Nagarjuna -- Ratnavali 1 Based on the edition by Giuseppe Tucci: Journal of the Royal Asiatic Society of Great Britain and Ireland, 1934, pp. 307-325; 1936, pp. 237-252, 423-435. Version: 0.1a Last updated: Tue May 6 21:10:14 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ || namo रत्नत्रयाय ॥ सर्वदोषविनिर्मुक्तं गुणैः सर्वैर् अलंकृतं । प्रणम्य सर्वज्ञम् अहं सर्वसत्त्वैकबान्धवं ॥ RATNA_01.01 धर्मम् एकान्तकल्याणं राज [ n ध ] र्मोदयाय ते । वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने ॥ RATNA_01.02 प्राग् धर्माभ्युदयो यत्र पश्चान् नैःश्रेयसोदयः । सम्प्राप्याभ्युदयं यस्माद् एति नैःश्रेयसं क्रमात् ॥ RATNA_01.03 सुखम् अभ्युदय [ s तत्र मोक्षो ] नैःश्रेयसो मतः । अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः ॥ RATNA_01.04 श्राद्धत्वाद् भजते धर्मं प्राज्ञत्वाद् वेत्ति तत्त्वतः । प्रज्ञा प्रधानं त्व् अनयोः श्रद्धा पूर्वङ्गमास्य तु ॥ RATNA_01.05 छन्दाद् द्वेषाद् भयान् मोहाद् यो धर्मं नातिवर्तते । स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम् ॥ RATNA_01.06 कायवाङ्मानसं कर्म सर्वं सम्यक् परीक्ष्य यः । परात्महितम् आज्ञाय सदा कुर्यात् स पण्डितः ॥ RATNA_01.07 अहिंसा चौर्यविरतिः परदारविवर्जनम् । मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः ॥ RATNA_01.08 लोभव्यापादनास्तिक् [ यदृष्टीनां परिवर्जनं । एते कर्मपथा ] शुक्ला दश कृष्णा विपर्ययात् ॥ RATNA_01.09 अमद्यपानं स्वाजीवो ऽविहिंसा दानम् आदरात् । पूज्यपूजा च मैत्री च धर्मश् चैष समासतः ॥ RATNA_01.10 शरीरतापनाद् धर्मः केवलान् [ नास्ति तेन हि ] | [ 2,a ] न परद्रोहविरतिर् न परेषाम् अनुग्रहः ॥ RATNA_01.11 दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम् । अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः ॥ RATNA_01.12 स संसाराटवीं घोराम् अनन्तजनपादपाम् । kleÓavyÃlÃvalŬhÃÇga÷ सुदीर्घं प्रतिपद्यते ॥ RATNA_01.13 हिंसया जायते ऽल्पायुः बह्वाबाधो विहिंसया । चौर्येण भोगव्यसनी सश [ त्रुः ] परदारिकः ॥ RATNA_01.14 प्रत्याख्यानं मृषावादात् पैशुन्यात् मित्रभेदनम् । अप्रियश्रवणं रौक्ष्याद् अबाद्धाद् दुर्भगं वचः ॥ RATNA_01.15 मनोरथान् हन्त्य् अभिध्या व्यापादो भयदः स्मृतः । मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः ॥ RATNA_01.16 अप्रदानेन दारिद्र्यं मिथ्याजिवेन वञ्चना । स्तम्भेन दुःकुळीनत्वम् अल्पउजस्कत्वम् ईर्षया ॥ RATNA_01.17 क्रोधाद् दुर्वर्णता मौर्ख्यम् अप्रश्नेन विपश्चिताम् । फलम् एतन् मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः ॥ RATNA_01.18 एसां अकुशलाख्यानां विपाको यः प्रकीर्तितः । कुशलानां च सर्वेषां विपरीतः फलोदयः ॥ RATNA_01.19 लोभो द्वेषश् च मोहस् च तज्जं कर्मेति चाशुभम् । अलोभामोहाद्वेषाश् च तज्जं कर्मेतरच् छुभं ॥ RATNA_01.20 अशुभात् सर्वदुःखानि सर्वदुर्गतयस् तथा । शुभात् सुगतयः सर्वाः सर्वजन्मसुखानि च ॥ RATNA_01.21 निवृत्तिर् [ 2,b ] अशुभात् कृत्स्नात् प्रवृत्तिस् तु शुभे सदा । मनसा कर्मणा वाचा धर्मो ऽयं द्विविधः स्मृतः ॥ RATNA_01.22 नरकप्रेततिर्यग्भ्यो धर्माद् अस्माद् विमुच्यते । नृषु देवेषु चाप्नोति सुखश्रीराज्यविस्तरान् ॥ RATNA_01.23 ध्यानाप्रमाणारूप्यैस् तु ब्रह्माद्यसुखम् अश्नुते । इत्यभ्युदयधर्मो ऽयं फलं चास्य समासतः ॥ RATNA_01.24 नैःश्रेयसः पुनर् धर्मः सूक्ष्मो गम्भीरदर्शनः । बालानां [ अश्रोत्रवताम् ] उक्तस् त्रासकारो जिनैः ॥ RATNA_01.25 नास्म्य् अहं न भविष्यामि न मे ऽस्ति न भविष्यति । इति बालस्य सन्त्रासः पण्डितस्य भयक्षयः ॥ RATNA_01.26 अहंकारप्रसूतेयं ममकारोपसंहिता । प्रजा प्रजाहितैकान्तवादिना 'भिहिता खिल ॥ RATNA_01.27 अस्त्य् अहं मम चास्तीति मिथ्यैतत् परमार्थतः । यथाभूतपरिज्ञानान् न भवत्य् उभयम् यतः ॥ RATNA_01.28 अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः । बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥ RATNA_01.29 स्कन्धान् असत्यान् दृष्ट्वैवम् अहंकारः प्रहीयते । अहंकारप्रहाणाच् च न पुनः स्कन्धसंभवः ॥ RATNA_01.30 यथादर्शम् उपादाय [ स्वमुखप्रतिबिम्बकम् । दृश्य ] ते नाम तच् चैवम् न किंचिद् अपि तत्त्वतः ॥ RATNA_01.31 अहंकारस् तथा स्कन्धान् उपादायोपलभ्यते । न च कश्चित् स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥ RATNA_01.32 यथादर्शम् अनादाय स्वमुखप्रतिबिम्बकम् । न दृश्यते तथा स्कन्धान् [ 3,a ] अनादायाहम् इत्य् अपि ॥ RATNA_01.33 एवंविधार्थश्रवणाद् धर्मचक्षुर् अवाप्तवान् । आर्याननन्दः स्वयं चैव भिक्षुभ्यो ऽभीक्ष्णम् उक्तवान् ॥ RATNA_01.34 स्कन्धग्राहो यावद् अस्ति तावद् एवाहम् इत्य् अपि । अहंकारे सति पुनः कर्म जन्म ततः पुनः ॥ RATNA_01.35 त्रिवर्त्मैतद् अनाद्यन्तमध्यं संसारमण्डलं । अलातमण्डलप्रख्यं भ्रमत्य् अन्योन्यहेतुकं ॥ RATNA_01.36 स्वपरोभयतस् तस्य त्रैकाल्यतो ऽप्य् अप्राप्तितः । अहंकारः क्षयं याति ततः कर्म च जन्म च ॥ RATNA_01.37 एवं हेतुफलोत्पादं पश्यंस् तत्क्षयं एव च । नास्तिताम् अस्तितां चैव नैति लोकस्य तत्त्वतः ॥ RATNA_01.38 सर्वदुःखक्षयं धर्मं श्रुत्वैवम् अपरीक्षकः । संकम्पत्य् अपरिज्ञानाद् अभयस्थानकातरः ॥ RATNA_01.39 न भविष्यति निर्वाणे सर्वम् एतन् न ते भयम् । उच्यमान इहाभावस् तस्य ते किं भयंकरः ॥ RATNA_01.40 मोक्षे नात्मा न च स्कन्धा मोक्षश् चेद् ईदृषः प्रियः । आत्मस्कन्धापनयनं किम् इहैव तवाप्रियं ॥ RATNA_01.41 न चाभावो ऽपि निर्वाणं कुत एव तस्य भावता । भावाभावपरामर्शक्षयो निर्वाणम् उच्यते ॥ RATNA_01.42 समासान् नास्तितादृष्टिः फलं नास्तीति कर्मणः । अपुण्यापायिकी चैषा मिथ्यादृष्टिर् इति स्मृता ॥ RATNA_01.43 समासाद् अस्तितादृष्तिः फलं चास्तीति कर्मणाम् । पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिर् इति स्मृता ॥ RATNA_01.44 ज्ञाने [ 3,b ] नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः । दुर्गतेः सुगतेश् चास्मात् स मोक्षः सद्भिर् उच्यते ॥ RATNA_01.45 सहेतुम् उदयं पश्यन् नास्तिताम् अतिवर्तते । अस्तिताम् अपि नोपैति निरोधं सह हेतुना ॥ RATNA_01.46 प्राग्जातः सहजातश् च हेतुर् अहेतुको ऽर्थतः । प्रज्ञप्तेर् अप्रतीतत्वाद् उत्पत्तेश् चैव तत्त्वतः ॥ RATNA_01.47 अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति । [ तस्योत्पादाद् उदेतीदं दीपोत्पादाद् यथा ] प्रभा ॥ RATNA_01.48 ह्रस्वे ऽसति पुनर् दीर्घं न भवति स्वभावतः । प्रदीपस्याप्य् अनुत्पादात् प्रभाया अप्य् असंभवः ॥ RATNA_01.49 एवं हेतुफलोत्पादं दृष्त्वा नोपैति नास्तिक्यं । अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम् ॥ RATNA_01.50 निरोधं च प्रपञ्चोत्थं याथाभूत्याद् उपागतः । नोपयात्य् अस्तितां तस्मान् मुच्यते ऽद्वयनिश्रितः ॥ RATNA_01.51 दुराद् आलोकितं रूपम् आसन्नैर् दृश्यते स्फुटम् । मरीचिर् यदि वारि स्याद् आसन्नैः किं न दृश्यते ॥ RATNA_01.52 दूरीभूतैर् यथाभूतो लोको ऽयं दृश्यते तथा । न दृश्यते तदासन्नैर् अनिमित्तो मरीचिवत् ॥ RATNA_01.53 [ मरीचिस् तोयसदृशी यथा नाम्बो न ] चार्थतः । स्कन्धास् तथात्मसदृशा नत्मानो नापि ते ऽर्थतः ॥ RATNA_01.54 मरिचिं तोयम् इत्य् एतद् इति मत्वागतो ऽत्र सन् । यदि नास्तीति तत् तोयं [ गृह्णीयान् mƬha एव सः ॥ RATNA_01.55 मरीचिप्रतिमं लो ] कम् [ 4,a ] एवम् अस्तीति गृह्णतः । नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते ॥ RATNA_01.56 नास्तिको दुर्गतिं याति सुगतिं याति चास्तिकः । यथाभूतपरिज्ञानान् मोक्षम् अद्वयनिश्रितः ॥ RATNA_01.57 अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया । नास्तितां लभते मोहात् कस्मान् न लभते ऽस्तितां ॥ RATNA_01.58 स्याद् अस्तिदूषणाद् अस्य नास्तिताक्षिप्यते ऽर्थतः । नास्तितादूषनाद् एव कस्मान् नाक्षिप्यते ऽस्तिता ॥ RATNA_01.59 न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् । नास्तिकत्वे ऽर्थतो येषां कथं ते नास्तिकाः स्मृटाः ॥ RATNA_01.60 ससांख्यौलूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्य् अस्तिनास्तिव्यतिक्रमम् ॥ RATNA_01.61 धर्मयौतकम् इत्य् अस्मान् नास्त्यस्तित्वव्यतिक्रमम् । विद्धि गंभीरम् इत्य् उक्तं बुद्धानां शासनामृतम् ॥ RATNA_01.62 विभवं नैति नायाति न तिष्ठत्य् अपि चक्षणम् । त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतो ऽर्थतः ॥ RATNA_01.63 द्वयोर् अप्य् आगतिगती प्रस्थितिश् च न तत्त्वतः । लोकनिर्वाणयोस् तस्माद् विशेषः क इवार्थतः ॥ RATNA_01.64 स्थितेर् अभावाद् उदयो निरोधश् च न तत्त्वतः । उदितः स्थितश् चेति निरुद्धश् च कुतो ऽर्थतः ॥ RATNA_01.65 कथम् अक्सणिको भावः परिणामः सदा यदि । नास्ति चेत् परिणामः स्याद् अन्यथात्वं कुतो ऽर्थतः ॥ RATNA_01.66 एकदेशे [ 4,b ] क्षयाद् वा स्यात् क्षणिकं सर्वशो ऽपि वा । वैषम्यानुपलब्धेश् च द्विधाप्य् एतद् अयुक्तिमत् ॥ RATNA_01.67 क्षणिके सर्वथा भावेत् कुतः काचित् पुराणता । स्थैर्याद् अक्षणिके चापि कुतः काचित् पुराणता ॥ RATNA_01.68 यथान्तो ऽस्ति क्षणस्यैवम् आदिर् मध्यं च कल्प्यताम् । त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः ॥ RATNA_01.69 आदिमध्यावसानानि c [ इन्त्यानि क्षणवत् पुनः । आदिमध्या ] वसानत्वं न स्वतः परतो ऽपि वा ॥ RATNA_01.70 नैको ऽनेकप्रदेशत्वान् नाप्रदेशश् च कश्चन । विनैकम् अपि नानेको नास्तित्वम् अपि चास्तिताम् ॥ RATNA_01.71 विनाशात् प्रतिपक्षाद् वा स्याद् अस्तित्वस्य नास्तिता । विनाशः प्रतिपक्षो वा कथं स्याद् अस्त्यसंभवात् ॥ RATNA_01.72 निर्वृतेस् तेन लोकस्य नोपैत्य् ऊनत्वम् अर्थतः । अन्तवान् इति लोकश् च पृष्टस् तुष्णीं जिनो ऽभवत् ॥ RATNA_01.73 सर्वज्ञ इति सर्वज्ञो बुधैस् तेनैव गम्यते । येनैतद् धर्मगाम्भीर्यं नोवाचाभाजने लोके ॥ RATNA_01.74 इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः । अनालय इत्य् प्रोक्तः संबुद्धैस् तत्त्वदर्शिभिः ॥ RATNA_01.75 अस्माद् अनालयाद् धर्माद् आलयाभिरता जनाः । अस्तिनास्त्यव्यतिक्रन्ता भीता नश्यन्त्य् अमेधसः ॥ RATNA_01.76 ते नष्टा नाशयन्त्य् अन्यान् अभयस्थानभीरवः । तथा कुरु यथा राजन् नष्टैर् न विप्रनाश्यसे ॥ RATNA_01.77 * * * * * * * * * *