Nagarjuna: Mahayanavimsika
Based on the edition by G. Tucci: Minor Buddhist Texts, part I.
Roma 1956 (Serie Orientale Roma, 9), pp. 201-203.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







na jñānācchūnyatā nāma kācidanyā hi vidyate /
viviktāvyatirekitvaṃ vivekasya yato matam // 1 //
dvayaśūnyam hi vijñānam anyathā na prasajyate /
dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ // 2 //
tacchurutatathatārūpo bhagavān eva bhaṇyate /
vedyavedakasadbhāvavikalpādyasamāśrayaḥ // 3 //
cittamātraṃ nirābhāsaṃ vihāro buddhabhūstathā /
etaddhi bhāṣitaṃ buddhairbhāsante bhāṣayanti ca // 4 //
cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī /
dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā // 5 //
deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ /
kāyavākcittadauṣṭhulyaṃ saptamyāṃ na pravartate // 6 //
aṣṭamyāṃ āśrayastasya svapno 'pyasukhasaṃbhavaḥ /
- - - - - - - - - - - - - - - - // 7
1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ /
namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye // 8 //
2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ /
yathākāśaṃ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ // 9 //
3. pārāvāraṃ na cotpannāḥ svabhāvena pratityajāḥ /
te 'pi śūnyā hi saṃskārāḥ sarvajñajñānagocarāḥ // 10 //
4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ /
śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ // 11 //
5. asatyātmani cātmatvaṃ kalpayitvā pṛthagjanāḥ /
sukhaduḥkham abhijñāśca sarvam eṣāṃ ca tattvataḥ // 12 //
6. ṣaḍgatiryaśca saṃsāraḥ svargaśca paramaṃ sukham /
narake ca mahadduḥkhaṃ jarāvyādhirapī yatām // 13 //
7. abhūtāṃ kalpanāṃ kṛtvā pacyante narakādiṣu /
svadoṣenaiva dahyante veṇavo vahninā yathā // 14 //
8. yathā māyā tathā sattvā viṣayān paribhuñjate //
māyāmayīṃ gatiṃ yānti pratītyotpādarūpiṇīm // 15 //
9. yathā citrakaro rūpaṃ yakṣasyātibhayaṅkaraṃ /
bibheti svayam ālikhya saṃsāre 'py abudhastathā // 16 //
10. yathā paṅkaṃ svayaṃ kṛtvā kaścit patati bāliśaḥ /
tathāsatkalpanāpaṅke magnāḥ sattvā duruttare // 17 //
11. abhāvaṃ bhavato dṛṣṭvā duḥkhāṃ vindati vedanām /
śaṅkāviṣeṇa bādhante viṣayā vitathāstathā // 18 //
12. tāṃscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ /
niyojayanti saṃbodhau sattvān buddhā hitaṃkarāḥ // 19 //
13. te 'pi saṃbhṛtasaṃbhārāḥ prāpya jñānam anuttaram /
kalpanājālanirmuktā buddhā syurlokabandhavaḥ // 20 //
14. yato 'jātam anutpannaṃ samyak sattvārthadarśinaḥ /
tataḥ śūnyaṃ jagad dṛṣṭvā ādimadhyāntavarjitam // 21 //
15. tena paśyanti saṃsāraṃ nirvāṇaṃ ca na cātmanaḥ /
nirlepaṃ nirvikāraṃ ca ādimadhyāntabhāsvaram // 22 //
16. svapnānubhūtaviṣayaṃ pratibuddho na paśyati /
mohanidrāvibuddhaśca saṃsāraṃ naiva paśyati // 23 //
17. māyāṃ vidhāya māyavī upasaṃharate yadā /
tadā na vidyate kiṃcid dharmāṇāṃ sā hi dharmatā // 24 //
18. cittamātram idaṃ sarvaṃ māyākāravad utthitam /
tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // 25 //
19. kalpayanti yathā lokaṃ notpannāśca svayaṃ janāḥ /
utpādo hi vikalpo 'yaṃ artho bāhyo na vidyate // 26 //
20. asvabhāveṣu bhāveṣu nityātmasukhasaṃjñinaḥ /
bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ // 27 //
kalpanājalapūrṇasya saṃsārasumahodadheḥ /
anākramya mahāyānaṃ ko vā pāraṃ tariṣyati // 28 //

mahāyānaviṃśikā kṛtirāryanāgārjunapādānāṃ /