Nagarjuna:
Acintyastava

Version: 0.1a
Last updated: Sun May 18 14:08:36 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ |
taṃ namāmy asamajñānam acintyam anidarśanam || NagAst_01

yathā tvayā mahāyāne dharmanairātmyam ātmanā |
viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt || NagAst_02

pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam |
svabhāvena na taj jātam iti śūnyaṃ prakāśitam || NagAst_03

yadvac chabdaṃ pratītyeha pratiśabdasamudbhavaḥ |
māyāmarīcivac cāpi tathā bhavasamudbhavaḥ || NagAst_04

māyāmarīcigandharvanagarapratibimbakāḥ |
yady ajātāḥ saha svapnair na syāt taddarśanādikam || NagAst_05

hetupratyayasaṃbhūtā yathaite kṛtakāḥ smṛtāḥ |
tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam || NagAst_06

asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam |
riktamuṣṭipratīkāśam ayathārthaprakāśitam || NagAst_07

kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam |
kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate || NagAst_08

svasmān na jāyate bhāvaḥ parasmān nobhayād api |
na san nāsan na sadasan kutaḥ kasyodayas tadā || NagAst_09

ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ |
svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavah || NagAst_10

svatve sati paratvaṃ syāt paratve svatvam iṣyate |
āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā || NagAst_11

yadā nāpekṣate kiṃ cit kutaḥ kiṃ cit tadā bhavet |
yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā || NagAst_12

astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati |
nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat || NagAst_13

ekatvaṃ ca tathānekam atītānāgatādi ca |
saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ || NagAst_14

svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā |
para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ || NagAst_15

na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā |
bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā || NagAst_16

ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ |
anutpannāś ca tattvena tasmād dharmās tvayoditāḥ || NagAst_17

niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ |
phenabudbudamāyābhramarīcikadalīsamāḥ || NagAst_18

indriyair upalabdhaṃ yat tat tattvena bhaved yadi |
jātās tattvavido bālās tattvajñānena kiṃ tadā || NagAst_19

jaḍatvam apramāṇatvam athāvyākṛtatām api |
viparītaparijñānam indriyānāṃ tvam ūcivān || NagAst_20

ajñānenāvṛto yena yathāvan na prapadyate |
lokas tena yathābhūtam iti matvā tvayoditam || NagAst_21

astīti śāśvatī dṛṣtir nāstīty ucchedadarśanam |
tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā || NagAst_22

catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ |
vijñānasyāpy avijñeyā vācāṃ kim uta gocarāḥ || NagAst_23

svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā |
bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā || NagAst_24

utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā |
na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā || NagAst_25

kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ |
saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā || NagAst_26

rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā |
saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā || NagAst_27

jātaṃ tathaiva no jātam āgataṃ gatam ity api |
baddho muktas tathā jñānī dvayam icchen na tattvavit || NagAst_28

utpattir yasya naivāsti tasya kā nirvṛtir bhavet |
māyāgajaprakāśatvād ādiśāntatvam arthataḥ || NagAst_29

utpanno 'pi na cotpanno yadvan māyāgajo mataḥ |
utpannaṃ ca tathā viśvam anutpannaṃ ca tattvataḥ || NagAst_30

ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā |
lokanāthair hi sattvānāṃ na kaś cin mocitaś ca taiḥ || NagAst_31

te ca sattvāś ca no jātā ye nirvānti na te sphuṭam |
na kaś cin mocitaḥ kaiś cid iti proktaṃ mahāmune || NagAst_32

māyākārakṛtaṃ yadvad vastuśūnyaṃ tathetarat |
vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā || NagAst_33

kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate |
atha vā tatkriyākartṛ kārakasya prasajyate || NagAst_34

nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā |
abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate || NagAst_35

kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ |
kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate || NagAst_36

bhāvābhāvadvayātītam anatītaṃ ca kutra cit |
na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat || NagAst_37

yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam |
anālayam athāvyaktam acintyam anidarśanam || NagAst_38

yan nodeti na ca vyeti nocchedi na ca śāśvatam |
tad ākāśapratīkāśaṃ nākṣarajñānagocaram || NagAst_39

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ || NagAst_40

tat tattvaṃ paramārtho 'pi tathatā dravyam iṣyate |
bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate || NagAst_41

buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ |
ātmanaś ca pareṣāṃ ca samatā tena te matā || NagAst_42

bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā |
tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ || NagAst_43

hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ |
paratantra iti proktaḥ paramārthas tv akṛtrimaḥ || NagAst_44

svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |
nāsti vai kapito bhāvo paratantras tu vidyate || NagAst_45

astīti kalpite bhāve samāropas tvayoditaḥ |
nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ || NagAst_46

tattvajñānena nocchedo na ca śāśvatatā matā |
vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam || NagAst_47

mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam |
tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam || NagAst_48

dravyam utpadyate yasya tasyocchedādikaṃ bhavet |
antavān nāntavāṃś cāpi lokas tasya prasajyate || NagAst_49

jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati |
yatrobhayam anutpannam iti buddhaṃ tadāsti kim || NagAst_50

iti māyādidṛṣtāntaiḥ sphuṭam uktvā bhiṣagvaraḥ |
deśayām āsa saddharmaṃ sarvadṛṣṭicikitsakam || NagAst_51

etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā |
bhāvagrahagṛhītānāṃ cikitseyam anuttarā || NagAst_52

dharmayājñika tenaiva dharmayajño niruttaraḥ |
abhīkṣṇam iṣṭas trailokye niṣkapāṭo nirargalaḥ || NagAst_53

vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ |
nairātmyasiṃhanādo 'yam adbhuto naditas tvayā || NagAst_54

śūnyatādharmagambhīrā dharmabherī parāhatā |
naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ || NagAst_55

dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam |
nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi || NagAst_56

yā tūtpādanirodhādisattvajīvādideśanā |
neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā || NagAst_57

prajñāpāramitāmbhodher yo 'tyantam pāram āgataḥ |
sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ || NagAst_58

iti stutvā jagannātham acintyam anidarśanam |
yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat || NagAst_59

|| ity acintyastavaḥ samāptaḥ ||


%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%