Nagarjuna: Ratnavali, 2

Based on the edition by Giuseppe Tucci:
Journal of the Royal Asiatic Society of Great Britain and Ireland,
1934, pp. 307-325; 1936, pp. 237-252, 423-435.


Version: 0.1a
Last updated: Tue May 6 21:10:14 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







[ 6a ] kadalī pāṭitā yadvan niḥśeṣāvayavaiḥ saha |

na kiṃcit puruṣas tadvat pāṭitaḥ saha dhātubhiḥ || RATNA_02.01

sarvadharmā anātmāna ity ato bhāṣitaṃ jinaiḥ |

dhātuṣaṭkaṃ ca taiḥ sarvaṃ nirṇītaṃ tac ca nārthataḥ || RATNA_02.02

naivam ātmā na cānātmā yāthābhūtyena labhyate |

ātmānātmakṛtadṛṣṭī varvārāsmān mahāmuniḥ || RATNA_02.03

dṛṣṭaśruṭādyaṃ muninā na satyaṃ na mṛṣoditaṃ |

pakṣāddhi pratipakṣaḥ syād ubhayaṃ tac ca nārthataḥ || RATNA_02.04

iti satyānṛtātīto loko 'yaṃ paramārthataḥ |

asmād eva ca tattvena nopaity asti ca nāsti ca || RATNA_02.05

yac caivaṃ sarvathā neti sarvajñas tat kathaṃ vadet |

sāntam ity athavānantaṃ dvayaṃ vādvayam eva vā || RATNA_02.06

asaṃkhyeyā gatā buddhās tathaiṣyanty atha sāṃpratāḥ |

koṭyagraśaś ca sattvāntas tebhyas traikālyajo mataḥ || RATNA_02.07

vṛddhihetur na lokasya kṣayas traikālyasambhavaḥ |

sarvajñena kathaṃ tasya pūrvānto 'vyākṛtaḥ kṛtaḥ || RATNA_02.08

etat tu dharmagāmbhīryaṃ yat tad guhyaṃ pṛthagjane |

māyopamatvaṃ lokasya buddhānāṃ śāsanāmṛtaṃ || RATNA_02.09

māyāgajasya dṛśyeta yathā janmānta eva ca |

na ca kaścit sa tattvena janmāntaś caiva vidyate || RATNA_02.10

māyopamasyalokasya tathā janmānta eva ca |

dṛśyate paramārthena na ca janmānta eva ca || RATNA_02.11

yathā māyāgajo naiti kutaścid yāti [ 6b ] na kvacit |

cittamohanamātratvād bhāvatvena na tiṣṭhati || RATNA_02.12

tathā māyopamo loko naiti yāti na kutracit |

cittamohanamātratvād bhāvatvena na tiṣṭhati || RATNA_02.13

traikālyavyativṛttātmā loka evaṃ nu ko 'rthataḥ |

yo 'sti nāsty athavāpi syād anyatra vyavahārataḥ || RATNA_02.14

catuṣprakāram ity asmāt sānto 'nanto dvayo 'dvayaḥ |

buddhena hetor nānyasmād ayam avyākṛtaḥ kṛtaḥ || RATNA_02.15

śarīrāśucitā tāvan sthūlā pratyakṣagocarā |

satataṃ dṛśyamānāpi yadā citte na tiṣṭhati || RATNA_02.16

tadātisūkṣmo gambhīraḥ saddharmo 'yaṃ anālayaḥ |

apratyakṣaḥ kathaṃ citte sukhenāvatariṣyati || RATNA_02.17

sambudhyāsmān nirvṛtto 'bhūd dharmaṃ deśayituṃ muniḥ |

durjñānam atigāmbhiryāj jñātvā dharmam imaṃ janaiḥ || RATNA_02.18

vināśayati durjñāto dharmo 'yam avipaścitaṃ |

nāstitādṛṣṭisamale yasmād asmin nimajjati || RATNA_02.19

aparo 'py asya durjñānān mūrkhaḥ paṇḍitamānikaḥ |

pratikṣepavinaṣṭātmā yāty avīcim adhomukhaḥ || RATNA_02.20

durbhuktena yathānnena vināśam adhigacchati |

subhuktenāyur ārogyaṃ balaṃ saukhyāni cāśnute || RATNA_02.21

durjñātena tathānena vināśam adhigacchati |

samyagjñātenātra sukhaṃ bodhiṃ cāpnoty anuttarāṃ || RATNA_02.22

tasmād atra pratikṣepaṃ dṛṣṭiṃ tyaktvā ca nāstikīṃ |

saṃyagjñānaparaṃ yatnaṃ kuru [ 7a ] sarvārthasiddhaye || RATNA_02.23

dharmasyāsyāparijñānād ahaṃkāro 'nuvartate |

tataḥ śubhāśubhaṃ karma tato janma śubhāśubhaṃ || RATNA_02.24

tasmād yāvad avijñāto dharmo 'haṃkāraśātanaḥ |

dānaśīlakṣamādharme tāvad ādaravān bhava || RATNA_02.25

dharmapūrvāṇi kāryāṇi dharmamadhyāni pārthiva |

sādhayan dharmaniṣṭhāni neha nāmutra sīdati || RATNA_02.26

dharmāt kīrtiḥ sukhaṃ caiva neha bhīr na mumūrṣataḥ |

paralokasukhaṃ sphītaṃ tasmād dharmaṃ sadā bhaja || RATNA_02.27

dharma eva parā nītir dharmāl loko 'nurajyate |

rañjitena hi lokena neha nāmutra vañcyate || RATNA_02.28

adharmeṇa tu yā nītis tayā loko 'parajyate |

lokāparañjanāc caiva neha nāmutra nandati || RATNA_02.29

parātisandhānaparā kaṣṭā durgatipaddhatiḥ |

anarthavidyā duṣprajñair arthavidyā kathaṃ kṛtā || RATNA_02.30

parātisandhānaparo nītimān katham arthataḥ |

yena janmasahasrāṇi bahūny ātmaiva vañcyate || RATNA_02.31

ripor apriyam anvicchan dosāṃs tyaktvā guṇān śraya |

svahitāvāptir eva tu ripos cāpy apriyaṃ bhavet || RATNA_02.32

dānena priyavadyena hitenaikāthacaryayā |

ebhir ācara lokasya dharmasyaiva ca saṅgrahaṃ || RATNA_02.33

viśvāsaṃ janayaty ekaṃ satyaṃ rājñāṃ yathā dṛḍhaṃ |

tathaivābhūtam apy eṣām aviśvāsakaraṃ paraṃ || RATNA_02.34

nāvisaṃvādavat satyaṃ [ sattve ] [ 7b ] odgataṃ arthataḥ |

paraikāntahitaṃ satyam ahitatvān mṛṣetarat || RATNA_02.35

doṣān pracchādayaty ekas tyāgo rājñāṃ yathojjvalaḥ |

tathā kārpaṇyam apy eṣāṃ guṇasarvasvaghātakaṃ || RATNA_02.36

upaśāntasya gāmbhīryaṃ gāmbhīryād gauravaṃ paraṃ |

gauravād dīptir ājñā ca tasmād upaśamaṃ bhaja || RATNA_02.37

ahāryabuddhiḥ prājñatvād aparapratyayaḥ sthiraḥ |

nātisandhīyate rājā tasmāt prajñāparo bhava || RATNA_02.38

satyatyāgaśamaprajño caturbhadro narādhipaḥ |

dharmaś caturbhadra iva stūyate devamānuṣaiḥ || RATNA_02.39

nigṛhyavādibhiḥ śuddhaiḥ prajñākāruṇyanirmalaiḥ |

sahāsīnasya satataṃ prajñā dharmaś ca varddhate || RATNA_02.40

durlabhāḥ pathyavaktāraḥ śrotāras tv atidurlabhāḥ |

tebhyo 'tidurlabhatamā ye pathyasyāśu kāriṇaḥ || RATNA_02.41

pathyam apy apriyaṃ tasmāj jñātvā śīghraṃ samācara |

pibed auṣadham apy ugram ārogyāyātmavān iva || RATNA_02.42

jīvitārogyarājyānāṃ cintayānityatāṃ sadā |

tataḥ saṃvegavān dharmam ekāntena prayāsyase || RATNA_02.43

avaśyaṃ maraṇaṃ paśyan pāpād duḥkhaṃ mṛtasya ca |

aihikena sukhenāpi na pāpaṃ kṣātum arhasi || RATNA_02.44

kasmiṃś ced abhayaṃ dṛṣṭaṃ bhayaṃ dṛṣṭaṃ kvacit kṣaṇe |

yady ekasmin samāśvāsaḥ kim ekasmin na te bhayaṃ || RATNA_02.45

madyāt paribhavo loke kāryahānir dhanakṣayaḥ |

akāryakāraṇam mohāt [ madyam tyaja tataḥ sadā ] || RATNA_02.46

* * * * * * * * * *


%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by R.B. Mahoney - Christchurch - New Zealand

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%