Nagarjuna -- Ratnavali 4 Based on the edition by Giuseppe Tucci: Journal of the Royal Asiatic Society of Great Britain and Ireland, 1934, pp. 307-325; 1936, pp. 237-252, 423-435. Version: 0.1a Last updated: Mon May 5 10:46:40 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html [ 15a ] adharmam अन्याय्यम् अपि प्रायो राजा 'नुजीविभिः । आचरन् स्तूयते तस्मात् कृच्छ्राद् वेत्ति क्षमा 'क्षमं ॥ RATNA_04.01 अन्यो ऽपि तावद् यः कश्चिद् दुर्वचः क्षमम् अप्रियम् । किमु राजा महाभौमस् त्वं मया भिक्षुणा सता ॥ RATNA_04.02 त्वत्कृताद् एव तु स्नेहाज् जगताम् अनुकम्पया । अहम् एको वदामि त्वां पथ्यम् अप्य् अप्रियं भृशं ॥ RATNA_04.03 सत्यं श्लक्ष्णार्थवत् पथ्यं शिष्यः काले ऽनुकम्पया । वाच्य इत्य् आह भगवांस् तद् एवम् अभिधीयसे ॥ RATNA_04.04 अक्रोधे सत्यवाक्ये च श्लाघ्यमाणो यदि स्थितः । श्रव्यं सम्परिगृह्णीयात् सत्तोयं स्नाप्यमानवत् ॥ RATNA_04.05 तस्य मे वदतो वाक्यं त्वम् इहामुत्र च क्षमं । ज्ञात्वा कुरु हितायेदम् आत्मनो जगतो ऽपि च ॥ RATNA_04.06 याचकेभ्यः पुरा दानात् प्राप्यार्थांश् चेन् न दास्यसि । अकृतज्ञत्वलोभाभ्यां नार्थान् पुनर् अवाप्स्यसि ॥ RATNA_04.07 इह पथ्य् अदनं लोके न वहत्य् अभृतो भृतः । याचकस् त्व् अभृतो ऽमुत्र हीनः शतगुणद्वहः ॥ RATNA_04.08 उदारचित्तः सततं भवोदारक्रियारतः । उदारकर्मणः सर्वम् उदारं जायते फलम् ॥ RATNA_04.09 मनोरथैर् अपि क्लीबैर् anÃlŬhaæ नराधिपैः । कुरु धर्मास्पदं श्रीमत् ख्यातं रत्नत्रयास्पदम् ॥ RATNA_04.10 sÃmantarÃjaromäcakaraæ धर्मास्पदं न यत् । मृत्यस्याप्य् अप्रशस्यत्वाद् राजंस् तद् अकृतं वरम् ॥ RATNA_04.11 अत्यौदार्याद् [ 15b ] उदाराणां विस्मयोत्साहवर्धणम् । उत्साहघ्नं च मन्दानां सर्वस्वेनापि कारय ॥ RATNA_04.12 उत्सृज्यामुत्र गन्तव्यं सर्वस्वम् अवशेन ते । धर्मे नियुक्तं यात्य् एव पुरस्तात् सर्वम् एव तत् ॥ RATNA_04.13 सर्वस्वं पूर्वनृपतेः नृपस्य वशम् आगतं । किं पूर्वकस्य धर्माय सुखाय यशसे ऽपि वा ॥ RATNA_04.14 भुक्ताद् अर्थाद् इह सुखं दत्तात् पारत्रिकं सुखम् । अभुक्तादत्तनष्टत्वाद् दुःखम् एव कुतः सुखं ॥ RATNA_04.15 विनश्यन् सचिवैर् दातुम् अस्वातन्त्र्यान् न शक्यसि । आपतिछेदनिःस्नेहैर् नवराजप्रियैषिभिः ॥ RATNA_04.16 सर्वस्वेनाप्य् अतः स्वस्थः शीघ्रं धर्मास्पदं कुरु । मृत्युप्रत्ययमध्यस्थः प्रवातस्थप्रदीपवत् ॥ RATNA_04.17 धर्माधिकारा ये चान्ये पूर्वराजप्रवर्तिताः । देवद्रोण्यादयस् ते ऽपि प्रवर्त्यन्तां यथा स्थिताः ॥ RATNA_04.18 अहिंसकैः शुभाचारैर् व्रतस्थैर् अतिथिप्रियैः । सर्वक्षमैर् अकलहैर् भज्येरंस् तैः सदो(द्य)तैः ॥ RATNA_04.19 अन्धव्याधितहीनाङ्गदीनानाथवनीपकाः । ते ऽप्य् अन्नपानं साम्येन लभेरन्न् अविघट्टिताः ॥ RATNA_04.20 अनर्थीनाम् अपि सतां धार्मिकाणां अनुग्रहान् । अप्य् अन्यराज्यसंस्थानाम् अनुरूपान् प्रवर्त्तय ॥ RATNA_04.21 सर्वधर्माधिकारेषु धर्माधिकृतम् उत्थितं । अलुब्धं पण्डितं धर्म्यं कुरु तेषाम् अबाधकं ॥ RATNA_04.22 नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तान् अकातरान् । कुलिनान् शीलसम्पन्नान् [ 16a ] कृतज्ञान् सचिवान् कुरु ॥ RATNA_04.23 अक्षुद्रांस् त्यागिनः शूरान् स्निग्धान् सम्भोगिनः स्थिरान् । कुरु नित्याप्रमत्तांस् च धार्मिकान् दण्डनायकान् ॥ RATNA_04.24 धर्मशीलान् शुचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान् । कृतवृत्तीन् समान् स्निग्धान् वृद्धान् अधिकृतन् कुरु ॥ RATNA_04.25 प्रतिमासं च तेभ्यस् त्वं सर्वम् आयव्ययं शृणु । श्रुत्वा धर्माधिकाराद्यं कार्यं सर्वं स्वयं वद ॥ RATNA_04.26 धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः । ततः सफलम् अत्यर्थम् अनर्थार्थम् अतो ऽन्यथा ॥ RATNA_04.27 परस्परामिषीभूते लोके ऽस्मिन् प्रायशो नृप । यथा राज्यं च धर्मश् च भवेत् तव तथा ӭणु ॥ RATNA_04.28 ज्ञानवृद्धा कुले जाता न्यायज्ञाः पापभीरवः । समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः ॥ RATNA_04.29 दण्डबन्धप्रहारादीन् कुर्युस् ते न्यायतो ऽपि चेत् । कारुन्यार्द्रः सदा भूत्वा त्वम् अनुग्रहवान् भव ॥ RATNA_04.30 हितायैव त्वया चित्तम् उन्नाम्यं सर्वदेहिनाम् । कारुण्यात् सततं राजंस् तीव्रपापकृताम् अपि ॥ RATNA_04.31 तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषतः । त एव हि कृपास्थानम् हतामानो महात्मनाम् ॥ RATNA_04.32 प्रत्यहं पञ्चरात्रम् वा बद्धान् क्षीनान् विमोचय । शेषान् अपि यथायोगं मा कांश्चित् नैव मोचय ॥ RATNA_04.33 येष्व् अमोक्षणचित्तं ते जायते तेष्व् असंवरः । तस्माद् असंवरात् पापम् अजस्रम् उपचीयते ॥ RATNA_04.34 [ 16b ] यावच् च न विमुच्येरंस् तावत् स्युः सुखबन्धनाः । नापितस्नानपानान्नभैषज्यवसनान्विताः ॥ RATNA_04.35 अपात्रेष्व् इव पुत्रेषु पात्रीकरणकाङ्क्षया । कारुण्य् [ आत् tìanam कार्यं न द्वेषान् ] नार्थलिप्सया ॥ RATNA_04.36 विमृश्य संयग् विज्ञाय प्रदुष्टान् घातकान् अपि । अहत्वा 'pŬayitvà च कुरु निर्विषयान् नरान् ॥ RATNA_04.37 स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा । नित्याप्रमत्तः स्मृतिमान् कुरु कार्यं च धार्मिकं ॥ RATNA_04.38 प्रदानमानसत्कारैर् गुणस्थान् सततं भज । उदारैर् अनुरूपैस् तु शेषान् अपि यथाविधि ॥ RATNA_04.39 सम्मानस्फीतकुसुमः सम्प्रदानमहाफलः । राजवृक्षः क्षमाच्छायः सेव्यते भृत्यप्रक्षिभिः ॥ RATNA_04.40 त्यागशीलमयो राजा तेजस्वी भवति प्रियः । शर्करामोदको यद्वद् एलामरिचकर्कशः ॥ RATNA_04.41 मात्स्यन्यायश् च ते नैवं न्यायाद् राज्यं भविष्यति । न चान्यायो न वा 'धर्मो धर्मश् चैवं भविष्यति ॥ RATNA_04.42 परलोकात् त्वया राज्यं नानीतं नापि नेष्यसि । धर्मात् प्राप्तम् अतो ऽस्यार्थे नाधर्मं कर्तुम् अर्हसि ॥ RATNA_04.43 राज्येन भाण्डमूल्येन दुःखभाण्डपरम्पराम् । राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा ॥ RATNA_04.44 राज्येन भाण्डमूल्येन राज्यभाण्डपरम्परां । राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा ॥ RATNA_04.45 चतुर्द्वीपाम् अपि प्राप्य पृथिवीं चक्रवर्तिनः [ 17a ] | शारीरं मानसं चैव सुखद्वयम् इदं मतम् ॥ RATNA_04.46 दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखं । संज्ञामयं मानसं तु केवलं कप्ल्पनाकृतं ॥ RATNA_04.47 दुःखप्रतिक्रियामात्रं कल्पनामात्रम् एव च । लोकस्य सुखसर्वस्वं व्यर्थम् एतद् अतो ऽर्थतः ॥ RATNA_04.48 द्वीपदेशपुरावासप्रदेशसानवाससां । शय्या 'न्नपानहस्त्यस्त्यश्वस्त्रीणां चैकैकभोग्यता ॥ RATNA_04.49 यदा च यत्र चित्तं स्यात् तदानेन सुखं किल । शेषाणाम् अमनस्कारात् तेषां व्यर्थत्वम् अर्थतः ॥ RATNA_04.50 विषयान् पञ्चभिः पञ्च चक्षुरादिभिर् इन्द्रियैः । न कल्पयति येद् गृह्णन् नास्मात् तेषु तदा सुखं ॥ RATNA_04.51 जानीते विषयं यं यं येन येनेन्द्रियेण च । तदा न शेषैः शेषाणि व्यर्थान्य् एव यतस् तदा ॥ RATNA_04.52 इन्द्रियैर् उपलब्धस्य विषयस्याकृतिं मनः । उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखं ॥ RATNA_04.53 एकम् अर्थं विजानाति यद्य् अप्य् एकम् इहेन्द्रियं । तद् अप्य् अर्थं विना व्यर्थं व्यर्थो ऽर्थो ऽपि च तद् विना ॥ RATNA_04.54 प्रतीत्य मातापितरौ यथोक्तः पुत्रसम्भवः । चक्षूरूपे प्रतीत्यैवम् उक्तो विज्ञानसंभवः ॥ RATNA_04.55 अतीतानागता व्यर्थाः विषयाः सार्धम् इन्द्रियैः । तद्द्वयानतिरिक्तत्वाद् व्यर्था ये ऽपि च साम्प्रताः ॥ RATNA_04.56 अलातचक्रं गृह्णाति यथा चक्षुर् विपर्ययात् । तथेन्द्रियाणि [ 17b ] गृह्णन्ति विषयान् साम्प्रतान् इव ॥ RATNA_04.57 इन्द्रियाणीन्द्रियार्थाश् च पञ्चभूतमया मताः । प्रतिस्वं भूतवैयर्थ्याद् एषां व्यर्थत्वम् अर्थतः ॥ RATNA_04.58 निरिन्धनो ऽग्निर् भूतानां विनिर्भागे प्रसज्यते । संपर्के लक्षणाभावः शेषेष्व् अप्य् एष निर्णयः ॥ RATNA_04.59 एवं द्विधापि भूतानां व्यर्थत्वात् सङ्गतिर् वृथा । व्यर्थत्वात् सङ्गतेश् चैवं रूपं व्यर्थम् अतो ऽर्थतः ॥ RATNA_04.60 विज्ञानवेदनासंज्ञासंस्काराणाम् च सर्वशः । प्रत्येकम् आत्मवैयर्थ्याद् वैयर्थ्यं परमार्थतः ॥ RATNA_04.61 सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः । तथा दुह्खाभिमानो ऽपि सुखस्य प्रतिघातजः ॥ RATNA_04.62 सुखे संयोगतृष्णैवं नैःस्वाभाव्यात् प्रहीयते । दुःखे वियोगतृष्णा च पश्यतां मुक्तिर् इत्य् अतः ॥ RATNA_04.63 कः पश्यतीति चेच् चित्तं व्यवहारेण कथ्यते । न हि चैत्तं विना चित्तं व्यर्थत्वान् न सहेष्यते ॥ RATNA_04.64 व्यर्थम् एवं जगन् मत्वा याथाभूत्यान् निरास्पदः । निर्वाति निरुपादानो निरुपादानवह्निवत् ॥ RATNA_04.65 बोधिसत्त्वो ऽपि दृष्ट्वैवं सम्बोधौ नियतो मतः । केवलं त्व् अस्य कारुण्याद् आबोधेर् भवसंततिः ॥ RATNA_04.66 बोधिसत्त्वस्य संभारो महायाने तथागतैः । निर्दिष्टः स तु sammƬhai÷ प्रद्विष्टैश् चैव निन्द्यते ॥ RATNA_04.67 गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा । अथवापि गुणद्वेषी महायानस्य निन्दकः ॥ RATNA_04.68 परोपघातिनो [ 18a ] दोषान् परानुग्रहिणो गुणान् । ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दकः ॥ RATNA_04.69 यत् स्वार्थनिरपेक्षत्वात् पराथैकरसप्रियं । गुणाकरं महायानं तद् द्वेषी तेन दह्यते ॥ RATNA_04.70 श्राद्धो ऽपि दुर्गृहीतेन द्विष्यात् क्रुद्धो ऽथवेतरः । श्राद्धो ऽपि दग्ध इत्य् उक्तः का चिन्ता द्वेषबन्धुरे ॥ RATNA_04.71 विषेणापि विषं हन्याद् यथैवोक्तं चिकित्सकैः । दुःखेनाप्य् अहितं हन्याद् इत्य् उक्ते किं विरुध्यते ॥ RATNA_04.72 मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा इति श्रुतेः । हितं हितमनाः कुर्वन् दुःकेनाप्य् अहितं कथं ॥ RATNA_04.73 दुःखम् अप्य् आयतीपथ्यं कार्यं किमु सुखं हितं । आत्मनश् च परेषां च धर्म एष सनातनः ॥ RATNA_04.74 मात्रासुखपरित्यागात् पश्चाच् चेद् विपुलं सुखं । त्यजेन् मात्रासुखं धीरः संपश्यन् विपुलं सुखं ॥ RATNA_04.75 न मृष्यते च यद्य् एतत् कटुभैषज्यदायिनः । ततश् चिकित्सकाद्याश् च हता नैवं च युज्यते ॥ RATNA_04.76 अपथ्यम् अपि यद् दृष्टं तत् पथ्यं पण्डितैः क्वचित् । उत्सर्गश् चापवादश् च सर्वशास्त्रेषु शंस्यते ॥ RATNA_04.77 करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः । उक्ता यत्र महायाने कस् तन् निन्देत् सचेतनः ॥ RATNA_04.78 अत्यौदार्यातिगाम्भीर्याद् विषण्णैर् अकृतात्मभिः । निन्द्यते ऽद्य महायानं मोहात् स्वपरवैरिभिः ॥ RATNA_04.79 दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकं [ 18b ] | महायानम् अतस् तस्मिन् कस्माद् durbhëitaæ वचः ॥ RATNA_04.80 परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मनः । ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रहः ॥ RATNA_04.81 परा [ त्महित ] मोक्षार्थाः संक्षेपाद् बुद्धशासनं । ते सट्पारमितागर्भास् तस्माद् बौद्धम् इदं वचः ॥ RATNA_04.82 पुण्यज्ञानमयो यत्र बुद्धैर् बोधेर् महापथः । देशितस् तन् महायानम् अज्ञानाद् वै न दृश्यते ॥ RATNA_04.83 खम् इवाचिन्त्यगुणत्वाद् उक्तो ऽचिन्त्यगुणो जिनः । महायाने यतो बुद्धमाहात्म्यं क्षम्यताम् इदम् ॥ RATNA_04.84 आर्यशारद्वतस्यापि शीलमात्रे ऽप्य् अगोचरः । यस्मात् तद् बुद्धमाहात्म्यम् अचिन्त्यं किं न मृष्यते ॥ RATNA_04.85 अनुत्पादो महायाने परेषां शून्याता क्षयः । क्षयानुत्पादायोश् चैक्यम् अर्थतः क्षम्यतां यतः ॥ RATNA_04.86 शून्यताबुद्धमाहात्म्यम् एवं युक्त्यानुपश्यतां । महायानेतरोक्तानि न समेयुः कथं सतां ॥ RATNA_04.87 तथागताभिसन्ध्योक्तान्य् असुखं ज्ञातुम् इत्य् अतः । एकयानत्रियानोक्ताद् आत्मा रक्ष्य उपेक्षया ॥ RATNA_04.88 उपेक्षया हि नापुण्यम् द्वेषात् पापं कुतः शुभं । महायाने यतो द्वेषो नात्मकामैः कृतो ऽर्हति ॥ RATNA_04.89 न बोधिसत्त्वप्रणिधिर् न चर्यापरिणामना । उक्ताः श्रावकयाने ऽस्माद् बोधिसत्त्वः कुतस् ततः ॥ RATNA_04.90 अधिष्ठानानि नोक्तानि [ 19a ] बोधिसत्त्वस्य बोधये । बुद्धैर् अन्यत् प्रमाणं च को ऽस्मिन् अर्थे जिनाधिकः ॥ RATNA_04.91 अधिष्टानार्यसत्यार्थबोधिपक्षोपसंहितात् । मार्गाच् छ्रावकसामान्याद् बौद्धं केनाधिकं फलं ॥ RATNA_04.92 बोधिचर्याप्रतिष्ठार्थं न सूत्रे bhëitaæ वचः । bhëitaæ च महायाने ग्राह्यम् अस्माद् विचक्षणैः ॥ RATNA_04.93 यथैव वैयाकरणो मातृकाम् अपि पाठयेत् । बुद्धो ऽवदत् तथा धर्मं विनेयानां यथाक्षमं ॥ RATNA_04.94 केषांचिद् अवदद् धर्मं पापेभ्यो विनिवृत्तये । केषांचित् पुण्यसिद्ध्यर्थं केषांचिद् द्वयनिःश्रितं ॥ RATNA_04.95 द्वयानिश्रितम् एकेषां गाम्भीरं भीरुभीषणं । शून्यताकरुणागर्भम् एकेषां बोधिसाधनं ॥ RATNA_04.96 इति सद्भिर् महायाने कर्तव्यः प्रतिघक्षयः । प्रसादश् चाधिकः कार्यः संयक्संबोधिसिद्धये ॥ RATNA_04.97 महायानप्रसादेन तदुक्ताचरनेण च । प्राप्यते ऽनुत्तरा बोधिः सर्वसौख्यानि चान्तरा ॥ RATNA_04.98 दानशीलक्षमासत्यं गृहस्थस्य विशेषतः । धर्म उक्तः कृपागर्भः स सात्मीक्रियतां दृढं ॥ RATNA_04.99 अथ लोकस्य वैधर्म्याद् राज्यं धर्मेण दुष्करं । ततो धर्मयशो ऽर्थं ते प्रयुज्याधिगमः क्षमः ॥ RATNA_04.100 रत्नावल्याम् राजवृत्तोपदेशे नाम चतुर्थः परिच्छेदः । %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by R.B. Mahoney - Christchurch - New Zealand %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%