Santideva: Siksasamuccaya 1. Danaparamita Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷ikùàsamuccayaþ | dànapàramità nàma prathamaþ paricchedaþ || namaþ sarvabuddhabodhisatvebhyaþ || yasyƒ÷raveõa narakƒdi mahàprapàtadàhƒdiduùkham anubhåtam abhåd bhavadbhiþ | tãvraü punaþ punar anantam a÷àntacittais tac chrotum àdaram udàrataraü bhajadhvam || ÷rutvà ... pàpaü anuddhatƒtmà pårvƒrjitaü ca vipulaü kùapayaty a÷eùam | apràptapårvam api saukhyam avàpnuvanti hàniü sukhàc ca na kadàcid api prayànti || sambodhisatvasukham uttamam akùaya ... apy asamasaüpadam àpnuvanti | tad dharmaratnam atidurlabham apy alabdhaü labdhakùaõàþ ÷çõvata sƒdaram ucyamànam || àyàntu ca tribhuvanƒikahitasya vàkyaü ÷rotuü prasannamanasaþ suranàgasatvàþ | gandharvayakùagaruóƒsurakinnarˆndràþ pretƒdayaþ ÷ravaõajàtatçùaþ saharùàþ || sugatàn sasutàn sadharmakàyàn praõipatyƒdarato 'khilàü÷ ca vandyàn | sugatƒtmajasamvarƒvatàraü kathayiùyàmi samuccitƒrthavàkyaiþ || na ca ki¤cid apårvam atra vàcyaü na ca saügranthanakau÷alaü mamƒsti | atƒiva na me parƒrthayatnaþ svamano bhàvayituü mamˆdam iùñam || mama tàvad anena yàti vçddhiü ku÷alaü bhàvayituü prasàdavegaþ | yadi matsamadhàtur eva pa÷yed aparo 'py enam ato 'pi sƒrthako 'yam || [ Bendall ed p2 ---> ] kùaõasampad iyaü sudurlabhà pratilabdhà puruùƒrthasàdhanã | yadi nƒtra vici- [ Cambridge MS f2a ---> ] ntyate hitaü punar apy eùa samàgamaþ kutaþ || yath“ktam àryagaõóavyåhasåtre | àryajay“ùmƒyatanavimokùe || durlabhƒùñàkùaõanirvçttir durlabho manuùyapratilambho durlabhà kùaõasaüpatvi÷uddhir durlabho buddh“tpàdo | durlabhƒvikalˆndriyatà | durlabho buddhadharma÷ravo | durlabhaü satpuruùasamavadhànaü | durlabhàni bhåtakalyàõamitràõi | durlabho bhåtanayƒnu÷àsany- upasaühàraþ | durlabhaü samyagjãvitaü | durlabhaþ saddharme tadanukålaþ prayatno manuùyalokae iti || tad evaüvidhaü samàgamam àsàdya saüvçtiparamƒrthataþ suviditasaüsàraduùkhasy“pa÷amanasukhƒbhilàùiõo buddhagotrƒnubhàvàt tu yasya mahàsatvasyƒivaü pratyavekù“tpadyate || yadà mama pareùàü ca bhayaü duùkhaü ca na priyaü | tadƒtmanaþ ko vi÷eùo yat taü rakùàmi nˆtaram | iti tenƒtmanaþ satvadhàto÷ ca || duùkhƒntaü karttukàmena sukhƒntaü gantum icchatà | ÷raddhàmålaü dçóhãkçtya bodhau kàryà matir dçóhà || uktaü hi ratn“lkàdhàraõyàm || ÷raddhayamànu jinàn jinadharmmàn ÷raddhayate cari buddhasutànàm | bodhi anuttara ÷raddhayamàno jàyati cittaü mahàpuruùàõàm || ÷raddha purogatamàtçjanetrã pàlikavarddhika sarvaguõànàm | [ Bendall ed p3 ---> ] kàükùavinodani oghapratàraõi | ÷raddhanidar÷ani [ Cambridge MS f2b ---> ] kùemapurasya || ÷raddhƒnàvilacittaprasàdo mànavivarjitagauravamålà | ÷raddha nidhànadhanaü caraõƒgraü pàõi yathà ÷ubhasaügrahamålam || ÷raddha pramodakarã parityàge | ÷raddha praharùakarã jinadharmme | ÷raddha vi÷eùakarã guõaj¤àne | dai÷ika pràpaõi buddhagatã ye || indriyatãkùõaprabhàsvaratàyai | ÷raddhabalaü avimardanatàyai | ni÷rayakle÷ƒdharùikatàyai | aiùikà ÷raddha svayaübhuguõànàm || ÷raddhƒsaïgatasaïgasukheùu akùaõavarjitƒikakùaõƒgram | ÷raddhƒtikramu màrapathasya | dar÷ik“ttamamokùapathasya || vãjam apåtiku hetuguõànàü | ÷raddha virohaõi bodhidrumasya | varddhani j¤ànavi÷eùasukhànàü | ÷raddha nidar÷ika sarvajinànàü || ye sada ÷raddha sagauravabuddhe | te tu na ÷ãla na ÷ikùa tyajanti | ye tu na ÷ãla na ÷ikùa tyajantã | te guõavàü stutaye [[DOUBT]] guõavantaþ || ye sada ÷raddha sagauravadharmme | te jinadharmmƒtçpta÷çõontã [[DOUBT]] || ye jinadharmm atçpta÷çõontã | teùv adhimukti acintiyadharmme || ye sada ÷raddha sagauravasaüghe | te 'vivarttika saüghaprasannàþ || ye 'vivarttika saüghaprasannàs te 'vivarttika ÷raddhabalàtaþ | [ Bendall ed p4 ---> ] ye 'vivarttika ÷raddhabalàto | indriyatãkùõaprabhàsvara teùàm || indriyatãkùõaprabhàsvara yeùàm tehi vivarjita pàpakamitràþ | [ Cambridge MS f3a ---> ] yehi vivarjita pàpakamitràþ dhàrmmikamitraparigraha teùàm || dhàrmikamitraparigraha yeùàm | te vipulaü ku÷al“pacinvanti | ye vipulaü ku÷al“pacinontã hetubal“pagatàya mahƒtmà || hetubal“pagatàya mahƒtmà | teù“dàradhimuktivi÷eùàþ | yeù“dàradhimuktivi÷eùàs te sadƒdhiùñhita sarvajinebhiþ || ye sadƒdhiùñhita sarvajinebhis teù–papadyati bodhayi cittam | yeù–papadyati bodhayi cittaü te 'bhiyukta maharùiguõeùu || ye 'bhiyukta maharùiguõeùu jàtayabuddhakule 'nujàtàþ | jàtaya buddhakule 'nujàtàs te samayogƒyogavimuktàþ || ye samayogƒyogavimuktàþ | à÷aya teùa prasàdavi÷uddhaþ || à÷ayu yeùa prasàdavi÷uddhaþ teùƒdhyà÷ay–ttama÷reùñhaþ | yeùƒdhyà÷ay–ttama÷reùñhas te sada pàramitàsu caranti || ye sada pàramitàsu carantã te pratipannˆho mahayàne | ye pratipannˆho mahayàne te pratipattitu påjayi buddhàn || ye pratipattitu påjayi buddhàn teùu anusmçti buddhƒbhedyà | yeùu anusmçti buddhƒbhedyà | te sada pa÷yiya cintiya buddhàn || ye sada pa÷yiya cintiya buddhàn | teùa na jàtu na tiùñhati buddhaþ || yeùa na jàtu na tiùñhati buddhaþ teùa na jàtu rahàyati dharmmaþ | [ Bendall ed p5 ---> ] yeùa na jàtu rahàyati dharmaþ te sada dhiùñhita sarvajinebhir | ityà- [ Cambridge MS f3b ---> ] di÷raddhàmålo guõavistaro 'nantas tatr“ktaþ | tat parisamàpya saükùepataþ punar àha | durllabhasatvapçthagjanakàyà | ye imi ÷raddadhŒdç÷i dharmmàn | ye tu ÷ubh“pacitàþ kçtapuõyàs te imi ÷raddadhi hetubalena || yo da÷akùetraraj“pamasatvàn kalpam upasthihi sarvasukhena | n“ta tu tàdç÷u puõyavi÷eùo yàdç÷a ÷raddadhato imi dharmmàn || iti | tathƒryada÷adharmasåtre 'pi de÷itaü || ÷raddhà hi paramaü yànaü yena niryànti nàyakàþ | tasmàd buddhƒnu÷àritvaü bhajeta matimàn naraþ || a÷ràddhasya manuùyasya ÷uklo dharmo na rohati | vãjànàm agnidagdhànàm aïkuro harito yathà || iti | atƒivƒryalalitavistarasåtre prativeditaü | ÷raddhàyàm ànanda yogaþ karaõãyˆdaü tathàgato vij¤apayatŒti || tathà siühaparipçcchàyàü | ÷raddhayà | kùaõam akùaõaü varjayatŒty uktam || tad evaü | ÷raddhàmålaü dçóhãkçtya bodhicittaü dçóhaü kartavyaü sarvapuõyasaügrahatvàt tad yathƒryasiühaparipçcchàyàü | siühena ràjakumàreõa bhagavàn pçùtaþ || saügrahaþ sarvadharmàõàü | karmaõà kena jàyate | priya÷ ca bhoti satvànàü- [ Cambridge MS f4a ---> ] yatra yatr“papadyate || bhagavàn àha | sarvasatvapramokùàya cittaü bodhàya nàmayet | eùa saügraha dharmàõàü bhavate tena ca priyaþ || iti | tathƒryagaõóavyåhasåtre 'pi varõitaü | bodhicittaü hi kulaputra vãjabhåtaü sarvabuddhadharmà- [ Bendall ed p6 ---> ] õàü | kùetrabhåtaü sarvajagacchukladharmavirohaõatayà | dharaõibhåtaü sarvalokaprati÷araõatayà yàvat pitçbhåtaü sarvabodhisatvƒrakùaõatayà || peyàlaü || vai÷ravaõabhåtaü sarvadàridryasaüchedanatayà | cintàmaõiràjabhåtaü sarvƒrthasaüsàdhanatayà | bhadraghañabhåtaü sarvƒbhipràyaparipåraõatayà | ÷aktibhåtaü kle÷a÷atruvijayàya | dharmabhåtaü yoni÷o manaskàrasaüchedanatayà | khaógabhåtaü kle÷a÷iraþprapàtanatayà | kuñhàrabhåtaü duùkhavçkùasaüchedanatayà | praharaõabhåtaü sarv“padravaparitràõatayà | vaóisabhåtaü saüsàrajalacarƒbhyuddharaõatayà | vàtamaõóalãbhåtaü sarvƒvaraõanivaraõatçnavikiraõatayà | uddànabhåtaü sarvabodhisatvacaryàpraõidhànasaügrahaõatayà | caityabhåtaü sadevamànuùƒsurasya lokasya | iti hi kulaputra bodhicittam ebhi÷ cƒnyai÷ cƒpramàõair guõavi÷eùaiþ samanvàgatam iti || kathaü punar j¤àyate | pçthagjanasyƒpi bodhicittam utpadyate | na vàïmà- [ Cambridge MS f4b ---> ] tram etad iti | anekasåtrƒntadar÷anàt || yathà tàvad àryavimalakãrttinirde÷e nirdiùñaü | sumerusamàü satkàyadçùñim utpàdya bodhicittam utpadyate | tata÷ ca buddhadharmà virohantŒti || ratnakaraõóasåtràc ca pçthagjano 'pi bodhisatvˆti j¤àyate || yath“ktaü | tad yathƒpi nàma ma¤ju÷rãþ aõóakoùaprakùipto 'pi kalaviïkapoto | asaübhinnƒõóƒni÷kràntaþ koùàt kalaviïkarutam eva mu¤cati || evam eva ma¤ju÷rãþ avidyƒõóakoùaprakùipto 'pi bodhisatvo | asaübhinnƒtmadçùñir aniùkràntas traidhàtukàd buddharutam eva mu¤cati | yad idaü ÷ånyatànimittƒpraõihitarutam eva || sarvadharmapravçttinirde÷e 'pi kathitaü | jayamate÷ ca bodhisatvasya pçthivã vidàram adàt | sa kàlagato mahànirayaü pràpatad iti | sa hi ÷ånyatàü nƒdhimuktavàn ÷ånyatàvàdini ca pratighaü kçtavàn || [ Bendall ed p7 ---> ] niyatƒniyatƒvatàramudràsåtre 'py àkhyàtaü || katamaþ pa÷urathagatiko bodhisatvaþ | tad yathà | ka÷cit puruùaþ pa¤cabuddhakùetraparamƒõurajaþsamàn lokadhàtån abhikramitukàmaþ syàt | sa pa÷uratham abhiruhya màrgaü pratipadyate sa cireõa dãrgheõƒdhvanà yojana÷ataü gacchet | sa tatra mahatyà vàtamaõóalyà pa÷càt khalu pu- [ Cambridge MS f5a ---> ] nar a÷ãtiü yojanasahasràõi pratyàkçùya pratyudàvartyˆti | tat kiü ÷aknuyàt sa puruùas tàn lokadhàtån pa÷urathenƒtikramitum | yàvad anabhilàpyƒnabhilàpyair api kalpair ekam api lokadhàtum atikramitum | àha | n“ hŒdaü bhagavan | bhagavàn àha | evam eva ma¤ju÷rãþ yaþ ka÷cid bodhicittam utpàdya mahàyànaü | na dhàrayati | na pañhati | ÷ràvakayànãyàn sevate | tai÷ ca sàrddhaü saüstavaü karoti | ÷ràvakayànaü ca pañhati svƒdhyàyati mãmàüsate paribudhyate 'rthàü÷ ca pàñhayati yàvad bodhayati | sa tena dhanvapraj¤o bhavati so 'nuttaraj¤ànamàrgàt pratyàkçùyate pratyudàvarttyate | yad api tasya bodhisatvasya bodhibhàvanƒtaþ praj¤ˆndriyaü praj¤àcakùuþ tad api tasya dhanvãkriyate pratihanyate | ÷rayaü pa÷urathagatiko bodhisatvˆti || tad evam eùà ÷ånyatƒnadhimuktir mahàyànƒnabhirati÷ cƒsaüpårõƒdhimukticittacaryasyƒpi pràyo na saüdç÷yate | pràg evƒdhimàtrƒdhimukticaryasya bodhisatvasya | sa hi ratnameghe | sarvabàlacaritavipattisamatikràntaþ pañhyate 'saükhyeyasamàdhidhàraõãvimokùƒbhij¤àvidyàvikrãdito | anantadharmƒràmaratiniràmiùƒparƒntakalpakoñyanàbhoganirvikalpaprãtivegƒlokapratilabdha÷ cƒprameyakalpakoñãniyuta÷atasahasraparamamahàyànaprasthànavicitrabhàvanàsaüpårõa parƒrthapratipattiniryàõa puõyaj¤ànasaübhàrƒbhinihàrƒbhinirvçttiþ pårvayoga÷atasahasrasamçddha÷ ca pañhyate | athƒitan neyƒrthaü | kasmàd anye bodhicitt“tpàdakƒsyàü bhåmau nˆùyante | na cƒtrˆcchayà ki¤cid vi÷eùacihnaü nãtƒrthaü karttuü labhyate | adhimàtrƒdhimukticaryƒdharmatà vacanàc ca gamyate | yathà madhyamçduprakàrƒpy adhimukticaryƒsty evˆti || asya punas tathàgataguhyasåtrasya ko 'bhipràyo | yad uktaü | [ Bendall ed p8 ---> ] kasya bhagavan bodhicitt“tpàdaþ | àha | yasya mahàràjƒdhyà÷ayo 'vikopitaþ | àha | kasya bhagavann adhyà÷ayo 'vikopitaþ | àha | yasya mahàràja mahàkaruõ“tpàdaþ | àha | kasya bhagavan mahàkaruõ“tpàdaþ | àha | yasya mahàràja sarvasatvƒparityàgaþ | àha | kathaü bhagavan satvƒparityaktà bhavanti | àha | yadà mahàràjƒtmasaukhyaü parityaktaü bhavatŒti | bodhicittamàtrƒsantuùñànàü karuõƒbhilàùasaüjanƒrtham idam uktaü | yathà na te tathàgata÷àsane pravrajità yeùàü nƒsti tyàgˆti | evam ihƒnyabodhicittanindà draùñavyà na tu bodhicittam anyathà n“tpadyatae eva || yathà da÷adharmakasåtre de÷itaü | iha kulaputra bodhisatvo gotrasthaþ sann anutpàditabodhicittaþ tathàgatena và tathàgata÷ràvakeõa và saücodyamànaþ saüvedyamànaþ samàdàpyamàno 'nuttaràyàü samyaksambodhau [ Cambridge MS f6a ---> ] bodhicittam utpàdayatŒdaü prathamaü kàraõaü bodhicitt“tpàdàya | saübodher và bodhicittasya và varõaü bhàùyamàõaü ÷rutvƒnuttaràyàü samyaksaübodhau cittam utpàdayatŒdaü dvitãyaü kàraõaü | sa satvà ... na÷araõàn advãpàn dçùñvà kàruõyacittam upasthàpya yàvad anuttaràyàü samyaksambodhau cittam utpàdayatŒdaü tçtãyaü kàraõaü bodhicitt“tpàdàya | sa tathàgatasya sarvƒkàraparipårõatàü dçùñvà prãtim utpàdyƒnuttaràyàü samyaksaübodhau cittam utpàdayatŒdaü caturthaü kàraõam iti | tac ca bodhicittaü dvividhaü bodhipraõidhicittaü ca bodhiprasthàna cittaü ca | yathƒryagaõóavyåhasåtre bhàùitaü | durlabhàþ kulaputra te satvàþ sarvaloke ye 'nuttarasyàü samyaksaübodhau cittaü praõidadhati | tato 'pi durlabhatamàs te satvà ye 'nuttaràü samyaksaübodhim abhisaüprasthitˆti | tatra bodhipraõidhicittaü | mayà buddhena bhavitavyam iti cittaü praõidhànàd utpannaü bhavati | ÷åraïgamasåtre 'pi | ÷àñhy“tpàditasyƒpi bodhicittasya buddhatvahetutvƒbhidhànàt | kaþ punar vàdaþ ki¤cid eva ku÷alaü kçtvà | yath“ktaü bhadrakalpikasåtre | ghoùadatto nàma [ Bendall ed p9 ---> ] tathàgato yatra nakùatraràjena tathàgatena prathamaü bodhicittam utpàditaü tàmbålapatraü dattvà gopàlakabhåtena | evaü vidyutpradãpo nàma tathàgato yatra ya÷asà tathàgatena prathamaü bodhicittam utpàditaü da÷ikàü dattvà tantravàyabhåtena | evam anantaprabho nàma tathàgato yatrƒrciùmatà tathàgatena prathamaü bodhicittam utpàditaü tçõapradãpaü dattvà nagarƒvalambakabhåtena | evaü dçóhavikramo nàma tathàgato yatra duùpradharùeõa tathàgatena prathamaü bodhicittam utpàditaü dattakàùñhaü dattvà kàùñhahàrakabhåtenˆty àdi || caryƒvikale 'pi ca bodhicitte nƒvamanyatà karttavyà | tasyƒpy anantasaüsàrasukhaprasavanatvàt | yathƒryamaitreyavimokùe varõitaü | tad yathƒpi nàma kulaputra cittam api vajraratnaü sarvaprativi÷iùñaü suvarõƒlaükàram abhibhavati | vajraratnanàma ca na vijahàti | sarvadàridryaü vinivarttayati | evam eva kulaputrƒ÷ayapratipattibhinnam api sarvaj¤atàcitt“tpàdavajraratnaü sarva÷ràvakapratyekabuddhaguõasuvarõƒlaükàram abhibhavati bodhisattvanàma ca na vijahàti | sarvasaüsàradàridryaü vinivarttayatŒti | ita÷ ca vinƒpi caryayà bodhicittam upakàrakam iti j¤àtavyaü | yenƒpararàjƒvavàdakasåtre kathitaü | yasmàc ca tvaü mahàràja bahukçtyo bahukaraõãyaþ | [ Cambridge MS f7a ---> ] asahaþ sarveõa sarvaþ sarvathà sarvaü sarvadà dànapàramitàyàü ÷ikùituü | evaü yàvat praj¤àpàramitàyàü ÷ikùituü | tasmàt tarhi tvaü mahàràjƒivam eva samyaksambodhichandaü ÷raddhàü tra ... praõidhiü ca gacchann api tiùñhann api niùaõõo 'pi ÷ayàno 'pi jàgrad api bhu¤jàno 'pi | pivann api | satatasamitam anusmara | manasikuru bhàvaya | sarvabuddhabodhisatvapratyekabuddhƒrya÷ràvakapçthagjanànàm àtmana÷ cƒtãtƒnàgatapratyutpannàni sarvaku÷alamålàny abhisaükùipya tulayitvà piõóayitvƒnumodasvƒgrayƒnumodanayà yàvad àkà÷asamatayà nirvàõasamatayƒnumodasvƒnumodya ca sarvabuddhabodhisatvapratyeka- [ Bendall ed p10 ---> ] buddhƒrya÷ràvakàõàü påjàkarmaõe niryàtaya | niryàtya ca sarvasatvasàdhàraõàni kuru | tataþ sarvasatvànàü yàvat sarvaj¤àtapratilambhàya sarvabuddhadharmaparipåraõàya dine dine traikàlyam anuttaràyàü samyaksaübodhau pariõàmayƒivaü khalu tvaü mahàràja pratipannaþ san ràjyaü kàrayiùyasi ràjyakçtyàni ca na hàyayiùyasi bodhisaübhàràü÷ ca paripårayiùyasŒti || atrƒiva cƒsya vipàk“ktaþ | sa khalu punas tvaü mahàràja tasya samyaksaübodhicittaku÷alamålakarmaõo- [ Cambridge MS f7b ---> ] vipàkenƒneka÷atakçtvo deveù–papanno 'bhåþ | aneka÷atakçtvo manuùyeù–papanno 'bhåþ | sarvàsu ca devamanuùy“papattiùv àdhipatyam eva kàrayasi | na ca tàvat tava mahàràja tasya samyaksaübodhicittasya ku÷alakarmaõ“natvaü vƒpårõatvaü và praj¤àyate | api ca mahàràjƒikam api samyaksaübodhicittaü sarvasattv“ttàraõƒrambaõatvàt sarvasatvƒmocanƒrambaõatvàt sarvasatvasamà÷vàsanƒrambaõatvàt sarvasatvaparinirvàõƒrambaõatvàd aprameyƒsaükhyeyaku÷al“pacayam | kaþ punar vàdo yƒivaü bahulãkarotŒti || etac ca bodhicittaü råpakàyadar÷an“tpannaü | tatra pårvƒvadàne pañhyate | evaü tàvat praõidhibodhicittaü veditavyaü | idaü tu vaktavyaü kim abhåmipraviùñhasyƒpi bodhisatvasamvarƒdhikàro 'sti na vˆti | astŒti veditavyaü àkà÷agarbhasåtre làbhasatkàrƒrthaü målƒpatti÷ravaõàt | da÷abhåmikasåtre tu prathamàyàü bhåmau dar÷itaü | na ca ka¤cit satkàràü kasyacit sakà÷àt pratikàükùaty anyatra mayƒivƒiùàü sarvasatvànàü sarv“pakaraõabàhulyam upanàmayitavyam iti | tathà cƒha | pramuditàyàü bodhisatvabhåmau suvyavasthito bhavaty acalanayo- [ Cambridge MS f8a ---> ] ge ... ti | puna÷ c“ktaü | tathàga- [ Bendall ed p11 ---> ] tavaü÷aniyato bhavati saübodhiparàyaõˆti | àkà÷agarbhasåtre tv àha | ÷ràvakayànam evƒsya na bhavati pràg eva mahàyànam iti | tathƒry“graparipçcchàyàü màtsaryaparyavanaddhasyƒpi ÷ikùàpadàni praj¤aptàni | pramuditàyàü tu pañhyate | àtmasaüj¤ƒpagamàc cƒsyƒtmasneho na bhavati | kutaþ | punaþ sarv“pakaraõasnehˆti | tathà mastakƒdidànam apy atrƒsy“ktaü || evam àdi såtreùu bhåmipraviùñasyƒpi ÷ikùàpraj¤aptir dç÷yate | yatra vƒsàmànyena bodhisatvam adhikçty“pade÷as tatrƒbhyàsayogyatayà pratiùedhavàkyena vƒdikarmikabodhisatvena na ÷ikùitavyaü bhaved etat | ubhayƒsaübhave tu sarvatra ÷ikùitavyaü | tatrƒpy ekasyàü ÷ikùàyàü ÷ikùaõàyàm a÷aktasyˆtara÷ikùƒnabhyàsàdanƒpattiþ || àryƒkùayamatisåtre 'py evam avocat | dànakàle ÷ãl“pasaühàrasyƒpekùˆti vistaraþ | na cƒtra ÷ithilena bhavitavyaü na ca ÷eùàsu na samudàgacchati | yathàbalaü yathàbhajamànam iti da÷abhåmikasåtre vacanàt | ayaü ca saüvaraþ strãõàm api mçdukle÷ànàü bodhyabhilàùacittànàü labhyate | uktaü hi bodhisatvapràtimokùe | caturbhiþ ÷àriputra dharmaiþ [ Cambridge MS f8b ---> ] samanvàgatàþ bodhisatvàþ satyavàdino bhavantŒty àrabhyƒha | iha ÷àriputra kulaputro và kuladuhità vƒnuttaràyàü samyaksaübodhau cittam utpàdyƒrabdhavãryo viharati ku÷aladharmaparyeùaõàyˆty àrabhya sarv“pade÷aþ || saüvaragrahaõaü ca bodhisatva÷ikùàpadƒbhyàsaparamasya sàüvarikasyƒntikàt kartavyaü | evaü- [ Bendall ed p12 ---> ] hy asya ÷ikùƒtikrame tãvram apatràpyaü guruvisaüvàdanabhayaü c“tpadyate | tatra cƒnàbhogataþ premagauravasiddhir ity eùa sàmànyasaüvaradharmaþ | atƒiva bodhisatvàþ tathàgatànàü purataþ ÷ikùàõàm anyatama÷ikùàniùpattikàmàþ samàdànaü kurvanti | tasya ca kalyàõamitrasyƒbhàve da÷adigavasthitabuddhabodhisatvƒbhimukhãbhàvabhàvanayà saüvaro gràhyaþ saüvaram àtmabalaü ca tulayitvà | anyathà tu sarvabuddhabodhisatvàþ sadevaka÷ ca loko visaüvàditaþ syàt | saddharmasmçtyupasthànasåtre hi ki¤cin màtraü cintayitvƒpy adadataþ pretagatir uktà pratij¤àtaü cƒdadato narakagatiþ | kiü punar anuttaram artham akhilasya jagataþ pratij¤àyƒsaüpàdayataþ | atƒiv“ktaü dharmasaügãtisåtre | satyagurukeõa kulaputra bodhisatvena bhavitavyaü | satyasaügãtiþ kulaputra dharmasaügã- [ Cambridge MS f9a ---> ] tiþ | tatra kulaputra katamat satyaü yad bodhisatvo 'nuttaràyàü samyaksaübodhau cittam utpàdya tac cittaü jãvitahetor api na parityajati na satveùu vipratipadyate | idaü bodhisatvasya satyaü || yat punar bodhisatvo 'nuttaràyàü samyaksaübodhau cittam utpàdya pa÷càt tac cittaü parityajati satveùu vipratipadyate 'yaü bodhisatvasya pratikçùño mçùàvàdˆti | àryasàgaramatisåtre 'pi de÷itaü | syàd yathƒpi nàma sàgaramate ràjà và ràjamàtro và sarvaü nàgarakaü janaü ÷vo bhakten“panimantry“pekùako bhaven nƒnnapànaü samudànayet satyaü sarvajanakàyaü visaüvàdayet | tatra te 'nnapànabhojanam alabhamàn“ccagghantaþ prakràmeyuþ | evam eva sàgaramate yo bodhisatvaþ sarvasatvàn à÷vàsyƒtãrõatàraõàyƒmuktamocanàyƒnà÷vastƒ÷vàsanàya yàvan na bàhu÷rutye 'bhiyogaü karoti nƒpi tato 'nyeùu bodhipakùyaku÷alamåleùu dharmeùu | ayaü bodhisatvo visaüvàdayati [ Bendall ed p13 ---> ] sadevakaü lokaü | evaü ca taü pårvabuddhadar÷inyo devat“ccagghanti vivàdayanti | durlabhàs te yaj¤asvàmino ye mahàyaj¤aü pratij¤ày“ttàrayanti | tasmàt tarhi sàgaramate na sà bodhisatvena vàg bhàùitavyà yayà sadevamànu- [ Cambridge MS f9a ---> ] ùƒsuraü lokaü visaüvàdayet || punar aparaü sàgaramate bodhisatvaþ kenacid evƒdhãùño bhavati dharmeùv arthakaraõãyeùu | tatra bodhisatvena vàg bhàùità bhavati yàvad àtmaparityàgo 'pi bodhisatvena kartavyo bhavet tatra na punaþ sa satvo visaüvàdayitavyˆti | tasmàt svabalƒnuråpeõƒikam api ku÷alamålaü samàdàya rakùitavyaü | yath“ktam àryakùitigarbhasåtre | ebhir da÷abhiþ ku÷alaiþ karmapathair buddhatvaü | na punar yo 'nta÷ƒikam api yàvajjãvaü ku÷alaü karmapathaü na rakùati atha ca punar evaü vadati | ahaü mahàyàniko 'haü cƒnuttaràü samyaksaübodhiü paryeùàmŒti | sa pudgalaþ paramakuhako mahàmçùàvàdikaþ sarveùàü buddhànàü bhagavatàü purato visaüvàdako lokasy“cchedavàdã sa måóhaþ kàlaü kurute vinipàtagàmã bhavatŒti | yàvat kàlaü ca ÷aknoti tàvat kàlaü ku÷alaü samàdàya vartitavyaü || etac ca bhaiùajyaguruvaióåryaprabhasåtre draùñavyaü | yas tu mahàsatvƒivaü ÷rutvƒpi bodhisatvacaryàduùkaratàm api praj¤ayƒvagàhy“tsahatae eva sakaladuùkhitajanaparitràõadhuram avavoóhuü tena vandanapåjanapàpade÷anapuõyƒnumodanabuddhƒdhyeùaõayàcanabodhipariõàmanaü kçtvà kalyàõamitram abhyetya ta- [ Cambridge MS f10a ---> ] duktƒnuvàdena svayaü và vaktavyaü | samanvàharƒcàryƒham evaü nàmˆty uktvà | yathƒryama¤ju÷rãbuddhakùetraguõavyåhƒlaïkàrasåtre bhagavatà ma¤ju÷riyà pårvajanmƒvadàne cary“petaü bodhicittam utpàditaü tath“tpàdayitavyaü | evaü hi ten“ktaü || yàvatã prathamà koñiþ saüsàrasyƒntavarjità | tàvat satvahitƒrthàya cariùyàmy amitàü carim || [ Bendall ed p14 ---> ] utpàdayàma saübodhau cittaü nàthasya saümukham | nimantraye jagat sarvaü dàridryàn mocitƒsmi tat || vyàpàdakhilacittaü vˆrùyàmàtsaryam eva và | adyƒgre na kariùyàmi bodhiü pràpsyàmi yàvatà | brahmacaryaü cariùyàmi kàmàüs tyakùyàmi pàpakàn || buddhànàm anu÷ikùiùye ÷ãlasaüvarasaüyame | nƒhaü tvaritaråpeõa bodhiü pràptum ih“tsahe || parƒntakoñiü sthàsyàmi satvasyƒikasya kàraõàt | kùetraü vi÷odhayiùyàmi aprameyam acintiyam || nàmadheyaü kariùyàmi da÷a dikùu ca vi÷rutaü | kàyavàkkarmaõã cƒhaü ÷odhayiùyàmi sarva÷aþ || ÷odhayiùye manaskarma karma karttƒsmi nƒ÷ubham | iti || na cƒtra sàrvakàlikàt saüvaragrahaõàj janmƒntarƒpatti÷aïkà kartavyƒtrƒiva såtre 'kùobhyapraõidhànƒnuj¤ànàd evaü hy uktaü | yathà tenƒkùobhyeõa tathàgatena pårvaü bodhisatvabhå- [ Cambridge MS f10b ---> ] tenƒivaü vàg bhàùità | visaüvàdità me buddhà bhagavanto bhaveyur yadi sarvasyàü jàtau na pravrajeyam iti | ekà jàtiþ prayatnena saü÷odhyà vibudhƒtmanà | anyàs tu jàtãr àbodheþ sƒiva saü÷odhayiùyatŒty ukteþ || evaü ÷àriputra bodhisatvenƒkùobhyasya tathàgatasya anu÷ikùitavyaü | evaü ÷ikùamàõaþ ÷àriputra bodhisatvo mahàsatvaþ sarvasyàü jàtau pravrajaty utpàdàd và tathàgatànàm anutpàdàd vƒva÷yaü gçhƒvàsàn niùkràmati | tat kasya hetoþ | paramo hy ayaü ÷àriputra làbho yad uta gçhƒvàsàn niùkramaõam iti | yàvat | bhàryàputraduhitçtçùõà cƒsya na bhavatŒti | yathà janmƒntareùv ayaü doùo na bhavati tathƒtrƒiva vakùyamàõam ity àstàü tàvad etat || [ Bendall ed p15 ---> ] tad evaü samàttasaüvarasya sàmànyam àpattilakùaõam ucyate | yenƒpattilakùaõena yuktaü vastu svayam apy utprekùya pariharen na cƒpattipratiråpakeùv anàpattipratiråpakeùu ca saümuhyeta | bodhisatvaþ sarvasatvànàü varttamànƒnàgatasarvaduùkhadaurmanasy“pa÷amàya varttamànƒnàgatasukhasaumanasy“tpàdàya ca niþ÷àñhyataþ kàyavàïmanaþparàkramaiþ prayatnaü karoti | yadi tu tatpratyayasàmagrãü nƒnveùate tadanantaràya pratikàràya na ghañate 'lpaduùkhadaurmanasyaü bahuduùkhadaurmanasyapratikàrabhåtaü n“tpàdayati | mahƒrthasiddhyarthaü cƒlpƒrthahàniü na karoti kùaõam apy upekùate | sƒpattiko bhavati | saükùepato 'nàpattiþ sva÷aktyavi÷ayeùu kàryeùu tatra niùphalatayà ÷ikùyàpraj¤aptyabhàvàt | prakçtisƒvadyatayà tv anyad gçhyatae eva | yatra sva÷aktyagocare 'pi tyàgasàmarthyàd àpattiþ syàt tan na cintyaü | sàmànyapàpade÷anà na ... vàt tu tato muktiþ || etat samàsato bodhisatva÷ikùà÷arãraü | vistaratas tv apramàõakalpƒparyavasànanirde÷aü | athavà saükùepato dve bodhisatvasyƒpattã | yathà ÷aktiyuktƒyuktam asamãkùyƒrabhate | nivçttaþ samãkùa- [ Cambridge MS f11a ---> ] te sƒpattiko bhavati | niråpya yathƒrham atikràmaty anta÷a÷ caõóàladàsenƒpi coditaþ sƒpattiko bhavati | kutaþ || etad adhyà÷ayasaücodanasåtre vacanàt | api tu maitreya caturbhiþ kàraõaiþ pratibhànaü sarvabuddhabhàùi ... bhiþ | iha maitreya pratibhànaü saty“pasaühitaü bhavati | nƒsaty“pasaühitaü dharm“pasaühitaü bhavati na adharm“pasaühitaü | kle÷ahàyakaü bhavati na kle÷avivarddhakaü | nirvàõaguõƒnu÷aüsasandar÷akaü bhavati na saüsàraguõƒnu÷aüsasandar÷akaü | ebhi÷ caturbhiþ peyàlaü | yasya kasyacin maitreyƒibhi÷ caturbhiþ kàraõaiþ pratibhànaü pratibhàti pratibhàsyati và | tatra ÷ràddhaiþ kulaputraiþ kuladuhitçbhir và buddhasaüj¤“tpàdayitavyà ÷àstçsaüj¤àü kçtvà | sa dharmaþ ÷rotavyaþ | tat kasya hetoþ | yat ki¤cin maitreya subhàùitaü sarvaü tad buddhabhàùitaü | tatra maitreya yˆmàni pratibhànàni pratikùipen nƒitàni buddhabhàùitànŒti | teùu cƒgauravam utpàdayet pudgalavidveùeõa tena sarvabuddhabhàùitaü pratibhànaü pratikùiptaü bhavati | dharmaü pratikùipya dharmavyasanasaüvartanãyena karmaõƒpàyagàmã bhavati || [ Bendall ed p16 ---> ] yaþ punar etad abhyàsƒrthaü vyutpàditam icchati | tenƒtra ÷ikùàsamuccaye tàvac caryàmukhamàtra÷ikùaõƒrtham abhiyogaþ karaõãyaþ ÷ikùƒrambhasyƒiva mahàphalatvàt | yath“ktaü pra÷àntavini÷cayapratihàryasåtre | ya÷ ca ma¤ju÷rãr bodhisatvo gaïgànadãvàlikàsamebhyo buddhebhyaþ pratyekaü sarvebhyo gaügànadãvàlikàsamàni buddhakùetràõi va÷iràjamahàmaõiratnapratipårõàni kçtvà dahyàd evaü dadaï gaïgànadãvàlikàsamàn kalpàn dànaü dadyàd | yo vƒnyo ma¤ju÷rãr bodhisatvˆmàn evaüråpàn dharmàn ÷rutvƒikƒntena ga- [ Cambridge MS f11b ---> ] tvà cittenƒbhiniråpayed imeùv evaüråpeùu dharmeùu ÷ikùiùyàmŒti | so '÷ikùito 'pi ma¤ju÷rãr bodhisatvo 'syàü ÷ikùyàyàü chandiko vatataraü puõyaü prasavati | na tv eva tad dànam ayaü puõyakriyàvastv iti | tasmàd evam anu÷aüsadar÷inà bodhisatvena na kathaücin nivarttitavyaü | yathƒtrƒivƒha | tatra ma¤ju÷rãr ye trisàhasramahàsàhasralokadhàtuparamƒõurajaþsamàþ satva-s teùàm ekƒikaþ satvo ràjà bhavej jambådvãpƒdhipatis te sarvae evaü ghoùayeyuþ | yo mahàyànam udgrahiùyati dhàrayiùyati vàcayiùyati paryavàpsyati pravarttayiùyati tasya nakhachedena màsaü pa¤capalikena divasenƒvatàrayiùyàmaþ taü cƒitenƒpakrameõa jãvitàd vyaparopayiùyàmˆti | sacen ma¤ju÷rãr bodhisatvƒivam ucyamàno n“ trasyati na saütràsam àpsyate 'nta÷ƒikacitt“tpàdenƒpi na bibheti na viùãdati na vicikitsate | uttari ca saddharmmaparigrahƒrtham abhiyujyate pàñhasvƒdhyàyƒbhimukto viharati | ayaü ma¤ju÷rãr bodhisatva÷ citta÷åro dàna÷åraþ ÷ãla÷åraþ kùànti÷åraþ vãrya÷åraþ dhyàna÷åraþ praj¤à÷åraþ samàdhi÷åraþ iti vaktavyaþ || sacen ma¤ju÷rãr bodhisatvaþ teùàü vadhakapuruùàõàü na kupyati na ruùyati na khila doùacittam utpàdayati | sa ma¤ju÷rãr bodhisatvo brahmasamˆndrasamo 'kampyˆti || ita÷ cƒgryakàle ÷ikùƒdaro mahàphalavipàkaþ | tathà hi candrapradãpasåtre | [ Bendall ed p17 ---> ] buddhàna koñãn ayutàn upasthihe | dattena pànena prasannacittaþ | chatraiþ patàkàbhi ca dãpamàlaiþ | kalpàna koñyo yatha gaïga- [ Cambridge MS f12a ---> ] vàlikàþ || ya÷ cƒiva saddharme pralujyamàne | nirudhyamàne sugatasya ÷àsane | ràtriü divaü eka careya ÷ikùàm | idan tataþ puõyavi÷iùña bhoti || tasmàt kartavyo 'trƒdaraþ || uktàni ca såtrƒnteùu bodhisatva÷ikùàpadàni | yath“ktam àryaratnameghe | kathaü ca kulaputra bodhisatvà bodhisatva÷ikùàsaüvarasaüvçtà bhavanti | iha bodhisatvaþ evaü vicàrayati | na pràtimokùasaüvaramàtrakeõa mayà ÷akyam anuttaràü samyaksaübodhim abhisaüboddhuü | kiü tarhi yànŒmàni tathàgatena teùu teùu såtrƒnteùu bodhisatvasamudàcàrà | bodhisatva÷ikùàpadàni praj¤aptàni teùu teùu mayà ÷ikùitavyam iti vistaraþ | tasmàd asmadvidhena mandabuddhinà durvij¤eyo vistar“ktatvàd bodhisatvasya saüvaraþ | tataþ kiü yuktaü || marmasthànàny ato vidyàd yenƒnàpattiko bhavet || katamàni ca tàni marmasthànàni yàni hi såtrƒnteùu mahàyànƒbhiratànàm arthày“ktàni | yad uta | àtmabhàvasya bhogànàü tryadhvavçtteþ ÷ubhasya ca | utsargaþ sarvasatvebhyas tadrakùà ÷uddhivardhanam || eùa bodhisatvasaüvarasaügrahaþ | yatra bodhisatvànàm abhyàsavi÷ràme 'py àpattayo vyavasthàpyante || yath“ktaü bodhisatvapràtimokùe | yo bodhisatvena màrgaþ parigçhãtaþ sarvasatvànàü kçtena duùkham upagàmã | saced bodhisatvasya taü màrgaü parigçhyƒvasthitasyƒpi kalpakoñer atyayenƒikaü sukhacittam utpadyetƒnta÷o niùadya cittam api | tatra bodhisatvenƒivaü cittam utpàdayitavyaü sarvasatvànàm àtyayikaü parigçhyƒitad api me varjayan niùãdàmŒti | parigçhyet tam [[DOUBT]] | [ Cambridge MS f12b ---> ] api ma¤ju÷rãr àha || pa¤cˆmàni devaputrƒnantaryàõi yair ànantaryaiþ samanvàgatà bodhisatvàþ kùipram anuttaràsamyaksaübodhim abhisaübudhyate | katamàni pa¤ca | yadà devaputra bodhisatvo 'dhyà÷ayaty anuttaràyàü samya- [ Bendall ed p18 ---> ] ksaübodhau cittam utpàdya nƒntarà ÷ravakapratyekabuddhabhåmau cittam utpàdayatŒdaü devaputra prathamam ànantaryaü | sarvasvaparityàgitàyàü cittam utpàdya nƒntarà màtsaryacittena sàrddhaü sa nyasatŒdaü devaputra dvitãyam ànantaryam | sarvasatvà mayà tràtavyˆty evaü cittam utpàdya nƒntarà sãdatŒdaü devaputra tçtãyam ànantaryam | anutpannƒniruddhàn sarvadharmàn avabhotsyae ity evaü cittam utpàdya nƒntarà dçùñigateùu prapatatŒdaü devaputra caturtham ànantaryam | ekakùaõasamàyuktayà praj¤ayà sarvadharmàn avabhotsyae ity evaü cittam utpàdya nƒntarà tiùñhati na viùñhãvati apràptàyàü sarvaj¤atàyàm idaü devaputra pa¤camam ànantaryam iti || tasmàd evam àtmabhàvabhogapuõyànàm aviratam utsargarakùà÷uddhivçddhayo yathàyogaü bhàvanãyàþ || tatra tàvad utsargƒrthaü parigrahadoùabhàvanàdvàreõa vairàgyam utpàdayet tyàgƒnu÷aüsàü÷ ca bhàvayet | yathà tàvac candrapradãpasåtre | adhyavasità ye bàlàþ kàye 'smin påtike samyag | jãvite ca¤cale 'va÷ye màyàsvapnanibh“pame || atiraudràõi karmàõi kçtvà mohava÷ƒnugàþ | te yànti narakàn ghoràn mçtyuyànagatƒbudhà | iti || tathƒnantamukhanirhàradhàraõyàm uktaü || ye kecit satvà na bhavanti vigrahàþ parigrahas tatra nidànamålam | tasmàt tyajed yatra bhavet tçùõà | utsçùñatçùõasya hi dhàraõã bhavet || bodhisatvapràtimokùe kathitaü | punar aparaü ÷àriputra bodhisatvaþ sarvadharmeùu parakãyasaüj¤àm utpàdayati | na ka¤cid bhàvam upàdatte | tat kasya hetoþ | upàdànaü hi bhayam iti || àry“gradattaparipç- [ Bendall ed p19 ---> ] cchàyàm apy àha | yad dattaü tan na bhåyo rakùitavyaü | yad gçhe tad rakùitavyaü | yad dattaü tat tçùnàkùayàya | yad gçhe tat tçùõàvarddhanaü | yad dattaü tad aparigrahaü yad gçhe tat saparigrahaü | yad dattaü tad abhayaü yad gçhe tat sabhayam | yad dattaü tad bodhimàrg“pastambhàya | yad gçhe tan màr“pastambhàya | yad dattaü tad akùayam | yad gçhe tat kùayi | yad dattaü tataþ sukham yad gçhe tadàrabhya duùkhaü | yad dattaü tat kle÷“tsargàya | yad gçhe tat kle÷avarddhanam | yad dattaü tan mahàbhogatàyai | yad gçhe na tan mahàbhogatàyai | yad dattaü tat satpuruùakarma | yad gçhe tat kàpuruùakarma | yad dattaü tat satpuruùacittagrahaõàya | yad gçhe tat kàpuruùacittagrahaõàya | yad dattaü tat sarvabuddhapra÷astaü | yad gçhe tad bàlajanapra÷astam || yàvat sacet punar asya putre 'tiriktataraü prem“tpadyate tathƒnyeùu satveùu tena tisçbhiþ paribhàùaõàbhiþ svacittaü paribhàùitavyaü | katamàbhis tisçbhiþ | samyakprayuktasya samacittasya bodhisatvasya bodhir na viùamacittasya bodhir na mithyàprayuktasya | anànàtvacàriõo bodhisatvasya bodhir na nànàtvacàriõaþ | àbhis tisçbhiþ paribhàùaõàbhiþ svacittaü paribhàùya anyatre 'mitrasaüj¤“tpàdayitavyƒmitraü hy etan mama | na maitraü | yo 'ham asyƒrthàya buddhapraj¤aptà÷ikùày“ddhuratàd gatvƒsmin putre 'tiriktataraü prem“tpàdayàmi | na tathƒnyeùu satveùu | tena tathà tathà cittam utpàdayitavyaü yathà yathƒsya sarvasatveùu putrapremƒnugatà maitry- utpadyate | àtmakùemƒnu ... maitry- utpadyate | evaü cƒnena yoni÷aþ pratyavekùitavyaü | anyatƒiùƒgata | anyato 'haü | sarvasatvƒpi mama putrƒbhåvan | ahaü ca sarvasatvànàü putro 'bhåvam | nˆha saüvidyate ka÷cit kasyacit ... paro và | yàvad evaü hi gçhapate | gçhiõà bodhisatvena na kasmiü÷cid vastuni mamatvaü parigraho và kartavyaþ | nƒdhyavasànaü | na niyatiþ na tçùõƒnu÷ayaþ kartavyaþ | sacet punar gçhapate gçhiõaü bodhisatvaü yàcanak“pasaükramya ki¤cid eva vastu yàceta | saced asya vastv aparityaktaü bhavet | nƒivaü cittaü nidhyàpayitavyaü | yady aham etad vastu parityajeyaü yadi và na parityajeyam ava÷yaü mamƒitena vastunà vinàbhàvo bhaviùyati | akàmakena maraõam upa- [ Bendall ed p20 ---> ] gantavyaü bhaviùyati | etac ca vastu màü tyakùyati ahaü cƒinaü tyakùyàmi | etac ca vastu parityajyƒhaü àttasàraþ kàlaü kariùyàmi etac ca parityaktaü na me maraõakàle cittaü paryàdàya sthàsyati | etac ca me maraõakàle prãtiü pràmodyam avipratisàritàü ca janayiùyati | sacet punar evam api samanvàharan ÷aknuyàt tad vastu parityaktum | tena sa yàcanaka÷ catasçbhiþ saüj¤aptibhiþ saüj¤apayitavyaþ | katamàbhi÷ catasçbhiþ | durbalas tàvad asmy aparipakvaku÷alamålaþ | àdikarmiko mahàyàne | na cittasya va÷ã parityàgàya | s“pàdànadçùñiko 'smi | ahaükàramamakàra- [ Cambridge MS f14a ---> ] sthitaþ | kùamasva satpuruùa | mà paritàpsãs tathƒhaü kariùyàmi tathà pratipatsye | tathà vãryam àrapsye | yathƒinaü ca tavƒbhipràyaü paripårayiùyàmi sarvasatvànàü cˆti | evaü khalu gçhapate | tena yàcanakaþ saüj¤apayitavyaþ | etac ca saüj¤apanam upari doùaparihàrày“ktaü | mà bhåd bodhisatvasya tatrƒprasàdo bodhisatve và yàcanakasyˆti | na tu màtsaryam evaü anavadyaü bhavati kutsitaü cˆdaü bhagavatà bodhisatvànàü || yathƒha bodhisatvapràtimokùe | catvàrˆme ÷àriputra dharmà bodhisatvànàü na saüvidyante | katame catvàraþ | ÷àñhyaü bodhisatvànàü na saüvidyate | màtsaryaü bodhisatvànàü na saüvidyate | ãrùyàpai÷unyaü bodhisatvànàü na saüvidyate | nƒhaü ÷akto 'nuttaràü samyaksaübodhim abhisaüboddhum iti | lãnaü cittaü bodhisatvànàü na saüvidyate | yasyˆme ÷àriputra catvàro dharmàþ saüvidyante sa paõóita.ir j¤àtavyaþ | kuhako vatƒyaü | lapako vatƒyaü | naùñadharmo vatƒyaü | saükle÷adharmo vatƒyaü lokƒmiùaguruko vatƒyaü bhaktacoóakaparamo vatƒyam iti | tathà citta÷åràþ khalu punaþ ÷àriputra bodhisatvà bhavanti | yàvat svahastaparityàgã bhavati pàdaparityàgã | nàsàparityàgã | ÷ãrùaparityàgã | aïgapratyaïgaparityàgã | putraparityàgã | duhitçparityàgã | bhàryàparityàgã | ratiparityàgã | parivàraparityàgã | cittaparityàgã | sukhaparityàgã | gçhaparityàgã | vastuparityàgã | de÷aparityàgã ratnaparityàgã | sarvasvaparityàgŒti || [ Bendall ed p21 ---> ] evaü nàràyaõaparipçcchàyàm apy uktaü | na tad vast–pàdàtavyaü yasmin [ Cambridge MS f14b ---> ] vastuni nƒsya tyàgacittam utpadyate | na tyàgabuddhiþ krameta | na sa parigrahaþ parigrahãtavyo yasmin parigrahe n“tsarjanacittam utpàdayen na sa parivàr“pàdàtavyo yasmin yàcanakair yàcyamànasya parigrahabuddhir utpadyate | na tad ràjyam upàdàtavyaü na te bhogà na tad ratnam upàdàtavyaü yàvan na tat ki¤cid vast–pàdàtavyaü | yasmin vastuni bodhisatvasyƒparityàgabuddhir utpadyate || api tu khalu punaþ kulaputra bodhisatvena mahàsatvenƒivaü cittam utpàdayitavyaü | ayaü mamƒtmabhàvaþ sarvasatvebhyaþ parityaktaþ utsçùñaþ | pràg eva bàhyàni vaståni yasya yasya satvasya yena yena yad yat kàryaü bhaviùyati tasmai tasmai tad dàsyàmi satsaüvidyamànaü hastaü hastƒrthikebhyo dàsyàmi pàdaü pàdƒrthikebhyo netraü netrƒrthikebhyo dàsyàmi | màüsaü màüsƒrthikebhyaþ ÷oõitaü ÷oõitƒrthikebhyo majjànaü majjƒrthikebhyo 'ïgapratyaïgàny aïgapratyaïgƒrthikebhyaþ ÷iraþ ÷irorthikebhyaþ parityakùyàmi | kaþ punar vàdo bàhyeùu vastuùu yad uta dhanadhànyajàtaråparajataratnƒbharaõahayagajarathavàhanagràmanagaranigamajanapadaràùñraràjadhànãpattanadàsãdàsakarmakarapauruùeyaputraduhitçparivàreùu | api tu khalu punar yasya yasya yena yena yad yat kàryaü bhaviùyati tasmai tasmai satvàya tat tad deyaü saüvidyamànaü dàsyàmi | a÷ocann avipratisàrã avipàkapratikàïkùã parityakùyàmi | anapekùo dàsyàmi satvƒnugrahàya satvakàruõyena satvƒnukampayà teùàm eva satvànàü saügrahàya | yathà me 'mã satvàþ saü- [ Cambridge MS f15a ---> ] gçhãtà bodhipràptasya dharmajànakàþ syur iti | peyàlaü || tad yathƒpi nàma kula-putra bhaiùajyavçkùasya målato và hriyamàõasya gaõóataþ ÷àkhàtaþ tvaktaþ patrato và hriyamàõasya puùpataþ phalataþ sàrato và hriyamàõasya nƒivaü bhavati vikalpo | målato me hriyate yàvat sàrato me hriyatae iti || api tu khalu punar avikalpƒiva hãnamadhy“tkçùñànàü satvànàü vyàdhãn apanayati | evam eva kulaputra bodhisatvena mahàsatvenƒsmiü÷ càturmahàbhautike àtmabhàve bhaiùajyasaüj¤“tpàdayitavyà yeùàü yeùàü satvànàü yena yenƒrthaþ tat tad eva me harantu hastaü hastƒrthinaþ pàdaü pàdƒrthinˆti pårvavat || àryƒkùayamatisåtre 'pi de÷itaü | ayam eva mayà kàyaþ sarvasatvànàü kiükaraõãyeùu kùapayitavyaþ | tad yathƒpi nàmˆmàni bàhyàni catvàri mahàbhåtàni pçthivãdhàtur abdhàtus tejodhàtur vàyudhàtu÷ ca [ Bendall ed p22 ---> ] nànàsukhair nànàparyàyair nànƒrambaõair nàn“pakaraõair nànàparibhogaiþ satvànàü nàn“pabhogaü gacchanti | evam evƒham imaü kàyaü caturmahàbhåtasamucchrayaü nànàsukhair nànàparyàyair nànƒrambaõair nàn“pakaraõair nànàparibhogair vistareõa sarvasatvànàm upabhogyaü kariùyàmŒti | sˆmam arthava÷aü saüpa÷yan kàyaduùkhatàü ca pratyavekùate kàyaduùkhatayà ca na parikhidyate satvƒvekùayˆti || àryavajradhvajasåtre 'py àha || iti hi bodhisatvƒtmànaü sarvasatveùu niryàtayan sarvaku÷alamål“pakàritvena sarvasatvànàü ku÷alamålaiþ samanvà- [ Cambridge MS f15b ---> ] haran pradãpasamam àtmànaü sarvasatveù–panayan sukhasamam àtmànaü sarvasatveùv adhitiùñhan | dharmakukùisamam àtmànaü sarvajagati saüdhàrayan àlokasamam àtmànaü sarvasatveùv anugacchan jagatpratiùñhàpanasamam àtmànaü saüpa÷yan | ku÷alamålapratyayabhåtam àtmànaü sarvajagaty anugacchan | mitrasamam àtmànaü sarvasatveùu niyojayamàno 'nuttarasukhamàrgasamam àtmànaü sarvasatveùu saüdar÷ayamànaþ anuttarasukh“padhànasamam àtmànaü sarvasatveùu pari÷odhamànaþ såryasamam àtmànaü sarvajagati samãkurvàõaþ | evaüdharm“petam àtmànaü sarvasatveùu prayacchan | yathàkàmakaraõãyava÷yam àtmànaü sarvaloke saüpa÷yann agracaityà bhaviùyàmaþ ... sarvajagatsthityàtmànaü saüpa÷yan | samacittatàü sarvajagati niùpàdayan | sarv“pakaraõatãrtham àtmànaü saüpa÷yan | sarvalokasukhadàtàram àtmànaü pratyavekùamàõaþ | sarvajagato dànapatim àtmànam adhimucyamànaþ sarvalokaj¤ànasamam àtmànaü kurvàõaþ bodhisatvacaryàprayuktam àtmànaü saüjanayamànaþ | yathàvàditathàkàritvenƒtmànaü niyojayamànaþ | sarvaj¤atàsannàhasannadham àtmànaü pratyavekùamàõaþ | pårvanimantritaü cittam anupàlayamànaþ | pratipattau cƒtmànaü sthàpayamàno bo- [ Bendall ed p23 ---> ] dhisatvatyàgacittatàü manasi kurvàõ“dyànabhåtam àtmànaü sarvasatveùu saüpa÷yan | dharmaratibhåtam àtmànaü sarvalokeùv àdar÷ayamànaþ [ Cambridge MS f16a ---> ] saumanasyadàtàram àtmànaü sarvasatvànàm adhitiùñhan | anantaprãtisaüjananam àtmànaü sarvajagato niryàtayamànaþ sarva÷ukladharmàya dvàrabhåtam àtmànaü sarvaloke saüdhàrayamànaþ | buddhabodhidàtàram àtmànaü sarvasatvànàü praõidadhat | pitçsamam àtmànaü sarvaprajàyàü niyojayamànaþ | sarv“pakaraõƒvaikalyƒdhikaraõam àtmànaü sarvasatvadhàtau pratiùñhàpayamànaþ || iti hi bodhisatvƒtmànam upasthàyakatvàya dadànaþ yàcanakeùu nãcamanasikàracitto bhåmyƒstaraõƒdhiùñhànacetà dharaõisamasarvaduùkhasahanamanasikàrapravçttaþ sarvasatv“pasthànƒklàntamànasaprayukto bàlajanaduùkçtasthiraþ sthàvarƒdhivàsanajàtyaþ asthitaþ ku÷alamålƒbhiyuktaþ aprayuktasarvalokadhàt–pasthànaþ karõo nàsà saüparityajan yàcanakebhy“pasaükràntebhyo bodhisatvacary“pàttatathàgatakulakulãnasaübhåtacittaþ sarvabodhisatvƒnusmaraõavihàraprasçto 'sàràt sarvatrailokyàt sa ... tyavekùamàõaþ sva÷arãrƒnadhyavasitasantànaþ aniketasarvabuddhadharmƒnusmçtivihàry- asàràc charãràt sàrƒdànƒbhipràyˆti hi bodhisatvo jihvàü yàcitaþ samàno ma ... vàtà premaõãyayà maitry“pacàravitatayà bhadre siühƒsane ràjƒrhe niùàdya taü yàcanakam abhibhàùate dçùñaþ | ariùñacitto bhåtvƒkùatacitto 'nupahatacitto mahƒtman salà ... ci- [ Cambridge MS f16b ---> ] tto buddhavaü÷asaübhåtacitto 'lulitasantànacitto mahàsthàmabalƒdhàno 'nadhyavasita÷arãracitto 'nabhiniviùñavacanacitto jànumaõóalapraùñhitakàyo bhåtvà svakàn mukhàj jihvà ... yàcanakasya sarva÷arãram adhãnaü kçtvà vàcaü pramu¤can snigdhàü mçdvãü premaõãyàü maitry“pacàràü | gçhàõa tvaü mama jihvàü yathà kàmakaraõãyàü kuru | tathà kuru yathà tvaü prãto bhavasi [ Bendall ed p24 ---> ] prãtamànasƒtmanà pramudito hçùñaþ prãtisaumanasyajàtˆti sa ÷iraþ parityajan sarvadharmƒgra÷iraþ paramaj¤ànam avataran sarvasatvaparitràõa ÷irobodhi ... gacchan sarvajagadagrya÷iraþ anupamaj¤ànam abhilaùan sarvadikchiraþ pràptuü j¤ànaràjam adhimucyamàno 'nuttarasarvadharmƒi÷varya÷ãrùatàü paripårayitukàmo 'nantayàcanakaprãtiparisphuñacetà | iti hi bodhisatvo hastapàdàn parityajan yàcanakebhyaþ ÷raddhàhastaprayuktenƒnugraha càritreõa bodhisatvasiühavikramatyàgapratatapàõinà vyavasargƒbhiratena hastapàdaparityàgena mahàpratiùñhànakramatalavyatihàreõa bodhisatvacaryƒdhyavasàyena vedanƒnupahatatayà dànaprasàda÷aktyà vimalacitt“tpàdasaüvaro niùparyavasthànaj¤à- [ Cambridge MS f17a ---> ] nadharma÷arãrƒchinnƒbhinnƒluptakàyasaüj¤aþ anãcacittaþ sarvamàrakarmƒkalyàõamitr“pastabdhavçühitacetàþ sarvabodhisatvasaüvarõitƒikatyàganiryàõˆti hi bodhisatvaþ sva÷arãram àkùipya rudhiram anuprayacchan yàcanakebhyaþ praharùitabodhicitto | bodhisatvacaryƒbhilaùitacitto 'paryàttaveditacittaþ sarvayàcanakƒbhilaùitacittaþ sarvapratigràhakƒvidviùñacittaþ sarvabodhisatvatyàgapratipatpratipanno 'nivarttyayà prãtiprasrabdhyà sva÷arãrƒnapekùacittaþ sva÷arãràd rudhiram anuprayacchan j¤ànƒyatanamahàyànaprasçtacetà mahàyànƒvinaùñamanˆùñamanàs tuùñamanàþ prãtamanàþ muditamanà maitry-manàþ sukhamanàþ prasannamanàþ pramuditaprãtisaumanasyajàto majjàmàüsaü sva÷arãràt parityajan yàcanakebhyaþ kalyàõatyàgayà | yàcakƒbhilaùitayà vàcà tàn yàcakàn abhilapan | gçhõantu bhavanto mama ÷arãràn majjàmàüsaü yathà kàmakaruõàyà tulyaprãtivivarddhanena tyàgacittena | bodhisatvavij¤agaõaniùevitena mahàku÷alamålena loka- [ Bendall ed p25 ---> ] malƒpakarùitena pravareõƒdhyà÷ayena | sarvabodhisatvasamat“pàttair mahàdànƒrambhair manasƒkàïkùitaiþ sarvayàcakair ananutàpyacittair dànavastubhiþ apratyavekùitena karmavipàkapratyayena sarvalokadhàtvavimukhayà sarvabuddhakùetrƒlaükàravyåhapåjayà sarvajagadabhimukhayà karuõàparitràõatayà | sarvabuddhabodhyabhimukhayà | da÷abala ... [ Cambridge MS f17b ---> ] càraõayƒtãtƒnàgatapratyutpannasarvabodhisatvƒbhimukhayƒikaku÷alamålaparicaryayà sarvavai÷àradyƒbhimukhenƒrùabhasiühanàdanadanena tryadhvƒbhimukhena | sarvƒdhvasamatàj¤ànena ... lokƒbhimukhenƒparƒntakoñãgatakalpavyavasàyena bodhisatvapraõidhànenƒparitrasyanƒbhimukhenƒkhedacitt“tpàdena bodhisatvaþ svahçdayaü parityajan yàcanakebhyo dànava÷a÷ikùitacittaþ pàramitàniùpàdanacittaþ sarvabodhisatvadànƒnuddhatasupratiùñhitacittaþ | adhiùñhànasarvayàcanakapratimànanacittaþ | adhyà÷ayaü pari÷odhayamànaþ | sarvajagatparipàcananidànaü mahàpraõidhànaü pratipadyamàno bodhisatvacaryàyàü saüvasamànaþ sarvaj¤atàsaübhàraü saübharamàõaþ praõidhim ari¤can so 'tra yakçtbukkàphupphuùaü yàcakebhyaþ parityajan yàcanakƒbhiprasannayà dçùñyà prasannaprãtyàkàrair netrair bodhisatvaniryàtena premõƒvyutthitamanasikàreõa tyàgenƒsàràt kàyàt supratyavekùitena sàrƒdànacittena ÷ma÷ànaparyantena kàyƒnusmçtimanasikàreõa vçka÷çgàla÷vabhakùyaü ÷arãraü pratyavekùamàõaþ parabhaktimanasikçtayà | ÷arãrƒnityatayƒpaviddha÷arãreõa parabhaktacetanena evaü dharmamanasikàraprayukto bodhisatvas tàn yàcanakàn animiùaü prekùamàõƒivaü cittam utpàdayati | yadi cƒham etadyàcanakasyƒitaccharãràd antraü yakçtbukkàphuùphuùaü dadyàü | yadi và na dadyàü | àyuþkùayaparyante nƒiùo- [ Cambridge MS f18a ---> ] nityaþ ÷ma÷ànaparyavasàna- [ Bendall ed p26 ---> ] iti | sƒivaü manasikàrasaütoùitena santànenƒivaü dharmaj¤ànenƒ÷ayena kalyàõamitrasaüj¤ƒdhiùñhitena yàcanakadar÷anenƒsàràt kàyàt sàram àdàtukàmo dharmakàmatayà svamàüsàn nakhaü parityajann eva tatku÷alamålaü pariõàmayatŒty àtmabhàv“tsargaü kçtvà || bhogapuõy“tsargo 'py atrƒiv“kteþ | iti hi bodhisatvo nànàdakùiõãyapratigràhakeùv anyƒnyapudgaladigàgateùv aprameyakçpaõavanãpakeùu bodhisatva÷ravƒgateùu bodhisatva÷abdaü ÷rutvƒgateùu bodhisatvapratyayƒvakà÷agateùu bodhisatvadànapårvaü praõidhàna÷ruteùu | bodhisatvapraõidhànacittanimantriteùu | sarvatyàgamanasƒbhilaùiteùu tçptayàcanakapratimànanàcetanƒgatayàcanakakùamàpaõacetano | mayƒiva tatra di÷aü gatvà yåyaü pratimànayitavyƒbhaviùyata yena yuùmàkam àgamanaklamo na syàt | evaü samçddhapraõipàtena kùamayati sarvayàcanakàn kùamayitvà snàpayitvà vi÷ràmita÷arãràn kçtvà tebhyo yadçcchay“pakaraõaü pratipàdayati | yad idaü maõirathàn jambudvãpakalyàõakanyàratnaparipårõàn yad idaü suvarõarathàn janapadavi÷uddhakanyàratnaparipårõàn | yad idaü vaióåryarathàn vƒnukulagãtavàdyasaüpravàditaparipårõàn | evaü sphañikarathàn sumukhasuve÷adhàrisvalaükçtaråpàn apratikåladar÷anacaturakanyàratnaparipårõàn iti | tathƒtrƒiva de÷itaü maõirathàn và dadànaþ sarvaratnajàlasaüchannàn àjàneyahastyupetàn | [ Cambridge MS f18b ---> ] savàhanàn | candanarathàn dadàno ratnacakrarathyaprayuktàn ratnasiühƒsanapratiùñhitàn yàvan nànàratnachatrasaüchannavyåhàn ratnavitànavitatasaüchannàn dhvajapatàkƒlaükçtacaturdi- [ Bendall ed p27 ---> ] kkàn nànàgandhavidhåpita ... sàragandhƒnulepƒnuliptàn | sarvapuùpavyåhƒvakãrõàn kanyà÷atasahasraratnasåtraprakarùitàn abhràntagamanàn abhrƒntasamavàhanaprayuktàn | yàvad apratikålamanoj¤apravàtagandhàn suduhitçputravacan“pacàraprayuktàn | vividhagandhacårõasambhçtakçt“pacàràn iti || punar atrƒivƒha | àtmànaü ca sarvasatvànàü niryàtayann upasthànaü và sarvabuddhànàm upàdadàno ràjyaü và parityajan pañabhedakaü và nagararàjadhànãü sarvƒlaükàrabhåùitàü yathƒrhaü và yàcanakeùu sarvaparivàraü parityajan putraduhitçbhàryàü và dadàno yàcanakebhyaþ sarvagçhaü vƒpasçjan | yàvat sarv“pabhogaparibhogàn và dadànaþ | evaü pànadànaü rasadànam api bodhisatvo dadàno vividhàn kalyàõàn udàràn vi÷uddhàn avikalàüs tiktàül lavaõàn kañakàn kaùàyàn nànàrasƒgr“petàn susnigdhàn vividharasavidhin“petàn dhàtukùobhaõasamatàsthàpanàn citta÷arãrabal“pastambhanàn prãtiprasàdapràmodyakalpatàjananàn | yàvat sarvapar“pakramapratiùedhakàn sarvavyàdhisamanƒrogyasaüjananàn | evaü vastradànaü puùpadànaü gandhadànaü vilepanadànaü màlyadànaü | ÷ayanadànam àvàsadànam apà÷rayadànaü pradãpadànaü ca | glànapratyayabhaiùajya- [ Cambridge MS f18b ---> ] pariùkàràn bodhisatvo 'nuprayacchan yàvan nànàbhàjanàni vividhasaübhàràõy anekakàüsyapàtrãr aprameyasaübhàr“pacità hiraõyasuvarõaråpyacårõaparipårõàs tàni buddhebhyo bhagavadbhyo dadàno 'cintyadakùiõãyƒdhimuktacetà bodhisatvaratnebhyo và dadànaþ | kalyàõamitrasudurlabhacitt“tpàdenƒryasaüghàya và dadànaþ | buddha÷àsan“pastambhàya pudgalàya và dadànaþ | ÷ràvakapratyekabuddhebhyo vƒryaguõasuprasannacittatayà màtàpitçbhyàü dadàno | guru÷u÷råù“pasthànacittatayƒcàryagurudakùiõãyebhyo và dadànas tatra tatra gurusaübhàrƒvavàda÷ikùaõaprayuktaþ | a÷anavasanaü và kçpaõavanãpakayàcanakebhyo dadànaþ | sarvasatvƒpratihatacakùur maitrãparibhàvitacittatayà | peyàlaü || iti hi bodhisatvo hastyàjàneyàn dadànaþ saptƒïgasupratiùñhitàn | ùaùñihà- [ Bendall ed p28 ---> ] yanàn ùaógantr“petàn padmavarõàn mukhavi÷uddhàn suvarõƒlaükàràn hemajàlapraticchanna÷arãràn nànàratnavicitrƒlaükàrajàla÷uõóaprakùiptavyåhàn suvarõakalyàõàn kalyàõacàrudar÷anàn | aklàntayojanasahasragaman“pacàràn a÷vƒjàneyàn và dadànaþ | sukhavàhanasukha÷arãr“petàn anujavasaüpannàü÷ caturdiggamanƒhàrajav“petàn àrohasaüpannàn divyakalyàõacàrusadç÷asarvavibhåùaõ“petàn | sa tàn dadànaþ parityajan gauraveõa gurujanebhyaþ kalyàõamitramàtàpitçbhyaþ kçpaõavanãpakayàcanakebhyaþ sarvajagatpratigràhakabhyo muktacittayà dadàno | nƒgçhãtacittatayƒvasçjan mahàkaruõàparisphuñena santànena mahàtyàgaparimàõabo- [ Cambridge MS f19b ---> ] dhisatvaguneùu pratipadyamàno 'bhijàtabodhisatvƒdhyà÷ayàn pari÷odhayamàno yàvad iti hi bodhisatvƒsanadànaü dadànaþ parityajan ràjabhadrƒsanàni vaióåryapàdakàni siühapratiùñhitàni suvarõasåtraratnajàlavitànàny anekacãvaraspar÷“petapraj¤aptàni sarvasàragandhavàsit“pacàràõi vicitramaõiràjasamucchritadhvajàny anekaratnakoñãniyuta÷atasahasrƒlaükàravyåhàni hemajàlavitànavitatàni suvarõakiïkiõãjàlasaüghañitamanoj¤anàdanirghoùa÷abdàni mahàntyƒsanàny abhyudgato dviddhacakùurda÷anàny ekachatramahàpçthivy-anu÷àsananiùadanƒbhiùiktàni | sarvaràjyƒi÷varyƒdhipateyaniyataniùadyƒpratihatacakra÷àsanƒnu÷àsanasarvaràjƒdhipateye pravarttate | evaü yàvad iti hi bodhisatva÷ chatràõi dadànaþ parityajan mahàratnavyåhapratimaõóitàni ratnadaõóàni kiïkiõãjàlasaüchannàni | ratnasåtrakarõakaõñhƒva- [ Bendall ed p29 ---> ] lãvinàmitavaióåryamaõihàrƒbhipralambitàni nandãghoùamanoj¤a÷abd“pacàràõi hemajàlƒbhyantaravi÷uddhachadanàni ratna÷alàkƒlaükàra÷atasahasravitatàni ratnakoùasandhàritàny agurucandanàny ekasàravaragandhakoñãniyuta÷atasahasravidhåpitavàsit“pacàràõi jàmbunadaprabhàsvara÷uddhàni | tàdç÷ànàü chatràõàm anekakoñãniyuta÷atasahasrƒlaükàràõàü tadatiriktàni cƒsaükhyeyakoñãniyuta÷atasahasrƒlaükàràõy anapekùacitto dadànaþ parityajann avasçjann anuprayacchan saümukhãbhåtebhyo và satvasàrebhyo nirvçtànàü và tathàgatànàü caityƒlaükàràya | dharmaparyeùñaye bodhisatvakalyàõamitre- [ Cambridge MS f20a ---> ] bhyo vƒbhijàtabodhisatvadharmabhàõakebhyo và màtàpitçbhyàü và saügharatne và sarvabuddha÷àsane và yàvat sarvapratigràhakebhyaþ sƒivaü tatku÷alamålaü pariõàmayati || yathà tàvat prathamàyàm eva pariõàmanàyàü sarvaku÷alamålaprastàveù–padiùñaü | evaü praõidhànam utpàdayati | katham etàni ku÷alamålàni sarvajagadupajãvyàny upakàribhåtàni bhaveyur vi÷uddhadharmaparyavasànàni yena sarvasatvànàm etaiþ ku÷alamålair narakƒpàyapratiprasrabdhir bhavati | tairyagyonikayàmalaukikàd duùkhaskandhàn nivarttayeyuþ | sa tàni ku÷alamålàni pariõàmayann evaü tatku÷alamålaü pariõàmayati | anenƒhaü ku÷alamålena sarvasatvànàü nayanaü bhaveyaü sarvaduùkhaskandhavinivarttanàya | sarvasatvànàü tràõaü bhaveyaü sarvakle÷aparimocanatayà | sarvasatvànàü ÷araõaü bhaveyaü sarvabhayƒrakùaõatayà | sarvasatvànàü gatir bhaveyaü sarvabhåmyanugamanatayà | sarvasatvànàü paràyaõaü bhaveyam atyantayogakùemapratilambhatayà | sarvasatvànàü àloko bhaveyaü vitimiraj¤ànasaüdar÷anatayà | sarvasatvànàü ulkà bhaveyam avidyàtamoandhakàravinivarttanatayà | sarvasatvànàü pradyoto bhaveyam atyantavi÷uddhipratiùñhàpanatayà | sarvasatvànàü nàyako bhaveyam acintyadharmanayƒvatàraõatayà | sarvasatvànàü pariõàyako bhaveyam anàvaraõaj¤ànaskandh“panayanatayà | peyàlaü || tac cƒdhyà÷ayataþ pariõàmayati na vacanamàtreõa | tac c“dagracittaþ pariõàmayati | hçùñacittaþ pariõàmayati | prasannacittaþ pariõàmayati | pramu- [ Bendall ed p30 ---> ] ditacittaþ snigdhacittaþ pariõàmayati | maitracittaþ prema- [ Cambridge MS f20b ---> ] cittaþ anugrahacitto hitacittaþ sukhacittaþ pariõàmayati | tac cƒivaü pariõàmayati | idaü mama ku÷alamålaü sarvasatvànàü gativi÷uddhaye saüvarteta | upapattivi÷uddhaye saüvartteta | puõyamàhàtmyavi÷uddhaye saüvartteta | anabhibhåtatàyàü saüvartteta | aparyàdànatàyàü saüvartteta | duràsadacittatàyàü saüvartteta | smçtyapramoùatàyàü saüvartteta | gatimativini÷cayatàyàü saüvartteta | buddhyapramàõatàyàü saüvartteta | kàyakarmamanaskarmasarvaguõƒlaükàraparipåryàü saüvartteta || anena me ku÷alamålena te sarvasatvàþ sarvabuddhàn àràgayeyur àràgayitvà ca mà viràgayeyuþ | teùu ca buddheùu bhagavatsu prasàdam abhedyaü pratilabheran | teùàü ca tathàgatànàm arhatàü samyaksaübuddhànàm antike dharmade÷anàü ÷çõuyuþ | ÷rutvà ca sarvà vimatãr vinivarttayeyuþ | yathà÷rutaü ca saüdhàrayeyuþ | sandhàrayanta÷ ca pratipattyà saüpàdayeyuþ | tàü÷ ca tathàgatàn àràdhayeyuþ | cittakarmaõyatàü ca pratilabheran | anavadyàni karmàõi samudànayeyuþ | mahatsu ca ku÷alamåleùv àtmànaü pratiùñhàpayeyur atyantaü ca dàridryaü vinivarttayeyuþ sapta dhanapratilambhàü÷ ca paripårayeyuþ sarvabuddhànàü cƒnu÷ikùayeyuþ kalyàõˆndriyapratilambhaü cƒdhigaccheyuþ | udàrƒdhimuktisamatàü ca pariniùpàdayeyuþ | sarvaj¤aj¤àne cƒvakà÷aü pratilabheran | apratihatacakùuùmattàü ca sarvajagaty utpàdayeyuþ | lakùaõƒlaükçtatàü ca kàyapratipåriü pratilabheran | sarvaguõƒlaïkàraü ca vàkyavi÷uddhiü pari- [ Cambridge MS f21a ---> ] gçhõãyuþ | saüvçtˆndriyatàü da÷abalaprayuktàü cittakalyatàü samudànayeyuþ | ani- [ Bendall ed p31 ---> ] ÷citavihàratàü ca paripårayeyuþ | yena ca sukh“padhànena sarvabuddhàþ samanvàgatàs tatsukh“padhànapratilabdhàþ sarvasatvà bhaveyur iti || yathà ùaùñhã pariõàman“ktena vidhinà pariõàmayati | sarvasatvà | j¤ànƒhàràd bhavantu asaïgaprayuktacetasaþ | àhàrapraj¤ƒtàpino 'nadhyavasitƒhàràþ prãtibhakùàniràmiùƒhàrà yàvat kàmatçùõàvinivarttakàþ | sarvasatvàþ dharmarasameghapravarùakà bhavantu | anuttaradharmaratiprãõitasantànàþ | sarvasatvàþ sarvarasƒgrajihvà bhavantu rasanimittà grahãtàraþ sarvabuddhadharmacittanaprayuktàþ avipannayànƒgrayàn“ttamayànàþ ÷ãghrayànà mahàyànàþ | sarvasatvƒtçptadar÷anà bhavantu buddhaprãtipratilabdhàþ | sarvasatvàþ sarvakalyàõamitradar÷anƒnupahatasantànà bhavantu | sarvasatvƒgadabhaiùajyaràj“padar÷anà bhavantu | sarvasatvàþ kle÷aviùavinivarttakàþ | sarvasatvƒdityamaõóal“dgatadar÷anà bhavantu sarvasatvatamastimirapañalavidhamanatvàt || evam àtmànam upanidhàya svabhàvanƒnukålyena pañhitavyaü | sarvasatvànàm abhiruciradar÷anatàyàü pariõàmayàmi | saumanasyadar÷anatàyàü kalyàõadar÷anatàyàü pariõàmayàmi | abhilaùitadar÷anatàyàü praharùitadar÷anatàyàü daurmanasyƒdar÷anatàyàü buddhadar÷an“petàyàü pariõàmayàmi || sarvasatvàþ ÷ãlagandh“petà bhavantv anàcchedya÷ãlà bodhisatvapàramità÷ãlà- [ Cambridge MS f21b ---> ] þ || sarvasatvà dànavàsità bhavantu sarvatyàgaparityàginaþ | sarvasatvàþ k÷àntivàsità bhavantu akùobhyacetanàpratilabdhàþ | sarvasatvà vãryavàsità bhavantu mahàvãryayànasannaddhàþ | sarvasatvà dhyànavàsità bhavantu pratyutpannabuddhasaümukhãbhàvasthitàþ samàdhipratilabdhàþ | sarvasatvà bodhisatvapariõàmanàvàsità bhavantu sarvasatvàþ sarva÷ukladharmavàsità bhavantu sarvƒku÷aladharmaprahãõàþ | sarvasatvà divya÷ayanapratilabdhà bhavantu mahàj¤ànƒdhigamàya | sarvasatvƒrya÷ayana- [ Bendall ed p32 ---> ] pratilabdhà bhavantu | niþpçthagjanabodhicittƒvàsanatvàt sarvasatvàþ sukha÷ayanapratilabdhà bhavantu | sarvasaüsàrƒvacaraduþkhaparivarjanatvàt sarvasatvàþ kùema÷ayanapratilabdhà bhavantu dharmakàmaspar÷“petàþ | sarvasatvàþ pari÷uddhabuddhakùetrƒvabhàsà bhavantu guõavàsasuprayuktƒryƒvàsaniket“ccalitàþ | anuttarasarvabuddhƒvàsƒvirahitàþ | sarvasatvà buddh“pani÷cayavihàriõo bhavantu | sarvasatvƒnantƒlokà bhavantu sarvabuddhadharmeùu sarvasatvƒpratihatƒvabhàsà bhavantu sarvadharmadhàtvekaspharaõàþ | sarvasatvƒrogya÷arãrà bhavantu tathàgatakàyapratilabdhàþ | sarvasatvà bhaiùajyaràj“pamà bhavantu atyantƒkalpanadharmàõaþ | sarvasatvƒpratihatabhaiùajyastambh“pamà bhavantu jagaccikitsàpratipannàþ | sarvasatvà roga÷alyaniruddhà bhavantu sarvaj¤ƒrogyapratilabdhàþ | sarvasatvàþ saravjagadbhaiùajyaku÷alà bhavantu yathƒ÷ayabhaiùajyaprayogasaüprayoktà- [ Cambridge MS f22a ---> ] raþ || sarvasattveùu sarvarogavinivarttanàya pariõàmayàmi | sarvasattveùv aparyantasthàmabala÷arãratàyàü pariõàmayàmi | sarvasatvànàü cakravàóaparvatƒnavamardyakàyabal“papattaye pariõàmayàmi | sarvasatvànàü sarvabal“pastambhanƒtçptàyàü pariõàmayàmi || sarvasatvƒpramàõabhàjanà bhavantv àkà÷adhàtuvipulàþ smçtŒndriy“petàþ sarvalaukikalok“ttarabhàùasaügrahaõàd grahaõasmçtyasaüpramåóhàþ | sarvasatvàþ kalyàõavi÷uddhibhàvanà bhavantu | atãtƒnàgatapratyutpannasarvabuddhabodhyabhedaprasàdagràhiõaþ | sarvasatvà kàmaïgamà bhavantu sarvatragàminãbuddhabhåmipratilabdhàþ | sarvasatvàþ sarvasattveùv apratihatacittà bhavantu | sarvasatvƒnàbhogasarvabuddhakùetraparisphuñagamanà bhavantu | ekacittakùaõasarvadharmavikramàþ | sarvasatvàþ ÷ràntƒklàntasarvalokadhàtugamanà bhavantu | avi÷ràmyamànamanomayakàyapratilabdhàþ | [ Bendall ed p33 ---> ] sarvasatvàþ sukhagamanamuktà bhavantu sarvabodhisatvacaryƒnuprave÷inaþ | anena ku÷alamålena sarvasatvàþ kalyàõamitrƒtyàgacittƒnutsçùñà bhavantu kçtaj¤àþ kçtƒnupàlanatayà | sarvasatvàþ kalyàõamitraiþ sahƒikƒrthà bhavantu sabhàgaku÷alamålasaügrahaõatayà | sarvasatvàþ kalyàõƒ÷ayà bhavantu kalyàõamitrasaüvasanasaüpadavihàrƒnudhanvanatayà | sarvasatvàþ kalyàõamitraku÷alamålakarmavipàkavi÷uddhà bhavantv ekapraõidhànàþ | sarvasatvà mahàyànƒbhiraktàþ saü- [ Cambridge MS f22b ---> ] prasthità bhavantv aviùkambhitayànasarvaj¤atàparyavasànàþ | sarvasatvàþ pracchàditaku÷alamålà bhavantu sarvabuddhƒvasthàgopanapratilabdhàþ | sarvasatvà guõaj¤ànƒbhicchàdità bhavantu sarvalok“pakle÷avyapavçttàþ | sarvasatvƒcchinnƒvikùipta÷ukladharmàõo bhavantv avipannabuddhadharmapravàhàþ | sarvasatvà÷ chatrabhåtà bhavantu da÷abalavitànƒnvitàþ | sarvasatvƒtyantabodhyàsanapratilabdhà bhavantu | sarvasatvà buddhavikràntisiühƒsanapratilabdhà bhavantu sarvajagadavalokanãyˆti || àryagaganaga¤jasåtre 'py àha | mà bhåt tan mama ku÷alamålaü dharmaj¤ànakau÷alyaü và yan na sarvasattv“pajãvyaü syàd iti || atãtƒnàgata÷ubh“tsargas tv àryƒkùayamatisåtre abhihitaþ | ku÷alànàü ca cittacaitasikànànàm anusmçtir anusmçtya ca bodhipariõàmanà | idam atãtakau÷alyaü | yo 'nàgatànàü ku÷alamålànàü nidhyaptibodher àmukhãkarmasamanvàhàraþ | ye me utpatsyante ku÷alà÷ citt“tpàdàs tàn anuttaràyàü samyaksaübodhau pariõàmiùyàmŒtŒdam anàgatakau÷alyaü || tad evaü caitasike- [ Bendall ed p34 ---> ] nƒbhyàsena sarvatyàgƒdhimuktiü paripårye tyàgacittavegƒpannena kàyaprayogeõ“tsçùñasarvaparigrahaþ | sarvaparigrahamålàd bhavaduùkhàd vimukto muktˆty ucyate | anuttaràü÷ cƒprameyƒsaükhyeyàn kalpàn nànƒkàrƒnantàn laukikalok“ttaràn sukhasaüpatpravarùàn anubhavati | tena cƒtmabhàvƒdinà [[DOUBT]] vaóiùƒmiùenˆva svayam anabhigat“pabhogenƒpy àkçùya paràn api tàrayati || atƒiva- [ Cambridge MS f23a ---> ] uktaü ratnameghe | dànaü hi bodhisatvasya bodhir iti || ÷ikùàsamuccaye dànapàramità prathamaþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo