Pramanavartika
(source unknown)



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 86


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Pramāṇavārtikam

prathamaḥ paricchedaḥ
pramāṇasiddhiḥ

vidhūtakalpanājālagambhīrodāramūrtaye /
namaḥ samantabhadrāya samantaspharaṇatviṣe // Pramāṇav_1.1 //
prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalam /
nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ /
tenāyaṃ na paropakāra iti naścintāpi cetaściram sūktābhyāsavivardhitavyasanamityatrānubaddhaspṛham // Pramāṇav_1.2 //
pramāṇamavisaṃvādi jñānamarthakriyāsthitiḥ /
avisaṃvādanaṃ śābde 'pyabhiprāyanivedanāt // Pramāṇav_1.3 //
vaktṛvyāapāraviṣayo yo 'rtho buddhau prakāśate /
prāmāṇyaṃ tatra śabdasya nāthatattvanibandhanam // Pramāṇav_1.4 //
gṛhītagrahaṇānneṣṭaṃ sāṃvṛtam dhīpramāṇatā /
pravṛttestatpradhānatvāt heyopādeyavastuni // Pramāṇav_1.5 //
viṣayākārabhedācca dhiyo 'dhigamabhedataḥ /
bhāvādevāsya tadbhāve svarūpasya svato gatiḥ // Pramāṇav_1.6 //
prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanirvatanam /
ajñātārthaprakāśo vā svarūpādhigateḥ param // Pramāṇav_1.7 //
prāptaṃ sāmānyavijñānamavijñāte svalakṣaṇe /
yajjñānamityabhiprāyāt svalakṣaṇavicārataḥ // Pramāṇav_1.8 //
tadvat pramāṇaṃ bhagavānabhūtavinivṛttaye /
bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā // Pramāṇav_1.9 //
nityaṃ pramāṇaṃ naivāsti prāmāṇyādvastusadgateḥ /
jñeyānityatayā tasyā adhrauvyātkramajanmanām // Pramāṇav_1.10 //
nityādutpattiviśleṣādapekṣāyā ayogataḥ /
kathañcinnoparkāyatvāt anitye 'pyapramāṇatā // Pramāṇav_1.11 //
sthitvāpravṛttiḥ saṃsthānaviśeṣārthakriyādiṣu /
iṣṭasiddhirasiddhirvā dṛṣṭānte saṃśayo 'thavā // Pramāṇav_1.12 //
siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat /
sanniveśādi tadyuktaṃ tasmād yadanumīyate // Pramāṇav_1.13 //
vastubhede prasiddhasya śabdasāmyādabhedinaḥ /
na yuktānumitiḥ pāṇḍudravyādiva hutāśane // Pramāṇav_1.14 //
anyathā kumbhakāreṇa mṛdvikārasya kasyacit /
ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ // Pramāṇav_1.15 //
sādhyenānugamāt kārye sāmānyenāpi sādhane /
sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ // Pramāṇav_1.16 //
jātyantare prasiddhasya śabdasāmānyadarśanāt /
na yuktaṃ sādhanaṃ gotvād vāgādīnāṃ viṣāṇavat // Pramāṇav_1.17 //
vivakṣāparatantratvānna śabdāḥ santi kutra vā /
tadbhāvādarthasiddhau tu sarva sarvasya sidhyati // Pramāṇav_1.18 //
etena kāpilādīnām acaitanyādi cintitam /
anityādeśca caitanyaṃ maraṇāt tvagapohataḥ // Pramāṇav_1.19 //
vastusvarūpe siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam /
abādhakamasiddhāvapyākāśāśrayavad dhvaneḥ // Pramāṇav_1.20 //
asiddhāvapi śabdasya śiddhe vastuni sidhyati /
aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // Pramāṇav_1.21 //
tasyaiva vyabhicārādau śabde 'pyavyabhicāriṇa /
doṣavat sādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ // Pramāṇav_1.22 //
yathā tatkāraṇaṃ vastu tathaiva tadakāraṇam /
yadā tatkāraṇaṃ kena mataṃ neṣṭamakāraṇam // Pramāṇav_1.23 //
śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe /
asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate // Pramāṇav_1.24 //
svabhāvabhedena vinā vyāpāro 'pi na yujyate /
nityasyāvyatirekitvāt sāmarthya ca duranvayam // Pramāṇav_1.25 //
yeṣu satsu bhavatyeva yattebhyo 'nyasya kalpane /
taddhetutvena sarvatra hetunāmanavasthitiḥ // Pramāṇav_1.26 //
svabhāvapariṇāmena heturaṅkurajanmani /
bhūmyādistasya saṃskāre tadviśeṣasya darśanāt // Pramāṇav_1.27 //
yathā viśeṣeṇa vinā viṣayendriyasaṃhatiḥ /
buddherhetustathedaṃ cenna tatrāpi viśeṣataḥ // Pramāṇav_1.28 //
pṛthak pṛthagaśaktānāṃ svabhāvātiśaye 'sati /
saṃhatāvapyasāmarthya syāt siddho 'tiśayastataḥ // Pramāṇav_1.29 //
tasmāt pṛthagaśakteṣu yeṣu sambhāvyate guṇaḥ /
saṃhatau hetutā teṣāṃ neśvarāderabhedataḥ // Pramāṇav_1.30 //
prāmāṇyañca parokṣārthajñānaṃ yatsādhanasya ca /
abhāvān nāstyanuṣṭhānamiti kecit pracakṣate // Pramāṇav_1.31 //
jñānavān mṛgyate kaścit taduktapratipattaye /
ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ // Pramāṇav_1.32 //
tasmādanuṣṭheyagataṃ jñānamasya vicāryatām /
kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate // Pramāṇav_1.33 //
heyopādeyatattvasya sābhyupāyasya vedakaḥ /
yaḥ pramāṇamasāviṣṭo na tu savasya vedakaḥ // Pramāṇav_1.34 //
dūraṃ paśyatu vā mā vā tattvamiṣṭaṃ tu paśyatu /
pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe // Pramāṇav_1.35 //
sādhanaṃ karuṇābhyāsāt sā buddherdehasaṃśrayāt /
asiddhi 'bhyāsa iti cennāśrayapratiṣedhataḥ // Pramāṇav_1.36 //
prāṇāpānendriyadhiyāṃ dehādeva na kevalāt /
sajātinirapekṣāṇāṃ janma janmaparigrahe // Pramāṇav_1.37 //
atiprasaṅgātya ddṛṣṭaṃ pratisandhānaśaktimat /
kimāsīt tasya yannāsti paśyād yena na sandhimat // Pramāṇav_1.38 //
na sa kaścit pṛthivyāderaṃśo yatra na jantavaḥ /
saṃsvedajādyā jāyante sarva bījātmakaṃ tataḥ // Pramāṇav_1.39 //
tat sajātyanapekṣāṇāmakṣādīnāṃ samudbhave /
pariṇamo yathaikasya syāt sarvasyāviśeṣataḥ // Pramāṇav_1.40 //
pratyekamupaghāte 'pi nendriyāṇāṃ manomateḥ /
upaghāto 'sti bhaṅge 'syāsteṣāṃ bhaṅgaśca dṛśyate // Pramāṇav_1.41 //
tasmāt sthityāśrayo buddherbuddhimeva samāśritaḥ /
kaścinnimittamakṣāṇāṃ tasmādakṣāṇi buddhitaḥ // Pramāṇav_1.42 //
yādṛśyākṣepikā sāsīt paścādapyastu tādṛśī /
tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ // Pramāṇav_1.43 //
yadyapyakṣairvinā buddhirna tānyapi tayā vinā /
tathāpyanyo 'nyahetutvaṃ tato 'pyanyo 'nyahetuke // Pramāṇav_1.44 //
nākramāt kramiṇo bhāvo nāpyapekṣyāviśeṣiṇaḥ /
kramād bhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati // Pramāṇav_1.45 //
pratikṣaṇamapūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet /
tasya heturato heturdṛṣṭa evāstu sarvadā // Pramāṇav_1.46 //
cittāntarasya sandhāne ko virodho 'ntyacetasaḥ /
tadvadapyarhataścittasandhānaṃ kuto matam // Pramāṇav_1.47 //
asiddhārthaḥ pramāaṇena kiṃ siddhānto 'nugamyate /
hetorvaikalyatastaccet kiṃ tadevātra noditam // Pramāṇav_1.48 //
taddhīvad grahaṇaprāptermanojñānaṃ na sendriyāt /
jñānotpādanasāmarthyabhedānna sakalādapi // Pramāṇav_1.49 //
acetanatvānnānyasmād hetvabhedāt sahasthitiḥ /
akṣavad rūparasavad arthadvāreṇa vikriyā // Pramāṇav_1.50 //
sattopakāriṇī yasya nityaṃ tadanubandhataḥ /
sa hetuḥ saptamī tasmādutpādāditi cocyate // Pramāṇav_1.51 //
astūpakārako vāpi kadāciccittasantateḥ /
vahnayādivad ghaṭādināṃ vinivṛttirna tāvatā // Pramāṇav_1.52 //
anivṛttiprasaṅśca dehe tiṣṭhati cetasaḥ /
tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat // Pramāṇav_1.53 //
preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ /
nirhrāsāatiśayāpattirnirhrāsātiśayāt tayoḥ // Pramāṇav_1.54 //
tulyaḥ prasaṅgo 'pi tayoḥ na tulyaṃ cittakāraṇe /
sthityāvedhakamanyacca yataḥ kāraṇamiṣyate // Pramāṇav_1.55 //
na doṣairviguṇo deho heturvartyādivad yadi /
mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet // Pramāṇav_1.56 //
nivṛtte 'pyanale kāṣṭhavikārāvinivṛttivat /
tasyānivṛttiriti cenna cikitsāprayogataḥ // Pramāṇav_1.57 //
apunarbhāvataḥ kiñcad vikārajananaṃ kvacit /
ciñcid viparyayādagniryathā kāṣṭhasuvarṇayoḥ // Pramāṇav_1.58 //
ādyasyālpo 'pyasaṃhāryaḥ pratyāneyastu yatkṛtaḥ /
vikāraḥ syāt punarbhāvaḥ tasya hemnikharatvavat // Pramāṇav_1.59 //
durlabhatvāt samādhāturasādhyaṃ kiñcidīritam /
āyuḥkṣayād vā doṣe tu kevale nāstyasādhyatā // Pramāṇav_1.60 //
mṛte viṣādisaṃhārāt taṃddaśacchedato 'pi vā /
vikārahetorvigame sa nocchavasiti sa nocchvasiti kiṃ punaḥ // Pramāṇav_1.61 //
upādānāvikāreṇa nopādeyasya vikriyā /
kartu śakyāvikāreṇa mṛdaḥ kuṇḍādike yathā // Pramāṇav_1.62 //
avikṛtya hi yad vastu yaḥ padārtho vikāryate /
upādānaṃ na tat tasya yuktaṃ gogavayādivat // Pramāṇav_1.63 //
cetaḥśarīrayorevam taddhetoḥ kāryajanmanaḥ /
sahakārāt sahasthānamagnitāmradravatvavat // Pramāṇav_1.64 //
anāśrayāt sadasatornāśrayaḥ sthitikāraṇam /
sataścedāśrayo nāsyāḥ sthāturavyatirekataḥ // Pramāṇav_1.65 //
vyatireke 'pi taddhetustena bhāvasya kiṃ kṛtam /
abināśaprasaṅgaḥ sa nāśahetormato yadi // Pramāṇav_1.66 //
tulyaḥ prasaṅgastatrāpi kiṃ punaḥ sthitihetunā /
ā nāśakāgamāt sthānaṃ tataśced vastudharmatā // Pramāṇav_1.67 //
nāśasya satyabādho 'sāviti ki sthitihetunā /
yathā jalāderādhāra iti cet tulyamatra ca // Pramāṇav_1.68 //
pratikṣaṇavināśe hi bhavānāṃ bhāvasantateḥ /
tathotpatteḥ sahetutvādāśrayo 'yuktamanyathā // Pramāṇav_1.69 //
syādādhāro jalādīnāṃ gamanapratibandhataḥ /
agatīnāṃ kimādhārairguṇasāmānyakarmaṇām // Pramāṇav_1.70 //
etena samavāyaśca samavāyi ca kāraṇam /
vyavasthitatvaṃ jātyādernirastamanapāśrayāt // Pramāṇav_1.71 //
parato bhāvānāśaścet tasya kiṃ sthitihetunā /
sa vinaśyed vināpyanyairaśaktāḥ sthitihetavaḥ // Pramāṇav_1.72 //
sthitimān nāśrayaḥ sarvaḥ sarvotpattai ca sāśrayaḥ /
tasmāt sarvasya bhāvasya na vināśaḥ kadācana // Pramāṇav_1.73 //
svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ /
svayaṃ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ // Pramāṇav_1.74 //
buddhivyāpārabhedena nirhrāsātiśayāvapi /
prajñāderbhavato dehanirhrāsatiśayau vinā // Pramāṇav_1.75 //
idaṃ dīpaprabhādīnāmāśritānāṃ na vidyate /
syāt tato 'pi viśeṣo 'sya na citte 'nupakāriṇa // Pramāṇav_1.76 //
rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā /
tayośca dhātusāmyāderantararthasya sannidheḥ // Pramāṇav_1.77 //
etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ /
vikārayati dhīreva hyantararthaviśeṣajā // Pramāṇav_1.78 //
śārdū laśoṇitādīnāṃ santānātiśaye kvacit /
mohādayaḥ sambhavanti śravaṇekṣaṇato yathā // Pramāṇav_1.79 //
tasmāt svasyaiva saṃskāraṃ niyamenānuvartate /
tannāntarīyakaṃ cittamataścittasamāśritam // Pramāṇav_1.80 //
yathā śrutādisaṃskāraḥ kṛtaścetasi cetasi /
kālena vyajyate 'bhedāt syād dehe 'pi tato guṇaḥ // Pramāṇav_1.81 //
ananyasattvaneyasya hīnasthānaparigrahaḥ /
ātmasnehavato duḥkhasukhatyāgāptivāñchayā // Pramāṇav_1.82 //
duḥkhe viparyāsamatiḥ tṛṣṇā cābandhakāraṇam //
janmino yasya te na sto na sa janmādhigacchati // Pramāṇav_1.83 //
gatyāgatī na dṛṣṭe cedindriyāṇāmapāṭavāt /
adṛṣṭirmandanetrasya tanudhūmāgatiryathā // Pramāṇav_1.84 //
tanutvānmūrtamapi tu kiñcit kvacidaśaktimat /
jalavat sūtavaddhemni nādṛṣṭenāsadeva vā // Pramāṇav_1.85 //
pāṇyādikampe sarvasya kampaprāptervirodhinaḥ /
ekasmin karmaṇo 'yogāt syāt pṛthak siddhiranyathā // Pramāṇav_1.86 //
ekasya cāvṛtau sarvasyāvṛtiḥ syādanāvṛtau /
dṛśyeta rakte caikasmin rāgo 'raktasya vāgatiḥ // Pramāṇav_1.87 //
nāstyekasamudāyo 'smādanekatve 'pi pūrvavat /
aviśeṣādaṇutvācca na gatiścenna sidhyati // Pramāṇav_1.88 //
aviśeṣo viśiṣṭānāmaindriyatvamato 'naṇuḥ /
etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ // Pramāṇav_1.89 //
kathaṃ vā sūtahemādimiśraṃ taptopalādi vā /
dṛśyaṃ pṛthagaśaktānāmakṣādīnāṃ gatiḥ katham // Pramāṇav_1.90 //
saṃyogāccet samāno 'tra prasaṅgo hemasūtayoḥ /
dṛśyaḥ saṃyoga iti cet kuto 'dṛśyāśraye gatiḥ // Pramāṇav_1.91 //
rasarūpādiyogaśca saṃyoga upacārataḥ /
iṣṭaśced buddhibhedo 'stu paṃktirdirgheti vā katham // Pramāṇav_1.92 //
saṃkhyāsaṃyogakarmāderapi tadvat svarūpataḥ /
abhilāpācca bhedena rūpaṃ buddhau na bhāsate // Pramāṇav_1.93 //
śabdajñāne vikalpena vastubhedānusāriṇā /
guṇādiṣviva kalpyārthe naṣṭājāteṣu vā yathā // Pramāṇav_1.94 //
mato yadyupacāro 'tra sa iṣṭo yannibandhanaḥ /
sa eva sarvabhāveṣu hetuḥ ki neṣyate tayoḥ // Pramāṇav_1.95 //
upacāro na sarvatra yadi bhinnaviśeṣaṇam /
mukhyamityeva ca kuto 'bhinne bhinnārthateti cet // Pramāṇav_1.96 //
anarthāntarahetutve 'pyaparyāyaḥ sitādiṣu /
saṃkhyādiyoginaḥ śabdāstatrāpyarthāntaraṃ yadi // Pramāṇav_1.97 //
guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ /
syādanarthāntarārthatve 'pyakarmādravyaśabdavat // Pramāṇav_1.98 //
vyatirekīva yaccāpi sūcyate bhāvavācibhiḥ /
saṃkhyāditadvataḥ śabdaistaddharmāntarabhedakam // Pramāṇav_1.99 //
śrutistanmātrajijñāsoranākṣiptākhilāparā /
bhinnaṃ dharmamivācaṣṭe yogo 'ṅgulyā iti kvacit // Pramāṇav_1.100 //
yuktāṅ gulīti sarveṣāmākṣepād dharmivācinī /
khyātaikārthābhidhāne 'pi tathā bihitasaṃsthitiḥ // Pramāṇav_1.101 //
rūpādiśaktibhedānāmanākṣepeṇa vartate /
tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ // Pramāṇav_1.102 //
ato na rūpaṃ ghaṭa ityekādhikararaṇa śrutiḥ /
bhedo 'yamīdṛśo jātisamudāyābhidhāyinoḥ // Pramāṇav_1.103 //
rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ /
tacchaktibhedāḥ khyāpyante vācyo 'nyo 'pi diśānayā // Pramāṇav_1.104 //
hetutve ca samastānāmekāṅgavikale 'pi na /
pratyekamapi sāmarthye yugapad bahusambhavaḥ // Pramāṇav_1.105 //
nānekatvasya tulyatvāt prāṇāpānau niyāmakau /
ekatve 'pi bahuvyaktistaddhetornityasannidheḥ // Pramāṇav_1.106 //
nānekaheturiti cennāviśeṣāt kramādapi /
naikaprāṇe 'pyanekārthagrahaṇanniyamastataḥ // Pramāṇav_1.107 //
ekayānekavijñāne buddhyāstu sakṛdeva tat /
avirodhāt krameṇāpi mābhūt tadaviśeṣataḥ // Pramāṇav_1.108 //
bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakālikāḥ /
tādṛśāmeva cittānāṃ kalpyante yadi kāraṇam // Pramāṇav_1.109 //
kramavantaḥ kathaṃ te syuḥ kramavaddhetunā vinā /
pūrvasvajātihetutve na syādādyasya sambhavaḥ // Pramāṇav_1.110 //
taddhetustādṛśo nāsti sati vānekatā dhruvam /
prāṇānāṃ bhinnadeśatvāt sakṛjjanma dhiyāmataḥ // Pramāṇav_1.111 //
yadyekakāliko 'neko 'pyekacaitanyakāraṇam /
ekasyāpi va vaikalye syānmandaśvasitādiṣu // Pramāṇav_1.112 //
atha heturyathābhāvaṃ jñāne 'pi syād viśiṣṭatā /
na hi tat tasya kārya yad yasya bhedānnna bhidyate // Pramāṇav_1.113 //
vijñānaṃ śaktiniyamādekamekasya kāraṇam /
anyārthāsaktiviguṇe jñāne cārthāntarāgrahāt // Pramāṇav_1.114 //
śarīrāt sakṛdutpannā dhīḥ svajātyā niyamyate /
parataścet samarthasya dehasya viratiḥ kutaḥ // Pramāṇav_1.115 //
anāśrayānnivṛtte syāccharīre cetasaḥ sthitiḥ /
kevalasyeti ceccittasantānasthitikāraṇam // Pramāṇav_1.116 //
taddhetuvṛttilābhāya nāṅgatāṃ yadi gacchati /
heturdehāntarotpattau pañcāyatanamaihikam // Pramāṇav_1.117 //
tadaṅgabhāvahetutvaniṣedhe 'nupalambhanam /
aniścayakaraṃ proktaṃ indriyādyapi śeṣavat // Pramāṇav_1.118 //
dṛṣṭā ca saktiḥ pūrveṣāmindriyāṇāṃ svajātiṣu /
vikāradarśanāt siddhamaparāparajanma ca // Pramāṇav_1.119 //
śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet /
cittāccet tata evāstu janma dehāntarasya ca // Pramāṇav_1.120 //
tasmānna hetuvaikalyāt sarveṣāmantyacetasām /
asandhirīdṛśaṃ tena śeṣavat sādhanaṃ matam // Pramāṇav_1.121 //
abhyāsena viśeṣe 'pi laṅghanodakatāpavat /
svabhāvātikramo mā bhūditi ced āhitaḥ sa cet // Pramāṇav_1.122 //
punaryatnamapekṣeta yadi syāccāsthitāśrayaḥ /
viśeṣo naiva vardheta svabhāvaśca na tādṛśaḥ // Pramāṇav_1.123 //
tatropayuktaśaktīnāṃ viśeṣānuttarān prati /
sādhanānāmasāmārthyānnityaṃ cānāśrayasthiteḥ // Pramāṇav_1.124 //
viśeṣasyāsvabhāvatvād vṛddhāvapyāhito yadā /
nāpekṣeta punaryatnaṃ yatno 'nyaḥ syād viśeṣakṛt // Pramāṇav_1.125 //
kāṣṭhapāradahemāderagnyāderiva cettasaḥ /
abhyāsajāḥ pravarttante svarasena kṛpādayaḥ // Pramāṇav_1.126 //
tasmāt sa teṣāmutpannaḥ svabhāvo jāyate guṇaḥ /
taduttarottaro yatno viśeṣasya vidhāyakaḥ // Pramāṇav_1.127 //
yasmācca tulyajātīyapūrvabījapravṛddhayaḥ /
kṛpādibuddhayastāsāṃ satyabhyāse kutaḥ sthitiḥ // Pramāṇav_1.128 //
na caivaṃ laṅghanādeva laṅghanaṃ balayatnayoḥ /
taddhetvoḥ sthitaśaktitvāllaṅ ghanasya sthitātmatā // Pramāṇav_1.129 //
tasyādau dehavaiguṇyāt paścādvadavilaṅghanam /
śanairyatnena vaiguṇye niraste svabale sthitiḥ // Pramāṇav_1.130 //
kṛpā svabījaprabhavā svabījaprabhavairna cet /
vipakṣairbādhyate citte prayātyatyantasātmatām // Pramāṇav_1.131 //
tathā hi mūlamabhyāsaḥ pūrvaḥ pūrvaḥ parasya tu /
kṛpāvairāgyabodhādeścittadharmasya pāṭave // Pramāṇav_1.132 //
kṛpātmakatvamabhyāsād ghṛṇāvairāgyarāgavṛt /
niṣpannaḥ karuṇotkarṣaḥ paraduḥkhākṣameritaḥ // Pramāṇav_1.133 //
dayāvān duḥkhahānārthamupāyeṣvabhiyujyate /
parokṣopeyataddhetostadākhyānaṃ hi duṣkaram // Pramāṇav_1.134 //
yuktyāgamābhyāṃ vimṛśan duḥkhahetu parīkṣate /
tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ // Pramāṇav_1.135 //
yatastathā sthite hetau nivṛttirne ti paśyati /
phalasya hetorhānārtha tadvipakṣaṃ parīkṣate // Pramāṇav_1.136 //
sādhyate tadvipakṣo 'po heto rūpāvabodhataḥ /
ātmātmīyagrahakṛtaḥ snehaḥ saṃskāragocaraḥ // Pramāṇav_1.137 //
heturvirodhi nairātmdarśanaṃ tasya bādhakam /
bahuśo bahudhopāyaṃ kālena bahunāsya ca // Pramāṇav_1.138 //
gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām /
buddheśca pāṭavāddhetorvāsanātaḥ prahīyate // Pramāṇav_1.139 //
parārthavṛttaiḥ khaḍgāderviśeṣo 'yaṃ mahāmuneḥ /
upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam // Pramāṇav_1.140 //
niṣpatteḥ prathamaṃ bhāvāddheturuktamidaṃ dvayam /
hetoḥ prahāṇaṃ triguṇaṃ sugatatvamaniḥśrayāt // Pramāṇav_1.149 //
duḥkhasya śastaṃ nairātmyadṛṣṭeśca yuktito 'pi vā /
punarāvṛttirityuktau janmadoṣasamudbhavau // Pramāṇav_1.142 //
ātmadarśanabījasya hānādapunarāgamaḥ /
tad bhūtabhinnātmatayā śeṣamakleśanirjvaram // Pramāṇav_1.143 //
kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā /
aśeṣahānamabhyāsād uktyāderdoṣasaṃkṣayaḥ // Pramāṇav_1.144 //
netyeke vyatireko 'sya sandigdho vyabhicāryataḥ /
akṣayitvaṃ ca doṣāṇāṃ nityatvādanupāyataḥ // Pramāṇav_1.145 //
upāyasyāparijñānādapi vā parikalpayet /
hetumattvād viruddhasya hetorabhyāsataḥ kṣayāt // Pramāṇav_1.146 //
hetusvabhāvajñānena tajjñānamapi sādhyate /
tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam // Pramāṇav_1.147 //
dayālutvāt parārthañca sarvārambhābhiyogataḥ /
tasmāt pramāṇam tāyo vā catuḥsatyaprakāśanam // Pramāṇav_1.148 //
duḥkhaṃ saṃsāriṇaḥ skandhāḥ rāgādeḥ pāṭavekṣaṇāt /
abhyāsānna yadṛcchāto 'hetorjanmavirodhataḥ // Pramāṇav_1.149 //
vyabhicārānna vātādidhirmaḥ prakṛtisaṅkarāt /
adoṣaścettadanyo 'pi dharmaḥ kiṃ tasya nekṣyate // Pramāṇav_1.150 //
na sarvadharmaḥ sarveṣāṃ samarāgaprasaṅgatā /
rūpādivadadoṣaścet tulyaṃ tatrāpi codanam // Pramāṇav_1.151 //
ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām /
viśeṣe 'pi ca doṣāṇāmaviśeṣād asiddhatā // Pramāṇav_1.152 //
na vikārād vikāreṇa sarveṣām na ca sarvajāḥ /
kāraṇe vardhamāne ca kāryahānirna yujyate // Pramāṇav_1.153 //
tāpādiṣviva rāgādervikāro 'poi sukhādijaḥ /
vaiṣamyajena duḥkhena rāgasyānudbhavo yadi // Pramāṇav_1.154 //
vācyaṃ kenodbhavaḥ sāmyānmadavṛddhiḥ smarastataḥ /
rāgī viṣamadoṣo 'pi dṛṣṭaḥ sāmye 'pi nāparaḥ // Pramāṇav_1.155 //
kṣayādasṛksru to 'pyanye naikastrīniyato madaḥ /
tenaikasyāṃ na tīvraḥ syād aṅga rūpādyapīti cet // Pramāṇav_1.156 //
na sarveṣāmanekāntānna cāpyaniyato bhavet /
aguṇagrāhiṇo 'pi syāt aṅgaṃ so 'pi guṇagrahaḥ // Pramāṇav_1.157 //
yadi sarvo guṇagrāhī syād hetoraviśeṣataḥ /
yadavastho mato rāgī na dveṣī syācca tādṛśaḥ // Pramāṇav_1.158 //
tayorasamarūpatvānniyamaścātra nekṣyate /
sajātivāsanābhedapratibaddhapravṛttayaḥ // Pramāṇav_1.159 //
yasya rāgādayastasya naite doṣāḥ prasaṅginaḥ /
etena bhūtadharmatvaṃ niṣiddham niḥśrayasya ca // Pramāṇav_1.160 //
niṣedhānna pṛthivyādiniḥśritā dhavalādayaḥ /
tadupādāyaśabdaśca hetvarthaḥ svāśrayeṇa ca // Pramāṇav_1.161 //
avinirbhāgavartitvād rūpāderāśrayo 'pi vā /
madādiśakteriva ced vinirbhāgaḥ na vastunaḥ // Pramāṇav_1.162 //
śaktirarthāntaraṃ vastu naśyennāśritāmāśraye /
tiṣṭhatyavikale yāti tattulyaṃ cenna bhedataḥ // Pramāṇav_1.163 //
bhūtacetanayoḥ bhinnapratibhāsāvabodhataḥ /
āvikārañca kāyasya tulyarūpaṃ bhavenmanaḥ // Pramāṇav_1.164 //
rūpādivat vikalpasya kaivārthaparatantratā /
anapekṣya yadā kāyaṃ vāsanābodhakāraṇam // Pramāṇav_1.165 //
jñānaṃ syāt kasyacit kiñcit kutaścit tena kiñcina /
avijñānasya vijñānānupādānācca sidhyati // Pramāṇav_1.166 //
vijñānaśaktisambandhādiṣṭaṃ cet sarvavastunaḥ /
etat sāṃkhyapaśoḥ ko 'nyaḥ salajjo vaktumīhate 167 //
adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam /
yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate // Pramāṇav_1.168 //
śatadhā viprakīrṇe 'pi hetau tad vidyate katham /
rāgādyaniyamo 'pūrvaprādurbhāve prasajyate // Pramāṇav_1.169 //
bhūtātmatānatikrāntaḥ sarvo rāgādimān yadi /
sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet // Pramāṇav_1.170 //
bhūtānāṃ prāṇatābhede 'pyayaṃ bhedo yadāśrayaḥ /
tannirhrāsātiśayavat tadbhāvāt tāni hāpayet // Pramāṇav_1.171 //
na ced bhede 'pi rāgādihetutulyātmatākṣayaḥ /
sarvatra rāgaḥ sadṛśaḥ syāddhetossadṛśātmanaḥ // Pramāṇav_1.172 //
na hi gopratyayasyāsti samānātmabhuvaḥ kvacit /
tāratabhyaṃ pṛthivyādau prāṇitāderihāpi vā // Pramāṇav_1.173 //
auṣṇyasya tāratamye 'pi nānuṣṇo 'gniḥ kadācana /
tathehāpīti cennāgnerauṣṇyād bhedaniṣedhataḥ // Pramāṇav_1.174 //
tāratamyānubhavino yasyānyasya sato guṇāḥ /
te kvacit pratihanyante tadbhede dhavalādivat // Pramāṇav_1.175 //
rūpādivanna niyamasteṣāṃ bhūtāvibhāgataḥ /
tat tulyaṃ cenna rāgādeḥ sahotpattiprasaṅgataḥ // Pramāṇav_1.176 //
vikalpyaviṣayatvācca viṣayā na niyāmakāḥ /
sabhāgahetuvirahād rāgāderniyamo na vā // Pramāṇav_1.177 //
sarvadā sarvabuddhīnāṃ janma vā hetusannidheḥ /
kadācidupalambhāt tadadhru vaṃ doṣaniḥśrayāt // Pramāṇav_1.178 //
duḥkhaṃ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam /
nākāraṇamadhiṣṭhātā nityaṃ vā kāraṇaṃ katham // Pramāṇav_1.179 //
tasmādanekamekasmādū bhinnakālaṃ na jāyate /
kāryānutpādato 'nyeṣu saṅgateṣvapi hetuṣu // Pramāṇav_1.180 //
hetvantarānumānaṃ syānnaitan nityeṣu vidyate /
kādācitkatayā siddhā duḥkhasyāsya sahetutā // Pramāṇav_1.181 //
nityaṃ sattvamasattvaṃ vā hetorbāhyānapekṣaṇāt /
taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṣu // Pramāṇav_1.182 //
tathā kāraṇametat syād iti kecit pracakṣate /
satyeva yasmin yajjanma vikāre vāpi vikriyā // Pramāṇav_1.183 //
tat tasya kāraṇaṃ prāhustat teṣāmapi vidyate /
sparśasya rūpahetutvād darśane 'sti nimittatā // Pramāṇav_1.184 //
nityānāṃ pratiṣedhena neśvarādeśca sambhavaḥ /
asāmarthyādato heturbhavavāñchāparigrahaḥ // Pramāṇav_1.185 //
yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām /
sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ // Pramāṇav_1.186 //
yato 'pi prāṇinaḥ kāmavibhavecche ca ta mate /
sarvatra cātmasnehasya hetutvāt sampravartate // Pramāṇav_1.187 //
asukhe sukhasaṃjñasya tasmāt tṛṣṇā bhavāśrayaḥ /
viraktajanmādṛṣṭerityācāryāḥ sampracakṣate // Pramāṇav_1.188 //
adeharāgādṛṣṭeśca dehād rāgasamudbhavaḥ /
nimittopagamādiṣṭamupādānaṃ tu vāryate // Pramāṇav_1.189 //
imāṃ tu yuktimanvicchan vādhate svamataṃ svayam /
janmanā sahabhāvaścet jātānāṃ rāgadarśanāt // Pramāṇav_1.190 //
sabhāgajāteḥ prāk siddhiḥ kāraṇatve 'pi noditam /
ajñānam uktā tṛṣṇaiva santānapreraṇād bhave // Pramāṇav_1.191 //
ānantaryācca karmāpi sati tasminnasambhavāt /
tadanātyantikaṃ hetoḥ pratibandhādisambhavāt // Pramāṇav_1.192 //
saṃsāritvādanirmokṣo neṣṭatvādaprasiddhitaḥ /
yāvaccātmani na premṇo hāniḥ sa paritasyati // Pramāṇav_1.193 //
tāvad duḥkhitamāropya na ca svastho 'vatiṣṭhate /
mithyādhyāropahānārtha yatno 'satyapi moktari // Pramāṇav_1.194 //
avasthā vītārāgāṇāṃ dayayā karmaṇāpi vā /
ākṣipte 'vinivṛttīṣṭeḥ sahakārikṣayādalam // Pramāṇav_1.195 //
nākṣeptumaparaṃ karma bhavatṛṣṇāvilaṅghinām /
duḥkhajñāne 'viruddhasya pūrvasaṃskāravāhinī // Pramāṇav_1.196 //
vastudharmo dayotpattirna sā satvānurodhinī /
ātmāntarasamāropad rāgo dharme 'tadātmake // Pramāṇav_1.197 //
duḥkhasantānasaṃsparśamātreṇaivaṃ dayodayaḥ /
mohaśca mūlaṃ doṣāṇāṃ sa ca sattvagraho vinā // Pramāṇav_1.198 //
tanādyahetau na dveṣo na doṣo 'taḥ kṛpā matā /
nāmuktiḥ pūrvasaṃskārakṣaye 'nyāpratisandhitaḥ // Pramāṇav_1.199 //
akṣīṇaśaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te 'naghāḥ /
mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān // Pramāṇav_1.200 //
tiṣṭhantyeva parādhīnā yeṣāṃ tu mahatī kṛpā /
satkāyadṛṣṭervigamādādya evābhavo bhavet // Pramāṇav_1.201 //
mārge cet sahajāhānerna hānau vā bhavaḥ kutaḥ /
sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ // Pramāṇav_1.202 //
yaivāhamiti dhīḥ saiva sahajaṃ sattvadarśanam /
na hyapaśyannahamiti kaścidātmani snihyati // Pramāṇav_1.203 //
na cātmani vinā premṇā sukhakāmo 'bhidhāvati /
duḥkhasyotpādahetutvaṃ bandho nityasya tat kutaḥ // Pramāṇav_1.204 //
aduḥkhotpādahetutvaṃ mokṣo nityasya tat kutaḥ /
anityatvena yo 'vācyaḥ sa heturna hi kasyacit // Pramāṇav_1.205 //
bandhamokṣāvapyavācye na yujyete kathañcana /
nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati // Pramāṇav_1.206 //
tyaktvemāṃ hrepaṇīṃ dṛṣṭamato 'nityaḥ sa ucyatām /
ukto mārgaḥ tadabhyāsādāśrayaḥ parivartate // Pramāṇav_1.207 //
sātmye 'pi doṣabhāvaścenmārgavat nāvibhutvataḥ /
viṣayagrahaṇaṃ dharmo vijñānasya yathāsti saḥ // Pramāṇav_1.208 //
gṛhyate so 'sya janako vidyamānātmaneti ca /
eṣā prakṛtirasyāstannimittāntarataḥ skhalat // Pramāṇav_1.209 //
vyāvṛttau pratyayāpekṣamadṛḍhaṃ sarpabuddhivat /
prabhāsvaramidaṃ cittaṃ prakṛtyāgantavo malāḥ // Pramāṇav_1.210 //
tatprāgapyasamarthānāṃ paścācchaktiḥ kva tanmaye /
nālaṃ praroḍhumatyantaṃ syandinyāmagnivad bhuvi // Pramāṇav_1.211 //
bādhakotpattisāmarthyagarbhe śakto 'pi vastuni /
nirupadravabhūtārthasvabhāvasya viparyayaiḥ // Pramāṇav_1.212 //
na bādhā yatnavattve 'pi buddhestatpakṣapātataḥ /
ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ // Pramāṇav_1.213 //
rāgapratighayirbādhā bhede 'pi na parasparam /
mohāvirodhānmaitryādernātyantaṃ doṣanigrahaḥ // Pramāṇav_1.214 //
tanmūlāśca malāḥ sarve sa ca satkāyadarśanam /
vidyāyāḥ pratipakṣatvāccaittatvenopalabdhitaḥ // Pramāṇav_1.215 //
mithyopalabdhirajñānaṃ yukteścānyadayuktimat /
vyākhyeyo 'tra virodho yaḥ tadvirodhācca tanmayaiḥ // Pramāṇav_1.216 //
virodhaḥ śūnyatādṛṣṭeḥ satvadoṣaiḥ prasidhyati /
nākṣayaḥ prāṇidharmatvād rūpādivadasiddhitaḥ // Pramāṇav_1.217 //
sambandhe pratipakṣasya tyāgasyādarśanādapi /
na kāṭhinyavadutpattiḥ punardoṣavirodhinaḥ /
sātmatvenānapāyatvāt anekāntācca bhasmavat // Pramāṇav_1.218 //
yaḥ paśyatyātmānaṃ tatrāsyāhamiti śāśvataḥ snehaḥ /
snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃstiraskurute // Pramāṇav_1.219 //
guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte /
tenātmābhiniveśo yāvat tāvat sa saṃsāre // Pramāṇav_1.220 //
ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau /
anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante // Pramāṇav_1.221 //
niyamenātmani snihyaṃstadīye na virajyate // Pramāṇav_1.222 //
na cāstyātmani nirdoṣe snehāpagamakāraṇam /
snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam // Pramāṇav_1.223 //
adūṣite 'sya viṣaye na śakyaṃ tasya vajanam /
prahāṇiticchadveṣāderguṇadoṣānubandhinaḥ // Pramāṇav_1.224 //
tayoradṛṣṭirviṣaye na tu bāhyeṣu yaḥ kramaḥ /
na hi snehaguṇāt snehaḥ kintvarthaguṇadarśanāt // Pramāṇav_1.225 //
kāraṇe 'vikale tasmin kārya kena nirvāryate /
kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ // Pramāṇav_1.226 //
tathāpi na virāgo 'tra svatvadṛṣṭeryathātmani /
na tairvinā duḥkhaheturātmā cet te 'pi tādṛśāḥ // Pramāṇav_1.227 //
nirdoṣaṃ dvayamapyevaṃ vairāgyānna dvayostataḥ /
duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat // Pramāṇav_1.228 //
ātmīyabuddhīhānyātra tyāgo na tu viparyaye /
upabhogāśrayatvena gṛhīteṣvandriyādiṣu // Pramāṇav_1.229 //
svatvadhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ /
pratyakṣameva sarvasya keśādiṣu kalevarāt // Pramāṇav_1.230 //
cyuteṣu saghṛṇā buddhirjāyate 'nyeṣu saspṛhā /
samavāyādisambandhajanitā tatra hi svadhīḥ // Pramāṇav_1.231 //
sa tathaiveti sā doṣadṛṣṭāvapi na hīyate /
samavāyādyabhāve 'pi sarvatrāstyupakāritā // Pramāṇav_1.232 //
duḥkhopakārānna bhavedaṃgulyāmiva cet svadhīḥ /
na h yekāntena tad duḥkhaṃ bhūyasā saviṣānnavat // Pramāṇav_1.233 //
viśiṣṭasukhasaṅgāt syāt tadvirudve virāgitā /
kiñcit parityajet saukhyaṃ viśiṣṭasukhatṛṣṇayā // Pramāṇav_1.234 //
nairātmye tu yathālābhamātmasnehāt pravartate /
alābhe mattakāsinyā dṛṣṭā tiryakṣu kāmitā // Pramāṇav_1.235 //
yasyātmā vallabhastasya sa nāśaṃ kathamicchiti /
nivṛttasarvānubhavavyavahāraguṇāśrayam // Pramāṇav_1.236 //
icchet prema katham premṇaḥ prakṛtirna hi tādṛśī /
sarvathātmagrahaḥ snehamātmani draḍhayatyalam // Pramāṇav_1.237 //
ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam /
yatne 'pyātmīyavairāgyaṃ guṇaleśasamāśrayāt // Pramāṇav_1.238 //
vṛttimān pratibadhnāti taddoṣān saṃvṛṇoti ca /
ātmanyapi virāgaścedidānīṃ yo virajyate // Pramāṇav_1.239 //
tyajatyasau yathātmānaṃ vyarthāto duḥkhabhāvanā /
duḥkhabhāvanayāpyeṣa duḥkhameva vibhāvayet // Pramāṇav_1.240 //
pratyakṣaṃ pūrvamapi tat tathāpi na virāgavān /
yadyapyekatra doṣeṇa tatkṣaṇaṃ calitā matiḥ // Pramāṇav_1.241 //
virakto naiva tatrāpi kāmīva vanitāntare /
tyājyopādeyabhede hi saktiryaivaikabhāvinī // Pramāṇav_1.242 //
sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave /
nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca // Pramāṇav_1.243 //
etāvadeva ca jagat kvedānīṃ sa virajyate /
sadoṣatāpi cet tasya tatrātmanyapi sā samā // Pramāṇav_1.244 //
tatrāviraktastaddoṣe kvedānīṃ sa virajyate /
guṇadarśanasambhūtaṃ snehaṃ bādhitadoṣadṛk // Pramāṇav_1.245 //
sa cendriyādau na tvevaṃ bālāderapi sambhavāt /
doṣavatyapi sadbhāvāt abhāvād guṇavatyapi // Pramāṇav_1.246 //
anyatrātmīyatāyāṃ vāpyatītādau vihānitaḥ /
tata eva ca nātmīyabuddherapi guṇekṣaṇam // Pramāṇav_1.247 //
kāraṇam hīyate sāpi tasmānnāguṇadarśanāt /
api cāsadguṇāropaḥ snehāt tatra hi dṛśyate // Pramāṇav_1.248 //
tasmāt tatkāraṇābādhī bidhistaṃ bādhate katham /
parāparaprārthanāto vināśotpādabuddhitaḥ // Pramāṇav_1.249 //
indriyādau pṛthagbhūtamātmānaṃ vetyayaṃ janaḥ /
tasmānnaikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani // Pramāṇav_1.250 //
upalambhāntaraṅ geṣu prakṛtyaivānurajyate /
pratyutpannāt tu yo duḥkhānnirvedo dveṣa īdṛśaḥ // Pramāṇav_1.251 //
na vairāgyam tadāpyasya sneho 'vasthāntareṣaṇāt /
dveṣasya duḥkhayonitvāt sa tāvanmātrasaṃsthitiḥ // Pramāṇav_1.252 //
tasmin nivṛtte prakṛtiṃ svāmeva bhajate punaḥ /
audāsīnyaṃ tu sarvatra tyāgopādānahānitaḥ // Pramāṇav_1.253 //
vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate /
saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā // Pramāṇav_1.254 //
sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ /
muktistu śūnyatādṛṣṭestadarthāḥ śeṣabhāvanāḥ // Pramāṇav_1.255 //
anityāt prāha tenaiva duḥkhaṃ duḥkhānnirātmatām /
aviraktaśca tṛṣṇāvān sarvārambhasamāśritaḥ // Pramāṇav_1.256 //
so 'muktaḥ kleśakarmabhyāṃ saṃsārī nāma tādṛśaḥ /
ātmīyameva yo necched bhoktāpyasya na vidyate // Pramāṇav_1.257 //
ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam /
tasmādanādisantānatulyajātīyabījikām // Pramāṇav_1.258 //
utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ /
āgamasya tathābhāvanibandhanamapaśyatām // Pramāṇav_1.259 //
muktimāgamamātreṇa vadanna paritoṣakṛt /
nālaṃ vījādisaṃsiddho vidhiḥ puṃsāmajanmane // Pramāṇav_1.260 //
tailābhyaṅgāgnidāhāderapi muktiprasaṅgataḥ /
prāg gurorlāghavāt paścānna pāpaharaṇaṃ kṛtam // Pramāṇav_1.261 //
mā bhūd gauravamevāsya na pāpaṃ gurvamūrttitaḥ /
mithyājñānatadudbhūtatarṣasañcetanāvaśāt // Pramāṇav_1.262 //
hīnasthānagatirjanma tatastacchinna jāyate /
tayoreva hi sāmarthya jātau tanmātrabhāvataḥ // Pramāṇav_1.263 //
te cetane svayaṃ karmetyakhaṇḍaṃ janmakāraṇaṃ /
gatipratītyoḥ karaṇānyāśrayāstānyadṛṣṭataḥ // Pramāṇav_1.264 //
adṛṣṭanāśādagatiḥ tatsaṃskāro na cetanā /
sāmarthya karaṇotpatterbhāvābhāvānuvṛttitaḥ // Pramāṇav_1.265 //
dṛṣṭaṃ buddherna cānyasya santi tāni nayanti kim /
dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ // Pramāṇav_1.266 //
na syusteṣāmasāmarthye tasya dīkṣādyanantaram /
atha buddhestadābhāvānna syuḥ sandhīyate malaiḥ // Pramāṇav_1.267 //
buddhasteṣāmasāmarthye jīvato 'pi syurakṣamāḥ /
nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ // Pramāṇav_1.268 //
doṣāḥ svabījasantānā dīkṣite 'pyanivāritāḥ /
nityasya nirapekṣatvāt kramotpattirvirudhyate // Pramāṇav_1.269 //
kriyāyāmakriyāyāñca kriyayoḥ sadṛśātmanaḥ /
aikyañca hetuphalayorvyatirekastatastayoḥ // Pramāṇav_1.270 //
kṛrtṛ bhoktṛtvahāniḥ syāt sāmarthya ca na sidhyati /
anyasmaraṇabhogādiprasaṅgāśca na bādhakāḥ // Pramāṇav_1.271 //
asmṛteḥ kasyacit tena hyanubhūteḥ smṛtodbhavaḥ /
sthiraṃ sukhaṃ mamāhaṃ cetyādisatyacatuṣṭaye // Pramāṇav_1.272 //
abhūtān ṣoḍaśākārān āropya paritṛṣyati /
tatraiva tadviruddhārthatattvākārānurodhinī // Pramāṇav_1.273 //
hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā /
trihetornodbhavaḥ karmadehayoḥ sthitayorapi // Pramāṇav_1.274 //
ekābhāvād vinā bījaṃ nāṃkurasyeva sambhavaḥ /
asambhavād vipakṣasya na hāniḥ karmadehayo // Pramāṇav_1.275 //
aśakyatvācca tṛṣṇāyāṃ sthitāyāṃ punarudbhavāt /
dvayakṣayārtha yatne ca vyarthaḥ karmakṣaye śramaḥ // Pramāṇav_1.276 //
phalavaicitryadṛṣṭeśca śaktibhedo 'numīyate /
karmaṇāṃ tāpasaṃkleśāt naikarūpāt tataḥ kṣayaḥ // Pramāṇav_1.277 //
phalaṃ kathañcit tajjanyamalpaṃ syānna vijātimat /
athāpi tapasaḥ śaktyā śaktisaṅkarasaṃkṣayaiḥ // Pramāṇav_1.278 //
kleśāt kutaściddhīyetāśeṣamakleśaleśataḥ /
yadīṣṭamaparaṃ kleśāt tat tapaḥ kleśa eva cet // Pramāṇav_1.279 //
tat karmaphalamityasmānna śakteḥ saṅkarādikam /
utpatsudoṣanirghātād ye 'pi doṣavirodhinaḥ // Pramāṇav_1.280 //
tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṃ bhavet /
doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt // Pramāṇav_1.281 //
mithyāvikalpena vinā nābhilāṣaḥ sukhādapi /
tāyat tatvasthirāśeṣaviśeṣajñābasādhanam // Pramāṇav_1.282 //
bodhārthatvād gameḥ bāhyaśaikṣāśaikṣādhikastataḥ /
parārthajñānaghaṭanaṃ tasmāt tacchāsanaṃ tataḥ // Pramāṇav_1.283 //
dayāparārthatantratvam siddhārthasyāvirāmataḥ /
dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam // Pramāṇav_1.284 //
taccabhiyogavān vaktuṃ yatastasmāt pramāṇatā /
upadeśatathābhāvastutistadupadeśataḥ // Pramāṇav_1.285 //
pramāṇatattvasiddh yartham anumāne 'pyavāraṇāt /
prayogadarśanād vāsya yat kiñcidudayātmakam // Pramāṇav_1.286 //
nirodhadharmakaṃ sarva tad ityādāvanekadhā /
anumānāśrayo liṅgamavinābhāvalakṣaṇam /
vyāptipradarśanāddhetoḥ sādhyenoktañca tat sphuṭam // Pramāṇav_1.287 //


dvitīyaḥ paricchedaḥ
pratyakṣam

mānaṃ dvividhaṃ viṣayadvai vidhyāt śaktyaśaktitaḥ /
athaṃkriyāyām keśādirnārtho 'narthādhimokṣataḥ // Pramāṇav_2.1 //
sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ /
śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ // Pramāṇav_2.2 //
arthakriyāsamartha yat tadatra paramārthasat /
anyat saṃvṛtaisat proktam te svasāmānyalakṣaṇe // Pramāṇav_2.3 //
aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu /
dṛṣṭā śaktiḥ matā sā cet saṃvṛtyā astu yathā tathā // Pramāṇav_2.4 //
sāsti sarvatra ced buddhernānvayavyatirekayoḥ /
sāmānyalakṣaṇe 'dṛṣṭeḥ cakṣūrūpādibuddhivat // Pramāṇav_2.5 //
etena samayābhogādyantaraṅgānurodhataḥ /
ghaṭotkṣepaṇasamānyasaṃkhyādiṣu dhiyo gatāḥ // Pramāṇav_2.6 //
keśādayo na sāmānyamanarthābhiniveśataḥ /
jñeyatvena grahād doṣo nabhāveṣu prasajyate // Pramāṇav_2.7 //
teṣāmapi tathābhāve 'pratiṣedhāt sfuṭābhatā /
jñānarūpatayārthatvāt keśādīti matiḥ punaḥ // Pramāṇav_2.8 //
sāmānyaviṣayā keśapratibhāsamanarthakam /
jñānarūpatayārthatve sāmānye cet prasajyate // Pramāṇav_2.9 //
tatheṣṭatvādadoṣaḥ artharūpatvena samānatā /
sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt // Pramāṇav_2.10 //
na tad vastvabhidyeyatvāt sāphalyādakṣasaṃhateḥ /
nāmādivacane vastṛśrotṛvācyānubandhini // Pramāṇav_2.11 //
asambandhini nāmādāvarthe syāsapravarttanam /
sārūpyād bhrāntito vṛttirarthecet syānna sarvadā // Pramāṇav_2.12 //
deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ /
tathāvidhāyā anyatra tatrānupasamād dhiyaḥ // Pramāṇav_2.13 //
bāhyārthapratibhāsāyā upāye vāpramāṇatā /
vijñānavyatiriktasya vyatirekāprasiddhitaḥ // Pramāṇav_2.14 //
sarvajñānārthavatvāccet svapnādāvanyathekṣaṇāt /
ayuktam na ca saṃskārānnīlādipratibhāsataḥ // Pramāṇav_2.15 //
nīlādyapratighātānna jñānaṃ tad yogyadeśakaiḥ /
ajñātasya svayaṃ jñānāt nāmādyetena varṇitam // Pramāṇav_2.16 //
saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā /
arthasāmarthyadṛṣteścedanyat prāptamanarthakam // Pramāṇav_2.17 //
pravṛttiḥ syādasambandhe 'pyarthasambandhavad yadi /
atītānāgataṃ vācyaṃ na syādarthena tatkṣayāt // Pramāṇav_2.18 //
sāmānyagrahaṇācchabdādaprasaṅgo mato yadi /
tanna kevalasāmānyāgrahaṇād grahaṇe 'pi vā // Pramāṇav_2.19 //
atatsamānatāvyaktī tena nityopalambhanam /
nityatvācca yadi vyaktirvyakteḥ pratyakṣatāṃ prati // Pramāṇav_2.20 //
ātmani jñānajanane yacchaktaṃ śaktameva tat /
athāśaktaṃ kadāciccedaśaktaṃ sarvadaiva tat // Pramāṇav_2.21 //
tasya śaktiraśaktirvā yā svabhāvena saṃsthitā /
nityatvādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ // Pramāṇav_2.22 //
tacca sāmānyavijñānamanurundhan vibhāvyate /
nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ // Pramāṇav_2.23 //
pratyakṣapratyayārthatvānnākṣāṇāṃ vyarthateti cet /
saivaikarūpācchabdāderbhinnābhāsā matiḥ kutaḥ // Pramāṇav_2.24 //
na jātirjātimadvyaktirūpaṃ yenāparāśrayam /
siddham pṛthak cet kāryatvaṃ hyapekṣetyabhidhīyate // Pramāṇav_2.25 //
niṣpatteraparādhīnamapi kārya svahetutaḥ /
sambadhyate kalpanayā kimakārya kathañcana // Pramāṇav_2.26 //
anyatve tadasambaddhaṃ siddhāto niḥsvabhāvatā /
jātiprasaṅgo 'bhāvasya na apekṣābhāvatastayoḥ // Pramāṇav_2.27 //
tasmādarūpā rūpāṇāṃ nāśrayeṇopakalpitā /
tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate // Pramāṇav_2.28 //
tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ /
bhrāntiḥ sānādikālīnadarśanābhyāsanirmitā // Pramāṇav_2.29 //
arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam /
yanniṣṭhāsta ime śabdā na rūpaṃ tasya kiñcana // Pramāṇav_2.30 //
sāmānyabuddhau sāmānyenārūpāyāmavīkṣaṇāt /
arthabhrāntirapīṣyeta sāmānyaṃ sāpi abhiplavāt // Pramāṇav_2.31 //
artharūpatayā tattvenābhāvācca na rūpiṇī /
niḥsvabhāvatayāvācyaṃ kutaścid vacanānmatam // Pramāṇav_2.32 //
yadi vastuni vastūnāmavācyatvaṃ kathañcana /
naiva vācyamupādānabhedād bhedopacārataḥ // Pramāṇav_2.33 //
atītānāgate 'pyarthe sāmānyavinivandhanāḥ /
śrutayo niviśante sadasaddharmaḥ kathaṃ bhavet // Pramāṇav_2.34 //
upacārāt tadiṣṭaṃ ced varttamānaghaṭasya kā /
pratyāsattirabhāvena yā paṭādau na vidyate // Pramāṇav_2.35 //
buddheraskhalitā vṛttirmukhyāropitayoḥ sadā /
siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī // Pramāṇav_2.36 //
yatra rūḍhyāsadartho 'pi janaiḥ śabdo niveśitaḥ /
sa mukhyastatra tatsāmyādū gauṇo 'nyatra skhaladgatiḥ // Pramāṇav_2.37 //
yathā bhāve 'pyabhāvākhyāṃ yathākalpanameva vā /
kuryādaśakte śakte vā pradhānādiśrutiṃ janaḥ // Pramāṇav_2.38 //
śabdobhyo yādṛśī buddhirnaṣṭe 'naṣṭe 'pi dṛśyate /
tādṛśyeva sadarthānāṃ naitacchrotrādicetasām // Pramāṇav_2.39 //
sāmānyamātragrahaṇāt sāmānyaṃ cetasorddhayoḥ /
tasyāpi kevalasya prāg grahaṇaṃ vinivāritam // Pramāṇav_2.40 //
parasparaviśiṣṭānāmaviśiṣṭaṃ kathaṃ bhavet /
tathā dvirūpatāyāṃ vā tad vastvekaṃ kathaṃ bhavet // Pramāṇav_2.41 //
tābhyāṃ tadanyadeva syād yadi rūpaṃ samaṃ tayoḥ /
tayoriti na sambandho vyāvṛttistu na duṣyati // Pramāṇav_2.42 //
tasmāt samānataivāsmin sāmānte 'vastulakṣaṇam /
kārya cet tadanekaṃ syānnaścaraṃ ca na tanmatam // Pramāṇav_2.43 //
vastumātrānubandhitvād vināśasya na nityatā /
asambandhaśca jātīnāmakāryatvādarūpatā // Pramāṇav_2.44 //
yacca vastubalājjñānaṃ jāyate tasapekṣate /
na saṃketa sa sāmānyabuddhuṣvetad vibhāvyate // Pramāṇav_2.45 //
yāpyabhedānugā buddhiḥ kācid vastudvayekṣaṇe /
saṃketena vinā sārthapratyāsattinibandhanā // Pramāṇav_2.46 //
pratyasasattirvinā jātyā yatheṣtā cakṣurādiṣu /
jñānakāryeṣu jātirvā yathānveti vibhāgataḥ // Pramāṇav_2.47 //
karthāñcadapi vijñāne tadrupānavabhāsataḥ /
yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ // Pramāṇav_2.48 //
rūpavatvāt na jātīnāṃ kevalānāmadarśanāt /
vyaktigrahe ca tacchabdarupādanyanna dṛśyate // Pramāṇav_2.49 //
jñānamātrārthakaraṇe 'pyayogyamata eva tat /
tadayogyatayārūpaṃ taddhyavastuṣu lakṣaṇam // Pramāṇav_2.50 // Pramāṇav_2.//
yathoktaviparītaṃ yat tat svalakṣaṇamiṣyate /
sāmānyaṃ trividham tacca bhāvābhāvobhayāśrayāt // Pramāṇav_2.51 //
yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ /
noktottaratvād dṛṣṭatvād atītādiṣu cānyathā // Pramāṇav_2.52 //
bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam /
tajjñānamityadoṣo 'yam meyaṃ tvekaṃ svalakṣaraṇam // Pramāṇav_2.53 //
tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt /
tasya svapararūpābhyāṃ gatermeyadvayaṃ matam // Pramāṇav_2.54 //
ayathābhiniveśena dvitīyā bhrāntiriṣyate /
gatiścet pararūpeṇa na ca bhrānteḥ pramāṇatā // Pramāṇav_2.55 //
abhiprāyāvisaṃvādādapi bhrānteḥ pramāṇatā /
gatirapyanyathā dṛṣṭā pakṣaścāyaṃ kṛtottaraḥ // Pramāṇav_2.56 //
maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ /
mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // Pramāṇav_2.57 //
yathā tathāyathārthatve 'pyanumānatadābhayoḥ /
arthakriyānurodhena pramāṇatvaṃ vyayasthitam // Pramāṇav_2.58 //
buddhiryatrārthasāmarthyādanvayavyatirekiṇī /
tasya svatabtraṃ grahaṇamato 'nyad vastvatīndriyam // Pramāṇav_2.59 //
tasyādṛṣṭātmarūpasya gateranyo 'rtha āśrayaḥ /
tadāśrayeṇa sambandhī yadi syād gamakastadā // Pramāṇav_2.60 //
gamakānugasāmānyarūpeṇaiva tadā gatiḥ /
tasmāt sarvaḥ parokṣo 'rtho viśeṣeṇa na gamyate // Pramāṇav_2.61 //
yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate /
sānumānaṃ parokṣāṇāmekāntenaiva sādhanam // Pramāṇav_2.62 //
na pratyakṣaraparikṣābhyāṃ meyasyānyasya sambhavaḥ /
tasmāt prameyadvitvena pramāṇadvitvamiṣyate // Pramāṇav_2.63 //
tryekasaṃkhyānirāso vā prameyadvayasarśanāt /
ekamevāprameyatvādasataścenmataṃ ca naḥ // Pramāṇav_2.64 //
anekānto 'prameyatve 'sadbhāvasya niścayaḥ /
tanniścyapramāraṇaṃ vā dvitīyam nākṣajā matiḥ // Pramāṇav_2.65 //
abhāve 'rthabalājjāterarthaśaktyanapekṣaṇe /
vyavadhānādibhāve 'pi jāyetendriyajā matiḥ // Pramāṇav_2.66 //
abhāve vinivṛttiścet pratyakṣasyaiva niścayaḥ /
viruddhaṃ saiva vā liṅgamanvayavyatirekiṇī // Pramāṇav_2.67 //
śiddhaṃ ca paracaitanyapratipatteḥ pramādvayam /
vyavahārādau pravṛttaśca siddhastadbhāvaniścaḥ // Pramāṇav_2.68 //
pramāṇamavisaṃvādāt tat kvacid vyabhicārataḥ /
nāśvāsa iti celliṅgadurdṛṣṭiretadīdṛśam // Pramāṇav_2.69 //
yataḥ kadācit siddhāsya pratītirvastunaḥ kvacit /
tadvaśya tato jātaṃ tatsvabhāvo 'pi vā bhavet // Pramāṇav_2.70 //
svanimittāt svabhāvād vā vinā nārthasya sambhavaḥ /
yacca rūpaṃ tayordṛṣṭaṃ tadevānyatra lakṣaṇam // Pramāṇav_2.71 //
svabhāve svanimitte vā dṛśye darśanahetuṣu /
anyeṣu satsvadṛśye ca satta vā tadvataḥ katham // Pramāṇav_2.72 //
aprāmāṇye ca sāmānyabuddhestallopa āgataḥ /
pretyabhāvavad akṣaistat paryāyeṇa pratīyate // Pramāṇav_2.73 //
tacca nendriyaśaktyādāvakṣabuddherasambhavāt /
abhāvapratipattau syād buddherjanmānittikam // Pramāṇav_2.74 //
svalakṣaṇe ca pratyakṣamavikalpatayā vinā /
vikalpena na sāmānyagrahastasmistato 'numā // Pramāṇav_2.75 //
prameyaniyame varṇānityatā na pratīyate /
pramāṇamanyat tadbuddhurvinā liṅgena sambhavāt // Pramāṇav_2.76 //
viśeṣadṛṣṭe liṅgasya sambandhasyāprasiddhitaḥ /
tat pramāṇāntaraṃ meyabahutvād bahutāpi vā // Pramāṇav_2.77 //
pramāṇānāmanekasya vṛtterekatra vā tathā /
viśeṣadadṛṣṭerekatrisaṃkhyāpoho na vā bhavet // Pramāṇav_2.78 //
viṣayāniyamādanyaprameyasya ca sambhavāt /
yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate // Pramāṇav_2.79 //
nāvasturūpaṃ tasyaiva tathā siddheḥ prasādhanāt /
anyatra nānyasiddhiścenna tasyaiva prasiddhitaḥ // Pramāṇav_2.80 //
yo hi bhāvo yathābhūto sa tadṛgliṅ gacetasaḥ /
hetustajjā tathābhūte tasmād vastuni liṅigadhīḥ // Pramāṇav_2.81 //
liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni /
prativabdhāt tadābhāsaśūnyayorapyavañcanam // Pramāṇav_2.82 //
tadrī pādhyavasāyācca tayostadrūpaśūnyayoḥ /
tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // Pramāṇav_2.83 //
tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ /
nimittaṃ tatsvabhāvo vā kāraṇam tacca taddhiyaḥ // Pramāṇav_2.84 //
pratiṣedhastu sarvatra sādhyate 'nupalambhataḥ /
siddhiṃ pramāṇairvadatāmarthādeva viparyayāt // Pramāṇav_2.85 //
dṛṣṭā viriddhadharmoktistasya tatkāraṇasya vā /
niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā // Pramāṇav_2.86 //
anyathaikasya dharmasya svabhāvoktyā parasya tat /
nāstitvaṃ kena gamyeta virodhācced asāvapi // Pramāṇav_2.87 //
siddhaḥ kenāsahasthānāditi cet tat kuto matam /
dṛśyasya darśanābhāvāhiti cet sāpramāṇatā // Pramāṇav_2.88 //
tasmāt svaśabdenoktāpi sābhāvasya prasādhikā /
yasyāpramāṇaṃ sāvācyo niṣedhastena sarvathā // Pramāṇav_2.89 //
etena tadviruddhārthakāryoktirupavarṇatā /
prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate // Pramāṇav_2.90 //
viruddhaṃ tacca sopāyamavidhāyāpidhāya ca /
pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī // Pramāṇav_2.91 //
uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat /
atīndriyāṇāmarthānāṃ virodhasyāprasiddhitaḥ // Pramāṇav_2.92 //
bādhyavādhakabhāvaḥ kaḥ syātāṃ yadyuktisaṃvidau /
tādṛśo 'nupalabdheśced ucyatāṃ saiva sādhanam // Pramāṇav_2.93 //
aniścakaraṃ proktamīdṛk cānupalambhanam /
tannātyantaparokṣeṣu sadasattāviniścayau // Pramāṇav_2.94 //
bhinno 'bhinno 'pi vā dharmaḥ sa viruddhaḥ prayujjate /
yathāgnirahime sādhye sattā vā janmabādhanī // Pramāṇav_2.95 //
yathā vastveva vastūnāṃ sādhane sādhanaṃ matam /
tathā vastveva vastūnāṃ svanivṛttau nivarttakam // Pramāṇav_2.96 //
etena kalpanānyasto yatra kvacana sambhavāt /
dharmaḥ pakṣasapakṣānyataratvādirapoditaḥ // Pramāṇav_2.97 //
tatrāpi vyāpako dharmo nivṛttergamako mataḥ /
vyāpakasvanivṛttiścet paricchinnā kathañcana // Pramāṇav_2.98 //
yadapramāṇatābhāve liṅgaṃ tasyaiva kathyate /
tadatyantavimūḍhārtham āgopālamasaṃvṛteḥ // Pramāṇav_2.99 //
etāvanniścayaphalamabhāve 'nupalambhanam /
tacca hetau svabhāve vā dṛśye dṛśyatā mate // Pramāṇav_2.100 //
anumānādanityādergrahaṇe 'yaṃ kramo mataḥ /
prāmāṇyameva nānyatra gṛhītaghaṇānmatam // Pramāṇav_2.101 //
nānyāsyānityatā bhāvāt pūrva siddhaḥ sa cenidriyāt /
nānekarūpo vācyo 'sau vācyo dharmo vikalpajaḥ // Pramāṇav_2.102 //
sāmānyāśrayasaṃsiddhau sāmānyaṃ siddhameva tat /
tadasiddhau tathāsyaiva hyanumānaṃ pravartate // Pramāṇav_2.103 //
kvacit tadaparijñānaṃ sadṛśāparasambhavāt /
bhrānterapaśyato bhedaṃ māyāgolakabhedavat // Pramāṇav_2.104 //
tathā hyaliṅgamābālamasaṃśliṣṭottarodayam /
paśyan paricchinattyeva dīpādi nāśinaṃ janaḥ // Pramāṇav_2.105 //
bhāvasvabhāvabhūtāyāmapi śaktau phale dṛśaḥ /
anānantaryato moho viniśceturapāṭavāt // Pramāṇav_2.106 //
tasyava vinivṛttyarthamanumānopavarṇanam /
vyasyantīkṣaṇādeva sarvākārān mahādhiyaḥ // Pramāṇav_2.107 //
vyāvṛtte sarvatastasmin vyāvṛttivinivbandhanāḥ /
buddhayo 'rthe pravarttante bhinne bhinnāśrayā iva // Pramāṇav_2.108 //
yathācodanamākhyāśca so 'sati bhrāntikāraṇe /
pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ // Pramāṇav_2.109 //
siddho 'trāpyathavā dhvaṃso liṅgādanupalambhanāt /
prāgbhūtvā hyabhavan bhāvo 'nitya ityabhidhīyate // Pramāṇav_2.110 //
yasyobhayāntavyavadhisattāsambandhavā cinī /
anityatāśrutistena tāvantāviti kau smṛtau // Pramāṇav_2.111 //
prākpaścādapyabhāvaścet sa evānityatā na kim /
ṣaṣṭhayādyayogāditi cedū antayoḥ sa kathaṃ bhavet // Pramāṇav_2.112 //
sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam /
aviśeṣaṇameva syādantau cet kāryakāraṇe // Pramāṇav_2.113 //
asambandhānna bhāvasya prāgabhāvaṃ sa vāñchati /
tadupādhisamākhyāne te 'pyasya ca na sidhyataḥ // Pramāṇav_2.114 //
sattā svakāraṇāśleṣakaraṇāt kāraṇaṃ kila /
sā sattā sa ca sambandho nityau kāryamatheha kim // Pramāṇav_2.115 //
yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān /
sambandhānabhyupagamānnityaṃ viśvamidaṃ tataḥ // Pramāṇav_2.116 //
tasmādanarthāskandinyo 'bhinnārthābhimateṣvapi /
śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ // Pramāṇav_2.117 //
viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ /
na vā viśeṣaviṣayaṃ dṝṣṭasāmyena tadgrahāt // Pramāṇav_2.118 //
nidarśanaṃ tadeveti sāmānyāgrahaṇaṃ yadi /
nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ // Pramāṇav_2.119 //
vismṛtatvādadoṣaścet tata evānidarśanam /
dṛṣṭe tadbhāvasiddhiścet pramāṇād anyavastuni // Pramāṇav_2.120 //
tattvārope viparyāsastatsiddherapramāṇatā /
pratyakṣetarayoraikyādekasiddhirdvayorapi // Pramāṇav_2.121 //
sandhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ /
talliṅgāpekṣaṇānno cet smṛtirna vyabhicārataḥ // Pramāṇav_2.122 //
pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati /
pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ // Pramāṇav_2.123 //
saṃhṛtya sarvatāścintāṃ stimitenāntarātmanā /
sthito 'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ // Pramāṇav_2.124 //
punarvikalpayan kiñcidāsīnme kalpanedṛśī /
vetti ceti na pūrvoktāvasthāyāmindriyād gatau // Pramāṇav_2.125 //
ekatra dṛṣṭau bhedo hi kvacinnānyatra dṛśyate /
na tasmād bhinnamastyanyat sāmānyaṃ buddhyabhedataḥ // Pramāṇav_2.126 //
tasmād viśeṣaviṣayā sarvai vendriyajā matiḥ /
na viśeṣeṣu śabdānāṃ pravṛttāvasti sambhavaḥ // Pramāṇav_2.127 //
ananvayād viśeṣāṇāṃ saṅketasyāpravṛttitaḥ /
viṣayo yaśca śabdānāṃ saṃyojyeta sa eva taiḥ // Pramāṇav_2.128 //
asyedamiti sambandhe yāvarthau pratibhāsinau /
tayoreva hi sambandho na tadendriyagocaraḥ // Pramāṇav_2.129 //
viśadapratibhāsasya tadārthasyāvibhāvanāt /
vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ // Pramāṇav_2.130 //
cakṣuṣārthāvabhāse 'pi yaṃ paro 'syeti śaṃsati /
sa eva yojyate śabdairna khalvindriyagocaraḥ // Pramāṇav_2.131 //
avyāpṛtendriyasyānyavāṅ mātreṇāvibhāvanāt /
na cānuditasambandhaḥ svayaṃ jñānaprasaṅgataḥ // Pramāṇav_2.132 //
manaso yugapadvṛtteḥ savikalpāvikalpayoḥ /
vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati // Pramāṇav_2.133 //
vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet /
iti ced bhinnajātīyavikalpe 'nyasya vā katham // Pramāṇav_2.134 //
alātadṛṣṭivad bhāvapakṣaśced balavān mataḥ /
anyatrāpi samānaṃ tad varṇayorvā sakṛcchutiḥ // Pramāṇav_2.135 //
sakṛt saṅgatasarvārtheṣvindriyeṣviha satsvapi /
pañcabhirvyavadhāne 'pi bhātyavyavahiteva yā // Pramāṇav_2.136 //
sā matirmāmaparyantakṣaṇikajñānamiśraṇāt /
vicchinnābheti taccitraṃ tasmāt santu sakṛddhiyaḥ // Pramāṇav_2.137 //
pratibhāsāviśeṣaśca sāntarānantare katham /
śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet // Pramāṇav_2.138 //
yo 'grahaḥ saṅgate 'pyarthe kvacidāsaktacetasaḥ /
saktyānyotpattivaiguṇyāccodyaṃ vai tad dvayorapi // Pramāṇav_2.139 //
śīghravṛtteralātāderanvayapratighātinī /
cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā // Pramāṇav_2.140 //
kecidindriyajatvāderbāladhīvadakalpanām /
āhurbālāvikalpe ca hetuṃ saṃketamandatām // Pramāṇav_2.141 //
teṣāṃ pratyakṣameva syād bālānāmavikalpanāt /
saṃketopāyavigamāt paścādapi bhavenna saḥ // Pramāṇav_2.142 //
mano vyutpannasaṃketamasti tena sa cenmataḥ /
evamindriyaje 'pi syād śeṣavaccedamīdṛśam // Pramāṇav_2.143 //
yadeva sādhanaṃ bāle tadevātrāpi kathyatām /
sāmyādakṣadhiyāmuktamanenānubhavādikam // Pramāṇav_2.144 //
viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim /
gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā // Pramāṇav_2.145 //
yathā daṇḍini jātyādervivekenānirūpaṇāt /
tadvatā yojanā nāsti kalpanāpyatra nāstyataḥ // Pramāṇav_2.146 //
yadapyanvayi vijñānaṃ śabdavyaktyavabhāsi tat /
varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate // Pramāṇav_2.147 //
samānatve 'pi tasyaiva neaṇaṃ netragocare /
pratibhāsadvayābhāvāt buddherbhedaśca durlabhaḥ // Pramāṇav_2.148 //
samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam /
paṭastantuṣvihetyādiśabdāśceme svayaṃ kṛtāḥ // Pramāṇav_2.149 //
śṛṅgaṃ gavīti loke syāt śṛṃge gaurityalaukikam /
gavākhyapariśiṣṭāṅgavicchedānupalambhanāt // Pramāṇav_2.150 //
taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate /
tantusaṃskārasambhūtaṃ naikakālaṃ kathañcana // Pramāṇav_2.151 //
kāraṇāropataḥ kaścid ekāpoddhārāro 'pi vā /
tantvākhyāṃ vartayet kārye darśayan nāśrayaṃ śruteḥ // Pramāṇav_2.152 //
upakāryopakāritvaṃ vicchedād dṛṣṭireva vā /
mukhyaṃ yadaskhalajjñānamādisaṃketagocaraḥ // Pramāṇav_2.153 //
anumānaṃ ca jātyādau vastuno nāsti bhedini /
sarvatra vyapadeśo hi daṇḍādernāpi sāṃvṛtāt // Pramāṇav_2.154 //
vastuprāsādamālādiśabdāścānyānapekṣiṇaḥ /
geho yadyapi saṃyogastanmālā kinnu tad bhavet // Pramāṇav_2.155 //
jātiśced geha ekāpi māletyucyeta vṛkṣavat /
mālābahutve tacchabdaḥ kathaṃ jāterajātitaḥ // Pramāṇav_2.156 //
mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ /
mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ // Pramāṇav_2.157
ananyahetutā tulyā sā mukhyābhimateṣvapi /
padārthaśabdaḥ kaṃ hetumanyaṃ ṣaṭsu samīkṣate // Pramāṇav_2.158 //
yo yathā rūḍhitaḥ siddhastatsāmyād yastathocyate /
mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ // Pramāṇav_2.159 //
saṃketānvayinī rūḍhirvakturicchānvayī ca saḥ /
kriyate vyavahārārtha chandaḥśabdāṃśanāmavat // Pramāṇav_2.160 //
vastudharmatayaivārthāstādṛgvijñānakāraṇam /
bhede 'pi yatra tajjñānaṃ tāṃstathā pratipadyate // Pramāṇav_2.161 //
jñānānyapi tathā bhede bhedapratyavamarśane /
ityatatkāryaviśleṣasyānbvayo naikavastunaḥ // Pramāṇav_2.162 //
vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ /
bahyaśaktivyavacchedaniṣṭhābhāve 'pi tacchrutiḥ // Pramāṇav_2.163 //
vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate /
tato 'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ // Pramāṇav_2.164 //
vyatirekīva yajjñāne bhātyarthapratibimbakam /
śabdāt tadapi nārthātmā bhrāntiḥ sā vāsanodbhavā // Pramāṇav_2.165 //
tasyābhidhāne śrutibhirarthe koṃ 'śo 'vagamyate /
tasyāgato ca saṃketakriyā vyarthā tadarthikā // Pramāṇav_2.166 //
śabdo 'rthāṃśaṃ kamāheti tatrānyāpoha ucyate /
ākāraḥ sa ca nārthe 'sti taṃ vadannarthabhāk katham // Pramāṇav_2.167 //
śabdasyānvayinaḥ kāryamarthenānvayinā sa ca /
ananvayī dhiyo 'bhedād darśanābhyāsanirmitaḥ // Pramāṇav_2.168 //
tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ /
śabdārtho 'rthaḥ sa eveti vacane na virudhyate // Pramāṇav_2.169 //
mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ /
anuyāntīmamarthāśamiti cāpohakṛt śrutiḥ // Pramāṇav_2.170 //
tasmāt saṃketakāle 'pi nirdiṣṭārthena saṃyutaḥ /
svapratītiphalenānyāpohaḥ sambadhyate śrutau // Pramāṇav_2.171 //
anyatrādṛṣṭyapekṣatvāt kvacittaddṛṣṭyapekṣaṇāt /
śrutau sambadhyate 'poho naitad vastuni yujyate // Pramāṇav_2.172 //
tasmād jātyāditadyogā nārthe teṣu ca na śrutiḥ /
saṃyujyate 'nyavyāvṛttau śabdānāmeva yojanāt // Pramāṇav_2.173 //
saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam /
pūrvāparaparāmarśaśūnye taccākṣuṣe katham // Pramāṇav_2.174 //
anyatragatacitto 'pi cakṣuṣā rūpamīkṣate /
tatsaṃketāgrahastatra spaṣṭastajjā ca kalpanā // Pramāṇav_2.175 //
jāyante kalpanāstatra yatra śabdo niveśitaḥ /
tenecchātaḥ pravartteran nekṣeran bāhyāmakṣajāḥ // Pramāṇav_2.176 //
rūpaṃ rūpamitīkṣeta taddhiyaṃ kimitīkṣate /
asti cānubhavastasyāḥ so 'vikalpaḥ kathaṃ bhavet // Pramāṇav_2.177 //
tayaivānubhave dṛṣṭaṃ na viukalpadvayaṃ sakṛt /
etena tulyakālānyavijñānānubhavo gataḥ // Pramāṇav_2.178 //
smṛtirbhavedatīte ca sāgṛhīte kathaṃ bhavet /
syāccānyadhīparicchedābhinnarūpā svabuddhidhīḥ // Pramāṇav_2.179 //
atītamapadṛṣṭābtamaliṅgañcārthavedanam /
siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam // Pramāṇav_2.180 //
tatsvarūpāvabhāsinyā buddhayānantarayā yadi /
rūpādiriva gṛhyeta na syāt tatpūrvadhīgrahaḥ // Pramāṇav_2.181 //
so 'vikalpaḥ svaviṣayo vijñānānubhavo yathā /
aśakyasamayaṃ tadvadanyadapyavikalpakam // Pramāṇav_2.182 //
sāmānyavācinaḥ śabdāstadekārthā ca kalpanā /
abhāve nirvikalpasya viśeṣādhigamaḥ katham // Pramāṇav_2.183 //
asti cennirvikalpaṃ ca kiñcit tattulyahetukam /
sarva tathaiva hetorhi bhedād bhedaḥ phalātmanām // Pramāṇav_2.184 //
anapekṣitabāhyārthā yojanā samayasmṛteḥ /
tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ // Pramāṇav_2.185 //
saṃketasmaraṇāpekṣaṃ rūpaṃ yadyakṣacetasi /
anapekṣya na cecchaktaṃ syāt smṛtāveva liṃgavat // Pramāṇav_2.186 //
tasyāstatsaṃgamotpatterakṣadhīḥ syāt smṛterna vā /
tataḥ kālāntare 'pi syāt kvacid vyākṣepasambhavāt // Pramāṇav_2.187 //
krameṇobhayahetuścet prāgeva syādabhedataḥ /
anyo 'kṣabuddhihetuścet smṛtistatrāpyanarthikā // Pramāṇav_2.188 //
yathāsamitāsiddhyarthamiṣyate samayasmṛtiḥ /
bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā // Pramāṇav_2.189 //
sāmānyamātragrahaṇe bhedāpekṣā na yujyate /
tasmāccakṣuśca rūpaṃ ca pratītyodeti netradhīḥ // Pramāṇav_2.190 //
sākṣācca jñānajanane samartho viṣayo 'kṣavat /
atha kasmād dvayādhīnajanma tat tena nocyate // Pramāṇav_2.191 //
samīkṣya gamakatvaṃ hi vyapadeśo niyujyate /
taccākṣavyapadeśe 'sti taddharmaśca niyojyatām // Pramāṇav_2.192 //
tato liṃgasvabhāvo 'tra vyapadeśe niyojyatām /
nivarttate vyāpakasya svabhāvasya nivṛttitaḥ // Pramāṇav_2.193 //
sañcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ /
sāmānyabuddhuścāvaśyaṃ vikalpenānubaddyate // Pramāṇav_2.194 //
arthāntarābhisambandhājjāyante ye 'ṇavo 'pare /
uktāste sañcitāste hi nimittaṃ jñānajanmanaḥ // Pramāṇav_2.195 //
aṇū nāṃ sa viśeṣaśca nāntareṇāparanaṇīn /
tadekāniyamajjñānamuktaṃ sāmānyagocaram // Pramāṇav_2.196 //
athaikāyatanatve 'pi nānekaṃ dṛśyate sakṛt /
sakṛdgrahāvabhāsaḥ ki viyukteṣu tilādiṣu // Pramāṇav_2.197 //
prayuktaṃ lāghavañcātra teṣveva kramapātiṣu /
kiṃ nākramagrahastulyakālāḥ sarvāśya buddhayaḥ // Pramāṇav_2.198 //
kāścit tāsvakramābhāsāḥ kramavatyo 'parāśca kim /
sarvārthagrahaṇe tasmāsakramo 'yaṃ prasajyate // Pramāṇav_2.199 //
nai kaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham /
citraṃ tadekāmiti cedidaṃ citrataraṃ tataḥ // Pramāṇav_2.200 //
naikasvabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat /
nīlādipratibhāsaśca tulyaścitrapaṭādiṣu // Pramāṇav_2.201 //
tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā /
nīlādīni nirasyānyaccitraṃ citraṃ yadīkṣase // Pramāṇav_2.202 //
tulyārthākārakālatvenopalakṣitayardvayoḥ /
nānārthā kramavatyekā kimekārthākramāparā // Pramāṇav_2.203 //
vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā /
taccedanaṅga keneyaṃ siddhā bhedavyavasthitiḥ // Pramāṇav_2.204 //
vijātīnāmanārambhādālekhyādau na citradhīḥ /
arūpatvānna saṃyogaścitro bhakteśca nāśrayaḥ // Pramāṇav_2.205 //
pratyekamavicitratvād gṛhīteṣu krameṇa ca /
na citradhīsaṅkalanamanekasyaikayāgrahāt // Pramāṇav_2.206 //
nānārthaikā bhavet tasmāt siddhāto 'pyavikalpikā /
vikalpayannekamartha yato 'nyadapi paśyati // Pramāṇav_2.207 //
citrāvabhāseṣvathaṣu yadyekatvaṃ na yujyate /
saiva tāvat kathaṃ buddhirekā citrāvabhāsinī // Pramāṇav_2.208 //
idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ /
yathā yathārthāścintyante viśīryante tathā tathā // Pramāṇav_2.209 //
kiṃ syāt sā citrataikasyām na syāt tasyāṃ matāvapi /
yadīdaṃ svayamarthānāṃ rocate tatra ke vayam // Pramāṇav_2.210 //
tasmānnārtheṣu na jñāne sthūlābhāsastadātmanaḥ /
ekatra pratiṣiddhitvād bahuṣvapi na sambhavaḥ // Pramāṇav_2.211 //
paricchedo 'ntaranyo 'yaṃ bhāgo bahiriva sthitaḥ /
jñānasyābhedinau bhinnau pratibhāso h yupaplavaḥ // Pramāṇav_2.212 //
tatraikasyāpyabhāvena dvayamapyavahīyate /
tasmāt tadeva tasyāpi tattvaṃ yā dvayaśūnyatā // Pramāṇav_2.213 //
tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ /
tadupalpavabhāve ca teṣāṃ bhedo 'pyupaplavaḥ // Pramāṇav_2.214 //
na grāhyagrāhakākārabāhyamasti ca lakṣaṇam /
ato lakṣaṇaśūnyatvānniḥsvabhāvāḥ prakāśitāḥ // Pramāṇav_2.215 //
vyāpāropadhikaṃ sarva skandhādīnāṃ viśeṣataḥ /
lakṣaṇaṃ sa ca tattvaṃ na tenāpyete vilakṣaṇāḥ // Pramāṇav_2.216 //
yathāsvampratyayāpekṣādavidyopaplutātmanām /
vijñaptirvitathākārā jāyate timiradivat // Pramāṇav_2.217 //
asaṃviditatatvā ca sā sarvāparadarśanaiḥ /
asambhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ // Pramāṇav_2.218 //
tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam /
kevalaṃ lokabuddhyaiva bāhyacintā pratanyate // Pramāṇav_2.219 //
nīlādiścitravijñāne jñānopādhirananyabhāk /
aśakyadarśanaḥ taṃ hi patatyarthe vivecayan // Pramāṇav_2.220 //
yad yathā bhāsate jñānaṃ tat tathaiva prakāśate /
iti nāmaikabhāvaḥ syāccitrākārasya cetasi // Pramāṇav_2.221 //
paṭādirūpasyaikatve tathā syādavivekitā /
vivekīni nirasyānyadā viveki ca nekṣate // Pramāṇav_2.222 //
ko vā virodho bahavaḥ sañjātātiśayāḥ pṛthak /
bhaveyuḥ kāraṇaṃ buddheryadi nātmendriyādivat // Pramāṇav_2.223 //
hetubhāvād ṛte nānyā grāhyatā nāma kācana /
tatra buddhiryadākārā tasyāstad grāhyamucyate // Pramāṇav_2.224 //
kathaṃ vāvayavī grāhyā sakṛt svāvayavaiḥ saha /
na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane // Pramāṇav_2.225 //
guṇapradhānādhigamaḥ sahāpyabhimato yadi /
sampūrṇāṅgo na gṛhyeta sakṛnnāpi guṇādimān // Pramāṇav_2.226 //
vivakṣāparatantratvād viśeṣaṇaviśeṣayayoḥ /
yadṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate // Pramāṇav_2.227 //
svato vastvantarābhedād guṇāderbhedakasya ca /
agrahādekabuddhiḥ syāt paśyato 'pi parāparam // Pramāṇav_2.228 //
guṇādibhedagraṇānnānātvapratipad yadi /
astu nāma tathāpyeṣāṃ bhavet sambandhisaṅkaraḥ // Pramāṇav_2.229 //
śabdādīnāmanekatvāt siddho 'nekagrahaḥ sakṛt /
sanniveśagrahāyogādagrahe sanniveśinām // Pramāṇav_2.230 //
sarvato vinivṛttasya vinivṛttiryato yataḥ /
tadbhedonnītabhedā sā dharmiṇo 'nekarūpatā // Pramāṇav_2.231 //
te kalpitā rūpabhedād nirvikalpasya cetasaḥ /
na vicitrasya citrābhāḥ kādācitkasya gocaraḥ // Pramāṇav_2.232 //
yadyapyasti sitatvādi yādṛgindriyagocaraḥ /
na so 'bhidhīyate śabdairjānayo rūpabhedataḥ // Pramāṇav_2.233 //
ekārthatve 'pi buddhīnāṃ nānāśrayatayā sa cet /
śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ // Pramāṇav_2.234 //
jāto nāmāśrayonyo 'nyaḥ cetasāṃ tasya vastunaḥ /
ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // Pramāṇav_2.235 //
vṛtterdṛ śyaparāmarśenābhidhānavikalpayoḥ /
darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam // Pramāṇav_2.236 //
anvayāccānumānaṃ yadabhidhānavikalpayoḥ /
dṛśye gavādau jātyādestadapyetena dūṣitam // Pramāṇav_2.237 //
darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām /
pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam // Pramāṇav_2.238 //
pūrvānubhūtagrahaṇe mānasasyāpramāṇatā /
adṛṣṭagrahaṇe 'ndhāderapi syādarthadarśanam // Pramāṇav_2.239 //
kṣaṇakatvādatītasya darśanasya na sambhavaḥ /
vācyamakṣaṇikatve syāllakṣaṇaṃ saviśeṣaṇam // Pramāṇav_2.240 //
niṣpāditakriye kañcid viśeṣamasamādadhat /
karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate // Pramāṇav_2.241 //
sakṛd bhāvaśca sarvāsāṃ dhiyāṃ tadbhāvajanmanām /
anyairakāryabhedasya tadapekṣāvirodhataḥ // Pramāṇav_2.242 //
tasmādindriyavijñānānantarapratyayodbhavam /
mano 'nyameva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ // Pramāṇav_2.243 //
svārthānvayārthāpekṣaiva heturindriyajā matiḥ /
tato 'nyagrahaṇesya niyatagrāhyatā matā // Pramāṇav_2.244 //
tadatulyakriyākālaḥ kathaṃ svajñānakālikaḥ /
sahakārī bhavedartha iti cedakṣacetasaḥ // Pramāṇav_2.245 //
asataḥ prāgasāmarthyāt paścāccānupayogataḥ /
prāgbhāvaḥ sarvahetūnāṃ nāti 'rtha svadhiyā saha // Pramāṇav_2.246 //
bhinnakālaṃ kathaṃ grāhyamiti ced grāhyātāṃ viduḥ /
hetutvameva yuktijñā jñānākārārpaṇakṣamam // Pramāṇav_2.247 //
kārya hyanekahetutve 'pyanukurvadudeti yat /
tat tenāpyatra tadrūpaṃ gṛhītamiti cocyate // Pramāṇav_2.248 //
aśakyasamayo hyātmā rāgādīnāmannanyabhāk /
teṣāmataḥ svasaṃvittirnnābhijalpānuṣaṅgiṇī // Pramāṇav_2.249 //
avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ /
ekārthāśrayiṇā vedyā vijñāneneti kecana // Pramāṇav_2.250 //
tadatadrū piṇo bhāvāstadatadrū pahetujāḥ /
tatsukhādi kimajñānaṃ vijñānābhinnahetujam // Pramāṇav_2.251 //
sārthe satīndriye yogye yathāsvamapi cetasi /
dṛṣṭaṃ janma sukhādīnāṃ tat tulyaṃ manasāmapi // Pramāṇav_2.252 //
asatsu satsu caiteṣu na janmājanma vā kvacit /
dṛṣṭaṃ sukhāderbuddhervā tat tato nānyaśca te // Pramāṇav_2.253 //
sukhaduḥkhādibhedaśca tesāmeva viśeṣataḥ /
tasyā eva yathā buddhermāndyapāṭavasaṃśrayāḥ // Pramāṇav_2.254 //
yasyārthasya nipātena te jātā dhīsukhādayaḥ /
multvā taṃ pratipadyeta sukhādīneva sā kathan // Pramāṇav_2.255 //
avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe /
tallāghavāccet tattulyamityasaṃvedanaṃ na kim // Pramāṇav_2.256 //
na caikayā dvayajñānaṃ niyamādakṣacetasaḥ /
sukhādyabhāve 'pyarthācca jātestacchaktyasiddhitaḥ // Pramāṇav_2.257 //
pṛthak pṛthak ca sāmarthye dvayornīlādivat sukham /
gṛhyeta kevalaṃ tasya taddhetvarthamagṛhṇataḥ // Pramāṇav_2.258 //
na hi saṃvedanaṃ yuktam arthenaiva saha grahe /
kiṃ sāmarthya sukhādīnāṃ neṣṭā dhīryat tadudbhavā // Pramāṇav_2.259 //
vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ /
rūpādiḥ stryādibhedo 'kṣraṇā na gṛhyeta kadācana // Pramāṇav_2.260 //
na hi satyantaraṅge 'rthe śakte dhīrbāhyadarśanī /
arthagrahe sukhādīnāṃ tajjānāṃ syādavedanam // Pramāṇav_2.261 //
dhiyoryu gapadutpattau tattadviṣayasambhavāt /
sukhaduḥkhavidau syātāṃ sakṛdarthasya sambhave // Pramāṇav_2.262 //
satyāntare 'pyupādāne jñāne duḥkhādisambhavaḥ /
nopādānaṃ viruddhasya taccaikamiti cenmatam // Pramāṇav_2.263 //
tadajñānasya vijñānaṃ kenopādānakāraṇam /
ādhipatyaṃ tu kurvīta tadvirudve 'pi dṛśyate // Pramāṇav_2.264 //
akṣraṇoryathaika āloko naktañcaratadanyayoḥ /
rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt // Pramāṇav_2.265 //
tasmāt sukhādayo 'rthānāṃ svasaṃkrāntāvabhāsinām /
vedakāḥ svātmanaścaiṣāmarthebhyo janma kevalam // Pramāṇav_2.266 //
arthātmā svātmabhūto hi teṣāṃ tairanubhūyate /
tenārthānubhavakhyātirālambastu tadābhatā // Pramāṇav_2.267 //
kaścid bahiḥsthitāneva sukhādīnapracetanān /
grāhyānāha na tasyāpi sakṛd yukto dvayagrahaḥ // Pramāṇav_2.268 //
sukhādyabhinnarūpatvānnīlādeścet sakṛd grahaḥ /
bhinnāvabhāsinorgrāhyaṃ cetasostadabhedi kim // Pramāṇav_2.269 //
tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ /
tāratamyañca buddhau syānna prītiparitāpayoḥ // Pramāṇav_2.270 //
sukhādyātmatayā buddherapi yadyavirodhitā /
sa idānīṃ kathaṃ bāhyāḥ sukhādyātmeti gamyate // Pramāṇav_2.271 //
agrāhyagrāhakatvācced bhinnajātīyayoḥ pumān /
agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā // Pramāṇav_2.272 //
kāryakāraṇatānena pratyuktākāryakāraṇe /
grāhyagrāhakatābhāvād bhāve 'nyatrāpi sā bhavet // Pramāṇav_2.273 //
tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ /
saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam // Pramāṇav_2.274 //
atatsvabhāvo 'nubhavo baiddhāṃstān sannavaiti cet /
muktvādhyakṣasmṛtākārāṃ saṃvitiṃ buddhiratra kā // Pramāṇav_2.275 //
tāṃstānarthānupādāya sukhaduḥkhādivedanam /
ekamāvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tvanyadantarā // Pramāṇav_2.276 //
saṃsargādavibhāgaścedayogolakavah nivat /
bhedābhedavyavasthaivamucchinnā sarvavastuṣu // Pramāṇav_2.277 //
abhinnavedanasyaikyaṃ yannaivaṃ tad vibhedavat /
sidhyedasādhanatve 'sya na siddhaṃ bhedasādhanam // Pramāṇav_2.278 //
bhinnābhaḥ sitaduḥkhādirabhinno bhuddhivedane /
abhinnābhe vibhinne ced bhedābhedau kimāśrayau // Pramāṇav_2.279 //
tiraskṛtānāṃ paṭunāpyekadābhedadarśanāt /
pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ // Pramāṇav_2.280 //
prāguktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam /
vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate // Pramāṇav_2.281 //
kāmaśokabhayonmādacaurasvapnādyupaplutāḥ /
abhūtānapi paśyanti purato 'vasthitāniva // Pramāṇav_2.282 //
na vikalpānubaddhasyāsti syuṭārthāvabhāsitā /
svapne 'pi smaryate smārta na ca tat tādṛgarthavat // Pramāṇav_2.283 //
aśubhā pṛthivīkṛtsnādyabhūtamapi varṇyate /
spaṣṭābhaṃ nirvikalpañca bhāvānābalanirmitam // Pramāṇav_2.284 //
tasmād bhūtamabhūtaṃ vā yad yadevātibhāvyate /
bhāvanāpariniṣpattau tat sfuṭākalpadhīphalam // Pramāṇav_2.285 //
tatra pramāṇaṃ saṃvādi yat prāṅ nirṇītavastuvat /
tad bhāvānājaṃ pratyakṣamiṣṭam śeṣā upaplavāḥ // Pramāṇav_2.286 //
śabdārthagrāhi yad yatra tajjñānaṃ tatra kalpanā /
svarūpaṃ ca na śabdārthastatrādhyakṣamato 'khilam // Pramāṇav_2.287 //
trividhaṃ kalpamājñānamāśrayopaplavodbhavam /
avikalpalamekaṃ ca pratyakṣābhaṃ caturvidham // Pramāṇav_2.288 //
anakṣajatvasiddhyarthamukte dve bhrāntidarśanāt /
siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ // Pramāṇav_2.289 //
saṃketasaṃśrayānyārthasamāropavikalpe /
na pratyakṣānuvṛttitvāt kadācid bhrāntikāraṇam // Pramāṇav_2.290 //
yathaiveyaṃ parokṣārthakalpanā smaraṇātmikā /
samayāpekṣīṇī nārtha pratyakṣamadhyavasyapi // Pramāṇav_2.291 //
tathānubhūtasmaraṇamantareṇa ghaṭādiṣu /
na pratyayo 'nuyaṃstacca pratyakṣāt parihīyate // Pramāṇav_2.292 //
apavādaścaturtho 'tra tenoktamupaghātajam /
kevalaṃ tatra timiramupaghātopalakṣaṇam // Pramāṇav_2.293 //
mānasaṃ tadapītyeke teṣāṃ grantho virudhyate /
nīladvicandrādidhiyāṃ heturakṣāṇyapītyayam 294 //
pāramparyeṇa hetuścedindriyajñānagocare /
vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ // Pramāṇav_2.295 //
ki vaindriyaṃ yadakṣāṇāṃ bhāvābhāvānurodhi cet /
tat tulyaṃ vikriyāvaccet saiveyaṃ kiṃ niṣidhyate // Pramāṇav_2.296 //
sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi /
nivṛttirna nivarteta nivṛtte 'pyakṣaviplave // Pramāṇav_2.297 //
kadācidanyasantāne tathaivārpyeta vācakaiḥ /
dṛṣṭasmṛtimapekṣeta na bhāseta parisfuṭam // Pramāṇav_2.298 //
suptasya jāgrato vāpi yaiva dhīḥ sphuṭabhāsinī /
sā nirvikalpobhayathāpyanyathaiva vikalpikā // Pramāṇav_2.299 //
tasmāt tasyāvikalpe 'pi prāmāṇyaṃ pratiṣidhyate /
visaṃvādāt tadartha ca pratyakṣābhaṃ dvidhoditam // Pramāṇav_2.300 //
kriyāsādhanamityeva sarva sarvasya karmaṇaḥ /
sādhanaṃ na hi tasya sādhanaṃ yā kriyā yataḥ // Pramāṇav_2.301 //
tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ /
bhāvyaṃ tenātnamā yena pratikarma vibhajyate // Pramāṇav_2.302 //
anātmabhūto bhedo 'sya vidyamāno 'pi hetuṣu /
bhinne karmaṇyabhinnasya na bhedena niyāmakaḥ // Pramāṇav_2.303 //
tasmād yato 'syātmabhedādasyādhigatirityayam /
kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā // Pramāṇav_2.304 //
arthena ghaṭayatyenāṃ na hi muktvārtharūpatām /
anyaḥ svabhedājjñānasya bhedako 'pi kathañcana // Pramāṇav_2.305 //
tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā /
sādhane 'nyatra tatkarmasambandho na prasiddhayati // Pramāṇav_2.306 //
sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam /
dadhānaṃ tacca tāmātmanyarthādhigamanātmanā // Pramāṇav_2.307 //
savyāpāramivābhāti vyāpāreṇa svakarmaṇi /
tadvaśāt tadavyavasthānādakārakamapi svayam // Pramāṇav_2.308 //
yathā phalasya hetūnāṃ sadṛśātmatayodbhavāt /
heturūpagraho loke 'kriyāvattve 'pi kathyate // Pramāṇav_2.309 //
ālocanākṣasambandhaviśeṣaṇadhiyāmataḥ /
neṣṭaṃ prāmāṇyameteṣāṃ vyavadhānāt kriyāṃ prati // Pramāṇav_2.310 //
sarveṣāmupayoge 'pi kārakāṇāṃ kriyāṃ prati /
yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam // Pramāṇav_2.311 //
sarvasāmānyahetutvāsakṣāṇāmasti nedṛśam /
tadbhede 'pi hyatadrūpasyāsyedamiti tat kutaḥ // Pramāṇav_2.312 //
etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ /
atādrū pye na bhedo 'pi tadvadanyadhiyo 'pi vā // Pramāṇav_2.313 //
neṣṭo viṣayabhedo 'pi kriyāsādhanayordvayoḥ /
ekārthatve dvayaṃ vyartha na ca syāt kramabhāvitā // Pramāṇav_2.314 //
sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṃ 'śayoḥ /
tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ // Pramāṇav_2.315 //
sarvātmanāpi sambaddhaṃ kaiścidevāvagamyate /
dharmeḥ sa niyamo na syāt sambandhasyāviśeṣataḥ // Pramāṇav_2.316 //
tadabhede 'pi bhedo 'yaṃ yasmāt tasya pramāṇatā /
saṃskārāccedatādrū pye na tasyāpyavyavasthiteḥ // Pramāṇav_2.317 //
kriyākaraṇayoraikyavirodha iti ced asat /
dharmabhedābhyupagamād vastvabhinnamitīṣyate // Pramāṇav_2.318 //
evamprakārā sarvaiva kriyākārakasaṃsthitiḥ /
bhāvasya bhinnānabhimateṣvapyāropeṇa vṛttitaḥ // Pramāṇav_2.319 //
kārthasaṃvid yadevedaṃ pratyekṣaṃ prativedanam /
tadarthavedanaṃ kena tādrū pyād vyabhicāri tat // Pramāṇav_2.320 //
atha so 'nubhavaḥ kvāsya tadevedaṃ vicāryate /
sarūpayanti tat kena sthūlābhāsaṃ ca te 'ṇavaḥ // Pramāṇav_2.321 //
tannārtharūpatā tasya satyāṃ sā vyabhicāriṇī /
tatsaṃvedanabhāvasya na samarthā prasādhane // Pramāṇav_2.322 //
tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam /
saṃvedya syāt samānārtha vijñānaṃ samanantaram // Pramāṇav_2.323 //
idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ /
na tasyānubhavaḥ saiva pratyāsattirvicāryate // Pramāṇav_2.324 //
dṛśyadarśanayoryena tasya tad darśanaṃ matam /
tayoḥ sambandhamāśritya draṣṭureṣa viniścayaḥ // Pramāṇav_2.325 //
ātmā sa tasyānubhavaḥ s ca nānyasya kasyacit /
pratyakṣaprativedyatvamapi tasya tadātmatā // Pramāṇav_2.326 //
nānyo 'nubhāvyastenāsti tasya nānubhavo 'paraḥ /
tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate // Pramāṇav_2.327 //
nīlādirūpastasyāsau svabhāvo 'nubhavaśca saḥ /
nīlādyanubhavāt khyātaḥ svarūpānubhavo 'pi san // Pramāṇav_2.328 //
prakāśamānastādātmyāt svarūpasya prakāśakaḥ /
yathā prakāśo 'bhimatastathā dhīrātmavedinī // Pramāṇav_2.329 //
tasyāścārthāntare vedye durghaṭau vedyavedakau /
avedyavedakākārā yathā bhrāntairnirīkṣyate // Pramāṇav_2.330 //
vibhaktalakṣaṇagrāhyagrāhakākāraviplavā /
tathā kṛtavyavastheyaṃ keśādijñānabhedavat // Pramāṇav_2.331 //
yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā /
tadānyasaṃvido 'bhāvāt svasaṃvit phalamiṣyate // Pramāṇav_2.332 //
yadi bahyo 'nubhūyeta ko doṣo naiva kaścana /
idameva kimuktaṃ syāt sa bāhyo 'rtho 'nubhūyate // Pramāṇav_2.333 //
yadi buddhistadākārā sāstyākāraviśeṣiṇī /
sā bāhyādanyato veti vicāramidamarhati // Pramāṇav_2.334 //
darśanopādhirahitasyāgrahāta tadgrahe grahāt /
darśanaṃ nīlanirbhāsaṃ nārtho bāhyo 'sti kevalam // Pramāṇav_2.335 //
kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam /
tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā // Pramāṇav_2.336 //
tasmād dvirūpamastyekaṃ yadevamanubhūyate /
smaryate cobhayākārasyāsya saṃvedanaṃ phalam // Pramāṇav_2.337 //
yadā nuṣpannatdbhāva iṣṭo 'niṣṭo 'pi vā paraḥ /
vijñaptiheturviṣayastasyāścānubhavastathā // Pramāṇav_2.338 //
yadā saviṣayaṃ jñānaṃ jñānāṃśe 'rthavyavasthiteḥ /
tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ // Pramāṇav_2.339 //
yadīṣṭākāra ātmā syādanyathā vānubhūyate /
iṣṭo 'niṣṭo 'pi vā tena bhavatyarthaḥ praveditaḥ // Pramāṇav_2.340 //
vidyamāne 'pi bāhye 'rthe yathānubhavameva saḥ /
niścitātmā svarūpeṇa nānekātmatvadoṣataḥ // Pramāṇav_2.341 //
yadi bāhyaṃ na vidyeta ksya saṃvedanaṃ bhavet /
yadyagatyā svarūpasya bāhyasyaiva na kiṃ matam // Pramāṇav_2.342 //
abhyupāye 'pi bhedena na syādanubhavo dvayoḥ /
adṛṣṭāvaraṇāt syāt cenna nāmārthāvaśo gatiḥ // Pramāṇav_2.343 //
tamanekātmakaṃ bhāvamekātmatvena darśayat /
tadadṛṣṭaṃ kathaṃ nāma bhavedarthasya darśakam // Pramāṇav_2.344 //
iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīryadi /
aniṣṭādāvasandhānaṃ dṛṣṭaṃ tatrāpi cetasām // Pramāṇav_2.345 //
tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ phalam /
yataḥ svabhāvo 'sya yathā tathaivārthaviniścayaḥ // Pramāṇav_2.346 //
tadarthābhāsataivāsya pramāṇaṃ na tu sannapi /
grāhakātmāparārthatvād bāhyeṣvartheṣapekṣate // Pramāṇav_2.347 //
yasmād yathā niviṣṭo 'sāvarthātmā pratyaye tathā /
niścīyate niviṣṭo 'sāvevamityātmasaṃvidaḥ // Pramāṇav_2.348 //
ityarthasaṃvit saiveṣṭā yato 'rthātmā na dṛśyate /
tasmād buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā // Pramāṇav_2.349 //
yathā niviśate so 'rtho yataḥ sā prathate tathā /
arthasthitestadātmatvāt svavidapyarthavinmatā // Pramāṇav_2.350 //
tasmād viṣayabhedo 'pi na svasaṃvedanaṃ phalam /
uktaṃ svabhāvacintāyāṃ tādātmyādarthasaṃvidaḥ // Pramāṇav_2.351 //
tathāvabhāsamānasya tādṛśo 'nyādṛśo 'pi vā /
jñānasya heturartho 'pītyarthasyeṣṭā prameyatā // Pramāṇav_2.352 //
yathākathañcit tasyārtharūpaṃ muktvāvabhāsinaḥ /
arthagrahaḥ katham satyaṃ na jāne 'hamapīdṛśam // Pramāṇav_2.353 //
avibhāgo 'pi buddh yātmaviparyāsitadarśanaiḥ /
grāhyagrāhakasaṃvittibhedavāniva lakṣyate // Pramāṇav_2.354 //
mantrādyu paplutākṣāṇāṃ yathā mṛcchakalādayaḥ /
anyathaivāvabhāsante tadrūparahitā api // Pramāṇav_2.355 //
tathaiva darśanāt teṣāmanupaplutacakṣuṣā /
dūre yathā vā maruṣu mahānalpo 'pi dṛśyate // Pramāṇav_2.356 //
yathānudarhsanaṃ ceyaṃ meyamānaphalasthitiḥ /
kriyate 'vidyamānāpi grāhyagrāhakasaṃvidām // Pramāṇav_2.357 //
anyathaikasya bhāvasya nānārūpāvabhāsinaḥ /
satyaṃ kathaṃ syurākārāstadekatvasya hānitaḥ // Pramāṇav_2.358 //
anyasyānyatvahāneśca nābhedo rūpadarśanāt /
rūpābhedaṃ ca paśyanto dhīrabhedaṃ vyavasyati // Pramāṇav_2.359 //
bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ /
yasmādekamanekaṃ ca rūpaṃ teṣāṃ na vidyate // Pramāṇav_2.360 //
sādharmyadarśanālloke bhrāntirnāmopajāyate /
atadātmani tādātmyavyavasāyena neha tat // Pramāṇav_2.361 //
adarśanājjagatyasminnekasyāpi tadātmanaḥ /
astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 //
doṣodbhavā prakṛtyā sā vitathapratibhāsinī /
anapekṣitasādharmyadṛgādistaimirādivat // Pramāṇav_2.363 //
tatra buddheḥ paricchedo grāhakākārasammataḥ /
tādātmyādātmavit tasya sa tasya sādhanaṃ tataḥ // Pramāṇav_2.364 //
tatrātmaviṣaye māne yathārāgādi vedanam /
iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // Pramāṇav_2.365 //
tatrāpyanubhavātmatvāt te yogyā svātmasaṃvidi /
iti sā yogyatā mānamātmā meyaḥ phalaṃ svavit // Pramāṇav_2.366 //
grāhakākārasaṃkhyātā paricchedātmatātmani /
sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // Pramāṇav_2.367 //
sarvameva hi vijñānaṃ viṣayebhyaḥ samudbhavad /
tadanyāsyāpi hetutve kathañcid viṣayākṛti // Pramāṇav_2.368 //
yathaivāhārakālāderhetutve 'patyajanmani /
pitrostadekasyākāraṃ dhatte nānyasya kasyacit // Pramāṇav_2.369 //
taddhetutvena tulye 'pi tadanyairviṣaye matam /
viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet // Pramāṇav_2.370 //
anarthākāraśaṅkā syādapyarthavati cetasi /
atītārthagrahe siddhe dvirūpatvātmavedane // Pramāṇav_2.371 //
nīlādyābhāsabheditvānnartho jātirādvatī /
sā cānityā na jātiḥ syānnityā cā janikā katham // Pramāṇav_2.372 //
nāmādikaṃ niṣiddhaṃ prāṅ nāyamarthavatāṃ kramaḥ /
icchamātrānurodhitvādarthaśaktirna sidhyati // Pramāṇav_2.373 //
smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ /
sa cārthākārarahitaḥ sedānīṃ tadvatī katham // Pramāṇav_2.374 //
nārthād bhāvastadābhāvāt syāttathānubhave 'pi saḥ /
ākāraḥ sa ca nārthasya spaṣṭakāravivekataḥ // Pramāṇav_2.375 //
vyatiriktaṃ tadākāraṃ pratīyādaparastadā /
nityamātmani sambandhe pratīyāt kathitaṃ ca na // Pramāṇav_2.376 //
ekaikenābhisambandhe pratisandhirna yujyate /
ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ // Pramāṇav_2.377 //
tadekavyavahāraścet sādṛśyādatadābhayoḥ /
bhinnātmārtha kathaṃ grāhyastadā syāddhīranarthikā // Pramāṇav_2.378 //
taccānubhavavijñānenobhayāṃśāvalambinā /
ekākāraviśeṣeṇa tajjñānenānubadhyate // Pramāṇav_2.379 //
anyathā hyatathārūpaṃ kathaṃ jñāne 'dhirohati /
ekākārottaraṃ jñānaṃ tathā h yuktaramuktaram // Pramāṇav_2.380 //
tasyārtharūpeṇākārāvātmākāraśca kaścana /
dvitīyasya tṛtīyena jñānena hi vivicyate // Pramāṇav_2.381 //
arthakāryatayā jñānasmṛtāvarthasmṛteryadi /
bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet // Pramāṇav_2.382 //
sarveṣāmapi kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ /
kulālādivivekena na smaryeta ghaṭastataḥ // Pramāṇav_2.383 //
yasmādatiśayāj jñānamarthasaṃsargabhājanam /
sārūpyāttat kimanyat syād dṛṣṭeśca yamalādiṣu // Pramāṇav_2.384 //
ādyānubhayarūpatve hye karūpe vyavasthitam /
dvitīyaṃ vyatiricyet na parāmarśacetasā // Pramāṇav_2.385 //
arthasaṃkalanāśleṣā ṃdhīrdvitīyāvalambate /
nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ // Pramāṇav_2.386 //
anyathā yādyamevaikaṃ saṃyojyetārthasambhavāt /
jñānaṃ nadṛṣṭasambandhaṃ pūrvārthenottarottaram // Pramāṇav_2.387 //
sakṛt saṃvedyamānasya niyamena dhiyā saha /
viṣayasya tato 'nyatvaṃ kenākāreṇa sidhyati // Pramāṇav_2.388 //
bhedaśca bhrāntavijñānairdṛ śyetendāvivādvaye /
saṃvittiniyamo nāsti bhinnayornīlapītayoḥ // Pramāṇav_2.389 //
nārthāsaṃvedanaḥ kaścidanartha vāpi vedanam /
dṛṣṭaṃ saṃvedyamānaṃ tat tayornāsti vivekitā // Pramāṇav_2.390 //
tasmādarthasya durvāraṃ jñānakālāvabhāsinaḥ /
jñānadavyatirekitvam hetubhedānumā bhavet // Pramāṇav_2.391 //
abhāvādkṣabuddhīnāṃ satsvapyanyeṣu hetuṣu /
niyamaṃ yadi na bru yāt pratyayāt samanantarāt // Pramāṇav_2.392 //
bījādaṅkurajanmāgnerdhūmāt siddhiritīdṛśī /
bahyārthāśrayiṇī yapi kārakajñāpakasthitiḥ // Pramāṇav_2.393 //
sāpi tadru panirbhāsā tathā niyatasaṅgamāḥ /
buddhīrāśritya kalpyeta yadi kiṃ vā virudhyate // Pramāṇav_2.394 //
anagnijanyo dhūmaḥ syāt tatkāryāt kāraṇe gatiḥ /
na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ // Pramāṇav_2.395 //
tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām /
gamayedagninirbhāsāṃ dhiyameva na pāvakam // Pramāṇav_2.396 //
tadyogyavāsanāgarbha eva dhūmāvabhāsinīm /
vyanakti cittasantāni dhiyaṃ dhūmo 'nitastataḥ // Pramāṇav_2.397 //
astyeṣa viduṣāṃ vādo bāhyāṃ tvāśritya varṇyate /
dvairūpyaṃ sahasaṃvittiniyamāt tacca sidhyati // Pramāṇav_2.398 //
jñānamindriyabhedena paṭumandāvilādikām /
pratibhāsabhidāmarthe bibhradekatra dṛśyate // Pramāṇav_2.399 //
arthasyābhinnarūpatvādekarūpaṃ bhavenmanaḥ /
sarvai tadarthamarthāccet tasya nāsti tadābhatā // Pramāṇav_2.400 //
arthāśrayeṇodbhavatastadrūpamanukurvataḥ /
tasya kenacidaṃśena parato 'pi bhidā bhavet // Pramāṇav_2.401 //
tathā hyāśritya pitaraṃ tadrūpo 'pi sutaḥ pituḥ /
bhedaṃ kenacidaṃśena kutaścidavalambate // Pramāṇav_2.402 //
mayūracandrakākāraṃ nīlalohitabhāsvaram /
sampaśyanti pradīpādermaṇḍalaṃ mandacakṣuṣaḥ // Pramāṇav_2.403 //
tasya tadbāhyārūpatve kā prasannekṣaṇe 'kṣamā /
bhūtaṃ paśyaṃśca taddarśī kathaṃ copahatendriyaḥ // Pramāṇav_2.404 //
śodhitaṃ timireṇāsya vyaktaṃ cakṣuratīndriyam /
paśyato 'nyākṣadṛśye 'rthe tadavyaktaṃ kathaṃ punaḥ // Pramāṇav_2.405 //
ālokākṣamanaskārādanyasyaikasya gamyate /
śaktirhetustato nānyo 'hetuśca viṣayaḥ katham // Pramāṇav_2.406 //
sa eva yadi dhīhetuḥ ki pradīpamapekṣate /
dīpamātreṇa dhībhāvādubhayaṃ nāpi kāraṇam // Pramāṇav_2.407 //
dūrāsannādibhedena vyaktāvyaktaṃ na yujyate /
tat syādālokabhedāccet taptidhānāpidhānayoḥ // Pramāṇav_2.408 //
tulyā dṛṣṭiradṛṣṭirvā sūkṣmoṃ 'śastasya kaścan /
ālokana na mandena dṛśyate 'to bhidā yadi // Pramāṇav_2.409 //
ekatve 'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ /
anekatve 'ṇuśo bhinne dṛśyādṛśyābhidā kutaḥ // Pramāṇav_2.410 //
māndyapāṭavabhedena bhāso buddhabhidā yadi /
bhinne 'nyasminnabhinnasya kuto bhedena bhāsanam // Pramāṇav_2.411 //
mandaṃ tadapi tejaḥ kimāvṛteriha sā na kim /
tanutvaṃ tejaso 'pyetadastyanyatrāpyatānavam // Pramāṇav_2.412 //
atyāsanne ca suvyaktaṃ tejastat syādtisfuṭam /
tatrāpyadṛṣṭamāśritya bhaved rūpāntaraṃ yadi // Pramāṇav_2.413 //
anyonyāvaraṇāt teṣāṃ syāt tejovihatistataḥ /
tatraikameva dṛśyet tasyānāvaraṇe sakṛt // Pramāṇav_2.414 //
paśyet sfuṭāsfuṭaṃ rūpameko 'dṛṣṭena vāraṇe /
arthānarthau na yena stastadadṛṣṭaṃ karoti kim // Pramāṇav_2.415 //
tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt /
pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ // Pramāṇav_2.416 //
jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā /
janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ // Pramāṇav_2.417 //
vyaktiḥ kuto 'satā jñānādanyasyānupakāriṇaḥ /
vyaktau vyajyeta sarvo 'rthastaddhetorniyamo yadi // Pramāṇav_2.418 //
naṣāpi kalpanā jñāne jñānaṃ tvarthāvabhāsataḥ /
taṃ vyanaktīti kathyeta tadabhāve 'pi tatkṛtam // Pramāṇav_2.419 //
nākārayati cānyo 'rtho 'nupakārāt sahoditaḥ /
vyakto 'nākārayan jñānaṃ svākāreṇa kathaṃ bhavet // Pramāṇav_2.420 //
vajropalādirapyarthaḥ sthiraḥ so 'nyānapekṣaṇāt /
sakṛt sarvasya janayejjñānāni jagataḥ samam // Pramāṇav_2.421 //
kramād bhavanti tānyasya sahakāryu pakāryataḥ /
āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo 'trāpi pūrvavat // Pramāṇav_2.422 //
saṃvedanasya tādātmye na vivādo 'sti kasyacit /
tasyārtharūpatāsiddhā sāpi sidhyati saṃsmṛteḥ // Pramāṇav_2.423 //
bhedenānanubhūte 'sminnavibhakte svagocaraiḥ /
evametanna khalvevamiti sā syānna bhedinī // Pramāṇav_2.424 //
na cānubhavamātreṇa kaścid bhedo vivecakaḥ /
vivekinī na cāspaṣṭabhede dhīryamalādivat // Pramāṇav_2.425 //
dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam /
svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt // Pramāṇav_2.426 //
dhiyātadrū payā jñāne niruddhe 'nubhavaḥ katham /
svaṃ ca rūpaṃ na sā vettītyutsanno 'nubhavo 'khilaḥ // Pramāṇav_2.427 //
bahirmu khaṃ ca tajjñānaṃ bhātyarthapratibhāsavat /
buddheśca grāhikā vittirnityamantarmukhātmani // Pramāṇav_2.428 //
yo yasya viṣayābhāsastaṃ vetti na tadipyapi /
prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam /
buddhiḥ sarūpā tadviccet nedānīṃ vit sarūpikā // Pramāṇav_2.430 //
svayaṃ so 'nubhavastasyā na sa sārūpyakāraṇaḥ /
kriyākarmavyavasthāyāstalloke syānnibandhanam // Pramāṇav_2.431 //
svabhāvabhūtatadru pasaṃvidāropaviplavāt /
nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ // Pramāṇav_2.432 //
dhiyo nīlādirūpatve bādyo 'rthaḥ kimpramāṇakaḥ /
dhiyo 'nīlādirūpatve sa tasyānubhavaḥ katham // Pramāṇav_2.433 //
yadā saṃvedanātmatvaṃ na sārūpyanibandhanam /
siddhaṃ tat svat evāsya kimarthenopanīyate // Pramāṇav_2.434 //
na ca sarvātmanā sāmyamajñānatvaprasaṅgataḥ /
na ca kenacidaṃśena sarva sarvasya vedanam // Pramāṇav_2.435 //
yathā nīlādirūpatvānnīlādyanubhavo mataḥ /
tathānubhavarūpatvāt tasyāpyanubhavo bhavet // Pramāṇav_2.436 //
nānubhūto 'nubhava ityarthavaddhi viniścayaḥ /
tasmādadoṣa iti cet nārthe 'pyastyeṣa sarvadā // Pramāṇav_2.437 //
kasmād vānubhave nāsti sati sattānibandhane /
api cedaṃ yadābhāti dṛśyamāne sitādike // Pramāṇav_2.438 //
puṃ saḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sfuṭam /
tat ki sitādyabhivayakteḥ pararūpamathātmanaḥ // Pramāṇav_2.439 //
pararūpe 'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam /
jñānaṃ vyaktirna sā vyaktetyavyaktamakhilaṃ jagat // Pramāṇav_2.440 //
vyaktervyaktyantaravyaktāvapi doṣaprasaṅgataḥ /
dṛṣṭyā vājñātasambandhaṃ viśinaṣṭi tayā katham // Pramāṇav_2.441 //
yasmād dvayorekagatau na dvitīyasya darśanam /
dvayoḥ saṃsṛṣṭayordṛṣṭau syād dṛṣṭamiti niścayaḥ // Pramāṇav_2.442 //
sarūpaṃ darśanaṃ yasya dṛśyate 'nyena cetasā /
dṛṣṭākhyā tatra cet siddhaṃ sārūpyesya svavedanam // Pramāṇav_2.443 //
athātmarūpaṃ no vetti pararūpasya vit katham /
sārūpyād vedanākhyā ca prāgeva prativarṇitā // Pramāṇav_2.444 //
dṛṣṭayoreva sārūpyagraho 'rtha ca na dṛṣṭavān /
prāk kathaṃ darśanenāsya sārūpyaṃ so 'dhyavasyati // Pramāṇav_2.445 //
sārūpyamapi necched yastasya nobhayadarśanam /
tadārtho jñānamiti ca jñāte ceti gatā kathā // Pramāṇav_2.446 //
atha svarūpam sā tarhi svayameva prakāśate /
yat tasyāmaprakāśāyāmarthaḥ syādaprakāśitaḥ // Pramāṇav_2.447 //
etenānātmavitpakṣe sarvārthādarśanena ye /
apratyakṣāṃ dhiyaṃ prāhuste 'pi nirvarṇitottarāḥ // Pramāṇav_2.448 //
āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ /
sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ // Pramāṇav_2.449 //
pratyakṣāḥ tadviviktaṃ ca nānyat kiñcidvibhāvyate /
yattajjñānaṃ paro 'pyetān bhuñjītānyena vid yadi // Pramāṇav_2.450 //
tajjā tatpratibhāsā va yadi dhīrvetti nāparā /
ālambamānasyānyasyāpyastyavaśyamidaṃ dvayaṃ // Pramāṇav_2.451 //
atha notpadyate tasmānna ca tatpratibhāsinī /
sā dhīrnirviṣayā prāptā sāmānyaṃ ca tadagrahe // Pramāṇav_2.452 //
na gṛhyat iti proktam na ca tadvastu kiñcana /
tasmādarthāvabhāso 'sau nānyastasyā dhiyastataḥ // Pramāṇav_2.453 //
siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ /
nādhyakṣamiti cedeṣa kuto bhedaḥ samārthayoḥ // Pramāṇav_2.454 //
adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi /
sarvathānyo na gṛhṇīyāt saṃvidbhedo 'pyapoditaḥ // Pramāṇav_2.455 //
yeṣāṃ ca yogino 'nyasya pratyakṣeṇa sukhādikam /
vidanti tulyānubhavāstadvat te 'pi syurāturāḥ // Pramāṇav_2.456 //
viṣayemdriyasampātābhāvāt teṣāṃ tadudbhavam /
nodeti duḥkhamiti cet na vai duḥkhasamudbhavaḥ // Pramāṇav_2.457 //
duḥkhasya vedanaṃ kintu duḥkhajñānasamudbhavaḥ /
na hi duḥkhādyasaṃvedyaṃ pīḍānugrahakāraṇam // Pramāṇav_2.458 //
bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā /
na tadālambanaṃ jñānaṃ na tadaivaṃ prayujyate // Pramāṇav_2.459 //
bhinne jñānasya sarvasya tenālambanavedane /
arthasārūpyamālamba ātmā vittiḥ svayaṃ sfuṭā // Pramāṇav_2.460 //
api cādhyakṣatābhāve dhiyaḥ syālliṅgato gatiḥ /
taccākṣamartho dhīḥ pūrvo manaskāro 'pi vā bhavet // Pramāṇav_2.461 //
kāryakāraṇasāmagr yāmasyāṃ sambandhi nāparam /
sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ // Pramāṇav_2.462 //
tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ /
nāprasiddhasya liṅgatvaṃ vyaktirarthasya cinmatā // Pramāṇav_2.463 //
liṅgaṃ saiva nanu jñānaṃ vyakto 'rtho 'nena varṇitaḥ /
vyaktāvananubhūtāyāṃ tadvyaktatvāviniścayāt // Pramāṇav_2.464 //
athārthasyaiva kaścit sa viśeṣo vyaktiriṣyate /
nānutpādavyayavato viśeṣo 'rthasya kaścana // Pramāṇav_2.465 //
tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate /
sa ca jñāto 'tha vājñāto bhavejjñātasya liṅgatā // Pramāṇav_2.466 //
yadi jñāne 'paricchinne jñāto 'sāviti tat kutaḥ /
jñātatvenāparicchinnamapi tad gamakaṃ katham // Pramāṇav_2.467 //
adṛṣṭadṛṣṭayo 'nyena draṣṭrā dṛṣṭā na hi kvacit /
viśeṣaḥ so 'nyadṛṣṭāvapyastīti syāt svadhīgatiḥ // Pramāṇav_2.468 //
tasmādanumitirbuddheḥ svadharmanirapekṣiṇaḥ /
kevalānnārthadharmāt kaḥ svadharmaḥ svadhiyo 'paraḥ // Pramāṇav_2.469 //
pratyakṣādhigato hetuḥ tulyāraṇajanmanaḥ /
tasya bhedaḥ kuto buddhe rvyabhicāryanyajaśca saḥ // Pramāṇav_2.470 //
rūpādīn pañca viṣayānindriyāṇyupalambhanam /
muktvā na kāryamaparaṃ tasyāḥ samupalabhyate // Pramāṇav_2.471 //
tatrātyakṣaṃ dvayaṃ pañcasvartheṣveko 'pi nekṣyate /
rūpadarśanato jāto yo 'nyathā vyastasambhavaḥ // Pramāṇav_2.472 //
yadevamapratītaṃ talliṅgamityatilaukikam /
vidyamāne 'pi liṅge tāṃ tena sārdhamapaśyataḥ // Pramāṇav_2.473 //
kathaṃ pratītirliṅgaṃ hi nādṛṣṭasya prakāśakam /
tata evāsya liṅgāt prāk prasiddherupavarṇane // Pramāṇav_2.474 //
dṛṣṭāntāntarasādhyatvaṃ tasyāpītyanavasthitiḥ /
ityarthasya dhiyaḥ siddhiḥ nārthāt tasyāḥ kathañcana // Pramāṇav_2.475 //
tadaprasiddhāvarthasya svayamevāprasiddhitaḥ /
pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāśceṣṭābhidhādikam // Pramāṇav_2.476 //
paracittānumānaṃ ca na syādātmanyadarśanāt /
sambandhasy manobuddhavarthaliṅgāprasiddhitaḥ // Pramāṇav_2.477 //
prakāśitā kathaṃ vā syāt buddhirbuddh yantareṇa vaḥ /
aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ // Pramāṇav_2.478 //
viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt /
sa ca prakāśastadrūpaḥ svayameva prakāśate // Pramāṇav_2.479 //
tathābhyupagame buddherbuddhau buddhiḥ svavedikā /
siddhānyathā tulyadharmā viṣayo 'pi dhiyā saha // Pramāṇav_2.480 //
iti prakāśarūpā naḥ svayaṃ dhīḥ samprakāśate /
anyo 'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate // Pramāṇav_2.481 //
sādṛśye 'pi hi dhīranyā prakāśyā na tayā matā /
svayaṃ prakāśamānārthastadrū peṇa prakāśate // Pramāṇav_2.482 //
yathā pradīpayordīpaghaṭayośca tadāśrayaḥ /
vyaṅ gyavyañjakabhedena vyavahāraḥ pratanyate // Pramāṇav_2.483 //
viṣayendriyamātreṇa na dṛṣṭamiti niścayaḥ /
tasmād yato 'yaṃ tasyāpi vācyamanyasya daśanam // Pramāṇav_2.484 //
smṛterapyātmavit siddhā jñānasyānyena vedane /
dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ // Pramāṇav_2.485 //
avasthitāvakramāyāṃ sakṛdābhāsanānmatau /
varṇaḥ syādkramo 'dīrghaḥ kramavānakramāṃ katham // Pramāṇav_2.486 //
upakuryādasaṃśliṣyan varṇabhāgaḥ parasparam /
āntyaṃ pūrvasthitādūrdhva vardhamāno dhvanirbhavet // Pramāṇav_2.487 //
akrameṇa grahādante kramavaddhīśca no bhavet /
dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ // Pramāṇav_2.488 //
sthāne svayaṃ na naśyet sā paścādapyaviśeṣataḥ /
doṣo 'yaṃ sakṛdutpannākramavarṇasthitāvapi // Pramāṇav_2.489 //
sakṛdyatnodbhavād vyarthaḥ syād yatnaścottarottaraḥ /
vyaktāvapyeṣa varṇānāṃ doṣaḥ samanuṣajyate // Pramāṇav_2.490 //
anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate /
na dīrghagrāhikā sā ca tanna syād dīrghadhīsmṛtiḥ // Pramāṇav_2.491 //
pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ /
avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam // Pramāṇav_2.492 //
vicchinnaṃ śṛṇvato 'pyasya yadyavicchinnavibhramaḥ /
hrasvadvayoccāraṇe 'pi syādavicchinnavibhramaḥ // Pramāṇav_2.493 //
vicchinne darśane cākṣādavicchinnādhiropaṇam /
nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ // Pramāṇav_2.494 //
sarvāntyo 'pi hi varṇātmā nimeṣatulitasthitiḥ /
sa ca kramādanekāṇusambandhena nitiṣṭhati // Pramāṇav_2.495 //
ekāṇvatyayakālaśca kālo 'lpīyān kṣaṇo mataḥ /
buddhiśca kṣaṇikā tasmāt kramād varṇān prapadyate // Pramāṇav_2.496 //
iti varṇe 'pi rupādāvavicchinnāvabhāsinī /
vicchinnāpyanyathā buddhiḥ sarvā syād vitathārthikā // Pramāṇav_2.497 //
ghaṭanaṃ yacca bhāvānāmanyatrendriyavibhramāt /
bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam // Pramāṇav_2.498 //
tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ /
nākṣagrāhye 'sti śabdānāṃ yojaneti vivecitam // Pramāṇav_2.499 //
vicchinnaṃ paśyato 'pyakṣairghaṭayed yadi kalpanā /
arthasya tatsaṃvitteśca satataṃ bhāsamānayoḥ // Pramāṇav_2.500 //
bādhake sati sannyāye vicchinna iti tat kutaḥ /
buddhīnāṃ śaktiniyamāditi cet sa kuto bhataḥ // Pramāṇav_2.501 //
yugapad buddhyadṛṣṭeścet tadevedaṃ vicāryate /
tāsāṃ samānajātīye sāmarthyaniyamo bhavet // Pramāṇav_2.502 //
tathā hi samyaglakṣyante vikalpāḥ kramabhāvinaḥ /
etena yaḥ samakṣe 'rthe pratyabhiġyānakalpanām // Pramāṇav_2.503 //
spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so 'pi vāritaḥ /
keśagolakadīpādāvapi spaṣṭāvabhāsanāt // Pramāṇav_2.504 //
pratītabhede 'pyadhyakṣā dhīḥ kathaṃ tādṛśī bhavet /
tasmānna pratyabhijñānād varṇādyekatvaniścayaḥ // Pramāṇav_2.505 //
pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā /
sa evāyamiti jñānaṃ nāsti tacchakṣaje kutaḥ // Pramāṇav_2.506 //
na cārthajñānasaṃvittyoryugapat sambhavo yataḥ /
lakṣyete pratibhāso dau nārthārthajñānayoḥ pṛthak // Pramāṇav_2.507 //
na hyarthābhāsi ca jñānamartho bāhyaśca kevalaḥ /
ekākāramatigrāhye bhedabhāvaprasaṅgataḥ // Pramāṇav_2.508 //
sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau /
arthārthapratyayo paścāt smaryete tau pṛthak katham // Pramāṇav_2.509 //
krameṇānubhavotpāde 'pyarthārthamanasorayam /
pratibhāsasya nānātvacodyadoṣo duruddharaḥ // Pramāṇav_2.510 //
arthasaṃvedanaṃ tāvat tato 'rthābhāsavedanam /
na hi saṃvedanaṃ śuddhaṃ bhavedarthasya vedanam // Pramāṇav_2.511 //
tathā hi nīlādyākāra eka ekaṃ ca vedanam /
lakṣyate na tu nīlābhe vedane vedanaṃ param // Pramāṇav_2.512 //
jñānāntareṇānubhavo bhavet tatrāpi hi smṛtiḥ /
dṛṣṭā tadvedanaṃ kena tasyāpyanyena ced imām // Pramāṇav_2.513 //
mālāṃ jñānavidāṃ ko 'yaṃ janayatyanubandhinīm /
pūrvā dhīḥ saiva cenna syāt sañcāro viṣayāntare // Pramāṇav_2.514 //
tāṃ grāhyalakṣaṇaprāptāmāsannāṃ janikāṃ dhiyam /
agṛhītvottaraṃ jñānaṃ gṛhṇīyādaparaṃ katham // Pramāṇav_2.515 //
ātmani jñānajanane svabhāve niyatāṃ ca tām /
ko nāmānyo vibadhnīyād bahiraṃge 'ntaraṅgikām // Pramāṇav_2.516 //
bāhyāḥ sannihito 'pyarthastāṃ vibadhnan hi na prabhuḥ /
dhiyaṃ nānubhavet kaścidanyathārthasya sannidhau // Pramāṇav_2.517 //
na cāsannihitārthāsti daśā kācidato dhiyaḥ /
utkhātamūlā smṛtirapyutsannetyujjvalaṃ matam // Pramāṇav_2.518 //
atītādivikalpānāṃ yeṣāṃ nārthasya sannidhiḥ /
sañcārakaraṇābhāvād utsīdedathacintanam // Pramāṇav_2.519 //
ātmavijñānajanane śaktisaṃkṣayataḥ śanaiḥ /
viṣayāntarasañcāro yadi saivārthadhīḥ kutaḥ // Pramāṇav_2.520 //
śaktikṣaye pūrvādhiyo na hi dhīḥ prāgdhiyā vinā /
anyārthāsaktiviguṇe jñāne jñānodayāgateḥ // Pramāṇav_2.521 //
sakṛdvijātīyajātāvapyekena paṭīyasā /
cittenāhitavaiguṇyādālāyānnānyasambhavaḥ // Pramāṇav_2.522 //
nāpekṣetānyathā sāmyaṃ manovṛttermano 'ntaram /
manojñānakramotpattirapyapekṣā prasādhanī // Pramāṇav_2.523 //
ekatvānmanaso 'nyammin saktasyānyāgateryadi /
jñānāntarasyānudayo na kadācit sahodayāt // Pramāṇav_2.524 //
samavṛttau ca tulyatvāt sarvadānyāgatirbhavet /
janma vātmamanoyogamātrajānāṃ sakṛd bhavet // Pramāṇav_2.525 //
ekaiva cet kriyaikaḥ syāt kiṃ dīpo 'nekadarśanaḥ /
krameṇāpi na śaktaṃ syāt paścādapyaviśeṣataḥ // Pramāṇav_2.526 //
anena dehapuruṣābuktau saṃskārato yadi /
niyamaḥ sa kutaḥ paścāt buddheścedastu sammatam // Pramāṇav_2.527 //
na grāhyatānyā jananājjananaṃ grāhyalakṣaṇam /
agrāhyaṃ na hi tejo 'sti na ca saukṣamyādyanaṃśake // Pramāṇav_2.528 //
grāhyatāśaktihāniī syāt nānyasya jananātmanaḥ /
grāhyātāyā na khalvanyajjananaṃ grāhyalakṣaṇe // Pramāṇav_2.529 //
sākṣānna hyanyathā buddhe rūpādirūpakārakaḥ /
grāhyātālakṣanādanyastabhāvaniyamo 'sya kaḥ // Pramāṇav_2.530 //
buddherapi tadastīti sāpi sattve vyavsthitā /
grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam // Pramāṇav_2.531 //
rūpādeścetasaścaivamviśuddhadhiyaṃ prati /
grāhyalakṣaṇacinteyamacintyā yogināṃ gatiḥ // Pramāṇav_2.532 //
tatra sūkṣmādibhāvena grāhyamagrāhyatāṃ vrajet /
rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate // Pramāṇav_2.533 //
sati svadhīgrahe tasmād yaivānantarahetutā /
cetaso grāhyatā saiva tato nārthāntare gatiḥ // Pramāṇav_2.534 //
nānekaśaktyabhāve 'pi bhāvo nānekakāryakṛt /
prakṛtyaiveti gaditam nānekasmānna ced bhavet // Pramāṇav_2.535 //
na kiñcidekasmāt sāmagrayāḥ sarvasambhavaḥ /
ekaṃ syādapi sāmagryorityuktaṃ tadanekakṛt // Pramāṇav_2.536 //
artha pūrvañca vijñānaṃ gṛhṇīyad yadi dhīḥ parā /
abhilāpadvayaṃ nityaṃ syād dṛṣṭakramamakramam // Pramāṇav_2.537 //
pūrvāparārthabhāsitvāccintādāvekacetasi /
dvirdvirekaṃ ca bhāseta bhāsanādātmataddhiyoḥ // Pramāṇav_2.538 //
viṣayāntarasañcāre yadyantyaṃ nānubhūyate /
parānubhūtavat sarvānanubhūtiḥ prasajyate // Pramāṇav_2.539 //
ātmānubhūta pratyakṣaṃ nānubhūtaṃ parairyadi /
ātmānubhūtiḥ sā siddhā kuto yenaivamucyate // Pramāṇav_2.540 //
vyaktihetvaprasiddhiḥ syāt na vyaktervyaktamicchataḥ /
vyaktyasiddhavapi vyaktaṃ yadi vyaktamidaṃ jagat // Pramāṇav_2.541 //


tṛtīyaḥ svārthānumānaparicchedaḥ
svopajñavṛttisahitaḥ

pakṣadharmastadaṃśena vyāpto hetustridhaiva saḥ /
avinābhāvaniyamāddhetvābhāsāstato 'pare // Pramāṇav_3.1 //
kārya svabhāvairyāvadbhiravinābhāvi kāraṇe /
hetuḥ svabhāve bhāvo 'pi bhāvamātrānurodhini // Pramāṇav_3.2 //
apravṛttiḥ pramāṇānām apravṛttiphalāsati /
asajjñānaphalā kācid hetubhedavyapekṣayā // Pramāṇav_3.3 //
viruddhakāryoḥ siddhirasiddhirhetubhāvayoḥ /
dṛśyātmanorabhāvārthānupalabdhiścaturvidhā // Pramāṇav_3.4 //
tadviruddhinimittasya yopalabdhiḥ prayujyate /
nimittayorviruddhatvābhāve sā vyabhicāriṇī // Pramāṇav_3.5 //
iṣṭaṃ viruddhakārye 'pi deśakālāadyapekṣaṇam /
anyathā vyabhicāri syāt bhasmevāśītasādhane // Pramāṇav_3.6 //
hetunā yaḥ samagreṇa kāyātpādo 'numīyate /
arthāntarānapekṣatvāt sa svabhāvo 'nuvarnitaḥ // Pramāṇav_3.7 //
sāmagrīphalaśaktīnāṃ pariṇāmānubandhini /
anaikāntikatā kārye pratibandhasya sambhavāt // Pramāṇav_3.8 //
ekasāmagryadhīnasya rūpāde rasato gatiḥ /
hetudharmānumānena dhūmendhanavikāravat // Pramāṇav_3.9 //
śaktipravṛttyā na vinā rasaḥ saivānyakāraṇam /
ityatītaikakālānāṃ gatistastatkāryaliṅgajā // Pramāṇav_3.10 //
hetunā yo 'samagreṇa kāryotpādo 'numīyate /
taccheṣavadasāmarthyād dehād rāgānumānavat // Pramāṇav_3.11 //
vipakṣe 'dṛṣṭimātreṇa kāryasāmānyadarśanāt /
hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat // Pramāṇav_3.12 //
na cādarśanamātreṇa vipakṣe 'vyabhicāritā /
sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat // Pramāṇav_3.13 //
yasyādarśanamātreṇa vyatirekaḥ pradarśyate /
tasya saṃśayahetutvāccheṣavat tadudāhṛtam // Pramāṇav_3.14 //
hetostriṣvapi rūpeṣu niścayastena varṇitaḥ /
asiddhaviparītārthavyabhicārivipakṣataḥ // Pramāṇav_3.15 //
vyabhicārivipakṣeṇa vadharmyavacanaṃ ca yat /
yadyadṛṣṭiphalaṃ tacca tadanukte 'pi gamyate // Pramāṇav_3.16 //
na ca nāstīti vacanāt tannāstyeva yathā yadi /
nāsti sa khyāpyate nyāyastadā nāstīti gamyate // Pramāṇav_3.17 //
yadyadṛṣṭau nivṛttiḥ syāccheṣavad vyabhicāri kim /
vyatirekyapi hetuḥ syānna vācyāasiddhiyojanā // Pramāṇav_3.18 //
viśeṣasya vyavacchedahetutā syādadarśanāt /
pramāṇāntarabādhā cennedānīṃ nāstitādṛśaḥ // Pramāṇav_3.19 //
tathānyatrāpi sambhāvyaṃ pramāṇāntarabādhanam /
dṛṣṭāyuktiradṛṣṭeśca syāt sparśasyavirodhinī // Pramāṇav_3.20 //
deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ /
tatraikadṛṣṭyā nānyatra yuktastadbhāvaniścayaḥ // Pramāṇav_3.21 //
ātmamṛccetanādīnāṃ yo 'bhāvasyāprasādhakaḥ /
sa evānupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ // Pramāṇav_3.22 //
tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva vā /
nirvatayet kāraṇaṃ vā kāyamavyabhicārataḥ // Pramāṇav_3.23 //
anyathakanivṛttayānyavinivṛttiḥ kathaṃ bhavet /
nāścavāniti martyena na bhāvyaṃ gomatāpi kim // Pramāṇav_3.24 //
sannidhānāt tathaikasya kathamanyasya sannidhiḥ /
gomānityeva martyena bhāvyamaśvavatāpi kim // Pramāṇav_3.25 //
tasmād vaidharmyadṛṣṭānte neṣṭo 'vaśyamihāśrayaḥ /
tadabhāve ca tanneti vacanādapi tadgatiḥ // Pramāṇav_3.26 //
tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ /
khyāpyete viduṣāṃ vācyo hetureva hi kevalaḥ // Pramāṇav_3.27 //
tenaiva jñātasambandhe dvayoranyataroktitaḥ /
arthāpattyā dvitīye 'pi smṛtiḥ samupajāyate // Pramāṇav_3.28 //
hetusvabhāvābhāvo 'taḥ pratiṣedhe ca kasyacit /
hetuḥ, yuktopalambhasya tasya cānupalambhanam // Pramāṇav_3.29 //
itīyaṃ trividhokta 'pyanupalabdhiranekadhā /
tattadviriddhādyagatibhedaprayogataḥ // Pramāṇav_3.30 //
kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt /
avinābhāvaniyamo 'darśanānna na darśanāt // Pramāṇav_3.31 //
avaśyaṃbhāvaniyamaḥ kaḥ parasyānyathā paraiḥ /
arthāntaranimitte vā dharme vāsasi rāgavat // Pramāṇav_3.32 //
arthāntaranimitto hi dharmaḥ syādanya eva saḥ /
paśyād bhāvānna hetutvaṃ phale 'pyekāntatā kutaḥ // Pramāṇav_3.33 //
kārya dhūmo hutabhujaḥ kāyadharmānuvṛttitaḥ /
tasyābhāve tu sa bhavan hetumatāṃ vilaṅghayet // Pramāṇav_3.34 //
nityaṃ sattvamasattvaṃ vāhetoranyānapekṣaṇāt /
apekṣātaśca bhāvānāṃ kādācitkasya sambhavaḥ // Pramāṇav_3.35 //
agnisvabhāvaḥ śakramya mūrdhā yadyagnireva saḥ /
athānagnisvabhāvo 'sau dhūmastatra kathaṃ bhavet // Pramāṇav_3.36 //
dhūmahetusvabhāvo hi vahnistacchaktibhedavān /
adhūmahetordhūmasya bhāve sa syādahetukaḥ // Pramāṇav_3.37 //
anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ /
svabhāvastasya taddheturato bhinnānna sambhavaḥ // Pramāṇav_3.38 //
svabhāve 'pyavinābhāvo bhāvamātrānurodhini /
tadbhāve svayambhāvasyābhāvaḥ syādabhedataḥ // Pramāṇav_3.39 //
sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ /
svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // Pramāṇav_3.40 //
tasmād yato yato 'rthānāṃ vyāvṛttistannibandhanāḥ /
jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // Pramāṇav_3.41 //
tasmād viśeṣo yo yena dharmeṇa sampratīyate /
na da śakyastato 'nyena tena bhinnā vyavasthitiḥ // Pramāṇav_3.42 //
ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam /
ko 'nyo bhāgo na dṛṣṭaḥ syād yaḥ pramāṇaiḥ parīkṣyate // Pramāṇav_3.43 //
no ced bhrāntinimittena saṃyojyeta guṇāntaram /
śuktau vā rajatākāro rūpasādharmyadarśanāt // Pramāṇav_3.44 //
tasmād dṛṣṭasya bhāvasya dṛṣṭa evākhilo guṇaḥ /
bhrānterniścīyate neti sādhanaṃ sampravartate // Pramāṇav_3.45 //
vastugrahe 'manumānācca dharmasyaikasya niścaye /
sarvagraho hyapohe tu nāyaṃ doṣaḥ prasajyate // Pramāṇav_3.46 //
tasmādapohaviṣayamiti liṅgaṃ prakīrtitam /
anyathā dharmiṇaḥ siddhavasiddhaṃ kimataḥ param // Pramāṇav_3.47 //
kvacit sāmānyaviṣayaṃ dṛṣṭe jñānamaliṅgajam /
kathamanyopohaviṣayaṃ tanmātrāpohagocaram // Pramāṇav_3.48 //
niścayāropamanasirbādhyabādhakabhāvataḥ /
samāropaviveke 'sya pravṛttiriti gamyate // Pramāṇav_3.49 //
yāvantoṃ 'śasamāropāstannirāse viniścayāḥ /
tāvanta eva śabdāśca tena te bhinnagocarāḥ // Pramāṇav_3.50 //
anyathaikena śabdena vyāpta ekatra vastuni /
buddh yā vā nānyavisaya iti paryāyatā bhavet // Pramāṇav_3.51 //
yasyāpi nānopādherdhīrgrāhikārthasya bhedinaḥ /
nānopādhyupakārāṅgaśaktyabhinnātmano grahe // Pramāṇav_3.52 //
sarvātmanopakāryasya ko bhedaḥ syādaniścitaḥ /
tayorātmani sambandhādekajñāne dvayagrahaḥ // Pramāṇav_3.53 //
dharmopakāraśaktīnāṃ bhede tāstasya kiṃ yadi /
nopakārastatastāsāṃ tadā syādanavasthitiḥ // Pramāṇav_3.54 //
ekopakārake grāhye nopakārāstato 'pare /
dṛṣṭe tasminnadṛṣṭāśca tadgrahe sakalagrahaḥ // Pramāṇav_3.55 //
yadi bhrāntinivṛttyartha gṛhīte 'pyanyadiṣyate /
tadvyavacchedaviṣayaṃ siddhaṃ tadvat tato 'param // Pramāṇav_3.56 //
asamāropaviṣaye vṛtte rapi ca niścayaiḥ /
yanna niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham // Pramāṇav_3.57 //
pratyakṣeṇa gṛhīte 'pi viśerṣe 'śavibarjite /
yadviśeṣāvasāye 'sti pratyayaḥ sa pratīyate // Pramāṇav_3.58 //
tatrāpi cānyavyāvṛttiranyavyāvṛtta ityapi /
śabdāśca niścayāścaiva nimittamanurindhate // Pramāṇav_3.59 //
dvayorekābhidhāne 'pi bibhaktirvyatirekiṇī /
bhinnamarthamivānveti vācyaleśaviśeṣataḥ // Pramāṇav_3.60 //
bhedāntarapratikṣe pāpratikṣepau tayordvayoḥ /
padaṃ saṃketabhedasya jñātṛvāñchānuridhinaḥ // Pramāṇav_3.61 //
bhedo 'yameva sarvatra dravyabhāvābhidhāyinoḥ /
śabdayoorna tayorvācye viśeṣastena kaścana // Pramāṇav_3.62 //
jijñāpayiṣurartha taṃ taddhitena taṃ taddhitena kṛtāpi vā /
antena vā yadi brū yāt bhedo nāsti tataḥ paraḥ // Pramāṇav_3.63 //
tenānyāpohaviṣaye tadvatpakṣopavarṇanam /
pratyākhyātaṃ pṛthaktve hi syād doṣo jātitadvatoḥ // Pramāṇav_3.64 //
yeṣāṃ vastuvaśā vāco na voivakṣāparāśrayāḥ /
ṣaṣṭhīvacanabhedādi codyaṃ tān prati yuktimat // Pramāṇav_3.65 //
yad yathā vācakatvena vaktṛbhirviniyamyate /
anapekṣitavāhyārtha tat tathā vācakaṃ vacaḥ // Pramāṇav_3.66 //
dārāḥ ṣaṇṇagarītyādau bhedābhedavyavasthiteḥ /
khasya svabhāvaḥ khatvaṃ cetyatra vā kiṃ nibandhanam // Pramāṇav_3.67 //
pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā /
ekārthapratibhāsinyā bhāvānāśritya bhedinaḥ // Pramāṇav_3.68 //
tayā saṃvṛtanānātvāḥ saṃvṛtyā bhedinaḥ svayam /
abhedina ivābhānti bhāvā rūpeṇa kenacit // Pramāṇav_3.69 //
tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam /
tadasat paramārthena yathā saṅkalpitaṃ tayā // Pramāṇav_3.70 //
vyaktayo nānuyantyanyasanuyāyi na bhāsate /
jñānādavyatiriktaṃ vā kathamarthāntaraṃ vrajet // Pramāṇav_3.71 //
tasmānmithyāvikalpo 'yamartheṣvekātmatāgrahaḥ /
itaretarabhedo 'sya bījaṃ saṃjñā yadarthikā // Pramāṇav_3.72 //
ekapratyavamarśārthajñānādye kāthasādhane /
bhede 'pi niyatāḥ kecit svabhāvenendriyādivat // Pramāṇav_3.73 //
jvarādiśamane kāścit saha pratyekameva vā /
dṛṣṭā yathā vauṣadhayo nānātve 'pi na cāparāḥ // Pramāṇav_3.74 //
aviśeṣānna sāmānyamaviśeṣaprasaṅgataḥ /
tāsāṃ kṣetrādibhede 'pi dhrauvyāccānupakārataḥ // Pramāṇav_3.75 //
tatsvabhāvagrahād yā dhīstadarthe vāpyanarthikā /
vikalpikātatkāryārthabhedaniṣṭhā prajāyate // Pramāṇav_3.76 //
tasyāṃ yadrū pamābhāti bāhyamekamivānyataḥ /
vyāvṛttamiva nistattvaṃ parīkṣānaṅgabhāvataḥ // Pramāṇav_3.77 //
arthā jñānaniviṣṭāsta evaṃ vyāvṛttarūpakāḥ /
abhinnā iva cābhānti vyāvṛttāḥ punaranyataḥ // Pramāṇav_3.78 //
ta eva teṣāṃ sāmānyasamānādhāragocaraiḥ /
jñānābhidhānairmithyārtho vyavahāraḥ pratanyate // Pramāṇav_3.79 //
sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ /
tenānyāpohaviṣayo vastumābhasya cāśrayaḥ // Pramāṇav_3.80 //
yatrāsti vastusambandho yathoktānumitau yathā /
nānyatra bhrāntisāmye 'pi dīpatejo maṇau yathā // Pramāṇav_3.81 //
tatraikakāryo 'neko 'pi tadakāryānyatāśrayaḥ /
ekatvenābhidhājñānairvyavahāraḥ pratāryate // Pramāṇav_3.82 //
tato 'nekakṛdeko 'pi tadbhāvaparidīpane /
atatkāryārthabhedena nānādharmā pratīyate // Pramāṇav_3.83 //
yathāpratīti kathitaḥ śabdārtho 'sāvasannapi /
samānādhikaraṇyaṃ ca vastunyasya na sambhavaḥ // Pramāṇav_3.84 //
dharmadharmivyasthānaṃ bhedo 'bhedaśca yādṛśaḥ /
asamīkṣitatattvārtho yathā loke pratīyate // Pramāṇav_3.85 //
taṃ tathaiva samāśritya sādhyasādhanaṃsaṃsthitiḥ /
paramārthāvatārāya vidvadbhiravakalpyate // Pramāṇav_3.86 //
saṃsṛjyante na bhidyante svato 'rthāḥ pāramārthikāḥ /
rūpamekamanekaṃ ca teṣu buddherupaplavaḥ // Pramāṇav_3.87 //
bhedastato 'yaṃ bauddhe 'rthe sāmānyaṃ bheda ityapi /
tasyaiva cānyavyāvṛttyā dharmabhedaḥ prakalpyate // Pramāṇav_3.88 //
sādhyasādhanasaṃkalpe vastudarśanahānitaḥ /
bhedaḥ sāmānyasaṃsṛṣṭo grāhyo nātra svalakṣaṇam // Pramāṇav_3.89 //
samānabhinnādyākārairna tad grāhyaṃ kathaṃcana /
bhedānāṃ bahubhedānāṃ tatraikasminnayogataḥ // Pramāṇav_3.90 //
tadrū paṃ sarvato bhinnaṃ tathā tatpratipādikā /
na śrutiḥ kalpanā vāsti samānyenaiva vṛttitaḥ // Pramāṇav_3.91 //
śabdāḥ saṃketitaṃ prāhurvyavahārāya sa smṛtaḥ /
tadā svalakṣaṇaṃ nāsti saṃketastena tatra na // Pramāṇav_3.92 //
api pravartteta pumān vijñāyārthakriyākṣamān /
tatsādhanāyetyartheṣu saṃyojyante 'bhidhākriyāḥ // Pramāṇav_3.93 //
tatrānarthakriyāyogyā jātistadvānalaṃ sa ca /
sākṣānna yojyate kasmādānantyāccedidaṃ samam // Pramāṇav_3.94 //
tatkāriṇāmatatkāribhedasāmye na kiṃ kṛtaḥ /
tadvaddoṣasya sāmyāccedastu jātiralaṃ parā // Pramāṇav_3.95 //
tadanyaparihāreṇa pravarteteti ca dhvaniḥ /
ucyate tena tebhyo 'syāvyavacchede kathaṃ ca saḥ // Pramāṇav_3.96 //
vyavacchedo 'sti cedasya nanvetāvat prayojanam /
śabdānāmiti kiṃ tatra sāmānyenāpareṇa vaḥ // Pramāṇav_3.97 //
jñānādyarthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede 'pi kuvataḥ /
arthāṃ stadanyaviśleṣaviṣayairdhvanibhiḥ saha // Pramāṇav_3.98 //
saṃyojya pratyabhijñānaṃ kuryādapyanyadarśane /
parasyāpi na sā buddhiḥ sāmānyādeva kevalāt // Pramāṇav_3.99 //
nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgataḥ /
tadā kadācit sambaddhasyāgṛhītasya tadvataḥ // Pramāṇav_3.100 //
tadvattāniścayo na syād vyavahārastataḥ katham /
ekavastusahāyāśced vyaktayo jñānakāraṇam // Pramāṇav_3.101 //
tadekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati /
nānātvāccaikavijñānahetutā tāsu neṣyate // Pramāṇav_3.102 //
anekamapi yadye kamapekṣyābhinnabuddhikṛt /
tābhirvināpi pratyakaṃ kriyamāṇāṃ dhiyaṃ prati // Pramāṇav_3.103 //
tenaikenāpi sāmarthya tāsāṃ netyagraho dhiyā /
nīlādernetravijñāne pṛthak sāmarthyadarśanāt // Pramāṇav_3.104 //
śaktisiddhiḥ samūhe 'pi naivaṃ vyakteḥ kathañcana /
tāsāmanyatāmāpekṣyaṃ taccecchaktaṃ na kevalam // Pramāṇav_3.105 //
tadekamupakuryustāḥ kathamekāṃ dhiyaṃ ca na /
kārya ca tāsāṃ prāpto 'sau jananaṃ yadupakriyā // Pramāṇav_3.106 //
abhinnapratibhāsā dhīrna bhinneṣviti cenmatam /
pratibhāso dhiyā bhinnaḥ samānā iti tadgrahāt // Pramāṇav_3.107 //
kathaṃ tā bhinnadhīgrāhyāḥ samāścedekakāryatā /
sādṛśyaṃ nanu dhīḥ kārya tāsāṃ sā ca vibhidyate // Pramāṇav_3.108 //
ekapratyavamarśasya hetutvād dhīrabhedinī /
ekadhīhetubhāvena vyaktīnāmapyabhinnatā // Pramāṇav_3.109 //
sā cātatkāryaviśleṣastadanyasyānuvartinaḥ /
adṛṣṭeḥ pratiṣedhācca saṃketastadvidarthikaḥ // Pramāṇav_3.110 //
atatkārivivekena pravṛttyarthatayā śrutiḥ /
akāryakṛti tatkāritulyarūpāvabhāsinīm // Pramāṇav_3.111 //
dhiyaṃ vastupṛthagbhāvamātrabījāmanarthikām /
janayantyapyatatkāriparihārāṅgabhāvataḥ // Pramāṇav_3.112 //
vastubhedāśrayāccārthe na visaṃvādikā matā /
tato 'nyāpohaviṣayā tatkartrāśritabhāvataḥ // Pramāṇav_3.113 //
avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam /
anyonyāśrayamityekagrahābhāve dvayāgrahaḥ // Pramāṇav_3.114 //
saṅketāsambhavastasmāditi kecit pracakṣate /
teṣāmavṛkṣāḥ saṃṅkete vyavacchinnā na vā yadi // Pramāṇav_3.115 //
vyavacchinnāḥ kathaṃ jñātāḥ prāgvṛkṣagrahaṇādṛte /
anirākaraṇe teṣāṃ saṃkete vyavahāriṇām // Pramāṇav_3.116 //
na syāt tatparihāreṇa pravṛttirvṛ kṣabhedavat /
avidhāya niṣidhyānyat pradarśyaikaṃ puraḥ sthitam // Pramāṇav_3.117 //
vṛkṣo 'yamiti saṃketaḥ kriyate tat prapadyate /
vyavahāre 'pi tenāyamadoṣa iti cet taruḥ // Pramāṇav_3.118 //
ayamapyayameveti prasaṅgo na nivartate /
ekapratyavamarśākhye jñāne ekatra hi sthitaḥ // Pramāṇav_3.119 //
prapattā tadataddhetūnarthān vibhajate svayam /
tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ // Pramāṇav_3.120 //
aheturūpavikalānekarūpāniva svayam /
bhedena pratipadyetetyuktirbhede niyujyate // Pramāṇav_3.121 //
taṃ tasyā pratiyatī dhīḥ bhrāntyaikaṃ vastvivekṣate /
kvacinniveśanāyārthe vinivartya kutaścana // Pramāṇav_3.122 //
buddheḥ prayujyate śabdastadarthasyāvadhāraṇāt /
vyartho 'nyathā prayogaḥ syāt tajjñeyādipadeṣvapi // Pramāṇav_3.123 //
vyavahāropanīteṣu vyavacchedyo 'sti kaścana /
niveśanaṃ ca yo yasmād bhidyate vinivartya tam // Pramāṇav_3.124 //
tadbhede bhidyamānānāṃ samānākārabhāsini /
sa cāyamanyavyāvṛttyā gamyate tasya vastunaḥ // Pramāṇav_3.125 //
kaścid bhāga iti prokto rūpaṃ nāsyāpi kiñcina /
tadgatāveva śabdebhyo gamyate 'nyanivartanam // Pramāṇav_3.126 //
na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ /
na cāpi śabdo dvayakṛdanyonyābhāva ityasau // Pramāṇav_3.127 //
arūpo rūpattvena darśanaṃ buddhiviplavaḥ /
tenaivāparamārtho 'sāvanyathā na hi vastunaḥ // Pramāṇav_3.128 //
vyāvṛttirvastu bhavati bhedo 'syāsmāditiraṇāt /
ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ // Pramāṇav_3.129 //
liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiñcana /
yasyābhidhānato vastusāmarthyādakhile gatiḥ // Pramāṇav_3.130 //
bhavennānāphalaḥ śabda ekādhāro bhavatyataḥ /
vicchedaṃ sūcayannekamapratikṣipya vartate // Pramāṇav_3.131 //
yadānyat tena sa vyāpta ekatvena ca bhāsate /
sāmānadhikaraṇyaṃ syāt tadā buddhayanurodhataḥ // Pramāṇav_3.132 //
vastudharmasya saṃsparśo vicchedakaraṇe dhvaneḥ /
syāt satyaṃ sa hi tatreti naikavastvabhidhāyini // Pramāṇav_3.133 //
buddhāvabhāsamānasya dṛśyasyābhāvaniścayāt /
tenānyāpohaviṣayāḥ proktāḥ sāmānyāgocarāḥ // Pramāṇav_3.134 //
śabdāśca buddhayaścaiva vastunyeṣāmasambhavāt /
ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ // Pramāṇav_3.135 //
anvayavyatirekau vā naikasyaikārthagocarau /
abhedavyavahārāśca bhede syuranibandhanāḥ // Pramāṇav_3.136 //
sarvatra bhāvad vyāvṛtternaite doṣāḥ prasaṅginaḥ /
ekākāryeṣu bhāveṣu tatkāryaparicodane // Pramāṇav_3.137 //
gauravāśaktivaiphalyād bhedākhyāyāḥ samā śrutiḥ /
kṛtā bṛddhairatatkāryavyāvṛttivinibandhanā // Pramāṇav_3.138 //
na bhāve sarvabhāvānāṃ svasvabhāvavyavasthiteḥ /
yad rūpaṃ śābaleyasya bāhuleyasya nāsti tat // Pramāṇav_3.139 //
atatkāryaparāvṛttirdvayorapi ca vidyate /
arthābhedena ca vinā śabdābhedo na yujyate // Pramāṇav_3.140 //
tasmāt tatkāryatāpīṣṭā tatkāryādeva bhinnatā /
cakṣu rādau yathā rūpavijñānaikaphale kvacit // Pramāṇav_3.141 //
aviśeṣereṇa tatkāryacodanasambhave sati /
sakṛt sarvapratītyartha kaścit sāṃketikīṃ śrutim // Pramāṇav_3.142 //
kuryādṛte 'pi tadrū pasāmānyād vyatirekiṇaḥ /
ekavṛtteraneko 'pi yadyekaśrutimān bhavet // Pramāṇav_3.143 //
vṛttirādheyatā vyaktiriti tasminna yujyate /
nityasyānupakāryasvānnādhāraḥ pravisarpataḥ // Pramāṇav_3.144 //
śaktistaddeśajananaṃ kuṇḍāderbadarādiṣu /
na sambhavati sāpyatra tadabhāve 'pyavasthiteḥ // Pramāṇav_3.145 //
na sthitiḥ sāpyayuktaiva bhedābhedavivecane /
vijñānotpattiyogyatvāyātmanyanyānurodhi yat // Pramāṇav_3.146 //
tad vyaṅgyaṃ yogyatāyāśca kāraṇaṃ kārakaṃ matam /
prāgevāsya ca yogyatve tadapekṣā na yujyate // Pramāṇav_3.147 //
sāmānyasyāvikāryasya tatsāmānyavataḥ kutaḥ /
añjanāderiva vyakteḥ saṃskāro nendriyasya ca // Pramāṇav_3.148 //
pratipatterabhinnatvāt tadbhāvābhāvakālayoḥ /
vyañjakasya ca jātīnāṃ jātimattā yadīṣyate // Pramāṇav_3.149 //
prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ /
vyakteranyātha vānanyā yeṣāṃ jātistu vidyate // Pramāṇav_3.150 //
teṣāṃ vyaktiṣvapūrvāsu kathaṃ sāmānyabuddhayaḥ /
ekatra tatsato 'nyatra darśanāsambhavāt sataḥ // Pramāṇav_3.151 //
ananyatve 'nvayābhāvādanyatve 'pyanapāśrayāt /
na yāti na ca tatrāsīdasti paścānna cāṃśavat // Pramāṇav_3.152 //
jahāti pūrva nādhāramaho vyasanasantatiḥ /
anyatra varttamānasya tato 'nyasthānajanmani // Pramāṇav_3.153 //
svasmādacalataḥ sthānād vṛttirityatiyuktimat /
yatrāsau varttate bhāvastena sambadhyate 'pi na // Pramāṇav_3.154 //
taddeśinañca vyāpnoti kimapyetanmahādbhutam /
vyaktyaivaikatra sā vyaktāabhedāt sarvatragā yadi // Pramāṇav_3.155 //
sarvatra dṛśyetābhedāt sāpi na vyaktapekṣiṇī /
byañjakasyāpratītau na vyaṅgyaṃ samyak pratīyate // Pramāṇav_3.156 //
viparyayaḥ punaḥ kasmādiṣṭaḥ sāmānyatadvatoḥ /
pācakādiṣvabhinnena vināpyarthena vācakaḥ // Pramāṇav_3.157 //
bhedānna hetuḥ karmāsya na jātiḥ karmasaṃśrayāt /
śrutyantaranimittatvāt sthityabhāvāccakarmaṇaḥ // Pramāṇav_3.158 //
asambandhānna sāmānyaṃ nāyuktaṃ śabdakāraṇāt /
atiprasaṃgāt karmāpi nāsat jñānābhidhānayoḥ // Pramāṇav_3.159 //
anaimittikatāpatteḥ na ca śaktirananvayāt /
sāmānyaṃ pācakatvādi yadi prāgeva tad bhavet // Pramāṇav_3.160 //
vyaktaṃ sattadivanno cenna paścādaviśeṣataḥ /
kriyopakārāpekṣasya vyañjakatve 'vikāriṇaḥ // Pramāṇav_3.161 //
nāpekṣātiśaye 'pyasya kṣaṇikatvāt kriyā kutaḥ /
tulye bhede yayā jāti pratyāsattyā prasarpati // Pramāṇav_3.162 //
kvacinnānyatra saivāstu śabdajñānanibandhanam /
na nivṛttiṃ vihāyāsti yadi bhāvānvayo 'paraḥ // Pramāṇav_3.163 //
ekasya kāryamanyasya na syādatyantabhedataḥ /
yadyekātmatayānekaḥ kāryasyaikasya kārakaḥ // Pramāṇav_3.164 //
ātmaikatrāpi vā so 'stīti vyarthāḥ syuḥ sahakāriṇaḥ /
napaityabhinnaṃ tad rūpaṃ viśeṣāḥ khalvapāyinaḥ // Pramāṇav_3.165 //
ekāpāye phalābhāvād viśeṣebhyastadudbhavaḥ /
sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ // Pramāṇav_3.166 //
sa ca nānveti yonveti na tasmāt kāryasambhavaḥ /
tenātmanāpi bhede hi hetuḥ kaścinna cāparaḥ // Pramāṇav_3.167 //
svabhāvo 'yamabhede tu syātāṃ nośodbhavau sakṛt /
bhedo 'pi tena naivaṃ cet ya ekasmin vinaśyati // Pramāṇav_3.168 //
tiṣṭhatyātmā na tasyāto na syāt sāmānyabhedadhīḥ /
nivṛtterniḥsvabhāvatvāt nāsthānasthānakalpanā // Pramāṇav_3.169 //
upaplavaśca sāmānyadhiyastenāpyadūṣaṇā /
yat tasya janakaṃ rūpaṃ tato 'nyo janakaḥ katham // Pramāṇav_3.170 //
bhinnā viśeṣā janakāḥ astyabhedo 'pi teṣu cet /
tena te 'janakāḥ proktāḥ pratibhāso 'pi bhedakaḥ // Pramāṇav_3.171 //
ananyabhāk sa evārthastasya vyāvṛttayo 'pare /
tat kāryakāraṇaṃ coktaṃ tat svalakṣaṇamiṣyate // Pramāṇav_3.172 //
tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ /
yathā bhedāviśeṣe 'pi na sarva sarvasādhanam // Pramāṇav_3.173 //
tathā bhedāviśeṣe 'pi na sarva sarvasādhanam /
bhede hi kārakaṃ kiñcid vastudharmatayā bhavet // Pramāṇav_3.174 //
abhede tu virudhyate tasyaikasya kriyākriye /
bhedo 'pyastyakriyātaśced na kuryuḥ sahakāriṇaḥ // Pramāṇav_3.175 //
paryāyeṇātha kartṛtvaṃ sa kiṃ tasyaiva vastunaḥ /
atyantabhedābhedau tu syātāṃ tadvati vastuni // Pramāṇav_3.176 //
anyonyaṃ vā tayorbhedḥ sadṛśāsadṛśātmanoḥ /
tayorapi bhaved bhedo yadi yenātmanā tayoḥ // Pramāṇav_3.177 //
bhedaḥ sāmānyamityetad yadi bhedastadātmanā /
bheda eva tathā ca syānniḥsāmānyaviśeṣatā // Pramāṇav_3.178 //
bhedasāmānyayoryadvad ghaṭādīnāṃ parasparam /
yamātmānaṃ puraskṛtya puruṣo 'yaṃ pravartate // Pramāṇav_3.179 //
tatsādhyaphalavāñchāvān bhedābhedau tadāśrayau /
cintyete svātmanā bhedo vyāvṛttyā ca samānatā // Pramāṇav_3.180 //
astyeva vastu nānveti pravṛttyādiprasaṅgataḥ /
etenaiva yadahrīkāḥ kimapyaślīlamākulam // Pramāṇav_3.181 //
pralapanti pratikṣiptaṃ tadapyekāntasambhavāt /
sarvasyobhayarūpatve tadviśeṣanirākṛteḥ // Pramāṇav_3.182 //
codito dadhi khādeti kimuṣṭraṃ nābhidhāvati /
athāstyatiśayaḥ kaścid yena bhedena varttate // Pramāṇav_3.183 //
sa eva dadhi so 'nyatra nāstītyanubhayaṃ param /
sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhīdhvanī // Pramāṇav_3.184 //
bhedasaṃhāravādasya tadabhedādasambhavaḥ /
rūpābhāvādabhāvasya śabdā rūpābhidhāyinaḥ // Pramāṇav_3.185 //
nāśaṃkyā eva siddhāste 'to vyavacchedavācakāḥ /
upādhibhedāpekṣo vā svabhāvaḥ kevalo 'tha vā // Pramāṇav_3.186 //
ucyate sādhyasiddh yartha nāśe kāryatvasattvavat /
sattāsvabhāvo hetuścet sā sattā sādhyate katham // Pramāṇav_3.187 //
ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥḥ /
bhāvopādānamātre tu sādhye sāmānyadharmiṇi // Pramāṇav_3.188 //
na kaścidarthaḥ siddhaḥ syādaniṣiddhaṃ ca tādṛśam /
upāttabhede sādhye 'smin bhaveddheturananvayaḥ // Pramāṇav_3.189 //
sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet /
aparāmṛṣṭatadbhede vastumātre tu sādhane // Pramāṇav_3.190 //
tanmātravyāpinaḥ sādhyasyānvayo na vihanyate /
nāsiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ // Pramāṇav_3.191 //
dharmo viruddho 'bhāvasya sā sattā sādhyate katham /
siddhaḥ svabhāvo gamako vyāpakastasya niścitaḥ // Pramāṇav_3.192 //
gamyaḥ svabhāvastasyāyaṃ nivṛttau vā nivartakaḥ /
anityatve yathā kāryamakārya vāvināśini // Pramāṇav_3.193 //
ahetutvād vināśasya svabhāvādanubandhitā /
sāpekṣāṇāṃ hi bhāvānāṃ nāvaśyambhāvitekṣyate // Pramāṇav_3.194 //
bāhulye 'pi hi taddhetorbhavet kvacidasambhavaḥ /
etena vyabhicāritvamuktaṃ kāryāvyavasthiteḥ // Pramāṇav_3.195 //
sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām /
asāmarthyācca taddhetorbhavatyeva svabhāvataḥ // Pramāṇav_3.196 //
yatra nāma bhavatyasmādanyatrāpi svabhāvataḥ /
yā kācid bhāvaviṣayānumitirdvividhaiva sā // Pramāṇav_3.197 //
svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayoḥ /
pravṛtterbuddhipūrvatvāt tadbhāvānupalambhane // Pramāṇav_3.198 //
pravarttitavyaṃ netyuktānupalabdheḥ pramāṇatā /
śāstrādhikāre 'sambaddhā bahavo 'rthā atīndriyāḥ // Pramāṇav_3.199 //
aliṅgāśca kathaṃ teṣāmabhāvo 'nupalabdhitaḥ /
sadasanniścayaphalā neti syād vāpramāṇatā // Pramāṇav_3.200 //
pramāṇamapi kācit syād liṅgātiśayabhāvinī /
svabhāvajñāpakājñānasyāyaṃ nyāya udāhṛtaḥ // Pramāṇav_3.201 //
kārye tu kārakājñānambhāvasyaiva sādhakam /
svabhāvānupalambhaśca svabhāve 'rthasya liṅgini // Pramāṇav_3.202 //
tadabhāvaḥ pratīyeta hetunā yadi kenacit /
dṛśyasya darśanābhāvakāraṇāsambhave sati // Pramāṇav_3.203 //
bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate /
viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt // Pramāṇav_3.204 //
tadviruddhopalabdhau syādasattāyā viniścayaḥ /
anādivāsanodbhūtavikalpapariniṣṭhitaḥ // Pramāṇav_3.205 //
śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ /
tasmin bhāvānupādāne sādhye 'syānupalambhanam // Pramāṇav_3.206 //
tathā heturna tasyavābhāvaḥ śabdaprayogataḥ /
paramārthaikatānatve śabdānāmanibandhanā // Pramāṇav_3.207 //
na syāt pravṛttirartheṣu darśanāntarabhediṣu /
atītājātayorvāpi na ca syādanṛtārthatā // Pramāṇav_3.208 //
vācaḥ kasyāścidityeṣā baiddhārthaviṣayā matā /
śabdārthāpahnave sādhye dharmādhāranirākṛteḥ // Pramāṇav_3.209 //
na sādhyaḥ samudāyaḥ syāt siddhau dharmaśca kevalaḥ /
sadasatpakṣabhedena śabdārthānapavādibhiḥ // Pramāṇav_3.210 //
vastveva cityate h yatra pratibaddhaḥ phalodayaḥ /
arthakriyāsamarthasya vicāraiḥ kiṃ parīkṣayā // Pramāṇav_3.211 //
ṣaṇḍhasya rūpe vairūpye kāminyāḥ kiṃ parīkṣayā /
śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ // Pramāṇav_3.212 //
dharmo vastvāśrayāsiddhirasyokto nyāyavādinā /
nāntarīyakatābhāvācchabdānāṃ vastubhissaha // Pramāṇav_3.213 //
nārthasiddhistataste hi vaktrabhiprāyasūcakāḥ /
āptavādāvisaṃvādasāmānyādanumānatā // Pramāṇav_3.214 //
sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam /
parīkṣādhikṛtaṃ vākyamato 'nadhikṛtaṃ param // Pramāṇav_3.215 //
pratakṣeṇānumānena dvividhenāpyabādhanam /
dṛṣṭādṛṣṭāthairorasyāvisaṃvādastadarthayoḥ // Pramāṇav_3.216 //
āptavādāvisaṃvādasāmānyādanumānatā /
buddheragatyābhihitā niṣiddhāpyasya gocare // Pramāṇav_3.217 //
heyopādeyatattvasya sopāyasya prasiddhitaḥ /
pradhānārthāvisaṃvādādanumānaṃ paratra vā // Pramāṇav_3.218 //
puruṣātiśayāpekṣaṃ yathārthamapare biduḥ /
iṣṭo 'yamarthaḥ pratyetuṃ śakyaḥ so 'tiśayo yadi // Pramāṇav_3.219 //
ayamevaṃ na vetyanyadoṣā nirdoṣatāpi vā /
durlabhatvāt pramāṇānāṃ durbodhetyapare viduḥ // Pramāṇav_3.220 //
sarveṣāṃ savipakṣatvānnirhrāsātiśayaśritām /
sātmībhāvāt tadabhyāsād dīyerannāsravāḥ kvacit // Pramāṇav_3.221 //
nirupadravabhūtāthasvabhāvasya viparyayaiḥ /
na bādhā yatnavapve 'pi buddhestaspakṣapātataḥ // Pramāṇav_3.222 //
sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt /
sāvidyā tatra tatsnehastasmād dveṣādisambhavaḥ // Pramāṇav_3.223 //
moho nidānaṃ doṣāṇāmata evābhidhīyate /
satkāyadṛṣṭiranyatra tatprahāṇe prahāṇataḥ // Pramāṇav_3.224 //
girāṃ mithyātvahetūnāṃ doṣāṇāṃ puruṣāśrayāt /
apauruṣeyaṃ satyārthamiti kecit pracakṣate // Pramāṇav_3.225 //
girāṃ satyatvahetūnāṃ guṇānāṃ puruṣāśrayāt /
apauruṣeyaṃ mithyārtha kiṃ netyanye pracakṣate // Pramāṇav_3.226 //
arthajñānapanaheturhi saṃketaḥ puruṣāśrayaḥ /
girāmapauruṣeyatve 'pyato mithyātvasambhavaḥ // Pramāṇav_3.227 //
sambandhāpauruṣeyatve syāt pratītirasaṃvidaḥ /
saṃketāt tadabhivyaktāvasamarthānyakalpanā // Pramāṇav_3.228 //
girāmekārthaniyame na syādarthāntare gatiḥ /
anekārthābhisambandhe viruddhavyaktisambhavaḥ // Pramāṇav_3.229 //
apauruṣeyatāyāśca vyarthā syāt parikalpanā /
vācyaśca heturbhinnānāṃ sambandhasya vyavasthiteḥ // Pramāṇav_3.230 //
asaṃskāryatayā pumbhiḥ sarvathā syānnirarthatā /
saṃskāropagame mukhyaṃ gajasnānamidaṃ bhavet // Pramāṇav_3.231 //
sambandhināmanityatvānna sambandhe 'sti nityatā /
nityasyānupakāryatvādakurvāṇaśca nāśrayaḥ // Pramāṇav_3.232 //
artherataḥ sa śabdānāṃ saṃskāryaḥ puruṣairdhiyā /
arthaireva sahotpāde na svabhāvaviparyayaḥ // Pramāṇav_3.233 //
śabdeṣu yuktaḥ sambandhe nāyaṃ doṣo vikalpite /
nityatvādāśrayāpāye 'pyanāśo yadi jātivat // Pramāṇav_3.234 //
nityeṣvāśrayasāmathrya kiṃ yeneṣṭaḥ sa cāśrayaḥ /
jñānotpādanahetūnāṃ sambandhāt sahakāriṇām // Pramāṇav_3.235 //
tadutpādanayogyatvenotpattirvyaktiriṣyate /
ghaṭādiṣvapi yuktijñaiḥ aviśeṣe 'vikāriṇām // Pramāṇav_3.236 //
vyañjakaiḥ svaiḥ kṛtaḥ ko 'rtho vyaktāstaiste yato matāḥ /
sambandhasya ca vastutve syād bhedād buddhicitratā // Pramāṇav_3.237 //
tābhyāmabhede tāveva nāto 'nyā vastuno gatiḥ /
bhinnātvād vasturūpasya sabandhaḥ kalpanākṛtaḥ // Pramāṇav_3.238 //
sad dravyaṃ syāt parādhīnaṃ sambandho 'nyasya vā katham /
varṇā nirarthakāḥ santaḥ padādi parikalpitam // Pramāṇav_3.239 //
avastuni kathaṃ vṛttiḥ sambandhasyāsya vastunaḥ /
apauruṣeyatāpīṣṭā kartṛṇāmasmṛteḥ kila // Pramāṇav_3.240 //
santyasyāpyanuvaktāra iti dhig vyāpakaṃ tamaḥ /
yathāyamanyato 'śrutvā nemaṃ varṇapadakramam // Pramāṇav_3.241 //
vastuṃ samarthaḥ puruṣastathānyo 'pīti kaścana /
anyo vā racito granthaḥ sampradāyād ṛte paraiḥ // Pramāṇav_3.242 //
dṛṣṭaḥ ko 'bhihito yena so 'pyevaṃ nānumīyate /
yajjātīyo yataḥ siddhaḥ so 'viśiṣṭo 'gnikāṣṭhavat // Pramāṇav_3.243 //
adṛṣṭaheturapyanyastadbhavaḥ sampratīyate /
tatrāpradarśya ye bhedaṃ kāryasāmānyadarśanāt // Pramāṇav_3.244 //
hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ /
sarvathānāditā sidhyedevaṃ nāpuruṣāśrayaḥ // Pramāṇav_3.245 //
tasmādapauruṣeyatve syādanyo 'pyanarāśrayaḥ /
mlecchadivyavahārāṇāṃ nāstikyavacasāmapi // Pramāṇav_3.246 //
anāditvād tathābhāvaḥ pūrvasaṃskārasantateḥ /
tādṛśe 'pauruṣeyatve kaḥ siddhe 'pi guṇo bhavet // Pramāṇav_3.247 //
arthasaṃskārabhedānāṃ darśanāt saṃśayaḥ punaḥ /
anyāviśeṣād varṇānāṃ sādhane ki phalaṃ bhavet // Pramāṇav_3.248 //
vākyaṃ bhinnaṃ na varṇebhyo vidyate 'nupalambhataḥ /
anekāvayavātmatve pṛthak teṣāṃ nirarthatā // Pramāṇav_3.249 //
atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat /
pratyekaṃ sārthakatve 'pi mithyānekatvakalpanā // Pramāṇav_3.250 //
ekāvayavagatyā ca vākyārthapratipad bhavet /
sakṛcchrutau ca sarveṣā kālabhedo na yujyate // Pramāṇav_3.251 //
ekatve 'pi hyabhinnasya kramaśo gatyasambhavāt /
anityaṃ yatnasambhūtaṃ pauruṣeyaṃ kathaṃ na tat // Pramāṇav_3.252 //
nityopalabdhirnityatve 'pyanāvaraṇasambhavāt /
aśrutirvikalatvāccet kasyacit sahakāriṇaḥ // Pramāṇav_3.253 //
kāmamanyapratīkṣāstu niyamastu virudhyate /
sarvatrānupalambhaḥ syāt teṣāmavyāpitā yadi // Pramāṇav_3.254 //
sarveṣāmupalambhaḥ syāt yugapad vyāpitā yadi /
saṃskṛtasyopalambhe ca kaḥ saṃskarttāvikāriṇaḥ // Pramāṇav_3.255 //
indriyasya syāt saṃskāraḥ śrṛṇuyānnikhilaṃ ca tat /
saṃskārabhedabhinnatvādekārthaniyamo yadi // Pramāṇav_3.256 //
anekaśabdasaṃdhāte śrutiḥ kalakale katham /
dhvanathaḥ kevalaṃ tatra śrū yante cenna vācakāḥ // Pramāṇav_3.257 //
dhvanibhyo bhinnamastīti śraddheyamatibahvidam /
sthiteṣvanyeṣu śabdeṣu śrūyate vācakaḥ katham // Pramāṇav_3.258 //
kathaṃ vā śaktiniyamād bhinnadhvanigatirbhavet /
dhvanayaḥ sammatā yaiste doṣaiḥ kairapyavācakāḥ // Pramāṇav_3.259 //
dhvanibhirvyajyamāne 'smin vācake 'pi kathaṃ na te /
varṇānupūrvī vākyaṃ cenna varṇānāmabhedataḥ // Pramāṇav_3.260 //
teṣāṃ ca na vyavasthānaṃ kramāntaravirodhataḥ /
deśakālakramābhāvo vyāptinityatvavarṇanāt // Pramāṇav_3.261 //
anityāvyāpitāyāṃ ca doṣaḥ prāgeva kīrtitaḥ /
vyaktikramo 'pi vākyaṃ na nityavyaktinirākṛteḥ // Pramāṇav_3.262 //
vyāpāradeva tatsiddhe kāraṇānāṃ ca kāryatā /
svajñānenānyadhīhetuḥ siddhe 'rthe vyañjako mataḥ // Pramāṇav_3.263 //
yathā dīpo 'nyathā vāpi ko viśeṣo 'sya kārakāt /
karaṇānāṃ samagrāṇāṃ vyāpārādupalabdhitaḥ // Pramāṇav_3.264 //
niyamena ca kāryatvaṃ vyañjake tadasambhavāt /
tadrū pāvaraṇānāṃ ca vyaktiste vigamo yadi // Pramāṇav_3.265 //
abhāve karaṇagrāmasāmarthya kiṃ nu tadbhavet /
śabdaviśeṣādanyeṣāmapi vyaktiḥ prasajyate // Pramāṇav_3.266 //
tathāmyupagame sarvakāraṇānāṃ nirarthatā /
sādhanaṃ pratyabhijñānaṃ satprayogādi yanmatam // Pramāṇav_3.267 //
anudāharaṇaṃ sarvabhāvānāṃ kṣaṇabhaṅgataḥ /
dūṣyaḥ kuheturanyo 'pi buddherapuruṣāśraye // Pramāṇav_3.268 //
bādhābhyupetapratyakṣapratītānumitaiḥ samam /
ānupūrvyāśca varṇebhyo bhedaḥ sfoṭena cintitaḥ // Pramāṇav_3.269 //
kalpanāropitā sā syāt kathaṃ vāpuruṣāśrayā /
sattāmātrānubandhitvāt nāśasyānityatā dhvaneḥ // Pramāṇav_3.270 //
agnerarthāntarotpattau bhavet kāṣṭhasya darśanam /
avināśāt sa evāsya vināśa iti cet katham // Pramāṇav_3.271 //
anyo 'nyasya vināśo 'stu kāṣṭhaṃ kasmānna dṛśyate /
tatparigrahataścenna tenānāvaraṇaṃ yataḥ // Pramāṇav_3.272 //
vināśasya vināśitvam syādutpattestataḥ punaḥ /
kāṣṭhasya darśanam hantṛghāte caitrāpunarbhavaḥ // Pramāṇav_3.273 //
yathātrāpyevamiti cet hanturnāmaraṇatvataḥ /
ananyatve vināśasya syānnāśaḥ kāṣṭhameva tu // Pramāṇav_3.274 //
tasya tattvādahetutvaṃ nāto 'nyā vidyate gatiḥ /
ahetutve 'pi nāśasya nityatvād bhāvanāśayoḥ // Pramāṇav_3.275 //
sahabhāvaprasaṅgaścedasato nityatā kutaḥ /
asattve 'bhāvanāśitvaprasaṅgo 'pi na yujyate // Pramāṇav_3.276 //
nāśena yasmād bhāvasya na vināśanamiṣyate /
naśyan bhāvo 'parāpekṣa iti tajjñāpanāya sā // Pramāṇav_3.277 //
avasthā heturuktāsyā bhedamāropya cetasā /
svato 'pi bhāve 'bhāvasya vikalpaścedayaṃ samaḥ // Pramāṇav_3.278 //
na tasya kiñcid bhavati na bhavatyeva kevalam /
bhāve hyeṣa vikalpaḥ syād vidyervastvanuridhataḥ // Pramāṇav_3.279 //
na bhāvo bhavatītyuktamabhāvo bhavatīti na /
apekṣyeta paraḥ kārya yadi vidyeta kiñcana // Pramāṇav_3.280 //
yadakiñcitkaraṃ vastu kiṃ kenacidapekṣyate /
etenāhetukatve 'pi hyabhūtvā nāśabhāvataḥ // Pramāṇav_3.281 //
sattānāaśitvadoṣasya pratyākhyātaṃ prasañjanam /
yathā keṣāñcideveṣṭaḥ pratigho janmināṃ yathā // Pramāṇav_3.282 //
nāśaḥ svabhāvo bhāvānāṃ nānutpattimatāṃ yadi /
svabhāvaniyamāddhetoḥ svabhāvaniyamaḥ phale // Pramāṇav_3.283 //
nānitye rūpabhedo 'sti bhedakānāmabhāvataḥ /
pratyākhyeyāta evaiṣāṃ sambandhasyāpi nityatā // Pramāṇav_3.284 //
sambandhadoṣaiḥ prāguktaiḥ śabdaśaktiśca dūṣitā /
nāpauruṣeyamityeva yathārthajñānasādhanam // Pramāṇav_3.285 //
dṛṣṭo 'nyathāpi vahnyādiraduṣṭaḥ puruṣāgasā /
na jñānahetutaiva syāt tasminnakṛtake mate // Pramāṇav_3.286 //
nityebhyo vastusāmarthyāt na hi janmāsti kasyacit /
vikalpavāsanodbhūtāḥ samāropitagocarāḥ // Pramāṇav_3.287 //
jāyante buddhayastatra kevalaṃ nārthagocarāḥ /
mithyātvaṃ kṛtakeṣveva dṛṣṭamityakṛtaṃ vacaḥ // Pramāṇav_3.288 //
satyārtha vyatirekasya virodhivyāpanād yadi /
hetāvasambhave 'nukte bhāvastasyāpi śaṅkyate // Pramāṇav_3.289 //
viruddhānāṃ padārthānāmapi vyāpakadarśanāt /
nāsattāsiddhirityuktaṃ sarvato 'nupalambhanāt // Pramāṇav_3.290 //
asiddhāyāmasattāyāṃ sandigdhā vyatirekitā /
anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi // Pramāṇav_3.291 //
tanniścayaphalairjānaiḥ siddhyanti yadi sādhanam /
yatra sādhyavipakṣasya varṇyate vyatirekitā // Pramāṇav_3.292 //
sa evāsya sapakṣaḥ syāt sarvo heturatonvayī /
samayatve hi mantrāṇāṃ kasyacit kāryasādhanam // Pramāṇav_3.293 //
athāpi bhāvaśaktiḥ syādanyathāpyaviśeṣataḥ /
kramasyārthāntaratvaṃ ca pūrvameva nirākṛtam // Pramāṇav_3.294 //
nityaṃ tadarthasiddhiḥ syādasāmarthyamapekṣaṇe /
sarvasya sādhanaṃ te syurbhāvaśaktiryadīdṛśī // Pramāṇav_3.295 //
prayoktṛbhedāpekṣā ca nāsaṃskāryasya yujyate /
saṃskāryasyāpi bhāvasya vastubhedo hi bhedakaḥ // Pramāṇav_3.296 //
prayoktṛbhedānniyamaḥ śaktau na samaye bhavet /
anādheyaviśeṣāṇāṃ ki kurvāṇaḥ prayojakaḥ // Pramāṇav_3.297 //
prayogo yadyabhivyaktiḥ sā prāgeva nirākṛtā /
vyaktiśca buddhiḥ sā yasmāt sa phalairyadi yujjate // Pramāṇav_3.298 //
syācchrotuḥ phalasambandho vaktā hi vyaktikāraṇam /
anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam // Pramāṇav_3.299 //
manojapo vā vyarthaḥ syācchabdo hi śrotragocaraḥ /
pāramparyeṇa tajjatvāt tadv yaktiḥ sāpi cenmatiḥ // Pramāṇav_3.300 //
te 'pi tathā syustadarthā cedasiddhaṃ kalpanānvayāt /
svasāmānyasvabhāvānāmekabhāvavivakṣayā // Pramāṇav_3.301 //
ukteḥ samayakārāṇāmavirodho na vastuni /
ānupūrvyāmasatyāṃ syāt saro rasa iti śruto // Pramāṇav_3.302 //
na kāryabheda iti ced asti sā puruṣāśrayā /
yo yadvarṇasamutthānajñānajājjñānato dhvaniḥ // Pramāṇav_3.303 //
jāyate tadupādhiḥ sa śru tyā samavasīyate /
tajjñānajanitajñānaḥ sa śru tāvapaṭuśrutiḥ // Pramāṇav_3.304 //
apekṣya tasmṛtiṃ paścāt smṛtimādhatta ātmani /
ityeṣā pauruṣeyyeva taddhetugrāhicetasām // Pramāṇav_3.305 //
kāryakāraṇatā varṇeṣvānupūrvīti kathyate /
anyadeva tato rūpaṃ tadvarṇānāṃ pade pade // Pramāṇav_3.306 //
kartṛ saṃskārato bhinnaṃ sahitaṃ kāryabhedakṛt /
sā cānupūrvī varṇānāṃ pravṛttā racanākṛtaḥ // Pramāṇav_3.307 //
icchāviruddhasiddhīnāṃ sthitakramavirodhataḥ /
kāryakāraṇatāsiddheḥ pumbhyo varṇakramasya ca // Pramāṇav_3.308 //
sarvo varṇakramaḥ pubhyo dahanendhanayuktivat /
asādhāraṇatā siddhā mantrākhyakramakāriṇām // Pramāṇav_3.309 //
puṃsāṃ jñānaprabhāvābhyāmanyeṣāṃ tadabhāvataḥ /
ye 'pi tantravidaḥ kecid mantrān kāṃścana kuvaṃte // Pramāṇav_3.310 //
prabhoḥ prabhāvasteṣāṃ sa taduktanyāyavṛttitaḥ /
kṛtakāḥ pauruṣeyāśca mantrā vācyāḥ phalepsunā // Pramāṇav_3.311 //
aśaktisādhanaṃ puṃsāmanenaiva nirākṛtam /
buddhīndriyoktipuṃ stvādisādhanaṃ yattu varṇyate // Pramāṇav_3.312 //
pramāṇābhaṃ yathārthāsti na hi śeṣavato gatiḥ /
artho 'yaṃ nāyamartho na iti śabdā vadanti na // Pramāṇav_3.313 //
kalpyo 'yamarthaḥ puruṣaiste ca rāgādisaṃyutāḥ /
tatraikastattvavinnānya iti bhedaśca kiṃkṛtaḥ // Pramāṇav_3.314 //
tadvt puṃstve kathamapi jñānī kaścit katha na vaḥ /
yasya pramāṇamavisaṃvādi vacanaṃ so 'rthavid yadi // Pramāṇav_3.315 //
na hyatyantaparokṣeṣu prāmāṇasyāsti sambhavaḥ /
yasya prāmāṇasaṃvādi vacanaṃ tatkṛtaṃ vacaḥ // Pramāṇav_3.316 //
sa āgam iti prāptaṃ nirarthāpauruṣeyatā /
yadyatyantaparokṣe 'rthe 'nāgamajñānasambhavaḥ // Pramāṇav_3.317 //
atīndriyārthavit kaścidastītyabhimataṃ bhavet /
svayaṃ rāgādimānnārtha vetti vedasya nānyataḥ // Pramāṇav_3.318 //
na vedayati vado 'pi vedārthasya kuto gatiḥ /
tenāgnihotraṃ juhuyāt svargakāma iti śrutau // Pramāṇav_3.319 //
khādet śvamāṃsamityeṣa nārtha ityatra kā pramā /
prasiddho lokavādaścet tatra ko 'tīndriyārthadṛk // Pramāṇav_3.320 //
anekārtheṣu śabdeṣu yenārtho 'yaṃ vivecitaḥ /
svargorvaśyādiśabdaśca dṛṣṭo 'rūḍhārthavācakaḥ // Pramāṇav_3.321 //
śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā /
prasiddhiśca nṛṇāṃ vādaḥ pramāṇaṃ sa ca neṣyate // Pramāṇav_3.322 //
tataśca bhūyo 'rthagatiḥ kimetad dviṣṭhakāmitam /
atha prasiddhimullaṃdhya kalpane na nibandhanam // Pramāṇav_3.323 //
prasiddherapramāṇatvāt tadgrahe kiṃ nibandhanam /
utpāditā prasiddhyaiva śaṃkā śabdārthaniścaye // Pramāṇav_3.324 //
yasmānnānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate /
anyathāsambhavābhavāt nānāśakteḥ svayaṃ dhvaneḥ // Pramāṇav_3.325 //
avaśyaṃ śaṃkayā bhāvyaṃ niyāmakamapaśyatām /
eṣa sthāṇurayaṃ mārga iti vaktīti kaścana // Pramāṇav_3.326 //
anyaḥ svayaṃ bravīmīti tayorbhedaḥ parīkṣyatām /
sarvatra yogyasyaikārthadyotane niyamaḥ kutaḥ // Pramāṇav_3.327 //
jñātā vātīndriyāḥ kena vivakṣāvacanād ṛte /
vivakṣāniyame hetuḥ saṃketastatprakāśanaḥ // Pramāṇav_3.328 //
apauruṣeyai sā nāsti tasya saikārthatā kutaḥ /
svabhāvaniyame 'nyatra na yojyeta tayā punaḥ // Pramāṇav_3.329 //
saṃketaśca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ /
yatra svātantryamicchāyā niyamo nāma tatra kaḥ // Pramāṇav_3.330 //
dyotayet tena saṃketo neṣṭāmevāsya yogyatām /
yasmāt kiledṛśaṃ satyaṃ yathāgniḥ śītanodanaḥ // Pramāṇav_3.331 //
vākyaṃ vedaikadeśatvādanyadapyaparo bravīt /
rasavat tulyarūpatvādekabhāṇḍe ca pākavat // Pramāṇav_3.332 //
śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidedṛśam /
nityasya puṃsaḥ kartṛtvaṃ nityān bhāvānatīndriyān // Pramāṇav_3.333 //
ebnriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim /
nivṛttiṃ ca pramāṇābhyāmanyad vā vyastagocaram // Pramāṇav_3.334 //
viruddhamāgamāpekṣeṇānumānena vā vadat /
virodhamasamādhāya śāstrārtha cāpradarśya saḥ // Pramāṇav_3.335 //
satyārtha pratijānāno jayed dhārṣṭyena bandhakīm /
sidhyet pramāṇaṃ yadyevam apramāṇamatheha kim // Pramāṇav_3.336 //
na hyokaṃ nāsti satyārtha puruṣe bahubhāṣīṇi /
nāyaṃ svabhāvaḥ kārya vā vastūnāṃ vaktari dhvaniḥ // Pramāṇav_3.337 //
na ca tadvyatiriktasya vidyate 'vyabhicāritā /
pravṛttirvācakānāṃ ca vācyadṛṣṭikṛteti cet // Pramāṇav_3.338 //
parasparaviruddhārthā kathamekatra sā bhavet /
vastubhirnāgamāstena karthāñcānnāntarīyakāḥ // Pramāṇav_3.339 //
pratipatturna sidhyanti kutastebhyo 'rthaniścayaḥ /
tasmānna tannivṛttyāpi bhāvābhāvaḥ prasidhyati // Pramāṇav_3.340 //
tenāsanniścayaphalānupalabdhirnasidhyati /


parārthānumānanāmā
caturthaḥ paricchedaḥ

parasya pratipādyatvāt adṛṣṭo 'pi svayaṃ paraiḥ /
dṛṣṭasādhanamityeke tatkṣepāyātmadṛgvacaḥ // Pramāṇav_4.1 //
anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt /
vācaḥ prāmāṇyamasmin hi nānumānaṃ pravartate // Pramāṇav_4.2 //
bādhanāyāgamasyokteḥ sādhanasya paraṃ prati /
so 'pramāṇaṃ tadāsiddhaṃ tatsiddhamakhilaṃ tataḥ // Pramāṇav_4.3 //
tadāgamavataḥ siddhaṃ yadi kasya ka āgamaḥ /
bādhyamānaḥ pramāṇena sa siddhaḥ kathāmāgamaḥ // Pramāṇav_4.4 //
tadviruddhābhyupagamastenaiva ca kathaṃ bhavet /
tadanyopagame tasya tyāgāṃsyāpramāṇātā // Pramāṇav_4.5 //
tat kasmāt sādhanaṃ noktaṃ svapratītiryadudbhavā /
yuktyā yayāgamo grāhyaḥ parasyāpi ca sā na kim // Pramāṇav_4.6 //
prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasambhavo /
sādhanaiḥ sādhanānyarthasaktijñāne 'sya tānyalam // Pramāṇav_4.7 //
vicchinnānugamā ye 'pi sāmānyenāpyagocarāḥ /
sādhyasādhanacintāsti na teṣvartheṣu kācana // Pramāṇav_4.8 //
puṃsāmabhiprāyavaśāt tattvātattvavyavasthitau /
luptau hetutadābhāsau tasya vastvasamāśrayāt // Pramāṇav_4.9 //
sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ /
sato 'pi vastvasaṃśliṣṭāsaṃgatyā sadṛśī gatiḥ // Pramāṇav_4.10 //
liṅgaṃ svabhāvaḥ kārya vā dṛśyādarśanameva vā /
sambaddhaṃ vastutassiddhaṃ tadasiddhaṃ kimātmanaḥ // Pramāṇav_4.11 //
pareṇāpyanyato gantumayuktam parakalpitaiḥ /
prasaṅgo dvayasambandhādekāpāye 'nyahānaye // Pramāṇav_4.12 //
tadarthagrahaṇaṃ śabdakalpanāropitātmanām /
aliṅgatvaprasiddhayarthamarthādarthasya siddhitaḥ // Pramāṇav_4.13 //
kalpanāgamayoḥ kartu ricchamātrānuvṛttitaḥ /
vastunaścānyathābhāvāt tatkṛtā vyabhicāriṇaḥ // Pramāṇav_4.14 //
arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ /
nārthe tena tayornāsti svataḥ sādhanasaṃsthitiḥ // Pramāṇav_4.15 //
tat pakṣavacanaṃ vakturabhiprāyanivedane /
pramāṇaṃ saṃśayotpattestataḥ sākṣānna sādhanam // Pramāṇav_4.16 //
sādhyasyaivābhidhānena pāramparyeṇa nāpyalam /
śaktasya sūcakaṃ hetuvaco 'śaktamapi svayam // Pramāṇav_4.17 //
hetvarthaviṣayatvena tadaśaktoktirīritā /
śaktistasyāpi ceddhetuvacanasya pravarttanāt // Pramāṇav_4.18 //
tatsaṃśayena jijñāsorbhavet prakaraṇāśrayaḥ /
vipakṣopagame 'yetat tulyamityanavasthiniḥ // Pramāṇav_4.19 //
antaraṅgaṃ tu sāmarthya triṣu rūpeṣu saṃsthitam /
tatra smṛtisamādhānaṃ tadeacasyeva saṃsthitam // Pramāṇav_4.20 //
akhyāpite hi viṣaye hetuvṛtterasambhavāt /
viṣayakhyāpanādeva siddhau cet tasya śaktatā // Pramāṇav_4.21 //
uktamatra vināpyasmāt kṛtakaḥ śabda īdṛśāḥ /
sarve 'nityā it prokte 'pyarthāt tannāśadhīrbhavet // Pramāṇav_4.22 //
anuktāvapi pakṣasya siddhepratibandhataḥ /
triṣvanyatamarūpasyaivānuktirnyū natoditā // Pramāṇav_4.23 //
sādhyoktiṃ vā pratijñāṃ sa vadan doṣairna yujyate /
sādhanādhikṛtereva hetvābhāsāprasaṅgataḥ // Pramāṇav_4.24 //
aviśeṣoktirapyekajātīye saṃśayāvahā /
anyathā sarvasādhyokteḥ pratijñātvaṃ prasajyate // Pramāṇav_4.25 //
siddhokteḥ sādhanatvācca parasyāpi na duṣyati /
idānīṃ sādhyanirdeśaḥ sādhanāvayavaḥ katham // Pramāṇav_4.26 //
sābhāsoktyādyupakṣepaparihāraviḍambanā /
asambaddhā tathā hyeṣa na nyāyya iti varṇitam // Pramāṇav_4.27 //
gamyārthatve 'pi sādhyokterasammohāya lakṣaṇam /
taccuturlakṣaṇaṃ rūpanipāteṣu svayaṃpadaiḥ // Pramāṇav_4.28 //
asiddhāsādhanārthoktavādyabhyupagatagrahaḥ /
anukto 'pīcchayā vyāptaḥ sādhya ātmārthavanmataḥ // Pramāṇav_4.29 //
sarvānyeṣṭanivṛttāvapyāśaṅkāsthānavāraṇam /
vṛtto svayaṃśrutenāha kṛtā caiṣā tadarthikā // Pramāṇav_4.30 //
viśeṣastadvyapekṣatvāt kathito dharmadharmiṇoḥ /
anuktāvapi vāñchāyā bhavet prakaraṇād gatiḥ // Pramāṇav_4.31 //
ananvayo 'pi dṛṣṭānte doṣastasya yathoditam /
ātmā paraścet so 'siddhaḥ iti tatreṣṭaghātakṛt // Pramāṇav_4.32 //
sādhanaṃ yadvivāde na nyastaṃ taccenna sādhyate /
kiṃ sādhyamanyathāniṣṭaṃ bhaved vaiphalyameva vā // Pramāṇav_4.33 //
sadvitīyaprayogeṣu niranvayaviruddhate /
etena kathite sādhyaṃ sāmānyenātha sammatam // Pramāṇav_4.34 //
tadevārthāntarābhāvād dehānāptau na sidhyati /
vācyaśūnyaṃ pralapatāṃ tadetajjāḍyavarṇitam // Pramāṇav_4.35 //
tulyaṃ nāśe 'pi cecchabdaghaṭabhedena kalpane /
na siddhena vināśena tadvataḥ sādhanād dhvaneḥ // Pramāṇav_4.36 //
tathārthāntarabhāve syāt tadvān kumbho 'pyanityatā /
viśiṣṭā dhvaninānveti no cennāyogavāraṇāt // Pramāṇav_4.37 //
dvividho hi vyavacchedo viyogāparayogayoḥ /
vyavchedādayoge tu vārye nānanvayāgamaḥ // Pramāṇav_4.38 //
sāmānyameva tatsādhyaṃ na ca siddhaprasādhanam /
viśiṣṭaṃ dharmiṇā tacca na niranvayadoṣavat // Pramāṇav_4.39 //
etena dharmidharmābhyāṃ viśiṣṭau dharmadharmiṇau /
pratyākhyāto nirākurvan dharmiṇyevamasādhanāt // Pramāṇav_4.40 //
samudāyāpavāho hi na dharmiṇi virudhyate /
sādhyaṃ yatastathā neṣṭaṃ sādhyo dharmo 'tra kevalaḥ // Pramāṇav_4.41 //
ekasya dharmiṇaḥ śāstre nānādharmasthitāvapi /
sādhyaḥ syādātmanaiveṣṭa ityupāttā svayaṃśrutiḥ // Pramāṇav_4.42 //
śāstrābhyupagamādeva sarvādānāt prabādhane /
tatraikasyāpi doṣaḥ syād yadi hetupratijñyoḥ // Pramāṇav_4.43 //
śabdānāśe prasādhye syād gandhabhūguṇatākṣateḥ /
heturviriddho 'prakṛterno cedanyatra sā samā // Pramāṇav_4.44 //
athātra dharmī prakṛtastatra śāstrārthabādhanam /
atha vādīṣṭatāṃ bruyād dharmidharmādisādhanaiḥ // Pramāṇav_4.45 //
kaiścit prakaraṇairiccha bhavet sā gamyate ca taiḥ /
valāt taveccheyamiti vyaktamīśvaraceṣṭitam // Pramāṇav_4.46 //
vadannakāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate /
anāntarīyake cārthe bādhite 'nyasya kā kṣati // Pramāṇav_4.47 //
uktaṃ ca nāgamāpekṣamanumānaṃ svagocare /
siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate // Pramāṇav_4.48 //
vādatyāgastadā syāccenna tadānabhyupāyataḥ /
upāyo hyabhyupāye 'yamanaṅgaṃ sa tadāpi san // Pramāṇav_4.49 //
tadā viśuddhe viṣayadvaye śāstraparigraham /
cikirṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam // Pramāṇav_4.50 //
tadvirodhena cintāyāstatsiddhartheṣvayogataḥ /
tṛtīyasthānasaṃkrāntau nyāyyaḥ śāstraparigrahaḥ // Pramāṇav_4.51 //
tatrāpi sādhyadharmasya nāntarīkabādhanam /
parihārya na cānyeṣāmanavasthāprasaṅgataḥ // Pramāṇav_4.52 //
keneyaṃ sarvacintāṣu śāstraṃ grāhyamiti sthitiḥ /
kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ // Pramāṇav_4.53 //
riktasya jantorjjātasya guṇadoṣamapaśyataḥ /
vilabdhā vata kenemo siddhāntaviṣamagrhāḥ // Pramāṇav_4.54 //
yadi sādhana ekatra sarvaśāstraṃ nidarśane /
darśayet sādhanaṃ syādityeṣā lokottarā sthitiḥ // Pramāṇav_4.55 //
asambaddhasya dharmasya kimasiddho na sidhyati /
hetustatsādhanāyoktaḥ kiṃ duṣṭastatra sidhyati // Pramāṇav_4.56 //
dharmananupanīyaiva dṛṣṭānte dharmiṇo 'khilān /
vāgdhūmādejaṃno 'nveti caitanyadahanādikam // Pramāṇav_4.57 //
svabhāvaṃ kāraṇaṃ cārtho vyabhicāreṇa sādhayan /
kasyacid vādabādhāyāṃ svabhāvānna nivartate // Pramāṇav_4.58 //
prapadyamānaścānyastaṃ nāntarīyakamīpsitaiḥ /
sādhyārthairhetunā tena kathamapratipāditaḥ // Pramāṇav_4.59 //
ukto 'nukto 'pi tena kathamapratipāditaḥ // Pramāṇav_4.59 //
ukto 'nukto 'pi vā heturviroddhā vādino 'tra kim /
na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ // Pramāṇav_4.60 //
bādhakasyābhidhānācced doṣo yadi vadenna saḥ /
kinna bādheta so 'kurvannayuktaṃ kena duṣyati // Pramāṇav_4.61 //
anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt /
duṣyed vyarthābhidhānena nātra tasya prasādhanāt // Pramāṇav_4.62 //
yadi kiñcit kvacicchastrena yuktaṃ pratiṣidhyate /
bruvāṇo yuktamapyanyaditi rājakulasthitiḥ // Pramāṇav_4.63 //
sarvānarthān samīkṛtya vaktuṃ śakyaṃ na sādhanam /
sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthitiḥ // Pramāṇav_4.64 //
viruddhayorekadharmiṇyayogādastu bādhanam /
viruddhaikāntike nātra tadvadasti virodhitā // Pramāṇav_4.65 //
abādhyabādhakatve 'pi tayoḥ śāstrārthaviplavāt /
asabhbadde 'pi bādhā cet syāt sarva sarvabādhanam // Pramāṇav_4.66 //
sambandhastena tatraiva bādhanādasti cedasat /
hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ // Pramāṇav_4.67 //
nāntarīyakatā sādhye sambandhaḥ seha nekṣyate /
kevalaṃ śāstrapīḍeti doṣaḥ sānyakṛte samā // Pramāṇav_4.68 //
śāstrābhyupagamāt sādhyaḥ sāstradṛṣṭo 'khilo yadi /
pratijñā siddhadṛṣṭāntahetuvādḥ prasajyate // Pramāṇav_4.69 //
uktayoḥ sādhanatvena no cedīpsitavādataḥ /
nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivarttate // Pramāṇav_4.70 //
anīpsitamasādhyaṃ ced vādinānyo 'pyanīpsitaḥ /
dharmo 'sādhyastadāsādhyaṃ bādhamānaṃ virodhi kim // Pramāṇav_4.71 //
pakṣalakṣaṇabāhyārthaḥ svayaṃśabdo 'pyanarthakaḥ /
śāstre ṣvicchapravṛttyartho yadi śaṅkākutonviyam // Pramāṇav_4.72 //
so 'niṣiddhaḥ pramāṇena gṛhṇān kena nivāryate /
niṣiddhaścet pramāṇena vācā kena pravartyate // Pramāṇav_4.73 //
pūrvamapyeṣa siddhantaṃ svecchayaiva gṛhītavān /
kiñcidanyaṃ satu punargrahītuṃ labhate na kim // Pramāṇav_4.74 //
dṛṣṭervipratipattīnāmatrākārṣīt svayaṃśrutim /
iṣṭākṣatimasādhyatvamanavasthāṃ ca darśayan // Pramāṇav_4.75 //
samayāhitabhedasya parihāreṇa dharmiṇaḥ /
prasiddhasya gṛhītyarthā jagādanyaḥ svayaṃśrutim // Pramāṇav_4.76 //
vicāraprastutereva prasiddhaḥ siddha āśrayaḥ /
svecchākalpitabhedeṣu padārtheṣvavivādataḥ // Pramāṇav_4.77 //
asādhyatāmatha prāha siddhadeśena dharmiṇaḥ /
svarūpeṇaiva nirdeśya ityanenaiva tad gatam // Pramāṇav_4.78 //
siddhasādhanarūpeṇa nirdeśasya hi sambhave /
sādhyatvenaiva nirdeśya itīdaṃ phalavad bhavet // Pramāṇav_4.79 //
anumānasya sāmānyaviṣayatvaṃ ca varṇītam /
ihaivaṃ na hyanukte 'pi kiñcit pakṣe virudhyate // Pramāṇav_4.80 //
kuryācced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tanna śaktyate /
kasmāddhetvanvayābhāvānna ca doṣastayorapi // Pramāṇav_4.81 //
uktarāvayavāpekṣo na doṣaḥ pakṣa iṣyate /
tathā hetvādidoṣo 'pi pakṣadoṣaḥ prasajyate // Pramāṇav_4.82 //
sarvaiḥ pakṣasya bādhātastasmāt tanmātrasaṅginaḥ /
pakṣadoṣā matā nānye pratyakṣādivirodhavat // Pramāṇav_4.83 //
hetvādilakṣaṇairvādhyaṃ muktvā pakṣasya lakṣaṇam /
ucyate parihārārthamavyāptivyatirekayoḥ // Pramāṇav_4.84 //
svayannipātarūpākhyā vyatirekasya bādhikāḥ /
sahānirākṛteneṣṭaśrutiravyāptibādhanī // Pramāṇav_4.85 //
sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣvapakṣatā /
nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // Pramāṇav_4.86 //
svayamiṣṭābhidhānena gatārthe 'pyavadhāraṇe /
kṛtyāntenābhisambandhāduktaṃ kālāntaracchide // Pramāṇav_4.87 //
ihānaṅgamiṣerniṣṭhā tenepsitapade punaḥ /
aṅgameva tayāsiddhahetvādi pratiṣidhyate // Pramāṇav_4.88 //
avācakatvāccāyuktaṃ teneṣṭaṃ svayamātmanā /
anapekṣyākhilaṃ śāstraṃ tadvādīṣṭasya sādhyatā // Pramāṇav_4.89 //
tenānabhīṣṭasaṃsṛṣṭasyesyāpi hi bādhane /
yathāsādhyamabādhātaḥ pakṣahetū na duṣyataḥ // Pramāṇav_4.90 //
aniṣiddhaḥ pramāṇābhyāṃ sa copagama iṣyate /
sandigdhe hetuvacanād vyasto hetoranāśrayaḥ // Pramāṇav_4.91 //
anumānasya bhedena sā bādhoktā caturvidhā /
tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagatsthitiḥ // Pramāṇav_4.92 //
ātmāparodhābhimato bhūtaniścayayuktavāk /
āptaḥ svavacanaṃ śastraṃ caikamuktaṃ samatvataḥ // Pramāṇav_4.93 //
yathātmano 'pramāṇatve vacanaṃ na pravarttate /
śāstrasiddhe tathā nārthe vicārastadanāśraye // Pramāṇav_4.94 //
tatprastāvāśrayatve hi śāstraṃ bādhakamityamum /
vaktumartha svavācāsya sahoktiḥ sāmyadṛṣṭaye // Pramāṇav_4.95 //
udāharaṇamapyatra sadṛśaṃ tena varṇitam /
pramāṇānāmabhāve hi śāstravācorayogataḥ // Pramāṇav_4.96 //
svavāgvirodhe vispaṣṭamudāharaṇamāgame /
diṅmātradarśanam tatra pretyadharmo 'sukhapradaḥ // Pramāṇav_4.97 //
śāstriṇo 'pyatadālambe viruddhoktau tu vastuni /
na bādhā pratibandhaḥ syāt tulyakakṣatayā tayoḥ // Pramāṇav_4.98 //
yathā svavāci taccāsya tadā svavacanātmakam /
tayoḥ pramāṇaṃ yasyāsti tat syādanyasya bādhakam // Pramāṇav_4.99 //
pratijñāmanumānaṃ vā pratijñāpetayuktikā /
yathārtha vā bādheta kathamanyathā // Pramāṇav_4.100 //
prāmāṇyamāgamānāṃ ca prāgeva vinivāritam /
abhyupāyavicāreṣu tasmād doṣo 'yamiṣyate // Pramāṇav_4.101 //
tasmād viṣayabhedasya darśanārtha pṛthak kṛtaḥ /
anumānābahirbhūto 'pyabhyupāyaḥ prabādhanāt // Pramāṇav_4.102 //
anyathātiprasaṅgaḥ syād vyarthatā vā pṛthakkṛteḥ /
bhedo vāṅmātravacane pratibandhaḥ svavācyapi // Pramāṇav_4.103 //
tenābhyupagamācchāstra pramāṇaṃ sarvavastuṣu /
bādhakam yadi necchet sa bādhakaṃ kiṃ punarbhavet // Pramāṇav_4.104 //
svavāgvirodheabhedaḥ syāt svavākśāstravirodhayoḥ /
puruṣecchākṛtā cāsya paripūrṇā pramāṇatā // Pramāṇav_4.105 //
tasmāt prasiddheṣvartheṣu śāstratyāge 'pi na kṣatiḥ /
paroikṣeṣvāgamāniṣṭo na cintaiva pravarttate // Pramāṇav_4.106 //
virodhodbhāvanaprāyā parīkṣāpyatra tadyathā /
adharmamūlaṃ rāgādi snānaṃ cādharmanāśanām // Pramāṇav_4.107 //
śāstraṃ yatsiddhayā yuktyā svavācā ca na bādhyate /
dṛṣṭe 'dṛṣṭe 'pi tadgrāhyamiti cintā pravartyate // Pramāṇav_4.108 //
artheṣvapratiṣiddhatvāt puruṣecchānurodhinaḥ /
iṣṭaśabdābhidheyasyāpto 'trākṣatavāg janaḥ // Pramāṇav_4.109 //
uktaḥ prasiddhaśabdena dharmastadvyavahārajaḥ /
pratyakṣādimitā mānaśrutyāropeṇa sucitāḥ // Pramāṇav_4.110 //
tadāśrayabhuvāmicchānurodhādaniṣedhinām /
kṛtānāmakṛtānāṃ ca yogyaṃ viśvaṃ svabhāvataḥ // Pramāṇav_4.111 //
arthamātrānurodhinyā bhāvinyā bhūtayāpi vā /
bādhyate pratirundhānaḥ śabdayogyatayātayā // Pramāṇav_4.112 //
tadyogyatābalādeva vastuto ghaṭito dhvaniḥ /
sarvo 'syāmapratīte 'pi tasmiṃstatsiddhatā tataḥ // Pramāṇav_4.113 //
asādharaṇatā na syāt bādhāhetorihānyathā /
tanniṣedho 'numānāt syācchabdārthe 'nakṣavṛttitaḥ // Pramāṇav_4.114 //
asādhāraṇatā tatra hetūnāṃ yatra nānvayi /
sattvamityapyudāhāro hetorevaṃ kuto mataḥ // Pramāṇav_4.115 //
saṃketasaṃśrayāḥ śabdāḥ sa cecchāmātrasaṃśrayaḥ /
nāsiddhiḥ śabdasiddhanāmiti śābdaprasiddhivāk // Pramāṇav_4.116 //
anumānaprasiddheṣu viruddhāvyabhicāriṇaḥ /
abhāvaṃ darśayatyevaṃ pratīreranumātvataḥ // Pramāṇav_4.117 //
atha vā bru vato lokasyānumābhāva ucyate /
kiṃ tena bhinnaviṣayā pratītiranumānataḥ // Pramāṇav_4.118 //
tenānumānād vastūnāṃ sadasatānurodhinaḥ /
bhinnasyātadvaśā vṛttistadicchājeti sūcitam // Pramāṇav_4.119 //
candratāṃ śaśino 'nicchan kāṃ pratītiṃ sa vāñchati /
iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam // Pramāṇav_4.120 //
nodāharaṇamevekamadhikṛtyedamucyate /
lakṣaṇatvāt tathā vṛkṣo dhātrītyuktau ca bādhanāt // Pramāṇav_4.121 //
atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu /
samayād vartamānasya kāsādhāraṇatāpi vā // Pramāṇav_4.122 //
yadi tasya kvacit sidhyet siddhaṃ vastubalena tat /
pratītisiddhopagame 'śaśinyapyanivāraṇam // Pramāṇav_4.123 //
tasya bastuni siddhasya śaśinyapyanivāraṇam /
tadvastvabhāve śaśini vāraṇe 'pi na duṣyati // Pramāṇav_4.124 //
tasmādavastuniyatasaṃketabalabhāvinām /
yogyāḥ padārthā dharmāṇāmicchāyā aniridhanāt // Pramāṇav_4.125 //
tāṃ yogyatāṃ virundhānaṃ saṃketāpratiṣedhajā /
pratihanti pratītyākhyā yogyatāviṣaye 'numā // Pramāṇav_4.126 //
śabdānāmarthamiyamaḥ saṃketānuvidhāyinām /
netyanenoktamatraiṣāṃ pratiṣedho virudhyate // Pramāṇav_4.127 //
naimittikyāḥ śruterarthamartha vā pāramārthikam /
śabdānāṃ pratirundhāno 'bādhanārho hi varṇitaḥ // Pramāṇav_4.128 //
tasmād viṣayabhedasya darśānāya pṛthakkṛtā /
anumānābahirbhū tā pratītirapi pūrvavat // Pramāṇav_4.129 //
siddhayoḥ pṛthagākhyāne darśayaṃśca prayojanam /
ete sahetuke prāha nānumādhyakṣabādhane // Pramāṇav_4.130 //
atrāpyadhyakṣabādhāyāṃ nānārūpatayā dhvanau /
prasiddhasya śrutau rūpaṃ yadeva pratibhāsate // Pramāṇav_4.131 //
advayaṃ śabalābhāsasyādṛṣterbuddhijanmanaḥ /
tadarthārthoktirasyeva kṣepe 'dhyakṣeṇa bādhanam // Pramāṇav_4.132 //
tadeva rūpaṃ tatrārthaḥ śeṣa vyāvṛttilakṣaṇam /
avastubhūtaṃ sāmānyamatastannākṣagocaraḥ // Pramāṇav_4.133 //
tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ /
pratikṣepe 'pyabādheti śrāvaṇoktyā prakāśitam // Pramāṇav_4.134 //
sarvathāvācyarūpatvāt siddhyā tasya samāśrayāt /
bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ // Pramāṇav_4.135 //
sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ /
taddharmavati bādhā syānnānyadharmeṇa dharmiṇi // Pramāṇav_4.136 //
anyathāsyoparodhaḥ ko bādhite 'nyatra dharmiṇi /
gatārthe lakṣaṇenāsmin svadharmivacanaṃ punaḥ // Pramāṇav_4.137 //
bādhāyāṃ dharmiṇo 'pi syād bādhetyasya prasiddhaye /
āśrayasya virodhana tadāśritāvirodhanāt // Pramāṇav_4.138 //
anyathaivaṃvidho dharmaḥ sādhya ityabhidhānataḥ /
tadbādhāmeva manyeta svadharmigrahaṇaṃ tataḥ // Pramāṇav_4.139 //
nanvetadapyarthaśiddhaṃ satyaṃ kecittu dharmiṇaḥ /
kevalasyoparodhe 'pi doṣavattamupāgatāḥ // Pramāṇav_4.140 //
yathā parairanutpādyāpūrvarūpaṃ na khādikam /
sakṛcchabdādyahetutvādityukte prāha dūṣakaḥ // Pramāṇav_4.141 //
tadvad vastusvabhāvo 'san dharmī vyomādirityapi /
naivamiṣṭasya sādhyasya bādhā kācana vidyate // Pramāṇav_4.142 //
dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat /
bādhanaṃ dharmiṇāstatra bādhetyetena varṇitam // Pramāṇav_4.143 //
tathaiva dharmiṇo 'pyatra sādhyatvāt kevalasya na /
yadyevamatra bādhā syāt nānyānutpādyaśaktikaḥ // Pramāṇav_4.144 //
sakṛcchabdādyahetutvāt sukhādiriti pūrvavat /
virodhitā bhavedatra heturaikāntiko yadi // Pramāṇav_4.145 //
kramakrīyanityatayoravirodhād vipakṣataḥ /
vyāvṛtteḥ saṃśayānnāyaṃ śeṣavad bheda iṣyate // Pramāṇav_4.146 //
svayamiṣṭo yato dharmaḥ sādhyastasmāt tadāśrayaḥ /
bādhyo na kevalo nānyasaṃśrayo veti sūcitam // Pramāṇav_4.147 //
svayaṃ śrutyānyadharmāṇāṃ bādhā bādheti kathyate /
tathā svadharmiṇānyastadharmiṇo 'pīti kathyate // Pramāṇav_4.148 //
sarvasādhanadoṣeṇa pakṣa evoparodhyate /
tathāpi pakṣadoṣatvaṃ pratijñāmātrabhāvinaḥ // Pramāṇav_4.149 //
uttarāvayāpekṣo yo doṣaḥ so 'nubadhyate /
tenetyuktamato pakṣadoṣo 'siddhāśrayādikaḥ // Pramāṇav_4.150 //
dharmidharmaviśeṣāṇāṃ svarūpasya ca dharmiṇaḥ /
bādhā sādhyāṅgabhūtānāmanenaivopadarśitā // Pramāṇav_4.151 //
tatrodāhṛtidiṅmātramucyate 'rthasya dṛṣṭaye /
dravyalakṣaṇayukto 'nyaḥ saṃyoge 'rtho 'sti dṛṣṭibhāk // Pramāṇav_4.152 //
adṛśyasya viśiṣṭasya pratijñā niṣprayojanā /
iṣṭo hyavayavī kārya dṛṣṭvādṛśyeṣvasambhavi // Pramāṇav_4.153 //
aviśiṣṭasya cānyasya sādhane siddhasādhanam //
gurutvādhogatī syātāṃ yadyasya syāt tulānatiḥ // Pramāṇav_4.154 //
tannirguṇakriyastasmāt samavāyi na kāraṇam /
tata eva na dṛśyo 'sāvadṛṣṭeḥ kāryarūpayoḥ // Pramāṇav_4.155 //
tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ /
āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat // Pramāṇav_4.156 //
dravyāntaragurutvasya gatirnetyaparo 'bravīt /
tasya krameṇaṃ saṃyukte pāṃśurāśau sakṛd yute // Pramāṇav_4.157 //
bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite /
suvarnamāṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate // Pramāṇav_4.158 //
sarṣapādā mahārāśeruttarottaravṛddhimat /
gauravaṃ kāryamālāyā yadi naivopalabhyate // Pramāṇav_4.159 //
ā sarṣapād gauravaṃ tu durlakṣitamanalpakam /
tolyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt // Pramāṇav_4.160 //
nanvadṛṣṭoṃ 'śuvat so 'rtho na ca tatkāryamīkṣyate /
gurutvāgativat sarvatadguṇānupalakṣaṇāt // Pramāṇav_4.161 //
māṣakāderanādhikyam anatiḥ sopalakṣaṇam /
yathāsvamakṣeṇādṛṣṭe rūpādāvadhikādhike // Pramāṇav_4.162 //
abhyupāyaḥ svavāgādyabādhāyāḥ sambhavena tu /
udāharaṇamapyanyadiśā gamyaṃ yathoktyā // Pramāṇav_4.163 //
trikālaviṣayatvāt tu kṛtyānāmatathātmakam /
tathā paraṃ prati nyastaṃ sādhyaṃ neṣṭaṃ tadāpi tat // Pramāṇav_4.164 //
pratyayanādhikāre tu sarvāsiddhavarodhinī /
yasmāt sādhyaśrutirneṣṭaṃ viśeṣamavalambate // Pramāṇav_4.165 //
tenāprasiddhadṛṣṭāntahetudāharaṇaṃ kṛtam /
anyathā śaśaśrṛṅgādau sarvāsiddhe 'pi sādhyatā // Pramāṇav_4.166 //
sarvasya cāprasiddhatvāt kathañcit tena na kṣamāḥ /
karmādibhedopakṣepaparihāravivecane // Pramāṇav_4.167 //
prāgasiddhasvabhāvatvāt sādhyo 'vayava ityasat /
tulyā siddhāntatā te hi yenopagamalakṣaṇāḥ // Pramāṇav_4.168 //
samudāyasya sādhyatve 'pyanyonyasya viśeṣaṇam /
sādhyaṃ dvayaṃ tadāsiddhaṃ hetudṛṣṭāntalakṣaṇam // Pramāṇav_4.169 //
asambhavāt sādhyaśabdo dharmivṛttiryadīṣyate /
śāstreṇālaṃ yathāyogaṃ loka eva pravarttatām // Pramāṇav_4.170 //
sādhanākhyānasāmarthyāt tadarthe sādhyatā matā /
hetvādivacanairvyāpteranāśaṃkyaṃ ca sādhanam // Pramāṇav_4.171 //
pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā /
byarthā vyaptiphalā soktiḥ sāmarthyād gamyate tataḥ // Pramāṇav_4.172 //
viruddhateṣṭāsambandho 'nupakārasahāsthitī /
evaṃ sarvāṅgadoṣāṇāṃ pratijñādoṣatā bhavet // Pramāṇav_4.173 //
pakṣadoṣaḥ parāpekṣo neti ca pratipāditam /
iṣṭāsambhavyasiddhaśca sa eva syānnirākṛtaḥ // Pramāṇav_4.174 //
anityatvasahetutve śabda evaṃ prakīrttayet /
daṣṭāntākhyānato 'nyat kimastyatrārthānudarśanam // Pramāṇav_4.175 //
viśeṣabhinnāmākhyāya sāmānyasyānuvartane /
na tadvyāptiḥ phalaṃ vā kiṃ sāmānyenānuvartane // Pramāṇav_4.176 //
syānnirākaraṇaṃ śabde sthitenaivetyato 'bravīt /
viruddhaviṣaye 'nyasmin vadannāhānyatāṃ śruteḥ // Pramāṇav_4.177 //
sa ca bhedāpratikṣepāt sāmānyānāṃ na vidyate /
vṛkṣo na śiṃśapaiveti yathā prakaraṇe kvacit // Pramāṇav_4.178 //
sarvaśruterekavṛttiniṣedhaḥ syānna ceyatā /
so 'savaḥ sarvabhedānāmatattve tadasambhavāt // Pramāṇav_4.179 //
jñāpyajñāpakayorbhedāt dharmiṇo hetubhāvinaḥ /
asiddherjāpakatvasya dharmyasiddhaḥ svasādhane // Pramāṇav_4.180 //
dharmadharmivivekasya sarvabhāveṣvasiddhitaḥ /
sarvatra doṣastulyaścenna saṃvṛttyā viśeṣataḥ // Pramāṇav_4.181 //
paramārthavicāreṣu tathābhūtāprasiddhitaḥ /
tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate // Pramāṇav_4.182 //
anumānānumeyārthavyahārasthitistviyam /
bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate // Pramāṇav_4.183 //
yathāsvaṃ bhedaniṣṭheṣū pratyayeṣū vivekinaḥ /
dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ // Pramāṇav_4.184 //
vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ /
sādhyaḥ sādhanatāṃ nītastenāsiddhaḥ prakāśitaḥ // Pramāṇav_4.185 //
bhedasāmānyayordharmabhedādaṃgāṃgitā tataḥ /
yathānityaḥ prayatnotthaḥ pratyatnotthatayā dhvaniḥ // Pramāṇav_4.186 //
pakṣāṅgatve 'pyabādhatvānnāsiddhirbhinnadharmiṇi /
yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān // Pramāṇav_4.187 //
sādhyakālāṅgatā vā na nivṛtterupalakṣya tat /
viśeṣo 'pi pratijñārtho dharmabhedānna yujyate // Pramāṇav_4.188 //
pakṣadharmaprabhedena sukhagrahaṇasiddhaye /
hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate // Pramāṇav_4.189 //
ayogaṃ yogamaparairatyantāyogameva ca /
vyavacchinatti dharmasya nipāto vyatirecakaḥ // Pramāṇav_4.190 //
viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ /
vivakṣāto 'prayoge 'pi sarvo 'rtho 'yaṃ pratīyate // Pramāṇav_4.191 //
vyavacchedaphalaṃ vākyaṃ yataścaitro dhanurdharaḥ /
pārtho dhanurdharo nīlaṃ sarojamiti vā yathā // Pramāṇav_4.192 //
pratiyogivyacchedastatrāpyartheṣu gamyate /
tathā prasiddheḥ samārthyās vivakṣānugamād dhvaneḥ // Pramāṇav_4.193 //
tadayogavyavacchedād dharmī dharmaviśeṣaṇam /
tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // Pramāṇav_4.194 //
svabhāvakāryasiddhyartha dvau dvau hetuviparyayau /
vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ // Pramāṇav_4.195 //
na hi svabhāvādanyena vyāptirgamyasya kāraṇe /
sambhavād vyabhicārasya dvidhāvṛtiphalaṃ tataḥ // Pramāṇav_4.196 //
prayatnānantaraṃ jñānaṃ prāk sato niyamena na /
tasyāvṛtyakṣaśabdeṣu sarvathānupayogataḥ // Pramāṇav_4.197 //
kadācintirapekṣasya kāryākṛtivirodhataḥ /
kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśam // Pramāṇav_4.198 //
etāvataiva siddhe 'pi svabhāvasya pṛthak kṛtiḥ /
kāryeṇa saha nirdeśe mā jñāsīt sarvamīdṛśam // Pramāṇav_4.199 //
vyutpattyarthā ca hetūktiruktārthānumitau kṛtā /
atra prabheda ākhyātaḥ lakṣaṇaṃ tu na bhidyate // Pramāṇav_4.200 //
tenātra kāryaliṅgena svabhāvo 'pyekadeśabhāk /
sadṛśodāhṛtiścātaḥ pratyatnād vyaktijanmanaḥ // Pramāṇav_4.201 //
yannāntarīkā sattā yo vātmanyavibhāgavān /
sa tenāvyabhicārī syādityartha tatprabhedanam // Pramāṇav_4.202 //
saṃyogyādiṣu yeṣvasti pratoibandho na tādṛśaḥ /
na te hetava ityuktaṃ vyabhicārasya sambhavāt // Pramāṇav_4.203 //
sati vā pratibandhe 'stu sa eva gatisādhanaḥ /
niyamo hyavinābhāvo niyataśca na sādhanam // Pramāṇav_4.204 //
ekāntikatvaṃ vyāvṛtteravinābhāva ucyate /
tacca nāpratibaddheṣu tata evānvayasthitiḥ // Pramāṇav_4.205 //
svātmatve hetubhāve vā siddhe hi vyatirekitā /
sidhyedato 'viśeṣe na vyatirekā na vānvayaḥ // Pramāṇav_4.206 //
adṛṣṭimātramādāya kevalaṃ vyatirekitā /
ukto 'naikāntikastasmādanyathā gamako bhaveta // Pramāṇav_4.207 //
prāṇādyabhāvo nairātmyavyāpīti vinivarttane /
ātmano vinivartteta prāṇādiryadi tacca na // Pramāṇav_4.208 //
anyasya vinivṛttyānyavinivṛtterayogataḥ /
tadātmā tatprasūtiścet natad ātmopalambhane // Pramāṇav_4.209 //
tasyopalabdhāvagatāvagatau ca prasidhyati /
te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ // Pramāṇav_4.210 //
anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ /
ajñātavyatirekasya vyāvṛttervyāpitā kutaḥ // Pramāṇav_4.211 //
prāṇādeśca kvacid dṛṣṭyā sattvāsattvaṃ pratīyate /
tathātmā yadi dṛśyeta sattvāsattvaṃ pratīyate // Pramāṇav_4.212 //
yasya hetorabhāvena ghaṭe prāṇo dṛśyate /
dehe 'pi yadyasau na syād yukto dehe na sambhavaḥ // Pramāṇav_4.213 //
bhinne 'pi kiñcit sādharmyād yadi tattvaṃ pratīyate /
prameyatvād ghaṭādīnāṃ sātmatvaṃ kinna mīyate // Pramāṇav_4.214 //
aniṣṭeścet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam /
bhāvābhāvavyavasthāṃ kaḥ kartu tena vinā prabhuḥ // Pramāṇav_4.215 //
smṛtīcchāyatnajaḥ prāṇanimeṣādistadudbhavaḥ /
viṣayendriyacittebhyaḥ tāḥ svajātisamudbhavāḥ // Pramāṇav_4.216 //
anyonyapratyayāpekṣā anvayavyatirekabhāk /
etāvatyābhāvo 'yamanavasthānyakalpane // Pramāṇav_4.217 //
śrāvaṇatvena tat tulyaṃ prāṇādi vyabhicārataḥ /
na tasya vyabhicāritvād vyatireke 'pi cet katham // Pramāṇav_4.218 //
nāsādhyādeva viśleṣastasya nanvevamucyate /
sādhye 'nuvṛttyabhāvo 'rthāt tasyānyatrāpyasau samaḥ // Pramāṇav_4.219 //
asādhyādeva viccheda iti sādhye 'stitocyate /
arthāpattyāta evoktamekenobhayadarśanam // Pramāṇav_4.220 //
īdṛgavyabhicāro 'to 'nanvayiṣu na sidhyati /
pratiṣedhaniṣedhaśca vidhānāt kīdṛśo 'paraḥ // Pramāṇav_4.221 //
nivṛttirnāsataḥ sādhyādasādhyeṣveva no tataḥ /
neti saiva nivṛttiḥ kiṃ nivṛtterasato matā // Pramāṇav_4.222 //
nivṛttyabhāvastu bidhirvastubhāvo 'sato 'pi san /
vastvabhāvastu nāstīti paśya bāndhyavijṛmbhitam // Pramāṇav_4.223 //
nivṛttiryadi tasminna hetorvṛttiḥ kimiṣyate /
sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // Pramāṇav_4.224 //
vidhānaṃ pratiṣedhaṃ ca muktvā śābdo 'sti nāparaḥ /
vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // Pramāṇav_4.225 //
satāṃ ca na niṣedho 'sti so 'satsu ca na vidyate /
jagatyanena nyāyena nañarthaḥ pralayaṃ gataḥ // Pramāṇav_4.226 //
deśakālaniṣedhaśced yathāsti sa niṣidhyate /
na thā na yathā so 'sti tathāpi na niṣidhyate // Pramāṇav_4.227 //
tasmādāśritya śabdārtha bhāvābhāvasamāśram /
abāhyāśrayamatreṣṭaṃ sarva vidhiniṣedhanam // Pramāṇav_4.228 //
tābhyāṃ sa dharmi sambaddhaḥ khyātyabhavo 'pi tādṛśaḥ /
śabdapravṛtterastīti so 'pīṣṭo vyavahārabhāk // Pramāṇav_4.229 //
anyathā syāt padārthānāṃ vidhānapratiṣedhane /
ekadharmasya sarvātmavidhānaprariṣedhanam // Pramāṇav_4.230 //
anānātmatayā bhede nānāvidhiniṣedhavat /
ekadharmiṇyasaṃhāro vidhānapratiṣedhayoḥ // Pramāṇav_4.231 //
ekadharmiṇamuddiśya nānādharmasamāśrayam /
vidhāvekasya tadbhājāmivānyeṣāmupekṣakam // Pramāṇav_4.232 //
niṣedhe tadviviktaṃ ca tadanyeṣāmapekṣakam /
vyavahāramasatyārtha prakalpayati dhīryathā // Pramāṇav_4.233 //
taṃ tathaivāvikalpārthabhedāśrayamupāgatāḥ /
anādivāsanodbhūtaṃ bādhante 'rtha na laukikam // Pramāṇav_4.234 //
tatphalo 'tatphalaścārthe bhinna ekastatastataḥ /
taistairupaplavairnītaḥ sañcayāpacayairiva // Pramāṇav_4.235 //
atadvānapi sambandhāt kutaścidupanīyate /
dṛṣṭiṃ bhedāśrayaiste 'pi tasmādajñātaviplavāḥ // Pramāṇav_4.236 //
sattāsādhanavṛtteśca sandigdhaḥ syādasanna saḥ /
asatvaṃ cābhyupagamādapramānaṃ na yujyate // Pramāṇav_4.237 //
asato vyatireke 'pi sapakṣād vinivarttanam /
sandigghaṃ tasya sandehād vipakṣād vinivarttanam // Pramāṇav_4.238 //
ekatra niyame siddhe sidhyatyanyanivarttanam /
dvairāśye sati dṛṣṭeṣu syāddṛṣṭe 'pi saṃśayaḥ // Pramāṇav_4.239 //
avyaktivyāpino 'pyarthāḥ santi tajjātibhāvinaḥ /
kvacinna niyamo 'dṛṣṭyā pārthivālohalekhyavat // Pramāṇav_4.240 //
bhāve virodhasyādṛṣṭe kaḥ sandehaṃ nivārayet /
kvacid viniyamāt ko 'nyastatkāryātmatayā sa ca // Pramāṇav_4.241 //
narātmyādapi tenāsya sandigdhaṃ vinivartanam /
astu nāma tathāpyātmā nānairātmyāt prasidhyati // Pramāṇav_4.242 //
yenāsau vyatirekasya nābhāvaṃ bhāvamicchati /
yathā nāvyatireke 'pi prāṇādirna sapakṣataḥ // Pramāṇav_4.243 //
sapakṣāvyatirekī ceddheturheturatonvayī /
nānvyyavyatirekī cedanairātmyaṃ na sātmakam // Pramāṇav_4.244 //
yannāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu /
nivarttakaḥ sa evātaḥ pravṛttau ca pravartakaḥ // Pramāṇav_4.245 //
nāntarīyakatā sā ca sādhanaṃ sadhapekṣate /
kāryedṛṣṭiradṛṣṭiśca kāryakāraṇatā hi sā // Pramāṇav_4.246 //
arthāntarasya tadbhāve bhāvāniyamato 'gatiḥ /
abhāvāsambhavāt teṣāmabhāve nityabhāvinaḥ // Pramāṇav_4.247 //
kāryasvabhāvabhedānāṃ kāraṇebhyaḥ samudbhavāt /
tairvinā bhavato 'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet // Pramāṇav_4.248 //
sāmagrīśaktibhedāddhi vastūnāṃ viśvarūpatā /
sā cenna bhedikā prāptamekarūpamidaṃ jagat // Pramāṇav_4.249 //
bhedakābhedakatve syād vyāhatā bhinnarūpatā /
ekasya nānārūpatve dve rūpe pāvaketarau // Pramāṇav_4.250 //
tat tasyā jananaṃ rūpamanyasya yadi saiva sā /
na tasyā jananaṃ rūpaṃ tadasyāḥ sambhavet katham // Pramāṇav_4.251 //
tataḥ svabhāvau niyatāvanyonyaṃ hetukāryayoḥ /
tasmāt svadṛṣṭāviva tad dṛṣṭe kārye 'pi gamyate // Pramāṇav_4.252 //
ekaṃ kathamanekasmāt kledavad dugdhavāriṇaḥ /
dravaśakteḥ yataḥ kledaḥ sā tvekaiva dvayorapi // Pramāṇav_4.253 //
bhinnābhinnaḥ kimasyātmā bhinno 'tha dravatā katham /
abhinnetyucyate buddhestadrūpāyā abhedataḥ // Pramāṇav_4.254 //
tadvad bhede 'pi dahano dahanapratyayāśrayaḥ /
yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gatiḥ // Pramāṇav_4.255 //
dahanapratyayāṅgādevānyāpekṣāt samudbhavāt /
dhūmo 'tadvyabhicārīti tadvat kārya tathāparam // Pramāṇav_4.256 //
dhūmendhanavikārāṅgatāpade dahanasthiteḥ /
anagnicedadhūmo 'sau sa dhūmaścet sa pāvakaḥ // Pramāṇav_4.257 //
nāntarīyakatā jñeyā yathāsvaṃ hetvapekṣayā /
svabhāvasya yathoktaṃ prāg vināśakṛtakatvayoḥ // Pramāṇav_4.258 //
ahetutvagatinyāyaḥ sarvo 'yaṃ vyatirekiṇaḥ /
abhyūhyaḥ śrāvaṇātvokteḥ kṛtāyāḥ sāmyadṛṣṭaye // Pramāṇav_4.259 //
hetusvabhāvanuvṛtyaivārthanivṛttivarṇanāt /
sandehahetutākhyātyā dṛśye 'rthe seti sūcitam // Pramāṇav_4.261 //
anaṅgīkṛtavastvaṃśo niṣedhaḥ sādhyate 'nayā /
vastunyapi tu pūrvābhyāṃ paryudāso vidhānataḥ // Pramāṇav_4.262 //
tatropalabhyeṣvastitvamupalabdherna cāparam /
ityajñjñāpanāyaikānupākhyodāhṛtirmatā // Pramāṇav_4.263 //
viṣayāsattvatastra viṣayi pratiṣidhyate /
jñānābhidhānasandehaṃ yathā dāhādapāvakaḥ // Pramāṇav_4.264 //
tathānyā nopalabhyeṣu nāstitānupalambhabhanāt /
tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ // Pramāṇav_4.265 //
siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāvasanniti /
tasyāḥ siddhāvasandigdhau tatkāyatve 'pi dhīdhvanī // Pramāṇav_4.266 //
vidyamāne 'pi viṣaye mohādatrānanubruvan /
kevalaṃ siddhasādharmyāt smāryate samayaṃ paraḥ // Pramāṇav_4.267 //
kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ /
kāryādiśabdā hi tayorvyavahārāya kalpitāḥ // Pramāṇav_4.268 //
kāraṇāt kāryasaṃsiddhiḥ svabhāvāntargamādiyam /
hetuprebhedākhyāne na darśitodāhṛtiḥ pṛthak // Pramāṇav_4.269 //
ekopalambhānubhavādidaṃ nopalabhe iti /
buddherupalabhe veti kalpikāyāḥ samudbhavaḥ // Pramāṇav_4.270 //
viśeṣo gamyate 'rthānāṃ viśiṣṭādeva vedanāt /
stathābhūtātmasampattirbhedadhīheturasya ca // Pramāṇav_4.271 //
tasmāt svato dhiyorbhedasiddhistābhyāṃ tadarthayoḥ /
anyathā hyanavasthāto bhedaḥ sighyenna kasyacit // Pramāṇav_4.272 //
viśiṣṭarūpānubhavādanyathānyanirākriyā /
tadviśiṣṭopalambho 'taḥ tasyāpyanupalambhanam // Pramāṇav_4.273 //
tasmādanupalambho 'yaṃ svayaṃ pratyakṣato gataḥ /
svamātravṛttergamakastabhāvavyavasthiteḥ // Pramāṇav_4.274 //
anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ /
upalambhasya nāstitvamanyenetyanabasthitiḥ // Pramāṇav_4.275 //
adṛśye niścayāyogāt sthitiranyatra bādhyate /
yathāliṅgo 'nyasattveṣu vikalpādirna sidhyati // Pramāṇav_4.276 //
aniścayaphalā hyeṣā nālaṃ vyāvṛttisādhane /
ādyādhikriyate hetorniścitenaiva sādhane // Pramāṇav_4.277 //
tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate /
arthabādhanarūpaṃ vā bhāve bhāvādabhāvataḥ // Pramāṇav_4.278 //
anyonyabhedasiddhervā dhrū vabhāvabimāśavat /
pramāṇāntarabādhād vā sāpekṣadhru vabhāvavat // Pramāṇav_4.279 //
hetvantarasamutthasya sannidhau niyataḥ kutaḥ /
bhāvahetubhavatve kiṃ pāramparyapariśramaiḥ // Pramāṇav_4.280 //
nāśanaṃ janayitvānyaṃ sa hetustasya nāśakaḥ /
tameva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet // Pramāṇav_4.281 //
ātmopakārakaḥ kaḥ syāt tasya siddhatmanaḥ sataḥ /
nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate // Pramāṇav_4.282 //
anapekṣaśca kiṃ bhāvo 'tathābhūtaḥ kadācana /
yathā na kṣepabhāgiṣṭaḥ sa evodbhūtanāśakaḥ // Pramāṇav_4.283 //
kṣaṇamapyanapekṣatve bhāvo bhāvasya neti cet /
bhāvo hi sa tathā bhūto 'bhāva bhāvastathā katham // Pramāṇav_4.284 //
ye 'parāpekṣatadbhāvāstadbhāvaniyatā hi te /
asambhavadvibandhā ca samagrī kāryakarmaṇi // Pramāṇav_4.285 //