Nagarjuna -- Lokatitastava Version: 0.1a Last updated: Mon May 12 12:16:02 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ लोकातीत नमस् तुभ्यं विविक्तज्ञानवेदिने । यस् त्वं जगद्धितायैव खिन्नः करुणया चिरम् ॥ NagLok_01 स्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति ते मतम् । सत्त्वार्थं च परं खेदम् अगमस् त्वं महामुने ॥ NagLok_02 ते ऽपि स्कन्धास् त्वया धीमन् धीमद्भ्यः संप्रकाशिताः । मायामरीचिगन्धर्वनगरस्वप्नसंनिभाः ॥ NagLok_03 हेतुतः संभवो येषां तदभावान् न सन्ति ये । कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ NagLok_04 भूतान्य् अचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् । रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः ॥ NagLok_05 वेदनीयं विना नास्ति वेदनातो निरात्मिका । तच् च वेद्यं स्वभावेन नास्तीत्य् अभिमतं तव ॥ NagLok_06 संज्ञार्थयोर् अनन्यत्वे मुखं दह्येत वह्निना । अन्यत्वे ऽधिगमाभावस् त्वयोक्तं भूतवादिना ॥ NagLok_07 कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः । परस्परापेक्षिकी तु सिद्धिस् ते ऽभिमतानयोः ॥ NagLok_08 न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् । यत् प्रतीत्य न तज् जातं प्रोक्तं वाचस्पते त्वया ॥ NagLok_09 अज्ञायमानं न ज्ञेयं विज्ञानं तद् विना न च । तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वम् ऊचिवान् ॥ NagLok_10 लक्ष्याल् लक्षणम् अन्यच् चेत् स्यात् तल् लक्ष्यम् अलक्षणम् । तयोर् अभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ NagLok_11 लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् । शान्तं जगद् इदं दृष्टं भवता ज्ञानचक्षुषा ॥ NagLok_12 न सन्न् उत्पद्यते भावो नाप्य् असन् सदसन् न च । न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ॥ NagLok_13 न सतः स्थितियुक्तस्य विनाश उपपद्यते । नासतो ऽश्वविषाणेन समस्य शमता कथम् ॥ NagLok_14 भावान् नार्थान्तरं नाशो नाप्य् अनर्थान्तरं मतम् । अर्थान्तरे भवेन् नित्यो नाप्य् अनर्थान्तरे भवेत् ॥ NagLok_15 एकत्वे न हि भावस्य विनाश उपपद्यते । पृथक्त्वे न हि भावस्य विनाश उपपद्यते ॥ NagLok_16 विनष्टात् कारणात् तावत् कार्योत्पत्तिर् न युज्यते । न चाविनष्टात् स्वप्नेन तुल्योत्पत्तिर् मता तव ॥ NagLok_17 न निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरसंभवः । मायोत्पादवद् उत्पादः सर्व एव त्वयोच्यते ॥ NagLok_18 अतस् त्वया जगद् इदं परिकल्पसमुद्भवम् । परिज्ञातम् असद्भूतम् अनुत्पन्नम् न नश्यति ॥ NagLok_19 नित्यस्य संसृतिर् नास्ति नैवानित्यस्य संसृतिः । स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर ॥ NagLok_20 स्वयंकृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् । तार्किकैर् इष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ NagLok_21 यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । भावः स्वतन्त्रो नास्तीति सिंहनादस् तवातुलः ॥ NagLok_22 सर्वसंकल्पनाशाय शून्यतामृतदेशना । यस्य तस्याम् अपि ग्राहस् त्वयासाव् अवसादितः ॥ NagLok_23 निरीहा वशिकाः शून्या मायावत् प्रत्ययोद्भवाः । सर्वधर्मास् त्वया नाथ निःस्वभावाः प्रकाशिताः ॥ NagLok_24 न त्वयोत्पादितं किं चिन् न च किं चिन् निरोधितम् । यथा पूर्वं तथा पश्चात् तथतां बुद्धवान् असि ॥ NagLok_25 आर्यैर् निसेविताम् एनाम् अनागम्य हि भावनाम् । नानिमित्तम् हि विज्ञानं भवतीह कथं चन ॥ NagLok_26 अनिमित्तम् अनागम्य मोक्षो नास्ति त्वम् उक्तवान् । अतस् त्वया महायाने तत् साकल्येन देशितम् ॥ NagLok_27 यद् अवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् । निमित्तबन्धनापेतं भूयात् तेनाखिलं यगत् ॥ NagLok_28 ॥ इति लोकातीतस्तवः समाप्तः ॥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by Chr. Lindtner - Denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%