Nagarjuna: Vigrahavyavartanikarika Version: 0.1a Last updated: Sun May 18 16:42:02 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ विग्रहव्यावर्तनी-कारिका ॥ सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् । त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् ॥ NagVvy_01 अथ सवभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ NagVvy_02 मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् । शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्य ॥ NagVvy_03 प्रतिषेधप्रतिषेधो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव । एवं तव प्रतिज्ञा लक्षङतो दूष्यते न मम ॥ NagVvy_04 प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् । तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ NagVvy_05 अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च ॥ NagVvy_06 कुशलानां धर्मावस्थाविदश् च मन्यन्ते । कुशलं जनाः स्वभावं शेषेष्व् अप्य् एष विनियोगः ॥ NagVvy_07 नैर्याणिकस्वभावो धर्मा नैर्याणिकाश् च ये तेषाम् । धर्मावस्थोक्तानाम् एवं अनैर्याणिकादीनाम् ॥ NagVvy_08 यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवम् । नामापि भवेन् नैवं नाम हि निर्वस्तुकं नास्ति ॥ NagVvy_09 अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् । धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुम् ॥ NagVvy_10 सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् । दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात् ॥ NagVvy_11 अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः ॥ NagVvy_12 बालानां इव मिथ्या मृगतृष्नायां यथाजलग्राहः । एवं मिथ्याग्राहः स्यात् ते प्रतिषेध्यतो ह्य् असतः ॥ NagVvy_13 नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यं च तद्ग्रहीता च । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ NagVvy_14 अथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु स सन्ति ॥ NagVvy_15 प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश् च यद्युत न सन्ति । सिद्धा हि सर्वभावास् तेषम् एव स्वभावश् च ॥ NagVvy_16 हेतोश् च ते न सिद्धिर् नैःस्वाभाव्यात् कुतो हि ते हेतुः । निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य ॥ NagVvy_17 यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति । स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ NagVvy_18 अथ हेतोर् अस्तित्वं भावास्वाभाव्यम् इत्य् अनुपपन्नम् । लोकेषु निःस्वभावो न हि कश् चन विद्यते भावः ॥ NagVvy_19 पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इत्य् अनुपपन्नम् । पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावः सन् ॥ NagVvy_20 हेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि । मनु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् ॥ NagVvy_21 यश् च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता । यश् प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् ॥ NagVvy_22 निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् । प्रतिषेधयेत यद्वत् प्रतिषेधो ऽयं तथैव स्यात् ॥ NagVvy_23 न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे । नास्ति च वैषमिकत्वं विशेषहेतुश् च न निगद्यः ॥ NagVvy_24 मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया समारब्धः । शब्देन हि तच् छब्दस्य वारणं नैवम् एतच् च ॥ NagVvy_25 नैःस्वाभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि । नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ NagVvy_26 अथ वा निर्मितकायां यथा स्त्रियां स्त्रीयम् इत्य् असद्ग्राहम् । निर्मितकः प्रतिहन्यात् कस्य चिद् एवं भवेद् एतत् ॥ NagVvy_27 अथ वा साध्यसमो ऽयं हेतुर् न हि विद्यते ध्वनेः सत्ता । संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ NagVvy_28 यदि का चन प्रतिज्ञा स्यान् मे तत एष मे भवेद् दोषः । नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः ॥ NagVvy_29 यदि किं चिद् उपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः ॥ NagVvy_30 यदि च प्रमाणतस् ते तेषां तेषां प्रसिद्धिर् अर्थानाम् । तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ NagVvy_31 अन्यैर् यदि प्रमाणैः प्रमाणसिद्धिर् भवेत् तद् अनवस्था । नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य ॥ NagVvy_32 तेषाम् अथ प्रमाणैर् विना प्रसिद्धिर् विहीयते वादः । वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ NagVvy_33 विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः । न हि तस्यानुपलब्धिर् दृष्टा तमसीव कुम्भस्य ॥ NagVvy_34 यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः । परम् इव नन्व् आत्मानं स्वं परिधक्ष्यत्य् अपि हुताशः ॥ NagVvy_35 यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः । प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ NagVvy_36 नास्ति तमश् च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः । कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः ॥ NagVvy_37 उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः । उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ NagVvy_38 अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् । सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थितो हन्यात् ॥ NagVvy_39 यदि स्वतश् च प्रमाणसिद्धिर् अनपेक्ष्य तव प्रमेयाणि । भवति प्रमाणसिद्धिर् न परापेक्षा स्वतःसिद्धिः ॥ NagVvy_40 अनपेक्ष्य हि प्रमेयान् अर्थान् यदि ते प्रमाणसिद्धिर् इति । न भवन्ति कस्य चिद् एवम् इमानि तानि प्रमाणानि ॥ NagVvy_41 अथ मतम् अपेक्ष्य सिद्धिस् तेषाम् इत्य् अत्र भवति को दोषः । सिद्धस्य साधनं स्यान् नासिद्धो ऽपेक्षते ह्य् अन्यत् ॥ NagVvy_42 सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि । भवति प्रमेयसिद्धिर् नापेक्ष्यैव प्रमाणानि ॥ NagVvy_43 यदि च प्रमेयसिद्धिर् नापेक्ष्यैव भवति प्रमाणानि । किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ NagVvy_44 अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ NagVvy_45 अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च । भवति प्रमाणसिद्धिर् नास्त्य् उभयस्यापि ते सिद्धिः ॥ NagVvy_46 सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एव । साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति ॥ NagVvy_47 सिध्यन्ति च प्रमेयैर् यदि प्रमाणानि तानि तैर् एव । साध्यानि च प्रमाणैस् तानि कथं साधयिष्यन्ति ॥ NagVvy_48 पित्रा यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण । उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ NagVvy_49 कश् च पिता कः पुत्रस् तत्र त्वं ब्रूहि ताव् उभाव् अपि च । पितृपुत्रलक्षणधरौ यतो भवति नो ऽत्र संदेहः ॥ NagVvy_50 नैव स्वतः प्रसिद्धिर् न परस्परतः परप्रमाणैर् वा । न भवति न च प्रमेयैर् न चाप्य् अकस्मात् प्रमाणानां ॥ NagVvy_51 कुशलानां धर्माणां धर्मावस्थाविदो ब्रुवीरन् यत् । कुशलं स्वभावम् एवं प्रविभागेनाभिधेयः स्यात् ॥ NagVvy_52 यदि च प्रतीय कुशलः स्वभाव उत्पद्यते स कुशलानाम् । धर्माणां परभावः स्वभाव एवं कथं भवति ॥ NagVvy_53 अथ न प्रतीत्य किं चित् स्वभाव उत्पद्यते स कुशलानाम् । धर्माणम् एवं स्याद् वासो न ब्रह्मचर्यस्य ॥ NagVvy_54 नाधर्मो धर्मो वा संव्यवहाराश् च लौकिका न स्युः । नित्याश् च सस्वभावाः स्युर् नित्यत्वाद् अहेतुमतः ॥ NagVvy_55 एवम् अकुशलेष्व् अव्याकृतेषु नैर्याणिकादिषु च दोषः । तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एव ॥ NagVvy_56 यः सद्भूतं नामात्र ब्रूयात् सस्वभाव इत्य् एवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत् ॥ NagVvy_57 नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उताप्य् असतः । यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः ॥ NagVvy_58 सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस् तस्माद् भवत्य् अयं चाप्रतिज्ञायाः ॥ NagVvy_59 अथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् । आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च ॥ NagVvy_60 सत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धम् इदम् । प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ NagVvy_61 प्रतिषेधयसे ऽथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् । प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः ॥ NagVvy_62 प्रतिषेधयामि नाहं किं चित् प्रतिषेध्यम् अस्ति न च किं चित् । तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियते ॥ NagVvy_63 यच् चाहर्ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति । अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति ॥ NagVvy_64 मृगतृष्णादृष्टान्ते यः पुनर् उक्तस् त्वया महांश् चर्चः । तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ NagVvy_65 स यदि स्वभावतः स्याद् ग्राहो न स्यात् प्रतीत्य संभूतः । यश् च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ NagVvy_66 यदि च स्वभावतः स्याद् ग्राहः कस् तं निवर्तयेद् ग्राहम् । शेषेष्व् अप्य् एष विद्धिस् तस्माद् एषो ऽनुपालम्भः ॥ NagVvy_67 एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् । मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ NagVvy_68 यस् त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वम् एव स समत्वात् । त्रैकाल्यप्रतिहेतुश् च शून्यतावादिनां प्राप्तः ॥ NagVvy_69 प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किं चिन् न प्रभवति शून्यता यस्य ॥ NagVvy_70 यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदं च । एकार्थां निजगाद प्रणमामि tam apratimabuddham || NagVvy_71 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by Chr. Lindtner - Denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%