Nagarjuna: Ratnavali, 1

Based on the edition by Giuseppe Tucci:
Journal of the Royal Asiatic Society of Great Britain and Ireland,
1934, pp. 307-325; 1936, pp. 237-252, 423-435.


Version: 0.1a
Last updated: Tue May 6 21:10:14 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








|| namo ratnatrayāya ||

sarvadoṣavinirmuktaṃ guṇaiḥ sarvair alaṃkṛtaṃ |

praṇamya sarvajñam ahaṃ sarvasattvaikabāndhavaṃ || RATNA_01.01

dharmam ekāntakalyāṇaṃ rāja [ n dha ] rmodayāya te |

vakṣyāmi dharmaḥ siddhiṃ hi yāti saddharmabhājane || RATNA_01.02

prāg dharmābhyudayo yatra paścān naiḥśreyasodayaḥ |

samprāpyābhyudayaṃ yasmād eti naiḥśreyasaṃ kramāt || RATNA_01.03

sukham abhyudaya [ s tatra mokṣo ] naiḥśreyaso mataḥ |

asya sādhanasaṃkṣepaḥ śraddhāprajñe samāsataḥ || RATNA_01.04

śrāddhatvād bhajate dharmaṃ prājñatvād vetti tattvataḥ |

prajñā pradhānaṃ tv anayoḥ śraddhā pūrvaṅgamāsya tu || RATNA_01.05

chandād dveṣād bhayān mohād yo dharmaṃ nātivartate |

sa śrāddha iti vijñeyaḥ śreyaso bhājanaṃ param || RATNA_01.06

kāyavāṅmānasaṃ karma sarvaṃ samyak parīkṣya yaḥ |

parātmahitam ājñāya sadā kuryāt sa paṇḍitaḥ || RATNA_01.07

ahiṃsā cauryaviratiḥ paradāravivarjanam |

mithyāpaiśunyapāruṣyābaddhavādeṣu saṃyamaḥ || RATNA_01.08

lobhavyāpādanāstik [ yadṛṣṭīnāṃ parivarjanaṃ |

ete karmapathā ] śuklā daśa kṛṣṇā viparyayāt || RATNA_01.09

amadyapānaṃ svājīvo 'vihiṃsā dānam ādarāt |

pūjyapūjā ca maitrī ca dharmaś caiṣa samāsataḥ || RATNA_01.10

śarīratāpanād dharmaḥ kevalān [ nāsti tena hi ] |

[ 2,a ] na paradrohaviratir na pareṣām anugrahaḥ || RATNA_01.11

dānaśīlakṣamāspaṣṭaṃ yaḥ saddharmamahāpatham |

anādṛtya vrajet kāyakleśago daṇḍakotpathaiḥ || RATNA_01.12

sa saṃsārāṭavīṃ ghorām anantajanapādapām |

kleśavyālāvalīḍhāṅgaḥ sudīrghaṃ pratipadyate || RATNA_01.13

hiṃsayā jāyate 'lpāyuḥ bahvābādho vihiṃsayā |

cauryeṇa bhogavyasanī saśa [ truḥ ] paradārikaḥ || RATNA_01.14

pratyākhyānaṃ mṛṣāvādāt paiśunyāt mitrabhedanam |

apriyaśravaṇaṃ raukṣyād abāddhād durbhagaṃ vacaḥ || RATNA_01.15

manorathān hanty abhidhyā vyāpādo bhayadaḥ smṛtaḥ |

mithyādṛṣṭiḥ kudṛṣṭitvaṃ madyapānaṃ matibhramaḥ || RATNA_01.16

apradānena dāridryaṃ mithyājivena vañcanā |

stambhena duḥkuḷīnatvam alpaujaskatvam īrṣayā || RATNA_01.17

krodhād durvarṇatā maurkhyam apraśnena vipaścitām |

phalam etan manuṣyatve sarvebhyaḥ prāk ca durgatiḥ || RATNA_01.18

esāṃ akuśalākhyānāṃ vipāko yaḥ prakīrtitaḥ |

kuśalānāṃ ca sarveṣāṃ viparītaḥ phalodayaḥ || RATNA_01.19

lobho dveṣaś ca mohas ca tajjaṃ karmeti cāśubham |

alobhāmohādveṣāś ca tajjaṃ karmetarac chubhaṃ || RATNA_01.20

aśubhāt sarvaduḥkhāni sarvadurgatayas tathā |

śubhāt sugatayaḥ sarvāḥ sarvajanmasukhāni ca || RATNA_01.21

nivṛttir [ 2,b ] aśubhāt kṛtsnāt pravṛttis tu śubhe sadā |

manasā karmaṇā vācā dharmo 'yaṃ dvividhaḥ smṛtaḥ || RATNA_01.22

narakapretatiryagbhyo dharmād asmād vimucyate |

nṛṣu deveṣu cāpnoti sukhaśrīrājyavistarān || RATNA_01.23

dhyānāpramāṇārūpyais tu brahmādyasukham aśnute |

ityabhyudayadharmo 'yaṃ phalaṃ cāsya samāsataḥ || RATNA_01.24

naiḥśreyasaḥ punar dharmaḥ sūkṣmo gambhīradarśanaḥ |

bālānāṃ [ aśrotravatām ] uktas trāsakāro jinaiḥ || RATNA_01.25

nāsmy ahaṃ na bhaviṣyāmi na me 'sti na bhaviṣyati |

iti bālasya santrāsaḥ paṇḍitasya bhayakṣayaḥ || RATNA_01.26

ahaṃkāraprasūteyaṃ mamakāropasaṃhitā |

prajā prajāhitaikāntavādinā 'bhihitā khila || RATNA_01.27

asty ahaṃ mama cāstīti mithyaitat paramārthataḥ |

yathābhūtaparijñānān na bhavaty ubhayam yataḥ || RATNA_01.28

ahaṃkārodbhavāḥ skandhāḥ so 'haṃkāro 'nṛto 'rthataḥ |

bījaṃ yasyānṛtaṃ tasya prarohaḥ satyataḥ kutaḥ || RATNA_01.29

skandhān asatyān dṛṣṭvaivam ahaṃkāraḥ prahīyate |

ahaṃkāraprahāṇāc ca na punaḥ skandhasaṃbhavaḥ || RATNA_01.30

yathādarśam upādāya [ svamukhapratibimbakam |

dṛśya ] te nāma tac caivam na kiṃcid api tattvataḥ || RATNA_01.31

ahaṃkāras tathā skandhān upādāyopalabhyate |

na ca kaścit sa tattvena svamukhapratibimbavat || RATNA_01.32

yathādarśam anādāya svamukhapratibimbakam |

na dṛśyate tathā skandhān [ 3,a ] anādāyāham ity api || RATNA_01.33

evaṃvidhārthaśravaṇād dharmacakṣur avāptavān |

āryānanandaḥ svayaṃ caiva bhikṣubhyo 'bhīkṣṇam uktavān || RATNA_01.34

skandhagrāho yāvad asti tāvad evāham ity api |

ahaṃkāre sati punaḥ karma janma tataḥ punaḥ || RATNA_01.35

trivartmaitad anādyantamadhyaṃ saṃsāramaṇḍalaṃ |

alātamaṇḍalaprakhyaṃ bhramaty anyonyahetukaṃ || RATNA_01.36

svaparobhayatas tasya traikālyato 'py aprāptitaḥ |

ahaṃkāraḥ kṣayaṃ yāti tataḥ karma ca janma ca || RATNA_01.37

evaṃ hetuphalotpādaṃ paśyaṃs tatkṣayaṃ eva ca |

nāstitām astitāṃ caiva naiti lokasya tattvataḥ || RATNA_01.38

sarvaduḥkhakṣayaṃ dharmaṃ śrutvaivam aparīkṣakaḥ |

saṃkampaty aparijñānād abhayasthānakātaraḥ || RATNA_01.39

na bhaviṣyati nirvāṇe sarvam etan na te bhayam |

ucyamāna ihābhāvas tasya te kiṃ bhayaṃkaraḥ || RATNA_01.40

mokṣe nātmā na ca skandhā mokṣaś ced īdṛṣaḥ priyaḥ |

ātmaskandhāpanayanaṃ kim ihaiva tavāpriyaṃ || RATNA_01.41

na cābhāvo 'pi nirvāṇaṃ kuta eva tasya bhāvatā |

bhāvābhāvaparāmarśakṣayo nirvāṇam ucyate || RATNA_01.42

samāsān nāstitādṛṣṭiḥ phalaṃ nāstīti karmaṇaḥ |

apuṇyāpāyikī caiṣā mithyādṛṣṭir iti smṛtā || RATNA_01.43

samāsād astitādṛṣtiḥ phalaṃ cāstīti karmaṇām |

puṇyā sugatiniṣyandā samyagdṛṣṭir iti smṛtā || RATNA_01.44

jñāne [ 3,b ] nāstyastitāśānteḥ pāpapuṇyavyatikramaḥ |

durgateḥ sugateś cāsmāt sa mokṣah sadbhir ucyate || RATNA_01.45

sahetum udayaṃ paśyan nāstitām ativartate |

astitām api nopaiti nirodhaṃ saha hetunā || RATNA_01.46

prāgjātaḥ sahajātaś ca hetur ahetuko 'rthataḥ |

prajñapter apratītatvād utpatteś caiva tattvataḥ || RATNA_01.47

asmin satīdaṃ bhavati dīrghe hrasvaṃ yathā sati |

[ tasyotpādād udetīdaṃ dīpotpādād yathā ] prabhā || RATNA_01.48

hrasve 'sati punar dīrghaṃ na bhavati svabhāvataḥ |

pradīpasyāpy anutpādāt prabhāyā apy asaṃbhavaḥ || RATNA_01.49

evaṃ hetuphalotpādaṃ dṛṣtvā nopaiti nāstikyaṃ |

abhyupetyāsya lokasya yāthābhūtyaṃ prapañcajam || RATNA_01.50

nirodhaṃ ca prapañcotthaṃ yāthābhūtyād upāgataḥ |

nopayāty astitāṃ tasmān mucyate 'dvayaniśritaḥ || RATNA_01.51

durād ālokitaṃ rūpam āsannair dṛśyate sphuṭam |

marīcir yadi vāri syād āsannaiḥ kiṃ na dṛśyate || RATNA_01.52

dūrībhūtair yathābhūto loko 'yaṃ dṛśyate tathā |

na dṛśyate tadāsannair animitto marīcivat || RATNA_01.53

[ marīcis toyasadṛśī yathā nāmbo na ] cārthataḥ |

skandhās tathātmasadṛśā natmāno nāpi te 'rthataḥ || RATNA_01.54

mariciṃ toyam ity etad iti matvāgato 'tra san |

yadi nāstīti tat toyaṃ [ gṛhṇīyān mūḍha eva saḥ || RATNA_01.55

marīcipratimaṃ lo ] kam [ 4,a ] evam astīti gṛhṇataḥ |

nāstīti cāpi moho 'yaṃ sati mohe na mucyate || RATNA_01.56
nāstiko durgatiṃ yāti sugatiṃ yāti cāstikaḥ |

yathābhūtaparijñānān mokṣam advayaniśritaḥ || RATNA_01.57

anicchan nāstitāstitve yathābhūtaparijñayā |

nāstitāṃ labhate mohāt kasmān na labhate 'stitāṃ || RATNA_01.58

syād astidūṣaṇād asya nāstitākṣipyate 'rthataḥ |

nāstitādūṣanād eva kasmān nākṣipyate 'stitā || RATNA_01.59

na pratijñā na caritaṃ na cittaṃ bodhiniśrayāt |

nāstikatve 'rthato yeṣāṃ kathaṃ te nāstikāḥ smṛṭāḥ || RATNA_01.60

sasāṃkhyaulūkyanirgranthapudgalaskandhavādinam |

pṛccha lokaṃ yadi vadaty astināstivyatikramam || RATNA_01.61

dharmayautakam ity asmān nāstyastitvavyatikramam |

viddhi gaṃbhīram ity uktaṃ buddhānāṃ śāsanāmṛtam || RATNA_01.62

vibhavaṃ naiti nāyāti na tiṣṭhaty api cakṣaṇam |

traikālyavyativṛttātmā loka eva kuto 'rthataḥ || RATNA_01.63

dvayor apy āgatigatī prasthitiś ca na tattvataḥ |

lokanirvāṇayos tasmād viśeṣaḥ ka ivārthataḥ || RATNA_01.64

sthiter abhāvād udayo nirodhaś ca na tattvataḥ |

uditaḥ sthitaś ceti niruddhaś ca kuto 'rthataḥ || RATNA_01.65

katham aksaṇiko bhāvaḥ pariṇāmaḥ sadā yadi |

nāsti cet pariṇāmaḥ syād anyathātvaṃ kuto 'rthataḥ || RATNA_01.66

ekadeśe [ 4,b ] kṣayād vā syāt kṣaṇikaṃ sarvaśo 'pi vā |

vaiṣamyānupalabdheś ca dvidhāpy etad ayuktimat || RATNA_01.67

kṣaṇike sarvathā bhāvet kutaḥ kācit purāṇatā |

sthairyād akṣaṇike cāpi kutaḥ kācit purāṇatā || RATNA_01.68

yathānto 'sti kṣaṇasyaivam ādir madhyaṃ ca kalpyatām |

tryātmakatvāt kṣaṇasyaivaṃ na lokasya kṣaṇaṃ sthitiḥ || RATNA_01.69

ādimadhyāvasānāni c [ intyāni kṣaṇavat punaḥ |

ādimadhyā ] vasānatvaṃ na svataḥ parato 'pi vā || RATNA_01.70

naiko 'nekapradeśatvān nāpradeśaś ca kaścana |

vinaikam api nāneko nāstitvam api cāstitām || RATNA_01.71

vināśāt pratipakṣād vā syād astitvasya nāstitā |

vināśaḥ pratipakṣo vā kathaṃ syād astyasaṃbhavāt || RATNA_01.72

nirvṛtes tena lokasya nopaity ūnatvam arthataḥ |

antavān iti lokaś ca pṛṣṭas tuṣṇīṃ jino 'bhavat || RATNA_01.73

sarvajña iti sarvajño budhais tenaiva gamyate |

yenaitad dharmagāmbhīryaṃ novācābhājane loke || RATNA_01.74

iti naiḥśreyaso dharmo gambhīro niṣparigrahaḥ |

anālaya ity proktaḥ saṃbuddhais tattvadarśibhiḥ || RATNA_01.75

asmād anālayād dharmād ālayābhiratā janāḥ |

astināstyavyatikrantā bhītā naśyanty amedhasaḥ || RATNA_01.76

te naṣṭā nāśayanty anyān abhayasthānabhīravaḥ |

tathā kuru yathā rājan naṣṭair na vipranāśyase || RATNA_01.77

* * * * * * * * * *