Nagarjuna: Mulamadhyamakakarika


Input by Douglas Bachman
Revised by Richard Mahoney




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ /
utpannā jātu vidyante bhāvāḥ kva cana ke cana // MMK_1.1 //

catvāraḥ pratyayā hetur ārambaṇam anantaram /
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ // MMK_1.2 //

na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
avidyamāne svabhāve parabhāvo na vidyate // MMK_1.3 //

kriyā na pratyayavatī nāpratyayavatī kriyā /
pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta // MMK_1.4 //

utpadyate pratītyemān itīme pratyayāḥ kila /
yāvan notpadyata ime tāvan nāpratyayāḥ katham // MMK_1.5 //

naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
asataḥ pratyayaḥ kasya sataś ca pratyayena kim // MMK_1.6 //

na san nāsan na sad asan dharmo nirvartate yadā /
kathaṃ nirvartako hetur evaṃ sati hi yujyate // MMK_1.7 //

anārambaṇa evāyaṃ san dharma upadiśyate /
athānārambaṇe dharme kuta ārambaṇaṃ punaḥ // MMK_1.8 //

anutpanneṣu dharmeṣu nirodho nopapadyate /
nānantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ // MMK_1.9 //

bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
satīdam asmin bhavatīty etan naivopapadyate // MMK_1.10 //

na ca vyastasamasteṣu pratyayeṣvasti tat phalam /
pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat // MMK_1.11 //

athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate /
apratyayebhyo 'pi kasmān nābhipravartate phalam // MMK_1.12 //

phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ /
phalamasvamayebhyo yattatpratyayamayaṃ katham // MMK_1.13 //

tasmān na pratyayamayaṃ nāpratyayamayaṃ phalam /
saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ // MMK_1.14 //

***********************************************************

gataṃ na gamyate tāvad agataṃ naiva gamyate /
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate // MMK_2.1 //

ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ /
na gate nāgate ceṣṭā gamyamāne gatis tataḥ // MMK_2.2 //

gamyamānasya gamanaṃ kathaṃ nāmopapatsyate /
gamyamānaṃ vigamanaṃ yadā naivopapadyate // MMK_2.3 //

gamyamānasya gamanaṃ yasya tasya prasajyate /
ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate // MMK_2.4 //

gamyamānasya gamane prasaktaṃ gamanadvayam /
yena tad gamyamānaṃ ca yac cātra gamanaṃ punaḥ // MMK_2.5 //

dvau gantārau prasajyete prasakte gamanadvaye /
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate // MMK_2.6 //

gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate /
gamane 'sati gantātha kuta eva bhaviṣyati // MMK_2.7 //

gantā na gacchati tāvad agantā naiva gacchati /
anyo gantur agantuś ca kas tṛtīyo 'tha gacchati // MMK_2.8 //

gantā tāvad gacchatīti katham evopapatsyate /
gamanena vinā gantā yadā naivopapadyate // MMK_2.9 //

pakṣo gantā gacchatīti yasya tasya prasajyate /
gamanena vinā gantā gantur gamanam icchataḥ // MMK_2.10 //

gamane dve prasajyete gantā yadyuta gacchati /
ganteti cājyate yena gantā san yac ca gacchati // MMK_2.11 //

gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
nārabhyate gamyamāne gantum ārabhyate kuha // MMK_2.12 //

na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
yatrārabhyeta gamanam agate gamanaṃ kutaḥ // MMK_2.13 //

gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
adṛśyamāna ārambhe gamanasyaiva sarvathā // MMK_2.14 //

gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
anyo gantur agantuś ca kas tṛtīyo 'tha tiṣṭhati // MMK_2.15 //

gantā tāvat tiṣṭhatīti katham evopapatsyate /
gamanena vinā gantā yadā naivopapadyate // MMK_2.16 //

na tiṣṭhati gamyamānān na gatān nāgatād api /
gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā // MMK_2.17 //

yad eva gamanaṃ gantā sa eveti na yujyate /
anya eva punar gantā gater iti na yujyate // MMK_2.18 //

yad eva gamanaṃ gantā sa eva hi bhaved yadi /
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca // MMK_2.19 //

anya eva punar gantā gater yadi vikalpyate /
gamanaṃ syād ṛte gantur gantā syād gamanād ṛte // MMK_2.20 //

ekībhāvena vā siddhir nānābhāvena vā yayoḥ /
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // MMK_2.21 //

gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
yasmān na gatipūrvo 'sti kaścid kiṃcid dhi gacchati // MMK_2.22 //

gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
gatī dve nopapadyete yasmād eke tu gantari // MMK_2.23 //

sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati // MMK_2.24 //

gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate // MMK_2.25 //

***********************************************************

darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ // MMK_3.1 //

svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati /
na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān // MMK_3.2 //

na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ // MMK_3.3 //

nāpaśyamānaṃ bhavati yadā kiṃ cana darśanam /
darśanaṃ paśyatīty evaṃ katham etat tu yujyate // MMK_3.4 //

paśyati darśanaṃ naiva naiva paśyaty adarśanam /
vyākhyāto darśanenaiva draṣṭā cāpy avagamyatām // MMK_3.5 //

draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
draṣṭavyaṃ darśanaṃ caiva draṣṭary asati te kutaḥ // MMK_3.6 //

pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ /
cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ // MMK_3.7 //

draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam /
nāstīty upādānādīni bhaviṣyanti punaḥ katham // MMK_3.8 //

vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
darśanenaiva jānīyāc chrotṛśrotavyakādi ca // MMK_3.9 //

***********************************************************

rūpakāraṇanirmuktaṃ na rūpam upalabhyate /
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam // MMK_4.1 //

rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kva cit // MMK_4.2 //

rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
akāryakaṃ kāraṇaṃ syād nāsty akāryaṃ ca kāraṇam // MMK_4.3 //

rūpe saty eva rūpasya kāraṇaṃ nopapadyate /
rūpe 'saty eva rūpasya kāraṇaṃ nopapadyate // MMK_4.4 //

niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
tasmād rūpagatān kāṃścin na vikalpān vikalpayet // MMK_4.5 //

na kāraṇasya sadṛśaṃ kāryam ity upapadyate /
na kāraṇasyāsadṛśaṃ kāryam ity upapadyate // MMK_4.6 //

vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ /
sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ // MMK_4.7 //

vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate // MMK_4.8 //

vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate // MMK_4.9 //

***********************************************************

nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt // MMK_5.1 //

alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit /
asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam // MMK_5.2 //

nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe /
salakṣaṇālakṣaṇābhyāṃ nāpy anyatra pravartate // MMK_5.3 //

lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate /
lakṣyasyānupapattau ca lakṣaṇasyāpy asaṃbhavaḥ // MMK_5.4 //

tasmān na vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate // MMK_5.5 //

avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
bhāvābhāvavidharmā ca bhāvābhāvāv avaiti kaḥ // MMK_5.6 //

tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
ākāśam ākāśasamā dhātavaḥ pañca ye 'pare // MMK_5.7 //

astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam // MMK_5.8 //

***********************************************************


rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ /
taṃ pratītya bhaved rāgo rakte rāgo bhavet sati // MMK_6.1 //
rakte 'sati punā rāgaḥ kuta eva bhaviṣyati /
sati vāsati vā rāge rakte 'py eṣa samaḥ kramaḥ // MMK_6.2 //

sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
bhavetāṃ rāgaraktau hi nirapekṣau parasparam // MMK_6.3 //

naikatve sahabhāvo 'sti na tenaiva hi tat saha /
pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati // MMK_6.4 //

ekatve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ /
pṛthaktve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ // MMK_6.5 //

pṛthaktve sahabhāvaś ca yadi kiṃ rāgaraktayoḥ /
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatas tayoḥ // MMK_6.6 //

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ /
sahabhāvaṃ kimartham tu parikalpayase tayoḥ // MMK_6.7 //

pṛthag na sidhyatīty evaṃ sahabhāvaṃ vikāṅkṣasi /
sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi // MMK_6.8 //

pṛthagbhāvāprasiddheś ca sahabhāvo na sidhyati /
katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi // MMK_6.9 //

evaṃ raktena rāgasya siddhir na saha nāsaha /
rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha // MMK_6.10 //

***********************************************************

yadi saṃskṛta utpādas tatra yuktā trilakṣaṇī /
athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam // MMK_7.1 //

utpādādyās trayo vyastā nālaṃ lakṣaṇakarmaṇi /
saṃskṛtasya samastāḥ syur ekatra katham ekadā // MMK_7.2 //

utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam /
asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ // MMK_7.3 //

utpādotpāda utpādo mūlotpādasya kevalam /
utpādotpādam utpādo maulo janayate punaḥ // MMK_7.4 //

utpādotpāda utpādo mūlotpādasya te yadi /
maulenājanitas taṃ te sa kathaṃ janayiṣyati // MMK_7.5 //

sa te maulena janito maulaṃ janayate yadi /
maulaḥ sa tenājanitas tam utpādayate katham // MMK_7.6 //

ayam utpādyamānas te kāmam utpādayed imam /
yadīmam utpādayitum ajātaḥ śaknuyād ayam // MMK_7.7 //

pradīpaḥ svaparātmānau saṃprakāśayate yathā /
utpādaḥ svaparātmānāv ubhāv utpādayet tathā // MMK_7.8 //

pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ /
kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ // MMK_7.9 //

katham utpadyamānena pradīpena tamo hatam /
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā // MMK_7.10 //

aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ /
ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati // MMK_7.11 //

pradīpaḥ svaparātmānau saṃprakāśayate yadi /
tamo 'pi svaparātmānau chādayiṣyaty asaṃśayam // MMK_7.12 //

anutpanno 'yam utpādaḥ svātmānaṃ janayet katham /
athotpanno janayate jāte kiṃ janyate punaḥ // MMK_7.13 //

notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃ cana /
utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ // MMK_7.14 //

utpadyamānam utpattāv idaṃ na kramate yadā /
katham utpadyamānaṃ tu pratītyotpattim ucyate // MMK_7.15 //

pratītya yad yad bhavati tat tac chāntaṃ svabhāvataḥ /
tasmād utpadyamānaṃ ca śāntam utpattir eva ca // MMK_7.16 //

yadi kaścid anutpanno bhāvaḥ saṃvidyate kva cit /
utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati // MMK_7.17 //

utpadyamānam utpādo yadi cotpādayaty ayam /
utpādayet tam utpādam utpādaḥ katamaḥ punaḥ // MMK_7.18 //

anya utpādayaty enaṃ yady utpādo 'navasthitiḥ /
athānutpāda utpannaḥ sarvam utpadyatāṃ tathā // MMK_7.19 //

sataś ca tāvad utpattir asataś ca na yujyate /
na sataś cāsataś ceti pūrvam evopapāditam // MMK_7.20 //

nirudhyamānasyotpattir na bhāvasyopapadyate /
yaś cānirudhyamānas tu sa bhāvo nopapadyate // MMK_7.21 //

nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati /
na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaś ca tiṣṭhati // MMK_7.22 //

sthitir nirudhyamānasya na bhāvasyopapadyate /
yaś cānirudhyamānas tu sa bhāvo nopapadyate // MMK_7.23 //

jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā /
tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā // MMK_7.24 //

sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
utpādasya yathotpādo nātmanā na parātmanā // MMK_7.25 //

nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate // MMK_7.26 //

sthitasya tāvad bhāvasya nirodho nopapadyate /
nāsthitasyāpi bhāvasya nirodha upapadyate // MMK_7.27 //

tayaivāvasthayāvasthā na hi saiva nirudhyate /
anyayāvasthayāvasthā na cānyaiva nirudhyate // MMK_7.28 //

yadaiva sarvadharmāṇām utpādo nopapadyate /
tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate // MMK_7.29 //

sataś ca tāvad bhāvasya nirodho nopapadyate /
ekatve na hi bhāvaś ca nābhāvaś copapadyate // MMK_7.30 //

asato 'pi na bhāvasya nirodha upapadyate /
na dvitīyasya śirasaś chedanaṃ vidyate yathā // MMK_7.31 //

na svātmanā nirodho 'sti nirodho na parātmanā /
utpādasya yathotpādo nātmanā na parātmanā // MMK_7.32 //

utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam /
saṃskṛtasyāprasiddhau ca kathaṃ setsyaty asaṃskṛtam // MMK_7.33 //

yathā māyā yathā svapno gandharvanagaraṃ yathā /
tathotpādas tathā sthānaṃ tathā bhaṅga udāhṛtam // MMK_7.34 //

***********************************************************

sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam /
kārako nāpy asadbhūtaḥ karmāsadbhūtam īhate // MMK_8.1 //

sadbhūtasya kriyā nāsti karma ca syād akartṛkam /
sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ // MMK_8.2 //

karoti yady asadbhūto 'sadbhūtaṃ karma kārakaḥ /
ahetukaṃ bhavet karma kartā cāhetuko bhavet // MMK_8.3 //

hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate /
tadabhāve kriyā kartā kāraṇaṃ ca na vidyate // MMK_8.4 //

dharmādharmau na vidyete kriyādīnām asaṃbhave /
dharme cāsaty adharme ca phalaṃ tajjaṃ na vidyate // MMK_8.5 //

phale 'sati na mokṣāya na svargāyopapadyate /
mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate // MMK_8.6 //

kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
parasparaviruddhaṃ hi sac cāsac caikataḥ kutaḥ // MMK_8.7 //

satā ca kriyate nāsan nāsatā kriyate ca sat /
kartrā sarve prasajyante doṣās tatra ta eva hi // MMK_8.8 //

nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā /
karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // MMK_8.9 //

nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā /
karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // MMK_8.10 //

karoti sadasadbhūto na san nāsac ca kārakaḥ /
karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ // MMK_8.11 //

pratītya kārakaḥ karma taṃ pratītya ca kārakam /
karma pravartate nānyat paśyāmaḥ siddhikāraṇam // MMK_8.12 //

evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ /
kartuś ca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet // MMK_8.13 //

***********************************************************


darśanaśravaṇādīni vedanādīni cāpy atha /
bhavanti yasya prāg ebhyaḥ so 'stīty eke vadantyuta // MMK_9.1 //

kathaṃ hy avidyamānasya darśanādi bhaviṣyati /
bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ // MMK_9.2 //

darśanaśravaṇādibhyo vedanādibhya eva ca /
yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ // MMK_9.3 //

vināpi darśanādīni yadi cāsau vyavasthitaḥ /
amūny api bhaviṣyanti vinā tena na saṃśayaḥ // MMK_9.4 //

ajyate kenacit kaścit kiṃcit kena cid ajyate /
kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ // MMK_9.5 //

sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
ajyate darśanādinām anyena punar anyadā // MMK_9.6 //

sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate // MMK_9.7 //

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
ekaikasmād bhavet pūrvam evaṃ caitan na yujyate // MMK_9.8 //

draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet // MMK_9.9 //

darśanaśravaṇādīni vedanādīni cāpy atha /
bhavanti yebhyas teṣv eṣa bhūteṣv api na vidyate // MMK_9.10 //

darśanaśravaṇādīni vedanādīni cāpy atha /
na vidyate ced yasya sa na vidyanta imāny api // MMK_9.11 //

prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
na vidyate 'sti nāstīti nivṛttās tatra kalpanāḥ // MMK_9.12 //

***********************************************************

yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ /
anyaś ced indhanād agnir indhanād apy ṛte bhavet // MMK_10.1 //

nityapradīpta eva syād apradīpanahetukaḥ /
punarārambhavaiyarthyam evaṃ cākarmakaḥ sati // MMK_10.2 //

paratra nirapekṣatvād apradīpanahetukaḥ /
punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate // MMK_10.3 //

tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā // MMK_10.4 //

anyo na prāpsyate 'prapto na dhakṣyaty adahan punaḥ /
na nirvāsyaty anirvāṇaḥ sthāsyate vā svaliṅgavān // MMK_10.5 //

anya evandhanād agnir indhanaṃ prāpnuyād yadi /
strī saṃprāpnoti puruṣaṃ puruṣaś ca striyaṃ yathā // MMK_10.6 //

anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
agnīndhane yadi syātām anyonyena tiraskṛte // MMK_10.7 //

yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam /
katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam // MMK_10.8 //

yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam // MMK_10.9 //

yo 'pekṣya sidhyate bhāvas tam evāpekṣya sidhyati /
yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ // MMK_10.10 //

yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
athāpy apekṣate siddhas tv apekṣāsya na yujyate // MMK_10.11 //

apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam // MMK_10.12 //

āgacchaty anyato nāgnir indhane 'gnir na vidyate /
atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ // MMK_10.13 //

indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
nāgnir indhanavān nāgnāv indhanāni na teṣu saḥ // MMK_10.14 //

agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ // MMK_10.15 //

ātmanaś ca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak /
nirdiśanti na tān manye śāsanasyārthakovidān // MMK_10.16 //

***********************************************************

pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ /
saṃsāro 'navarāgro hi nāsyādir nāpi paścimam // MMK_11.1 //

naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet /
tasmān nātropapadyante pūrvāparasahakramāḥ // MMK_11.2 //

pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram /
nirjarā maraṇā jātir bhavej jāyeta cāmṛtaḥ // MMK_11.3 //

paścāj jātir yadi bhavej jarāmaraṇam āditaḥ /
ahetukam ajātasya syāj jarāmaraṇaṃ katham // MMK_11.4 //

na jarāmaraṇaṃ caiva jātiś ca saha yujyate /
mriyeta jāyamānaś ca syāc cāhetukatobhayoḥ // MMK_11.5 //

yatra na prabhavanty ete pūrvāparasahakramāḥ /
prapañcayanti tāṃ jātiṃ taj jarāmaraṇaṃ ca kim // MMK_11.6 //

kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇam eva ca /
vedanā vedakaś caiva santy arthā ye ca ke cana // MMK_11.7 //

pūrvā na vidyate koṭiḥ saṃsārasya na kevalam /
sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate // MMK_11.8 //

***********************************************************


svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
duḥkham ity eka icchanti tac ca kāryaṃ na yujyate // MMK_12.1 //

svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
skandhān imān amī skandhāḥ saṃbhavanti pratītya hi // MMK_12.2 //

yady amībhya ime 'nye syur ebhyo vāmī pare yadi /
bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ // MMK_12.3 //

svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam // MMK_12.4 //

parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ // MMK_12.5 //

parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat // MMK_12.6 //

svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam // MMK_12.7 //

na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
paro nātmakṛtaś cet syād duḥkhaṃ parakṛtaṃ katham // MMK_12.8 //

syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ // MMK_12.9 //
na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate // MMK_12.10 //

***********************************************************

tan mṛṣā moṣadharma yad bhagavān ity abhāṣata /
sarve ca moṣadharmāṇaḥ saṃskārās tena te mṛṣā // MMK_13.1 //

tan mṛṣā moṣadharma yad yadi kiṃ tatra muṣyate /
etat tūktaṃ bhagavatā śūnyatāparidīpakam // MMK_13.2 //

bhāvānāṃ niḥsvabhāvatvam anyathābhāvadarśanāt /
nāsvabhāvaś ca bhāvo 'sti bhāvānāṃ śūnyatā yataḥ // MMK_13.3 //

kasya syād anyathābhāvaḥ svabhāvaś cen na vidyate /
kasya syād anyathābhāvaḥ svabhāvo yadi vidyate // MMK_13.4 //

tasyaiva nānyathābhāvo nāpy anyasyaiva yujyate /
yuvā na jīryate yasmād yasmāj jīrṇo na jīryate // MMK_13.5 //

tasya ced anyathābhāvaḥ kṣīram eva bhaved dadhi /
kṣīrād anyasya kasyacid dadhibhāvo bhaviṣyati // MMK_13.6 //

yady aśūnyaṃ bhavet kiṃcit syāc chūnyam iti kiṃ cana /
na kiṃcid asty aśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati // MMK_13.7 //

śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ /
yeṣāṃ tu śūnyatādṛṣṭis tān asādhyān babhāṣire // MMK_13.8 //


draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ /
sarvaśaś ca na saṃsargam anyonyena vrajanty uta // MMK_14.1 //

evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām /
traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca // MMK_14.2 //

anyenānyasya saṃsargas tac cānyatvaṃ na vidyate /
draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ // MMK_14.3 //

na ca kevalam anyatvaṃ draṣṭavyāder na vidyate /
kasyacit kenacit sārdhaṃ nānyatvam upapadyate // MMK_14.4 //

anyad anyat pratītyānyan nānyad anyad ṛte 'nyataḥ /
yat pratītya ca yat tasmāt tad anyan nopapadyate // MMK_14.5 //

yady anyad anyad anyasmād anyasmād apy ṛte bhavet /
tad anyad anyad anyasmād ṛte nāsti ca nāsty ataḥ // MMK_14.6 //

nānyasmin vidyate 'nyatvam ananyasmin na vidyate /
avidyamāne cānyatve nāsty anyad vā tad eva vā // MMK_14.7 //

na tena tasya saṃsargo nānyenānyasya yujyate /
saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate // MMK_14.8 //

***********************************************************

na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ /
hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet // MMK_15.1 //

svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham /
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca // MMK_15.2 //

kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati /
svabhāvaḥ parabhāvasya parabhāvo hi kathyate // MMK_15.3 //

svabhāvaparabhāvābhyām ṛte bhāvaḥ kutaḥ punaḥ /
svabhāve parabhāve ca sati bhāvo hi sidhyati // MMK_15.4 //

bhāvasya ced aprasiddhir abhāvo naiva sidhyati /
bhāvasya hy anyathābhāvam abhāvaṃ bruvate janāḥ // MMK_15.5 //

svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvam eva ca /
ye paśyanti na paśyanti te tattvaṃ buddhaśāsane // MMK_15.6 //

kātyāyanāvavāde cāstīti nāstīti cobhayam /
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā // MMK_15.7 //

yady astitvaṃ prakṛtyā syān na bhaved asya nāstitā /
prakṛter anyathābhāvo na hi jātūpapadyate // MMK_15.8 //

prakṛtau kasya vāsatyām anyathātvaṃ bhaviṣyati /
prakṛtau kasya vā satyām anyathātvaṃ bhaviṣyati // MMK_15.9 //

astīti śāśvatagrāho nāstīty ucchedadarśanam /
tasmād astitvanāstitve nāśrīyeta vicakṣaṇaḥ // MMK_15.10 //

asti yad dhi svabhāvena na tan nāstīti śāśvatam /
nāstīdānīm abhūt pūrvam ity ucchedaḥ prasajyate // MMK_15.11 //

***********************************************************

saṃskārāḥ saṃsaranti cen na nityāḥ saṃsaranti te /
saṃsaranti ca nānityāḥ sattve 'py eṣa samaḥ kramaḥ // MMK_16.1 //

pudgalaḥ saṃsarati cet skandhāyatanadhātuṣu /
pañcadhā mṛgyamāṇo 'sau nāsti kaḥ saṃsariṣyati // MMK_16.2 //

upādānād upādānaṃ saṃsaran vibhavo bhavet /
vibhavaś cānupādānaḥ kaḥ sa kiṃ saṃsariṣyati // MMK_16.3 //

saṃskārāṇāṃ na nirvāṇaṃ kathaṃ cid upapadyate /
sattvasyāpi na nirvāṇaṃ kathaṃ cid upapadyate // MMK_16.4 //

na badhyante na mucyanta udayavyayadharmiṇaḥ /
saṃskārāḥ pūrvavat sattvo badhyate na na mucyate // MMK_16.5 //

bandhanaṃ ced upādānaṃ sopādāno na badhyate /
badhyate nānupādānaḥ kimavastho 'tha badhyate // MMK_16.6 //

badhnīyād bandhanaṃ kāmaṃ bandhyāt pūrvaṃ bhaved yadi /
na cāsti tac cheṣam uktaṃ gamyamānagatāgataiḥ // MMK_16.7 //

baddho na mucyate tāvad abaddho naiva mucyate /
syātāṃ baddhe mucyamāne yugapad bandhamokṣaṇe // MMK_16.8 //

nirvāsyāmy anupādāno nirvāṇaṃ me bhaviṣyati /
iti yeṣāṃ grahas teṣām upādānamahāgrahaḥ // MMK_16.9 //

na nirvāṇasamāropo na saṃsārāpakarṣaṇam /
yatra kas tatra saṃsāro nirvāṇaṃ kiṃ vikalpyate // MMK_16.10 //

ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat /
maitraṃ sa dharamas tad bījaṃ phalasya pretya ceha ca // MMK_17.1 //

cetanā cetayitvā ca karmoktaṃ paramarṣiṇā /
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ // MMK_17.2 //

tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam /
cetayitvā ca yat tūktaṃ tat tu kāyikavācikam // MMK_17.3 //

vāgviṣpando 'viratayo yāś cāvijñaptisaṃjñitāḥ /
avijñaptaya evānyāḥ smṛtā viratayas tathā // MMK_17.4 //

paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham /
cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ // MMK_17.5 //

tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt /
niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati // MMK_17.6 //

yo 'ṅkuraprabhṛtir bījāt saṃtāno 'bhipravartate /
tataḥ phalam ṛte bījāt sa ca nābhipravartate // MMK_17.7 //

bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ /
bījapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // MMK_17.8 //

yas tasmāc cittasaṃtānaś cetaso 'bhipravartate /
tataḥ phalam ṛte cittāt sa ca nābhipravartate // MMK_17.9 //

cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ /
karmapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // MMK_17.10 //

dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa /
phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca // MMK_17.11 //

bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā /
syād eṣā tena naivaiṣā kalpanātropapadyate // MMK_17.12 //

imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate /
buddhaiḥ pratyekabuddhaiś ca śrāvakaiś cānuvarṇitām // MMK_17.13 //

pattraṃ yathā 'vipraṇāśastatharṇam iva karma ca /
caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ // MMK_17.14 //

prahāṇato na praheyo bhāvanāheya eva vā /
tasmād avipraṇāśena jāyate karmaṇāṃ phalam // MMK_17.15 //

prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā /
yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ // MMK_17.16 //

sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām /
pratisaṃdhau sadhātūnām eka utpadyate tu saḥ // MMK_17.17 //

karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ /
dviprakārasya sarvasya vipakve 'pi ca tiṣṭhati // MMK_17.18 //

phalavyatikramād vā sa maraṇād vā nirudhyate /
anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet // MMK_17.19 //

śūnyatā ca na cocchedaḥ saṃsāraś ca na śāśvatam /
karmaṇo 'vipraṇāśaś ca dharmo buddhena deśitaḥ // MMK_17.20 //

karma notpadyate kasmān niḥsvabhāvaṃ yatas tataḥ /
yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati // MMK_17.21 //

karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam /
akṛtaṃ ca bhavet karma kriyate na hi śāśvatam // MMK_17.22 //

akṛtābhyāgamabhayaṃ syāt karmākṛtakaṃ yadi /
abrahmacaryavāsaś ca doṣastatra prasajyate // MMK_17.23 //

vyavahārā virudhyante sarva eva na saṃśayaḥ /
puṇyapāpakṛtor naiva pravibhāgaś ca yujyate // MMK_17.24 //

tad vipakvavipākaṃ ca punar eva vipakṣyati /
karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi // MMK_17.25 //

karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ /
na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham // MMK_17.26 //

karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ /
karma kleśāś ca te śūnyā yadi deheṣu kā kathā // MMK_17.27 //

avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ /
sa bhoktā sa ca na kartur anyo na ca sa eva saḥ // MMK_17.28 //

na pratyayasamutpannaṃ nāpratyayasamutthitam /
asti yasmād idaṃ karma tasmāt kartāpi nāsty ataḥ // MMK_17.29 //

karma cen nāsti kartā ca kutaḥ syāt karmajaṃ phalam /
asaty atha phale bhoktā kuta eva bhaviṣyati // MMK_17.30 //

yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā /
nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ // MMK_17.31 //

tathā nirmitakākāraḥ kartā yat karma tat kṛtam /
tadyathā nirmitenānyo nirmito nirmitas tathā // MMK_17.32 //

kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca /
gandharvanagarākārā marīcisvapnasaṃnibhāḥ // MMK_17.33 //

***********************************************************

ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ // MMK_18.1 //

ātmany asati cātmīyaṃ kuta eva bhaviṣyati /
nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ // MMK_18.2 //

nirmamo nirahaṃkāro yaś ca so 'pi na vidyate /
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // MMK_18.3 //

mamety aham iti kṣīṇe bahirdhādhyātmam eva ca /
nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ // MMK_18.4 //

karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ /
te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate // MMK_18.5 //

ātmety api prajñapitam anātmety api deśitam /
buddhair nātmā na cānātmā kaścid ity api deśitam // MMK_18.6 //

nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ /
anutpannāniruddhā hi nirvāṇam iva dharmatā // MMK_18.7 //

sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
naivātathyaṃ naiva tathyam etad buddhānuśāsanam // MMK_18.8 //

aparapratyayaṃ śāntaṃ prapañcair aprapañcitam /
nirvikalpam anānārtham etat tattvasya lakṣaṇam // MMK_18.9 //

pratītya yad yad bhavati na hi tāvat tad eva tat /
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // MMK_18.10 //

anekārtham anānārtham anucchedam aśāśvatam /
etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam // MMK_18.11 //

saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye /
jñānaṃ pratyekabuddhānām asaṃsargāt pravartate // MMK_18.12 //

***********************************************************

pratyutpanno 'nāgataś ca yady atītam apekṣya hi /
pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ // MMK_19.1 //

pratyutpanno 'nāgataś ca na stas tatra punar yadi /
pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam // MMK_19.2 //

anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ /
pratyutpanno 'nāgataś ca tasmāt kālo na vidyate // MMK_19.3 //

etenaivāvaśiṣṭau dvau krameṇa parivartakau /
uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet // MMK_19.4 //

nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate /
yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham // MMK_19.5 //

bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ /
na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati // MMK_19.6 //

***********************************************************

hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi /
phalamasti ca sāmagryāṃ sāmagryā jāyate katham // MMK_20.1 //

hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi /
phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham // MMK_20.2 //

hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam /
gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate // MMK_20.3 //

hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam /
hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ // MMK_20.4 //

hetuṃ phalasya dattvā ca yadi hetur nirudhyate /
yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet // MMK_20.5 //

hetuṃ phalasyādattvā ca yadi hetur nirudhyate /
hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet // MMK_20.6 //

phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ /
ekakālau prasajyete janako yaś ca janyate // MMK_20.7 //

pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi /
hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet // MMK_20.8 //

niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet /
pūrvajātasya hetoś ca punarjanma prasajyate // MMK_20.9 //

janayet phalam utpannaṃ niruddho 'staṃgataḥ katham /
hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ // MMK_20.10 //

athāvṛtaḥ phalenāsau katamaj janayet phalam /
na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam // MMK_20.11 //

nātītasya hy atītena phalasya saha hetunā /
nājātena na jātena saṃgatir jātu vidyate // MMK_20.12 //

na jātasya hy ajātena phalasya saha hetunā /
nātītena na jātena saṃgatir jātu vidyate // MMK_20.13 //

nājātasya hi jātena phalasya saha hetunā /
nājātena na naṣṭena saṃgatir jātu vidyate // MMK_20.14 //

asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam /
satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam // MMK_20.15 //

hetuḥ phalena śūnyaś cet kathaṃ janayate phalam /
hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam // MMK_20.16 //

phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate /
aniruddham anutpannam aśūnyaṃ tad bhaviṣyati // MMK_20.17 //

katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate /
śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate // MMK_20.18 //

hetoḥ phalasya caikatvaṃ na hi jātūpapadyate /
hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate // MMK_20.19 //

ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ /
pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā // MMK_20.20 //

phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati /
phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati // MMK_20.21 //

na cājanayamānasya hetutvam upapadyate /
hetutvānupapattau ca phalaṃ kasya bhaviṣyati // MMK_20.22 //

na ca pratyayahetūnām iyam ātmānam ātmanā /
yā sāmagrī janayate sā kathaṃ janayet phalam // MMK_20.23 //

na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam /
asti pratyayasāmagrī kuta eva phalaṃ vinā // MMK_20.24 //

***********************************************************

vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai /
vinā vā saha vā nāsti saṃbhavo vibhavena vai // MMK_21.1 //

bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā /
vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā // MMK_21.2 //

saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati /
na janma maraṇaṃ caivaṃ tulyakālaṃ hi vidyate // MMK_21.3 //

bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā /
anityatā hi bhāveṣu na kadācin na vidyate // MMK_21.4 //

saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati /
na janma maraṇaṃ caiva tulyakālaṃ hi vidyate // MMK_21.5 //

sahānyonyena vā siddhir vinānyonyena vā yayoḥ /
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // MMK_21.6 //

kṣayasya saṃbhavo nāsti nākṣayasyāsti saṃbhavaḥ /
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca // MMK_21.7 //

saṃbhavo vibhavaś caiva vinā bhāvaṃ na vidyate /
saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate // MMK_21.8 //

saṃbhavo vibhavaś caiva na śūnyasyopapadyate /
saṃbhavo vibhavaś caiva nāśūnyasyopapadyate // MMK_21.9 //

saṃbhavo vibhavaś caiva naika ity upapadyate /
saṃbhavo vibhavaś caiva na nānety upapadyate // MMK_21.10 //

dṛśyate saṃbhavaścaiva vibhavaś caiva te bhavet /
dṛśyate saṃbhavaścaiva mohād vibhava eva ca // MMK_21.11 //

na bhāvāj jāyate bhāvo bhāvo 'bhāvān na jāyate /
nābhāvāj jāyate 'bhāvo 'bhāvo bhāvān na jāyate // MMK_21.12 //

na svato jāyate bhāvaḥ parato naiva jāyate /
na svataḥ parataś caiva jāyate jāyate kutaḥ // MMK_21.13 //

bhāvam abhyupapannasya śāśvatocchedadarśanam /
prasajyate sa bhāvo hi nityo 'nityo 'tha vā bhavet // MMK_21.14 //

bhāvam abhyupapannasya naivocchedo na śāśvatam /
udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa hi // MMK_21.15 //

udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa cet /
vyayasyāpunarutpatter hetūcchedaḥ prasajyate // MMK_21.16 //

sadbhāvasya svabhāvena nāsadbhāvaś ca yujyate /
nirvāṇakāle cocchedaḥ praśamād bhavasaṃtateḥ // MMK_21.17 //

carame na niruddhe ca prathamo yujyate bhavaḥ /
carame nāniruddhe ca prathamo yujyate bhavaḥ // MMK_21.18 //

nirudhyamāne carame prathamo yadi jāyate /
nirudhyamāna ekaḥ syāj jāyamāno 'paro bhavet // MMK_21.19 //

na cen nirudhyamānaś ca jāyamānaś ca yujyate /
sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate // MMK_21.20 //

evaṃ triṣv api kāleṣu na yuktā bhavasaṃtatiḥ /
triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ // MMK_21.21 //

***********************************************************


skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ /
tathāgataḥ skandhavān na katamo 'tra tathāgataḥ // MMK_22.1 //

buddhaḥ skandhān upādāya yadi nāsti svabhāvataḥ /
svabhāvataś ca yo nāsti kutaḥ sa parabhāvataḥ // MMK_22.2 //

pratītya parabhāvaṃ yaḥ so 'nātmety upapadyate /
yaś cānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ // MMK_22.3 //

yadi nāsti svabhāvaś ca parabhāvaḥ kathaṃ bhavet /
svabhāvaparabhāvābhyām ṛte kaḥ sa tathāgataḥ // MMK_22.4 //

skandhān yady anupādāya bhavet kaścit tathāgataḥ /
sa idānīm upādadyād upādāya tato bhavet // MMK_22.5 //

skandhāṃś cāpy anupādāya nāsti kaścit tathāgataḥ /
yaś ca nāsty anupādāya sa upādāsyate katham // MMK_22.6 //

na bhavaty anupādattam upādānaṃ ca kiṃ cana /
na cāsti nirupādānaḥ kathaṃ cana tathāgataḥ // MMK_22.7 //

tattvānyatvena yo nāsti mṛgyamāṇaś ca pañcadhā /
upādānena sa kathaṃ prajñapyate tathāgataḥ // MMK_22.8 //

yad apīdam upādānaṃ tat svabhāvān na vidyate /
svabhāvataś ca yan nāsti kutas tat parabhāvataḥ // MMK_22.9 //

evaṃ śūnyam upādānam upādātā ca sarvaśaḥ /
prajñapyate ca śūnyena kathaṃ śūnyas tathāgataḥ // MMK_22.10 //

śūnyam iti na vaktavyam aśūnyam iti vā bhavet /
ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate // MMK_22.11 //

śāśvatāśāśvatādy atra kutaḥ śānte catuṣṭayam /
antānantādi cāpy atra kutaḥ śānte catuṣṭayam // MMK_22.12 //

ghanagrāho gṛhītas tu yenāstīti tathāgataḥ /
nāstīti sa vikalpayan nirvṛtasyāpi kalpayet // MMK_22.13 //

svabhāvataś ca śūnye 'smiṃś cintā naivopapadyate /
paraṃ nirodhād bhavati buddho na bhavatīti vā // MMK_22.14 //

prapañcayanti ye buddhaṃ prapañcātītam avyayam /
te prapañcahatāḥ sarve na paśyanti tathāgatam // MMK_22.15 //

tathāgato yatsvabhāvas tatsvabhāvam idaṃ jagat /
tathāgato niḥsvabhāvo niḥsvabhāvam idaṃ jagat // MMK_22.16 //

***********************************************************

saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate /
śubhāśubhaviparyāsān saṃbhavanti pratītya hi // MMK_23.1 //

śubhāśubhaviparyāsān saṃbhavanti pratītya ye /
te svabhāvān na vidyante tasmāt kleśā na tattvataḥ // MMK_23.2 //

ātmano 'stitvanāstitve na kathaṃ cic ca sidhyataḥ /
taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham // MMK_23.3 //

kasya cid dhi bhavantīme kleśāḥ sa ca na sidhyati /
kaścid āho vinā kaṃcit santi kleśā na kasyacit // MMK_23.4 //

svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā /
svakāyadṛṣṭivat kliṣṭaṃ kleśeṣv api na pañcadhā // MMK_23.5 //

svabhāvato na vidyante śubhāśubhaviparyayāḥ /
pratītya katamān kleśāḥ śubhāśubhaviparyayān // MMK_23.6 //

rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidham /
vastu rāgasya doṣasya mohasya ca vikalpyate // MMK_23.7 //

rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ /
gandharvanagarākārā marīcisvapnasaṃnibhāḥ // MMK_23.8 //

aśubhaṃ vā śubhaṃ vāpi kutas teṣu bhaviṣyati /
māyāpuruṣakalpeṣu pratibimbasameṣu ca // MMK_23.9 //

anapekṣya śubhaṃ nāsty aśubhaṃ prajñapayemahi /
yat pratītya śubhaṃ tasmāc chubhaṃ naivopapadyate // MMK_23.10 //

anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi /
yat pratītyāśubhaṃ tasmād aśubhaṃ naiva vidyate // MMK_23.11 //

avidyamāne ca śubhe kuto rāgo bhaviṣyati /
aśubhe 'vidyamāne ca kuto dveṣo bhaviṣyati // MMK_23.12 //

anitye nityam ity evaṃ yadi grāho viparyayaḥ /
nānityaṃ vidyate śūnye kuto grāho viparyayaḥ // MMK_23.13 //

anitye nityam ity evaṃ yadi grāho viparyayaḥ /
anityam ity api grāhaḥ śūnye kiṃ na viparyayaḥ // MMK_23.14 //

yena gṛhṇāti yo grāho grahītā yac ca gṛhyate /
upaśāntāni sarvāṇi tasmād grāho na vidyate // MMK_23.15 //

avidyamāne grāhe ca mithyā vā samyag eva vā /
bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ // MMK_23.16 //

na cāpi viparītasya saṃbhavanti viparyayāḥ /
na cāpy aviparītasya saṃbhavanti viparyayāḥ // MMK_23.17 //

na viparyasyamānasya saṃbhavanti viparyayāḥ /
vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ // MMK_23.18 //

anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ /
viparyayeṣv ajāteṣu viparyayagataḥ kutaḥ // MMK_23.19 //

na svato jāyate bhāvaḥ parato naiva jāyate /
na svataḥ parataś ceti viparyayagataḥ kutaḥ // MMK_23.20 //

ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate /
ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ // MMK_23.21 //
nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate /
anātmā 'śucy anityaṃ ca naiva duḥkhaṃ ca vidyate // MMK_23.22 //

evaṃ nirudhyate 'vidyā viparyayanirodhanāt /
avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate // MMK_23.23 //

yadi bhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit /
kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati // MMK_23.24 //

yady abhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit /
kathaṃ nāma prahīyeran ko 'sadbhāvaṃ prahāsyati // MMK_23.25 //

***********************************************************
yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
caturṇām āryasatyānām abhāvas te prasajyate // MMK_24.1 //

parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca /
caturṇām āryasatyānām abhāvān nopapadyate // MMK_24.2 //

tadabhāvān na vidyante catvāry āryaphalāni ca /
phalābhāve phalasthā no na santi pratipannakāḥ // MMK_24.3 //

saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ /
abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate // MMK_24.4 //

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati /
evaṃ trīṇy api ratnāni bruvāṇaḥ pratibādhase // MMK_24.5 //

śūnyatāṃ phalasadbhāvam adharmaṃ dharmam eva ca /
sarvasaṃvyavahārāṃś ca laukikān pratibādhase // MMK_24.6 //

atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam /
śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase // MMK_24.7 //

dve satye samupāśritya buddhānāṃ dharmadeśanā /
lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // MMK_24.8 //

ye 'nayor na vijānanti vibhāgaṃ satyayor dvayoḥ /
te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane // MMK_24.9 //

vyavahāram anāśritya paramārtho na deśyate /
paramārtham anāgamya nirvāṇaṃ nādhigamyate // MMK_24.10 //

vināśayati durdṛṣtā śūnyatā mandamedhasam /
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā // MMK_24.11 //

ataś ca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ /
dharmaṃ matvāsya dharmasya mandair duravagāhatām // MMK_24.12 //

śūnyatāyām adhilayaṃ yaṃ punaḥ kurute bhavān /
doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate // MMK_24.13 //

sarvaṃ ca yujyate tasya śūnyatā yasya yujyate /
sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate // MMK_24.14 //

sa tvaṃ doṣān ātmanīyān asmāsu paripātayan /
aśvam evābhirūḍhaḥ sann aśvam evāsi vismṛtaḥ // MMK_24.15 //

svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi /
ahetupratyayān bhāvāṃs tvam evaṃ sati paśyasi // MMK_24.16 //

kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām /
utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase // MMK_24.17 //

yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe /
sā prajñaptir upādāya pratipat saiva madhyamā // MMK_24.18 //

apratītya samutpanno dharmaḥ kaścin na vidyate /
yasmāt tasmād aśūnyo hi dharmaḥ kaścin na vidyate // MMK_24.19 //

yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
caturṇām āryasatyānām abhāvas te prasajyate // MMK_24.20 //

apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati /
anityam uktaṃ duḥkhaṃ hi tat svābhāvye na vidyate // MMK_24.21 //

svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate /
tasmāt samudayo nāsti śūnyatāṃ pratibādhataḥ // MMK_24.22 //

na nirodhaḥ svabhāvena sato duḥkhasya vidyate /
svabhāvaparyavasthānān nirodhaṃ pratibādhase // MMK_24.23 //

svābhāvye sati mārgasya bhāvanā nopapadyate /
athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate // MMK_24.24 //

yadā duḥkhaṃ samudayo nirodhaś ca na vidyate /
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati // MMK_24.25 //

svabhāvenāparijñānaṃ yadi tasya punaḥ katham /
parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ // MMK_24.26 //

prahāṇasākṣātkaraṇe bhāvanā caivam eva te /
parijñāvan na yujyante catvāry api phalāni ca // MMK_24.27 //

svabhāvenānadhigataṃ yat phalaṃ tat punaḥ katham /
śakyaṃ samadhigantuṃ syāt svabhāvaṃ parigṛhṇataḥ // MMK_24.28 //

phalābhāve phalasthā no na santi pratipannakāḥ /
saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ // MMK_24.29 //

abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate /
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati // MMK_24.30 //

apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate /
apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate // MMK_24.31 //

yaś cābuddhaḥ svabhāvena sa bodhāya ghaṭann api /
na bodhisattvacaryāyāṃ bodhiṃ te 'dhigamiṣyati // MMK_24.32 //

na ca dharmam adharmaṃ vā kaścij jātu kariṣyati /
kim aṣūnyasya kartavyaṃ svabhāvaḥ kriyate na hi // MMK_24.33 //

vinā dharmam adharmaṃ ca phalaṃ hi tava vidyate /
dharmādharmanimittaṃ ca phalaṃ tava na vidyate // MMK_24.34 //

dharmādharmanimittaṃ vā yadi te vidyate phalam /
dharmādharmasamutpannam aśūnyaṃ te kathaṃ phalam // MMK_24.35 //

sarvasaṃvyvahārāṃś ca laukikān pratibādhase /
yat pratītyasamutpādaśūnyatāṃ pratibādhase // MMK_24.36 //

na kartavyaṃ bhavet kiṃcid anārabdhā bhavet kriyā /
kārakaḥ syād akurvāṇaḥ śūnyatāṃ pratibādhataḥ // MMK_24.37 //

ajātam aniruddhaṃ ca kūṭaśthaṃ ca bhaviṣyati /
vicitrābhir avasthābhiḥ svabhāve rahitaṃ jagat // MMK_24.38 //

asaṃprāptasya ca prāptir duḥkhaparyantakarma ca /
sarvakleśaprahāṇaṃ ca yady aśūnyaṃ na vidyate // MMK_24.39 //

yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati /
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgam eva ca // MMK_24.40 //

***********************************************************

yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // MMK_25.1 //

yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // MMK_25.2 //

aprahīṇam asaṃprāptam anucchinnam aśāśvatam /
aniruddham anutpannam etan nirvāṇam ucyate // MMK_25.3 //

bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam /
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā // MMK_25.4 //

bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet /
nāsaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana // MMK_25.5 //

bhāvaś ca yadi nirvāṇam anupādāya tat katham /
nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate // MMK_25.6 //

bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati /
nirvāṇaṃ yatra bhāvo na nābhāvas tatra vidyate // MMK_25.7 //

yady abhāvaś ca nirvāṇam anupādāya tat katham /
nirvāṇaṃ na hy abhāvo 'sti yo 'nupādāya vidyate // MMK_25.8 //

ya ājavaṃjavībhāva upādāya pratītya vā /
so 'pratītyānupādāya nirvāṇam upadiśyate // MMK_25.9 //

prahāṇaṃ cābravīc chāstā bhavasya vibhavasya ca /
tasmān na bhāvo nābhāvo nirvāṇam iti yujyate // MMK_25.10 //

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi /
bhaved abhāvo bhāvaś ca mokṣas tac ca na yujyate // MMK_25.11 //

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi /
nānupādāya nirvāṇam upādāyobhayaṃ hi tat // MMK_25.12 //

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ katham /
asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau // MMK_25.13 //

bhaved abhāvo bhāvaś ca nirvāṇa ubhayaṃ katham /
tayor abhāvo hy ekatra prakāśatamasor iva // MMK_25.14 //

naivābhāvo naiva bhāvo nirvāṇam iti yā 'ñjanā /
abhāve caiva bhāve ca sā siddhe sati sidhyati // MMK_25.15 //

naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
naivābhāvo naiva bhāva iti kena tad ajyate // MMK_25.16 //

paraṃ nirodhād bhagavān bhavatīty eva nājyate /
na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // MMK_25.17 //

tiṣṭhamāno 'pi bhagavān bhavatīty eva nājyate /
na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // MMK_25.18 //

na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam /
na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam // MMK_25.19 //

nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca /
na tayor antaraṃ kiṃcit susūkṣmam api vidyate // MMK_25.20 //

paraṃ nirodhād antādyāḥ śāśvatādyāś ca dṛṣṭayaḥ /
nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ // MMK_25.21 //

śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
kim anantam antavac ca nānantaṃ nāntavac ca kim // MMK_25.22 //

kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apy atha // MMK_25.23 //

sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ /
na kva cit kasyacit kaścid dharmo buddhena deśitaḥ // MMK_25.24 //

***********************************************************

punarbhavāya saṃskārān avidyānivṛtas tridhā /
abhisaṃskurute yāṃs tair gatiṃ gacchati karmabhiḥ // MMK_26.1 //

vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau /
saṃniviṣṭe 'tha vijñāne nāmarūpaṃ niṣicyate // MMK_26.2 //

niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ /
ṣaḍāyatanam āgamya saṃsparśaḥ saṃpravartate // MMK_26.3 //

cakṣuḥ pratītya rūpaṃ ca samanvāhāram eva ca /
nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate // MMK_26.4 //

saṃnipātas trayāṇāṃ yo rūpavijñānacakṣuṣām /
sparśaḥ sa tasmāt sparśāc ca vedanā saṃpravartate // MMK_26.5 //

vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate /
tṛṣyamāṇa upādānam upādatte caturvidham // MMK_26.6 //

upādāne sati bhava upādātuḥ pravartate /
syād dhi yady anupādāno mucyeta na bhaved bhavaḥ // MMK_26.7 //

pañca skandhāḥ sa ca bhavo bhavāj jātiḥ pravartate /
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ // MMK_26.8 //

daurmanasyam upāyāsā jāter etat pravartate /
kevalasyaivam etasya duḥkhaskandhasya saṃbhavaḥ // MMK_26.9 //

saṃsāramūlaṃ saṃskārān avidvān saṃskaroty ataḥ /
avidvān kārakas tasmān na vidvāṃs tattvadarśanāt // MMK_26.10 //

avidyāyāṃ niruddhāyāṃ saṃskārāṇām asaṃbhavaḥ /
avidyāyā nirodhas tu jñānasyāsyaiva bhāvanāt // MMK_26.11 //

tasya tasya nirodhena tat tan nābhipravartate /
duḥkhaskandhaḥ kevalo 'yam evaṃ samyag nirudhyate // MMK_26.12 //

***********************************************************


abhūm atītam adhvānaṃ nābhūvam iti dṛṣṭayaḥ /
yās tāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ // MMK_27.1 //

dṛṣṭayo na bhaviṣyāmi kim anyo 'nāgate 'dhvani /
bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ // MMK_27.2 //

abhūm atītam adhvānam ity etan nopapadyate /
yo hi janmasu pūrveṣu sa eva na bhavaty ayam // MMK_27.3 //

sa evātmeti tu bhaved upādānaṃ viśiṣyate /
upādānavinirmukta ātmā te katamaḥ punaḥ // MMK_27.4 //

upādānavinirmukto nāsty ātmeti kṛte sati /
syād upādānam evātmā nāsti cātmeti vaḥ punaḥ // MMK_27.5 //

na copādānam evātmā vyeti tat samudeti ca /
kathaṃ hi nāmopādānam upādātā bhaviṣyati // MMK_27.6 //

anyaḥ punar upādānād ātmā naivopapadyate /
gṛhyeta hy anupādāno yady anyo na ca gṛhyate // MMK_27.7 //

evaṃ nānya upādānān na copādānam eva saḥ /
ātmā nāsty anupādāno nāpi nāsty eṣa niścayaḥ // MMK_27.8 //

nābhūm atītam adhvānam ity etan nopapadyate /
yo hi janmasu pūrveṣu tato 'nyo na bhavaty ayam // MMK_27.9 //

yadi hy ayaṃ bhaved anyaḥ pratyākhyāyāpi taṃ bhavet /
tathaiva ca sa saṃtiṣṭhet tatra jāyeta cāmṛtaḥ // MMK_27.10 //

ucchedaḥ karmaṇāṃ nāśaḥ kṛtam anyena karma ca /
pratisaṃvedayed anya evam ādi prasajyate // MMK_27.11 //

nāpy abhūtvā samudbhūto doṣo hy atra prasajyate /
kṛtako vā bhaved ātmā saṃbhūto vāpy ahetukaḥ // MMK_27.12 //

evaṃ dṛṣtir atīte yā nābhūm aham abhūm aham /
ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate // MMK_27.13 //

adhvany anāgate kiṃ nu bhaviṣyāmīti darśanam /
na bhaviṣyāmi cety etad atītenādhvanā samam // MMK_27.14 //

sa devaḥ sa manuṣyaś ced evaṃ bhavati śāśvatam /
anutpannaś ca devaḥ syāj jāyate na hi śāśvatam // MMK_27.15 //

devād anyo manuṣyaś ced aśāśvatam ato bhavet /
devād anyo manuṣyaś cet saṃtatir nopapadyate // MMK_27.16 //

divyo yady ekadeśaḥ syād ekdeśaś ca mānuṣaḥ /
aśāśvataṃ śāśvataṃ ca bhavet tac ca na yujyate // MMK_27.17 //

aśāśvataṃ śāśvataṃ ca prasiddham ubhayaṃ yadi /
siddhe na śāśvataṃ kāmaṃ naivāśāśvatam ity api // MMK_27.18 //

kutaścid āgataḥ kaścit kiṃcid gacchet punaḥ kva cit /
yadi tasmād anādis tu saṃsāraḥ syān na cāsti saḥ // MMK_27.19 //

nāsti cec chāśvataḥ kaścit ko bhaviṣyaty aśāśvataḥ /
śāśvato 'śāśvataś cāpi dvābhyām ābhyāṃ tiraskṛtaḥ // MMK_27.20 //

antavān yadi lokaḥ syāt paralokaḥ kathaṃ bhavet /
athāpy anantavāl lokaḥ paralokaḥ kathaṃ bhavet // MMK_27.21 //

skandhānām eṣa saṃtāno yasmād dīpārciṣām iva /
tasmān nānantavattvaṃ ca nāntavattvaṃ ca yujyate // MMK_27.22 //

pūrve yadi ca bhajyerann utpadyeran na cāpy amī /
skandhāḥ skandhān pratītyemān atha loko 'ntavān bhavet // MMK_27.23 //

pūrve yadi na bhajyerann utpadyeran na cāpyamī /
skandhāḥ skandhān pratītyemāl loko 'nanto bhaved atha // MMK_27.24 //

antavān ekadeśaś ced ekadeśas tv anantavān /
syād antavān anantaś ca lokas tac ca na yujyate // MMK_27.25 //

kathaṃ tāvad upādātur ekadeśo vinaṅkṣyate /
na naṅkṣyate caikadeśa evaṃ caitan na yujyate // MMK_27.26 //

upādānaikadeśaś ca kathaṃ nāma vinaṅkṣyate /
na naṅkṣyate caikadeśo naitad apy upapadyate // MMK_27.27 //

antavac cāpy anantaṃ ca prasiddham ubhayaṃ yadi /
siddhe naivāntavat kāmaṃ naivānantavad ity api // MMK_27.28 //

atha vā sarvabhāvānāṃ śūnyatvāc chāśvatādayaḥ /
kva kasya katamāḥ kasmāt saṃbhaviṣyanti dṛṣṭayaḥ // MMK_27.29 //

sarvadṛṣṭiprahāṇāya yaḥ saddharmam adeśayat /
anukampām upādāya taṃ namasyāmi gautamam // MMK_27.30 //