Nagarjuna: Dharmadhatugarbhavivarana
Based on the ed. by Gyaltsen Namdrol: Pratityasamutpada hrdaya and Dharmadhatugarbhavivarana,
Sarnath : Central Institute of Higher Tibetan Studies 1997



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-18 16:24:23
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









ācārya nāgārjunapādaviracitam
āryadharmadhātugarbhavivaraṇam

bhāratīyabhāṣāyām- āryadharmadhātugarbhavivaraṇam|
bhoṭabhāṣāyām- phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā|

namo ratnatrayāya

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

ityuktam |
atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ | tadyathā- vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇamiti | ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam | ke te pañca hetavaḥ? avidyā tṛṣṇā upādānaṃ saṃskārā bhavaśceti |

saptavidhānāṃ dharmāṇāṃ pañcaprakārāṇāṃ ca teṣāṃ hetūnāṃ nirodhastāvad 'hetuṃ teṣāṃ ca yo nirodhaḥ' ityādinābhihitaḥ | sa evopaśamaḥ mokṣo nirvāṇamiti | sa ca kenoktaḥ? 'tathāgato hyavadat | iti | tenopadiṣṭa ityabhiprāyeṇa tathā kathitam |

arthānāṃ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate | vastūnāṃ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ' | evaṃvidho yo deśakaḥ, yaścaivaṃ svayaṃ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṃvādī' (mahāśramaṇaḥ) ityuktaḥ |

'mahān'-śabdaḥ pradhāna-adbhutaparamapravaraparyāyaḥ | yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti | (sa) aśeṣajñātavyānāṃ jñānād 'vidvān' | aśeṣakleśānāṃ damane samarthatvād 'vīraḥ' | śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ' | yasya śiraḥ kapālaṃ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṃ sākṣātkāritvād 'adbhutakarmakārī' iti | etādṛśa eva 'mahān' ityucyate |

śramaṇaḥ iti pāpānāṃ kleśānāṃ copaśamād 'śramaṇaḥ' | sarvapāpānāṃ prakṣālanād 'brāhmaṇaḥ' | kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti | ityevaṃvidhairguṇaiḥ samanvāgata iti | bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ | evameva duḥkhasamudayanirodhamārgasatyeṣvapi yogaḥ karaṇīyaḥ |

avidyāhetoḥ saṃskārāḥ, ityārabhya jarāmaraṇaparyantaṃ (svabhāvataḥ siddhaṃ) kartāramanapekṣya samutpādastāvad 'anulomaḥ' | avidyādihetūnāṃ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ |

avidyānivṛtteḥ saṃskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti |

|| ācāryanāgārjunapādaviracitaṃ 'āryadharmadhātugarbhavivaraṇam' samāptam ||

bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṃśodhya ca sunirṇītam |

|| bhavatu sarvamaṅgalam ||