Nagarjuna -- Ratnavali 2 Based on the edition by Giuseppe Tucci: Journal of the Royal Asiatic Society of Great Britain and Ireland, 1934, pp. 307-325; 1936, pp. 237-252, 423-435. Version: 0.1a Last updated: Tue May 6 21:10:14 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [ 6a ] कदली पाटिता यद्वन् निःशेषावयवैः सह । न किंचित् पुरुषस् तद्वत् पाटितः सह धातुभिः ॥ RATNA_02.01 सर्वधर्मा अनात्मान इत्य् अतो भाषितं जिनैः । धातुषट्कं च तैः सर्वं निर्णीतं तच् च नार्थतः ॥ RATNA_02.02 नैवम् आत्मा न चानात्मा याथाभूत्येन लभ्यते । आत्मानात्मकृतदृष्टी वर्वारास्मान् महामुनिः ॥ RATNA_02.03 दृष्टश्रुटाद्यं मुनिना न सत्यं न मृषोदितं । पक्षाद्धि प्रतिपक्षः स्याद् उभयं तच् च नार्थतः ॥ RATNA_02.04 इति सत्यानृतातीतो लोको ऽयं परमार्थतः । अस्माद् एव च तत्त्वेन नोपैत्य् अस्ति च नास्ति च ॥ RATNA_02.05 यच् चैवं सर्वथा नेति सर्वज्ञस् तत् कथं वदेत् । सान्तम् इत्य् अथवानन्तं द्वयं वाद्वयम् एव वा ॥ RATNA_02.06 असंख्येया गता बुद्धास् तथैष्यन्त्य् अथ सांप्रताः । कोट्यग्रशश् च सत्त्वान्तस् तेभ्यस् त्रैकाल्यजो मतः ॥ RATNA_02.07 वृद्धिहेतुर् न लोकस्य क्षयस् त्रैकाल्यसम्भवः । सर्वज्ञेन कथं तस्य पूर्वान्तो ऽव्याकृतः कृतः ॥ RATNA_02.08 एतत् तु धर्मगाम्भीर्यं यत् तद् गुह्यं पृथग्जने । मायोपमत्वं लोकस्य बुद्धानां शासनामृतं ॥ RATNA_02.09 मायागजस्य दृश्येत यथा जन्मान्त एव च । न च कश्चित् स तत्त्वेन जन्मान्तश् चैव विद्यते ॥ RATNA_02.10 मायोपमस्यलोकस्य तथा जन्मान्त एव च । दृश्यते परमार्थेन न च जन्मान्त एव च ॥ RATNA_02.11 यथा मायागजो नैति कुतश्चिद् याति [ 6b ] न क्वचित् । चित्तमोहनमात्रत्वाद् भावत्वेन न तिष्ठति ॥ RATNA_02.12 तथा मायोपमो लोको नैति याति न कुत्रचित् । चित्तमोहनमात्रत्वाद् भावत्वेन न तिष्ठति ॥ RATNA_02.13 त्रैकाल्यव्यतिवृत्तात्मा लोक एवं नु को ऽर्थतः । यो ऽस्ति नास्त्य् अथवापि स्याद् अन्यत्र व्यवहारतः ॥ RATNA_02.14 चतुष्प्रकारम् इत्य् अस्मात् सान्तो ऽनन्तो द्वयो ऽद्वयः । बुद्धेन हेतोर् नान्यस्माद् अयम् अव्याकृतः कृतः ॥ RATNA_02.15 शरीराशुचिता तावन् स्थूला प्रत्यक्षगोचरा । सततं दृश्यमानापि यदा चित्ते न तिष्ठति ॥ RATNA_02.16 तदातिसूक्ष्मो गम्भीरः सद्धर्मो ऽयं अनालयः । अप्रत्यक्षः कथं चित्ते सुखेनावतरिष्यति ॥ RATNA_02.17 सम्बुध्यास्मान् निर्वृत्तो ऽभूद् धर्मं देशयितुं मुनिः । दुर्ज्ञानम् अतिगाम्भिर्याज् ज्ञात्वा धर्मम् इमं जनैः ॥ RATNA_02.18 विनाशयति दुर्ज्ञातो धर्मो ऽयम् अविपश्चितं । नास्तितादृष्टिसमले यस्माद् अस्मिन् निमज्जति ॥ RATNA_02.19 अपरो ऽप्य् अस्य दुर्ज्ञानान् मूर्खः पण्डितमानिकः । प्रतिक्षेपविनष्टात्मा यात्य् अवीचिम् अधोमुखः ॥ RATNA_02.20 दुर्भुक्तेन यथान्नेन विनाशम् अधिगच्छति । सुभुक्तेनायुर् आरोग्यं बलं सौख्यानि चाश्नुते ॥ RATNA_02.21 दुर्ज्ञातेन तथानेन विनाशम् अधिगच्छति । सम्यग्ज्ञातेनात्र सुखं बोधिं चाप्नोत्य् अनुत्तरां ॥ RATNA_02.22 तस्माद् अत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीं । संयग्ज्ञानपरं यत्नं कुरु [ 7a ] सर्वार्थसिद्धये ॥ RATNA_02.23 धर्मस्यास्यापरिज्ञानाद् अहंकारो ऽनुवर्तते । ततः शुभाशुभं कर्म ततो जन्म शुभाशुभं ॥ RATNA_02.24 तस्माद् यावद् अविज्ञातो धर्मो ऽहंकारशातनः । दानशीलक्षमाधर्मे तावद् आदरवान् भव ॥ RATNA_02.25 धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव । साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति ॥ RATNA_02.26 धर्मात् कीर्तिः सुखं चैव नेह भीर् न मुमूर्षतः । परलोकसुखं स्फीतं तस्माद् धर्मं सदा भज ॥ RATNA_02.27 धर्म एव परा नीतिर् धर्माल् लोको ऽनुरज्यते । रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते ॥ RATNA_02.28 अधर्मेण तु या नीतिस् तया लोको ऽपरज्यते । लोकापरञ्जनाच् चैव नेह नामुत्र नन्दति ॥ RATNA_02.29 परातिसन्धानपरा कष्टा दुर्गतिपद्धतिः । अनर्थविद्या दुष्प्रज्ञैर् अर्थविद्या कथं कृता ॥ RATNA_02.30 परातिसन्धानपरो नीतिमान् कथम् अर्थतः । येन जन्मसहस्राणि बहून्य् आत्मैव वञ्च्यते ॥ RATNA_02.31 रिपोर् अप्रियम् अन्विच्छन् दोसांस् त्यक्त्वा गुणान् श्रय । स्वहितावाप्तिर् एव तु रिपोस् चाप्य् अप्रियं भवेत् ॥ RATNA_02.32 दानेन प्रियवद्येन हितेनैकाथचर्यया । एभिर् आचर लोकस्य धर्मस्यैव च सङ्ग्रहं ॥ RATNA_02.33 विश्वासं जनयत्य् एकं सत्यं राज्ञां यथा दृढं । तथैवाभूतम् अप्य् एषाम् अविश्वासकरं परं ॥ RATNA_02.34 नाविसंवादवत् सत्यं [ सत्त्वे ] [ 7b ] ओद्गतं अर्थतः । परैकान्तहितं सत्यम् अहितत्वान् मृषेतरत् ॥ RATNA_02.35 दोषान् प्रच्छादयत्य् एकस् त्यागो राज्ञां यथोज्ज्वलः । तथा कार्पण्यम् अप्य् एषां गुणसर्वस्वघातकं ॥ RATNA_02.36 उपशान्तस्य गाम्भीर्यं गाम्भीर्याद् गौरवं परं । गौरवाद् दीप्तिर् आज्ञा च तस्माद् उपशमं भज ॥ RATNA_02.37 अहार्यबुद्धिः प्राज्ञत्वाद् अपरप्रत्ययः स्थिरः । नातिसन्धीयते राजा तस्मात् प्रज्ञापरो भव ॥ RATNA_02.38 सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिपः । धर्मश् चतुर्भद्र इव स्तूयते देवमानुषैः ॥ RATNA_02.39 निगृह्यवादिभिः शुद्धैः प्रज्ञाकारुण्यनिर्मलैः । सहासीनस्य सततं प्रज्ञा धर्मश् च वर्द्धते ॥ RATNA_02.40 दुर्लभाः पथ्यवक्तारः श्रोतारस् त्व् अतिदुर्लभाः । तेभ्यो ऽतिदुर्लभतमा ये पथ्यस्याशु कारिणः ॥ RATNA_02.41 पथ्यम् अप्य् अप्रियं तस्माज् ज्ञात्वा शीघ्रं समाचर । पिबेद् औषधम् अप्य् उग्रम् आरोग्यायात्मवान् इव ॥ RATNA_02.42 जीवितारोग्यराज्यानां चिन्तयानित्यतां सदा । ततः संवेगवान् धर्मम् एकान्तेन प्रयास्यसे ॥ RATNA_02.43 अवश्यं मरणं पश्यन् पापाद् दुःखं मृतस्य च । ऐहिकेन सुखेनापि न पापं क्षातुम् अर्हसि ॥ RATNA_02.44 कस्मिंश् चेद् अभयं दृष्टं भयं दृष्टं क्वचित् क्षणे । यद्य् एकस्मिन् समाश्वासः किम् एकस्मिन् न ते भयं ॥ RATNA_02.45 मद्यात् परिभवो लोके कार्यहानिर् धनक्षयः । अकार्यकारणम् मोहात् [ मद्यम् त्यज ततः सदा ] ॥ RATNA_02.46 * * * * * * * * * * %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by R.B. Mahoney - Christchurch - New Zealand %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%