Pramanavartika (source unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 86 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ प्रमाणवार्तिकम् प्रथमः परिच्छेदः प्रमाणसिद्धिः विधूतकल्पनाजालगम्भीरोदारमूर्तये । नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ PramÃïav_1.1 // प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम् । नानर्थ्येव subhëitai÷ परिगतो विद्वेष्ट्यपीर्ष्यामलैः । तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम् सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ PramÃïav_1.2 // प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः । अविसंवादनं शाब्दे ऽप्यभिप्रायनिवेदनात् ॥ PramÃïav_1.3 // वक्तृव्याअपारविषयो यो ऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नाथतत्त्वनिबन्धनम् ॥ PramÃïav_1.4 // गृहीतग्रहणान्नेष्टं सांवृतम् धीप्रमाणता । प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ PramÃïav_1.5 // विषयाकारभेदाच्च धियो ऽधिगमभेदतः । भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥ PramÃïav_1.6 // प्रामाण्यं व्यवहारेण शास्त्रं मोहनिर्वतनम् । अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम् ॥ PramÃïav_1.7 // प्राप्तं सामान्यविज्ञानमविज्ञाते स्वलक्षणे । यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः ॥ PramÃïav_1.8 // तद्वत् प्रमाणं भगवानभूतविनिवृत्तये । भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता ॥ PramÃïav_1.9 // नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्गतेः । ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनाम् ॥ PramÃïav_1.10 // नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः । कथञ्चिन्नोपर्कायत्वात् अनित्ये ऽप्यप्रमाणता ॥ PramÃïav_1.11 // स्थित्वाप्रवृत्तिः संस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयो ऽथवा ॥ PramÃïav_1.12 // सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादि तद्युक्तं तस्माद् यदनुमीयते ॥ PramÃïav_1.13 // वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः । न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ PramÃïav_1.14 // अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥ PramÃïav_1.15 // साध्येनानुगमात् कार्ये सामान्येनापि साधने । सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥ PramÃïav_1.16 // जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् । न युक्तं साधनं गोत्वाद् वागादीनां विषाणवत् ॥ PramÃïav_1.17 // विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा । तद्भावादर्थसिद्धौ तु सर्व सर्वस्य सिध्यति ॥ PramÃïav_1.18 // एतेन कापिलादीनाम् अचैतन्यादि चिन्तितम् । अनित्यादेश्च चैतन्यं मरणात् त्वगपोहतः ॥ PramÃïav_1.19 // वस्तुस्वरूपे सिद्धे ऽयं न्यायः सिद्धे विशेषणम् । अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ PramÃïav_1.20 // असिद्धावपि शब्दस्य शिद्धे वस्तुनि सिध्यति । औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम् ॥ PramÃïav_1.21 // तस्यैव व्यभिचारादौ शब्दे ऽप्यव्यभिचारिण । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ PramÃïav_1.22 // यथा तत्कारणं वस्तु तथैव तदकारणम् । यदा तत्कारणं केन मतं नेष्टमकारणम् ॥ PramÃïav_1.23 // शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ PramÃïav_1.24 // स्वभावभेदेन विना व्यापारो ऽपि न युज्यते । नित्यस्याव्यतिरेकित्वात् सामर्थ्य च दुरन्वयम् ॥ PramÃïav_1.25 // येषु सत्सु भवत्येव यत्तेभ्यो ऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥ PramÃïav_1.26 // स्वभावपरिणामेन हेतुरङ्कुरजन्मनि । भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ PramÃïav_1.27 // यथा विशेषेण विना विषयेन्द्रियसंहतिः । बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥ PramÃïav_1.28 // पृथक् पृथगशक्तानां स्वभावातिशये ऽसति । संहतावप्यसामर्थ्य स्यात् सिद्धो ऽतिशयस्ततः ॥ PramÃïav_1.29 // तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः । संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ PramÃïav_1.30 // प्रामाण्यञ्च परोक्षार्थज्ञानं यत्साधनस्य च । अभावान् नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ PramÃïav_1.31 // ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ PramÃïav_1.32 // तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ PramÃïav_1.33 // हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः । यः प्रमाणमसाविष्टो न तु सवस्य वेदकः ॥ PramÃïav_1.34 // दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥ PramÃïav_1.35 // साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात् । असिद्धि 'भ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ PramÃïav_1.36 // प्राणापानेन्द्रियधियां देहादेव न केवलात् । सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ PramÃïav_1.37 // अतिप्रसङ्गात्य द्दृष्टं प्रतिसन्धानशक्तिमत् । किमासीत् तस्य यन्नास्ति पश्याद् येन न सन्धिमत् ॥ PramÃïav_1.38 // न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः । संस्वेदजाद्या जायन्ते सर्व बीजात्मकं ततः ॥ PramÃïav_1.39 // तत् सजात्यनपेक्षाणामक्षादीनां समुद्भवे । परिणमो यथैकस्य स्यात् सर्वस्याविशेषतः ॥ PramÃïav_1.40 // प्रत्येकमुपघाते ऽपि नेन्द्रियाणां मनोमतेः । उपघातो ऽस्ति भङ्गे ऽस्यास्तेषां भङ्गश्च दृश्यते ॥ PramÃïav_1.41 // तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः । कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ PramÃïav_1.42 // यादृश्याक्षेपिका सासीत् पश्चादप्यस्तु तादृशी । तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः ॥ PramÃïav_1.43 // यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना । तथाप्यन्यो ऽन्यहेतुत्वं ततो ऽप्यन्यो ऽन्यहेतुके ॥ PramÃïav_1.44 // नाक्रमात् क्रमिणो भावो नाप्यपेक्ष्याविशेषिणः । क्रमाद् भवन्ती धीः कायात् क्रमं तस्यापि शंसति ॥ PramÃïav_1.45 // प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् । तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥ PramÃïav_1.46 // चित्तान्तरस्य सन्धाने को विरोधो ऽन्त्यचेतसः । तद्वदप्यर्हतश्चित्तसन्धानं कुतो मतम् ॥ PramÃïav_1.47 // असिद्धार्थः प्रमाअणेन किं सिद्धान्तो ऽनुगम्यते । हेतोर्वैकल्यतस्तच्चेत् किं तदेवात्र नोदितम् ॥ PramÃïav_1.48 // तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् । ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥ PramÃïav_1.49 // अचेतनत्वान्नान्यस्माद् हेत्वभेदात् सहस्थितिः । अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया ॥ PramÃïav_1.50 // सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः । स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ PramÃïav_1.51 // अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः । वह्नयादिवद् घटादिनां विनिवृत्तिर्न तावता ॥ PramÃïav_1.52 // अनिवृत्तिप्रसङ्श्च देहे तिष्ठति चेतसः । तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ॥ PramÃïav_1.53 // प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः । निर्ह्रासाअतिशयापत्तिर्निर्ह्रासातिशयात् तयोः ॥ PramÃïav_1.54 // तुल्यः प्रसङ्गो ऽपि तयोः न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥ PramÃïav_1.55 // न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि । मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥ PramÃïav_1.56 // निवृत्ते ऽप्यनले këÂhavikÃrÃviniv­ttivat / तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः ॥ PramÃïav_1.57 // अपुनर्भावतः किञ्चद् विकारजननं क्वचित् । चिञ्चिद् विपर्ययादग्निर्यथा këÂhasuvarïayo÷ // PramÃïav_1.58 // आद्यस्याल्पो ऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः । विकारः स्यात् पुनर्भावः तस्य हेम्निखरत्ववत् ॥ PramÃïav_1.59 // दुर्लभत्वात् समाधातुरसाध्यं किञ्चिदीरितम् । आयुःक्षयाद् वा दोषे तु केवले नास्त्यसाध्यता ॥ PramÃïav_1.60 // मृते विषादिसंहारात् तंद्दशच्छेदतो ऽपि वा । विकारहेतोर्विगमे स नोच्छवसिति स नोच्छ्वसिति किं पुनः ॥ PramÃïav_1.61 // उपादानाविकारेण नोपादेयस्य विक्रिया । कर्तु शक्याविकारेण मृदः कुण्डादिके यथा ॥ PramÃïav_1.62 // अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते । उपादानं न तत् तस्य युक्तं गोगवयादिवत् ॥ PramÃïav_1.63 // चेतःशरीरयोरेवम् तद्धेतोः कार्यजन्मनः । सहकारात् सहस्थानमग्निताम्रद्रवत्ववत् ॥ PramÃïav_1.64 // अनाश्रयात् सदसतोर्नाश्रयः स्थितिकारणम् । सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ॥ PramÃïav_1.65 // व्यतिरेके ऽपि तद्धेतुस्तेन भावस्य किं कृतम् । अबिनाशप्रसङ्गः स नाशहेतोर्मतो यदि ॥ PramÃïav_1.66 // तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना । आ नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥ PramÃïav_1.67 // नाशस्य सत्यबाधो ऽसाविति कि स्थितिहेतुना । यथा जलादेराधार इति चेत् तुल्यमत्र च ॥ PramÃïav_1.68 // प्रतिक्षणविनाशे हि भवानां भावसन्ततेः । तथोत्पत्तेः सहेतुत्वादाश्रयो ऽयुक्तमन्यथा ॥ PramÃïav_1.69 // स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥ PramÃïav_1.70 // एतेन समवायश्च समवायि च कारणम् । व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् ॥ PramÃïav_1.71 // परतो भावानाशश्चेत् तस्य किं स्थितिहेतुना । स विनश्येद् विनाप्यन्यैरशक्ताः स्थितिहेतवः ॥ PramÃïav_1.72 // स्थितिमान् नाश्रयः सर्वः सर्वोत्पत्तै च साश्रयः । तस्मात् सर्वस्य भावस्य न विनाशः कदाचन ॥ PramÃïav_1.73 // स्वयं विनश्वरात्मा चेत् तस्य कः स्थापकः परः । स्वयं न नश्वरात्मा चेत् तस्य कः स्थापकः परः ॥ PramÃïav_1.74 // बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि । प्रज्ञादेर्भवतो देहनिर्ह्रासतिशयौ विना ॥ PramÃïav_1.75 // इदं दीपप्रभादीनामाश्रितानां न विद्यते । स्यात् ततो ऽपि विशेषो ऽस्य न चित्ते ऽनुपकारिण ॥ PramÃïav_1.76 // रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा । तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥ PramÃïav_1.77 // एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः । विकारयति धीरेव ह्यन्तरर्थविशेषजा ॥ PramÃïav_1.78 // शार्दू लशोणितादीनां सन्तानातिशये क्वचित् । मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ॥ PramÃïav_1.79 // तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ PramÃïav_1.80 // यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि । कालेन व्यज्यते ऽभेदात् स्याद् देहे ऽपि ततो गुणः ॥ PramÃïav_1.81 // अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः । आत्मस्नेहवतो du÷khasukhatyÃgÃptivächayà // PramÃïav_1.82 // दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् ॥ जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ PramÃïav_1.83 // गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् । अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा ॥ PramÃïav_1.84 // तनुत्वान्मूर्तमपि तु किञ्चित् क्वचिदशक्तिमत् । जलवत् सूतवद्धेम्नि नादृष्टेनासदेव वा ॥ PramÃïav_1.85 // पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः । एकस्मिन् कर्मणो ऽयोगात् स्यात् पृथक् सिद्धिरन्यथा ॥ PramÃïav_1.86 // एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ । दृश्येत रक्ते चैकस्मिन् रागो ऽरक्तस्य वागतिः ॥ PramÃïav_1.87 // नास्त्येकसमुदायो ऽस्मादनेकत्वे ऽपि पूर्ववत् । अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति ॥ PramÃïav_1.88 // अविशेषो विशिष्टानामैन्द्रियत्वमतो ऽनणुः । एतेनावरणादीनामभावश्च निराकृतः ॥ PramÃïav_1.89 // कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा । दृश्यं पृथगशक्तानामक्षादीनां गतिः कथम् ॥ PramÃïav_1.90 // संयोगाच्चेत् समानो ऽत्र प्रसङ्गो हेमसूतयोः । दृश्यः संयोग इति चेत् कुतो ऽदृश्याश्रये गतिः ॥ PramÃïav_1.91 // रसरूपादियोगश्च संयोग उपचारतः । इष्टश्चेद् बुद्धिभेदो ऽस्तु पंक्तिर्दिर्घेति वा कथम् ॥ PramÃïav_1.92 // संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपतः । अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ PramÃïav_1.93 // शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा । गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥ PramÃïav_1.94 // मतो यद्युपचारो ऽत्र स इष्टो यन्निबन्धनः । स एव सर्वभावेषु हेतुः कि नेष्यते तयोः ॥ PramÃïav_1.95 // उपचारो न सर्वत्र यदि भिन्नविशेषणम् । मुख्यमित्येव च कुतो ऽभिन्ने भिन्नार्थतेति चेत् ॥ PramÃïav_1.96 // अनर्थान्तरहेतुत्वे ऽप्यपर्यायः सितादिषु । संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ PramÃïav_1.97 // गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः । स्यादनर्थान्तरार्थत्वे ऽप्यकर्माद्रव्यशब्दवत् ॥ PramÃïav_1.98 // व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः । संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ PramÃïav_1.99 // श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा । भिन्नं धर्ममिवाचष्टे योगो ऽङ्गुल्या इति क्वचित् ॥ PramÃïav_1.100 // युक्ताङ् गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी । ख्यातैकार्थाभिधाने ऽपि तथा बिहितसंस्थितिः ॥ PramÃïav_1.101 // रूपादिशक्तिभेदानामनाक्षेपेण वर्तते । तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः ॥ PramÃïav_1.102 // अतो न रूपं घट इत्येकाधिकररण श्रुतिः । भेदो ऽयमीदृशो जातिसमुदायाभिधायिनोः ॥ PramÃïav_1.103 // रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्यो ऽन्यो ऽपि दिशानया ॥ PramÃïav_1.104 // हेतुत्वे च समस्तानामेकाङ्गविकले ऽपि न । प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भवः ॥ PramÃïav_1.105 // नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ । एकत्वे ऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ॥ PramÃïav_1.106 // नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि । नैकप्राणे ऽप्यनेकार्थग्रहणन्नियमस्ततः ॥ PramÃïav_1.107 // एकयानेकविज्ञाने बुद्ध्यास्तु सकृदेव तत् । अविरोधात् क्रमेणापि माभूत् तदविशेषतः ॥ PramÃïav_1.108 // बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः । तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम् ॥ PramÃïav_1.109 // क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना । पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः ॥ PramÃïav_1.110 // तद्धेतुस्तादृशो नास्ति सति वानेकता ध्रुवम् । प्राणानां भिन्नदेशत्वात् सकृज्जन्म धियामतः ॥ PramÃïav_1.111 // यद्येककालिको ऽनेको ऽप्येकचैतन्यकारणम् । एकस्यापि व वैकल्ये स्यान्मन्दश्वसितादिषु ॥ PramÃïav_1.112 // अथ हेतुर्यथाभावं ज्ञाने ऽपि स्याद् विशिष्टता । न हि तत् तस्य कार्य यद् यस्य भेदान्न्न भिद्यते ॥ PramÃïav_1.113 // विज्ञानं शक्तिनियमादेकमेकस्य कारणम् । अन्यार्थासक्तिविगुणे ज्ञाने चार्थान्तराग्रहात् ॥ PramÃïav_1.114 // शरीरात् सकृदुत्पन्ना धीः स्वजात्या नियम्यते । परतश्चेत् समर्थस्य देहस्य विरतिः कुतः ॥ PramÃïav_1.115 // अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः । केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥ PramÃïav_1.116 // तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति । हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ PramÃïav_1.117 // तदङ्गभावहेतुत्वनिषेधे ऽनुपलम्भनम् । अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत् ॥ PramÃïav_1.118 // दृष्टा च सक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु । विकारदर्शनात् सिद्धमपरापरजन्म च ॥ PramÃïav_1.119 // शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् । चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥ PramÃïav_1.120 // तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् । असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥ PramÃïav_1.121 // अभ्यासेन विशेषे ऽपि लङ्घनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेद् आहितः स चेत् ॥ PramÃïav_1.122 // पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिताश्रयः । विशेषो नैव वर्धेत स्वभावश्च न तादृशः ॥ PramÃïav_1.123 // तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति । साधनानामसामार्थ्यान्नित्यं चानाश्रयस्थितेः ॥ PramÃïav_1.124 // विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो यदा । नापेक्षेत पुनर्यत्नं यत्नो ऽन्यः स्याद् विशेषकृत् ॥ PramÃïav_1.125 // këÂhapÃradahemÃderagnyÃderiva चेत्तसः । अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ PramÃïav_1.126 // तस्मात् स तेषामुत्पन्नः स्वभावो जायते गुणः । तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ PramÃïav_1.127 // यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः । कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः ॥ PramÃïav_1.128 // न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः । तद्धेत्वोः स्थितशक्तित्वाल्लङ् घनस्य स्थितात्मता ॥ PramÃïav_1.129 // तस्यादौ देहवैगुण्यात् पश्चाद्वदविलङ्घनम् । शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥ PramÃïav_1.130 // कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् । विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम् ॥ PramÃïav_1.131 // तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु । कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥ PramÃïav_1.132 // कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवृत् । निष्पन्नः करुणोत्कर्षः परदुःखाक्षमेरितः ॥ PramÃïav_1.133 // दयावान् दुःखहानार्थमुपायेष्वभियुज्यते । परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् ॥ PramÃïav_1.134 // युक्त्यागमाभ्यां विमृशन् दुःखहेतु परीक्षते । तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः ॥ PramÃïav_1.135 // यतस्तथा स्थिते हेतौ निवृत्तिर्ने ति पश्यति । फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते ॥ PramÃïav_1.136 // साध्यते तद्विपक्षो ऽपो हेतो रूपावबोधतः । आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ॥ PramÃïav_1.137 // हेतुर्विरोधि नैरात्म्दर्शनं तस्य बाधकम् । बहुशो बहुधोपायं कालेन बहुनास्य च ॥ PramÃïav_1.138 // गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् । बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते ॥ PramÃïav_1.139 // परार्थवृत्तैः खड्गादेर्विशेषो ऽयं महामुनेः । उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ॥ PramÃïav_1.140 // निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् । हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात् ॥ PramÃïav_1.149 // दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितो ऽपि वा । पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ PramÃïav_1.142 // आत्मदर्शनबीजस्य हानादपुनरागमः । तद् भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम् ॥ PramÃïav_1.143 // कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा । अशेषहानमभ्यासाद् उक्त्यादेर्दोषसंक्षयः ॥ PramÃïav_1.144 // नेत्येके व्यतिरेको ऽस्य सन्दिग्धो व्यभिचार्यतः । अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः ॥ PramÃïav_1.145 // उपायस्यापरिज्ञानादपि वा परिकल्पयेत् । हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ PramÃïav_1.146 // हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते । तायः स्वदृष्टमार्गोक्तिः वैफल्याद् वक्ति नानृतम् ॥ PramÃïav_1.147 // दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः । तस्मात् प्रमाणम् तायो वा चतुःसत्यप्रकाशनम् ॥ PramÃïav_1.148 // दुःखं संसारिणः स्कन्धाः रागादेः पाटवेक्षणात् । अभ्यासान्न यदृच्छातो ऽहेतोर्जन्मविरोधतः ॥ PramÃïav_1.149 // व्यभिचारान्न वातादिधिर्मः प्रकृतिसङ्करात् । अदोषश्चेत्तदन्यो ऽपि धर्मः किं तस्य नेक्ष्यते ॥ PramÃïav_1.150 // न सर्वधर्मः सर्वेषां समरागप्रसङ्गता । रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥ PramÃïav_1.151 // आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् । विशेषे ऽपि च दोषाणामविशेषाद् असिद्धता ॥ PramÃïav_1.152 // न विकाराद् विकारेण सर्वेषाम् न च सर्वजाः । कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥ PramÃïav_1.153 // तापादिष्विव रागादेर्विकारो ऽपोइ सुखादिजः । वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ PramÃïav_1.154 // वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः । रागी विषमदोषो ऽपि दृष्टः साम्ये ऽपि नापरः ॥ PramÃïav_1.155 // क्षयादसृक्स्रु तो ऽप्यन्ये नैकस्त्रीनियतो मदः । तेनैकस्यां न तीव्रः स्याद् अङ्ग रूपाद्यपीति चेत् ॥ PramÃïav_1.156 // न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् । अगुणग्राहिणो ऽपि स्यात् अङ्गं सो ऽपि गुणग्रहः ॥ PramÃïav_1.157 // यदि सर्वो गुणग्राही स्याद् हेतोरविशेषतः । यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ॥ PramÃïav_1.158 // तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते । सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥ PramÃïav_1.159 // यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः । एतेन भूतधर्मत्वं निषिद्धम् निःश्रयस्य च ॥ PramÃïav_1.160 // निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः । तदुपादायशब्दश्च हेत्वर्थः स्वाश्रयेण च ॥ PramÃïav_1.161 // अविनिर्भागवर्तित्वाद् रूपादेराश्रयो ऽपि वा । मदादिशक्तेरिव चेद् विनिर्भागः न वस्तुनः ॥ PramÃïav_1.162 // शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितामाश्रये । तिष्ठत्यविकले याति तत्तुल्यं चेन्न भेदतः ॥ PramÃïav_1.163 // भूतचेतनयोः भिन्नप्रतिभासावबोधतः । आविकारञ्च कायस्य तुल्यरूपं भवेन्मनः ॥ PramÃïav_1.164 // रूपादिवत् विकल्पस्य कैवार्थपरतन्त्रता । अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥ PramÃïav_1.165 // ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चिन । अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ॥ PramÃïav_1.166 // विज्ञानशक्तिसम्बन्धादिष्टं चेत् सर्ववस्तुनः । एतत् सांख्यपशोः को ऽन्यः सलज्जो वक्तुमीहते 167 ॥ अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् । यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते ॥ PramÃïav_1.168 // शतधा विप्रकीर्णे ऽपि हेतौ तद् विद्यते कथम् । रागाद्यनियमो ऽपूर्वप्रादुर्भावे प्रसज्यते ॥ PramÃïav_1.169 // भूतात्मतानतिक्रान्तः सर्वो रागादिमान् यदि । सर्वः समानरागः स्याद् भूतातिशयतो न चेत् ॥ PramÃïav_1.170 // भूतानां प्राणताभेदे ऽप्ययं भेदो यदाश्रयः । तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥ PramÃïav_1.171 // न चेद् भेदे ऽपि रागादिहेतुतुल्यात्मताक्षयः । सर्वत्र रागः सदृशः स्याद्धेतोस्सदृशात्मनः ॥ PramÃïav_1.172 // न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित् । तारतभ्यं पृथिव्यादौ प्राणितादेरिहापि वा ॥ PramÃïav_1.173 // औष्ण्यस्य तारतम्ये ऽपि नानुष्णो ऽग्निः कदाचन । तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधतः ॥ PramÃïav_1.174 // तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः । ते क्वचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत् ॥ PramÃïav_1.175 // रूपादिवन्न नियमस्तेषां भूताविभागतः । तत् तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥ PramÃïav_1.176 // विकल्प्यविषयत्वाच्च विषया न नियामकाः । सभागहेतुविरहाद् रागादेर्नियमो न वा ॥ PramÃïav_1.177 // सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः । कदाचिदुपलम्भात् तदध्रु वं दोषनिःश्रयात् ॥ PramÃïav_1.178 // दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् । नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ॥ PramÃïav_1.179 // तस्मादनेकमेकस्मादू भिन्नकालं न जायते । कार्यानुत्पादतो ऽन्येषु सङ्गतेष्वपि हेतुषु ॥ PramÃïav_1.180 // हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्यते । कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता ॥ PramÃïav_1.181 // नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात् । तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ PramÃïav_1.182 // तथा कारणमेतत् स्याद् इति केचित् प्रचक्षते । सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥ PramÃïav_1.183 // तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते । स्पर्शस्य रूपहेतुत्वाद् दर्शने ऽस्ति निमित्तता ॥ PramÃïav_1.184 // नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः । असामर्थ्यादतो heturbhavavächÃparigraha÷ // PramÃïav_1.185 // यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् । सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ PramÃïav_1.186 // यतो ऽपि प्राणिनः कामविभवेच्छे च त मते । सर्वत्र चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते ॥ PramÃïav_1.187 // असुखे सुखसंज्ञस्य तस्मात् तृष्णा भवाश्रयः । विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते ॥ PramÃïav_1.188 // अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः । निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥ PramÃïav_1.189 // इमां तु युक्तिमन्विच्छन् वाधते स्वमतं स्वयम् । जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥ PramÃïav_1.190 // सभागजातेः प्राक् सिद्धिः कारणत्वे ऽपि नोदितम् । अज्ञानम् उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥ PramÃïav_1.191 // आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् । तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ PramÃïav_1.192 // संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः । यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥ PramÃïav_1.193 // तावद् दुःखितमारोप्य न च स्वस्थो ऽवतिष्ठते । मिथ्याध्यारोपहानार्थ यत्नो ऽसत्यपि मोक्तरि ॥ PramÃïav_1.194 // अवस्था वीतारागाणां दयया कर्मणापि वा । आक्षिप्ते ऽविनिवृत्तीष्टेः सहकारिक्षयादलम् ॥ PramÃïav_1.195 // नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् । दुःखज्ञाने ऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ PramÃïav_1.196 // वस्तुधर्मो दयोत्पत्तिर्न सा सत्वानुरोधिनी । आत्मान्तरसमारोपद् रागो धर्मे ऽतदात्मके ॥ PramÃïav_1.197 // दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः । मोहश्च मूलं दोषाणां स च सत्त्वग्रहो विना ॥ PramÃïav_1.198 // तनाद्यहेतौ न द्वेषो न दोषो ऽतः कृपा मता । नामुक्तिः पूर्वसंस्कारक्षये ऽन्याप्रतिसन्धितः ॥ PramÃïav_1.199 // अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति ते ऽनघाः । मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥ PramÃïav_1.200 // तिष्ठन्त्येव पराधीना येषां तु महती कृपा । सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥ PramÃïav_1.201 // मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः । सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ PramÃïav_1.202 // यैवाहमिति धीः सैव सहजं सत्त्वदर्शनम् । न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ PramÃïav_1.203 // न चात्मनि विना प्रेम्णा सुखकामो ऽभिधावति । दुःखस्योत्पादहेतुत्वं बन्धो नित्यस्य तत् कुतः ॥ PramÃïav_1.204 // अदुःखोत्पादहेतुत्वं मोक्षो नित्यस्य तत् कुतः । अनित्यत्वेन यो ऽवाच्यः स हेतुर्न हि कस्यचित् ॥ PramÃïav_1.205 // बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन । नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ PramÃïav_1.206 // त्यक्त्वेमां ह्रेपणीं दृष्टमतो ऽनित्यः स उच्यताम् । उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तते ॥ PramÃïav_1.207 // सात्म्ये ऽपि दोषभावश्चेन्मार्गवत् नाविभुत्वतः । विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः ॥ PramÃïav_1.208 // गृह्यते सो ऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥ PramÃïav_1.209 // व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ॥ PramÃïav_1.210 // तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये । नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥ PramÃïav_1.211 // बाधकोत्पत्तिसामर्थ्यगर्भे शक्तो ऽपि वस्तुनि । निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ॥ PramÃïav_1.212 // न बाधा यत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततः । आत्मग्रहैकयोनित्वात् कार्यकारणभावतः ॥ PramÃïav_1.213 // रागप्रतिघयिर्बाधा भेदे ऽपि न परस्परम् । मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ PramÃïav_1.214 // तन्मूलाश्च मलाः सर्वे स च सत्कायदर्शनम् । विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः ॥ PramÃïav_1.215 // मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत् । व्याख्येयो ऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः ॥ PramÃïav_1.216 // विरोधः शून्यतादृष्टेः सत्वदोषैः प्रसिध्यति । नाक्षयः प्राणिधर्मत्वाद् रूपादिवदसिद्धितः ॥ PramÃïav_1.217 // सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि । न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः । सात्मत्वेनानपायत्वात् अनेकान्ताच्च भस्मवत् ॥ PramÃïav_1.218 // यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ PramÃïav_1.219 // गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत् स संसारे ॥ PramÃïav_1.220 // आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ PramÃïav_1.221 // नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ PramÃïav_1.222 // न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् । स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ॥ PramÃïav_1.223 // अदूषिते ऽस्य विषये न शक्यं तस्य वजनम् । प्रहाणितिच्छद्वेषादेर्गुणदोषानुबन्धिनः ॥ PramÃïav_1.224 // तयोरदृष्टिर्विषये न तु बाह्येषु यः क्रमः । न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ॥ PramÃïav_1.225 // कारणे ऽविकले तस्मिन् कार्य केन निर्वार्यते । का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥ PramÃïav_1.226 // तथापि न विरागो ऽत्र स्वत्वदृष्टेर्यथात्मनि । न तैर्विना दुःखहेतुरात्मा चेत् ते ऽपि तादृशाः ॥ PramÃïav_1.227 // निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः । दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ॥ PramÃïav_1.228 // आत्मीयबुद्धीहान्यात्र त्यागो न तु विपर्यये । उपभोगाश्रयत्वेन गृहीतेष्वन्द्रियादिषु ॥ PramÃïav_1.229 // स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः । प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥ PramÃïav_1.230 // च्युतेषु सघृणा बुद्धिर्जायते ऽन्येषु सस्पृहा । समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥ PramÃïav_1.231 // स तथैवेति सा दोषदृष्टावपि न हीयते । समवायाद्यभावे ऽपि सर्वत्रास्त्युपकारिता ॥ PramÃïav_1.232 // दुःखोपकारान्न भवेदंगुल्यामिव चेत् स्वधीः । न h येकान्तेन तद् दुःखं भूयसा सविषान्नवत् ॥ PramÃïav_1.233 // विशिष्टसुखसङ्गात् स्यात् तद्विरुद्वे विरागिता । किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ॥ PramÃïav_1.234 // नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते । अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥ PramÃïav_1.235 // यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छिति । निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥ PramÃïav_1.236 // इच्छेत् प्रेम कथम् प्रेम्णः प्रकृतिर्न हि तादृशी । सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ॥ PramÃïav_1.237 // आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् । यत्ने ऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥ PramÃïav_1.238 // वृत्तिमान् प्रतिबध्नाति तद्दोषान् संवृणोति च । आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ PramÃïav_1.239 // त्यजत्यसौ यथात्मानं व्यर्थातो दुःखभावना । दुःखभावनयाप्येष दुःखमेव विभावयेत् ॥ PramÃïav_1.240 // प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् । यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ PramÃïav_1.241 // विरक्तो नैव तत्रापि कामीव वनितान्तरे । त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी ॥ PramÃïav_1.242 // सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे । निर्दोषविषयः स्नेहो निर्दोषः साधनानि च ॥ PramÃïav_1.243 // एतावदेव च जगत् क्वेदानीं स विरज्यते । सदोषतापि चेत् तस्य तत्रात्मन्यपि सा समा ॥ PramÃïav_1.244 // तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते । गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥ PramÃïav_1.245 // स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् । दोषवत्यपि सद्भावात् अभावाद् गुणवत्यपि ॥ PramÃïav_1.246 // अन्यत्रात्मीयतायां वाप्यतीतादौ विहानितः । तत एव च नात्मीयबुद्धेरपि गुणेक्षणम् ॥ PramÃïav_1.247 // कारणम् हीयते सापि तस्मान्नागुणदर्शनात् । अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते ॥ PramÃïav_1.248 // तस्मात् तत्कारणाबाधी बिधिस्तं बाधते कथम् । परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥ PramÃïav_1.249 // इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः । तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि ॥ PramÃïav_1.250 // उपलम्भान्तरङ् गेषु प्रकृत्यैवानुरज्यते । प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ PramÃïav_1.251 // न वैराग्यम् तदाप्यस्य स्नेहो ऽवस्थान्तरेषणात् । द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ PramÃïav_1.252 // तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुनः । औदासीन्यं तु सर्वत्र त्यागोपादानहानितः ॥ PramÃïav_1.253 // वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते । संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ PramÃïav_1.254 // सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः । मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ PramÃïav_1.255 // अनित्यात् प्राह तेनैव दुःखं दुःखान्निरात्मताम् । अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ PramÃïav_1.256 // सो ऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः । आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते ॥ PramÃïav_1.257 // आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् । तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥ PramÃïav_1.258 // उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः । आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ PramÃïav_1.259 // मुक्तिमागममात्रेण वदन्न परितोषकृत् । नालं वीजादिसंसिद्धो विधिः पुंसामजन्मने ॥ PramÃïav_1.260 // तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः । प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम् ॥ PramÃïav_1.261 // मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः । मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥ PramÃïav_1.262 // हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते । तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः ॥ PramÃïav_1.263 // ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणं । गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः ॥ PramÃïav_1.264 // अदृष्टनाशादगतिः तत्संस्कारो न चेतना । सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ PramÃïav_1.265 // दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् । धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः ॥ PramÃïav_1.266 // न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् । अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः ॥ PramÃïav_1.267 // बुद्धस्तेषामसामर्थ्ये जीवतो ऽपि स्युरक्षमाः । निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ PramÃïav_1.268 // दोषाः स्वबीजसन्ताना दीक्षिते ऽप्यनिवारिताः । नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते ॥ PramÃïav_1.269 // kriyÃyÃmakriyÃyäca क्रिययोः सदृशात्मनः । ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥ PramÃïav_1.270 // कृर्तृ भोक्तृत्वहानिः स्यात् सामर्थ्य च न सिध्यति । अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः ॥ PramÃïav_1.271 // अस्मृतेः कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः । स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये ॥ PramÃïav_1.272 // अभूतान् षोडशाकारान् आरोप्य परितृष्यति । तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥ PramÃïav_1.273 // हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता । त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥ PramÃïav_1.274 // एकाभावाद् विना बीजं नांकुरस्येव सम्भवः । असम्भवाद् विपक्षस्य न हानिः कर्मदेहयो ॥ PramÃïav_1.275 // अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् । द्वयक्षयार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः ॥ PramÃïav_1.276 // फलवैचित्र्यदृष्टेश्च शक्तिभेदो ऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥ PramÃïav_1.277 // फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत् । अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः ॥ PramÃïav_1.278 // क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः । यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥ PramÃïav_1.279 // तत् कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् । उत्पत्सुदोषनिर्घाताद् ये ऽपि दोषविरोधिनः ॥ PramÃïav_1.280 // तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत् । दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ PramÃïav_1.281 // मिथ्याविकल्पेन विना nÃbhilëa÷ सुखादपि । तायत् तत्वस्थिराशेषविशेषज्ञाबसाधनम् ॥ PramÃïav_1.282 // बोधार्थत्वाद् गमेः बाह्यशैक्षाशैक्षाधिकस्ततः । परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥ PramÃïav_1.283 // दयापरार्थतन्त्रत्वम् सिद्धार्थस्याविरामतः । दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम् ॥ PramÃïav_1.284 // तच्चभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता । उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ PramÃïav_1.285 // प्रमाणतत्त्वसिद्ध् यर्थम् अनुमाने ऽप्यवारणात् । प्रयोगदर्शनाद् वास्य यत् किञ्चिदुदयात्मकम् ॥ PramÃïav_1.286 // निरोधधर्मकं सर्व तद् इत्यादावनेकधा । अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् । व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् ॥ PramÃïav_1.287 // द्वितीयः परिच्छेदः प्रत्यक्षम् मानं द्विविधं विषयद्वै विध्यात् शक्त्यशक्तितः । अथंक्रियायाम् केशादिर्नार्थो ऽनर्थाधिमोक्षतः ॥ PramÃïav_2.1 // सदृशासदृशत्वाच्च विषयाविषयत्वतः । शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ॥ PramÃïav_2.2 // अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् । अन्यत् संवृतैसत् प्रोक्तम् ते स्वसामान्यलक्षणे ॥ PramÃïav_2.3 // अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु । दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा ॥ PramÃïav_2.4 // सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयोः । सामान्यलक्षणे ऽदृष्टेः चक्षूरूपादिबुद्धिवत् ॥ PramÃïav_2.5 // एतेन समयाभोगाद्यन्तरङ्गानुरोधतः । घटोत्क्षेपणसमान्यसंख्यादिषु धियो गताः ॥ PramÃïav_2.6 // केशादयो न सामान्यमनर्थाभिनिवेशतः । ज्ञेयत्वेन ग्रहाद् दोषो नभावेषु प्रसज्यते ॥ PramÃïav_2.7 // तेषामपि तथाभावे ऽप्रतिषेधात् sfuÂÃbhatà । ज्ञानरूपतयार्थत्वात् केशादीति मतिः पुनः ॥ PramÃïav_2.8 // सामान्यविषया केशप्रतिभासमनर्थकम् । ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ॥ PramÃïav_2.9 // तथेष्टत्वाददोषः अर्थरूपत्वेन समानता । सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥ PramÃïav_2.10 // न तद् वस्त्वभिद्येयत्वात् साफल्यादक्षसंहतेः । नामादिवचने वस्तृश्रोतृवाच्यानुबन्धिनि ॥ PramÃïav_2.11 // असम्बन्धिनि नामादावर्थे स्यासप्रवर्त्तनम् । सारूप्याद् भ्रान्तितो वृत्तिरर्थेचेत् स्यान्न सर्वदा ॥ PramÃïav_2.12 // देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः । तथाविधाया अन्यत्र तत्रानुपसमाद् धियः ॥ PramÃïav_2.13 // बाह्यार्थप्रतिभासाया उपाये वाप्रमाणता । विज्ञानव्यतिरिक्तस्य व्यतिरेकाप्रसिद्धितः ॥ PramÃïav_2.14 // सर्वज्ञानार्थवत्वाच्चेत् स्वप्नादावन्यथेक्षणात् । अयुक्तम् न च संस्कारान्नीलादिप्रतिभासतः ॥ PramÃïav_2.15 // नीलाद्यप्रतिघातान्न ज्ञानं तद् योग्यदेशकैः । अज्ञातस्य स्वयं ज्ञानात् नामाद्येतेन वर्णितम् ॥ PramÃïav_2.16 // सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता । अर्थसामर्थ्यदृष्तेश्चेदन्यत् प्राप्तमनर्थकम् ॥ PramÃïav_2.17 // प्रवृत्तिः स्यादसम्बन्धे ऽप्यर्थसम्बन्धवद् यदि । अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥ PramÃïav_2.18 // सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि । तन्न केवलसामान्याग्रहणाद् ग्रहणे ऽपि वा ॥ PramÃïav_2.19 // अतत्समानताव्यक्ती तेन नित्योपलम्भनम् । नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति ॥ PramÃïav_2.20 // आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥ PramÃïav_2.21 // तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ PramÃïav_2.22 // तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते । नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥ PramÃïav_2.23 // प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् । सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥ PramÃïav_2.24 // न जातिर्जातिमद्व्यक्तिरूपं येनापराश्रयम् । सिद्धम् पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥ PramÃïav_2.25 // निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः । सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ PramÃïav_2.26 // अन्यत्वे तदसम्बद्धं सिद्धातो निःस्वभावता । जातिप्रसङ्गो ऽभावस्य न अपेक्षाभावतस्तयोः ॥ PramÃïav_2.27 // तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता । तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥ PramÃïav_2.28 // तस्यां रूपावभासो यस्तत्त्वेनार्थस्य वा ग्रहः । भ्रान्तिः सानादिकालीनदर्शनाभ्यासनिर्मिता ॥ PramÃïav_2.29 // अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥ PramÃïav_2.30 // सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् । अर्थभ्रान्तिरपीष्येत सामान्यं सापि अभिप्लवात् ॥ PramÃïav_2.31 // अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी । निःस्वभावतयावाच्यं कुतश्चिद् वचनान्मतम् ॥ PramÃïav_2.32 // यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन । नैव वाच्यमुपादानभेदाद् भेदोपचारतः ॥ PramÃïav_2.33 // अतीतानागते ऽप्यर्थे सामान्यविनिवन्धनाः । श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत् ॥ PramÃïav_2.34 // उपचारात् तदिष्टं चेद् वर्त्तमानघटस्य का । प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥ PramÃïav_2.35 // बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा । सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥ PramÃïav_2.36 // यत्र rƬhyÃsadartho ऽपि जनैः शब्दो निवेशितः । स मुख्यस्तत्र तत्साम्यादू गौणो ऽन्यत्र स्खलद्गतिः ॥ PramÃïav_2.37 // यथा भावे ऽप्यभावाख्यां यथाकल्पनमेव वा । कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥ PramÃïav_2.38 // शब्दोभ्यो यादृशी बुद्धिर्नष्टे ऽनष्टे ऽपि दृश्यते । तादृश्येव सदर्थानां नैतच्छ्रोत्रादिचेतसाम् ॥ PramÃïav_2.39 // सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्धयोः । तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥ PramÃïav_2.40 // परस्परविशिष्टानामविशिष्टं कथं भवेत् । तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत् ॥ PramÃïav_2.41 // ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः । तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥ PramÃïav_2.42 // तस्मात् समानतैवास्मिन् सामान्ते ऽवस्तुलक्षणम् । कार्य चेत् तदनेकं स्यान्नश्चरं च न तन्मतम् ॥ PramÃïav_2.43 // वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता । असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥ PramÃïav_2.44 // यच्च वस्तुबलाज्ज्ञानं जायते तसपेक्षते । न संकेत स सामान्यबुद्धुष्वेतद् विभाव्यते ॥ PramÃïav_2.45 // याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्वयेक्षणे । संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना ॥ PramÃïav_2.46 // प्रत्यससत्तिर्विना जात्या यथेष्ता चक्षुरादिषु । ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः ॥ PramÃïav_2.47 // karthäcadapi विज्ञाने तद्रुपानवभासतः । यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपुः ॥ PramÃïav_2.48 // रूपवत्वात् न जातीनां केवलानामदर्शनात् । व्यक्तिग्रहे च तच्छब्दरुपादन्यन्न दृश्यते ॥ PramÃïav_2.49 // ज्ञानमात्रार्थकरणे ऽप्ययोग्यमत एव तत् । तदयोग्यतयारूपं तद्ध्यवस्तुषु लक्षणम् ॥ PramÃïav_2.50 // PramÃïav_2.// यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते । सामान्यं त्रिविधम् तच्च भावाभावोभयाश्रयात् ॥ PramÃïav_2.51 // यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः । नोक्तोत्तरत्वाद् दृष्टत्वाद् अतीतादिषु चान्यथा ॥ PramÃïav_2.52 // भावधर्मत्वहानिश्चेत् भावग्रहणपूर्वकम् । तज्ज्ञानमित्यदोषो ऽयम् मेयं त्वेकं स्वलक्षरणम् ॥ PramÃïav_2.53 // तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् । तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ PramÃïav_2.54 // अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते । गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ PramÃïav_2.55 // अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता । गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ॥ PramÃïav_2.56 // मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः । मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति ॥ PramÃïav_2.57 // यथा तथायथार्थत्वे ऽप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्ययस्थितम् ॥ PramÃïav_2.58 // बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी । तस्य स्वतब्त्रं ग्रहणमतो ऽन्यद् वस्त्वतीन्द्रियम् ॥ PramÃïav_2.59 // तस्यादृष्टात्मरूपस्य गतेरन्यो ऽर्थ आश्रयः । तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ PramÃïav_2.60 // गमकानुगसामान्यरूपेणैव तदा गतिः । तस्मात् सर्वः परोक्षो ऽर्थो विशेषेण न गम्यते ॥ PramÃïav_2.61 // या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ PramÃïav_2.62 // न प्रत्यक्षरपरिक्षाभ्यां मेयस्यान्यस्य सम्भवः । तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ PramÃïav_2.63 // त्र्येकसंख्यानिरासो वा प्रमेयद्वयसर्शनात् । एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥ PramÃïav_2.64 // अनेकान्तो ऽप्रमेयत्वे ऽसद्भावस्य निश्चयः । तन्निश्च्यप्रमारणं वा द्वितीयम् नाक्षजा मतिः ॥ PramÃïav_2.65 // अभावे ऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे । व्यवधानादिभावे ऽपि जायेतेन्द्रियजा मतिः ॥ PramÃïav_2.66 // अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः । विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥ PramÃïav_2.67 // शिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् । व्यवहारादौ प्रवृत्तश्च सिद्धस्तद्भावनिश्चः ॥ PramÃïav_2.68 // प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः । नाश्वास इति चेल्लिङ्गदुर्दृष्टिरेतदीदृशम् ॥ PramÃïav_2.69 // यतः कदाचित् सिद्धास्य प्रतीतिर्वस्तुनः क्वचित् । तद्वश्य ततो जातं तत्स्वभावो ऽपि वा भवेत् ॥ PramÃïav_2.70 // स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः । यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम् ॥ PramÃïav_2.71 // स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्त वा तद्वतः कथम् ॥ PramÃïav_2.72 // अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः । प्रेत्यभाववद् अक्षैस्तत् पर्यायेण प्रतीयते ॥ PramÃïav_2.73 // तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् । अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानित्तिकम् ॥ PramÃïav_2.74 // स्वलक्षणे च प्रत्यक्षमविकल्पतया विना । विकल्पेन न सामान्यग्रहस्तस्मिस्ततो ऽनुमा ॥ PramÃïav_2.75 // प्रमेयनियमे वर्णानित्यता न प्रतीयते । प्रमाणमन्यत् तद्बुद्धुर्विना लिङ्गेन सम्भवात् ॥ PramÃïav_2.76 // विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा ॥ PramÃïav_2.77 // प्रमाणानामनेकस्य वृत्तेरेकत्र वा तथा । विशेषददृष्टेरेकत्रिसंख्यापोहो न वा भवेत् ॥ PramÃïav_2.78 // विषयानियमादन्यप्रमेयस्य च सम्भवात् । योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते ॥ PramÃïav_2.79 // नावस्तुरूपं तस्यैव तथा सिद्धेः प्रसाधनात् । अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥ PramÃïav_2.80 // यो हि भावो यथाभूतो स तदृग्लिङ् गचेतसः । हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङिगधीः ॥ PramÃïav_2.81 // लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिवब्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ PramÃïav_2.82 // तद्री पाध्यवसायाच्च तयोस्तद्रूपशून्ययोः । तद्रूपावञ्चकत्वे ऽपि कृता भ्रान्तिव्यवस्थितिः ॥ PramÃïav_2.83 // तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः । निमित्तं तत्स्वभावो वा कारणम् तच्च तद्धियः ॥ PramÃïav_2.84 // प्रतिषेधस्तु सर्वत्र साध्यते ऽनुपलम्भतः । सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् ॥ PramÃïav_2.85 // दृष्टा विरिद्धधर्मोक्तिस्तस्य तत्कारणस्य वा । निषेधे यापि तस्यैव साप्रमाणत्वसूचना ॥ PramÃïav_2.86 // अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत् । नास्तित्वं केन गम्येत विरोधाच्चेद् असावपि ॥ PramÃïav_2.87 // सिद्धः केनासहस्थानादिति चेत् तत् कुतो मतम् । दृश्यस्य दर्शनाभावाहिति चेत् साप्रमाणता ॥ PramÃïav_2.88 // तस्मात् स्वशब्देनोक्तापि साभावस्य प्रसाधिका । यस्याप्रमाणं सावाच्यो निषेधस्तेन सर्वथा ॥ PramÃïav_2.89 // एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णता । प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ PramÃïav_2.90 // विरुद्धं तच्च सोपायमविधायापिधाय च । प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ PramÃïav_2.91 // उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् । अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ PramÃïav_2.92 // बाध्यवाधकभावः कः स्यातां यद्युक्तिसंविदौ । तादृशो ऽनुपलब्धेश्चेद् उच्यतां सैव साधनम् ॥ PramÃïav_2.93 // अनिश्चकरं प्रोक्तमीदृक् चानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ PramÃïav_2.94 // भिन्नो ऽभिन्नो ऽपि वा धर्मः स विरुद्धः प्रयुज्जते । यथाग्निरहिमे साध्ये सत्ता वा जन्मबाधनी ॥ PramÃïav_2.95 // यथा वस्त्वेव वस्तूनां साधने साधनं मतम् । तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥ PramÃïav_2.96 // एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात् । धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥ PramÃïav_2.97 // तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः । व्यापकस्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥ PramÃïav_2.98 // यदप्रमाणताभावे लिङ्गं तस्यैव कथ्यते । tadatyantavimƬhÃrtham आगोपालमसंवृतेः ॥ PramÃïav_2.99 // एतावन्निश्चयफलमभावे ऽनुपलम्भनम् । तच्च हेतौ स्वभावे वा दृश्ये दृश्यता मते ॥ PramÃïav_2.100 // अनुमानादनित्यादेर्ग्रहणे ऽयं क्रमो मतः । प्रामाण्यमेव नान्यत्र गृहीतघणान्मतम् ॥ PramÃïav_2.101 // नान्यास्यानित्यता भावात् पूर्व सिद्धः स चेनिद्रियात् । नानेकरूपो वाच्यो ऽसौ वाच्यो धर्मो विकल्पजः ॥ PramÃïav_2.102 // सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् । तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते ॥ PramÃïav_2.103 // क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥ PramÃïav_2.104 // तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् । पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः ॥ PramÃïav_2.105 // भावस्वभावभूतायामपि शक्तौ फले दृशः । अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ PramÃïav_2.106 // तस्यव विनिवृत्त्यर्थमनुमानोपवर्णनम् । व्यस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥ PramÃïav_2.107 // व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्बन्धनाः । बुद्धयो ऽर्थे प्रवर्त्तन्ते भिन्ने भिन्नाश्रया इव ॥ PramÃïav_2.108 // यथाचोदनमाख्याश्च सो ऽसति भ्रान्तिकारणे । प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः ॥ PramÃïav_2.109 // सिद्धो ऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् । प्राग्भूत्वा ह्यभवन् भावो ऽनित्य इत्यभिधीयते ॥ PramÃïav_2.110 // यस्योभयान्तव्यवधिसत्तासम्बन्धवा चिनी । अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥ PramÃïav_2.111 // प्राक्पश्चादप्यभावश्चेत् स एवानित्यता न किम् । षष्ठयाद्ययोगादिति चेदू अन्तयोः स कथं भवेत् ॥ PramÃïav_2.112 // सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् । अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥ PramÃïav_2.113 // असम्बन्धान्न भावस्य प्रागभावं स vächati । तदुपाधिसमाख्याने ते ऽप्यस्य च न सिध्यतः ॥ PramÃïav_2.114 // सत्ता स्वकारणाश्लेषकरणात् कारणं किल । सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ PramÃïav_2.115 // यस्याभावः क्रियेतासौ न भावः प्रागभाववान् । सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः ॥ PramÃïav_2.116 // तस्मादनर्थास्कन्दिन्यो ऽभिन्नार्थाभिमतेष्वपि । शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः ॥ PramÃïav_2.117 // विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः । न वा विशेषविषयं दॄष्टसाम्येन तद्ग्रहात् ॥ PramÃïav_2.118 // निदर्शनं तदेवेति सामान्याग्रहणं यदि । निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः ॥ PramÃïav_2.119 // विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् । दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् अन्यवस्तुनि ॥ PramÃïav_2.120 // तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता । प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि ॥ PramÃïav_2.121 // सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः । तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः ॥ PramÃïav_2.122 // प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ PramÃïav_2.123 // संहृत्य सर्वताश्चिन्तां स्तिमितेनान्तरात्मना । स्थितो ऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ PramÃïav_2.124 // पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥ PramÃïav_2.125 // एकत्र दृष्टौ भेदो हि क्वचिन्नान्यत्र दृश्यते । न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदतः ॥ PramÃïav_2.126 // तस्माद् विशेषविषया सर्वै वेन्द्रियजा मतिः । न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥ PramÃïav_2.127 // अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तितः । विषयो यश्च शब्दानां संयोज्येत स एव तैः ॥ PramÃïav_2.128 // अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ । तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः ॥ PramÃïav_2.129 // विशदप्रतिभासस्य तदार्थस्याविभावनात् । विज्ञानाभासभेदो हि पदार्थानां विशेषकः ॥ PramÃïav_2.130 // चक्षुषार्थावभासे ऽपि यं परो ऽस्येति शंसति । स एव योज्यते शब्दैर्न खल्विन्द्रियगोचरः ॥ PramÃïav_2.131 // अव्यापृतेन्द्रियस्यान्यवाङ् मात्रेणाविभावनात् । न चानुदितसम्बन्धः स्वयं ज्ञानप्रसङ्गतः ॥ PramÃïav_2.132 // मनसो युगपद्वृत्तेः सविकल्पाविकल्पयोः । vimƬho लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ PramÃïav_2.133 // विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत् । इति चेद् भिन्नजातीयविकल्पे ऽन्यस्य वा कथम् ॥ PramÃïav_2.134 // अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मतः । अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छुतिः ॥ PramÃïav_2.135 // सकृत् सङ्गतसर्वार्थेष्विन्द्रियेष्विह सत्स्वपि । पञ्चभिर्व्यवधाने ऽपि भात्यव्यवहितेव या ॥ PramÃïav_2.136 // सा मतिर्मामपर्यन्तक्षणिकज्ञानमिश्रणात् । विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः ॥ PramÃïav_2.137 // प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् । शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत् ॥ PramÃïav_2.138 // यो ऽग्रहः सङ्गते ऽप्यर्थे क्वचिदासक्तचेतसः । सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि ॥ PramÃïav_2.139 // शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी । चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा ॥ PramÃïav_2.140 // केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् । आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम् ॥ PramÃïav_2.141 // तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् । संकेतोपायविगमात् पश्चादपि भवेन्न सः ॥ PramÃïav_2.142 // मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः । एवमिन्द्रियजे ऽपि स्याद् शेषवच्चेदमीदृशम् ॥ PramÃïav_2.143 // यदेव साधनं बाले तदेवात्रापि कथ्यताम् । साम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥ PramÃïav_2.144 // विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् । गृहीत्वा सङ्कलययैतत् तथा प्रत्येति नान्यथा ॥ PramÃïav_2.145 // यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् । तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥ PramÃïav_2.146 // यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् । वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते ॥ PramÃïav_2.147 // समानत्वे ऽपि तस्यैव नेअणं नेत्रगोचरे । प्रतिभासद्वयाभावात् बुद्धेर्भेदश्च दुर्लभः ॥ PramÃïav_2.148 // समवायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् । पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ॥ PramÃïav_2.149 // शृङ्गं गवीति लोके स्यात् शृंगे गौरित्यलौकिकम् । गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥ PramÃïav_2.150 // तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते । तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥ PramÃïav_2.151 // कारणारोपतः कश्चिद् एकापोद्धारारो ऽपि वा । तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः ॥ PramÃïav_2.152 // उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा । मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः ॥ PramÃïav_2.153 // अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि । सर्वत्र व्यपदेशो हि दण्डादेर्नापि सांवृतात् ॥ PramÃïav_2.154 // वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः । गेहो यद्यपि संयोगस्तन्माला किन्नु तद् भवेत् ॥ PramÃïav_2.155 // जातिश्चेद् गेह एकापि मालेत्युच्येत वृक्षवत् । मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥ PramÃïav_2.156 // मालादौ च महत्त्वादिरिष्टो यश्चउपचारिकः । मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ PramÃïav_2.157 अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि । पदार्थशब्दः कं हेतुमन्यं षट्सु समीक्षते ॥ PramÃïav_2.158 // यो यथा rƬhita÷ सिद्धस्तत्साम्याद् यस्तथोच्यते । मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः ॥ PramÃïav_2.159 // संकेतान्वयिनी rƬhirvakturicchÃnvayÅ च सः । क्रियते व्यवहारार्थ छन्दःशब्दांशनामवत् ॥ PramÃïav_2.160 // वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् । भेदे ऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते ॥ PramÃïav_2.161 // ज्ञानान्यपि तथा भेदे भेदप्रत्यवमर्शने । इत्यतत्कार्यविश्लेषस्यान्ब्वयो नैकवस्तुनः ॥ PramÃïav_2.162 // वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः । बह्यशक्तिव्यवच्छेदनिष्ठाभावे ऽपि तच्छ्रुतिः ॥ PramÃïav_2.163 // विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते । ततो ऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत् श्रुतिः ॥ PramÃïav_2.164 // व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात् तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥ PramÃïav_2.165 // तस्याभिधाने श्रुतिभिरर्थे कों 'शो ऽवगम्यते । तस्यागतो च संकेतक्रिया व्यर्था तदर्थिका ॥ PramÃïav_2.166 // शब्दो ऽर्थांशं कमाहेति तत्रान्यापोह उच्यते । आकारः स च नार्थे ऽस्ति तं वदन्नर्थभाक् कथम् ॥ PramÃïav_2.167 // शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च । अनन्वयी धियो ऽभेदाद् दर्शनाभ्यासनिर्मितः ॥ PramÃïav_2.168 // तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः । शब्दार्थो ऽर्थः स एवेति वचने न विरुध्यते ॥ PramÃïav_2.169 // मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः । अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः ॥ PramÃïav_2.170 // तस्मात् संकेतकाले ऽपि निर्दिष्टार्थेन संयुतः । स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ ॥ PramÃïav_2.171 // अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् । श्रुतौ सम्बध्यते ऽपोहो नैतद् वस्तुनि युज्यते ॥ PramÃïav_2.172 // तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः । संयुज्यते ऽन्यव्यावृत्तौ शब्दानामेव योजनात् ॥ PramÃïav_2.173 // संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ PramÃïav_2.174 // अन्यत्रगतचित्तो ऽपि चक्षुषा रूपमीक्षते । तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥ PramÃïav_2.175 // जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः । तेनेच्छातः प्रवर्त्तेरन् नेक्षेरन् बाह्यामक्षजाः ॥ PramÃïav_2.176 // रूपं रूपमितीक्षेत तद्धियं किमितीक्षते । अस्ति चानुभवस्तस्याः सो ऽविकल्पः कथं भवेत् ॥ PramÃïav_2.177 // तयैवानुभवे दृष्टं न विउकल्पद्वयं सकृत् । एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ PramÃïav_2.178 // स्मृतिर्भवेदतीते च सागृहीते कथं भवेत् । स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ PramÃïav_2.179 // अतीतमपदृष्टाब्तमलिङ्गञ्चार्थवेदनम् । सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ PramÃïav_2.180 // तत्स्वरूपावभासिन्या बुद्धयानन्तरया यदि । रूपादिरिव गृह्येत न स्यात् तत्पूर्वधीग्रहः ॥ PramÃïav_2.181 // सो ऽविकल्पः स्वविषयो विज्ञानानुभवो यथा । अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ PramÃïav_2.182 // सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना । अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ PramÃïav_2.183 // अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् । सर्व तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम् ॥ PramÃïav_2.184 // अनपेक्षितबाह्यार्था योजना समयस्मृतेः । तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ PramÃïav_2.185 // संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि । अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत् ॥ PramÃïav_2.186 // तस्यास्तत्संगमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न वा । ततः कालान्तरे ऽपि स्यात् क्वचिद् व्याक्षेपसम्भवात् ॥ PramÃïav_2.187 // क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः । अन्यो ऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका ॥ PramÃïav_2.188 // यथासमितासिद्ध्यर्थमिष्यते समयस्मृतिः । भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका ॥ PramÃïav_2.189 // सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते । तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः ॥ PramÃïav_2.190 // साक्षाच्च ज्ञानजनने समर्थो विषयो ऽक्षवत् । अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते ॥ PramÃïav_2.191 // समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते । तच्चाक्षव्यपदेशे ऽस्ति तद्धर्मश्च नियोज्यताम् ॥ PramÃïav_2.192 // ततो लिंगस्वभावो ऽत्र व्यपदेशे नियोज्यताम् । निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ PramÃïav_2.193 // सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः । सामान्यबुद्धुश्चावश्यं विकल्पेनानुबद्द्यते ॥ PramÃïav_2.194 // अर्थान्तराभिसम्बन्धाज्जायन्ते ये ऽणवो ऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ PramÃïav_2.195 // अणू नां स विशेषश्च नान्तरेणापरनणीन् । तदेकानियमज्ज्ञानमुक्तं सामान्यगोचरम् ॥ PramÃïav_2.196 // अथैकायतनत्वे ऽपि नानेकं दृश्यते सकृत् । सकृद्ग्रहावभासः कि वियुक्तेषु तिलादिषु ॥ PramÃïav_2.197 // प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु । किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्य बुद्धयः ॥ PramÃïav_2.198 // काश्चित् तास्वक्रमाभासाः क्रमवत्यो ऽपराश्च किम् । सर्वार्थग्रहणे तस्मासक्रमो ऽयं प्रसज्यते ॥ PramÃïav_2.199 // नै कं चित्रपतंगादि रूपं वा दृश्यते कथम् । चित्रं तदेकामिति चेदिदं चित्रतरं ततः ॥ PramÃïav_2.200 // नैकस्वभावं चित्रं हि मणिरूपं यथैव तत् । नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥ PramÃïav_2.201 // तत्रावयवरूपं चेत् केवलं दृश्यते तथा । नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥ PramÃïav_2.202 // तुल्यार्थाकारकालत्वेनोपलक्षितयर्द्वयोः । नानार्था क्रमवत्येका किमेकार्थाक्रमापरा ॥ PramÃïav_2.203 // वैश्वरूप्याद् धियामेव भावानां विश्वरूपता । तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः ॥ PramÃïav_2.204 // विजातीनामनारम्भादालेख्यादौ न चित्रधीः । अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः ॥ PramÃïav_2.205 // प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च । न चित्रधीसङ्कलनमनेकस्यैकयाग्रहात् ॥ PramÃïav_2.206 // नानार्थैका भवेत् तस्मात् सिद्धातो ऽप्यविकल्पिका । विकल्पयन्नेकमर्थ यतो ऽन्यदपि पश्यति ॥ PramÃïav_2.207 // चित्रावभासेष्वथषु यद्येकत्वं न युज्यते । सैव तावत् कथं बुद्धिरेका चित्रावभासिनी ॥ PramÃïav_2.208 // इदं वस्तुबलायातं यद् वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ PramÃïav_2.209 // किं स्यात् सा चित्रतैकस्याम् न स्यात् तस्यां मतावपि । यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ PramÃïav_2.210 // तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः । एकत्र प्रतिषिद्धित्वाद् बहुष्वपि न सम्भवः ॥ PramÃïav_2.211 // परिच्छेदो ऽन्तरन्यो ऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो h युपप्लवः ॥ PramÃïav_2.212 // तत्रैकस्याप्यभावेन द्वयमप्यवहीयते । तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥ PramÃïav_2.213 // तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः । तदुपल्पवभावे च तेषां भेदो ऽप्युपप्लवः ॥ PramÃïav_2.214 // न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् । अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः ॥ PramÃïav_2.215 // व्यापारोपधिकं सर्व स्कन्धादीनां विशेषतः । लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः ॥ PramÃïav_2.216 // यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरदिवत् ॥ PramÃïav_2.217 // असंविदिततत्वा च सा सर्वापरदर्शनैः । असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः ॥ PramÃïav_2.218 // तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् । केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥ PramÃïav_2.219 // नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । अशक्यदर्शनः तं हि पतत्यर्थे विवेचयन् ॥ PramÃïav_2.220 // यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते । इति नामैकभावः स्याच्चित्राकारस्य चेतसि ॥ PramÃïav_2.221 // पटादिरूपस्यैकत्वे तथा स्यादविवेकिता । विवेकीनि निरस्यान्यदा विवेकि च नेक्षते ॥ PramÃïav_2.222 // को वा विरोधो बहवः सञ्जातातिशयाः पृथक् । भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ PramÃïav_2.223 // हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ॥ PramÃïav_2.224 // कथं वावयवी ग्राह्या सकृत् स्वावयवैः सह । न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ PramÃïav_2.225 // गुणप्रधानाधिगमः सहाप्यभिमतो यदि । सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ PramÃïav_2.226 // विवक्षापरतन्त्रत्वाद् विशेषणविशेषययोः । यद्ङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते ॥ PramÃïav_2.227 // स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च । अग्रहादेकबुद्धिः स्यात् पश्यतो ऽपि परापरम् ॥ PramÃïav_2.228 // गुणादिभेदग्रणान्नानात्वप्रतिपद् यदि । अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः ॥ PramÃïav_2.229 // शब्दादीनामनेकत्वात् सिद्धो ऽनेकग्रहः सकृत् । सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् ॥ PramÃïav_2.230 // सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः । तद्भेदोन्नीतभेदा सा धर्मिणो ऽनेकरूपता ॥ PramÃïav_2.231 // ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतसः । न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः ॥ PramÃïav_2.232 // यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः । न सो ऽभिधीयते शब्दैर्जानयो रूपभेदतः ॥ PramÃïav_2.233 // एकार्थत्वे ऽपि बुद्धीनां नानाश्रयतया स चेत् । श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुतः ॥ PramÃïav_2.234 // जातो नामाश्रयोन्यो ऽन्यः चेतसां तस्य वस्तुनः । एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ PramÃïav_2.235 // वृत्तेर्दृ श्यपरामर्शेनाभिधानविकल्पयोः । दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥ PramÃïav_2.236 // अन्वयाच्चानुमानं यदभिधानविकल्पयोः । दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ PramÃïav_2.237 // दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् । प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ PramÃïav_2.238 // पूर्वानुभूतग्रहणे मानसस्याप्रमाणता । अदृष्टग्रहणे ऽन्धादेरपि स्यादर्थदर्शनम् ॥ PramÃïav_2.239 // क्षणकत्वादतीतस्य दर्शनस्य न सम्भवः । वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ PramÃïav_2.240 // निष्पादितक्रिये कञ्चिद् विशेषमसमादधत् । कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥ PramÃïav_2.241 // सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम् । अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ PramÃïav_2.242 // तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम् । मनो ऽन्यमेव गृह्णाति विषयं नान्धदृक् ततः ॥ PramÃïav_2.243 // स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः । ततो ऽन्यग्रहणेस्य नियतग्राह्यता मता ॥ PramÃïav_2.244 // तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः । सहकारी भवेदर्थ इति चेदक्षचेतसः ॥ PramÃïav_2.245 // असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः । प्राग्भावः सर्वहेतूनां नाति 'र्थ स्वधिया सह ॥ PramÃïav_2.246 // भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यातां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ PramÃïav_2.247 // कार्य ह्यनेकहेतुत्वे ऽप्यनुकुर्वदुदेति यत् । तत् तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ PramÃïav_2.248 // अशक्यसमयो ह्यात्मा रागादीनामन्नन्यभाक् । तेषामतः स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी ॥ PramÃïav_2.249 // अवेदकाः परस्यापि ते स्वरूपं कथं विदुः । एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥ PramÃïav_2.250 // तदतद्रू पिणो भावास्तदतद्रू पहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ PramÃïav_2.251 // सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि । दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि ॥ PramÃïav_2.252 // असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् । दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यश्च ते ॥ PramÃïav_2.253 // सुखदुःखादिभेदश्च तेसामेव विशेषतः । तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः ॥ PramÃïav_2.254 // यस्यार्थस्य निपातेन ते जाता धीसुखादयः । मुल्त्वा तं प्रतिपद्येत सुखादीनेव सा कथन् ॥ PramÃïav_2.255 // अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे । तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम् ॥ PramÃïav_2.256 // न चैकया द्वयज्ञानं नियमादक्षचेतसः । सुखाद्यभावे ऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः ॥ PramÃïav_2.257 // पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम् । गृह्येत केवलं तस्य तद्धेत्वर्थमगृह्णतः ॥ PramÃïav_2.258 // न हि संवेदनं युक्तम् अर्थेनैव सह ग्रहे । किं सामर्थ्य सुखादीनां नेष्टा धीर्यत् तदुद्भवा ॥ PramÃïav_2.259 // विनार्थेन सुखादीनां वेदने चक्षुरादिभिः । रूपादिः स्त्र्यादिभेदो ऽक्ष्रणा न गृह्येत कदाचन ॥ PramÃïav_2.260 // न हि सत्यन्तरङ्गे ऽर्थे शक्ते धीर्बाह्यदर्शनी । अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥ PramÃïav_2.261 // धियोर्यु गपदुत्पत्तौ तत्तद्विषयसम्भवात् । सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥ PramÃïav_2.262 // सत्यान्तरे ऽप्युपादाने ज्ञाने दुःखादिसम्भवः । नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥ PramÃïav_2.263 // तदज्ञानस्य विज्ञानं केनोपादानकारणम् । आधिपत्यं तु कुर्वीत तद्विरुद्वे ऽपि दृश्यते ॥ PramÃïav_2.264 // अक्ष्रणोर्यथैक आलोको नक्तञ्चरतदन्ययोः । रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥ PramÃïav_2.265 // तस्मात् सुखादयो ऽर्थानां स्वसंक्रान्तावभासिनाम् । वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥ PramÃïav_2.266 // अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते । तेनार्थानुभवख्यातिरालम्बस्तु तदाभता ॥ PramÃïav_2.267 // कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् । ग्राह्यानाह न तस्यापि सकृद् युक्तो द्वयग्रहः ॥ PramÃïav_2.268 // सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रहः । भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम् ॥ PramÃïav_2.269 // तस्याविशेषे बाह्यस्य भावनातारतम्यतः । तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥ PramÃïav_2.270 // सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता । स इदानीं कथं बाह्याः सुखाद्यात्मेति गम्यते ॥ PramÃïav_2.271 // अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययोः पुमान् । अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता ॥ PramÃïav_2.272 // कार्यकारणतानेन प्रत्युक्ताकार्यकारणे । ग्राह्यग्राहकताभावाद् भावे ऽन्यत्रापि सा भवेत् ॥ PramÃïav_2.273 // तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः । संवेदनं न यद् रूपं न हि तत् तस्य वेदनम् ॥ PramÃïav_2.274 // अतत्स्वभावो ऽनुभवो बैद्धांस्तान् सन्नवैति चेत् । मुक्त्वाध्यक्षस्मृताकारां संवितिं बुद्धिरत्र का ॥ PramÃïav_2.275 // तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् । एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥ PramÃïav_2.276 // संसर्गादविभागश्चेदयोगोलकवः निवत् । भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ PramÃïav_2.277 // अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् । सिध्येदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम् ॥ PramÃïav_2.278 // भिन्नाभः सितदुःखादिरभिन्नो भुद्धिवेदने । अभिन्नाभे विभिन्ने चेद् भेदाभेदौ किमाश्रयौ ॥ PramÃïav_2.279 // तिरस्कृतानां पटुनाप्येकदाभेददर्शनात् । प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥ PramÃïav_2.280 // प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते ॥ PramÃïav_2.281 // कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतो ऽवस्थितानिव ॥ PramÃïav_2.282 // न विकल्पानुबद्धस्यास्ति स्युटार्थावभासिता । स्वप्ने ऽपि स्मर्यते स्मार्त न च तत् तादृगर्थवत् ॥ PramÃïav_2.283 // अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते । स्पष्टाभं निर्विकल्पञ्च भावानाबलनिर्मितम् ॥ PramÃïav_2.284 // तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते । भावनापरिनिष्पत्तौ तत् sfuÂÃkalpadhÅphalam // PramÃïav_2.285 // तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत् । तद् भावानाजं प्रत्यक्षमिष्टम् शेषा उपप्लवाः ॥ PramÃïav_2.286 // शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना । स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतो ऽखिलम् ॥ PramÃïav_2.287 // त्रिविधं कल्पमाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्पलमेकं च प्रत्यक्षाभं चतुर्विधम् ॥ PramÃïav_2.288 // अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् । सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥ PramÃïav_2.289 // संकेतसंश्रयान्यार्थसमारोपविकल्पे । न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ PramÃïav_2.290 // यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका । समयापेक्षीणी नार्थ प्रत्यक्षमध्यवस्यपि ॥ PramÃïav_2.291 // तथानुभूतस्मरणमन्तरेण घटादिषु । न प्रत्ययो ऽनुयंस्तच्च प्रत्यक्षात् परिहीयते ॥ PramÃïav_2.292 // अपवादश्चतुर्थो ऽत्र तेनोक्तमुपघातजम् । केवलं तत्र तिमिरमुपघातोपलक्षणम् ॥ PramÃïav_2.293 // मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते । नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् 294 ॥ पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे । विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः ॥ PramÃïav_2.295 // कि वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते ॥ PramÃïav_2.296 // सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि । निवृत्तिर्न निवर्तेत निवृत्ते ऽप्यक्षविप्लवे ॥ PramÃïav_2.297 // कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः । दृष्टस्मृतिमपेक्षेत न भासेत parisfuÂam ॥ PramÃïav_2.298 // सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी । सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ PramÃïav_2.299 // तस्मात् तस्याविकल्पे ऽपि प्रामाण्यं प्रतिषिध्यते । विसंवादात् तदर्थ च प्रत्यक्षाभं द्विधोदितम् ॥ PramÃïav_2.300 // क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः । साधनं न हि तस्य साधनं या क्रिया यतः ॥ PramÃïav_2.301 // तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्नमा येन प्रतिकर्म विभज्यते ॥ PramÃïav_2.302 // अनात्मभूतो भेदो ऽस्य विद्यमानो ऽपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ PramÃïav_2.303 // तस्माद् यतो ऽस्यात्मभेदादस्याधिगतिरित्ययम् । क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ PramÃïav_2.304 // अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । अन्यः स्वभेदाज्ज्ञानस्य भेदको ऽपि कथञ्चन ॥ PramÃïav_2.305 // तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता । साधने ऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्धयति ॥ PramÃïav_2.306 // सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ॥ PramÃïav_2.307 // सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । तद्वशात् तदव्यवस्थानादकारकमपि स्वयम् ॥ PramÃïav_2.308 // यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् । हेतुरूपग्रहो लोके ऽक्रियावत्त्वे ऽपि कथ्यते ॥ PramÃïav_2.309 // आलोचनाक्षसम्बन्धविशेषणधियामतः । नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति ॥ PramÃïav_2.310 // सर्वेषामुपयोगे ऽपि कारकाणां क्रियां प्रति । यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥ PramÃïav_2.311 // सर्वसामान्यहेतुत्वासक्षाणामस्ति नेदृशम् । तद्भेदे ऽपि ह्यतद्रूपस्यास्येदमिति तत् कुतः ॥ PramÃïav_2.312 // एतेन शेषं व्याख्यातं विशेषणधियां पुनः । अताद्रू प्ये न भेदो ऽपि तद्वदन्यधियो ऽपि वा ॥ PramÃïav_2.313 // नेष्टो विषयभेदो ऽपि क्रियासाधनयोर्द्वयोः । एकार्थत्वे द्वयं व्यर्थ न च स्यात् क्रमभाविता ॥ PramÃïav_2.314 // साध्यसाधनताभावः सकृद्भावे धियों 'शयोः । तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ PramÃïav_2.315 // सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते । धर्मेः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ PramÃïav_2.316 // तदभेदे ऽपि भेदो ऽयं यस्मात् तस्य प्रमाणता । संस्काराच्चेदताद्रू प्ये न तस्याप्यव्यवस्थितेः ॥ PramÃïav_2.317 // क्रियाकरणयोरैक्यविरोध इति चेद् असत् । धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते ॥ PramÃïav_2.318 // एवम्प्रकारा सर्वैव क्रियाकारकसंस्थितिः । भावस्य भिन्नानभिमतेष्वप्यारोपेण वृत्तितः ॥ PramÃïav_2.319 // कार्थसंविद् यदेवेदं प्रत्येक्षं प्रतिवेदनम् । तदर्थवेदनं केन ताद्रू प्याद् व्यभिचारि तत् ॥ PramÃïav_2.320 // अथ सो ऽनुभवः क्वास्य तदेवेदं विचार्यते । सरूपयन्ति तत् केन स्थूलाभासं च ते ऽणवः ॥ PramÃïav_2.321 // तन्नार्थरूपता तस्य सत्यां सा व्यभिचारिणी । तत्संवेदनभावस्य न समर्था प्रसाधने ॥ PramÃïav_2.322 // तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्य स्यात् समानार्थ विज्ञानं समनन्तरम् ॥ PramÃïav_2.323 // इदं दृष्टं श्रुतं वेदम् इति यत्रावसायधीः । न तस्यानुभवः सैव प्रत्यासत्तिर्विचार्यते ॥ PramÃïav_2.324 // दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम् । तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥ PramÃïav_2.325 // आत्मा स तस्यानुभवः s च नान्यस्य कस्यचित् । प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥ PramÃïav_2.326 // नान्यो ऽनुभाव्यस्तेनास्ति तस्य नानुभवो ऽपरः । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ PramÃïav_2.327 // नीलादिरूपस्तस्यासौ स्वभावो ऽनुभवश्च सः । नीलाद्यनुभवात् ख्यातः स्वरूपानुभवो ऽपि सन् ॥ PramÃïav_2.328 // प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः । यथा प्रकाशो ऽभिमतस्तथा धीरात्मवेदिनी ॥ PramÃïav_2.329 // तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ । अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ॥ PramÃïav_2.330 // विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा । तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥ PramÃïav_2.331 // यदा तदा न सञ्चोद्यग्राह्यग्राहकलक्षणा । तदान्यसंविदो ऽभावात् स्वसंवित् फलमिष्यते ॥ PramÃïav_2.332 // यदि बह्यो ऽनुभूयेत को दोषो नैव कश्चन । इदमेव किमुक्तं स्यात् स बाह्यो ऽर्थो ऽनुभूयते ॥ PramÃïav_2.333 // यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी । सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ PramÃïav_2.334 // दर्शनोपाधिरहितस्याग्रहात तद्ग्रहे ग्रहात् । दर्शनं नीलनिर्भासं नार्थो बाह्यो ऽस्ति केवलम् ॥ PramÃïav_2.335 // कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् । ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥ PramÃïav_2.336 // तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते । स्मर्यते चोभयाकारस्यास्य संवेदनं फलम् ॥ PramÃïav_2.337 // यदा नुष्पन्नत्द्भाव इष्टो ऽनिष्टो ऽपि वा परः । विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा ॥ PramÃïav_2.338 // यदा सविषयं ज्ञानं ज्ञानांशे ऽर्थव्यवस्थितेः । तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ PramÃïav_2.339 // यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते । इष्टो ऽनिष्टो ऽपि वा तेन भवत्यर्थः प्रवेदितः ॥ PramÃïav_2.340 // विद्यमाने ऽपि बाह्ये ऽर्थे यथानुभवमेव सः । निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥ PramÃïav_2.341 // यदि बाह्यं न विद्येत क्स्य संवेदनं भवेत् । यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम् ॥ PramÃïav_2.342 // अभ्युपाये ऽपि भेदेन न स्यादनुभवो द्वयोः । अदृष्टावरणात् स्यात् चेन्न नामार्थावशो गतिः ॥ PramÃïav_2.343 // तमनेकात्मकं भावमेकात्मत्वेन दर्शयत् । तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥ PramÃïav_2.344 // इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि । अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥ PramÃïav_2.345 // तस्मात् प्रमेये बाह्ये ऽपि युक्तं स्वानुभवः फलम् । यतः स्वभावो ऽस्य यथा तथैवार्थविनिश्चयः ॥ PramÃïav_2.346 // तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकात्मापरार्थत्वाद् बाह्येष्वर्थेषपेक्षते ॥ PramÃïav_2.347 // यस्माद् यथा निविष्टो ऽसावर्थात्मा प्रत्यये तथा । निश्चीयते निविष्टो ऽसावेवमित्यात्मसंविदः ॥ PramÃïav_2.348 // इत्यर्थसंवित् सैवेष्टा यतो ऽर्थात्मा न दृश्यते । तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ PramÃïav_2.349 // यथा निविशते सो ऽर्थो यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥ PramÃïav_2.350 // तस्माद् विषयभेदो ऽपि न स्वसंवेदनं फलम् । उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ॥ PramÃïav_2.351 // तथावभासमानस्य तादृशो ऽन्यादृशो ऽपि वा । ज्ञानस्य हेतुरर्थो ऽपीत्यर्थस्येष्टा प्रमेयता ॥ PramÃïav_2.352 // यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः । अर्थग्रहः कथम् सत्यं न जाने ऽहमपीदृशम् ॥ PramÃïav_2.353 // अविभागो ऽपि बुद्ध् यात्मविपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ PramÃïav_2.354 // मन्त्राद्यु पप्लुताक्षाणां यथा मृच्छकलादयः । अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ PramÃïav_2.355 // तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा । दूरे यथा वा मरुषु महानल्पो ऽपि दृश्यते ॥ PramÃïav_2.356 // यथानुदर्ह्सनं चेयं मेयमानफलस्थितिः । क्रियते ऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ PramÃïav_2.357 // अन्यथैकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः ॥ PramÃïav_2.358 // अन्यस्यान्यत्वहानेश्च नाभेदो रूपदर्शनात् । रूपाभेदं च पश्यन्तो धीरभेदं व्यवस्यति ॥ PramÃïav_2.359 // भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ PramÃïav_2.360 // साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते । अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ PramÃïav_2.361 // अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः । अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥ PramÃïav_2.362 // दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी । अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥ PramÃïav_2.363 // तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः । तादात्म्यादात्मवित् तस्य स तस्य साधनं ततः ॥ PramÃïav_2.364 // तत्रात्मविषये माने यथारागादि वेदनम् । इयं सर्वत्र संयोज्या मानमेयफलस्थितिः ॥ PramÃïav_2.365 // तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ PramÃïav_2.366 // ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि । सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥ PramÃïav_2.367 // सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् । तदन्यास्यापि हेतुत्वे कथञ्चिद् विषयाकृति ॥ PramÃïav_2.368 // यथैवाहारकालादेर्हेतुत्वे ऽपत्यजन्मनि । पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥ PramÃïav_2.369 // तद्धेतुत्वेन तुल्ये ऽपि तदन्यैर्विषये मतम् । विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥ PramÃïav_2.370 // अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि । अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने ॥ PramÃïav_2.371 // नीलाद्याभासभेदित्वान्नर्थो जातिराद्वती । सा चानित्या न जातिः स्यान्नित्या चा जनिका कथम् ॥ PramÃïav_2.372 // नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः । इच्छमात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥ PramÃïav_2.373 // स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः । स चार्थाकाररहितः सेदानीं तद्वती कथम् ॥ PramÃïav_2.374 // नार्थाद् भावस्तदाभावात् स्यात्तथानुभवे ऽपि सः । आकारः स च नार्थस्य स्पष्टकारविवेकतः ॥ PramÃïav_2.375 // व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा । नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न ॥ PramÃïav_2.376 // एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते । एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः ॥ PramÃïav_2.377 // तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः । भिन्नात्मार्थ कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥ PramÃïav_2.378 // तच्चानुभवविज्ञानेनोभयांशावलम्बिना । एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥ PramÃïav_2.379 // अन्यथा ह्यतथारूपं कथं ज्ञाने ऽधिरोहति । एकाकारोत्तरं ज्ञानं तथा h युक्तरमुक्तरम् ॥ PramÃïav_2.380 // तस्यार्थरूपेणाकारावात्माकारश्च कश्चन । द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ॥ PramÃïav_2.381 // अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारे च सा भवेत् ॥ PramÃïav_2.382 // सर्वेषामपि कार्याणां कारणैः स्यात् तथा ग्रहः । कुलालादिविवेकेन न स्मर्येत घटस्ततः ॥ PramÃïav_2.383 // यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम् । सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥ PramÃïav_2.384 // आद्यानुभयरूपत्वे ह्ये करूपे व्यवस्थितम् । द्वितीयं व्यतिरिच्येत् न परामर्शचेतसा ॥ PramÃïav_2.385 // अर्थसंकलनाश्लेषा ंधीर्द्वितीयावलम्बते । नीलादिरूपेण धियं भासमानां पुरस्ततः ॥ PramÃïav_2.386 // अन्यथा याद्यमेवैकं संयोज्येतार्थसम्भवात् । ज्ञानं नदृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥ PramÃïav_2.387 // सकृत् संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततो ऽन्यत्वं केनाकारेण सिध्यति ॥ PramÃïav_2.388 // भेदश्च भ्रान्तविज्ञानैर्दृ श्येतेन्दाविवाद्वये । संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ PramÃïav_2.389 // नार्थासंवेदनः कश्चिदनर्थ वापि वेदनम् । दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता ॥ PramÃïav_2.390 // तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः । ज्ञानदव्यतिरेकित्वम् हेतुभेदानुमा भवेत् ॥ PramÃïav_2.391 // अभावाद्क्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु । नियमं यदि न ब्रु यात् प्रत्ययात् समनन्तरात् ॥ PramÃïav_2.392 // बीजादङ्कुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी । बह्यार्थाश्रयिणी यपि कारकज्ञापकस्थितिः ॥ PramÃïav_2.393 // सापि तद्रु पनिर्भासा तथा नियतसङ्गमाः । बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ PramÃïav_2.394 // अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ PramÃïav_2.395 // तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् । गमयेदग्निनिर्भासां धियमेव न पावकम् ॥ PramÃïav_2.396 // तद्योग्यवासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानि धियं धूमो ऽनितस्ततः ॥ PramÃïav_2.397 // अस्त्येष विदुषां वादो बाह्यां त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति ॥ PramÃïav_2.398 // ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् । प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥ PramÃïav_2.399 // अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः । सर्वै तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥ PramÃïav_2.400 // अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः । तस्य केनचिदंशेन परतो ऽपि भिदा भवेत् ॥ PramÃïav_2.401 // तथा ह्याश्रित्य पितरं तद्रूपो ऽपि सुतः पितुः । भेदं केनचिदंशेन कुतश्चिदवलम्बते ॥ PramÃïav_2.402 // मयूरचन्द्रकाकारं नीललोहितभास्वरम् । सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ PramÃïav_2.403 // तस्य तद्बाह्यारूपत्वे का प्रसन्नेक्षणे ऽक्षमा । भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः ॥ PramÃïav_2.404 // शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् । पश्यतो ऽन्याक्षदृश्ये ऽर्थे तदव्यक्तं कथं पुनः ॥ PramÃïav_2.405 // आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते । शक्तिर्हेतुस्ततो नान्यो ऽहेतुश्च विषयः कथम् ॥ PramÃïav_2.406 // स एव यदि धीहेतुः कि प्रदीपमपेक्षते । दीपमात्रेण धीभावादुभयं नापि कारणम् ॥ PramÃïav_2.407 // दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते । तत् स्यादालोकभेदाच्चेत् तप्तिधानापिधानयोः ॥ PramÃïav_2.408 // तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मों 'शस्तस्य कश्चन् । आलोकन न मन्देन दृश्यते ऽतो भिदा यदि ॥ PramÃïav_2.409 // एकत्वे ऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः । अनेकत्वे ऽणुशो भिन्ने दृश्यादृश्याभिदा कुतः ॥ PramÃïav_2.410 // मान्द्यपाटवभेदेन भासो बुद्धभिदा यदि । भिन्ने ऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम् ॥ PramÃïav_2.411 // मन्दं तदपि तेजः किमावृतेरिह सा न किम् । तनुत्वं तेजसो ऽप्येतदस्त्यन्यत्राप्यतानवम् ॥ PramÃïav_2.412 // अत्यासन्ने च सुव्यक्तं तेजस्तत् syÃdtisfuÂam । तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि ॥ PramÃïav_2.413 // अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः । तत्रैकमेव दृश्येत् तस्यानावरणे सकृत् ॥ PramÃïav_2.414 // पश्येत् sfuÂÃsfuÂaæ रूपमेको ऽदृष्टेन वारणे । अर्थानर्थौ न येन स्तस्तददृष्टं करोति किम् ॥ PramÃïav_2.415 // तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् । प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः ॥ PramÃïav_2.416 // ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा । जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ PramÃïav_2.417 // व्यक्तिः कुतो ऽसता ज्ञानादन्यस्यानुपकारिणः । व्यक्तौ व्यज्येत सर्वो ऽर्थस्तद्धेतोर्नियमो यदि ॥ PramÃïav_2.418 // नषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः । तं व्यनक्तीति कथ्येत तदभावे ऽपि तत्कृतम् ॥ PramÃïav_2.419 // नाकारयति चान्यो ऽर्थो ऽनुपकारात् सहोदितः । व्यक्तो ऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत् ॥ PramÃïav_2.420 // वज्रोपलादिरप्यर्थः स्थिरः सो ऽन्यानपेक्षणात् । सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम् ॥ PramÃïav_2.421 // क्रमाद् भवन्ति तान्यस्य सहकार्यु पकार्यतः । आहुः प्रतिक्षणं भेदं स दोषो ऽत्रापि पूर्ववत् ॥ PramÃïav_2.422 // संवेदनस्य तादात्म्ये न विवादो ऽस्ति कस्यचित् । तस्यार्थरूपतासिद्धा सापि सिध्यति संस्मृतेः ॥ PramÃïav_2.423 // भेदेनाननुभूते ऽस्मिन्नविभक्ते स्वगोचरैः । एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥ PramÃïav_2.424 // न चानुभवमात्रेण कश्चिद् भेदो विवेचकः । विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ PramÃïav_2.425 // द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् । स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ PramÃïav_2.426 // धियातद्रू पया ज्ञाने निरुद्धे ऽनुभवः कथम् । स्वं च रूपं न सा वेत्तीत्युत्सन्नो ऽनुभवो ऽखिलः ॥ PramÃïav_2.427 // बहिर्मु खं च तज्ज्ञानं भात्यर्थप्रतिभासवत् । बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥ PramÃïav_2.428 // यो यस्य विषयाभासस्तं वेत्ति न तदिप्यपि । प्राप्तं संवेदनं सर्वसदृशानां परस्परम् । बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका ॥ PramÃïav_2.430 // स्वयं सो ऽनुभवस्तस्या न स सारूप्यकारणः । क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ PramÃïav_2.431 // स्वभावभूततद्रु पसंविदारोपविप्लवात् । नीलदेरनुभूताख्या नानुभूतेः परात्मनः ॥ PramÃïav_2.432 // धियो नीलादिरूपत्वे बाद्यो ऽर्थः किम्प्रमाणकः । धियो ऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥ PramÃïav_2.433 // यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् । सिद्धं तत् स्वत् एवास्य किमर्थेनोपनीयते ॥ PramÃïav_2.434 // न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः । न च केनचिदंशेन सर्व सर्वस्य वेदनम् ॥ PramÃïav_2.435 // यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः । तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥ PramÃïav_2.436 // नानुभूतो ऽनुभव इत्यर्थवद्धि विनिश्चयः । तस्माददोष इति चेत् नार्थे ऽप्यस्त्येष सर्वदा ॥ PramÃïav_2.437 // कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने । अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ PramÃïav_2.438 // पुं सः सिताद्यभिव्यक्तिरूपं संवेदनं sfuÂam । तत् कि सिताद्यभिवयक्तेः पररूपमथात्मनः ॥ PramÃïav_2.439 // पररूपे ऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् । ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ PramÃïav_2.440 // व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः । दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम् ॥ PramÃïav_2.441 // यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् । द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः ॥ PramÃïav_2.442 // सरूपं दर्शनं यस्य दृश्यते ऽन्येन चेतसा । दृष्टाख्या तत्र चेत् सिद्धं सारूप्येस्य स्ववेदनम् ॥ PramÃïav_2.443 // अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् । सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता ॥ PramÃïav_2.444 // दृष्टयोरेव सारूप्यग्रहो ऽर्थ च न दृष्टवान् । प्राक् कथं दर्शनेनास्य सारूप्यं सो ऽध्यवस्यति ॥ PramÃïav_2.445 // सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् । तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥ PramÃïav_2.446 // अथ स्वरूपम् सा तर्हि स्वयमेव प्रकाशते । यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ PramÃïav_2.447 // एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये । अप्रत्यक्षां धियं प्राहुस्ते ऽपि निर्वर्णितोत्तराः ॥ PramÃïav_2.448 // आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः । sukhadu÷khÃbhilëÃdibhedà बुद्धय एव ताः ॥ PramÃïav_2.449 // प्रत्यक्षाः तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते । यत्तज्ज्ञानं परो ऽप्येतान् भुञ्जीतान्येन विद् यदि ॥ PramÃïav_2.450 // तज्जा तत्प्रतिभासा व यदि धीर्वेत्ति नापरा । आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयं ॥ PramÃïav_2.451 // अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी । सा धीर्निर्विषया प्राप्ता सामान्यं च तदग्रहे ॥ PramÃïav_2.452 // न गृह्यत् इति प्रोक्तम् न च तद्वस्तु किञ्चन । तस्मादर्थावभासो ऽसौ नान्यस्तस्या धियस्ततः ॥ PramÃïav_2.453 // सिद्धे प्रत्यक्षभावात्मविदौ गृह्णाति तान् पुनः । नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥ PramÃïav_2.454 // अदृष्टैकार्थयोगादेः संविदो नियमो यदि । सर्वथान्यो न गृह्णीयात् संविद्भेदो ऽप्यपोदितः ॥ PramÃïav_2.455 // येषां च योगिनो ऽन्यस्य प्रत्यक्षेण सुखादिकम् । विदन्ति तुल्यानुभवास्तद्वत् ते ऽपि स्युरातुराः ॥ PramÃïav_2.456 // विषयेम्द्रियसम्पाताभावात् तेषां तदुद्भवम् । नोदेति दुःखमिति चेत् न वै दुःखसमुद्भवः ॥ PramÃïav_2.457 // दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः । न हि दुःखाद्यसंवेद्यं pŬÃnugrahakÃraïam // PramÃïav_2.458 // भासमानं स्वरूपेण pŬà दुःखं स्वयं यदा । न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते ॥ PramÃïav_2.459 // भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने । अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं sfuÂà ॥ PramÃïav_2.460 // अपि चाध्यक्षताभावे धियः स्याल्लिङ्गतो गतिः । तच्चाक्षमर्थो धीः पूर्वो मनस्कारो ऽपि वा भवेत् ॥ PramÃïav_2.461 // कार्यकारणसामग्र् यामस्यां सम्बन्धि नापरम् । सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारतः ॥ PramÃïav_2.462 // तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः । नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चिन्मता ॥ PramÃïav_2.463 // लिङ्गं सैव ननु ज्ञानं व्यक्तो ऽर्थो ऽनेन वर्णितः । व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् ॥ PramÃïav_2.464 // अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते । नानुत्पादव्ययवतो विशेषो ऽर्थस्य कश्चन ॥ PramÃïav_2.465 // तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते । स च ज्ञातो ऽथ वाज्ञातो भवेज्ज्ञातस्य लिङ्गता ॥ PramÃïav_2.466 // यदि ज्ञाने ऽपरिच्छिन्ने ज्ञातो ऽसाविति तत् कुतः । ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम् ॥ PramÃïav_2.467 // अदृष्टदृष्टयो ऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् । विशेषः सो ऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगतिः ॥ PramÃïav_2.468 // तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः । केवलान्नार्थधर्मात् कः स्वधर्मः स्वधियो ऽपरः ॥ PramÃïav_2.469 // प्रत्यक्षाधिगतो हेतुः तुल्यारणजन्मनः । तस्य भेदः कुतो बुद्धे र्व्यभिचार्यन्यजश्च सः ॥ PramÃïav_2.470 // रूपादीन् पञ्च विषयानिन्द्रियाण्युपलम्भनम् । मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ PramÃïav_2.471 // तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेको ऽपि नेक्ष्यते । रूपदर्शनतो जातो यो ऽन्यथा व्यस्तसम्भवः ॥ PramÃïav_2.472 // यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् । विद्यमाने ऽपि लिङ्गे तां तेन सार्धमपश्यतः ॥ PramÃïav_2.473 // कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् । तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने ॥ PramÃïav_2.474 // दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः । इत्यर्थस्य धियः सिद्धिः नार्थात् तस्याः कथञ्चन ॥ PramÃïav_2.475 // तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः । प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥ PramÃïav_2.476 // परचित्तानुमानं च न स्यादात्मन्यदर्शनात् । सम्बन्धस्य् मनोबुद्धवर्थलिङ्गाप्रसिद्धितः ॥ PramÃïav_2.477 // प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध् यन्तरेण वः । अप्रकाशात्मनोः साम्याद् व्यङ्ग्यव्यञ्जकता कुतः ॥ PramÃïav_2.478 // विषयस्य कथं व्यक्तिः प्रकाशे रूपसंक्रमात् । स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ PramÃïav_2.479 // तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका । सिद्धान्यथा तुल्यधर्मा विषयो ऽपि धिया सह ॥ PramÃïav_2.480 // इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते । अन्यो ऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ PramÃïav_2.481 // सादृश्ये ऽपि हि धीरन्या प्रकाश्या न तया मता । स्वयं प्रकाशमानार्थस्तद्रू पेण प्रकाशते ॥ PramÃïav_2.482 // यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः । व्यङ् ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ PramÃïav_2.483 // विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः । तस्माद् यतो ऽयं तस्यापि वाच्यमन्यस्य दशनम् ॥ PramÃïav_2.484 // स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्यान्येन वेदने । दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः ॥ PramÃïav_2.485 // अवस्थितावक्रमायां सकृदाभासनान्मतौ । वर्णः स्याद्क्रमो ऽदीर्घः क्रमवानक्रमां कथम् ॥ PramÃïav_2.486 // उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् । आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत् ॥ PramÃïav_2.487 // अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् । धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः ॥ PramÃïav_2.488 // स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषतः । दोषो ऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥ PramÃïav_2.489 // सकृद्यत्नोद्भवाद् व्यर्थः स्याद् यत्नश्चोत्तरोत्तरः । व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ PramÃïav_2.490 // अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते । न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृतिः ॥ PramÃïav_2.491 // पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः । अविच्छिन्नाभता न स्याद् घटनं च निराकृतम् ॥ PramÃïav_2.492 // विच्छिन्नं शृण्वतो ऽप्यस्य यद्यविच्छिन्नविभ्रमः । ह्रस्वद्वयोच्चारणे ऽपि स्यादविच्छिन्नविभ्रमः ॥ PramÃïav_2.493 // विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम् । नाक्षात् सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः ॥ PramÃïav_2.494 // सर्वान्त्यो ऽपि हि वर्णात्मा निमेषतुलितस्थितिः । स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ PramÃïav_2.495 // एकाण्वत्ययकालश्च कालो ऽल्पीयान् क्षणो मतः । बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते ॥ PramÃïav_2.496 // इति वर्णे ऽपि रुपादावविच्छिन्नावभासिनी । विच्छिन्नाप्यन्यथा बुद्धिः सर्वा स्याद् वितथार्थिका ॥ PramÃïav_2.497 // घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम् ॥ PramÃïav_2.498 // तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः । नाक्षग्राह्ये ऽस्ति शब्दानां योजनेति विवेचितम् ॥ PramÃïav_2.499 // विच्छिन्नं पश्यतो ऽप्यक्षैर्घटयेद् यदि कल्पना । अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ॥ PramÃïav_2.500 // बाधके सति सन्न्याये विच्छिन्न इति तत् कुतः । बुद्धीनां शक्तिनियमादिति चेत् स कुतो भतः ॥ PramÃïav_2.501 // युगपद् बुद्ध्यदृष्टेश्चेत् तदेवेदं विचार्यते । तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ PramÃïav_2.502 // तथा हि सम्यग्लक्ष्यन्ते विकल्पाः क्रमभाविनः । एतेन यः समक्षे ऽर्थे pratyabhiġyÃnakalpanÃm // PramÃïav_2.503 // स्पष्टावभासां प्रत्यक्षां कल्पयेत् सो ऽपि वारितः । केशगोलकदीपादावपि स्पष्टावभासनात् ॥ PramÃïav_2.504 // प्रतीतभेदे ऽप्यध्यक्षा धीः कथं तादृशी भवेत् । तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः ॥ PramÃïav_2.505 // पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना । स एवायमिति ज्ञानं नास्ति तच्छक्षजे कुतः ॥ PramÃïav_2.506 // न चार्थज्ञानसंवित्त्योर्युगपत् सम्भवो यतः । लक्ष्येते प्रतिभासो दौ नार्थार्थज्ञानयोः पृथक् ॥ PramÃïav_2.507 // न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः । एकाकारमतिग्राह्ये भेदभावप्रसङ्गतः ॥ PramÃïav_2.508 // सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ । अर्थार्थप्रत्ययो पश्चात् स्मर्येते तौ पृथक् कथम् ॥ PramÃïav_2.509 // क्रमेणानुभवोत्पादे ऽप्यर्थार्थमनसोरयम् । प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ PramÃïav_2.510 // अर्थसंवेदनं तावत् ततो ऽर्थाभासवेदनम् । न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् ॥ PramÃïav_2.511 // तथा हि नीलाद्याकार एक एकं च वेदनम् । लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ PramÃïav_2.512 // ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि स्मृतिः । दृष्टा तद्वेदनं केन तस्याप्यन्येन चेद् इमाम् ॥ PramÃïav_2.513 // मालां ज्ञानविदां को ऽयं जनयत्यनुबन्धिनीम् । पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे ॥ PramÃïav_2.514 // तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् । अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥ PramÃïav_2.515 // आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् । को नामान्यो विबध्नीयाद् बहिरंगे ऽन्तरङ्गिकाम् ॥ PramÃïav_2.516 // बाह्याः सन्निहितो ऽप्यर्थस्तां विबध्नन् हि न प्रभुः । धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ ॥ PramÃïav_2.517 // न चासन्निहितार्थास्ति दशा काचिदतो धियः । उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ PramÃïav_2.518 // अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः । सञ्चारकरणाभावाद् उत्सीदेदथचिन्तनम् ॥ PramÃïav_2.519 // आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः । विषयान्तरसञ्चारो यदि सैवार्थधीः कुतः ॥ PramÃïav_2.520 // शक्तिक्षये पूर्वाधियो न हि धीः प्राग्धिया विना । अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः ॥ PramÃïav_2.521 // सकृद्विजातीयजातावप्येकेन पटीयसा । चित्तेनाहितवैगुण्यादालायान्नान्यसम्भवः ॥ PramÃïav_2.522 // नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनो ऽन्तरम् । मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ PramÃïav_2.523 // एकत्वान्मनसो ऽन्यम्मिन् सक्तस्यान्यागतेर्यदि । ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात् ॥ PramÃïav_2.524 // समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् । जन्म वात्ममनोयोगमात्रजानां सकृद् भवेत् ॥ PramÃïav_2.525 // एकैव चेत् क्रियैकः स्यात् किं दीपो ऽनेकदर्शनः । क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषतः ॥ PramÃïav_2.526 // अनेन देहपुरुषाबुक्तौ संस्कारतो यदि । नियमः स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतम् ॥ PramÃïav_2.527 // न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् । अग्राह्यं न हि तेजो ऽस्ति न च सौक्षम्याद्यनंशके ॥ PramÃïav_2.528 // ग्राह्यताशक्तिहानिई स्यात् नान्यस्य जननात्मनः । ग्राह्याताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥ PramÃïav_2.529 // साक्षान्न ह्यन्यथा बुद्धे रूपादिरूपकारकः । ग्राह्यातालक्षनादन्यस्तभावनियमो ऽस्य कः ॥ PramÃïav_2.530 // बुद्धेरपि तदस्तीति सापि सत्त्वे व्यव्स्थिता । ग्राह्युपादानसंवित्ती चेतसो ग्राह्यलक्षणम् ॥ PramÃïav_2.531 // रूपादेश्चेतसश्चैवम्विशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥ PramÃïav_2.532 // तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत् । रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते ॥ PramÃïav_2.533 // सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता । चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः ॥ PramÃïav_2.534 // नानेकशक्त्यभावे ऽपि भावो नानेककार्यकृत् । प्रकृत्यैवेति गदितम् नानेकस्मान्न चेद् भवेत् ॥ PramÃïav_2.535 // न किञ्चिदेकस्मात् सामग्रयाः सर्वसम्भवः । एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥ PramÃïav_2.536 // अर्थ पूर्वञ्च विज्ञानं गृह्णीयद् यदि धीः परा । अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥ PramÃïav_2.537 // पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि । द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः ॥ PramÃïav_2.538 // विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते । परानुभूतवत् सर्वाननुभूतिः प्रसज्यते ॥ PramÃïav_2.539 // आत्मानुभूत प्रत्यक्षं नानुभूतं परैर्यदि । आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ PramÃïav_2.540 // व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः । व्यक्त्यसिद्धवपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ PramÃïav_2.541 // तृतीयः स्वार्थानुमानपरिच्छेदः स्वोपज्ञवृत्तिसहितः पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद्धेत्वाभासास्ततो ऽपरे ॥ PramÃïav_3.1 // कार्य स्वभावैर्यावद्भिरविनाभावि कारणे । हेतुः स्वभावे भावो ऽपि भावमात्रानुरोधिनि ॥ PramÃïav_3.2 // अप्रवृत्तिः प्रमाणानाम् अप्रवृत्तिफलासति । असज्ज्ञानफला काचिद् हेतुभेदव्यपेक्षया ॥ PramÃïav_3.3 // विरुद्धकार्योः सिद्धिरसिद्धिर्हेतुभावयोः । दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥ PramÃïav_3.4 // तद्विरुद्धिनिमित्तस्य योपलब्धिः प्रयुज्यते । निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी ॥ PramÃïav_3.5 // इष्टं विरुद्धकार्ये ऽपि देशकालाअद्यपेक्षणम् । अन्यथा व्यभिचारि स्यात् भस्मेवाशीतसाधने ॥ PramÃïav_3.6 // हेतुना यः समग्रेण कायात्पादो ऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावो ऽनुवर्नितः ॥ PramÃïav_3.7 // सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥ PramÃïav_3.8 // एकसामग्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ PramÃïav_3.9 // शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तस्तत्कार्यलिङ्गजा ॥ PramÃïav_3.10 // हेतुना यो ऽसमग्रेण कार्योत्पादो ऽनुमीयते । तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥ PramÃïav_3.11 // विपक्षे ऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत् ॥ PramÃïav_3.12 // न चादर्शनमात्रेण विपक्षे ऽव्यभिचारिता । सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत् ॥ PramÃïav_3.13 // यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम् ॥ PramÃïav_3.14 // हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ PramÃïav_3.15 // व्यभिचारिविपक्षेण वधर्म्यवचनं च यत् । यद्यदृष्टिफलं तच्च तदनुक्ते ऽपि गम्यते ॥ PramÃïav_3.16 // न च नास्तीति वचनात् तन्नास्त्येव यथा यदि । नास्ति स ख्याप्यते न्यायस्तदा नास्तीति गम्यते ॥ PramÃïav_3.17 // यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् । व्यतिरेक्यपि हेतुः स्यान्न वाच्याअसिद्धियोजना ॥ PramÃïav_3.18 // विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । प्रमाणान्तरबाधा चेन्नेदानीं नास्तितादृशः ॥ PramÃïav_3.19 // तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् । दृष्टायुक्तिरदृष्टेश्च स्यात् स्पर्शस्यविरोधिनी ॥ PramÃïav_3.20 // देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः । तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥ PramÃïav_3.21 // आत्ममृच्चेतनादीनां यो ऽभावस्याप्रसाधकः । स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥ PramÃïav_3.22 // तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव वा । निर्वतयेत् कारणं वा कायमव्यभिचारतः ॥ PramÃïav_3.23 // अन्यथकनिवृत्तयान्यविनिवृत्तिः कथं भवेत् । नाश्चवानिति मर्त्येन न भाव्यं गोमतापि किम् ॥ PramÃïav_3.24 // सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः । गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ॥ PramÃïav_3.25 // तस्माद् वैधर्म्यदृष्टान्ते नेष्टो ऽवश्यमिहाश्रयः । तदभावे च तन्नेति वचनादपि तद्गतिः ॥ PramÃïav_3.26 // तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ PramÃïav_3.27 // तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः । अर्थापत्त्या द्वितीये ऽपि स्मृतिः समुपजायते ॥ PramÃïav_3.28 // हेतुस्वभावाभावो ऽतः प्रतिषेधे च कस्यचित् । हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ PramÃïav_3.29 // इतीयं त्रिविधोक्त 'प्यनुपलब्धिरनेकधा । तत्तद्विरिद्धाद्यगतिभेदप्रयोगतः ॥ PramÃïav_3.30 // कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ॥ PramÃïav_3.31 // अवश्यंभावनियमः कः परस्यान्यथा परैः । अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ PramÃïav_3.32 // अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः । पश्याद् भावान्न हेतुत्वं फले ऽप्येकान्तता कुतः ॥ PramÃïav_3.33 // कार्य धूमो हुतभुजः कायधर्मानुवृत्तितः । तस्याभावे तु स भवन् हेतुमतां विलङ्घयेत् ॥ PramÃïav_3.34 // नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥ PramÃïav_3.35 // अग्निस्वभावः शक्रम्य मूर्धा यद्यग्निरेव सः । अथानग्निस्वभावो ऽसौ धूमस्तत्र कथं भवेत् ॥ PramÃïav_3.36 // धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ॥ PramÃïav_3.37 // अन्वयव्यतिरेकाद् यो यस्य दृष्टो ऽनुवर्तकः । स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ PramÃïav_3.38 // स्वभावे ऽप्यविनाभावो भावमात्रानुरोधिनि । तद्भावे स्वयम्भावस्याभावः स्यादभेदतः ॥ PramÃïav_3.39 // सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ PramÃïav_3.40 // तस्माद् यतो यतो ऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ PramÃïav_3.41 // तस्माद् विशेषो यो येन धर्मेण सम्प्रतीयते । न द शक्यस्ततो ऽन्येन तेन भिन्ना व्यवस्थितिः ॥ PramÃïav_3.42 // एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । को ऽन्यो भागो न दृष्टः स्याद् यः प्रमाणैः परीक्ष्यते ॥ PramÃïav_3.43 // नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ PramÃïav_3.44 // तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेर्निश्चीयते नेति साधनं सम्प्रवर्तते ॥ PramÃïav_3.45 // वस्तुग्रहे ऽमनुमानाच्च धर्मस्यैकस्य निश्चये । सर्वग्रहो ह्यपोहे तु नायं दोषः प्रसज्यते ॥ PramÃïav_3.46 // तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम् । अन्यथा धर्मिणः सिद्धवसिद्धं किमतः परम् ॥ PramÃïav_3.47 // क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् । कथमन्योपोहविषयं तन्मात्रापोहगोचरम् ॥ PramÃïav_3.48 // निश्चयारोपमनसिर्बाध्यबाधकभावतः । समारोपविवेके ऽस्य प्रवृत्तिरिति गम्यते ॥ PramÃïav_3.49 // यावन्तों 'शसमारोपास्तन्निरासे विनिश्चयाः । तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः ॥ PramÃïav_3.50 // अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध् या वा नान्यविसय इति पर्यायता भवेत् ॥ PramÃïav_3.51 // यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिनः । नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ॥ PramÃïav_3.52 // सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः । तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥ PramÃïav_3.53 // धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ PramÃïav_3.54 // एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे । दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रहः ॥ PramÃïav_3.55 // यदि भ्रान्तिनिवृत्त्यर्थ गृहीते ऽप्यन्यदिष्यते । तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततो ऽपरम् ॥ PramÃïav_3.56 // असमारोपविषये वृत्ते रपि च निश्चयैः । यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ PramÃïav_3.57 // प्रत्यक्षेण गृहीते ऽपि विशेर्षे ऽशविबर्जिते । यद्विशेषावसाये ऽस्ति प्रत्ययः स प्रतीयते ॥ PramÃïav_3.58 // तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि । शब्दाश्च निश्चयाश्चैव निमित्तमनुरिन्धते ॥ PramÃïav_3.59 // द्वयोरेकाभिधाने ऽपि बिभक्तिर्व्यतिरेकिणी । भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः ॥ PramÃïav_3.60 // भेदान्तरप्रतिक्षे पाप्रतिक्षेपौ तयोर्द्वयोः । पदं संकेतभेदस्य j¤Ãt­vächÃnuridhina÷ // PramÃïav_3.61 // भेदो ऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः । शब्दयोओर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥ PramÃïav_3.62 // जिज्ञापयिषुरर्थ तं तद्धितेन तं तद्धितेन कृतापि वा । अन्तेन वा यदि ब्रू यात् भेदो नास्ति ततः परः ॥ PramÃïav_3.63 // तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम् । प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः ॥ PramÃïav_3.64 // येषां वस्तुवशा वाचो न वोइवक्षापराश्रयाः । षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ PramÃïav_3.65 // यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितवाह्यार्थ तत् तथा वाचकं वचः ॥ PramÃïav_3.66 // दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः । खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ॥ PramÃïav_3.67 // पररूपं स्वरूपेण यया संव्रियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥ PramÃïav_3.68 // तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥ PramÃïav_3.69 // तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ PramÃïav_3.70 // व्यक्तयो नानुयन्त्यन्यसनुयायि न भासते । ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥ PramÃïav_3.71 // तस्मान्मिथ्याविकल्पो ऽयमर्थेष्वेकात्मताग्रहः । इतरेतरभेदो ऽस्य बीजं संज्ञा यदर्थिका ॥ PramÃïav_3.72 // एकप्रत्यवमर्शार्थज्ञानाद्ये काथसाधने । भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥ PramÃïav_3.73 // ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा । दृष्टा यथा वौषधयो नानात्वे ऽपि न चापराः ॥ PramÃïav_3.74 // अविशेषान्न सामान्यमविशेषप्रसङ्गतः । तासां क्षेत्रादिभेदे ऽपि ध्रौव्याच्चानुपकारतः ॥ PramÃïav_3.75 // तत्स्वभावग्रहाद् या धीस्तदर्थे वाप्यनर्थिका । विकल्पिकातत्कार्यार्थभेदनिष्ठा प्रजायते ॥ PramÃïav_3.76 // तस्यां यद्रू पमाभाति बाह्यमेकमिवान्यतः । व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ PramÃïav_3.77 // अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः । अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥ PramÃïav_3.78 // त एव तेषां सामान्यसमानाधारगोचरैः । ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते ॥ PramÃïav_3.79 // स च सर्वः पदार्थानामन्योन्याभावसंश्रयः । तेनान्यापोहविषयो वस्तुमाभस्य चाश्रयः ॥ PramÃïav_3.80 // यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा । नान्यत्र भ्रान्तिसाम्ये ऽपि दीपतेजो मणौ यथा ॥ PramÃïav_3.81 // तत्रैककार्यो ऽनेको ऽपि तदकार्यान्यताश्रयः । एकत्वेनाभिधाज्ञानैर्व्यवहारः प्रतार्यते ॥ PramÃïav_3.82 // ततो ऽनेककृदेको ऽपि तद्भावपरिदीपने । अतत्कार्यार्थभेदेन नानाधर्मा प्रतीयते ॥ PramÃïav_3.83 // यथाप्रतीति कथितः शब्दार्थो ऽसावसन्नपि । समानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ PramÃïav_3.84 // धर्मधर्मिव्यस्थानं भेदो ऽभेदश्च यादृशः । असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥ PramÃïav_3.85 // तं तथैव समाश्रित्य साध्यसाधनंसंस्थितिः । परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ PramÃïav_3.86 // संसृज्यन्ते न भिद्यन्ते स्वतो ऽर्थाः पारमार्थिकाः । रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ PramÃïav_3.87 // भेदस्ततो ऽयं बौद्धे ऽर्थे सामान्यं भेद इत्यपि । तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ PramÃïav_3.88 // साध्यसाधनसंकल्पे वस्तुदर्शनहानितः । भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ PramÃïav_3.89 // समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथंचन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ PramÃïav_3.90 // तद्रू पं सर्वतो भिन्नं तथा तत्प्रतिपादिका । न श्रुतिः कल्पना वास्ति समान्येनैव वृत्तितः ॥ PramÃïav_3.91 // शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥ PramÃïav_3.92 // अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान् । तत्साधनायेत्यर्थेषु संयोज्यन्ते ऽभिधाक्रियाः ॥ PramÃïav_3.93 // तत्रानर्थक्रियायोग्या जातिस्तद्वानलं स च । साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ PramÃïav_3.94 // तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः । तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥ PramÃïav_3.95 // तदन्यपरिहारेण प्रवर्तेतेति च ध्वनिः । उच्यते तेन तेभ्यो ऽस्याव्यवच्छेदे कथं च सः ॥ PramÃïav_3.96 // व्यवच्छेदो ऽस्ति चेदस्य नन्वेतावत् प्रयोजनम् । शब्दानामिति किं तत्र सामान्येनापरेण वः ॥ PramÃïav_3.97 // ज्ञानाद्यर्थक्रियां तां तां दृष्ट्वा भेदे ऽपि कुवतः । अर्थां स्तदन्यविश्लेषविषयैर्ध्वनिभिः सह ॥ PramÃïav_3.98 // संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने । परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥ PramÃïav_3.99 // नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः । तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः ॥ PramÃïav_3.100 // तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् । एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥ PramÃïav_3.101 // तदेकं वस्तु किं तासां नानात्वं समपोहति । नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥ PramÃïav_3.102 // अनेकमपि यद्ये कमपेक्ष्याभिन्नबुद्धिकृत् । ताभिर्विनापि प्रत्यकं क्रियमाणां धियं प्रति ॥ PramÃïav_3.103 // तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया । नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात् ॥ PramÃïav_3.104 // शक्तिसिद्धिः समूहे ऽपि नैवं व्यक्तेः कथञ्चन । तासामन्यतामापेक्ष्यं तच्चेच्छक्तं न केवलम् ॥ PramÃïav_3.105 // तदेकमुपकुर्युस्ताः कथमेकां धियं च न । कार्य च तासां प्राप्तो ऽसौ जननं यदुपक्रिया ॥ PramÃïav_3.106 // अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् । प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥ PramÃïav_3.107 // कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता । सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥ PramÃïav_3.108 // एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी । एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ PramÃïav_3.109 // सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः । अदृष्टेः प्रतिषेधाच्च संकेतस्तद्विदर्थिकः ॥ PramÃïav_3.110 // अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः । अकार्यकृति तत्कारितुल्यरूपावभासिनीम् ॥ PramÃïav_3.111 // धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् । जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः ॥ PramÃïav_3.112 // वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता । ततो ऽन्यापोहविषया तत्कर्त्राश्रितभावतः ॥ PramÃïav_3.113 // अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् । अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥ PramÃïav_3.114 // सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते । तेषामवृक्षाः संङ्केते व्यवच्छिन्ना न वा यदि ॥ PramÃïav_3.115 // व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते । अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥ PramÃïav_3.116 // न स्यात् तत्परिहारेण प्रवृत्तिर्वृ क्षभेदवत् । अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम् ॥ PramÃïav_3.117 // वृक्षो ऽयमिति संकेतः क्रियते तत् प्रपद्यते । व्यवहारे ऽपि तेनायमदोष इति चेत् तरुः ॥ PramÃïav_3.118 // अयमप्ययमेवेति प्रसङ्गो न निवर्तते । एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः ॥ PramÃïav_3.119 // प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् । तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः ॥ PramÃïav_3.120 // अहेतुरूपविकलानेकरूपानिव स्वयम् । भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥ PramÃïav_3.121 // तं तस्या प्रतियती धीः भ्रान्त्यैकं वस्त्विवेक्षते । क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥ PramÃïav_3.122 // बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थो ऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादिपदेष्वपि ॥ PramÃïav_3.123 // व्यवहारोपनीतेषु व्यवच्छेद्यो ऽस्ति कश्चन । निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् ॥ PramÃïav_3.124 // तद्भेदे भिद्यमानानां समानाकारभासिनि । स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः ॥ PramÃïav_3.125 // कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चिन । तद्गतावेव शब्देभ्यो गम्यते ऽन्यनिवर्तनम् ॥ PramÃïav_3.126 // न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः । न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ PramÃïav_3.127 // अरूपो रूपत्त्वेन दर्शनं बुद्धिविप्लवः । तेनैवापरमार्थो ऽसावन्यथा न हि वस्तुनः ॥ PramÃïav_3.128 // व्यावृत्तिर्वस्तु भवति भेदो ऽस्यास्मादितिरणात् । एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः ॥ PramÃïav_3.129 // लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन । यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ PramÃïav_3.130 // भवेन्नानाफलः शब्द एकाधारो भवत्यतः । विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्तते ॥ PramÃïav_3.131 // यदान्यत् तेन स व्याप्त एकत्वेन च भासते । सामानधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ PramÃïav_3.132 // वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः । स्यात् सत्यं स हि तत्रेति नैकवस्त्वभिधायिनि ॥ PramÃïav_3.133 // बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् । तेनान्यापोहविषयाः प्रोक्ताः सामान्यागोचराः ॥ PramÃïav_3.134 // शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् । एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ PramÃïav_3.135 // अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ । अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ PramÃïav_3.136 // सर्वत्र भावद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः । एकाकार्येषु भावेषु तत्कार्यपरिचोदने ॥ PramÃïav_3.137 // गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः । कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ PramÃïav_3.138 // न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः । यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥ PramÃïav_3.139 // अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते । अर्थाभेदेन च विना शब्दाभेदो न युज्यते ॥ PramÃïav_3.140 // तस्मात् तत्कार्यतापीष्टा तत्कार्यादेव भिन्नता । चक्षु रादौ यथा रूपविज्ञानैकफले क्वचित् ॥ PramÃïav_3.141 // अविशेषेरेण तत्कार्यचोदनसम्भवे सति । सकृत् सर्वप्रतीत्यर्थ कश्चित् सांकेतिकीं श्रुतिम् ॥ PramÃïav_3.142 // कुर्यादृते ऽपि तद्रू पसामान्याद् व्यतिरेकिणः । एकवृत्तेरनेको ऽपि यद्येकश्रुतिमान् भवेत् ॥ PramÃïav_3.143 // वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते । नित्यस्यानुपकार्यस्वान्नाधारः प्रविसर्पतः ॥ PramÃïav_3.144 // शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु । न सम्भवति साप्यत्र तदभावे ऽप्यवस्थितेः ॥ PramÃïav_3.145 // न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने । विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत् ॥ PramÃïav_3.146 // तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ PramÃïav_3.147 // सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः । अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च ॥ PramÃïav_3.148 // प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः । व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ PramÃïav_3.149 // प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः । व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥ PramÃïav_3.150 // तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः । एकत्र तत्सतो ऽन्यत्र दर्शनासम्भवात् सतः ॥ PramÃïav_3.151 // अनन्यत्वे ऽन्वयाभावादन्यत्वे ऽप्यनपाश्रयात् । न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ PramÃïav_3.152 // जहाति पूर्व नाधारमहो व्यसनसन्ततिः । अन्यत्र वर्त्तमानस्य ततो ऽन्यस्थानजन्मनि ॥ PramÃïav_3.153 // स्वस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तिमत् । यत्रासौ वर्त्तते भावस्तेन सम्बध्यते ऽपि न ॥ PramÃïav_3.154 // तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् । व्यक्त्यैवैकत्र सा व्यक्ताअभेदात् सर्वत्रगा यदि ॥ PramÃïav_3.155 // सर्वत्र दृश्येताभेदात् सापि न व्यक्तपेक्षिणी । ब्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक् प्रतीयते ॥ PramÃïav_3.156 // विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः । पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ॥ PramÃïav_3.157 // भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् । श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्चकर्मणः ॥ PramÃïav_3.158 // असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् । अतिप्रसंगात् कर्मापि नासत् ज्ञानाभिधानयोः ॥ PramÃïav_3.159 // अनैमित्तिकतापत्तेः न च शक्तिरनन्वयात् । सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥ PramÃïav_3.160 // व्यक्तं सत्तदिवन्नो चेन्न पश्चादविशेषतः । क्रियोपकारापेक्षस्य व्यञ्जकत्वे ऽविकारिणः ॥ PramÃïav_3.161 // नापेक्षातिशये ऽप्यस्य क्षणिकत्वात् क्रिया कुतः । तुल्ये भेदे यया जाति प्रत्यासत्त्या प्रसर्पति ॥ PramÃïav_3.162 // क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् । न निवृत्तिं विहायास्ति यदि भावान्वयो ऽपरः ॥ PramÃïav_3.163 // एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः । यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः ॥ PramÃïav_3.164 // आत्मैकत्रापि वा सो ऽस्तीति व्यर्थाः स्युः सहकारिणः । नपैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥ PramÃïav_3.165 // एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः । स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ PramÃïav_3.166 // स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः । तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः ॥ PramÃïav_3.167 // स्वभावो ऽयमभेदे तु स्यातां नोशोद्भवौ सकृत् । भेदो ऽपि तेन नैवं चेत् य एकस्मिन् विनश्यति ॥ PramÃïav_3.168 // तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः । निवृत्तेर्निःस्वभावत्वात् नास्थानस्थानकल्पना ॥ PramÃïav_3.169 // उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा । यत् तस्य जनकं रूपं ततो ऽन्यो जनकः कथम् ॥ PramÃïav_3.170 // भिन्ना विशेषा जनकाः अस्त्यभेदो ऽपि तेषु चेत् । तेन ते ऽजनकाः प्रोक्ताः प्रतिभासो ऽपि भेदकः ॥ PramÃïav_3.171 // अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयो ऽपरे । तत् कार्यकारणं चोक्तं तत् स्वलक्षणमिष्यते ॥ PramÃïav_3.172 // तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः । यथा भेदाविशेषे ऽपि न सर्व सर्वसाधनम् ॥ PramÃïav_3.173 // तथा भेदाविशेषे ऽपि न सर्व सर्वसाधनम् । भेदे हि कारकं किञ्चिद् वस्तुधर्मतया भवेत् ॥ PramÃïav_3.174 // अभेदे तु विरुध्यते तस्यैकस्य क्रियाक्रिये । भेदो ऽप्यस्त्यक्रियातश्चेद् न कुर्युः सहकारिणः ॥ PramÃïav_3.175 // पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः । अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥ PramÃïav_3.176 // अन्योन्यं वा तयोर्भेद्ः सदृशासदृशात्मनोः । तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ PramÃïav_3.177 // भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना । भेद एव तथा च स्यान्निःसामान्यविशेषता ॥ PramÃïav_3.178 // भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् । यमात्मानं पुरस्कृत्य पुरुषो ऽयं प्रवर्तते ॥ PramÃïav_3.179 // tatsÃdhyaphalavächÃvÃn भेदाभेदौ तदाश्रयौ । चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता ॥ PramÃïav_3.180 // अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः । एतेनैव यदह्रीकाः किमप्यश्लीलमाकुलम् ॥ PramÃïav_3.181 // प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् । सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ PramÃïav_3.182 // चोदितो दधि खादेति किमुष्ट्रं नाभिधावति । अथास्त्यतिशयः कश्चिद् येन भेदेन वर्त्तते ॥ PramÃïav_3.183 // स एव दधि सो ऽन्यत्र नास्तीत्यनुभयं परम् । सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥ PramÃïav_3.184 // भेदसंहारवादस्य तदभेदादसम्भवः । रूपाभावादभावस्य शब्दा रूपाभिधायिनः ॥ PramÃïav_3.185 // नाशंक्या एव सिद्धास्ते ऽतो व्यवच्छेदवाचकाः । उपाधिभेदापेक्षो वा स्वभावः केवलो ऽथ वा ॥ PramÃïav_3.186 // उच्यते साध्यसिद्ध् यर्थ नाशे कार्यत्वसत्त्ववत् । सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम् ॥ PramÃïav_3.187 // अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोःः । भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ PramÃïav_3.188 // न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् । उपात्तभेदे साध्ये ऽस्मिन् भवेद्धेतुरनन्वयः ॥ PramÃïav_3.189 // सत्तायां तेन साध्यायां विशेषः साधितो भवेत् । अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने ॥ PramÃïav_3.190 // तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते । नासिद्धे भावधर्मो ऽस्ति व्यभिचार्युभयाश्रयः ॥ PramÃïav_3.191 // धर्मो विरुद्धो ऽभावस्य सा सत्ता साध्यते कथम् । सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः ॥ PramÃïav_3.192 // गम्यः स्वभावस्तस्यायं निवृत्तौ वा निवर्तकः । अनित्यत्वे यथा कार्यमकार्य वाविनाशिनि ॥ PramÃïav_3.193 // अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता । सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ PramÃïav_3.194 // बाहुल्ये ऽपि हि तद्धेतोर्भवेत् क्वचिदसम्भवः । एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ PramÃïav_3.195 // सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् । असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ PramÃïav_3.196 // यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः । या काचिद् भावविषयानुमितिर्द्विविधैव सा ॥ PramÃïav_3.197 // स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः । प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने ॥ PramÃïav_3.198 // प्रवर्त्तितव्यं नेत्युक्तानुपलब्धेः प्रमाणता । शास्त्राधिकारे ऽसम्बद्धा बहवो ऽर्था अतीन्द्रियाः ॥ PramÃïav_3.199 // अलिङ्गाश्च कथं तेषामभावो ऽनुपलब्धितः । सदसन्निश्चयफला नेति स्याद् वाप्रमाणता ॥ PramÃïav_3.200 // प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी । स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ PramÃïav_3.201 // कार्ये तु कारकाज्ञानम्भावस्यैव साधकम् । स्वभावानुपलम्भश्च स्वभावे ऽर्थस्य लिङ्गिनि ॥ PramÃïav_3.202 // तदभावः प्रतीयेत हेतुना यदि केनचित् । दृश्यस्य दर्शनाभावकारणासम्भवे सति ॥ PramÃïav_3.203 // भावस्यानुपलब्धस्य भावाभावः प्रतीयते । विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ PramÃïav_3.204 // तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः । अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ PramÃïav_3.205 // शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः । तस्मिन् भावानुपादाने साध्ये ऽस्यानुपलम्भनम् ॥ PramÃïav_3.206 // तथा हेतुर्न तस्यवाभावः शब्दप्रयोगतः । परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ PramÃïav_3.207 // न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु । अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ PramÃïav_3.208 // वाचः कस्याश्चिदित्येषा बैद्धार्थविषया मता । शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ PramÃïav_3.209 // न साध्यः समुदायः स्यात् सिद्धौ धर्मश्च केवलः । सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ PramÃïav_3.210 // वस्त्वेव चित्यते h यत्र प्रतिबद्धः फलोदयः । अर्थक्रियासमर्थस्य विचारैः किं परीक्षया ॥ PramÃïav_3.211 // षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया । शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ PramÃïav_3.212 // धर्मो वस्त्वाश्रयासिद्धिरस्योक्तो न्यायवादिना । नान्तरीयकताभावाच्छब्दानां वस्तुभिस्सह ॥ PramÃïav_3.213 // नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः । आप्तवादाविसंवादसामान्यादनुमानता ॥ PramÃïav_3.214 // सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाधिकृतं वाक्यमतो ऽनधिकृतं परम् ॥ PramÃïav_3.215 // प्रतक्षेणानुमानेन द्विविधेनाप्यबाधनम् । दृष्टादृष्टाथैरोरस्याविसंवादस्तदर्थयोः ॥ PramÃïav_3.216 // आप्तवादाविसंवादसामान्यादनुमानता । बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे ॥ PramÃïav_3.217 // हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः । प्रधानार्थाविसंवादादनुमानं परत्र वा ॥ PramÃïav_3.218 // पुरुषातिशयापेक्षं यथार्थमपरे बिदुः । इष्टो ऽयमर्थः प्रत्येतुं शक्यः सो ऽतिशयो यदि ॥ PramÃïav_3.219 // अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा । दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ PramÃïav_3.220 // सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् । सात्मीभावात् तदभ्यासाद् दीयेरन्नास्रवाः क्वचित् ॥ PramÃïav_3.221 // निरुपद्रवभूताथस्वभावस्य विपर्ययैः । न बाधा यत्नवप्वे ऽपि बुद्धेस्तस्पक्षपाततः ॥ PramÃïav_3.222 // सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । साविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ PramÃïav_3.223 // मोहो निदानं दोषाणामत एवाभिधीयते । सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः ॥ PramÃïav_3.224 // गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ PramÃïav_3.225 // गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं मिथ्यार्थ किं नेत्यन्ये प्रचक्षते ॥ PramÃïav_3.226 // अर्थज्ञानपनहेतुर्हि संकेतः पुरुषाश्रयः । गिरामपौरुषेयत्वे ऽप्यतो मिथ्यात्वसम्भवः ॥ PramÃïav_3.227 // सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः । संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥ PramÃïav_3.228 // गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ PramÃïav_3.229 // अपौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना । वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ PramÃïav_3.230 // असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता । संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥ PramÃïav_3.231 // सम्बन्धिनामनित्यत्वान्न सम्बन्धे ऽस्ति नित्यता । नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ॥ PramÃïav_3.232 // अर्थेरतः स शब्दानां संस्कार्यः पुरुषैर्धिया । अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ PramÃïav_3.233 // शब्देषु युक्तः सम्बन्धे नायं दोषो विकल्पिते । नित्यत्वादाश्रयापाये ऽप्यनाशो यदि जातिवत् ॥ PramÃïav_3.234 // नित्येष्वाश्रयसामथ्र्य किं येनेष्टः स चाश्रयः । ज्ञानोत्पादनहेतूनां सम्बन्धात् सहकारिणाम् ॥ PramÃïav_3.235 // तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते । घटादिष्वपि युक्तिज्ञैः अविशेषे ऽविकारिणाम् ॥ PramÃïav_3.236 // व्यञ्जकैः स्वैः कृतः को ऽर्थो व्यक्तास्तैस्ते यतो मताः । सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ PramÃïav_3.237 // ताभ्यामभेदे तावेव नातो ऽन्या वस्तुनो गतिः । भिन्नात्वाद् वस्तुरूपस्य सबन्धः कल्पनाकृतः ॥ PramÃïav_3.238 // सद् द्रव्यं स्यात् पराधीनं सम्बन्धो ऽन्यस्य वा कथम् । वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम् ॥ PramÃïav_3.239 // अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः । अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल ॥ PramÃïav_3.240 // सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः । यथायमन्यतो ऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ PramÃïav_3.241 // वस्तुं समर्थः पुरुषस्तथान्यो ऽपीति कश्चन । अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः ॥ PramÃïav_3.242 // दृष्टः को ऽभिहितो येन सो ऽप्येवं नानुमीयते । यज्जातीयो यतः सिद्धः सो ऽविशिष्टो 'gnikëÂhavat ॥ PramÃïav_3.243 // अदृष्टहेतुरप्यन्यस्तद्भवः सम्प्रतीयते । तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥ PramÃïav_3.244 // हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः । सर्वथानादिता सिध्येदेवं नापुरुषाश्रयः ॥ PramÃïav_3.245 // तस्मादपौरुषेयत्वे स्यादन्यो ऽप्यनराश्रयः । म्लेच्छदिव्यवहाराणां नास्तिक्यवचसामपि ॥ PramÃïav_3.246 // अनादित्वाद् तथाभावः पूर्वसंस्कारसन्ततेः । तादृशे ऽपौरुषेयत्वे कः सिद्धे ऽपि गुणो भवेत् ॥ PramÃïav_3.247 // अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः । अन्याविशेषाद् वर्णानां साधने कि फलं भवेत् ॥ PramÃïav_3.248 // वाक्यं भिन्नं न वर्णेभ्यो विद्यते ऽनुपलम्भतः । अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ PramÃïav_3.249 // अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् । प्रत्येकं सार्थकत्वे ऽपि मिथ्यानेकत्वकल्पना ॥ PramÃïav_3.250 // एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् । सकृच्छ्रुतौ च सर्वेषा कालभेदो न युज्यते ॥ PramÃïav_3.251 // एकत्वे ऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् । अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ॥ PramÃïav_3.252 // नित्योपलब्धिर्नित्यत्वे ऽप्यनावरणसम्भवात् । अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः ॥ PramÃïav_3.253 // काममन्यप्रतीक्षास्तु नियमस्तु विरुध्यते । सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि ॥ PramÃïav_3.254 // सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि । संस्कृतस्योपलम्भे च कः संस्कर्त्ताविकारिणः ॥ PramÃïav_3.255 // इन्द्रियस्य स्यात् संस्कारः श्रृणुयान्निखिलं च तत् । संस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ PramÃïav_3.256 // अनेकशब्दसंधाते श्रुतिः कलकले कथम् । ध्वनथः केवलं तत्र श्रू यन्ते चेन्न वाचकाः ॥ PramÃïav_3.257 // ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमतिबह्विदम् । स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ PramÃïav_3.258 // कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् । ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः ॥ PramÃïav_3.259 // ध्वनिभिर्व्यज्यमाने ऽस्मिन् वाचके ऽपि कथं न ते । वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥ PramÃïav_3.260 // तेषां च न व्यवस्थानं क्रमान्तरविरोधतः । देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् ॥ PramÃïav_3.261 // अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः । व्यक्तिक्रमो ऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः ॥ PramÃïav_3.262 // व्यापारदेव तत्सिद्धे कारणानां च कार्यता । स्वज्ञानेनान्यधीहेतुः सिद्धे ऽर्थे व्यञ्जको मतः ॥ PramÃïav_3.263 // यथा दीपो ऽन्यथा वापि को विशेषो ऽस्य कारकात् । करणानां समग्राणां व्यापारादुपलब्धितः ॥ PramÃïav_3.264 // नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । तद्रू पावरणानां च व्यक्तिस्ते विगमो यदि ॥ PramÃïav_3.265 // अभावे करणग्रामसामर्थ्य किं नु तद्भवेत् । शब्दविशेषादन्येषामपि व्यक्तिः प्रसज्यते ॥ PramÃïav_3.266 // तथाम्युपगमे सर्वकारणानां निरर्थता । साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥ PramÃïav_3.267 // अनुदाहरणं सर्वभावानां क्षणभङ्गतः । दूष्यः कुहेतुरन्यो ऽपि बुद्धेरपुरुषाश्रये ॥ PramÃïav_3.268 // बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् । आनुपूर्व्याश्च वर्णेभ्यो भेदः sfoÂena चिन्तितः ॥ PramÃïav_3.269 // कल्पनारोपिता सा स्यात् कथं वापुरुषाश्रया । सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः ॥ PramÃïav_3.270 // अग्नेरर्थान्तरोत्पत्तौ भवेत् këÂhasya दर्शनम् । अविनाशात् स एवास्य विनाश इति चेत् कथम् ॥ PramÃïav_3.271 // अन्यो ऽन्यस्य विनाशो ऽस्तु këÂhaæ कस्मान्न दृश्यते । तत्परिग्रहतश्चेन्न तेनानावरणं यतः ॥ PramÃïav_3.272 // विनाशस्य विनाशित्वम् स्यादुत्पत्तेस्ततः पुनः । këÂhasya दर्शनम् हन्तृघाते चैत्रापुनर्भवः ॥ PramÃïav_3.273 // यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः । अनन्यत्वे विनाशस्य स्यान्नाशः këÂhameva तु ॥ PramÃïav_3.274 // तस्य तत्त्वादहेतुत्वं नातो ऽन्या विद्यते गतिः । अहेतुत्वे ऽपि नाशस्य नित्यत्वाद् भावनाशयोः ॥ PramÃïav_3.275 // सहभावप्रसङ्गश्चेदसतो नित्यता कुतः । असत्त्वे ऽभावनाशित्वप्रसङ्गो ऽपि न युज्यते ॥ PramÃïav_3.276 // नाशेन यस्माद् भावस्य न विनाशनमिष्यते । नश्यन् भावो ऽपरापेक्ष इति तज्ज्ञापनाय सा ॥ PramÃïav_3.277 // अवस्था हेतुरुक्तास्या भेदमारोप्य चेतसा । स्वतो ऽपि भावे ऽभावस्य विकल्पश्चेदयं समः ॥ PramÃïav_3.278 // न तस्य किञ्चिद् भवति न भवत्येव केवलम् । भावे ह्येष विकल्पः स्याद् विद्येर्वस्त्वनुरिधतः ॥ PramÃïav_3.279 // न भावो भवतीत्युक्तमभावो भवतीति न । अपेक्ष्येत परः कार्य यदि विद्येत किञ्चन ॥ PramÃïav_3.280 // यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते । एतेनाहेतुकत्वे ऽपि ह्यभूत्वा नाशभावतः ॥ PramÃïav_3.281 // सत्तानाअशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् । यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां यथा ॥ PramÃïav_3.282 // नाशः स्वभावो भावानां नानुत्पत्तिमतां यदि । स्वभावनियमाद्धेतोः स्वभावनियमः फले ॥ PramÃïav_3.283 // नानित्ये रूपभेदो ऽस्ति भेदकानामभावतः । प्रत्याख्येयात एवैषां सम्बन्धस्यापि नित्यता ॥ PramÃïav_3.284 // सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता । नापौरुषेयमित्येव यथार्थज्ञानसाधनम् ॥ PramÃïav_3.285 // दृष्टो ऽन्यथापि वह्न्यादिरदुष्टः पुरुषागसा । न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते ॥ PramÃïav_3.286 // नित्येभ्यो वस्तुसामर्थ्यात् न हि जन्मास्ति कस्यचित् । विकल्पवासनोद्भूताः समारोपितगोचराः ॥ PramÃïav_3.287 // जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः । मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः ॥ PramÃïav_3.288 // सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि । हेतावसम्भवे ऽनुक्ते भावस्तस्यापि शङ्क्यते ॥ PramÃïav_3.289 // विरुद्धानां पदार्थानामपि व्यापकदर्शनात् । नासत्तासिद्धिरित्युक्तं सर्वतो ऽनुपलम्भनात् ॥ PramÃïav_3.290 // असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता । अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि ॥ PramÃïav_3.291 // तन्निश्चयफलैर्जानैः सिद्ध्यन्ति यदि साधनम् । यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता ॥ PramÃïav_3.292 // स एवास्य सपक्षः स्यात् सर्वो हेतुरतोन्वयी । समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम् ॥ PramÃïav_3.293 // अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः । क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम् ॥ PramÃïav_3.294 // नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्षणे । सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी ॥ PramÃïav_3.295 // प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते । संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः ॥ PramÃïav_3.296 // प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् । अनाधेयविशेषाणां कि कुर्वाणः प्रयोजकः ॥ PramÃïav_3.297 // प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता । व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्जते ॥ PramÃïav_3.298 // स्याच्छ्रोतुः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् । अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ॥ PramÃïav_3.299 // मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः । पारम्पर्येण तज्जत्वात् तद्व् यक्तिः सापि चेन्मतिः ॥ PramÃïav_3.300 // ते ऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् । स्वसामान्यस्वभावानामेकभावविवक्षया ॥ PramÃïav_3.301 // उक्तेः समयकाराणामविरोधो न वस्तुनि । आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतो ॥ PramÃïav_3.302 // न कार्यभेद इति चेद् अस्ति सा पुरुषाश्रया । यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ॥ PramÃïav_3.303 // जायते तदुपाधिः स श्रु त्या समवसीयते । तज्ज्ञानजनितज्ञानः स श्रु तावपटुश्रुतिः ॥ PramÃïav_3.304 // अपेक्ष्य तस्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि । इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥ PramÃïav_3.305 // कार्यकारणता वर्णेष्वानुपूर्वीति कथ्यते । अन्यदेव ततो रूपं तद्वर्णानां पदे पदे ॥ PramÃïav_3.306 // कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् । सा चानुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः ॥ PramÃïav_3.307 // इच्छाविरुद्धसिद्धीनां स्थितक्रमविरोधतः । कार्यकारणतासिद्धेः पुम्भ्यो वर्णक्रमस्य च ॥ PramÃïav_3.308 // सर्वो वर्णक्रमः पुभ्यो दहनेन्धनयुक्तिवत् । असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम् ॥ PramÃïav_3.309 // पुंसां ज्ञानप्रभावाभ्यामन्येषां तदभावतः । ये ऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुवंते ॥ PramÃïav_3.310 // प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः । कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना ॥ PramÃïav_3.311 // अशक्तिसाधनं पुंसामनेनैव निराकृतम् । बुद्धीन्द्रियोक्तिपुं स्त्वादिसाधनं यत्तु वर्ण्यते ॥ PramÃïav_3.312 // प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः । अर्थो ऽयं नायमर्थो न इति शब्दा वदन्ति न ॥ PramÃïav_3.313 // कल्प्यो ऽयमर्थः पुरुषैस्ते च रागादिसंयुताः । तत्रैकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः ॥ PramÃïav_3.314 // तद्व्त् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथ न वः । यस्य प्रमाणमविसंवादि वचनं सो ऽर्थविद् यदि ॥ PramÃïav_3.315 // न ह्यत्यन्तपरोक्षेषु प्रामाणस्यास्ति सम्भवः । यस्य प्रामाणसंवादि वचनं तत्कृतं वचः ॥ PramÃïav_3.316 // स आगम् इति प्राप्तं निरर्थापौरुषेयता । यद्यत्यन्तपरोक्षे ऽर्थे ऽनागमज्ञानसम्भवः ॥ PramÃïav_3.317 // अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् । स्वयं रागादिमान्नार्थ वेत्ति वेदस्य नान्यतः ॥ PramÃïav_3.318 // न वेदयति वदो ऽपि वेदार्थस्य कुतो गतिः । तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ॥ PramÃïav_3.319 // खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा । प्रसिद्धो लोकवादश्चेत् तत्र को ऽतीन्द्रियार्थदृक् ॥ PramÃïav_3.320 // अनेकार्थेषु शब्देषु येनार्थो ऽयं विवेचितः । स्वर्गोर्वश्यादिशब्दश्च दृष्टो 'rƬhÃrthavÃcaka÷ // PramÃïav_3.321 // शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना । प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते ॥ PramÃïav_3.322 // ततश्च भूयो ऽर्थगतिः किमेतद् द्विष्ठकामितम् । अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम् ॥ PramÃïav_3.323 // प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् । उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥ PramÃïav_3.324 // यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते । अन्यथासम्भवाभवात् नानाशक्तेः स्वयं ध्वनेः ॥ PramÃïav_3.325 // अवश्यं शंकया भाव्यं नियामकमपश्यताम् । एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥ PramÃïav_3.326 // अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् । सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः ॥ PramÃïav_3.327 // ज्ञाता वातीन्द्रियाः केन विवक्षावचनाद् ऋते । विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः ॥ PramÃïav_3.328 // अपौरुषेयै सा नास्ति तस्य सैकार्थता कुतः । स्वभावनियमे ऽन्यत्र न योज्येत तया पुनः ॥ PramÃïav_3.329 // संकेतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः । यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः ॥ PramÃïav_3.330 // द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् । यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः ॥ PramÃïav_3.331 // वाक्यं वेदैकदेशत्वादन्यदप्यपरो ब्रवीत् । रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥ PramÃïav_3.332 // शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् । नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥ PramÃïav_3.333 // एब्न्रियान् विषमं हेतुं भावानां विषमां स्थितिम् । निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् ॥ PramÃïav_3.334 // विरुद्धमागमापेक्षेणानुमानेन वा वदत् । विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः ॥ PramÃïav_3.335 // सत्यार्थ प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम् । सिध्येत् प्रमाणं यद्येवम् अप्रमाणमथेह किम् ॥ PramÃïav_3.336 // न ह्योकं नास्ति सत्यार्थ पुरुषे bahubhëÅïi । नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः ॥ PramÃïav_3.337 // न च तद्व्यतिरिक्तस्य विद्यते ऽव्यभिचारिता । प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥ PramÃïav_3.338 // परस्परविरुद्धार्था कथमेकत्र सा भवेत् । वस्तुभिर्नागमास्तेन karthäcÃnnÃntarÅyakÃ÷ // PramÃïav_3.339 // प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्यो ऽर्थनिश्चयः । तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ॥ PramÃïav_3.340 // तेनासन्निश्चयफलानुपलब्धिर्नसिध्यति । परार्थानुमाननामा चतुर्थः परिच्छेदः परस्य प्रतिपाद्यत्वात् अदृष्टो ऽपि स्वयं परैः । दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ PramÃïav_4.1 // अनुमाविषये नेष्टं परीक्षितपरिग्रहात् । वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ PramÃïav_4.2 // बाधनायागमस्योक्तेः साधनस्य परं प्रति । सो ऽप्रमाणं तदासिद्धं तत्सिद्धमखिलं ततः ॥ PramÃïav_4.3 // तदागमवतः सिद्धं यदि कस्य क आगमः । बाध्यमानः प्रमाणेन स सिद्धः कथामागमः ॥ PramÃïav_4.4 // तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् । तदन्योपगमे तस्य त्यागांस्याप्रमाणाता ॥ PramÃïav_4.5 // तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा । युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ PramÃïav_4.6 // प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसम्भवो । साधनैः साधनान्यर्थसक्तिज्ञाने ऽस्य तान्यलम् ॥ PramÃïav_4.7 // विच्छिन्नानुगमा ये ऽपि सामान्येनाप्यगोचराः । साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ PramÃïav_4.8 // पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ । लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ PramÃïav_4.9 // सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः । सतो ऽपि वस्त्वसंश्लिष्टासंगत्या सदृशी गतिः ॥ PramÃïav_4.10 // लिङ्गं स्वभावः कार्य वा दृश्यादर्शनमेव वा । सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ PramÃïav_4.11 // परेणाप्यन्यतो गन्तुमयुक्तम् परकल्पितैः । प्रसङ्गो द्वयसम्बन्धादेकापाये ऽन्यहानये ॥ PramÃïav_4.12 // तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् । अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥ PramÃïav_4.13 // कल्पनागमयोः कर्तु रिच्छमात्रानुवृत्तितः । वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ PramÃïav_4.14 // अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः । नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ॥ PramÃïav_4.15 // तत् पक्षवचनं वक्तुरभिप्रायनिवेदने । प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ PramÃïav_4.16 // साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचो ऽशक्तमपि स्वयम् ॥ PramÃïav_4.17 // हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ PramÃïav_4.18 // तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः । विपक्षोपगमे ऽयेतत् तुल्यमित्यनवस्थिनिः ॥ PramÃïav_4.19 // अन्तरङ्गं तु सामर्थ्य त्रिषु रूपेषु संस्थितम् । तत्र स्मृतिसमाधानं तदेअचस्येव संस्थितम् ॥ PramÃïav_4.20 // अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् । विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता ॥ PramÃïav_4.21 // उक्तमत्र विनाप्यस्मात् कृतकः शब्द ईदृशाः । सर्वे ऽनित्या इत् प्रोक्ते ऽप्यर्थात् तन्नाशधीर्भवेत् ॥ PramÃïav_4.22 // अनुक्तावपि पक्षस्य सिद्धेप्रतिबन्धतः । त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यू नतोदिता ॥ PramÃïav_4.23 // साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते । साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥ PramÃïav_4.24 // अविशेषोक्तिरप्येकजातीये संशयावहा । अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते ॥ PramÃïav_4.25 // सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति । इदानीं साध्यनिर्देशः साधनावयवः कथम् ॥ PramÃïav_4.26 // साभासोक्त्याद्युपक्षेपपरिहारविडम्बना । असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम् ॥ PramÃïav_4.27 // गम्यार्थत्वे ऽपि साध्योक्तेरसम्मोहाय लक्षणम् । तच्चुतुर्लक्षणं रूपनिपातेषु स्वयंपदैः ॥ PramÃïav_4.28 // असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः । अनुक्तो ऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥ PramÃïav_4.29 // सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् । वृत्तो स्वयंश्रुतेनाह कृता चैषा तदर्थिका ॥ PramÃïav_4.30 // विशेषस्तद्व्यपेक्षत्वात् कथितो धर्मधर्मिणोः । अनुक्तावपि vächÃyà भवेत् प्रकरणाद् गतिः ॥ PramÃïav_4.31 // अनन्वयो ऽपि दृष्टान्ते दोषस्तस्य यथोदितम् । आत्मा परश्चेत् सो ऽसिद्धः इति तत्रेष्टघातकृत् ॥ PramÃïav_4.32 // साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते । किं साध्यमन्यथानिष्टं भवेद् वैफल्यमेव वा ॥ PramÃïav_4.33 // सद्वितीयप्रयोगेषु निरन्वयविरुद्धते । एतेन कथिते साध्यं सामान्येनाथ सम्मतम् ॥ PramÃïav_4.34 // तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति । वाच्यशून्यं प्रलपतां tadetajjìyavarïitam // PramÃïav_4.35 // तुल्यं नाशे ऽपि चेच्छब्दघटभेदेन कल्पने । न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ॥ PramÃïav_4.36 // तथार्थान्तरभावे स्यात् तद्वान् कुम्भो ऽप्यनित्यता । विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥ PramÃïav_4.37 // द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः । व्यव्छेदादयोगे तु वार्ये नानन्वयागमः ॥ PramÃïav_4.38 // सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् । विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत् ॥ PramÃïav_4.39 // एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ । प्रत्याख्यातो निराकुर्वन् धर्मिण्येवमसाधनात् ॥ PramÃïav_4.40 // समुदायापवाहो हि न धर्मिणि विरुध्यते । साध्यं यतस्तथा नेष्टं साध्यो धर्मो ऽत्र केवलः ॥ PramÃïav_4.41 // एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि । साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयंश्रुतिः ॥ PramÃïav_4.42 // शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने । तत्रैकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञ्योः ॥ PramÃïav_4.43 // शब्दानाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः । हेतुर्विरिद्धो ऽप्रकृतेर्नो चेदन्यत्र सा समा ॥ PramÃïav_4.44 // अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् । अथ वादीष्टतां ब्रुयाद् धर्मिधर्मादिसाधनैः ॥ PramÃïav_4.45 // कैश्चित् प्रकरणैरिच्छ भवेत् सा गम्यते च तैः । वलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ PramÃïav_4.46 // वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते । अनान्तरीयके चार्थे बाधिते ऽन्यस्य का क्षति ॥ PramÃïav_4.47 // उक्तं च नागमापेक्षमनुमानं स्वगोचरे । सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते ॥ PramÃïav_4.48 // वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः । उपायो ह्यभ्युपाये ऽयमनङ्गं स तदापि सन् ॥ PramÃïav_4.49 // तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् । चिकिर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ PramÃïav_4.50 // तद्विरोधेन चिन्तायास्तत्सिद्धर्थेष्वयोगतः । तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ PramÃïav_4.51 // तत्रापि साध्यधर्मस्य नान्तरीकबाधनम् । परिहार्य न चान्येषामनवस्थाप्रसङ्गतः ॥ PramÃïav_4.52 // केनेयं sarvacintëu शास्त्रं ग्राह्यमिति स्थितिः । कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ PramÃïav_4.53 // रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः । विलब्धा वत केनेमो सिद्धान्तविषमग्र्हाः ॥ PramÃïav_4.54 // यदि साधन एकत्र सर्वशास्त्रं निदर्शने । दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ PramÃïav_4.55 // असम्बद्धस्य धर्मस्य किमसिद्धो न सिध्यति । हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ PramÃïav_4.56 // धर्मननुपनीयैव दृष्टान्ते धर्मिणो ऽखिलान् । वाग्धूमादेजंनो ऽन्वेति चैतन्यदहनादिकम् ॥ PramÃïav_4.57 // स्वभावं कारणं चार्थो व्यभिचारेण साधयन् । कस्यचिद् वादबाधायां स्वभावान्न निवर्तते ॥ PramÃïav_4.58 // प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः । साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः ॥ PramÃïav_4.59 // उक्तो ऽनुक्तो ऽपि तेन कथमप्रतिपादितः ॥ PramÃïav_4.59 // उक्तो ऽनुक्तो ऽपि वा हेतुर्विरोद्धा वादिनो ऽत्र किम् । न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥ PramÃïav_4.60 // बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न सः । किन्न बाधेत सो ऽकुर्वन्नयुक्तं केन दुष्यति ॥ PramÃïav_4.61 // अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् । दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ॥ PramÃïav_4.62 // यदि किञ्चित् क्वचिच्छस्त्रेन युक्तं प्रतिषिध्यते । ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥ PramÃïav_4.63 // सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् । सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः ॥ PramÃïav_4.64 // विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् । विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥ PramÃïav_4.65 // अबाध्यबाधकत्वे ऽपि तयोः शास्त्रार्थविप्लवात् । असभ्बद्दे ऽपि बाधा चेत् स्यात् सर्व सर्वबाधनम् ॥ PramÃïav_4.66 // सम्बन्धस्तेन तत्रैव बाधनादस्ति चेदसत् । हेतोः सर्वस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः ॥ PramÃïav_4.67 // नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते । केवलं ÓÃstrapŬeti दोषः सान्यकृते समा ॥ PramÃïav_4.68 // शास्त्राभ्युपगमात् साध्यः सास्त्रदृष्टो ऽखिलो यदि । प्रतिज्ञा सिद्धदृष्टान्तहेतुवाद्ः प्रसज्यते ॥ PramÃïav_4.69 // उक्तयोः साधनत्वेन नो चेदीप्सितवादतः । न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥ PramÃïav_4.70 // अनीप्सितमसाध्यं चेद् वादिनान्यो ऽप्यनीप्सितः । धर्मो ऽसाध्यस्तदासाध्यं बाधमानं विरोधि किम् ॥ PramÃïav_4.71 // पक्षलक्षणबाह्यार्थः स्वयंशब्दो ऽप्यनर्थकः । शास्त्रे ष्विच्छप्रवृत्त्यर्थो यदि शङ्काकुतोन्वियम् ॥ PramÃïav_4.72 // सो ऽनिषिद्धः प्रमाणेन गृह्णान् केन निवार्यते । निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्यते ॥ PramÃïav_4.73 // पूर्वमप्येष सिद्धन्तं स्वेच्छयैव गृहीतवान् । किञ्चिदन्यं सतु पुनर्ग्रहीतुं लभते न किम् ॥ PramÃïav_4.74 // दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयंश्रुतिम् । इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ PramÃïav_4.75 // समयाहितभेदस्य परिहारेण धर्मिणः । प्रसिद्धस्य गृहीत्यर्था जगादन्यः स्वयंश्रुतिम् ॥ PramÃïav_4.76 // विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः । स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ PramÃïav_4.77 // असाध्यतामथ प्राह सिद्धदेशेन धर्मिणः । स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम् ॥ PramÃïav_4.78 // सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे । साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ॥ PramÃïav_4.79 // अनुमानस्य सामान्यविषयत्वं च वर्णीतम् । इहैवं न ह्यनुक्ते ऽपि किञ्चित् पक्षे विरुध्यते ॥ PramÃïav_4.80 // कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्त्यते । कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ PramÃïav_4.81 // उक्तरावयवापेक्षो न दोषः पक्ष इष्यते । तथा हेत्वादिदोषो ऽपि पक्षदोषः प्रसज्यते ॥ PramÃïav_4.82 // सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः । पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ PramÃïav_4.83 // हेत्वादिलक्षणैर्वाध्यं मुक्त्वा पक्षस्य लक्षणम् । उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ PramÃïav_4.84 // स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः । सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥ PramÃïav_4.85 // साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता । निराकृते बाधनतः शेषे ऽलक्षणवृत्तितः ॥ PramÃïav_4.86 // स्वयमिष्टाभिधानेन गतार्थे ऽप्यवधारणे । कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ PramÃïav_4.87 // इहानङ्गमिषेर्निष्ठा तेनेप्सितपदे पुनः । अङ्गमेव तयासिद्धहेत्वादि प्रतिषिध्यते ॥ PramÃïav_4.88 // अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना । अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ PramÃïav_4.89 // तेनानभीष्टसंसृष्टस्येस्यापि हि बाधने । यथासाध्यमबाधातः पक्षहेतू न दुष्यतः ॥ PramÃïav_4.90 // अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते । सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ PramÃïav_4.91 // अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा । तत्राभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ PramÃïav_4.92 // आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् । आप्तः स्ववचनं शस्त्रं चैकमुक्तं समत्वतः ॥ PramÃïav_4.93 // यथात्मनो ऽप्रमाणत्वे वचनं न प्रवर्त्तते । शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥ PramÃïav_4.94 // तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् । वक्तुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ PramÃïav_4.95 // उदाहरणमप्यत्र सदृशं तेन वर्णितम् । प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ PramÃïav_4.96 // स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे । दिङ्मात्रदर्शनम् तत्र प्रेत्यधर्मो ऽसुखप्रदः ॥ PramÃïav_4.97 // शास्त्रिणो ऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि । न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ PramÃïav_4.98 // यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् । तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ PramÃïav_4.99 // प्रतिज्ञामनुमानं वा प्रतिज्ञापेतयुक्तिका । यथार्थ वा बाधेत कथमन्यथा ॥ PramÃïav_4.100 // प्रामाण्यमागमानां च प्रागेव विनिवारितम् । अभ्युपायविचारेषु तस्माद् दोषो ऽयमिष्यते ॥ PramÃïav_4.101 // तस्माद् विषयभेदस्य दर्शनार्थ पृथक् कृतः । अनुमानाबहिर्भूतो ऽप्यभ्युपायः प्रबाधनात् ॥ PramÃïav_4.102 // अन्यथातिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः । भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि ॥ PramÃïav_4.103 // तेनाभ्युपगमाच्छास्त्र प्रमाणं सर्ववस्तुषु । बाधकम् यदि नेच्छेत् स बाधकं किं पुनर्भवेत् ॥ PramÃïav_4.104 // स्ववाग्विरोधेअभेदः स्यात् स्ववाक्शास्त्रविरोधयोः । पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥ PramÃïav_4.105 // तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागे ऽपि न क्षतिः । परोइक्षेष्वागमानिष्टो न चिन्तैव प्रवर्त्तते ॥ PramÃïav_4.106 // विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा । अधर्ममूलं रागादि स्नानं चाधर्मनाशनाम् ॥ PramÃïav_4.107 // शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते । दृष्टे ऽदृष्टे ऽपि तद्ग्राह्यमिति चिन्ता प्रवर्त्यते ॥ PramÃïav_4.108 // अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः । इष्टशब्दाभिधेयस्याप्तो ऽत्राक्षतवाग् जनः ॥ PramÃïav_4.109 // उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः । प्रत्यक्षादिमिता मानश्रुत्यारोपेण सुचिताः ॥ PramÃïav_4.110 // तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् । कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ PramÃïav_4.111 // अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा । बाध्यते प्रतिरुन्धानः शब्दयोग्यतयातया ॥ PramÃïav_4.112 // तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः । सर्वो ऽस्यामप्रतीते ऽपि तस्मिंस्तत्सिद्धता ततः ॥ PramÃïav_4.113 // असाधरणता न स्यात् बाधाहेतोरिहान्यथा । तन्निषेधो ऽनुमानात् स्याच्छब्दार्थे ऽनक्षवृत्तितः ॥ PramÃïav_4.114 // असाधारणता तत्र हेतूनां यत्र नान्वयि । सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः ॥ PramÃïav_4.115 // संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः । नासिद्धिः शब्दसिद्धनामिति शाब्दप्रसिद्धिवाक् ॥ PramÃïav_4.116 // अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः । अभावं दर्शयत्येवं प्रतीरेरनुमात्वतः ॥ PramÃïav_4.117 // अथ वा ब्रु वतो लोकस्यानुमाभाव उच्यते । किं तेन भिन्नविषया प्रतीतिरनुमानतः ॥ PramÃïav_4.118 // तेनानुमानाद् वस्तूनां सदसतानुरोधिनः । भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ PramÃïav_4.119 // चन्द्रतां शशिनो ऽनिच्छन् कां प्रतीतिं स vächati । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥ PramÃïav_4.120 // नोदाहरणमेवेकमधिकृत्येदमुच्यते । लक्षणत्वात् तथा वृक्षो धात्रीत्युक्तौ च बाधनात् ॥ PramÃïav_4.121 // अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु । समयाद् वर्तमानस्य कासाधारणतापि वा ॥ PramÃïav_4.122 // यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् । प्रतीतिसिद्धोपगमे ऽशशिन्यप्यनिवारणम् ॥ PramÃïav_4.123 // तस्य बस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् । तद्वस्त्वभावे शशिनि वारणे ऽपि न दुष्यति ॥ PramÃïav_4.124 // तस्मादवस्तुनियतसंकेतबलभाविनाम् । योग्याः पदार्था धर्माणामिच्छाया अनिरिधनात् ॥ PramÃïav_4.125 // तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा । प्रतिहन्ति प्रतीत्याख्या योग्यताविषये ऽनुमा ॥ PramÃïav_4.126 // शब्दानामर्थमियमः संकेतानुविधायिनाम् । नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ PramÃïav_4.127 // नैमित्तिक्याः श्रुतेरर्थमर्थ वा पारमार्थिकम् । शब्दानां प्रतिरुन्धानो ऽबाधनार्हो हि वर्णितः ॥ PramÃïav_4.128 // तस्माद् विषयभेदस्य दर्शानाय पृथक्कृता । अनुमानाबहिर्भू ता प्रतीतिरपि पूर्ववत् ॥ PramÃïav_4.129 // सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् । एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ PramÃïav_4.130 // अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ । प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते ॥ PramÃïav_4.131 // अद्वयं शबलाभासस्यादृष्तेर्बुद्धिजन्मनः । तदर्थार्थोक्तिरस्येव क्षेपे ऽध्यक्षेण बाधनम् ॥ PramÃïav_4.132 // तदेव रूपं तत्रार्थः शेष व्यावृत्तिलक्षणम् । अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ PramÃïav_4.133 // तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः । प्रतिक्षेपे ऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ PramÃïav_4.134 // सर्वथावाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् । बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ PramÃïav_4.135 // सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः । तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ PramÃïav_4.136 // अन्यथास्योपरोधः को बाधिते ऽन्यत्र धर्मिणि । गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ PramÃïav_4.137 // बाधायां धर्मिणो ऽपि स्याद् बाधेत्यस्य प्रसिद्धये । आश्रयस्य विरोधन तदाश्रिताविरोधनात् ॥ PramÃïav_4.138 // अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः । तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः ॥ PramÃïav_4.139 // नन्वेतदप्यर्थशिद्धं सत्यं केचित्तु धर्मिणः । केवलस्योपरोधे ऽपि दोषवत्तमुपागताः ॥ PramÃïav_4.140 // यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् । सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः ॥ PramÃïav_4.141 // तद्वद् वस्तुस्वभावो ऽसन् धर्मी व्योमादिरित्यपि । नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥ PramÃïav_4.142 // द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् । बाधनं धर्मिणास्तत्र बाधेत्येतेन वर्णितम् ॥ PramÃïav_4.143 // तथैव धर्मिणो ऽप्यत्र साध्यत्वात् केवलस्य न । यद्येवमत्र बाधा स्यात् नान्यानुत्पाद्यशक्तिकः ॥ PramÃïav_4.144 // सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् । विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ PramÃïav_4.145 // क्रमक्रीयनित्यतयोरविरोधाद् विपक्षतः । व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ PramÃïav_4.146 // स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः । बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ PramÃïav_4.147 // स्वयं श्रुत्यान्यधर्माणां बाधा बाधेति कथ्यते । तथा स्वधर्मिणान्यस्तधर्मिणो ऽपीति कथ्यते ॥ PramÃïav_4.148 // सर्वसाधनदोषेण पक्ष एवोपरोध्यते । तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ PramÃïav_4.149 // उत्तरावयापेक्षो यो दोषः सो ऽनुबध्यते । तेनेत्युक्तमतो पक्षदोषो ऽसिद्धाश्रयादिकः ॥ PramÃïav_4.150 // धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ PramÃïav_4.151 // तत्रोदाहृतिदिङ्मात्रमुच्यते ऽर्थस्य दृष्टये । द्रव्यलक्षणयुक्तो ऽन्यः संयोगे ऽर्थो ऽस्ति दृष्टिभाक् ॥ PramÃïav_4.152 // अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना । इष्टो ह्यवयवी कार्य दृष्ट्वादृश्येष्वसम्भवि ॥ PramÃïav_4.153 // अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ॥ गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ PramÃïav_4.154 // तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् । तत एव न दृश्यो ऽसावदृष्टेः कार्यरूपयोः ॥ PramÃïav_4.155 // तद्बाधान्यविशेषस्य नान्तरीयकभाविनः । आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥ PramÃïav_4.156 // द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरो ऽब्रवीत् । तस्य क्रमेणं संयुक्ते पांशुराशौ सकृद् युते ॥ PramÃïav_4.157 // भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते । suvarnamëakÃdÅnÃæ संख्यासाम्यं न युज्यते ॥ PramÃïav_4.158 // सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत् । गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥ PramÃïav_4.159 // आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम् । तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥ PramÃïav_4.160 // नन्वदृष्टों 'शुवत् सो ऽर्थो न च तत्कार्यमीक्ष्यते । गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात् ॥ PramÃïav_4.161 // mëakÃderanÃdhikyam अनतिः सोपलक्षणम् । यथास्वमक्षेणादृष्टे रूपादावधिकाधिके ॥ PramÃïav_4.162 // अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु । उदाहरणमप्यन्यदिशा गम्यं यथोक्त्या ॥ PramÃïav_4.163 // त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम् । तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ PramÃïav_4.164 // प्रत्ययनाधिकारे तु सर्वासिद्धवरोधिनी । यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ PramÃïav_4.165 // तेनाप्रसिद्धदृष्टान्तहेतुदाहरणं कृतम् । अन्यथा शशश्रृङ्गादौ सर्वासिद्धे ऽपि साध्यता ॥ PramÃïav_4.166 // सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः । कर्मादिभेदोपक्षेपपरिहारविवेचने ॥ PramÃïav_4.167 // प्रागसिद्धस्वभावत्वात् साध्यो ऽवयव इत्यसत् । तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः ॥ PramÃïav_4.168 // समुदायस्य साध्यत्वे ऽप्यन्योन्यस्य विशेषणम् । साध्यं द्वयं तदासिद्धं हेतुदृष्टान्तलक्षणम् ॥ PramÃïav_4.169 // असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते । शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ PramÃïav_4.170 // साधनाख्यानसामर्थ्यात् तदर्थे साध्यता मता । हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम् ॥ PramÃïav_4.171 // पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा । ब्यर्था व्यप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः ॥ PramÃïav_4.172 // विरुद्धतेष्टासम्बन्धो ऽनुपकारसहास्थिती । एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ PramÃïav_4.173 // पक्षदोषः परापेक्षो नेति च प्रतिपादितम् । इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः ॥ PramÃïav_4.174 // अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् । दष्टान्ताख्यानतो ऽन्यत् किमस्त्यत्रार्थानुदर्शनम् ॥ PramÃïav_4.175 // विशेषभिन्नामाख्याय सामान्यस्यानुवर्तने । न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्तने ॥ PramÃïav_4.176 // स्यान्निराकरणं शब्दे स्थितेनैवेत्यतो ऽब्रवीत् । विरुद्धविषये ऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ PramÃïav_4.177 // स च भेदाप्रतिक्षेपात् सामान्यानां न विद्यते । वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित् ॥ PramÃïav_4.178 // सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता । सो ऽसवः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ PramÃïav_4.179 // ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः । असिद्धेर्जापकत्वस्य धर्म्यसिद्धः स्वसाधने ॥ PramÃïav_4.180 // धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः । सर्वत्र दोषस्तुल्यश्चेन्न संवृत्त्या विशेषतः ॥ PramÃïav_4.181 // परमार्थविचारेषु तथाभूताप्रसिद्धितः । तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥ PramÃïav_4.182 // अनुमानानुमेयार्थव्यहारस्थितिस्त्वियम् । भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ PramÃïav_4.183 // यथास्वं भेदनिष्ठेषू प्रत्ययेषू विवेकिनः । धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ PramÃïav_4.184 // व्यवहारोपनीतो ऽत्र स एवाश्लिष्टभेदधीः । साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ PramÃïav_4.185 // भेदसामान्ययोर्धर्मभेदादंगांगिता ततः । यथानित्यः प्रयत्नोत्थः प्रत्यत्नोत्थतया ध्वनिः ॥ PramÃïav_4.186 // पक्षाङ्गत्वे ऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि । यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥ PramÃïav_4.187 // साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् । विशेषो ऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ PramÃïav_4.188 // पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये । हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ PramÃïav_4.189 // अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ PramÃïav_4.190 // विशेषणविशेष्याभ्यां क्रियया च सहोदितः । विवक्षातो ऽप्रयोगे ऽपि सर्वो ऽर्थो ऽयं प्रतीयते ॥ PramÃïav_4.191 // व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ PramÃïav_4.192 // प्रतियोगिव्यच्छेदस्तत्राप्यर्थेषु गम्यते । तथा प्रसिद्धेः समार्थ्यास् विवक्षानुगमाद् ध्वनेः ॥ PramÃïav_4.193 // तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम् । तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ PramÃïav_4.194 // स्वभावकार्यसिद्ध्यर्थ द्वौ द्वौ हेतुविपर्ययौ । विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ PramÃïav_4.195 // न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे । सम्भवाद् व्यभिचारस्य द्विधावृतिफलं ततः ॥ PramÃïav_4.196 // प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न । तस्यावृत्यक्षशब्देषु सर्वथानुपयोगतः ॥ PramÃïav_4.197 // कदाचिन्तिरपेक्षस्य कार्याकृतिविरोधतः । कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥ PramÃïav_4.198 // एतावतैव सिद्धे ऽपि स्वभावस्य पृथक् कृतिः । कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥ PramÃïav_4.199 // व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता । अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते ॥ PramÃïav_4.200 // तेनात्र कार्यलिङ्गेन स्वभावो ऽप्येकदेशभाक् । सदृशोदाहृतिश्चातः प्रत्यत्नाद् व्यक्तिजन्मनः ॥ PramÃïav_4.201 // यन्नान्तरीका सत्ता यो वात्मन्यविभागवान् । स तेनाव्यभिचारी स्यादित्यर्थ तत्प्रभेदनम् ॥ PramÃïav_4.202 // संयोग्यादिषु येष्वस्ति प्रतोइबन्धो न तादृशः । न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ PramÃïav_4.203 // सति वा प्रतिबन्धे ऽस्तु स एव गतिसाधनः । नियमो ह्यविनाभावो नियतश्च न साधनम् ॥ PramÃïav_4.204 // एकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते । तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः ॥ PramÃïav_4.205 // स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता । सिध्येदतो ऽविशेषे न व्यतिरेका न वान्वयः ॥ PramÃïav_4.206 // अदृष्टिमात्रमादाय केवलं व्यतिरेकिता । उक्तो ऽनैकान्तिकस्तस्मादन्यथा गमको भवेत ॥ PramÃïav_4.207 // प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने । आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न ॥ PramÃïav_4.208 // अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः । तदात्मा तत्प्रसूतिश्चेत् नतद् आत्मोपलम्भने ॥ PramÃïav_4.209 // तस्योपलब्धावगतावगतौ च प्रसिध्यति । ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः ॥ PramÃïav_4.210 // अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः । अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ PramÃïav_4.211 // प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते । तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ PramÃïav_4.212 // यस्य हेतोरभावेन घटे प्राणो दृश्यते । देहे ऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः ॥ PramÃïav_4.213 // भिन्ने ऽपि किञ्चित् साधर्म्याद् यदि तत्त्वं प्रतीयते । प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते ॥ PramÃïav_4.214 // अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम् । भावाभावव्यवस्थां कः कर्तु तेन विना प्रभुः ॥ PramÃïav_4.215 // स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः । विषयेन्द्रियचित्तेभ्यः ताः स्वजातिसमुद्भवाः ॥ PramÃïav_4.216 // अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् । एतावत्याभावो ऽयमनवस्थान्यकल्पने ॥ PramÃïav_4.217 // श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः । न तस्य व्यभिचारित्वाद् व्यतिरेके ऽपि चेत् कथम् ॥ PramÃïav_4.218 // नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्ये ऽनुवृत्त्यभावो ऽर्थात् तस्यान्यत्राप्यसौ समः ॥ PramÃïav_4.219 // असाध्यादेव विच्छेद इति साध्ये ऽस्तितोच्यते । अर्थापत्त्यात एवोक्तमेकेनोभयदर्शनम् ॥ PramÃïav_4.220 // ईदृगव्यभिचारो ऽतो ऽनन्वयिषु न सिध्यति । प्रतिषेधनिषेधश्च विधानात् कीदृशो ऽपरः ॥ PramÃïav_4.221 // निवृत्तिर्नासतः साध्यादसाध्येष्वेव नो ततः । नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥ PramÃïav_4.222 // निवृत्त्यभावस्तु बिधिर्वस्तुभावो ऽसतो ऽपि सन् । वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम् ॥ PramÃïav_4.223 // निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते । सापि न प्रतिषेधो ऽयं निवृत्तिः किं निषिध्यते ॥ PramÃïav_4.224 // विधानं प्रतिषेधं च मुक्त्वा शाब्दो ऽस्ति नापरः । व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥ PramÃïav_4.225 // सतां च न निषेधो ऽस्ति सो ऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ॥ PramÃïav_4.226 // देशकालनिषेधश्चेद् यथास्ति स निषिध्यते । न था न यथा सो ऽस्ति तथापि न निषिध्यते ॥ PramÃïav_4.227 // तस्मादाश्रित्य शब्दार्थ भावाभावसमाश्रम् । अबाह्याश्रयमत्रेष्टं सर्व विधिनिषेधनम् ॥ PramÃïav_4.228 // ताभ्यां स धर्मि सम्बद्धः ख्यात्यभवो ऽपि तादृशः । शब्दप्रवृत्तेरस्तीति सो ऽपीष्टो व्यवहारभाक् ॥ PramÃïav_4.229 // अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने । एकधर्मस्य सर्वात्मविधानप्ररिषेधनम् ॥ PramÃïav_4.230 // अनानात्मतया भेदे नानाविधिनिषेधवत् । एकधर्मिण्यसंहारो विधानप्रतिषेधयोः ॥ PramÃïav_4.231 // एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् । विधावेकस्य तद्भाजामिवान्येषामुपेक्षकम् ॥ PramÃïav_4.232 // निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् । व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा ॥ PramÃïav_4.233 // तं तथैवाविकल्पार्थभेदाश्रयमुपागताः । अनादिवासनोद्भूतं बाधन्ते ऽर्थ न लौकिकम् ॥ PramÃïav_4.234 // तत्फलो ऽतत्फलश्चार्थे भिन्न एकस्ततस्ततः । तैस्तैरुपप्लवैर्नीतः सञ्चयापचयैरिव ॥ PramÃïav_4.235 // अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते । दृष्टिं भेदाश्रयैस्ते ऽपि तस्मादज्ञातविप्लवाः ॥ PramÃïav_4.236 // सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः । असत्वं चाभ्युपगमादप्रमानं न युज्यते ॥ PramÃïav_4.237 // असतो व्यतिरेके ऽपि सपक्षाद् विनिवर्त्तनम् । सन्दिग्घं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥ PramÃïav_4.238 // एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् । द्वैराश्ये सति दृष्टेषु स्याद्दृष्टे ऽपि संशयः ॥ PramÃïav_4.239 // अव्यक्तिव्यापिनो ऽप्यर्थाः सन्ति तज्जातिभाविनः । क्वचिन्न नियमो ऽदृष्ट्या पार्थिवालोहलेख्यवत् ॥ PramÃïav_4.240 // भावे विरोधस्यादृष्टे कः सन्देहं निवारयेत् । क्वचिद् विनियमात् को ऽन्यस्तत्कार्यात्मतया स च ॥ PramÃïav_4.241 // नरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् । अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥ PramÃïav_4.242 // येनासौ व्यतिरेकस्य नाभावं भावमिच्छति । यथा नाव्यतिरेके ऽपि प्राणादिर्न सपक्षतः ॥ PramÃïav_4.243 // सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी । नान्व्य्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥ PramÃïav_4.244 // यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु । निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्तकः ॥ PramÃïav_4.245 // नान्तरीयकता सा च साधनं सधपेक्षते । कार्येदृष्टिरदृष्टिश्च कार्यकारणता हि सा ॥ PramÃïav_4.246 // अर्थान्तरस्य तद्भावे भावानियमतो ऽगतिः । अभावासम्भवात् तेषामभावे नित्यभाविनः ॥ PramÃïav_4.247 // कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् । तैर्विना भवतो ऽन्यस्मात् तज्जं रूपं कथं भवेत् ॥ PramÃïav_4.248 // सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता । सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥ PramÃïav_4.249 // भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता । एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ PramÃïav_4.250 // तत् तस्या जननं रूपमन्यस्य यदि सैव सा । न तस्या जननं रूपं तदस्याः सम्भवेत् कथम् ॥ PramÃïav_4.251 // ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः । तस्मात् स्वदृष्टाविव तद् दृष्टे कार्ये ऽपि गम्यते ॥ PramÃïav_4.252 // एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः । द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि ॥ PramÃïav_4.253 // भिन्नाभिन्नः किमस्यात्मा भिन्नो ऽथ द्रवता कथम् । अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ PramÃïav_4.254 // तद्वद् भेदे ऽपि दहनो दहनप्रत्ययाश्रयः । येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ PramÃïav_4.255 // दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् । धूमो ऽतद्व्यभिचारीति तद्वत् कार्य तथापरम् ॥ PramÃïav_4.256 // धूमेन्धनविकाराङ्गतापदे दहनस्थितेः । अनग्निचेदधूमो ऽसौ स धूमश्चेत् स पावकः ॥ PramÃïav_4.257 // नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया । स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयोः ॥ PramÃïav_4.258 // अहेतुत्वगतिन्यायः सर्वो ऽयं व्यतिरेकिणः । अभ्यूह्यः श्रावणात्वोक्तेः कृतायाः साम्यदृष्टये ॥ PramÃïav_4.259 // हेतुस्वभावनुवृत्यैवार्थनिवृत्तिवर्णनात् । सन्देहहेतुताख्यात्या दृश्ये ऽर्थे सेति सूचितम् ॥ PramÃïav_4.261 // अनङ्गीकृतवस्त्वंशो निषेधः साध्यते ऽनया । वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ PramÃïav_4.262 // तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् । इत्यज्ञ्ज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ PramÃïav_4.263 // विषयासत्त्वतस्त्र विषयि प्रतिषिध्यते । ज्ञानाभिधानसन्देहं यथा दाहादपावकः ॥ PramÃïav_4.264 // तथान्या नोपलभ्येषु नास्तितानुपलम्भभनात् । तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः ॥ PramÃïav_4.265 // सिद्धो हि व्यवहारो ऽयं दृश्यादृष्टावसन्निति । तस्याः सिद्धावसन्दिग्धौ तत्कायत्वे ऽपि धीध्वनी ॥ PramÃïav_4.266 // विद्यमाने ऽपि विषये मोहादत्राननुब्रुवन् । केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ PramÃïav_4.267 // कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः । कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ PramÃïav_4.268 // कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् । हेतुप्रेभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ PramÃïav_4.269 // एकोपलम्भानुभवादिदं नोपलभे इति । बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥ PramÃïav_4.270 // विशेषो गम्यते ऽर्थानां विशिष्टादेव वेदनात् । स्तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च ॥ PramÃïav_4.271 // तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः । अन्यथा ह्यनवस्थातो भेदः सिघ्येन्न कस्यचित् ॥ PramÃïav_4.272 // विशिष्टरूपानुभवादन्यथान्यनिराक्रिया । तद्विशिष्टोपलम्भो ऽतः तस्याप्यनुपलम्भनम् ॥ PramÃïav_4.273 // तस्मादनुपलम्भो ऽयं स्वयं प्रत्यक्षतो गतः । स्वमात्रवृत्तेर्गमकस्तभावव्यवस्थितेः ॥ PramÃïav_4.274 // अन्यथार्थस्य नास्तित्वं गम्यते ऽनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनबस्थितिः ॥ PramÃïav_4.275 // अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते । यथालिङ्गो ऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥ PramÃïav_4.276 // अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने । आद्याधिक्रियते हेतोर्निश्चितेनैव साधने ॥ PramÃïav_4.277 // तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते । अर्थबाधनरूपं वा भावे भावादभावतः ॥ PramÃïav_4.278 // अन्योन्यभेदसिद्धेर्वा ध्रू वभावबिमाशवत् । प्रमाणान्तरबाधाद् वा सापेक्षध्रु वभाववत् ॥ PramÃïav_4.279 // हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः । भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ PramÃïav_4.280 // नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः । तमेव नश्वरं भावं जनयेद् यदि किं भवेत् ॥ PramÃïav_4.281 // आत्मोपकारकः कः स्यात् तस्य सिद्धत्मनः सतः । नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ PramÃïav_4.282 // अनपेक्षश्च किं भावो ऽतथाभूतः कदाचन । यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ PramÃïav_4.283 // क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् । भावो हि स तथा भूतो ऽभाव भावस्तथा कथम् ॥ PramÃïav_4.284 // ये ऽपरापेक्षतद्भावास्तद्भावनियता हि ते । असम्भवद्विबन्धा च समग्री कार्यकर्मणि ॥ PramÃïav_4.285 //