Nagarjuna -- Ratnavali 1 Based on the edition by Giuseppe Tucci: Journal of the Royal Asiatic Society of Great Britain and Ireland, 1934, pp. 307-325; 1936, pp. 237-252, 423-435. Version: 0.1a Last updated: Tue May 6 21:10:14 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ || namo रत्नत्रयाय ॥ सर्वदोषविनिर्मुक्तं गुणैः सर्वैर् अलंकृतं । प्रणम्य सर्वज्ञम् अहं सर्वसत्त्वैकबान्धवं ॥ RATNA_01.01 धर्मम् एकान्तकल्याणं राज [ n ध ] र्मोदयाय ते । वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने ॥ RATNA_01.02 प्राग् धर्माभ्युदयो यत्र पश्चान् नैःश्रेयसोदयः । सम्प्राप्याभ्युदयं यस्माद् एति नैःश्रेयसं क्रमात् ॥ RATNA_01.03 सुखम् अभ्युदय [ s तत्र मोक्षो ] नैःश्रेयसो मतः । अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः ॥ RATNA_01.04 श्राद्धत्वाद् भजते धर्मं प्राज्ञत्वाद् वेत्ति तत्त्वतः । प्रज्ञा प्रधानं त्व् अनयोः श्रद्धा पूर्वङ्गमास्य तु ॥ RATNA_01.05 छन्दाद् द्वेषाद् भयान् मोहाद् यो धर्मं नातिवर्तते । स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम् ॥ RATNA_01.06 कायवाङ्मानसं कर्म सर्वं सम्यक् परीक्ष्य यः । परात्महितम् आज्ञाय सदा कुर्यात् स पण्डितः ॥ RATNA_01.07 अहिंसा चौर्यविरतिः परदारविवर्जनम् । मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः ॥ RATNA_01.08 लोभव्यापादनास्तिक् [ यदृष्टीनां परिवर्जनं । एते कर्मपथा ] शुक्ला दश कृष्णा विपर्ययात् ॥ RATNA_01.09 अमद्यपानं स्वाजीवो ऽविहिंसा दानम् आदरात् । पूज्यपूजा च मैत्री च धर्मश् चैष समासतः ॥ RATNA_01.10 शरीरतापनाद् धर्मः केवलान् [ नास्ति तेन हि ] | [ 2,a ] न परद्रोहविरतिर् न परेषाम् अनुग्रहः ॥ RATNA_01.11 दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम् । अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः ॥ RATNA_01.12 स संसाराटवीं घोराम् अनन्तजनपादपाम् । क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते ॥ RATNA_01.13 हिंसया जायते ऽल्पायुः बह्वाबाधो विहिंसया । चौर्येण भोगव्यसनी सश [ त्रुः ] परदारिकः ॥ RATNA_01.14 प्रत्याख्यानं मृषावादात् पैशुन्यात् मित्रभेदनम् । अप्रियश्रवणं रौक्ष्याद् अबाद्धाद् दुर्भगं वचः ॥ RATNA_01.15 मनोरथान् हन्त्य् अभिध्या व्यापादो भयदः स्मृतः । मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः ॥ RATNA_01.16 अप्रदानेन दारिद्र्यं मिथ्याजिवेन वञ्चना । स्तम्भेन दुःकुळीनत्वम् अल्पउजस्कत्वम् ईर्षया ॥ RATNA_01.17 क्रोधाद् दुर्वर्णता मौर्ख्यम् अप्रश्नेन विपश्चिताम् । फलम् एतन् मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः ॥ RATNA_01.18 एसां अकुशलाख्यानां विपाको यः प्रकीर्तितः । कुशलानां च सर्वेषां विपरीतः फलोदयः ॥ RATNA_01.19 लोभो द्वेषश् च मोहस् च तज्जं कर्मेति चाशुभम् । अलोभामोहाद्वेषाश् च तज्जं कर्मेतरच् छुभं ॥ RATNA_01.20 अशुभात् सर्वदुःखानि सर्वदुर्गतयस् तथा । शुभात् सुगतयः सर्वाः सर्वजन्मसुखानि च ॥ RATNA_01.21 निवृत्तिर् [ 2,b ] अशुभात् कृत्स्नात् प्रवृत्तिस् तु शुभे सदा । मनसा कर्मणा वाचा धर्मो ऽयं द्विविधः स्मृतः ॥ RATNA_01.22 नरकप्रेततिर्यग्भ्यो धर्माद् अस्माद् विमुच्यते । नृषु देवेषु चाप्नोति सुखश्रीराज्यविस्तरान् ॥ RATNA_01.23 ध्यानाप्रमाणारूप्यैस् तु ब्रह्माद्यसुखम् अश्नुते । इत्यभ्युदयधर्मो ऽयं फलं चास्य समासतः ॥ RATNA_01.24 नैःश्रेयसः पुनर् धर्मः सूक्ष्मो गम्भीरदर्शनः । बालानां [ अश्रोत्रवताम् ] उक्तस् त्रासकारो जिनैः ॥ RATNA_01.25 नास्म्य् अहं न भविष्यामि न मे ऽस्ति न भविष्यति । इति बालस्य सन्त्रासः पण्डितस्य भयक्षयः ॥ RATNA_01.26 अहंकारप्रसूतेयं ममकारोपसंहिता । प्रजा प्रजाहितैकान्तवादिना 'भिहिता खिल ॥ RATNA_01.27 अस्त्य् अहं मम चास्तीति मिथ्यैतत् परमार्थतः । यथाभूतपरिज्ञानान् न भवत्य् उभयम् यतः ॥ RATNA_01.28 अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः । बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥ RATNA_01.29 स्कन्धान् असत्यान् दृष्ट्वैवम् अहंकारः प्रहीयते । अहंकारप्रहाणाच् च न पुनः स्कन्धसंभवः ॥ RATNA_01.30 यथादर्शम् उपादाय [ स्वमुखप्रतिबिम्बकम् । दृश्य ] ते नाम तच् चैवम् न किंचिद् अपि तत्त्वतः ॥ RATNA_01.31 अहंकारस् तथा स्कन्धान् उपादायोपलभ्यते । न च कश्चित् स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥ RATNA_01.32 यथादर्शम् अनादाय स्वमुखप्रतिबिम्बकम् । न दृश्यते तथा स्कन्धान् [ 3,a ] अनादायाहम् इत्य् अपि ॥ RATNA_01.33 एवंविधार्थश्रवणाद् धर्मचक्षुर् अवाप्तवान् । आर्याननन्दः स्वयं चैव भिक्षुभ्यो ऽभीक्ष्णम् उक्तवान् ॥ RATNA_01.34 स्कन्धग्राहो यावद् अस्ति तावद् एवाहम् इत्य् अपि । अहंकारे सति पुनः कर्म जन्म ततः पुनः ॥ RATNA_01.35 त्रिवर्त्मैतद् अनाद्यन्तमध्यं संसारमण्डलं । अलातमण्डलप्रख्यं भ्रमत्य् अन्योन्यहेतुकं ॥ RATNA_01.36 स्वपरोभयतस् तस्य त्रैकाल्यतो ऽप्य् अप्राप्तितः । अहंकारः क्षयं याति ततः कर्म च जन्म च ॥ RATNA_01.37 एवं हेतुफलोत्पादं पश्यंस् तत्क्षयं एव च । नास्तिताम् अस्तितां चैव नैति लोकस्य तत्त्वतः ॥ RATNA_01.38 सर्वदुःखक्षयं धर्मं श्रुत्वैवम् अपरीक्षकः । संकम्पत्य् अपरिज्ञानाद् अभयस्थानकातरः ॥ RATNA_01.39 न भविष्यति निर्वाणे सर्वम् एतन् न ते भयम् । उच्यमान इहाभावस् तस्य ते किं भयंकरः ॥ RATNA_01.40 मोक्षे नात्मा न च स्कन्धा मोक्षश् चेद् ईदृषः प्रियः । आत्मस्कन्धापनयनं किम् इहैव तवाप्रियं ॥ RATNA_01.41 न चाभावो ऽपि निर्वाणं कुत एव तस्य भावता । भावाभावपरामर्शक्षयो निर्वाणम् उच्यते ॥ RATNA_01.42 समासान् नास्तितादृष्टिः फलं नास्तीति कर्मणः । अपुण्यापायिकी चैषा मिथ्यादृष्टिर् इति स्मृता ॥ RATNA_01.43 समासाद् अस्तितादृष्तिः फलं चास्तीति कर्मणाम् । पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिर् इति स्मृता ॥ RATNA_01.44 ज्ञाने [ 3,b ] नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः । दुर्गतेः सुगतेश् चास्मात् स मोक्षः सद्भिर् उच्यते ॥ RATNA_01.45 सहेतुम् उदयं पश्यन् नास्तिताम् अतिवर्तते । अस्तिताम् अपि नोपैति निरोधं सह हेतुना ॥ RATNA_01.46 प्राग्जातः सहजातश् च हेतुर् अहेतुको ऽर्थतः । प्रज्ञप्तेर् अप्रतीतत्वाद् उत्पत्तेश् चैव तत्त्वतः ॥ RATNA_01.47 अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति । [ तस्योत्पादाद् उदेतीदं दीपोत्पादाद् यथा ] प्रभा ॥ RATNA_01.48 ह्रस्वे ऽसति पुनर् दीर्घं न भवति स्वभावतः । प्रदीपस्याप्य् अनुत्पादात् प्रभाया अप्य् असंभवः ॥ RATNA_01.49 एवं हेतुफलोत्पादं दृष्त्वा नोपैति नास्तिक्यं । अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम् ॥ RATNA_01.50 निरोधं च प्रपञ्चोत्थं याथाभूत्याद् उपागतः । नोपयात्य् अस्तितां तस्मान् मुच्यते ऽद्वयनिश्रितः ॥ RATNA_01.51 दुराद् आलोकितं रूपम् आसन्नैर् दृश्यते स्फुटम् । मरीचिर् यदि वारि स्याद् आसन्नैः किं न दृश्यते ॥ RATNA_01.52 दूरीभूतैर् यथाभूतो लोको ऽयं दृश्यते तथा । न दृश्यते तदासन्नैर् अनिमित्तो मरीचिवत् ॥ RATNA_01.53 [ मरीचिस् तोयसदृशी यथा नाम्बो न ] चार्थतः । स्कन्धास् तथात्मसदृशा नत्मानो नापि ते ऽर्थतः ॥ RATNA_01.54 मरिचिं तोयम् इत्य् एतद् इति मत्वागतो ऽत्र सन् । यदि नास्तीति तत् तोयं [ गृह्णीयान् मूढ एव सः ॥ RATNA_01.55 मरीचिप्रतिमं लो ] कम् [ 4,a ] एवम् अस्तीति गृह्णतः । नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते ॥ RATNA_01.56 नास्तिको दुर्गतिं याति सुगतिं याति चास्तिकः । यथाभूतपरिज्ञानान् मोक्षम् अद्वयनिश्रितः ॥ RATNA_01.57 अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया । नास्तितां लभते मोहात् कस्मान् न लभते ऽस्तितां ॥ RATNA_01.58 स्याद् अस्तिदूषणाद् अस्य नास्तिताक्षिप्यते ऽर्थतः । नास्तितादूषनाद् एव कस्मान् नाक्षिप्यते ऽस्तिता ॥ RATNA_01.59 न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् । नास्तिकत्वे ऽर्थतो येषां कथं ते नास्तिकाः स्मृटाः ॥ RATNA_01.60 ससांख्यौलूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्य् अस्तिनास्तिव्यतिक्रमम् ॥ RATNA_01.61 धर्मयौतकम् इत्य् अस्मान् नास्त्यस्तित्वव्यतिक्रमम् । विद्धि गंभीरम् इत्य् उक्तं बुद्धानां शासनामृतम् ॥ RATNA_01.62 विभवं नैति नायाति न तिष्ठत्य् अपि चक्षणम् । त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतो ऽर्थतः ॥ RATNA_01.63 द्वयोर् अप्य् आगतिगती प्रस्थितिश् च न तत्त्वतः । लोकनिर्वाणयोस् तस्माद् विशेषः क इवार्थतः ॥ RATNA_01.64 स्थितेर् अभावाद् उदयो निरोधश् च न तत्त्वतः । उदितः स्थितश् चेति निरुद्धश् च कुतो ऽर्थतः ॥ RATNA_01.65 कथम् अक्सणिको भावः परिणामः सदा यदि । नास्ति चेत् परिणामः स्याद् अन्यथात्वं कुतो ऽर्थतः ॥ RATNA_01.66 एकदेशे [ 4,b ] क्षयाद् वा स्यात् क्षणिकं सर्वशो ऽपि वा । वैषम्यानुपलब्धेश् च द्विधाप्य् एतद् अयुक्तिमत् ॥ RATNA_01.67 क्षणिके सर्वथा भावेत् कुतः काचित् पुराणता । स्थैर्याद् अक्षणिके चापि कुतः काचित् पुराणता ॥ RATNA_01.68 यथान्तो ऽस्ति क्षणस्यैवम् आदिर् मध्यं च कल्प्यताम् । त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः ॥ RATNA_01.69 आदिमध्यावसानानि c [ इन्त्यानि क्षणवत् पुनः । आदिमध्या ] वसानत्वं न स्वतः परतो ऽपि वा ॥ RATNA_01.70 नैको ऽनेकप्रदेशत्वान् नाप्रदेशश् च कश्चन । विनैकम् अपि नानेको नास्तित्वम् अपि चास्तिताम् ॥ RATNA_01.71 विनाशात् प्रतिपक्षाद् वा स्याद् अस्तित्वस्य नास्तिता । विनाशः प्रतिपक्षो वा कथं स्याद् अस्त्यसंभवात् ॥ RATNA_01.72 निर्वृतेस् तेन लोकस्य नोपैत्य् ऊनत्वम् अर्थतः । अन्तवान् इति लोकश् च पृष्टस् तुष्णीं जिनो ऽभवत् ॥ RATNA_01.73 सर्वज्ञ इति सर्वज्ञो बुधैस् तेनैव गम्यते । येनैतद् धर्मगाम्भीर्यं नोवाचाभाजने लोके ॥ RATNA_01.74 इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः । अनालय इत्य् प्रोक्तः संबुद्धैस् तत्त्वदर्शिभिः ॥ RATNA_01.75 अस्माद् अनालयाद् धर्माद् आलयाभिरता जनाः । अस्तिनास्त्यव्यतिक्रन्ता भीता नश्यन्त्य् अमेधसः ॥ RATNA_01.76 ते नष्टा नाशयन्त्य् अन्यान् अभयस्थानभीरवः । तथा कुरु यथा राजन् नष्टैर् न विप्रनाश्यसे ॥ RATNA_01.77 * * * * * * * * * *