Santideva: Siksasamuccaya 1. Danaparamita Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Óik«Ãsamuccaya÷ | dÃnapÃramità nÃma prathama÷ pariccheda÷ || nama÷ sarvabuddhabodhisatvebhya÷ || yasyƒÓraveïa narakƒdi mahÃprapÃtadÃhƒdidu«kham anubhÆtam abhÆd bhavadbhi÷ | tÅvraæ puna÷ punar anantam aÓÃntacittais tac chrotum Ãdaram udÃrataraæ bhajadhvam || Órutvà ... pÃpaæ anuddhatƒtmà pÆrvƒrjitaæ ca vipulaæ k«apayaty aÓe«am | aprÃptapÆrvam api saukhyam avÃpnuvanti hÃniæ sukhÃc ca na kadÃcid api prayÃnti || sambodhisatvasukham uttamam ak«aya ... apy asamasaæpadam Ãpnuvanti | tad dharmaratnam atidurlabham apy alabdhaæ labdhak«aïÃ÷ Ó­ïvata sƒdaram ucyamÃnam || ÃyÃntu ca tribhuvanƒikahitasya vÃkyaæ Órotuæ prasannamanasa÷ suranÃgasatvÃ÷ | gandharvayak«agaru¬ƒsurakinnarˆndrÃ÷ pretƒdaya÷ ÓravaïajÃtat­«a÷ sahar«Ã÷ || sugatÃn sasutÃn sadharmakÃyÃn praïipatyƒdarato 'khilÃæÓ ca vandyÃn | sugatƒtmajasamvarƒvatÃraæ kathayi«yÃmi samuccitƒrthavÃkyai÷ || na ca ki¤cid apÆrvam atra vÃcyaæ na ca saægranthanakauÓalaæ mamƒsti | atƒiva na me parƒrthayatna÷ svamano bhÃvayituæ mamˆdam i«Âam || mama tÃvad anena yÃti v­ddhiæ kuÓalaæ bhÃvayituæ prasÃdavega÷ | yadi matsamadhÃtur eva paÓyed aparo 'py enam ato 'pi sƒrthako 'yam || [ Bendall ed p2 ---> ] k«aïasampad iyaæ sudurlabhà pratilabdhà puru«ƒrthasÃdhanÅ | yadi nƒtra vici- [ Cambridge MS f2a ---> ] ntyate hitaæ punar apy e«a samÃgama÷ kuta÷ || yath“ktam Ãryagaï¬avyÆhasÆtre | Ãryajay“«mƒyatanavimok«e || durlabhƒ«ÂÃk«aïanirv­ttir durlabho manu«yapratilambho durlabhà k«aïasaæpatviÓuddhir durlabho buddh“tpÃdo | durlabhƒvikalˆndriyatà | durlabho buddhadharmaÓravo | durlabhaæ satpuru«asamavadhÃnaæ | durlabhÃni bhÆtakalyÃïamitrÃïi | durlabho bhÆtanayƒnuÓÃsany- upasaæhÃra÷ | durlabhaæ samyagjÅvitaæ | durlabha÷ saddharme tadanukÆla÷ prayatno manu«yalokae iti || tad evaævidhaæ samÃgamam ÃsÃdya saæv­tiparamƒrthata÷ suviditasaæsÃradu«khasy“paÓamanasukhƒbhilëiïo buddhagotrƒnubhÃvÃt tu yasya mahÃsatvasyƒivaæ pratyavek«“tpadyate || yadà mama pare«Ãæ ca bhayaæ du«khaæ ca na priyaæ | tadƒtmana÷ ko viÓe«o yat taæ rak«Ãmi nˆtaram | iti tenƒtmana÷ satvadhÃtoÓ ca || du«khƒntaæ karttukÃmena sukhƒntaæ gantum icchatà | ÓraddhÃmÆlaæ d­¬hÅk­tya bodhau kÃryà matir d­¬hà || uktaæ hi ratn“lkÃdhÃraïyÃm || ÓraddhayamÃnu jinÃn jinadharmmÃn Óraddhayate cari buddhasutÃnÃm | bodhi anuttara ÓraddhayamÃno jÃyati cittaæ mahÃpuru«ÃïÃm || Óraddha purogatamÃt­janetrÅ pÃlikavarddhika sarvaguïÃnÃm | [ Bendall ed p3 ---> ] kÃæk«avinodani oghapratÃraïi | ÓraddhanidarÓani [ Cambridge MS f2b ---> ] k«emapurasya || ÓraddhƒnÃvilacittaprasÃdo mÃnavivarjitagauravamÆlà | Óraddha nidhÃnadhanaæ caraïƒgraæ pÃïi yathà ÓubhasaægrahamÆlam || Óraddha pramodakarÅ parityÃge | Óraddha prahar«akarÅ jinadharmme | Óraddha viÓe«akarÅ guïaj¤Ãne | daiÓika prÃpaïi buddhagatÅ ye || indriyatÅk«ïaprabhÃsvaratÃyai | Óraddhabalaæ avimardanatÃyai | niÓrayakleÓƒdhar«ikatÃyai | ai«ikà Óraddha svayaæbhuguïÃnÃm || ÓraddhƒsaÇgatasaÇgasukhe«u ak«aïavarjitƒikak«aïƒgram | Óraddhƒtikramu mÃrapathasya | darÓik“ttamamok«apathasya || vÅjam apÆtiku hetuguïÃnÃæ | Óraddha virohaïi bodhidrumasya | varddhani j¤ÃnaviÓe«asukhÃnÃæ | Óraddha nidarÓika sarvajinÃnÃæ || ye sada Óraddha sagauravabuddhe | te tu na ÓÅla na Óik«a tyajanti | ye tu na ÓÅla na Óik«a tyajantÅ | te guïavÃæ stutaye [[DOUBT]] guïavanta÷ || ye sada Óraddha sagauravadharmme | te jinadharmmƒt­ptaÓ­ïontÅ [[DOUBT]] || ye jinadharmm at­ptaÓ­ïontÅ | te«v adhimukti acintiyadharmme || ye sada Óraddha sagauravasaæghe | te 'vivarttika saæghaprasannÃ÷ || ye 'vivarttika saæghaprasannÃs te 'vivarttika ÓraddhabalÃta÷ | [ Bendall ed p4 ---> ] ye 'vivarttika ÓraddhabalÃto | indriyatÅk«ïaprabhÃsvara te«Ãm || indriyatÅk«ïaprabhÃsvara ye«Ãm tehi vivarjita pÃpakamitrÃ÷ | [ Cambridge MS f3a ---> ] yehi vivarjita pÃpakamitrÃ÷ dhÃrmmikamitraparigraha te«Ãm || dhÃrmikamitraparigraha ye«Ãm | te vipulaæ kuÓal“pacinvanti | ye vipulaæ kuÓal“pacinontÅ hetubal“pagatÃya mahƒtmà || hetubal“pagatÃya mahƒtmà | te«“dÃradhimuktiviÓe«Ã÷ | ye«“dÃradhimuktiviÓe«Ãs te sadƒdhi«Âhita sarvajinebhi÷ || ye sadƒdhi«Âhita sarvajinebhis te«–papadyati bodhayi cittam | ye«–papadyati bodhayi cittaæ te 'bhiyukta mahar«iguïe«u || ye 'bhiyukta mahar«iguïe«u jÃtayabuddhakule 'nujÃtÃ÷ | jÃtaya buddhakule 'nujÃtÃs te samayogƒyogavimuktÃ÷ || ye samayogƒyogavimuktÃ÷ | ÃÓaya te«a prasÃdaviÓuddha÷ || ÃÓayu ye«a prasÃdaviÓuddha÷ te«ƒdhyÃÓay–ttamaÓre«Âha÷ | ye«ƒdhyÃÓay–ttamaÓre«Âhas te sada pÃramitÃsu caranti || ye sada pÃramitÃsu carantÅ te pratipannˆho mahayÃne | ye pratipannˆho mahayÃne te pratipattitu pÆjayi buddhÃn || ye pratipattitu pÆjayi buddhÃn te«u anusm­ti buddhƒbhedyà | ye«u anusm­ti buddhƒbhedyà | te sada paÓyiya cintiya buddhÃn || ye sada paÓyiya cintiya buddhÃn | te«a na jÃtu na ti«Âhati buddha÷ || ye«a na jÃtu na ti«Âhati buddha÷ te«a na jÃtu rahÃyati dharmma÷ | [ Bendall ed p5 ---> ] ye«a na jÃtu rahÃyati dharma÷ te sada dhi«Âhita sarvajinebhir | ityÃ- [ Cambridge MS f3b ---> ] diÓraddhÃmÆlo guïavistaro 'nantas tatr“kta÷ | tat parisamÃpya saæk«epata÷ punar Ãha | durllabhasatvap­thagjanakÃyà | ye imi ÓraddadhŒd­Ói dharmmÃn | ye tu Óubh“pacitÃ÷ k­tapuïyÃs te imi Óraddadhi hetubalena || yo daÓak«etraraj“pamasatvÃn kalpam upasthihi sarvasukhena | n“ta tu tÃd­Óu puïyaviÓe«o yÃd­Óa Óraddadhato imi dharmmÃn || iti | tathƒryadaÓadharmasÆtre 'pi deÓitaæ || Óraddhà hi paramaæ yÃnaæ yena niryÃnti nÃyakÃ÷ | tasmÃd buddhƒnuÓÃritvaæ bhajeta matimÃn nara÷ || aÓrÃddhasya manu«yasya Óuklo dharmo na rohati | vÅjÃnÃm agnidagdhÃnÃm aÇkuro harito yathà || iti | atƒivƒryalalitavistarasÆtre prativeditaæ | ÓraddhÃyÃm Ãnanda yoga÷ karaïÅyˆdaæ tathÃgato vij¤apayatŒti || tathà siæhaparip­cchÃyÃæ | Óraddhayà | k«aïam ak«aïaæ varjayatŒty uktam || tad evaæ | ÓraddhÃmÆlaæ d­¬hÅk­tya bodhicittaæ d­¬haæ kartavyaæ sarvapuïyasaægrahatvÃt tad yathƒryasiæhaparip­cchÃyÃæ | siæhena rÃjakumÃreïa bhagavÃn p­«ta÷ || saægraha÷ sarvadharmÃïÃæ | karmaïà kena jÃyate | priyaÓ ca bhoti satvÃnÃæ- [ Cambridge MS f4a ---> ] yatra yatr“papadyate || bhagavÃn Ãha | sarvasatvapramok«Ãya cittaæ bodhÃya nÃmayet | e«a saægraha dharmÃïÃæ bhavate tena ca priya÷ || iti | tathƒryagaï¬avyÆhasÆtre 'pi varïitaæ | bodhicittaæ hi kulaputra vÅjabhÆtaæ sarvabuddhadharmÃ- [ Bendall ed p6 ---> ] ïÃæ | k«etrabhÆtaæ sarvajagacchukladharmavirohaïatayà | dharaïibhÆtaæ sarvalokapratiÓaraïatayà yÃvat pit­bhÆtaæ sarvabodhisatvƒrak«aïatayà || peyÃlaæ || vaiÓravaïabhÆtaæ sarvadÃridryasaæchedanatayà | cintÃmaïirÃjabhÆtaæ sarvƒrthasaæsÃdhanatayà | bhadraghaÂabhÆtaæ sarvƒbhiprÃyaparipÆraïatayà | ÓaktibhÆtaæ kleÓaÓatruvijayÃya | dharmabhÆtaæ yoniÓo manaskÃrasaæchedanatayà | kha¬gabhÆtaæ kleÓaÓira÷prapÃtanatayà | kuÂhÃrabhÆtaæ du«khav­k«asaæchedanatayà | praharaïabhÆtaæ sarv“padravaparitrÃïatayà | va¬isabhÆtaæ saæsÃrajalacarƒbhyuddharaïatayà | vÃtamaï¬alÅbhÆtaæ sarvƒvaraïanivaraïat­navikiraïatayà | uddÃnabhÆtaæ sarvabodhisatvacaryÃpraïidhÃnasaægrahaïatayà | caityabhÆtaæ sadevamÃnu«ƒsurasya lokasya | iti hi kulaputra bodhicittam ebhiÓ cƒnyaiÓ cƒpramÃïair guïaviÓe«ai÷ samanvÃgatam iti || kathaæ punar j¤Ãyate | p­thagjanasyƒpi bodhicittam utpadyate | na vÃÇmÃ- [ Cambridge MS f4b ---> ] tram etad iti | anekasÆtrƒntadarÓanÃt || yathà tÃvad ÃryavimalakÅrttinirdeÓe nirdi«Âaæ | sumerusamÃæ satkÃyad­«Âim utpÃdya bodhicittam utpadyate | tataÓ ca buddhadharmà virohantŒti || ratnakaraï¬asÆtrÃc ca p­thagjano 'pi bodhisatvˆti j¤Ãyate || yath“ktaæ | tad yathƒpi nÃma ma¤juÓrÅ÷ aï¬ako«aprak«ipto 'pi kalaviÇkapoto | asaæbhinnƒï¬ƒniÓkrÃnta÷ ko«Ãt kalaviÇkarutam eva mu¤cati || evam eva ma¤juÓrÅ÷ avidyƒï¬ako«aprak«ipto 'pi bodhisatvo | asaæbhinnƒtmad­«Âir ani«krÃntas traidhÃtukÃd buddharutam eva mu¤cati | yad idaæ ÓÆnyatÃnimittƒpraïihitarutam eva || sarvadharmaprav­ttinirdeÓe 'pi kathitaæ | jayamateÓ ca bodhisatvasya p­thivÅ vidÃram adÃt | sa kÃlagato mahÃnirayaæ prÃpatad iti | sa hi ÓÆnyatÃæ nƒdhimuktavÃn ÓÆnyatÃvÃdini ca pratighaæ k­tavÃn || [ Bendall ed p7 ---> ] niyatƒniyatƒvatÃramudrÃsÆtre 'py ÃkhyÃtaæ || katama÷ paÓurathagatiko bodhisatva÷ | tad yathà | kaÓcit puru«a÷ pa¤cabuddhak«etraparamƒïuraja÷samÃn lokadhÃtÆn abhikramitukÃma÷ syÃt | sa paÓuratham abhiruhya mÃrgaæ pratipadyate sa cireïa dÅrgheïƒdhvanà yojanaÓataæ gacchet | sa tatra mahatyà vÃtamaï¬alyà paÓcÃt khalu pu- [ Cambridge MS f5a ---> ] nar aÓÅtiæ yojanasahasrÃïi pratyÃk­«ya pratyudÃvartyˆti | tat kiæ ÓaknuyÃt sa puru«as tÃn lokadhÃtÆn paÓurathenƒtikramitum | yÃvad anabhilÃpyƒnabhilÃpyair api kalpair ekam api lokadhÃtum atikramitum | Ãha | n“ hŒdaæ bhagavan | bhagavÃn Ãha | evam eva ma¤juÓrÅ÷ ya÷ kaÓcid bodhicittam utpÃdya mahÃyÃnaæ | na dhÃrayati | na paÂhati | ÓrÃvakayÃnÅyÃn sevate | taiÓ ca sÃrddhaæ saæstavaæ karoti | ÓrÃvakayÃnaæ ca paÂhati svƒdhyÃyati mÅmÃæsate paribudhyate 'rthÃæÓ ca pÃÂhayati yÃvad bodhayati | sa tena dhanvapraj¤o bhavati so 'nuttaraj¤ÃnamÃrgÃt pratyÃk­«yate pratyudÃvarttyate | yad api tasya bodhisatvasya bodhibhÃvanƒta÷ praj¤ˆndriyaæ praj¤Ãcak«u÷ tad api tasya dhanvÅkriyate pratihanyate | Órayaæ paÓurathagatiko bodhisatvˆti || tad evam e«Ã ÓÆnyatƒnadhimuktir mahÃyÃnƒnabhiratiÓ cƒsaæpÆrïƒdhimukticittacaryasyƒpi prÃyo na saæd­Óyate | prÃg evƒdhimÃtrƒdhimukticaryasya bodhisatvasya | sa hi ratnameghe | sarvabÃlacaritavipattisamatikrÃnta÷ paÂhyate 'saækhyeyasamÃdhidhÃraïÅvimok«ƒbhij¤ÃvidyÃvikrÅdito | anantadharmƒrÃmaratinirÃmi«ƒparƒntakalpakoÂyanÃbhoganirvikalpaprÅtivegƒlokapratilabdhaÓ cƒprameyakalpakoÂÅniyutaÓatasahasraparamamahÃyÃnaprasthÃnavicitrabhÃvanÃsaæpÆrïa parƒrthapratipattiniryÃïa puïyaj¤ÃnasaæbhÃrƒbhinihÃrƒbhinirv­tti÷ pÆrvayogaÓatasahasrasam­ddhaÓ ca paÂhyate | athƒitan neyƒrthaæ | kasmÃd anye bodhicitt“tpÃdakƒsyÃæ bhÆmau nˆ«yante | na cƒtrˆcchayà ki¤cid viÓe«acihnaæ nÅtƒrthaæ karttuæ labhyate | adhimÃtrƒdhimukticaryƒdharmatà vacanÃc ca gamyate | yathà madhyam­duprakÃrƒpy adhimukticaryƒsty evˆti || asya punas tathÃgataguhyasÆtrasya ko 'bhiprÃyo | yad uktaæ | [ Bendall ed p8 ---> ] kasya bhagavan bodhicitt“tpÃda÷ | Ãha | yasya mahÃrÃjƒdhyÃÓayo 'vikopita÷ | Ãha | kasya bhagavann adhyÃÓayo 'vikopita÷ | Ãha | yasya mahÃrÃja mahÃkaruï“tpÃda÷ | Ãha | kasya bhagavan mahÃkaruï“tpÃda÷ | Ãha | yasya mahÃrÃja sarvasatvƒparityÃga÷ | Ãha | kathaæ bhagavan satvƒparityaktà bhavanti | Ãha | yadà mahÃrÃjƒtmasaukhyaæ parityaktaæ bhavatŒti | bodhicittamÃtrƒsantu«ÂÃnÃæ karuïƒbhilëasaæjanƒrtham idam uktaæ | yathà na te tathÃgataÓÃsane pravrajità ye«Ãæ nƒsti tyÃgˆti | evam ihƒnyabodhicittanindà dra«Âavyà na tu bodhicittam anyathà n“tpadyatae eva || yathà daÓadharmakasÆtre deÓitaæ | iha kulaputra bodhisatvo gotrastha÷ sann anutpÃditabodhicitta÷ tathÃgatena và tathÃgataÓrÃvakeïa và saæcodyamÃna÷ saævedyamÃna÷ samÃdÃpyamÃno 'nuttarÃyÃæ samyaksambodhau [ Cambridge MS f6a ---> ] bodhicittam utpÃdayatŒdaæ prathamaæ kÃraïaæ bodhicitt“tpÃdÃya | saæbodher và bodhicittasya và varïaæ bhëyamÃïaæ ÓrutvƒnuttarÃyÃæ samyaksaæbodhau cittam utpÃdayatŒdaæ dvitÅyaæ kÃraïaæ | sa satvà ... naÓaraïÃn advÅpÃn d­«Âvà kÃruïyacittam upasthÃpya yÃvad anuttarÃyÃæ samyaksambodhau cittam utpÃdayatŒdaæ t­tÅyaæ kÃraïaæ bodhicitt“tpÃdÃya | sa tathÃgatasya sarvƒkÃraparipÆrïatÃæ d­«Âvà prÅtim utpÃdyƒnuttarÃyÃæ samyaksaæbodhau cittam utpÃdayatŒdaæ caturthaæ kÃraïam iti | tac ca bodhicittaæ dvividhaæ bodhipraïidhicittaæ ca bodhiprasthÃna cittaæ ca | yathƒryagaï¬avyÆhasÆtre bhëitaæ | durlabhÃ÷ kulaputra te satvÃ÷ sarvaloke ye 'nuttarasyÃæ samyaksaæbodhau cittaæ praïidadhati | tato 'pi durlabhatamÃs te satvà ye 'nuttarÃæ samyaksaæbodhim abhisaæprasthitˆti | tatra bodhipraïidhicittaæ | mayà buddhena bhavitavyam iti cittaæ praïidhÃnÃd utpannaæ bhavati | ÓÆraÇgamasÆtre 'pi | ÓÃÂhy“tpÃditasyƒpi bodhicittasya buddhatvahetutvƒbhidhÃnÃt | ka÷ punar vÃda÷ ki¤cid eva kuÓalaæ k­tvà | yath“ktaæ bhadrakalpikasÆtre | gho«adatto nÃma [ Bendall ed p9 ---> ] tathÃgato yatra nak«atrarÃjena tathÃgatena prathamaæ bodhicittam utpÃditaæ tÃmbÆlapatraæ dattvà gopÃlakabhÆtena | evaæ vidyutpradÅpo nÃma tathÃgato yatra yaÓasà tathÃgatena prathamaæ bodhicittam utpÃditaæ daÓikÃæ dattvà tantravÃyabhÆtena | evam anantaprabho nÃma tathÃgato yatrƒrci«matà tathÃgatena prathamaæ bodhicittam utpÃditaæ t­ïapradÅpaæ dattvà nagarƒvalambakabhÆtena | evaæ d­¬havikramo nÃma tathÃgato yatra du«pradhar«eïa tathÃgatena prathamaæ bodhicittam utpÃditaæ dattakëÂhaæ dattvà këÂhahÃrakabhÆtenˆty Ãdi || caryƒvikale 'pi ca bodhicitte nƒvamanyatà karttavyà | tasyƒpy anantasaæsÃrasukhaprasavanatvÃt | yathƒryamaitreyavimok«e varïitaæ | tad yathƒpi nÃma kulaputra cittam api vajraratnaæ sarvaprativiÓi«Âaæ suvarïƒlaækÃram abhibhavati | vajraratnanÃma ca na vijahÃti | sarvadÃridryaæ vinivarttayati | evam eva kulaputrƒÓayapratipattibhinnam api sarvaj¤atÃcitt“tpÃdavajraratnaæ sarvaÓrÃvakapratyekabuddhaguïasuvarïƒlaækÃram abhibhavati bodhisattvanÃma ca na vijahÃti | sarvasaæsÃradÃridryaæ vinivarttayatŒti | itaÓ ca vinƒpi caryayà bodhicittam upakÃrakam iti j¤Ãtavyaæ | yenƒpararÃjƒvavÃdakasÆtre kathitaæ | yasmÃc ca tvaæ mahÃrÃja bahuk­tyo bahukaraïÅya÷ | [ Cambridge MS f7a ---> ] asaha÷ sarveïa sarva÷ sarvathà sarvaæ sarvadà dÃnapÃramitÃyÃæ Óik«ituæ | evaæ yÃvat praj¤ÃpÃramitÃyÃæ Óik«ituæ | tasmÃt tarhi tvaæ mahÃrÃjƒivam eva samyaksambodhichandaæ ÓraddhÃæ tra ... praïidhiæ ca gacchann api ti«Âhann api ni«aïïo 'pi ÓayÃno 'pi jÃgrad api bhu¤jÃno 'pi | pivann api | satatasamitam anusmara | manasikuru bhÃvaya | sarvabuddhabodhisatvapratyekabuddhƒryaÓrÃvakap­thagjanÃnÃm ÃtmanaÓ cƒtÅtƒnÃgatapratyutpannÃni sarvakuÓalamÆlÃny abhisaæk«ipya tulayitvà piï¬ayitvƒnumodasvƒgrayƒnumodanayà yÃvad ÃkÃÓasamatayà nirvÃïasamatayƒnumodasvƒnumodya ca sarvabuddhabodhisatvapratyeka- [ Bendall ed p10 ---> ] buddhƒryaÓrÃvakÃïÃæ pÆjÃkarmaïe niryÃtaya | niryÃtya ca sarvasatvasÃdhÃraïÃni kuru | tata÷ sarvasatvÃnÃæ yÃvat sarvaj¤ÃtapratilambhÃya sarvabuddhadharmaparipÆraïÃya dine dine traikÃlyam anuttarÃyÃæ samyaksaæbodhau pariïÃmayƒivaæ khalu tvaæ mahÃrÃja pratipanna÷ san rÃjyaæ kÃrayi«yasi rÃjyak­tyÃni ca na hÃyayi«yasi bodhisaæbhÃrÃæÓ ca paripÆrayi«yasŒti || atrƒiva cƒsya vipÃk“kta÷ | sa khalu punas tvaæ mahÃrÃja tasya samyaksaæbodhicittakuÓalamÆlakarmaïo- [ Cambridge MS f7b ---> ] vipÃkenƒnekaÓatak­tvo deve«–papanno 'bhÆ÷ | anekaÓatak­tvo manu«ye«–papanno 'bhÆ÷ | sarvÃsu ca devamanu«y“papatti«v Ãdhipatyam eva kÃrayasi | na ca tÃvat tava mahÃrÃja tasya samyaksaæbodhicittasya kuÓalakarmaï“natvaæ vƒpÆrïatvaæ và praj¤Ãyate | api ca mahÃrÃjƒikam api samyaksaæbodhicittaæ sarvasattv“ttÃraïƒrambaïatvÃt sarvasatvƒmocanƒrambaïatvÃt sarvasatvasamÃÓvÃsanƒrambaïatvÃt sarvasatvaparinirvÃïƒrambaïatvÃd aprameyƒsaækhyeyakuÓal“pacayam | ka÷ punar vÃdo yƒivaæ bahulÅkarotŒti || etac ca bodhicittaæ rÆpakÃyadarÓan“tpannaæ | tatra pÆrvƒvadÃne paÂhyate | evaæ tÃvat praïidhibodhicittaæ veditavyaæ | idaæ tu vaktavyaæ kim abhÆmipravi«Âhasyƒpi bodhisatvasamvarƒdhikÃro 'sti na vˆti | astŒti veditavyaæ ÃkÃÓagarbhasÆtre lÃbhasatkÃrƒrthaæ mÆlƒpattiÓravaïÃt | daÓabhÆmikasÆtre tu prathamÃyÃæ bhÆmau darÓitaæ | na ca ka¤cit satkÃrÃæ kasyacit sakÃÓÃt pratikÃæk«aty anyatra mayƒivƒi«Ãæ sarvasatvÃnÃæ sarv“pakaraïabÃhulyam upanÃmayitavyam iti | tathà cƒha | pramuditÃyÃæ bodhisatvabhÆmau suvyavasthito bhavaty acalanayo- [ Cambridge MS f8a ---> ] ge ... ti | punaÓ c“ktaæ | tathÃga- [ Bendall ed p11 ---> ] tavaæÓaniyato bhavati saæbodhiparÃyaïˆti | ÃkÃÓagarbhasÆtre tv Ãha | ÓrÃvakayÃnam evƒsya na bhavati prÃg eva mahÃyÃnam iti | tathƒry“graparip­cchÃyÃæ mÃtsaryaparyavanaddhasyƒpi Óik«ÃpadÃni praj¤aptÃni | pramuditÃyÃæ tu paÂhyate | Ãtmasaæj¤ƒpagamÃc cƒsyƒtmasneho na bhavati | kuta÷ | puna÷ sarv“pakaraïasnehˆti | tathà mastakƒdidÃnam apy atrƒsy“ktaæ || evam Ãdi sÆtre«u bhÆmipravi«Âasyƒpi Óik«Ãpraj¤aptir d­Óyate | yatra vƒsÃmÃnyena bodhisatvam adhik­ty“padeÓas tatrƒbhyÃsayogyatayà prati«edhavÃkyena vƒdikarmikabodhisatvena na Óik«itavyaæ bhaved etat | ubhayƒsaæbhave tu sarvatra Óik«itavyaæ | tatrƒpy ekasyÃæ Óik«ÃyÃæ Óik«aïÃyÃm aÓaktasyˆtaraÓik«ƒnabhyÃsÃdanƒpatti÷ || Ãryƒk«ayamatisÆtre 'py evam avocat | dÃnakÃle ÓÅl“pasaæhÃrasyƒpek«ˆti vistara÷ | na cƒtra Óithilena bhavitavyaæ na ca Óe«Ãsu na samudÃgacchati | yathÃbalaæ yathÃbhajamÃnam iti daÓabhÆmikasÆtre vacanÃt | ayaæ ca saævara÷ strÅïÃm api m­dukleÓÃnÃæ bodhyabhilëacittÃnÃæ labhyate | uktaæ hi bodhisatvaprÃtimok«e | caturbhi÷ ÓÃriputra dharmai÷ [ Cambridge MS f8b ---> ] samanvÃgatÃ÷ bodhisatvÃ÷ satyavÃdino bhavantŒty Ãrabhyƒha | iha ÓÃriputra kulaputro và kuladuhità vƒnuttarÃyÃæ samyaksaæbodhau cittam utpÃdyƒrabdhavÅryo viharati kuÓaladharmaparye«aïÃyˆty Ãrabhya sarv“padeÓa÷ || saævaragrahaïaæ ca bodhisatvaÓik«ÃpadƒbhyÃsaparamasya sÃævarikasyƒntikÃt kartavyaæ | evaæ- [ Bendall ed p12 ---> ] hy asya Óik«ƒtikrame tÅvram apatrÃpyaæ guruvisaævÃdanabhayaæ c“tpadyate | tatra cƒnÃbhogata÷ premagauravasiddhir ity e«a sÃmÃnyasaævaradharma÷ | atƒiva bodhisatvÃ÷ tathÃgatÃnÃæ purata÷ Óik«ÃïÃm anyatamaÓik«Ãni«pattikÃmÃ÷ samÃdÃnaæ kurvanti | tasya ca kalyÃïamitrasyƒbhÃve daÓadigavasthitabuddhabodhisatvƒbhimukhÅbhÃvabhÃvanayà saævaro grÃhya÷ saævaram Ãtmabalaæ ca tulayitvà | anyathà tu sarvabuddhabodhisatvÃ÷ sadevakaÓ ca loko visaævÃdita÷ syÃt | saddharmasm­tyupasthÃnasÆtre hi ki¤cin mÃtraæ cintayitvƒpy adadata÷ pretagatir uktà pratij¤Ãtaæ cƒdadato narakagati÷ | kiæ punar anuttaram artham akhilasya jagata÷ pratij¤ÃyƒsaæpÃdayata÷ | atƒiv“ktaæ dharmasaægÅtisÆtre | satyagurukeïa kulaputra bodhisatvena bhavitavyaæ | satyasaægÅti÷ kulaputra dharmasaægÅ- [ Cambridge MS f9a ---> ] ti÷ | tatra kulaputra katamat satyaæ yad bodhisatvo 'nuttarÃyÃæ samyaksaæbodhau cittam utpÃdya tac cittaæ jÅvitahetor api na parityajati na satve«u vipratipadyate | idaæ bodhisatvasya satyaæ || yat punar bodhisatvo 'nuttarÃyÃæ samyaksaæbodhau cittam utpÃdya paÓcÃt tac cittaæ parityajati satve«u vipratipadyate 'yaæ bodhisatvasya pratik­«Âo m­«ÃvÃdˆti | ÃryasÃgaramatisÆtre 'pi deÓitaæ | syÃd yathƒpi nÃma sÃgaramate rÃjà và rÃjamÃtro và sarvaæ nÃgarakaæ janaæ Óvo bhakten“panimantry“pek«ako bhaven nƒnnapÃnaæ samudÃnayet satyaæ sarvajanakÃyaæ visaævÃdayet | tatra te 'nnapÃnabhojanam alabhamÃn“ccagghanta÷ prakrÃmeyu÷ | evam eva sÃgaramate yo bodhisatva÷ sarvasatvÃn ÃÓvÃsyƒtÅrïatÃraïÃyƒmuktamocanÃyƒnÃÓvastƒÓvÃsanÃya yÃvan na bÃhuÓrutye 'bhiyogaæ karoti nƒpi tato 'nye«u bodhipak«yakuÓalamÆle«u dharme«u | ayaæ bodhisatvo visaævÃdayati [ Bendall ed p13 ---> ] sadevakaæ lokaæ | evaæ ca taæ pÆrvabuddhadarÓinyo devat“ccagghanti vivÃdayanti | durlabhÃs te yaj¤asvÃmino ye mahÃyaj¤aæ pratij¤Ãy“ttÃrayanti | tasmÃt tarhi sÃgaramate na sà bodhisatvena vÃg bhëitavyà yayà sadevamÃnu- [ Cambridge MS f9a ---> ] «ƒsuraæ lokaæ visaævÃdayet || punar aparaæ sÃgaramate bodhisatva÷ kenacid evƒdhÅ«Âo bhavati dharme«v arthakaraïÅye«u | tatra bodhisatvena vÃg bhëità bhavati yÃvad ÃtmaparityÃgo 'pi bodhisatvena kartavyo bhavet tatra na puna÷ sa satvo visaævÃdayitavyˆti | tasmÃt svabalƒnurÆpeïƒikam api kuÓalamÆlaæ samÃdÃya rak«itavyaæ | yath“ktam Ãryak«itigarbhasÆtre | ebhir daÓabhi÷ kuÓalai÷ karmapathair buddhatvaæ | na punar yo 'ntaÓƒikam api yÃvajjÅvaæ kuÓalaæ karmapathaæ na rak«ati atha ca punar evaæ vadati | ahaæ mahÃyÃniko 'haæ cƒnuttarÃæ samyaksaæbodhiæ parye«ÃmŒti | sa pudgala÷ paramakuhako mahÃm­«ÃvÃdika÷ sarve«Ãæ buddhÃnÃæ bhagavatÃæ purato visaævÃdako lokasy“cchedavÃdÅ sa mƬha÷ kÃlaæ kurute vinipÃtagÃmÅ bhavatŒti | yÃvat kÃlaæ ca Óaknoti tÃvat kÃlaæ kuÓalaæ samÃdÃya vartitavyaæ || etac ca bhai«ajyaguruvai¬ÆryaprabhasÆtre dra«Âavyaæ | yas tu mahÃsatvƒivaæ Órutvƒpi bodhisatvacaryÃdu«karatÃm api praj¤ayƒvagÃhy“tsahatae eva sakaladu«khitajanaparitrÃïadhuram avavo¬huæ tena vandanapÆjanapÃpadeÓanapuïyƒnumodanabuddhƒdhye«aïayÃcanabodhipariïÃmanaæ k­tvà kalyÃïamitram abhyetya ta- [ Cambridge MS f10a ---> ] duktƒnuvÃdena svayaæ và vaktavyaæ | samanvÃharƒcÃryƒham evaæ nÃmˆty uktvà | yathƒryama¤juÓrÅbuddhak«etraguïavyÆhƒlaÇkÃrasÆtre bhagavatà ma¤juÓriyà pÆrvajanmƒvadÃne cary“petaæ bodhicittam utpÃditaæ tath“tpÃdayitavyaæ | evaæ hi ten“ktaæ || yÃvatÅ prathamà koÂi÷ saæsÃrasyƒntavarjità | tÃvat satvahitƒrthÃya cari«yÃmy amitÃæ carim || [ Bendall ed p14 ---> ] utpÃdayÃma saæbodhau cittaæ nÃthasya saæmukham | nimantraye jagat sarvaæ dÃridryÃn mocitƒsmi tat || vyÃpÃdakhilacittaæ vˆr«yÃmÃtsaryam eva và | adyƒgre na kari«yÃmi bodhiæ prÃpsyÃmi yÃvatà | brahmacaryaæ cari«yÃmi kÃmÃæs tyak«yÃmi pÃpakÃn || buddhÃnÃm anuÓik«i«ye ÓÅlasaævarasaæyame | nƒhaæ tvaritarÆpeïa bodhiæ prÃptum ih“tsahe || parƒntakoÂiæ sthÃsyÃmi satvasyƒikasya kÃraïÃt | k«etraæ viÓodhayi«yÃmi aprameyam acintiyam || nÃmadheyaæ kari«yÃmi daÓa dik«u ca viÓrutaæ | kÃyavÃkkarmaïÅ cƒhaæ Óodhayi«yÃmi sarvaÓa÷ || Óodhayi«ye manaskarma karma karttƒsmi nƒÓubham | iti || na cƒtra sÃrvakÃlikÃt saævaragrahaïÃj janmƒntarƒpattiÓaÇkà kartavyƒtrƒiva sÆtre 'k«obhyapraïidhÃnƒnuj¤ÃnÃd evaæ hy uktaæ | yathà tenƒk«obhyeïa tathÃgatena pÆrvaæ bodhisatvabhÆ- [ Cambridge MS f10b ---> ] tenƒivaæ vÃg bhëità | visaævÃdità me buddhà bhagavanto bhaveyur yadi sarvasyÃæ jÃtau na pravrajeyam iti | ekà jÃti÷ prayatnena saæÓodhyà vibudhƒtmanà | anyÃs tu jÃtÅr Ãbodhe÷ sƒiva saæÓodhayi«yatŒty ukte÷ || evaæ ÓÃriputra bodhisatvenƒk«obhyasya tathÃgatasya anuÓik«itavyaæ | evaæ Óik«amÃïa÷ ÓÃriputra bodhisatvo mahÃsatva÷ sarvasyÃæ jÃtau pravrajaty utpÃdÃd và tathÃgatÃnÃm anutpÃdÃd vƒvaÓyaæ g­hƒvÃsÃn ni«krÃmati | tat kasya heto÷ | paramo hy ayaæ ÓÃriputra lÃbho yad uta g­hƒvÃsÃn ni«kramaïam iti | yÃvat | bhÃryÃputraduhit­t­«ïà cƒsya na bhavatŒti | yathà janmƒntare«v ayaæ do«o na bhavati tathƒtrƒiva vak«yamÃïam ity ÃstÃæ tÃvad etat || [ Bendall ed p15 ---> ] tad evaæ samÃttasaævarasya sÃmÃnyam Ãpattilak«aïam ucyate | yenƒpattilak«aïena yuktaæ vastu svayam apy utprek«ya pariharen na cƒpattipratirÆpake«v anÃpattipratirÆpake«u ca saæmuhyeta | bodhisatva÷ sarvasatvÃnÃæ varttamÃnƒnÃgatasarvadu«khadaurmanasy“paÓamÃya varttamÃnƒnÃgatasukhasaumanasy“tpÃdÃya ca ni÷ÓÃÂhyata÷ kÃyavÃÇmana÷parÃkramai÷ prayatnaæ karoti | yadi tu tatpratyayasÃmagrÅæ nƒnve«ate tadanantarÃya pratikÃrÃya na ghaÂate 'lpadu«khadaurmanasyaæ bahudu«khadaurmanasyapratikÃrabhÆtaæ n“tpÃdayati | mahƒrthasiddhyarthaæ cƒlpƒrthahÃniæ na karoti k«aïam apy upek«ate | sƒpattiko bhavati | saæk«epato 'nÃpatti÷ svaÓaktyaviÓaye«u kÃrye«u tatra ni«phalatayà Óik«yÃpraj¤aptyabhÃvÃt | prak­tisƒvadyatayà tv anyad g­hyatae eva | yatra svaÓaktyagocare 'pi tyÃgasÃmarthyÃd Ãpatti÷ syÃt tan na cintyaæ | sÃmÃnyapÃpadeÓanà na ... vÃt tu tato mukti÷ || etat samÃsato bodhisatvaÓik«ÃÓarÅraæ | vistaratas tv apramÃïakalpƒparyavasÃnanirdeÓaæ | athavà saæk«epato dve bodhisatvasyƒpattÅ | yathà Óaktiyuktƒyuktam asamÅk«yƒrabhate | niv­tta÷ samÅk«a- [ Cambridge MS f11a ---> ] te sƒpattiko bhavati | nirÆpya yathƒrham atikrÃmaty antaÓaÓ caï¬ÃladÃsenƒpi codita÷ sƒpattiko bhavati | kuta÷ || etad adhyÃÓayasaæcodanasÆtre vacanÃt | api tu maitreya caturbhi÷ kÃraïai÷ pratibhÃnaæ sarvabuddhabhëi ... bhi÷ | iha maitreya pratibhÃnaæ saty“pasaæhitaæ bhavati | nƒsaty“pasaæhitaæ dharm“pasaæhitaæ bhavati na adharm“pasaæhitaæ | kleÓahÃyakaæ bhavati na kleÓavivarddhakaæ | nirvÃïaguïƒnuÓaæsasandarÓakaæ bhavati na saæsÃraguïƒnuÓaæsasandarÓakaæ | ebhiÓ caturbhi÷ peyÃlaæ | yasya kasyacin maitreyƒibhiÓ caturbhi÷ kÃraïai÷ pratibhÃnaæ pratibhÃti pratibhÃsyati và | tatra ÓrÃddhai÷ kulaputrai÷ kuladuhit­bhir và buddhasaæj¤“tpÃdayitavyà ÓÃst­saæj¤Ãæ k­tvà | sa dharma÷ Órotavya÷ | tat kasya heto÷ | yat ki¤cin maitreya subhëitaæ sarvaæ tad buddhabhëitaæ | tatra maitreya yˆmÃni pratibhÃnÃni pratik«ipen nƒitÃni buddhabhëitÃnŒti | te«u cƒgauravam utpÃdayet pudgalavidve«eïa tena sarvabuddhabhëitaæ pratibhÃnaæ pratik«iptaæ bhavati | dharmaæ pratik«ipya dharmavyasanasaævartanÅyena karmaïƒpÃyagÃmÅ bhavati || [ Bendall ed p16 ---> ] ya÷ punar etad abhyÃsƒrthaæ vyutpÃditam icchati | tenƒtra Óik«Ãsamuccaye tÃvac caryÃmukhamÃtraÓik«aïƒrtham abhiyoga÷ karaïÅya÷ Óik«ƒrambhasyƒiva mahÃphalatvÃt | yath“ktaæ praÓÃntaviniÓcayapratihÃryasÆtre | yaÓ ca ma¤juÓrÅr bodhisatvo gaÇgÃnadÅvÃlikÃsamebhyo buddhebhya÷ pratyekaæ sarvebhyo gaægÃnadÅvÃlikÃsamÃni buddhak«etrÃïi vaÓirÃjamahÃmaïiratnapratipÆrïÃni k­tvà dahyÃd evaæ dadaÇ gaÇgÃnadÅvÃlikÃsamÃn kalpÃn dÃnaæ dadyÃd | yo vƒnyo ma¤juÓrÅr bodhisatvˆmÃn evaærÆpÃn dharmÃn Órutvƒikƒntena ga- [ Cambridge MS f11b ---> ] tvà cittenƒbhinirÆpayed ime«v evaærÆpe«u dharme«u Óik«i«yÃmŒti | so 'Óik«ito 'pi ma¤juÓrÅr bodhisatvo 'syÃæ Óik«yÃyÃæ chandiko vatataraæ puïyaæ prasavati | na tv eva tad dÃnam ayaæ puïyakriyÃvastv iti | tasmÃd evam anuÓaæsadarÓinà bodhisatvena na kathaæcin nivarttitavyaæ | yathƒtrƒivƒha | tatra ma¤juÓrÅr ye trisÃhasramahÃsÃhasralokadhÃtuparamƒïuraja÷samÃ÷ satva-s te«Ãm ekƒika÷ satvo rÃjà bhavej jambÆdvÅpƒdhipatis te sarvae evaæ gho«ayeyu÷ | yo mahÃyÃnam udgrahi«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati pravarttayi«yati tasya nakhachedena mÃsaæ pa¤capalikena divasenƒvatÃrayi«yÃma÷ taæ cƒitenƒpakrameïa jÅvitÃd vyaparopayi«yÃmˆti | sacen ma¤juÓrÅr bodhisatvƒivam ucyamÃno n“ trasyati na saætrÃsam Ãpsyate 'ntaÓƒikacitt“tpÃdenƒpi na bibheti na vi«Ådati na vicikitsate | uttari ca saddharmmaparigrahƒrtham abhiyujyate pÃÂhasvƒdhyÃyƒbhimukto viharati | ayaæ ma¤juÓrÅr bodhisatvaÓ cittaÓÆro dÃnaÓÆra÷ ÓÅlaÓÆra÷ k«ÃntiÓÆra÷ vÅryaÓÆra÷ dhyÃnaÓÆra÷ praj¤ÃÓÆra÷ samÃdhiÓÆra÷ iti vaktavya÷ || sacen ma¤juÓrÅr bodhisatva÷ te«Ãæ vadhakapuru«ÃïÃæ na kupyati na ru«yati na khila do«acittam utpÃdayati | sa ma¤juÓrÅr bodhisatvo brahmasamˆndrasamo 'kampyˆti || itaÓ cƒgryakÃle Óik«ƒdaro mahÃphalavipÃka÷ | tathà hi candrapradÅpasÆtre | [ Bendall ed p17 ---> ] buddhÃna koÂÅn ayutÃn upasthihe | dattena pÃnena prasannacitta÷ | chatrai÷ patÃkÃbhi ca dÅpamÃlai÷ | kalpÃna koÂyo yatha gaÇga- [ Cambridge MS f12a ---> ] vÃlikÃ÷ || yaÓ cƒiva saddharme pralujyamÃne | nirudhyamÃne sugatasya ÓÃsane | rÃtriæ divaæ eka careya Óik«Ãm | idan tata÷ puïyaviÓi«Âa bhoti || tasmÃt kartavyo 'trƒdara÷ || uktÃni ca sÆtrƒnte«u bodhisatvaÓik«ÃpadÃni | yath“ktam Ãryaratnameghe | kathaæ ca kulaputra bodhisatvà bodhisatvaÓik«Ãsaævarasaæv­tà bhavanti | iha bodhisatva÷ evaæ vicÃrayati | na prÃtimok«asaævaramÃtrakeïa mayà Óakyam anuttarÃæ samyaksaæbodhim abhisaæboddhuæ | kiæ tarhi yÃnŒmÃni tathÃgatena te«u te«u sÆtrƒnte«u bodhisatvasamudÃcÃrà | bodhisatvaÓik«ÃpadÃni praj¤aptÃni te«u te«u mayà Óik«itavyam iti vistara÷ | tasmÃd asmadvidhena mandabuddhinà durvij¤eyo vistar“ktatvÃd bodhisatvasya saævara÷ | tata÷ kiæ yuktaæ || marmasthÃnÃny ato vidyÃd yenƒnÃpattiko bhavet || katamÃni ca tÃni marmasthÃnÃni yÃni hi sÆtrƒnte«u mahÃyÃnƒbhiratÃnÃm arthÃy“ktÃni | yad uta | ÃtmabhÃvasya bhogÃnÃæ tryadhvav­tte÷ Óubhasya ca | utsarga÷ sarvasatvebhyas tadrak«Ã Óuddhivardhanam || e«a bodhisatvasaævarasaægraha÷ | yatra bodhisatvÃnÃm abhyÃsaviÓrÃme 'py Ãpattayo vyavasthÃpyante || yath“ktaæ bodhisatvaprÃtimok«e | yo bodhisatvena mÃrga÷ parig­hÅta÷ sarvasatvÃnÃæ k­tena du«kham upagÃmÅ | saced bodhisatvasya taæ mÃrgaæ parig­hyƒvasthitasyƒpi kalpakoÂer atyayenƒikaæ sukhacittam utpadyetƒntaÓo ni«adya cittam api | tatra bodhisatvenƒivaæ cittam utpÃdayitavyaæ sarvasatvÃnÃm Ãtyayikaæ parig­hyƒitad api me varjayan ni«ÅdÃmŒti | parig­hyet tam [[DOUBT]] | [ Cambridge MS f12b ---> ] api ma¤juÓrÅr Ãha || pa¤cˆmÃni devaputrƒnantaryÃïi yair Ãnantaryai÷ samanvÃgatà bodhisatvÃ÷ k«ipram anuttarÃsamyaksaæbodhim abhisaæbudhyate | katamÃni pa¤ca | yadà devaputra bodhisatvo 'dhyÃÓayaty anuttarÃyÃæ samya- [ Bendall ed p18 ---> ] ksaæbodhau cittam utpÃdya nƒntarà ÓravakapratyekabuddhabhÆmau cittam utpÃdayatŒdaæ devaputra prathamam Ãnantaryaæ | sarvasvaparityÃgitÃyÃæ cittam utpÃdya nƒntarà mÃtsaryacittena sÃrddhaæ sa nyasatŒdaæ devaputra dvitÅyam Ãnantaryam | sarvasatvà mayà trÃtavyˆty evaæ cittam utpÃdya nƒntarà sÅdatŒdaæ devaputra t­tÅyam Ãnantaryam | anutpannƒniruddhÃn sarvadharmÃn avabhotsyae ity evaæ cittam utpÃdya nƒntarà d­«Âigate«u prapatatŒdaæ devaputra caturtham Ãnantaryam | ekak«aïasamÃyuktayà praj¤ayà sarvadharmÃn avabhotsyae ity evaæ cittam utpÃdya nƒntarà ti«Âhati na vi«ÂhÅvati aprÃptÃyÃæ sarvaj¤atÃyÃm idaæ devaputra pa¤camam Ãnantaryam iti || tasmÃd evam ÃtmabhÃvabhogapuïyÃnÃm aviratam utsargarak«ÃÓuddhiv­ddhayo yathÃyogaæ bhÃvanÅyÃ÷ || tatra tÃvad utsargƒrthaæ parigrahado«abhÃvanÃdvÃreïa vairÃgyam utpÃdayet tyÃgƒnuÓaæsÃæÓ ca bhÃvayet | yathà tÃvac candrapradÅpasÆtre | adhyavasità ye bÃlÃ÷ kÃye 'smin pÆtike samyag | jÅvite ca¤cale 'vaÓye mÃyÃsvapnanibh“pame || atiraudrÃïi karmÃïi k­tvà mohavaÓƒnugÃ÷ | te yÃnti narakÃn ghorÃn m­tyuyÃnagatƒbudhà | iti || tathƒnantamukhanirhÃradhÃraïyÃm uktaæ || ye kecit satvà na bhavanti vigrahÃ÷ parigrahas tatra nidÃnamÆlam | tasmÃt tyajed yatra bhavet t­«ïà | uts­«Âat­«ïasya hi dhÃraïÅ bhavet || bodhisatvaprÃtimok«e kathitaæ | punar aparaæ ÓÃriputra bodhisatva÷ sarvadharme«u parakÅyasaæj¤Ãm utpÃdayati | na ka¤cid bhÃvam upÃdatte | tat kasya heto÷ | upÃdÃnaæ hi bhayam iti || Ãry“gradattaparip­- [ Bendall ed p19 ---> ] cchÃyÃm apy Ãha | yad dattaæ tan na bhÆyo rak«itavyaæ | yad g­he tad rak«itavyaæ | yad dattaæ tat t­«nÃk«ayÃya | yad g­he tat t­«ïÃvarddhanaæ | yad dattaæ tad aparigrahaæ yad g­he tat saparigrahaæ | yad dattaæ tad abhayaæ yad g­he tat sabhayam | yad dattaæ tad bodhimÃrg“pastambhÃya | yad g­he tan mÃr“pastambhÃya | yad dattaæ tad ak«ayam | yad g­he tat k«ayi | yad dattaæ tata÷ sukham yad g­he tadÃrabhya du«khaæ | yad dattaæ tat kleÓ“tsargÃya | yad g­he tat kleÓavarddhanam | yad dattaæ tan mahÃbhogatÃyai | yad g­he na tan mahÃbhogatÃyai | yad dattaæ tat satpuru«akarma | yad g­he tat kÃpuru«akarma | yad dattaæ tat satpuru«acittagrahaïÃya | yad g­he tat kÃpuru«acittagrahaïÃya | yad dattaæ tat sarvabuddhapraÓastaæ | yad g­he tad bÃlajanapraÓastam || yÃvat sacet punar asya putre 'tiriktataraæ prem“tpadyate tathƒnye«u satve«u tena tis­bhi÷ paribhëaïÃbhi÷ svacittaæ paribhëitavyaæ | katamÃbhis tis­bhi÷ | samyakprayuktasya samacittasya bodhisatvasya bodhir na vi«amacittasya bodhir na mithyÃprayuktasya | anÃnÃtvacÃriïo bodhisatvasya bodhir na nÃnÃtvacÃriïa÷ | Ãbhis tis­bhi÷ paribhëaïÃbhi÷ svacittaæ paribhëya anyatre 'mitrasaæj¤“tpÃdayitavyƒmitraæ hy etan mama | na maitraæ | yo 'ham asyƒrthÃya buddhapraj¤aptÃÓik«Ãy“ddhuratÃd gatvƒsmin putre 'tiriktataraæ prem“tpÃdayÃmi | na tathƒnye«u satve«u | tena tathà tathà cittam utpÃdayitavyaæ yathà yathƒsya sarvasatve«u putrapremƒnugatà maitry- utpadyate | Ãtmak«emƒnu ... maitry- utpadyate | evaæ cƒnena yoniÓa÷ pratyavek«itavyaæ | anyatƒi«ƒgata | anyato 'haæ | sarvasatvƒpi mama putrƒbhÆvan | ahaæ ca sarvasatvÃnÃæ putro 'bhÆvam | nˆha saævidyate kaÓcit kasyacit ... paro và | yÃvad evaæ hi g­hapate | g­hiïà bodhisatvena na kasmiæÓcid vastuni mamatvaæ parigraho và kartavya÷ | nƒdhyavasÃnaæ | na niyati÷ na t­«ïƒnuÓaya÷ kartavya÷ | sacet punar g­hapate g­hiïaæ bodhisatvaæ yÃcanak“pasaækramya ki¤cid eva vastu yÃceta | saced asya vastv aparityaktaæ bhavet | nƒivaæ cittaæ nidhyÃpayitavyaæ | yady aham etad vastu parityajeyaæ yadi và na parityajeyam avaÓyaæ mamƒitena vastunà vinÃbhÃvo bhavi«yati | akÃmakena maraïam upa- [ Bendall ed p20 ---> ] gantavyaæ bhavi«yati | etac ca vastu mÃæ tyak«yati ahaæ cƒinaæ tyak«yÃmi | etac ca vastu parityajyƒhaæ ÃttasÃra÷ kÃlaæ kari«yÃmi etac ca parityaktaæ na me maraïakÃle cittaæ paryÃdÃya sthÃsyati | etac ca me maraïakÃle prÅtiæ prÃmodyam avipratisÃritÃæ ca janayi«yati | sacet punar evam api samanvÃharan ÓaknuyÃt tad vastu parityaktum | tena sa yÃcanakaÓ catas­bhi÷ saæj¤aptibhi÷ saæj¤apayitavya÷ | katamÃbhiÓ catas­bhi÷ | durbalas tÃvad asmy aparipakvakuÓalamÆla÷ | Ãdikarmiko mahÃyÃne | na cittasya vaÓÅ parityÃgÃya | s“pÃdÃnad­«Âiko 'smi | ahaækÃramamakÃra- [ Cambridge MS f14a ---> ] sthita÷ | k«amasva satpuru«a | mà paritÃpsÅs tathƒhaæ kari«yÃmi tathà pratipatsye | tathà vÅryam Ãrapsye | yathƒinaæ ca tavƒbhiprÃyaæ paripÆrayi«yÃmi sarvasatvÃnÃæ cˆti | evaæ khalu g­hapate | tena yÃcanaka÷ saæj¤apayitavya÷ | etac ca saæj¤apanam upari do«aparihÃrÃy“ktaæ | mà bhÆd bodhisatvasya tatrƒprasÃdo bodhisatve và yÃcanakasyˆti | na tu mÃtsaryam evaæ anavadyaæ bhavati kutsitaæ cˆdaæ bhagavatà bodhisatvÃnÃæ || yathƒha bodhisatvaprÃtimok«e | catvÃrˆme ÓÃriputra dharmà bodhisatvÃnÃæ na saævidyante | katame catvÃra÷ | ÓÃÂhyaæ bodhisatvÃnÃæ na saævidyate | mÃtsaryaæ bodhisatvÃnÃæ na saævidyate | År«yÃpaiÓunyaæ bodhisatvÃnÃæ na saævidyate | nƒhaæ Óakto 'nuttarÃæ samyaksaæbodhim abhisaæboddhum iti | lÅnaæ cittaæ bodhisatvÃnÃæ na saævidyate | yasyˆme ÓÃriputra catvÃro dharmÃ÷ saævidyante sa paï¬ita.ir j¤Ãtavya÷ | kuhako vatƒyaæ | lapako vatƒyaæ | na«Âadharmo vatƒyaæ | saækleÓadharmo vatƒyaæ lokƒmi«aguruko vatƒyaæ bhaktaco¬akaparamo vatƒyam iti | tathà cittaÓÆrÃ÷ khalu puna÷ ÓÃriputra bodhisatvà bhavanti | yÃvat svahastaparityÃgÅ bhavati pÃdaparityÃgÅ | nÃsÃparityÃgÅ | ÓÅr«aparityÃgÅ | aÇgapratyaÇgaparityÃgÅ | putraparityÃgÅ | duhit­parityÃgÅ | bhÃryÃparityÃgÅ | ratiparityÃgÅ | parivÃraparityÃgÅ | cittaparityÃgÅ | sukhaparityÃgÅ | g­haparityÃgÅ | vastuparityÃgÅ | deÓaparityÃgÅ ratnaparityÃgÅ | sarvasvaparityÃgŒti || [ Bendall ed p21 ---> ] evaæ nÃrÃyaïaparip­cchÃyÃm apy uktaæ | na tad vast–pÃdÃtavyaæ yasmin [ Cambridge MS f14b ---> ] vastuni nƒsya tyÃgacittam utpadyate | na tyÃgabuddhi÷ krameta | na sa parigraha÷ parigrahÅtavyo yasmin parigrahe n“tsarjanacittam utpÃdayen na sa parivÃr“pÃdÃtavyo yasmin yÃcanakair yÃcyamÃnasya parigrahabuddhir utpadyate | na tad rÃjyam upÃdÃtavyaæ na te bhogà na tad ratnam upÃdÃtavyaæ yÃvan na tat ki¤cid vast–pÃdÃtavyaæ | yasmin vastuni bodhisatvasyƒparityÃgabuddhir utpadyate || api tu khalu puna÷ kulaputra bodhisatvena mahÃsatvenƒivaæ cittam utpÃdayitavyaæ | ayaæ mamƒtmabhÃva÷ sarvasatvebhya÷ parityakta÷ uts­«Âa÷ | prÃg eva bÃhyÃni vastÆni yasya yasya satvasya yena yena yad yat kÃryaæ bhavi«yati tasmai tasmai tad dÃsyÃmi satsaævidyamÃnaæ hastaæ hastƒrthikebhyo dÃsyÃmi pÃdaæ pÃdƒrthikebhyo netraæ netrƒrthikebhyo dÃsyÃmi | mÃæsaæ mÃæsƒrthikebhya÷ Óoïitaæ Óoïitƒrthikebhyo majjÃnaæ majjƒrthikebhyo 'ÇgapratyaÇgÃny aÇgapratyaÇgƒrthikebhya÷ Óira÷ Óirorthikebhya÷ parityak«yÃmi | ka÷ punar vÃdo bÃhye«u vastu«u yad uta dhanadhÃnyajÃtarÆparajataratnƒbharaïahayagajarathavÃhanagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅpattanadÃsÅdÃsakarmakarapauru«eyaputraduhit­parivÃre«u | api tu khalu punar yasya yasya yena yena yad yat kÃryaæ bhavi«yati tasmai tasmai satvÃya tat tad deyaæ saævidyamÃnaæ dÃsyÃmi | aÓocann avipratisÃrÅ avipÃkapratikÃÇk«Å parityak«yÃmi | anapek«o dÃsyÃmi satvƒnugrahÃya satvakÃruïyena satvƒnukampayà te«Ãm eva satvÃnÃæ saægrahÃya | yathà me 'mÅ satvÃ÷ saæ- [ Cambridge MS f15a ---> ] g­hÅtà bodhiprÃptasya dharmajÃnakÃ÷ syur iti | peyÃlaæ || tad yathƒpi nÃma kula-putra bhai«ajyav­k«asya mÆlato và hriyamÃïasya gaï¬ata÷ ÓÃkhÃta÷ tvakta÷ patrato và hriyamÃïasya pu«pata÷ phalata÷ sÃrato và hriyamÃïasya nƒivaæ bhavati vikalpo | mÆlato me hriyate yÃvat sÃrato me hriyatae iti || api tu khalu punar avikalpƒiva hÅnamadhy“tk­«ÂÃnÃæ satvÃnÃæ vyÃdhÅn apanayati | evam eva kulaputra bodhisatvena mahÃsatvenƒsmiæÓ cÃturmahÃbhautike ÃtmabhÃve bhai«ajyasaæj¤“tpÃdayitavyà ye«Ãæ ye«Ãæ satvÃnÃæ yena yenƒrtha÷ tat tad eva me harantu hastaæ hastƒrthina÷ pÃdaæ pÃdƒrthinˆti pÆrvavat || Ãryƒk«ayamatisÆtre 'pi deÓitaæ | ayam eva mayà kÃya÷ sarvasatvÃnÃæ kiækaraïÅye«u k«apayitavya÷ | tad yathƒpi nÃmˆmÃni bÃhyÃni catvÃri mahÃbhÆtÃni p­thivÅdhÃtur abdhÃtus tejodhÃtur vÃyudhÃtuÓ ca [ Bendall ed p22 ---> ] nÃnÃsukhair nÃnÃparyÃyair nÃnƒrambaïair nÃn“pakaraïair nÃnÃparibhogai÷ satvÃnÃæ nÃn“pabhogaæ gacchanti | evam evƒham imaæ kÃyaæ caturmahÃbhÆtasamucchrayaæ nÃnÃsukhair nÃnÃparyÃyair nÃnƒrambaïair nÃn“pakaraïair nÃnÃparibhogair vistareïa sarvasatvÃnÃm upabhogyaæ kari«yÃmŒti | sˆmam arthavaÓaæ saæpaÓyan kÃyadu«khatÃæ ca pratyavek«ate kÃyadu«khatayà ca na parikhidyate satvƒvek«ayˆti || ÃryavajradhvajasÆtre 'py Ãha || iti hi bodhisatvƒtmÃnaæ sarvasatve«u niryÃtayan sarvakuÓalamÆl“pakÃritvena sarvasatvÃnÃæ kuÓalamÆlai÷ samanvÃ- [ Cambridge MS f15b ---> ] haran pradÅpasamam ÃtmÃnaæ sarvasatve«–panayan sukhasamam ÃtmÃnaæ sarvasatve«v adhiti«Âhan | dharmakuk«isamam ÃtmÃnaæ sarvajagati saædhÃrayan Ãlokasamam ÃtmÃnaæ sarvasatve«v anugacchan jagatprati«ÂhÃpanasamam ÃtmÃnaæ saæpaÓyan | kuÓalamÆlapratyayabhÆtam ÃtmÃnaæ sarvajagaty anugacchan | mitrasamam ÃtmÃnaæ sarvasatve«u niyojayamÃno 'nuttarasukhamÃrgasamam ÃtmÃnaæ sarvasatve«u saædarÓayamÃna÷ anuttarasukh“padhÃnasamam ÃtmÃnaæ sarvasatve«u pariÓodhamÃna÷ sÆryasamam ÃtmÃnaæ sarvajagati samÅkurvÃïa÷ | evaædharm“petam ÃtmÃnaæ sarvasatve«u prayacchan | yathÃkÃmakaraïÅyavaÓyam ÃtmÃnaæ sarvaloke saæpaÓyann agracaityà bhavi«yÃma÷ ... sarvajagatsthityÃtmÃnaæ saæpaÓyan | samacittatÃæ sarvajagati ni«pÃdayan | sarv“pakaraïatÅrtham ÃtmÃnaæ saæpaÓyan | sarvalokasukhadÃtÃram ÃtmÃnaæ pratyavek«amÃïa÷ | sarvajagato dÃnapatim ÃtmÃnam adhimucyamÃna÷ sarvalokaj¤Ãnasamam ÃtmÃnaæ kurvÃïa÷ bodhisatvacaryÃprayuktam ÃtmÃnaæ saæjanayamÃna÷ | yathÃvÃditathÃkÃritvenƒtmÃnaæ niyojayamÃna÷ | sarvaj¤atÃsannÃhasannadham ÃtmÃnaæ pratyavek«amÃïa÷ | pÆrvanimantritaæ cittam anupÃlayamÃna÷ | pratipattau cƒtmÃnaæ sthÃpayamÃno bo- [ Bendall ed p23 ---> ] dhisatvatyÃgacittatÃæ manasi kurvÃï“dyÃnabhÆtam ÃtmÃnaæ sarvasatve«u saæpaÓyan | dharmaratibhÆtam ÃtmÃnaæ sarvaloke«v ÃdarÓayamÃna÷ [ Cambridge MS f16a ---> ] saumanasyadÃtÃram ÃtmÃnaæ sarvasatvÃnÃm adhiti«Âhan | anantaprÅtisaæjananam ÃtmÃnaæ sarvajagato niryÃtayamÃna÷ sarvaÓukladharmÃya dvÃrabhÆtam ÃtmÃnaæ sarvaloke saædhÃrayamÃna÷ | buddhabodhidÃtÃram ÃtmÃnaæ sarvasatvÃnÃæ praïidadhat | pit­samam ÃtmÃnaæ sarvaprajÃyÃæ niyojayamÃna÷ | sarv“pakaraïƒvaikalyƒdhikaraïam ÃtmÃnaæ sarvasatvadhÃtau prati«ÂhÃpayamÃna÷ || iti hi bodhisatvƒtmÃnam upasthÃyakatvÃya dadÃna÷ yÃcanake«u nÅcamanasikÃracitto bhÆmyƒstaraïƒdhi«ÂhÃnacetà dharaïisamasarvadu«khasahanamanasikÃraprav­tta÷ sarvasatv“pasthÃnƒklÃntamÃnasaprayukto bÃlajanadu«k­tasthira÷ sthÃvarƒdhivÃsanajÃtya÷ asthita÷ kuÓalamÆlƒbhiyukta÷ aprayuktasarvalokadhÃt–pasthÃna÷ karïo nÃsà saæparityajan yÃcanakebhy“pasaækrÃntebhyo bodhisatvacary“pÃttatathÃgatakulakulÅnasaæbhÆtacitta÷ sarvabodhisatvƒnusmaraïavihÃrapras­to 'sÃrÃt sarvatrailokyÃt sa ... tyavek«amÃïa÷ svaÓarÅrƒnadhyavasitasantÃna÷ aniketasarvabuddhadharmƒnusm­tivihÃry- asÃrÃc charÅrÃt sÃrƒdÃnƒbhiprÃyˆti hi bodhisatvo jihvÃæ yÃcita÷ samÃno ma ... vÃtà premaïÅyayà maitry“pacÃravitatayà bhadre siæhƒsane rÃjƒrhe ni«Ãdya taæ yÃcanakam abhibhëate d­«Âa÷ | ari«Âacitto bhÆtvƒk«atacitto 'nupahatacitto mahƒtman salà ... ci- [ Cambridge MS f16b ---> ] tto buddhavaæÓasaæbhÆtacitto 'lulitasantÃnacitto mahÃsthÃmabalƒdhÃno 'nadhyavasitaÓarÅracitto 'nabhinivi«Âavacanacitto jÃnumaï¬alapra«ÂhitakÃyo bhÆtvà svakÃn mukhÃj jihvà ... yÃcanakasya sarvaÓarÅram adhÅnaæ k­tvà vÃcaæ pramu¤can snigdhÃæ m­dvÅæ premaïÅyÃæ maitry“pacÃrÃæ | g­hÃïa tvaæ mama jihvÃæ yathà kÃmakaraïÅyÃæ kuru | tathà kuru yathà tvaæ prÅto bhavasi [ Bendall ed p24 ---> ] prÅtamÃnasƒtmanà pramudito h­«Âa÷ prÅtisaumanasyajÃtˆti sa Óira÷ parityajan sarvadharmƒgraÓira÷ paramaj¤Ãnam avataran sarvasatvaparitrÃïa Óirobodhi ... gacchan sarvajagadagryaÓira÷ anupamaj¤Ãnam abhila«an sarvadikchira÷ prÃptuæ j¤ÃnarÃjam adhimucyamÃno 'nuttarasarvadharmƒiÓvaryaÓÅr«atÃæ paripÆrayitukÃmo 'nantayÃcanakaprÅtiparisphuÂacetà | iti hi bodhisatvo hastapÃdÃn parityajan yÃcanakebhya÷ ÓraddhÃhastaprayuktenƒnugraha cÃritreïa bodhisatvasiæhavikramatyÃgapratatapÃïinà vyavasargƒbhiratena hastapÃdaparityÃgena mahÃprati«ÂhÃnakramatalavyatihÃreïa bodhisatvacaryƒdhyavasÃyena vedanƒnupahatatayà dÃnaprasÃdaÓaktyà vimalacitt“tpÃdasaævaro ni«paryavasthÃnaj¤Ã- [ Cambridge MS f17a ---> ] nadharmaÓarÅrƒchinnƒbhinnƒluptakÃyasaæj¤a÷ anÅcacitta÷ sarvamÃrakarmƒkalyÃïamitr“pastabdhav­æhitacetÃ÷ sarvabodhisatvasaævarïitƒikatyÃganiryÃïˆti hi bodhisatva÷ svaÓarÅram Ãk«ipya rudhiram anuprayacchan yÃcanakebhya÷ prahar«itabodhicitto | bodhisatvacaryƒbhila«itacitto 'paryÃttaveditacitta÷ sarvayÃcanakƒbhila«itacitta÷ sarvapratigrÃhakƒvidvi«Âacitta÷ sarvabodhisatvatyÃgapratipatpratipanno 'nivarttyayà prÅtiprasrabdhyà svaÓarÅrƒnapek«acitta÷ svaÓarÅrÃd rudhiram anuprayacchan j¤ÃnƒyatanamahÃyÃnapras­tacetà mahÃyÃnƒvina«Âamanˆ«ÂamanÃs tu«ÂamanÃ÷ prÅtamanÃ÷ muditamanà maitry-manÃ÷ sukhamanÃ÷ prasannamanÃ÷ pramuditaprÅtisaumanasyajÃto majjÃmÃæsaæ svaÓarÅrÃt parityajan yÃcanakebhya÷ kalyÃïatyÃgayà | yÃcakƒbhila«itayà vÃcà tÃn yÃcakÃn abhilapan | g­hïantu bhavanto mama ÓarÅrÃn majjÃmÃæsaæ yathà kÃmakaruïÃyà tulyaprÅtivivarddhanena tyÃgacittena | bodhisatvavij¤agaïani«evitena mahÃkuÓalamÆlena loka- [ Bendall ed p25 ---> ] malƒpakar«itena pravareïƒdhyÃÓayena | sarvabodhisatvasamat“pÃttair mahÃdÃnƒrambhair manasƒkÃÇk«itai÷ sarvayÃcakair ananutÃpyacittair dÃnavastubhi÷ apratyavek«itena karmavipÃkapratyayena sarvalokadhÃtvavimukhayà sarvabuddhak«etrƒlaækÃravyÆhapÆjayà sarvajagadabhimukhayà karuïÃparitrÃïatayà | sarvabuddhabodhyabhimukhayà | daÓabala ... [ Cambridge MS f17b ---> ] cÃraïayƒtÅtƒnÃgatapratyutpannasarvabodhisatvƒbhimukhayƒikakuÓalamÆlaparicaryayà sarvavaiÓÃradyƒbhimukhenƒr«abhasiæhanÃdanadanena tryadhvƒbhimukhena | sarvƒdhvasamatÃj¤Ãnena ... lokƒbhimukhenƒparƒntakoÂÅgatakalpavyavasÃyena bodhisatvapraïidhÃnenƒparitrasyanƒbhimukhenƒkhedacitt“tpÃdena bodhisatva÷ svah­dayaæ parityajan yÃcanakebhyo dÃnavaÓaÓik«itacitta÷ pÃramitÃni«pÃdanacitta÷ sarvabodhisatvadÃnƒnuddhatasuprati«Âhitacitta÷ | adhi«ÂhÃnasarvayÃcanakapratimÃnanacitta÷ | adhyÃÓayaæ pariÓodhayamÃna÷ | sarvajagatparipÃcananidÃnaæ mahÃpraïidhÃnaæ pratipadyamÃno bodhisatvacaryÃyÃæ saævasamÃna÷ sarvaj¤atÃsaæbhÃraæ saæbharamÃïa÷ praïidhim ari¤can so 'tra yak­tbukkÃphupphu«aæ yÃcakebhya÷ parityajan yÃcanakƒbhiprasannayà d­«Âyà prasannaprÅtyÃkÃrair netrair bodhisatvaniryÃtena premïƒvyutthitamanasikÃreïa tyÃgenƒsÃrÃt kÃyÃt supratyavek«itena sÃrƒdÃnacittena ÓmaÓÃnaparyantena kÃyƒnusm­timanasikÃreïa v­kaÓ­gÃlaÓvabhak«yaæ ÓarÅraæ pratyavek«amÃïa÷ parabhaktimanasik­tayà | ÓarÅrƒnityatayƒpaviddhaÓarÅreïa parabhaktacetanena evaæ dharmamanasikÃraprayukto bodhisatvas tÃn yÃcanakÃn animi«aæ prek«amÃïƒivaæ cittam utpÃdayati | yadi cƒham etadyÃcanakasyƒitaccharÅrÃd antraæ yak­tbukkÃphu«phu«aæ dadyÃæ | yadi và na dadyÃæ | Ãyu÷k«ayaparyante nƒi«o- [ Cambridge MS f18a ---> ] nitya÷ ÓmaÓÃnaparyavasÃna- [ Bendall ed p26 ---> ] iti | sƒivaæ manasikÃrasaæto«itena santÃnenƒivaæ dharmaj¤ÃnenƒÓayena kalyÃïamitrasaæj¤ƒdhi«Âhitena yÃcanakadarÓanenƒsÃrÃt kÃyÃt sÃram ÃdÃtukÃmo dharmakÃmatayà svamÃæsÃn nakhaæ parityajann eva tatkuÓalamÆlaæ pariïÃmayatŒty ÃtmabhÃv“tsargaæ k­tvà || bhogapuïy“tsargo 'py atrƒiv“kte÷ | iti hi bodhisatvo nÃnÃdak«iïÅyapratigrÃhake«v anyƒnyapudgaladigÃgate«v aprameyak­païavanÅpake«u bodhisatvaÓravƒgate«u bodhisatvaÓabdaæ Órutvƒgate«u bodhisatvapratyayƒvakÃÓagate«u bodhisatvadÃnapÆrvaæ praïidhÃnaÓrute«u | bodhisatvapraïidhÃnacittanimantrite«u | sarvatyÃgamanasƒbhila«ite«u t­ptayÃcanakapratimÃnanÃcetanƒgatayÃcanakak«amÃpaïacetano | mayƒiva tatra diÓaæ gatvà yÆyaæ pratimÃnayitavyƒbhavi«yata yena yu«mÃkam Ãgamanaklamo na syÃt | evaæ sam­ddhapraïipÃtena k«amayati sarvayÃcanakÃn k«amayitvà snÃpayitvà viÓrÃmitaÓarÅrÃn k­tvà tebhyo yad­cchay“pakaraïaæ pratipÃdayati | yad idaæ maïirathÃn jambudvÅpakalyÃïakanyÃratnaparipÆrïÃn yad idaæ suvarïarathÃn janapadaviÓuddhakanyÃratnaparipÆrïÃn | yad idaæ vai¬ÆryarathÃn vƒnukulagÅtavÃdyasaæpravÃditaparipÆrïÃn | evaæ sphaÂikarathÃn sumukhasuveÓadhÃrisvalaæk­tarÆpÃn apratikÆladarÓanacaturakanyÃratnaparipÆrïÃn iti | tathƒtrƒiva deÓitaæ maïirathÃn và dadÃna÷ sarvaratnajÃlasaæchannÃn ÃjÃneyahastyupetÃn | [ Cambridge MS f18b ---> ] savÃhanÃn | candanarathÃn dadÃno ratnacakrarathyaprayuktÃn ratnasiæhƒsanaprati«ÂhitÃn yÃvan nÃnÃratnachatrasaæchannavyÆhÃn ratnavitÃnavitatasaæchannÃn dhvajapatÃkƒlaæk­tacaturdi- [ Bendall ed p27 ---> ] kkÃn nÃnÃgandhavidhÆpita ... sÃragandhƒnulepƒnuliptÃn | sarvapu«pavyÆhƒvakÅrïÃn kanyÃÓatasahasraratnasÆtraprakar«itÃn abhrÃntagamanÃn abhrƒntasamavÃhanaprayuktÃn | yÃvad apratikÆlamanoj¤apravÃtagandhÃn suduhit­putravacan“pacÃraprayuktÃn | vividhagandhacÆrïasambh­tak­t“pacÃrÃn iti || punar atrƒivƒha | ÃtmÃnaæ ca sarvasatvÃnÃæ niryÃtayann upasthÃnaæ và sarvabuddhÃnÃm upÃdadÃno rÃjyaæ và parityajan paÂabhedakaæ và nagararÃjadhÃnÅæ sarvƒlaækÃrabhÆ«itÃæ yathƒrhaæ và yÃcanake«u sarvaparivÃraæ parityajan putraduhit­bhÃryÃæ và dadÃno yÃcanakebhya÷ sarvag­haæ vƒpas­jan | yÃvat sarv“pabhogaparibhogÃn và dadÃna÷ | evaæ pÃnadÃnaæ rasadÃnam api bodhisatvo dadÃno vividhÃn kalyÃïÃn udÃrÃn viÓuddhÃn avikalÃæs tiktÃæl lavaïÃn kaÂakÃn ka«ÃyÃn nÃnÃrasƒgr“petÃn susnigdhÃn vividharasavidhin“petÃn dhÃtuk«obhaïasamatÃsthÃpanÃn cittaÓarÅrabal“pastambhanÃn prÅtiprasÃdaprÃmodyakalpatÃjananÃn | yÃvat sarvapar“pakramaprati«edhakÃn sarvavyÃdhisamanƒrogyasaæjananÃn | evaæ vastradÃnaæ pu«padÃnaæ gandhadÃnaæ vilepanadÃnaæ mÃlyadÃnaæ | ÓayanadÃnam ÃvÃsadÃnam apÃÓrayadÃnaæ pradÅpadÃnaæ ca | glÃnapratyayabhai«ajya- [ Cambridge MS f18b ---> ] pari«kÃrÃn bodhisatvo 'nuprayacchan yÃvan nÃnÃbhÃjanÃni vividhasaæbhÃrÃïy anekakÃæsyapÃtrÅr aprameyasaæbhÃr“pacità hiraïyasuvarïarÆpyacÆrïaparipÆrïÃs tÃni buddhebhyo bhagavadbhyo dadÃno 'cintyadak«iïÅyƒdhimuktacetà bodhisatvaratnebhyo và dadÃna÷ | kalyÃïamitrasudurlabhacitt“tpÃdenƒryasaæghÃya và dadÃna÷ | buddhaÓÃsan“pastambhÃya pudgalÃya và dadÃna÷ | ÓrÃvakapratyekabuddhebhyo vƒryaguïasuprasannacittatayà mÃtÃpit­bhyÃæ dadÃno | guruÓuÓrÆ«“pasthÃnacittatayƒcÃryagurudak«iïÅyebhyo và dadÃnas tatra tatra gurusaæbhÃrƒvavÃdaÓik«aïaprayukta÷ | aÓanavasanaæ và k­païavanÅpakayÃcanakebhyo dadÃna÷ | sarvasatvƒpratihatacak«ur maitrÅparibhÃvitacittatayà | peyÃlaæ || iti hi bodhisatvo hastyÃjÃneyÃn dadÃna÷ saptƒÇgasuprati«ÂhitÃn | «a«ÂihÃ- [ Bendall ed p28 ---> ] yanÃn «a¬gantr“petÃn padmavarïÃn mukhaviÓuddhÃn suvarïƒlaækÃrÃn hemajÃlapraticchannaÓarÅrÃn nÃnÃratnavicitrƒlaækÃrajÃlaÓuï¬aprak«iptavyÆhÃn suvarïakalyÃïÃn kalyÃïacÃrudarÓanÃn | aklÃntayojanasahasragaman“pacÃrÃn aÓvƒjÃneyÃn và dadÃna÷ | sukhavÃhanasukhaÓarÅr“petÃn anujavasaæpannÃæÓ caturdiggamanƒhÃrajav“petÃn ÃrohasaæpannÃn divyakalyÃïacÃrusad­ÓasarvavibhÆ«aï“petÃn | sa tÃn dadÃna÷ parityajan gauraveïa gurujanebhya÷ kalyÃïamitramÃtÃpit­bhya÷ k­païavanÅpakayÃcanakebhya÷ sarvajagatpratigrÃhakabhyo muktacittayà dadÃno | nƒg­hÅtacittatayƒvas­jan mahÃkaruïÃparisphuÂena santÃnena mahÃtyÃgaparimÃïabo- [ Cambridge MS f19b ---> ] dhisatvagune«u pratipadyamÃno 'bhijÃtabodhisatvƒdhyÃÓayÃn pariÓodhayamÃno yÃvad iti hi bodhisatvƒsanadÃnaæ dadÃna÷ parityajan rÃjabhadrƒsanÃni vai¬ÆryapÃdakÃni siæhaprati«ÂhitÃni suvarïasÆtraratnajÃlavitÃnÃny anekacÅvarasparÓ“petapraj¤aptÃni sarvasÃragandhavÃsit“pacÃrÃïi vicitramaïirÃjasamucchritadhvajÃny anekaratnakoÂÅniyutaÓatasahasrƒlaækÃravyÆhÃni hemajÃlavitÃnavitatÃni suvarïakiÇkiïÅjÃlasaæghaÂitamanoj¤anÃdanirgho«aÓabdÃni mahÃntyƒsanÃny abhyudgato dviddhacak«urdaÓanÃny ekachatramahÃp­thivy-anuÓÃsanani«adanƒbhi«iktÃni | sarvarÃjyƒiÓvaryƒdhipateyaniyatani«adyƒpratihatacakraÓÃsanƒnuÓÃsanasarvarÃjƒdhipateye pravarttate | evaæ yÃvad iti hi bodhisatvaÓ chatrÃïi dadÃna÷ parityajan mahÃratnavyÆhapratimaï¬itÃni ratnadaï¬Ãni kiÇkiïÅjÃlasaæchannÃni | ratnasÆtrakarïakaïÂhƒva- [ Bendall ed p29 ---> ] lÅvinÃmitavai¬ÆryamaïihÃrƒbhipralambitÃni nandÅgho«amanoj¤aÓabd“pacÃrÃïi hemajÃlƒbhyantaraviÓuddhachadanÃni ratnaÓalÃkƒlaækÃraÓatasahasravitatÃni ratnako«asandhÃritÃny agurucandanÃny ekasÃravaragandhakoÂÅniyutaÓatasahasravidhÆpitavÃsit“pacÃrÃïi jÃmbunadaprabhÃsvaraÓuddhÃni | tÃd­ÓÃnÃæ chatrÃïÃm anekakoÂÅniyutaÓatasahasrƒlaækÃrÃïÃæ tadatiriktÃni cƒsaækhyeyakoÂÅniyutaÓatasahasrƒlaækÃrÃïy anapek«acitto dadÃna÷ parityajann avas­jann anuprayacchan saæmukhÅbhÆtebhyo và satvasÃrebhyo nirv­tÃnÃæ và tathÃgatÃnÃæ caityƒlaækÃrÃya | dharmaparye«Âaye bodhisatvakalyÃïamitre- [ Cambridge MS f20a ---> ] bhyo vƒbhijÃtabodhisatvadharmabhÃïakebhyo và mÃtÃpit­bhyÃæ và saægharatne và sarvabuddhaÓÃsane và yÃvat sarvapratigrÃhakebhya÷ sƒivaæ tatkuÓalamÆlaæ pariïÃmayati || yathà tÃvat prathamÃyÃm eva pariïÃmanÃyÃæ sarvakuÓalamÆlaprastÃve«–padi«Âaæ | evaæ praïidhÃnam utpÃdayati | katham etÃni kuÓalamÆlÃni sarvajagadupajÅvyÃny upakÃribhÆtÃni bhaveyur viÓuddhadharmaparyavasÃnÃni yena sarvasatvÃnÃm etai÷ kuÓalamÆlair narakƒpÃyapratiprasrabdhir bhavati | tairyagyonikayÃmalaukikÃd du«khaskandhÃn nivarttayeyu÷ | sa tÃni kuÓalamÆlÃni pariïÃmayann evaæ tatkuÓalamÆlaæ pariïÃmayati | anenƒhaæ kuÓalamÆlena sarvasatvÃnÃæ nayanaæ bhaveyaæ sarvadu«khaskandhavinivarttanÃya | sarvasatvÃnÃæ trÃïaæ bhaveyaæ sarvakleÓaparimocanatayà | sarvasatvÃnÃæ Óaraïaæ bhaveyaæ sarvabhayƒrak«aïatayà | sarvasatvÃnÃæ gatir bhaveyaæ sarvabhÆmyanugamanatayà | sarvasatvÃnÃæ parÃyaïaæ bhaveyam atyantayogak«emapratilambhatayà | sarvasatvÃnÃæ Ãloko bhaveyaæ vitimiraj¤ÃnasaædarÓanatayà | sarvasatvÃnÃæ ulkà bhaveyam avidyÃtamoandhakÃravinivarttanatayà | sarvasatvÃnÃæ pradyoto bhaveyam atyantaviÓuddhiprati«ÂhÃpanatayà | sarvasatvÃnÃæ nÃyako bhaveyam acintyadharmanayƒvatÃraïatayà | sarvasatvÃnÃæ pariïÃyako bhaveyam anÃvaraïaj¤Ãnaskandh“panayanatayà | peyÃlaæ || tac cƒdhyÃÓayata÷ pariïÃmayati na vacanamÃtreïa | tac c“dagracitta÷ pariïÃmayati | h­«Âacitta÷ pariïÃmayati | prasannacitta÷ pariïÃmayati | pramu- [ Bendall ed p30 ---> ] ditacitta÷ snigdhacitta÷ pariïÃmayati | maitracitta÷ prema- [ Cambridge MS f20b ---> ] citta÷ anugrahacitto hitacitta÷ sukhacitta÷ pariïÃmayati | tac cƒivaæ pariïÃmayati | idaæ mama kuÓalamÆlaæ sarvasatvÃnÃæ gativiÓuddhaye saævarteta | upapattiviÓuddhaye saævartteta | puïyamÃhÃtmyaviÓuddhaye saævartteta | anabhibhÆtatÃyÃæ saævartteta | aparyÃdÃnatÃyÃæ saævartteta | durÃsadacittatÃyÃæ saævartteta | sm­tyapramo«atÃyÃæ saævartteta | gatimativiniÓcayatÃyÃæ saævartteta | buddhyapramÃïatÃyÃæ saævartteta | kÃyakarmamanaskarmasarvaguïƒlaækÃraparipÆryÃæ saævartteta || anena me kuÓalamÆlena te sarvasatvÃ÷ sarvabuddhÃn ÃrÃgayeyur ÃrÃgayitvà ca mà virÃgayeyu÷ | te«u ca buddhe«u bhagavatsu prasÃdam abhedyaæ pratilabheran | te«Ãæ ca tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃm antike dharmadeÓanÃæ Ó­ïuyu÷ | Órutvà ca sarvà vimatÅr vinivarttayeyu÷ | yathÃÓrutaæ ca saædhÃrayeyu÷ | sandhÃrayantaÓ ca pratipattyà saæpÃdayeyu÷ | tÃæÓ ca tathÃgatÃn ÃrÃdhayeyu÷ | cittakarmaïyatÃæ ca pratilabheran | anavadyÃni karmÃïi samudÃnayeyu÷ | mahatsu ca kuÓalamÆle«v ÃtmÃnaæ prati«ÂhÃpayeyur atyantaæ ca dÃridryaæ vinivarttayeyu÷ sapta dhanapratilambhÃæÓ ca paripÆrayeyu÷ sarvabuddhÃnÃæ cƒnuÓik«ayeyu÷ kalyÃïˆndriyapratilambhaæ cƒdhigaccheyu÷ | udÃrƒdhimuktisamatÃæ ca parini«pÃdayeyu÷ | sarvaj¤aj¤Ãne cƒvakÃÓaæ pratilabheran | apratihatacak«u«mattÃæ ca sarvajagaty utpÃdayeyu÷ | lak«aïƒlaæk­tatÃæ ca kÃyapratipÆriæ pratilabheran | sarvaguïƒlaÇkÃraæ ca vÃkyaviÓuddhiæ pari- [ Cambridge MS f21a ---> ] g­hïÅyu÷ | saæv­tˆndriyatÃæ daÓabalaprayuktÃæ cittakalyatÃæ samudÃnayeyu÷ | ani- [ Bendall ed p31 ---> ] ÓcitavihÃratÃæ ca paripÆrayeyu÷ | yena ca sukh“padhÃnena sarvabuddhÃ÷ samanvÃgatÃs tatsukh“padhÃnapratilabdhÃ÷ sarvasatvà bhaveyur iti || yathà «a«ÂhÅ pariïÃman“ktena vidhinà pariïÃmayati | sarvasatvà | j¤ÃnƒhÃrÃd bhavantu asaÇgaprayuktacetasa÷ | ÃhÃrapraj¤ƒtÃpino 'nadhyavasitƒhÃrÃ÷ prÅtibhak«ÃnirÃmi«ƒhÃrà yÃvat kÃmat­«ïÃvinivarttakÃ÷ | sarvasatvÃ÷ dharmarasameghapravar«akà bhavantu | anuttaradharmaratiprÅïitasantÃnÃ÷ | sarvasatvÃ÷ sarvarasƒgrajihvà bhavantu rasanimittà grahÅtÃra÷ sarvabuddhadharmacittanaprayuktÃ÷ avipannayÃnƒgrayÃn“ttamayÃnÃ÷ ÓÅghrayÃnà mahÃyÃnÃ÷ | sarvasatvƒt­ptadarÓanà bhavantu buddhaprÅtipratilabdhÃ÷ | sarvasatvÃ÷ sarvakalyÃïamitradarÓanƒnupahatasantÃnà bhavantu | sarvasatvƒgadabhai«ajyarÃj“padarÓanà bhavantu | sarvasatvÃ÷ kleÓavi«avinivarttakÃ÷ | sarvasatvƒdityamaï¬al“dgatadarÓanà bhavantu sarvasatvatamastimirapaÂalavidhamanatvÃt || evam ÃtmÃnam upanidhÃya svabhÃvanƒnukÆlyena paÂhitavyaæ | sarvasatvÃnÃm abhiruciradarÓanatÃyÃæ pariïÃmayÃmi | saumanasyadarÓanatÃyÃæ kalyÃïadarÓanatÃyÃæ pariïÃmayÃmi | abhila«itadarÓanatÃyÃæ prahar«itadarÓanatÃyÃæ daurmanasyƒdarÓanatÃyÃæ buddhadarÓan“petÃyÃæ pariïÃmayÃmi || sarvasatvÃ÷ ÓÅlagandh“petà bhavantv anÃcchedyaÓÅlà bodhisatvapÃramitÃÓÅlÃ- [ Cambridge MS f21b ---> ] ÷ || sarvasatvà dÃnavÃsità bhavantu sarvatyÃgaparityÃgina÷ | sarvasatvÃ÷ kÓÃntivÃsità bhavantu ak«obhyacetanÃpratilabdhÃ÷ | sarvasatvà vÅryavÃsità bhavantu mahÃvÅryayÃnasannaddhÃ÷ | sarvasatvà dhyÃnavÃsità bhavantu pratyutpannabuddhasaæmukhÅbhÃvasthitÃ÷ samÃdhipratilabdhÃ÷ | sarvasatvà bodhisatvapariïÃmanÃvÃsità bhavantu sarvasatvÃ÷ sarvaÓukladharmavÃsità bhavantu sarvƒkuÓaladharmaprahÅïÃ÷ | sarvasatvà divyaÓayanapratilabdhà bhavantu mahÃj¤ÃnƒdhigamÃya | sarvasatvƒryaÓayana- [ Bendall ed p32 ---> ] pratilabdhà bhavantu | ni÷p­thagjanabodhicittƒvÃsanatvÃt sarvasatvÃ÷ sukhaÓayanapratilabdhà bhavantu | sarvasaæsÃrƒvacaradu÷khaparivarjanatvÃt sarvasatvÃ÷ k«emaÓayanapratilabdhà bhavantu dharmakÃmasparÓ“petÃ÷ | sarvasatvÃ÷ pariÓuddhabuddhak«etrƒvabhÃsà bhavantu guïavÃsasuprayuktƒryƒvÃsaniket“ccalitÃ÷ | anuttarasarvabuddhƒvÃsƒvirahitÃ÷ | sarvasatvà buddh“paniÓcayavihÃriïo bhavantu | sarvasatvƒnantƒlokà bhavantu sarvabuddhadharme«u sarvasatvƒpratihatƒvabhÃsà bhavantu sarvadharmadhÃtvekaspharaïÃ÷ | sarvasatvƒrogyaÓarÅrà bhavantu tathÃgatakÃyapratilabdhÃ÷ | sarvasatvà bhai«ajyarÃj“pamà bhavantu atyantƒkalpanadharmÃïa÷ | sarvasatvƒpratihatabhai«ajyastambh“pamà bhavantu jagaccikitsÃpratipannÃ÷ | sarvasatvà rogaÓalyaniruddhà bhavantu sarvaj¤ƒrogyapratilabdhÃ÷ | sarvasatvÃ÷ saravjagadbhai«ajyakuÓalà bhavantu yathƒÓayabhai«ajyaprayogasaæprayoktÃ- [ Cambridge MS f22a ---> ] ra÷ || sarvasattve«u sarvarogavinivarttanÃya pariïÃmayÃmi | sarvasattve«v aparyantasthÃmabalaÓarÅratÃyÃæ pariïÃmayÃmi | sarvasatvÃnÃæ cakravìaparvatƒnavamardyakÃyabal“papattaye pariïÃmayÃmi | sarvasatvÃnÃæ sarvabal“pastambhanƒt­ptÃyÃæ pariïÃmayÃmi || sarvasatvƒpramÃïabhÃjanà bhavantv ÃkÃÓadhÃtuvipulÃ÷ sm­tŒndriy“petÃ÷ sarvalaukikalok“ttarabhëasaægrahaïÃd grahaïasm­tyasaæpramƬhÃ÷ | sarvasatvÃ÷ kalyÃïaviÓuddhibhÃvanà bhavantu | atÅtƒnÃgatapratyutpannasarvabuddhabodhyabhedaprasÃdagrÃhiïa÷ | sarvasatvà kÃmaÇgamà bhavantu sarvatragÃminÅbuddhabhÆmipratilabdhÃ÷ | sarvasatvÃ÷ sarvasattve«v apratihatacittà bhavantu | sarvasatvƒnÃbhogasarvabuddhak«etraparisphuÂagamanà bhavantu | ekacittak«aïasarvadharmavikramÃ÷ | sarvasatvÃ÷ ÓrÃntƒklÃntasarvalokadhÃtugamanà bhavantu | aviÓrÃmyamÃnamanomayakÃyapratilabdhÃ÷ | [ Bendall ed p33 ---> ] sarvasatvÃ÷ sukhagamanamuktà bhavantu sarvabodhisatvacaryƒnupraveÓina÷ | anena kuÓalamÆlena sarvasatvÃ÷ kalyÃïamitrƒtyÃgacittƒnuts­«Âà bhavantu k­taj¤Ã÷ k­tƒnupÃlanatayà | sarvasatvÃ÷ kalyÃïamitrai÷ sahƒikƒrthà bhavantu sabhÃgakuÓalamÆlasaægrahaïatayà | sarvasatvÃ÷ kalyÃïƒÓayà bhavantu kalyÃïamitrasaævasanasaæpadavihÃrƒnudhanvanatayà | sarvasatvÃ÷ kalyÃïamitrakuÓalamÆlakarmavipÃkaviÓuddhà bhavantv ekapraïidhÃnÃ÷ | sarvasatvà mahÃyÃnƒbhiraktÃ÷ saæ- [ Cambridge MS f22b ---> ] prasthità bhavantv avi«kambhitayÃnasarvaj¤atÃparyavasÃnÃ÷ | sarvasatvÃ÷ pracchÃditakuÓalamÆlà bhavantu sarvabuddhƒvasthÃgopanapratilabdhÃ÷ | sarvasatvà guïaj¤ÃnƒbhicchÃdità bhavantu sarvalok“pakleÓavyapav­ttÃ÷ | sarvasatvƒcchinnƒvik«iptaÓukladharmÃïo bhavantv avipannabuddhadharmapravÃhÃ÷ | sarvasatvÃÓ chatrabhÆtà bhavantu daÓabalavitÃnƒnvitÃ÷ | sarvasatvƒtyantabodhyÃsanapratilabdhà bhavantu | sarvasatvà buddhavikrÃntisiæhƒsanapratilabdhà bhavantu sarvajagadavalokanÅyˆti || Ãryagaganaga¤jasÆtre 'py Ãha | mà bhÆt tan mama kuÓalamÆlaæ dharmaj¤ÃnakauÓalyaæ và yan na sarvasattv“pajÅvyaæ syÃd iti || atÅtƒnÃgataÓubh“tsargas tv Ãryƒk«ayamatisÆtre abhihita÷ | kuÓalÃnÃæ ca cittacaitasikÃnÃnÃm anusm­tir anusm­tya ca bodhipariïÃmanà | idam atÅtakauÓalyaæ | yo 'nÃgatÃnÃæ kuÓalamÆlÃnÃæ nidhyaptibodher ÃmukhÅkarmasamanvÃhÃra÷ | ye me utpatsyante kuÓalÃÓ citt“tpÃdÃs tÃn anuttarÃyÃæ samyaksaæbodhau pariïÃmi«yÃmŒtŒdam anÃgatakauÓalyaæ || tad evaæ caitasike- [ Bendall ed p34 ---> ] nƒbhyÃsena sarvatyÃgƒdhimuktiæ paripÆrye tyÃgacittavegƒpannena kÃyaprayogeï“ts­«Âasarvaparigraha÷ | sarvaparigrahamÆlÃd bhavadu«khÃd vimukto muktˆty ucyate | anuttarÃæÓ cƒprameyƒsaækhyeyÃn kalpÃn nÃnƒkÃrƒnantÃn laukikalok“ttarÃn sukhasaæpatpravar«Ãn anubhavati | tena cƒtmabhÃvƒdinà [[DOUBT]] va¬i«ƒmi«enˆva svayam anabhigat“pabhogenƒpy Ãk­«ya parÃn api tÃrayati || atƒiva- [ Cambridge MS f23a ---> ] uktaæ ratnameghe | dÃnaæ hi bodhisatvasya bodhir iti || Óik«Ãsamuccaye dÃnapÃramità prathama÷ pariccheda÷ || Copyright (c) 2002 by Jens Braarvig - Oslo