Nagarjuna: Ratnavali, 3

Based on the edition by Giuseppe Tucci:
Journal of the Royal Asiatic Society of Great Britain and Ireland,
1934, pp. 307-325; 1936, pp. 237-252, 423-435.


Version: 0.1a
Last updated: Mon May 5 10:46:40 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






[ 15a ] adharmam anyāyyam api prāyo rājā 'nujīvibhiḥ |

ācaran stūyate tasmāt kṛcchrād vetti kṣamā 'kṣamaṃ || RATNA_04.01

anyo 'pi tāvad yaḥ kaścid durvacaḥ kṣamam apriyam |

kimu rājā mahābhaumas tvaṃ mayā bhikṣuṇā satā || RATNA_04.02

tvatkṛtād eva tu snehāj jagatām anukampayā |

aham eko vadāmi tvāṃ pathyam apy apriyaṃ bhṛśaṃ || RATNA_04.03

satyaṃ ślakṣṇārthavat pathyaṃ śiṣyaḥ kāle 'nukampayā |

vācya ity āha bhagavāṃs tad evam abhidhīyase || RATNA_04.04

akrodhe satyavākye ca ślāghyamāṇo yadi sthitaḥ |

śravyaṃ samparigṛhṇīyāt sattoyaṃ snāpyamānavat || RATNA_04.05

tasya me vadato vākyaṃ tvam ihāmutra ca kṣamaṃ |

jñātvā kuru hitāyedam ātmano jagato 'pi ca || RATNA_04.06

yācakebhyaḥ purā dānāt prāpyārthāṃś cen na dāsyasi |

akṛtajñatvalobhābhyāṃ nārthān punar avāpsyasi || RATNA_04.07

iha pathy adanaṃ loke na vahaty abhṛto bhṛtaḥ |

yācakas tv abhṛto 'mutra hīnaḥ śataguṇadvahaḥ || RATNA_04.08

udāracittaḥ satataṃ bhavodārakriyārataḥ |

udārakarmaṇaḥ sarvam udāraṃ jāyate phalam || RATNA_04.09

manorathair api klībair anālīḍhaṃ narādhipaiḥ |

kuru dharmāspadaṃ śrīmat khyātaṃ ratnatrayāspadam || RATNA_04.10

sāmantarājaromāñcakaraṃ dharmāspadaṃ na yat |

mṛtyasyāpy apraśasyatvād rājaṃs tad akṛtaṃ varam || RATNA_04.11

atyaudāryād [ 15b ] udārāṇāṃ vismayotsāhavardhaṇam |

utsāhaghnaṃ ca mandānāṃ sarvasvenāpi kāraya || RATNA_04.12

utsṛjyāmutra gantavyaṃ sarvasvam avaśena te |

dharme niyuktaṃ yāty eva purastāt sarvam eva tat || RATNA_04.13

sarvasvaṃ pūrvanṛpateḥ nṛpasya vaśam āgataṃ |

kiṃ pūrvakasya dharmāya sukhāya yaśase 'pi vā || RATNA_04.14

bhuktād arthād iha sukhaṃ dattāt pāratrikaṃ sukham |

abhuktādattanaṣṭatvād duḥkham eva kutaḥ sukhaṃ || RATNA_04.15

vinaśyan sacivair dātum asvātantryān na śakyasi |

āpatichedaniḥsnehair navarājapriyaiṣibhiḥ || RATNA_04.16

sarvasvenāpy ataḥ svasthaḥ śīghraṃ dharmāspadaṃ kuru |

mṛtyupratyayamadhyasthaḥ pravātasthapradīpavat || RATNA_04.17

dharmādhikārā ye cānye pūrvarājapravartitāḥ |

devadroṇyādayas te 'pi pravartyantāṃ yathā sthitāḥ || RATNA_04.18

ahiṃsakaiḥ śubhācārair vratasthair atithipriyaiḥ |

sarvakṣamair akalahair bhajyeraṃs taiḥ sado(dya)taiḥ || RATNA_04.19

andhavyādhitahīnāṅgadīnānāthavanīpakāḥ |

te 'py annapānaṃ sāmyena labherann avighaṭṭitāḥ || RATNA_04.20

anarthīnām api satāṃ dhārmikāṇāṃ anugrahān |

apy anyarājyasaṃsthānām anurūpān pravarttaya || RATNA_04.21

sarvadharmādhikāreṣu dharmādhikṛtam utthitaṃ |

alubdhaṃ paṇḍitaṃ dharmyaṃ kuru teṣām abādhakaṃ || RATNA_04.22

nītijñān dhārmikān snigdhān śucīn bhaktān akātarān |

kulinān śīlasampannān [ 16a ] kṛtajñān sacivān kuru || RATNA_04.23

akṣudrāṃs tyāginaḥ śūrān snigdhān sambhoginaḥ sthirān |

kuru nityāpramattāṃs ca dhārmikān daṇḍanāyakān || RATNA_04.24

dharmaśīlān śucīn dakṣān kāryajñān śāstrakovidān |

kṛtavṛttīn samān snigdhān vṛddhān adhikṛtan kuru || RATNA_04.25

pratimāsaṃ ca tebhyas tvaṃ sarvam āyavyayaṃ śṛṇu |

śrutvā dharmādhikārādyaṃ kāryaṃ sarvaṃ svayaṃ vada || RATNA_04.26

dharmārthaṃ yadi te rājyaṃ na kīrtyarthaṃ na kāmataḥ |

tataḥ saphalam atyartham anarthārtham ato 'nyathā || RATNA_04.27

parasparāmiṣībhūte loke 'smin prāyaśo nṛpa |

yathā rājyaṃ ca dharmaś ca bhavet tava tathā śṛṇu || RATNA_04.28

jñānavṛddhā kule jātā nyāyajñāḥ pāpabhīravaḥ |

sametā bahavo nityaṃ santu te kāryadarśinaḥ || RATNA_04.29

daṇḍabandhaprahārādīn kuryus te nyāyato 'pi cet |

kārunyārdraḥ sadā bhūtvā tvam anugrahavān bhava || RATNA_04.30

hitāyaiva tvayā cittam unnāmyaṃ sarvadehinām |

kāruṇyāt satataṃ rājaṃs tīvrapāpakṛtām api || RATNA_04.31

tīvrapāpeṣu hiṃsreṣu kṛpā kāryā viśeṣataḥ |

ta eva hi kṛpāsthānam hatāmāno mahātmanām || RATNA_04.32

pratyahaṃ pañcarātram vā baddhān kṣīnān vimocaya |

śeṣān api yathāyogaṃ mā kāṃścit naiva mocaya || RATNA_04.33

yeṣv amokṣaṇacittaṃ te jāyate teṣv asaṃvaraḥ |

tasmād asaṃvarāt pāpam ajasram upacīyate || RATNA_04.34

[ 16b ] yāvac ca na vimucyeraṃs tāvat syuḥ sukhabandhanāḥ |

nāpitasnānapānānnabhaiṣajyavasanānvitāḥ || RATNA_04.35

apātreṣv iva putreṣu pātrīkaraṇakāṅkṣayā |

kāruṇy [ āt tāḍanam kāryaṃ na dveṣān ] nārthalipsayā || RATNA_04.36

vimṛśya saṃyag vijñāya praduṣṭān ghātakān api |

ahatvā 'pīḍayitvā ca kuru nirviṣayān narān || RATNA_04.37

svatantraḥ paśya sarvaṃ ca viṣayaṃ cāracakṣuṣā |

nityāpramattaḥ smṛtimān kuru kāryaṃ ca dhārmikaṃ || RATNA_04.38

pradānamānasatkārair guṇasthān satataṃ bhaja |

udārair anurūpais tu śeṣān api yathāvidhi || RATNA_04.39

sammānasphītakusumaḥ sampradānamahāphalaḥ |

rājavṛkṣaḥ kṣamācchāyaḥ sevyate bhṛtyaprakṣibhiḥ || RATNA_04.40

tyāgaśīlamayo rājā tejasvī bhavati priyaḥ |

śarkarāmodako yadvad elāmaricakarkaśaḥ || RATNA_04.41

mātsyanyāyaś ca te naivaṃ nyāyād rājyaṃ bhaviṣyati |

na cānyāyo na vā 'dharmo dharmaś caivaṃ bhaviṣyati || RATNA_04.42

paralokāt tvayā rājyaṃ nānītaṃ nāpi neṣyasi |

dharmāt prāptam ato 'syārthe nādharmaṃ kartum arhasi || RATNA_04.43

rājyena bhāṇḍamūlyena duḥkhabhāṇḍaparamparām |

rājan yathā nārjayasi prayatnaḥ kriyatāṃ tathā || RATNA_04.44

rājyena bhāṇḍamūlyena rājyabhāṇḍaparamparāṃ |

rājan yathā nirviśasi prayatnaḥ kriyatāṃ tathā || RATNA_04.45

caturdvīpām api prāpya pṛthivīṃ cakravartinaḥ [ 17a ] |

śārīraṃ mānasaṃ caiva sukhadvayam idaṃ matam || RATNA_04.46

duḥkhapratikriyāmātraṃ śārīraṃ vedanāsukhaṃ |

saṃjñāmayaṃ mānasaṃ tu kevalaṃ kaplpanākṛtaṃ || RATNA_04.47

duḥkhapratikriyāmātraṃ kalpanāmātram eva ca |

lokasya sukhasarvasvaṃ vyartham etad ato 'rthataḥ || RATNA_04.48

dvīpadeśapurāvāsapradeśasānavāsasāṃ |

śayyā 'nnapānahastyastyaśvastrīṇāṃ caikaikabhogyatā || RATNA_04.49

yadā ca yatra cittaṃ syāt tadānena sukhaṃ kila |

śeṣāṇām amanaskārāt teṣāṃ vyarthatvam arthataḥ || RATNA_04.50

viṣayān pañcabhiḥ pañca cakṣurādibhir indriyaiḥ |

na kalpayati yed gṛhṇan nāsmāt teṣu tadā sukhaṃ || RATNA_04.51

jānīte viṣayaṃ yaṃ yaṃ yena yenendriyeṇa ca |

tadā na śeṣaiḥ śeṣāṇi vyarthāny eva yatas tadā || RATNA_04.52

indriyair upalabdhasya viṣayasyākṛtiṃ manaḥ |

upalabhya vyatītasya kalpayan manyate sukhaṃ || RATNA_04.53

ekam arthaṃ vijānāti yady apy ekam ihendriyaṃ |

tad apy arthaṃ vinā vyarthaṃ vyartho 'rtho 'pi ca tad vinā || RATNA_04.54

pratītya mātāpitarau yathoktaḥ putrasambhavaḥ |

cakṣūrūpe pratītyaivam ukto vijñānasaṃbhavah || RATNA_04.55

atītānāgatā vyarthāḥ viṣayāḥ sārdham indriyaiḥ |

taddvayānatiriktatvād vyarthā ye 'pi ca sāmpratāḥ || RATNA_04.56

alātacakraṃ gṛhṇāti yathā cakṣur viparyayāt |
tathendriyāṇi [ 17b ] gṛhṇanti viṣayān sāmpratān iva || RATNA_04.57

indriyāṇīndriyārthāś ca pañcabhūtamayā matāḥ |

pratisvaṃ bhūtavaiyarthyād eṣāṃ vyarthatvam arthataḥ || RATNA_04.58

nirindhano 'gnir bhūtānāṃ vinirbhāge prasajyate |

saṃparke lakṣaṇābhāvaḥ śeṣeṣv apy eṣa nirṇayaḥ || RATNA_04.59

evaṃ dvidhāpi bhūtānāṃ vyarthatvāt saṅgatir vṛthā |

vyarthatvāt saṅgateś caivaṃ rūpaṃ vyartham ato 'rthataḥ || RATNA_04.60

vijñānavedanāsaṃjñāsaṃskārāṇām ca sarvaśaḥ |

pratyekam ātmavaiyarthyād vaiyarthyaṃ paramārthataḥ || RATNA_04.61

sukhābhimāno duḥkhasya pratīkāre yathārthataḥ |

tathā duhkhābhimāno 'pi sukhasya pratighātajaḥ || RATNA_04.62

sukhe saṃyogatṛṣṇaivaṃ naiḥsvābhāvyāt prahīyate |

duḥkhe viyogatṛṣṇā ca paśyatāṃ muktir ity ataḥ || RATNA_04.63

kaḥ paśyatīti cec cittaṃ vyavahāreṇa kathyate |

na hi caittaṃ vinā cittaṃ vyarthatvān na saheṣyate || RATNA_04.64

vyartham evaṃ jagan matvā yāthābhūtyān nirāspadaḥ |

nirvāti nirupādāno nirupādānavahnivat || RATNA_04.65

bodhisattvo 'pi dṛṣṭvaivaṃ sambodhau niyato mataḥ |

kevalaṃ tv asya kāruṇyād ābodher bhavasaṃtatiḥ || RATNA_04.66

bodhisattvasya saṃbhāro mahāyāne tathāgataiḥ |

nirdiṣṭaḥ sa tu sammūḍhaiḥ pradviṣṭaiś caiva nindyate || RATNA_04.67

guṇadoṣānabhijño vā doṣasaṃjñī guṇeṣu vā |

athavāpi guṇadveṣī mahāyānasya nindakaḥ || RATNA_04.68

paropaghātino [ 18a ] doṣān parānugrahiṇo guṇān |

jñātvocyate guṇadveṣī mahāyānasya nindakaḥ || RATNA_04.69

yat svārthanirapekṣatvāt parāthaikarasapriyaṃ |

guṇākaraṃ mahāyānaṃ tad dveṣī tena dahyate || RATNA_04.70

śrāddho 'pi durgṛhītena dviṣyāt kruddho 'thavetaraḥ |

śrāddho 'pi dagdha ity uktaḥ kā cintā dveṣabandhure || RATNA_04.71

viṣeṇāpi viṣaṃ hanyād yathaivoktaṃ cikitsakaiḥ |

duḥkhenāpy ahitaṃ hanyād ity ukte kiṃ virudhyate || RATNA_04.72

manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā iti śruteḥ |

hitaṃ hitamanāḥ kurvan duḥkenāpy ahitaṃ kathaṃ || RATNA_04.73

duḥkham apy āyatīpathyaṃ kāryaṃ kimu sukhaṃ hitaṃ |

ātmanaś ca pareṣāṃ ca dharma eṣa sanātanaḥ || RATNA_04.74

mātrāsukhaparityāgāt paścāc ced vipulaṃ sukhaṃ |

tyajen mātrāsukhaṃ dhīraḥ saṃpaśyan vipulaṃ sukhaṃ || RATNA_04.75

na mṛṣyate ca yady etat kaṭubhaiṣajyadāyinaḥ |

tataś cikitsakādyāś ca hatā naivaṃ ca yujyate || RATNA_04.76

apathyam api yad dṛṣṭaṃ tat pathyaṃ paṇḍitaiḥ kvacit |

utsargaś cāpavādaś ca sarvaśāstreṣu śaṃsyate || RATNA_04.77

karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ |

uktā yatra mahāyāne kas tan nindet sacetanaḥ || RATNA_04.78

atyaudāryātigāmbhīryād viṣaṇṇair akṛtātmabhiḥ |

nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ || RATNA_04.79

dānaśīlakṣamāvīryadhyānaprajñākṛpātmakaṃ [ 18b ] |

mahāyānam atas tasmin kasmād durbhāṣitaṃ vacaḥ || RATNA_04.80

parārtho dānaśīlābhyāṃ kṣāntyā vīryeṇa cātmanaḥ |

dhyānaṃ prajñā ca mokṣāya mahāyānārthasaṃgrahaḥ || RATNA_04.81

parā [ tmahita ] mokṣārthāḥ saṃkṣepād buddhaśāsanaṃ |

te saṭpāramitāgarbhās tasmād bauddham idaṃ vacaḥ || RATNA_04.82

puṇyajñānamayo yatra buddhair bodher mahāpathaḥ |

deśitas tan mahāyānam ajñānād vai na dṛśyate || RATNA_04.83

kham ivācintyaguṇatvād ukto 'cintyaguṇo jinaḥ |

mahāyāne yato buddhamāhātmyaṃ kṣamyatām idam || RATNA_04.84

āryaśāradvatasyāpi śīlamātre 'py agocaraḥ |

yasmāt tad buddhamāhātmyam acintyaṃ kiṃ na mṛṣyate || RATNA_04.85

anutpādo mahāyāne pareṣāṃ śūnyātā kṣayaḥ |

kṣayānutpādāyoś caikyam arthataḥ kṣamyatāṃ yataḥ || RATNA_04.86

śūnyatābuddhamāhātmyam evaṃ yuktyānupaśyatāṃ |

mahāyānetaroktāni na sameyuḥ kathaṃ satāṃ || RATNA_04.87

tathāgatābhisandhyoktāny asukhaṃ jñātum ity ataḥ |

ekayānatriyānoktād ātmā rakṣya upekṣayā || RATNA_04.88

upekṣayā hi nāpuṇyam dveṣāt pāpaṃ kutaḥ śubhaṃ |

mahāyāne yato dveṣo nātmakāmaiḥ kṛto 'rhati || RATNA_04.89

na bodhisattvapraṇidhir na caryāpariṇāmanā |

uktāḥ śrāvakayāne 'smād bodhisattvaḥ kutas tataḥ || RATNA_04.90

adhiṣṭhānāni noktāni [ 19a ] bodhisattvasya bodhaye |

buddhair anyat pramāṇaṃ ca ko 'smin arthe jinādhikaḥ || RATNA_04.91

adhiṣṭānāryasatyārthabodhipakṣopasaṃhitāt |

mārgāc chrāvakasāmānyād bauddhaṃ kenādhikaṃ phalaṃ || RATNA_04.92

bodhicaryāpratiṣṭhārthaṃ na sūtre bhāṣitaṃ vacaḥ |

bhāṣitaṃ ca mahāyāne grāhyam asmād vicakṣaṇaiḥ || RATNA_04.93

yathaiva vaiyākaraṇo mātṛkām api pāṭhayet |

buddho 'vadat tathā dharmaṃ vineyānāṃ yathākṣamaṃ || RATNA_04.94

keṣāṃcid avadad dharmaṃ pāpebhyo vinivṛttaye |

keṣāṃcit puṇyasiddhyarthaṃ keṣāṃcid dvayaniḥśritaṃ || RATNA_04.95

dvayāniśritam ekeṣāṃ gāmbhīraṃ bhīrubhīṣaṇaṃ |

śūnyatākaruṇāgarbham ekeṣāṃ bodhisādhanaṃ || RATNA_04.96

iti sadbhir mahāyāne kartavyaḥ pratighakṣayaḥ |

prasādaś cādhikaḥ kāryaḥ saṃyaksaṃbodhisiddhaye || RATNA_04.97

mahāyānaprasādena taduktācaraneṇa ca |

prāpyate 'nuttarā bodhiḥ sarvasaukhyāni cāntarā || RATNA_04.98

dānaśīlakṣamāsatyaṃ gṛhasthasya viśeṣataḥ |

dharma uktaḥ kṛpāgarbhaḥ sa sātmīkriyatāṃ dṛḍhaṃ || RATNA_04.99

atha lokasya vaidharmyād rājyaṃ dharmeṇa duṣkaraṃ |

tato dharmayaśo 'rthaṃ te prayujyādhigamaḥ kṣamaḥ || RATNA_04.100

ratnāvalyām rājavṛttopadeśe nāma caturthaḥ paricchedaḥ |


%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by R.B. Mahoney - Christchurch - New Zealand

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%