Nagarjuna: Acintyastava Version: 0.1a Last updated: Sun May 18 14:08:36 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः । तं नमाम्य् असमज्ञानम् अचिन्त्यम् अनिदर्शनम् ॥ NagAst_01 यथा त्वया महायाने धर्मनैरात्म्यम् आत्मना । विदितं देशितं तद्वद् धीमद्भ्यः करुणावशात् ॥ NagAst_02 प्रत्ययेभ्यः समुत्पन्नम् अनुत्पन्नं त्वयोदितम् । स्वभावेन न तज् जातम् इति शून्यं प्रकाशितम् ॥ NagAst_03 यद्वच् छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः । मायामरीचिवच् चापि तथा भवसमुद्भवः ॥ NagAst_04 मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः । यद्य् अजाताः सह स्वप्नैर् न स्यात् तद्दर्शनादिकम् ॥ NagAst_05 हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः । तद्वत् प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ NagAst_06 अस्त्य् एतत् कृतकं सर्वं यत् किंचिद् बाललापनम् । रिक्तमुष्टिप्रतीकाशम् अयथार्थप्रकाशितम् ॥ NagAst_07 कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् । कस्य नाशाद् अतीतं स्याद् उत्पित्सुः किम् अपेक्षते ॥ NagAst_08 स्वस्मान् न जायते भावः परस्मान् नोभयाद् अपि । न सन् नासन् न सदसन् कुतः कस्योदयस् तदा ॥ NagAst_09 अजाते न स्वभावो ऽस्ति कुतः स्वस्मात् समुद्भवः । स्वभावाभावसिद्ध्यैव परस्माद् अप्य् असंभवः ॥ NagAst_10 स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वम् इष्यते । आपेक्षिकी तयोः सिद्धिः पारावारम् इवोदिता ॥ NagAst_11 यदा नापेक्षते किं चित् कुतः किं चित् तदा भवेत् । यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ NagAst_12 अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति । नास्तित्वे सति चास्तित्वं यत् तस्माद् उभयं न सत् ॥ NagAst_13 एकत्वं च तथानेकम् अतीतानागतादि च । संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ NagAst_14 स्वत एव हि यो नास्ति भावः सर्वो ऽस्ति कस् तदा । पर इत्य् उच्यते यो ऽयं न विना स्वस्वभावतः ॥ NagAst_15 न स्वभावो ऽस्ति भावानां परभावो ऽस्ति नो यदा । भावग्रहग्रहावेशः परतन्त्रो ऽस्ति कस् तदा ॥ NagAst_16 आदाव् एव समं जाताः स्वभावेन च निर्वृताः । अनुत्पन्नाश् च तत्त्वेन तस्माद् धर्मास् त्वयोदिताः ॥ NagAst_17 निःस्वभावास् त्वया धीमन् रूपाद्याः संप्रकाशिताः । फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः ॥ NagAst_18 इन्द्रियैर् उपलब्धं यत् तत् तत्त्वेन भवेद् यदि । जातास् तत्त्वविदो बालास् तत्त्वज्ञानेन किं तदा ॥ NagAst_19 जडत्वम् अप्रमाणत्वम् अथाव्याकृतताम् अपि । विपरीतपरिज्ञानम् इन्द्रियानां त्वम् ऊचिवान् ॥ NagAst_20 अज्ञानेनावृतो येन यथावन् न प्रपद्यते । लोकस् तेन यथाभूतम् इति मत्वा त्वयोदितम् ॥ NagAst_21 अस्तीति शाश्वती दृष्तिर् नास्तीत्य् उच्छेददर्शनम् । तेनान्तद्वयनिर्मुक्तो धर्मो ऽयं देशितस् त्वया ॥ NagAst_22 चतुष्कोटिविनिर्मुक्तास् तेन धर्मास् त्वयोदिताः । विज्ञानस्याप्य् अविज्ञेया वाचां किम् उत गोचराः ॥ NagAst_23 स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा । भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत् त्वया ॥ NagAst_24 उत्पन्नश् च स्थितो नष्टः स्वप्ने यद्वत् सुतस् तथा । न चोत्पन्नः स्थितो नष्ट उक्तो लोको ऽर्थतस् त्वया ॥ NagAst_25 कारणात् संभवो दृष्टो यथा स्वप्ने तथेतरः । संभवः सर्वभावानां विभवो ऽपि मतस् तथा ॥ NagAst_26 रागादिजं यथा दुःखं संक्लेशसंसृती तथा । संभारपूरणान् मुक्तिः स्वप्नवद् भाषिता त्वया ॥ NagAst_27 जातं तथैव नो जातम् आगतं गतम् इत्य् अपि । बद्धो मुक्तस् तथा ज्ञानी द्वयम् इच्छेन् न तत्त्ववित् ॥ NagAst_28 उत्पत्तिर् यस्य नैवास्ति तस्य का निर्वृतिर् भवेत् । मायागजप्रकाशत्वाद् आदिशान्तत्वम् अर्थतः ॥ NagAst_29 उत्पन्नो ऽपि न चोत्पन्नो यद्वन् मायागजो मतः । उत्पन्नं च तथा विश्वम् अनुत्पन्नं च तत्त्वतः ॥ NagAst_30 अमेयैर् अप्रमेयानां प्रत्येकं निर्वृतिः कृता । लोकनाथैर् हि सत्त्वानां न कश् चिन् मोचितश् च तैः ॥ NagAst_31 ते च सत्त्वाश् च नो जाता ये निर्वान्ति न ते स्फुटम् । न कश् चिन् मोचितः कैश् चिद् इति प्रोक्तं महामुने ॥ NagAst_32 मायाकारकृतं यद्वद् वस्तुशून्यं तथेतरत् । वस्तुशून्यं जगत् सर्वं त्वयोक्तं कारकस् तथा ॥ NagAst_33 कारको ऽपि कृतो ऽन्येन कृतत्वं नातिवर्तते । अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते ॥ NagAst_34 नाममात्रं जगत् सर्वम् इत्य् उच्चैर् भाषितं त्वया । अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते ॥ NagAst_35 कल्पनामात्रम् इत्य् अस्मात् सर्वधर्माः प्रकाशिताः । कल्पनाप्य् असती प्रोक्ता यया शून्यं विकल्प्यते ॥ NagAst_36 भावाभावद्वयातीतम् अनतीतं च कुत्र चित् । न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ NagAst_37 यन् न चैकं न चानेकं नोभयं न च नोभयम् । अनालयम् अथाव्यक्तम् अचिन्त्यम् अनिदर्शनम् ॥ NagAst_38 यन् नोदेति न च व्येति नोच्छेदि न च शाश्वतम् । तद् आकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ NagAst_39 यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । तथाविधश् च सद्धर्मस् तत्समश् च तथागतः ॥ NagAst_40 तत् तत्त्वं परमार्थो ऽपि तथता द्रव्यम् इष्यते । भूतं तद् अविसंवादि तद्बोधाद् बुद्ध उच्यते ॥ NagAst_41 बुद्धानां सत्त्वधातोश् च तेनाभिन्नत्वम् अर्थतः । आत्मनश् च परेषां च समता तेन ते मता ॥ NagAst_42 भावेभ्यः शून्यता नान्या न च भावो ऽस्ति तां विना । तस्मात् प्रतीत्यजा भावास् त्वया शून्याः प्रकाशिताः ॥ NagAst_43 हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः । परतन्त्र इति प्रोक्तः परमार्थस् त्व् अकृत्रिमः ॥ NagAst_44 स्वभावः प्रकृतिस् तत्त्वं द्रव्यं वस्तु सद् इत्य् अपि । नास्ति वै कपितो भावो परतन्त्रस् तु विद्यते ॥ NagAst_45 अस्तीति कल्पिते भावे समारोपस् त्वयोदितः । नास्तीति कृतकोच्छेदाद् उच्छेदश् च प्रकाशितः ॥ NagAst_46 तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता । वस्तुशून्यं जगत् सर्वं मरीचिप्रतिमं मतम् ॥ NagAst_47 मृगतृष्णाजलं यद्वन् नोच्छेदि न च शाश्वतम् । तद्वत् सर्वं जगत् प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ NagAst_48 द्रव्यम् उत्पद्यते यस्य तस्योच्छेदादिकं भवेत् । अन्तवान् नान्तवांश् चापि लोकस् तस्य प्रसज्यते ॥ NagAst_49 ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति । यत्रोभयम् अनुत्पन्नम् इति बुद्धं तदास्ति किम् ॥ NagAst_50 इति मायादिदृष्तान्तैः स्फुटम् उक्त्वा भिषग्वरः । देशयाम् आस सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ NagAst_51 एतत् तत् परमं तत्त्वं निःस्वभावार्थदेशना । भावग्रहगृहीतानां चिकित्सेयम् अनुत्तरा ॥ NagAst_52 धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः । अभीक्ष्णम् इष्टस् त्रैलोक्ये निष्कपाटो निरर्गलः ॥ NagAst_53 वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः । नैरात्म्यसिंहनादो ऽयम् अद्भुतो नदितस् त्वया ॥ NagAst_54 शून्यताधर्मगम्भीरा धर्मभेरी पराहता । नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ NagAst_55 धर्मयौतुकम् आख्यातं बुद्धानां शासनामृतम् । नीतार्थम् इति निर्दिष्टं धर्माणां शून्यतैव हि ॥ NagAst_56 या तूत्पादनिरोधादिसत्त्वजीवादिदेशना । नेयार्था च त्वया नाथ भाषिता संवृतिश् च सा ॥ NagAst_57 प्रज्ञापारमिताम्भोधेर् यो ऽत्यन्तम् पारम् आगतः । स पुण्यगुणरत्नाढ्यस् त्वद्गुणार्णवपारगः ॥ NagAst_58 इति स्तुत्वा जगन्नाथम् अचिन्त्यम् अनिदर्शनम् । यद् अवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् ॥ NagAst_59 ॥ इत्य् अचिन्त्यस्तवः समाप्तः ॥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by Chr. Lindtner - Denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%