Kamalasila: Madhyamakaloka (source unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 85 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ůcĂryakamalaÓĹlaviracito MadhyamakĂloka÷ aj¤Ănino ye 'tra vipannad­«ÂyĂ bhĂve«u cĂsaktimahĂgrahĂďĂć vaÓena grastĂ hi praďa«Âapraj¤Ă nĂgĂrjunĂdĹćÓca mahĂmahimna÷ / k«ipanti tenĂtmavinĂÓa eva te«Ăć mahĂbhĆtagrahopaÓĂntyai prĂrabhyate po«akaro 'bhyupĂya÷ kĂruďyamĂÓritya mayĂdhĆnĂtra // bhĂvĂbhiniveÓa eva tĂvat samastasaÇkleÓajĂlamĆlam, atastatparih­tya ni÷ÓreyasapadĂbhilĂ«iďĂć sarvadharmani÷svabhĂvatĂvyutpĂdanĂrthamidamĂrabhyate / paramĂrthagambhĹrodadhinayamanavagĂhya atra kecidĂhu÷ - yuktyĂgamĂbhyĂć sarvadharmani÷svabhĂvatĂ sidhyatĹti cet? [1] nĂgamastĂvacchakta÷, kenĂpi tathĂbhyupagamĂbhĂvĂd, vivak«ĂdhĹnatvĂd vacanĂnĂć tadvastusambandhĂbhĂvĂcca na prĂmĂďyam / syĂdapi sambandhastathĂpyarvĂgdarÓibhiravadhĂrayituć na Óakyate prek«akĂstatpravacanamata - mabhyupagamyamĂnebhyo 'pi ni÷saćÓayać sarvabhĂvĂnĂć ni÷svabhĂvatĂpratipĂdakać kimapi vacanamupadarÓayituć na Óaknuvanti / [2] sĆtre«u ke«ucit - 'ni÷svabhĂvĂ÷ sarvadharmĂ÷, anutpannĂ÷, ĂdiÓĂntĂ÷ prak­tiparinirv­tĂ ityĂdĹni [vacanĂni] Ăgacchanti, tĂnyapi neyĂrthĂnyeva veditavyĂni, nĂnĂbhisandhidvĂreďa bhagavato deÓanayĂ avatĂraďĂt / trayĂďĂć svabhĂvĂnĂć parikalpitaparatantraparini«pannĂnĂć kramaÓa÷ lak«aďata utpattita÷ paramĂrthata÷ ni÷svabhĂvatĂć sandhĂya sarvadharmĂ ni÷svabhĂvĂ uktĂ÷, tena ni÷svabhĂvatvĂdanutpannĂ, tata ĂdiÓĂntĂ÷, tena prak­tiparinirv­tĂ÷ / tathaiva bhagavatĂ ĂryasandhinirmocanasĆtrĂdau sĆtrĂrthĂbhiprĂyayogo deÓita÷ / [3] dvaitĂbhĂsivij¤ĂnamĂtreďa sarvadharmĂďĂmutpattyĂdayo vibhajyante, na tu svasaćvedanamĂtreďa / dvaitĂbhĂso 'pi mithyĂ, tena sarvabhĂvĂ api m­«Ă eva vyavasthĂpyante / parikalpitasya lak«aďani÷svabhĂvatvĂt sarvadharmĂnutpĂdĂdayo deÓitĂ÷, na tu paramĂrthata÷ / ato nĂgamadvĂrĂ [sarvadharmani÷svabhĂvatĂ] sĂdhayituć Óakyate / [4] nĂpi yuktidvĂrĂ / na khalu sarve bhĂvĂ÷ pratyak«ata evać viviktĂ÷ [ÓĆnyĂ÷] anubhĆyante / vastutvĂttasya vi«ayĂďĂm / abhĂvĂya tĂvad nĹrĆpatayĂ na kathamapi svarĆpopadarÓanena vij¤Ănajanakatvać yujyate, janakatve sati vastutvaprasaÇga÷, arthakriyĂsamarthyatvĂd vastulak«aďasya / yat pratyak«ać tadapi yadi sasvabhĂvam, tadĂ sarvadharmani÷svabhĂvatĂpratij¤ĂyĂ hĂniprasaÇga÷ / yadi tanni÷svabhĂvam, kathać tena sarvadharmĂďĂć viviktatĂnubhĆyate / atha kaiÓcid arthĂntarĂ viviktateti pak«o g­hyate, tadĂ itareďa tĂvat pratyak«eďa ÓĆnyatĂ grĂhyĂ syĂt / sarvadharma÷svabhĂvavĂdi«u ye kecana [dharmĂ÷] pratyak«eďa upalabhyante [te] sarve dharmĂ viviktĂ÷ pratĹyeran / sarvadharmĂďĂć svabhĂvaviviktatĂ tĂvannĂsti kimapi vastu, tasyĂ api sarvadharmĂntargatatvĂt / na cedantarbhĂva÷, svapratij¤ĂhĂni÷ / [5] ayać tĂvad [vi«aya÷] sarvaj¤ĂdĹnĂć yoginĂć pratyak«eďa sugamya ityucyamĂne 'pi na khalu vidvadbhyast­ptimĂsĂdayati, yuktyabhĂvĂttatra / yadi tad yogij¤Ănamapyasaditi ced? tadĂ kathać tasya prĂmĂďyam / yadi tat sat, tadĂ pratij¤ĂhĂni÷ / [6] nĂpyanumĂnenĂpi 'sarve bhĂvĂ÷ ÓĆnyĂ÷' iti sĂdhayituć Óakyate, kasyĂpyĂdhĂrasya dharmiďa evĂbhĂvĂt, hetud­«ÂĂntĂdĹnĂmapyanupapannatvĂt / svabhĂvĂÓrayarahitai÷ sarvahetubhi÷ kathać sarvadharmani÷svabhĂvatĂ sĂdhayituć Óakyate / [7] parai÷ siddhatvĂt parĂbhyupagatahetvĂdibhi÷ svapak«a÷ prasidhyediti cet tadĂpi na yujyate,sĂdhanadĆ«aďayorubhayaprasiddhatvenĂbhimatatvĂt / ithać yadĂ parĂbhyupagatahetvĂdayo yadi na vĂstavikĂ÷, mohena kalpitamĂtrasattĂkĂ÷, tadĂ kathać tai÷ svapak«a÷ prasidhyet / yadi te bhĂvarupeďa sanmĂtrĂ÷, tadĂ na kevalać te paraprasiddhamĂtrĂ÷, tavĂpi tatprasiddhatvĂt / bhĂvĂnĂć siddhayasiddhayo na puru«avivak«ĂdhĹnĂ÷ / parĂbhyupagatasĂdhanĂdayo yadi sanmĂtrĂ evĂbhyupeyante tadĂ bhĂvĂ api sasvabhĂvĂ÷ kathać nĂbhyupeyante? [8] sarvadharmaÓĆnyatĂ kutrĂpi kenĂpi hetunĂ na sambaddhĂ, atyantaparok«atvĂt / yadi [sambandha÷] siddha÷ syĂt tadĂ sarve tattvadarÓina÷ syuriti prasaÇga÷ / pĆrvata eva siddhatvĂd yuktyanusaraďamapi nirarthakać syĂt / [9] api ca, na tĂvat kĂryasvabhĂvaliÇgĂbhyĂć Óakyate sĂdhayituć sarvadharmani÷svabhĂvatĂ / te«Ăć khalu bhĂvasĂdhanatvĂt / tvanmate tu etau [kĂryasvabhĂvau] na sambhavata÷ tathĂ hi - sarve«Ăć dharmĂďĂmanutpannatvena kasyĂpi kenĂpi saha kĂryakĂraďabhĂvasyĂnabhyupetatvĂt kĂryahetustĂvanna sambhavati / sarvadharmĂďĂć ni÷svabhĂvatvena kasyĂpi Ătmana÷ svabhĂvasyĂsattvĂt kutastĂvat svabhĂvahetu÷ / [10] anupalabdhirapi tĂć sĂdhayituć na ÓaktĂ / svabhĂvĂnupalabdhiryĂ khalu asadvyavahĂrać sĂdhayati, sĂ taditaraviviktasya vastuna÷ pratyak«ata÷ pratĹtau satyĂmapi asacchĂstraÓravaďavimƬhamanasĂ kenacit taditaravivekavyavahĂre 'prav­ttĂnĂć tadvyavahĂraprasĂdhanĂya prayujyata iti / tava tu sĂdhyamĂnasarvadharmĂbhĂvavyavahĂrasya pratyak«ata÷ j¤ĂnĂrthać ki¤cidapi nĂstyeva, svapak«ahĂniprasaÇgĂdityuktapĆrvam / [11]viruddhopalabdhyĂdayo 'pi [tava mate abhĂvasĂdhanĂrthać] na sambhavantyeva / atyantaparok«Ăt sarvadharmavivekĂt sahĂnavasthĂnavirodhenĂpi na ki¤cidapi sidhyati / yadi sidhyet tadĂ tadviruddhĂdayo bhĂvatvenaiva sidhyeyurityanabhyupetĂ na syu÷ / bhĂvĂnĂć virodho dvidhĂ vyavasthĂpyate, tadyathĂ - sahĂnavasthĂnalak«aďa÷ parasparaparihĂralak«aďaÓca / ye tatrĂvikalakĂraďĂni tebhyo niyatać yasminna bhavati, tayo÷ prathamo virodho vyavasthĂpyate, ÓĹto«ďasparÓavat / yad yasmin parihriyate yanna vicchidyate tayorubhayorabhĂvayordvitĹyo virodho vyavasthĂpyate, ekasmin dharmiďi yugapat sadasattvavat / tathĂvidhau dvĂvapi virodhau sarvadharmĂni÷svabhĂvavĂdi«u naiva sambhavata÷ / gaganĂravindĂdi«u na santi avikalakĂraďĂnyapi tathĂ nĂsti atadvyĂv­ttyĂ paricchedo 'pi bhĂvaparyantavĂt / sattĂvyavacchena yadyapi paricchedo vyavasthĂpyate tathĂpi kutracit kĂcit, sattĂ vyavacchinnĂ sidhyet, kintu bhavantastĂvat kutrĂpi kasyĂpi vyavacchedać kathamapi naivĂbhyupagacchanti / yadi sarve dharmĂ ni÷svabhĂvatĂpratyĂsannĂstadĂ yu«mĂsu kimapyavikalakĂraďasattvać na sidhyet / yadi sidhyettadĂ tĂnyavikalakĂraďĂnyeva bhĂvĂ÷ sidhyeyu÷ / yadi sarvadharmani÷svabhĂvatĂvyavacchedana kecana bhĂvĂ÷ paricchidyante, tadĂ ta evĂsmĂsu vastusanta÷ sidhyeyu÷ tadviruddhopalabdhyasambhavĂt / [12] yadyasambhavastadĂ vyĂpakaviruddhopalabdhyĂdayo 'pi na sambhaveyu÷ / viruddhopalabdhyasiddhestĂ api na sambhavanti, viruddhopalabdhiprabhĂvitatvĂttĂsĂm / [13] vyĂpakĂnupalabdhirapi vyĂpyavyĂpakabhĂvasiddhau vyĂpyani«edhĂya yadi prayujyate tadĂ sarvadharmasvabhĂvaÓĆnyatvać tu tĂvanna kasyĂpi vyĂpyać sidhyatĹti / yadi sidhyatĹti cet tad vyĂpyameva hi vastutayĂ siddhać syĂt / [14] kĂraďĂnupalabdhirapi kĂryakĂraďabhĂvasiddhau kĂryatvani«edhĂya yadi prayujyate tadĂ sarvadharmani÷svabhĂvatĂyĂć tu kĂryakĂraďabhĂva eva siddho na bhavati / yadi siddhastadĂ yat kĂraďać yaccĂpi vĂ kĂryać tadeva vastu syĂt / [15] sarvadharme«u kasyĂpyekasya ni«edhĂd ete«Ăć ni÷svabhĂvatĂsiddhayarthać nĂsti kimapyekać kĂraďam / [16] kenĂpi ĹÓcarĂdyekanimittĂbhyupagamani«edhe 'pi neme ni÷svabhĂvatve sidhyanti, sarve«Ăć svanimittotpannatvĂt / ete«Ăć pratisvać nimittĂnyapi ni«eddhuć na Óakyante, te«Ăć prasiddhatvĂt / [17] api ca, nairĂtmyać yadi sarvadharmagocaratĂyĂć sĂdhyate, tadĂ na d­«ÂĂnta÷ prasiddhayati / pratibimbĂdayo ye 'pi d­«ÂĂntĂste«vapi kecit bĂhyavastusvabhĂvĂ÷, anye tĂvajj¤ĂnasvabhĂvĂ abhyupagamyante, ataste vastusvabhĂvĂ eva svĹk­tĂ÷ / [18] yadi prĂdeÓikać nairĂtmyać sĂdhayitumi«yeta, tatra yadi tairthikaparikalpitĂ÷ pradhĂnĂdaya÷ ni«idhyante, tadĂ siddhasĂdhanamĂtrameva / [19] yadi lokaprasiddhĂ rupĂdayastadĂ d­«ÂĂnta eva tĂvannopalabhyate, pratij¤ĂyĂÓcĂpi pratyak«avirodha÷ / [20] yadyanumĂnasya pratibandhasĂdhanĂrthać pratyak«apramĂďamabhayupagamyate, tadĂ siddha eva tĂvad bhĂva÷ / tadyathĂ - kalpanĂpo¬hamabhrĂntamiti pratyak«alak«aďam / abhrĂntaj¤Ănena nirĆpito 'pi bhĂvasvabhĂva÷ kathamanumĂnenĂpahnotuć Óakyate / yadi sa nirĂkriyate tadĂ pratyak«asyaiva bĂdhaprasaÇga÷ / yadi sa badhyate tadĂ nĂnumĂnasyĂpi sausthityam / pratyak«asambandhĂdanuprĂptĂnumĂnenĂpi sa eva kathać bĂdhayituć Óakyate / yadi pratyak«asiddho 'rtho na bĂdhyate tadĂ vastuvĂdinĂmeva sausthityam, prĂpyasya prĂptatvĂt / [21] api ca, sarvadharmani÷svabhĂvatvać sĂdhayitu yadi kaÓcid bhĂvasvabhĂvo hetu÷ pradarÓyate, tadĂ viparĹtasĂdhyasĂdhako heturviroddho bhavati / [22] yadi abhĂvasvabhĂvastadĂ asadabhavayo÷ parasparasambandhĂabhĂvĂt kathać sĂdhayi«yati? [23] yadyubhayasvabhĂva÷, so 'pyaniyata eva, vipak«e 'pi sattvĂt / yato hi tat sĂdhayituć nĂnyat kimapi pramĂďamiti / [24] ÓabdamĂtrato 'pi na tat sidhyati, sarvata÷ sarvasiddhiprasaÇgĂt / Óabdo 'pi viruddha÷, yato hi yadi ni÷svabhĂvastadĂ kathać sa siddha÷ / [25] prasaÇgatvena siddhe 'pi ne«ÂĂrthasiddhi÷,tathĂvidhaprasaÇgasyaivĂsiddhatvĂt / prasaÇgena tĂvat parapak«o bĂdhayituć Óakyate, tathĂpi svapak«astu na sidhyati, ubhayasiddhahetvantarĂpek«atvĂttasya / [26] svato notpadyate bhĂva÷, yaÓcĂnutpannastasyĂsattvena kutrĂpi hetutvenĂnupapatte÷ / utpannĂnĂć punarutpĂde nairarthakyam, vidyamĂnatvĂt / yadyaviÓi«ÂastadĂ kĂryakĂraďabhĂvo 'pi na yujyate, viÓi«Âasyaiva hetutvĂt / parato 'pi notpadyate bhĂva÷, parasyaivĂsiddhatvĂt / api ca nityabhĆtĂdapi tĂvat parĂnnotpadyate, nityasya kramayaugapadyĂbhyĂmarthakriyĂvirodhĂt / anityĂdapi tĂvad vina«ÂĂnna, tasyĂvidyamĂanatvĂt / avina«ÂĂdapi na, kĂryakĂraďayostutvaprasaÇgĂt / samakĂlikayostĂvat kĂryakĂraďabhĂvo na yujyate, ni«pannavasthĂyĂć dvayorvidyamĂnasvabhĂvatvena parasparopakĂrakatvĂbhĂvĂt / ani«pannavasthĂyĂć tu dvayorasattvĂd upakĂrakatvĂtyantĂbhĂva÷ / ubhayato 'pi notpadyate,yathoktobhayado«aprasaÇgĂt, ekasmin dvitvavirodhĂcca / ahetuto 'pi notpadyate bhĂva÷ kĂdĂcitkatvĂt, naivać kathanać yujyate / yanna svato nobhayato nĂpi vina«ÂĂddhetornĂpyahetuto nĂbhĹ«ÂĂnnityĂddheto÷ kĂryotpattirbhavatĹti tathĂvĂdinastat [sarvać] yujyate, kintvanityatvenĂbhĹ«ÂĂttaditarĂdavina«ÂĂddheto÷ kĂryotpattau kastĂvad virodha÷, kena hetunĂ tata÷ kĂryotpattirni«idhyate, nĂsti tadbĂdhakać kimapi pramĂďam / parabhĆtasya bhĂvamĂtrasyĂpyasiddhiriti na, yato hi yadanantarać kĂryamutpadyate tadeva 'para'÷ ityabhidhĹyate / kĂryotpĂdĂt prĂk pareti nĂmro 'siddhatve 'pi bhĂvasya tu naiva hĂni÷ / [27]kecit paratvĂditi bĂdhakać pramĂďać vadanti, tadapyanaikĂntikameva, parĂtvajanakatvayoravirodhĂt / sa tĂvavirodhanayo 'pi ni«eddhuć na Óakyate, atiprasaÇgĂt / yadyevamasti tadĂ kasmićÓcidaparasmin drĂridrayamƬhatvĂdidharmĂďĂć d­Óyatvena paratvaheto÷ sarvajagaddĂridrayĂdidharmopĂdĂnać syĂt / [28] avyavahitĂdavina«ÂĂt parĂt kĂryotpattau kĂryakĂraďasamakĂlikatvaprasaÇgo bĂdhakapraďamiti yadi kaÓcidevać manyate, tadapyayuktameva / avyavahikĂryotpĂdenĂpi kĂryakĂraďasamakĂlikatvać na prasajyate, k«aďikatvena kĂryasattve kĂraďasyĂsattvĂt / yadĂ kĂryamutpadyate tadaiva kĂraďać nirudhyate, tulĂdaď¬onnĂmĂvanĂmavaditi kuta÷ samakĂlikatvaprasaÇga÷ / kĂraďĂvasthĂyĂmapi kĂryasya vidyamĂnatvĂd nairarthakyameva / yathĂ avyavahitavina«Âo bhĂva uttarak«aďabhĂvinĂ bhĂvena saha yugapad vyavasthĂpyo na bhavati, evameva kĂryasyĂpi tatsad­ÓatvĂdaviruddhataiva, chĂyĂtapavat / yathĂ ca pĆrvĂparĂvyavadhĂnena pravahamĂnajaladhĂrĂyĂć vi«ayaikatvać na bhavati, tathaiva asyĂpi tatsad­ÓatvĂt samakĂlikatvać na bhavi«yati / [29] vidyamĂnasyĂpi kĂryasya naivotpĂda÷, utpĂdavaiyarthĂt, nĂpyavidyamĂnasya, ÓaÓaÓ­ÇgadĹnĂmapyutpattiprasaÇgĂd ityapi kathanać naiva yujyate / yadi vidyamĂnakĂryasyotpattinir«idhyate tadĂ tava [pak«e] ubhayasiddho heturd­«ÂĂntaÓca na syĂtĂm / yadyasti tadĂ ni÷svabhĂvatvapratij¤ĂyĂ hĂni÷ / [30] sĂćkhyĂdiparikalpitasatkĂryavĂdo yadyapyayuktastathĂpyasatkĂryotpĂde kić nĂma viruddhatvam, kimarthać ca tanni«idhyate / naiva ca syĂt ÓaÓaÓ­ÇgĂdyutpattiprasaÇga÷ tattathĂvidhahetĆnĂmabhĂvĂdanutpatte÷ na tvabhĂvĂddheto÷ / sarvata÷ sarvotpattiprasaÇgo 'pi naiva; kĂraďapratiniyatasĂmarthasya vyavasthitatvĂt / pratiniyatakĂraďasĂmarthyamapyaÓyamabhyupeyam, anyathĂ sĂćv­tike 'pi kĂryakĂraďabhĂve kathać na sarvata÷ sarvotpattirbhavatĹti / [31] api ca, yadi vina«ÂĂvina«ÂĂdayo vikalpĂ÷ pĂramĂrthikĹmutpattić bĂdhante, tadĂ kathać na sĂćv­tikĹmapi bĂdhante? vastubalaprav­ttasya hetorvi«asya puru«ecchĂvaÓena vibhĂgo na yuktarĆpa÷ / yadi patyak«abĂdhitatvĂÓaÇkayĂ tasmin hetutvać na pravartata ityucyeta tarhi sa hetureva nĂsti, bĂdhayogyatvĂt / [32] na hyekena hetunĂ anekakĂryotpattiryujyate, na cĂnekenĂpyekotpattiryujyate, anyathĂ hetubhedena bhedo na syĂt / ata eva nĂnekebhyo 'pyanekakĂryotpattirbhavatĹti / yadyekać kĂryać sarve hetovo 'bhinirvartayanti, tadĂ bhinnĂnĂć hetĆnĂmabheda÷ syĂt, anekebhya ekaikasyotpatte÷ / yadhekaikać nĂbhinirvartayanti tadĂ kathać nĂmĂnekebhyo 'nekotpattirapi / na hyekenĂpi ekasyotpatti÷, cak«urĂdĹndriyebhyastadvij¤Ănasyotpatte÷ / tadanantarać yadi sajĂtĹyak«aďotpattirna bhavettadĂ sarve«ĂmandhabadhiratvĂdiprasaÇga ityapi kathanać tĂvannaiva yujyate / evać yastĂvadandhabadhiratvĂdiprasaÇgo 'bhihita sa naiva sambhavati, anabhyupagatatvĂt, sĂmagryĂ utpatte÷, na hi kĂcidekena ekasyotpattiriti / yenaikasmĂdanekotpatti÷, anekasmĂd vĂ ekasyotpatti÷ [tata÷ sa] viruddho hetusvabhĂvĂtikrĂnto janakatvenĂnabhyupagato bhavati, tathĂpi vidyamĂnamĂtrĂdanekasvabhĂvĂt pradĹpĂde÷ anekasvabhĂvać kĂryamutpadyamĂnać d­Óyate / hetubhedo bhedako na bhavi«yatĹti na syĂt, hetuviÓe«eďa kĂryaviÓe«asyotpatte÷ / hetuviÓe«eďa kĂryaviÓe«otpĂda iti yadeva kathanać tadeva hetubhedasya bhedakatvapratipĂdakamiti / [33] ya÷ pratĹtyasamutpanna÷ sa prak­tyĂ ÓĂnta ityetadanaikĂntikatvam, pratĹtyasamutpannasya sasvabhĂvatvena virodhĂbhĂvĂt, pratĹtyasamupĂdasya sasvabhĂvatve prasiddhatvĂd / hetorviruddhatvamapi, ajĂtĂnĂć khapu«pĂdĹnĂć sasvabhĂvatvenĂnanubhĆyamĂnatvĂt / [34] yo hi paramĂrthato 'san sa saćv­tĂvapi svabhĂvato 'nutpanno d­Óyate, yathĂ - vandhyĂputra÷ / tulye 'pi ni÷svabhĂvatve yathĂ rupĂdayo 'vabhĂsante, tathĂ ÓaÓaÓ­ÇgĂdaya÷ kathać nĂvabhĂsante? avabhĂsaviÓe«asyĂsya nĂsti kimapi kĂraďam / [35] 'sarve dharmĂ ni÷svabhĂvĂ÷, ekĂnekasvabhĂvarahitatvĂt' ityevamabhidadhĂnĂ ye prasaÇgać sĂdhayanti te«Ămapi tathĂ parairanaÇgĹkĂrĂd heturasiddha eva, ekĂnekasvabhĂvarahitatvasya na kenĂpyabhyupagatatvĂt / ata÷ svata÷ siddhĂvapi heturayać parato 'siddha÷ / [36] anyacca, sĂdhyasĂdhane paryudĂsĂtmake prasajyĂtmake vĂ? yadi paryudĂsĂtmake tadĂ ekĂnekasvabhĂvarahitĂtvasya bhĂvasvabhĂvatvenĂbhyupetatvĂttadapyanabhyupagatać na bhavet / yadi prasajyĂtmake tadĂ nĂsti gamyagamakabhĂva÷, tayorni÷svabhĂvatvĂd anyo 'nyĂsambaddhatvĂd abhinnatvĂcca / [37] yacca sarvĂbhilĂpavirahalak«aďać tanna ki¤cid gamyać gamakać vĂ, yathĂ - aÓvaÓ­Çgam / yathoktasĂdhyasĂdhane api sarvĂbhilĂpavirahalak«aďe / [38] yau hyanyo 'nyĂsambaddhau tayornĂsti gamyagamakabhĂva÷, yathĂ vindhyahimĂlayau / sĂdhyasĂdhane cĂpyanyo 'nyĂsambaddhe / [39] yadyubhe abhĂvasvabhĂvatvena tĂdĂtmyalak«aďĂpanne eveti manyase cet, tadapyuktam, tadĂtmano bhĂve vyavasthitatvĂt / [40] yo yasmĂnna bhinnasvabhĂvastayornĂsti gamyagamakabhĂva÷, v­k«adrumavat / yathoktasĂdhyasĂdhane api na bhinnasvabhĂve / nĂyać k­takatvĂnityatvĂbhyĂmanaikĂntiko 'pi, vyĂv­ttyĂ bhinnatvĂttayo÷ / [41] atrĂpi vyĂv­ttyĂ bheda iti manyate cet? tadapyayuktam / yadyevać svĂd bhĂva eva te syĂtĂm, nĹlapĹtavat / [42] api ca yathĂ kenĂpi ekĂnekasvabhĂvaviyuktatvahetunĂ bhĂvĂnĂć ni÷svabhĂvatĂ sĂdhyate, tathĂ dharmiďo 'pyabhĂva÷ sĂdhyate tadĂ dharmivyĂv­ttatvasiddhe÷ / heturviruddha÷ syĂt, tathĂ ni÷svabhĂvatvasiddhau nĂsti kimapi pramĂďam / [43] api ca, yadi vij¤Ănamapyanyadharmavat paramĂrthato ni÷svabhĂvać syĂttadĂ tadanupĂdeyać syĂd vitathatvĂdanyadharmavat / yadyevać syĂttadĂ na syuryogino 'pi, naiva yogij¤Ănamapi syĂnna ca taistattvapratibodha÷ syĂt / naiva te«Ăć bhagavatĂć buddhĂnĂmaprati«ÂhitanirvĂďać syĂnna ca sarvĂkĂrać j¤Ănać syĂt / phalata÷ sarvavyavasthĂvilopa÷ syĂditi / [44] saćv­tau yogij¤ĂnĂdĹnĂmabhyupagamĂd buddhĂ api viparyastĂ bhaveyuriti prasaÇga÷ / [45] api cĂsti bhavatĂć sarvadharmani÷svabhĂvatvapratij¤ĂyĂć yuktyĂgamĂbhyĂć virodho 'pi / yathĂ rupĂdayastĂvat sasvabhĂvatve eva niyatĂ, deÓakĂlĂvasthĂbhedena sphuÂamavabhĂsamĂnatvĂt / ata Ădau tĂvat pratyak«avirodha÷ suspa«Âa÷ / [46] agnyĂdayo ye bhĂvĂ÷ parok«arvenĂbhyupagatĂste 'pi abhrĂntena niyatadhĆmĂdihetunĂ anumĂnapramĂďena satsvabhĂvĂtmakĂ eva / bhĂvĂnĂmutpĂdo 'pi khalu hetupratyayasĂpek«a eva siddha÷, kĂdĂcitkatvĂt / ahetukasya tu kĂdĂcitkatvamapi na yujyate, nirapek«atvĂt / ata÷ pratij¤ĂyĂmanumĂnabĂdhĂpi / [47] yĂni trĂyastrićÓĂnĂć nagarĂdĹnyatyantaparok«Ăďi, tĂnyapi samastalokaikacak«urbhĆtena tĂyinĂ svakĹyenĂnĂv­tena j¤Ănacak«u«Ă pratyak«Ĺk­tya anyebhyo 'pi samprakĂÓitĂni, ato viÓcastĂgamena sattĂyĂ÷ siddherĂgamavirodho 'pi, asatĂmĂkĂÓapu«pĂdĹnĂć tathĂ darÓanasamprakĂÓanayorayuktvĂt / [48] bhagavatĂ khalu ye ĂntarabahyavastĆnĂmanekavidhĂ÷ pratĹtyasamutpĂdĂ÷ samupadi«ÂĂste 'pi svabhĂvavirahitĂ÷ kathać yujyante, atyantĂbhĂvĂnĂmĂkĂÓapu«pĂdĹnĂć naivĂtyantikĹ utpattiriti / [49] kuÓalĂkuÓalamarmaďĂć phalabhĆtĂ devanarakĂdigatayo bhavantĹti svayambhuva upadeÓĂt kathać na virodha÷, naiva yujyate atyantĂsadbhĆtakĆrmaromĂdibhirvastranirmĂďopadeÓa÷ / [50] ata÷ karmaďĂmi«ÂĂni«ÂaphalĂpavĂdĂt saćkleÓapak«ĂpavĂda÷ / [51] sĆtrĂdi«u ĂryĂďĂć mĂrgĂbhyĂsabalena yĂ uttarottaralokottaraj¤ĂnaphalavyavasthĂ sĂpi na syĂt, gatigamyagamakĂdyabhĂvĂt / ÓaÓaÓ­Çgak­tasopĂnamĂrge pĂdau nidhĂya vandhyĂputrasya aÓcaÇgasamucchritottuÇgaviÓĂlaprĂsĂdĂrohaďać na sambhavatĹtyato vyavadĂnapak«ĂpavĂdo 'pi syĂt / [52] ityevamubhayapak«ĂpavĂdamanuti«ÂhantaÓcatvĂryĂryasatyĂnyapi ni«edhanti bhavanta÷ / [53] bĹjĂdi«u janyajanakabhĂvastĂvad ĂgopĂÇganĂprasiddha÷, ata÷ pratij¤ĂyĂ÷ prasiddhivirĂdho 'pi / [54] hetuprayogeďa pare«u niÓcayotpĂdĂbhyupagamĂt svavacanavirodho 'pi / [55] yaÓca bhagavatĂ pratyak«ĂdipramĂďairbhĂvĂnĂć sattĂnirdeÓa÷ k­ta÷, tasyĂpi bĂdhĂ syĂt / yato hi÷ "cak«urvij¤ĂnasamaÇgĹ nĹlać vijĂnĂti, no tu nĹlam" ityĂdinĂ tĂvannĹlĂdayo bhĂvĂ÷ kalpĂnĂpo¬halak«aďena pratyak«apramĂďena j¤Ăyanta iti pratipĂditam, naiva hi gaganotpalavartĹni nĹlĂdĹni cak«urvij¤ĂnenĂnubhĆyanta iti / [56] "yatki¤cit samudayadharmakam, tat sarvatra nirodhadharmakam" anena sĂdhyavyĂptahetunĂnumĂnapramĂďenopadarÓitĂ÷ k«aďasthitadharmiďo bhĂvĂ÷ prasiddhĂ iti spa«ÂamupadarÓitam / anena tĂvadupadarÓanena te [bhĂvĂ] sasvabhĂvatĂyĂć nirucyante, atyantĂsadbhĆtĂkĂÓapu«pĂdĹnĂmutpĂdĂvyayadharmĂyogĂt / [57] "dhĆmena j¤Ăyate vahni÷ salilać ca balĂkayĂ" iti / agnyĂdayo bhĂvĂ÷ kĂryaliÇgena niyatać j¤ĂyamĂnatvĂnniyatać svabhĂvamavadhĂrayantĹti suspa«Âać nirdiÓyate / balĂkĂdihetĆnĂć darÓanĂnmarĹcikĂdyabhĂvĂnumĂnasyotpatterabhĂvĂt / [58] abhidharmĂdau ye «a¬ hetavaÓcatvĂraÓca pratyayĂ abhihitĂste 'pi sarvadharmĂnutpĂdavĂde tĂvatkathać yujyante, utpĂdyasya kasyacidabhĂvena hetvĂdĹnĂmayuktatvĂt / [59] sĆtre«u sarve dharmĂ÷ skandhadhĂtvĂyatane«u saÇg­hĹtĂ÷ samupadi«ÂĂ÷ / skandhĂdĹnĂć bhagavatĂ kĂryakĂraďasvabhĂvatvasamprakĂÓanĂt kathać te sarvedharmĂnutpĂdatĂyĂć saÇg­hĹtĂ÷ syu÷ / [60] yadi skandhadivyatiriktasya kasyacid dharmasya anutpĂda÷ sĂdhyate tadĂ nĂsti [kaÓcit] vivĂda÷, vayamapi tadvyatiriktać dharmać nĂÇgĹkurmahe / [61] yadyevać manyate yatsaćv­tau pramĂďĂdĹnĂmabhyupagamĂnnaiva e«Ăć sarve«Ăć dĆ«aďĂnĂmavakĂÓo yujyata iti cet? tadĂ [saćv­tau] bhĂvĂbhyugama evĂÇgĹk­ta÷ syĂt, yato hi yĂni pramĂďĂdĹni saćv­tĂvabhyupetĂni tĂni niÓcayena sarvĂbhilĂpavidhuralak«aďaÓaÓaÓ­ÇgĂdibhyo vyĂv­ttasvabhĂvĂnyeva vyĂhatĂni syu÷ / yadyevać na syĂttatadĂ lokavirodha ĂgamavirodhaÓca kathać parihata÷ syĂt / vayać tu yat sarvasĂmarthyavirahalak«aďaÓaÓaÓ­ÇgĂdiviparĹtać tadeva 'vastu' ityabhidadhmahe / yadi bhavantastĂnapi saćv­tisaditi nĂmamĂtramupacĂramĂtrać vyavahĂramĂtramiti pravyĂharanti, tadĂ kĂmać tathĂbhilapantviti / na hi nĂmamĂtreďa bhĂvastathĂvidhać svabhĂvamanusaratĹtyatiprasaÇgĂt / [62] api ca, kĂ nĂma saćv­tirityapi vaktavyam / yadi sarvamasaditi kathyate, tadapi na yuktam, parasparavirodhĂt / tathĂvidhĂ saćv­tistĂvadasamarthaivocyeta / yadi utpĂdayatĹti tadĂ sĂmarthyamevaitat / tadĂ kathamekasmin parasparaviruddhayo÷ sĂmarthyĂsĂmathyayoryoga iti / kathamasatĂ sanni«pĂdayituć Óakyate / [63] na hi sarvamasaditi / tatkathamiti cet? bhĂvasvabhĂvaiva saćv­tiriti / tadĂ nĂsti vivĂda÷, bhavata÷ pratij¤ĂyĂ eva hĂni÷ bhavo 'pyutpadyata eva, ata÷ saćv­tyĂ tadutpadyata iti kathamevamucyeta? tadĂ tvanutpanna utpadyata ityuktać syĂt / saćv­tiviparĹtasyĂnutpĂdasya paramĂrthatvĂt tadĂ paramĂrthato 'nutpĂda eva syĂdityasambaddhabhidhĂnać syĂt / upayato 'nubhayata itye«Ăpi kalpanĂ naiva sambhavati, parasparaviruddhatvĂt / [64] yadyanityĂrtha÷ saćv­tyartha ityevać cet? tadĂ kić tĂvadanityam? yadi nityĂbhĂvamĂtram? tadĂ kathać talloke pratĹtać syĂt / yadi nityaditarać kimapyanityamiti nigadyeta? tadĂ nityasya vikalpĂtmakatvĂttat [itarać] tĂvat sĂmarthyĂnnirvikalpać j¤ĂnamityatasyadavasthĂyĂć 'saćv­tisat' - iti kathanać tu nirvikalpakaj¤Ănena tatpratĹyata ityabhihitać syĂt / yadyevać syĂttadĂ kimiva bhĂvasvabhĂvo nĂbhyupeyate / [tathĂtve ca] anumĂnakalpanĂyĂ api tĂvat parihĂra÷ syĂt savikalpakatvĂttasyĂ÷ / [65] atha lokapratĹtyartha÷ saćv­tyartha ityevać cet? kastĂvalloka iti? ÓĂstrakĂrĂ vĂ prĂk­tĂ vĂ janĂ÷ prathame vikalpe bhĂvo hyanekaparasparaviruddhasvabhĂva÷ syĂt, ÓĂstrakĂraikasyĂpi bhĂvasya nĂnĂkĂreďĂdhyĂropaďĂt / dvitĹye vikalpe nairĂtmyakarmaphalĂdĹni nĂbhyupetĂni syu÷, prĂk­takairapratĹtatvĂt / [66] atha mĂyĂrtha÷ saćv­tyartha iti cet tadĂ ko hi nĂma mĂyĂrtha iti vaktavyam / yadi sarvamasaditi, tadĂ pĆrvado«a eva samĂpadyeta, saćkleÓavyavadĂnĂni ca kathać syuriti ca / atha bhrĂntij¤Ănena mĂyeti cet tadĂ Ăbhyantarikaj¤eyanayena ko hi viÓe«a÷ syĂt / [67] atha saćv­tirnĂmamĂtramiti tadĂ subhĂ«itadurbhĂ«itayorbhedo 'Óakya÷ syĂt, asatyabhidheye ÓabdamĂtre bhedĂbhĂvĂt / [68] atha ÓabdĂrtha iti cettadĂ kathabheda÷ syĂt, pratyĂtmĂdhigamyĂ ye sukhĂdayaste kutra saćg­hĹtĂ÷ syu÷? na hi tĂvat saćv­tau, te«ĂmanirvacanĹyatvĂt, saćv­tisatĂć vyavahĂrapraj¤apyamĂnatvĂcca / sĆtre 'pyevamuktam÷ "kić nĂma saćv­tisatyam? yĂvanto lokavyavahĂrĂ÷ ye 'k«arapadaniruktibhirnidiÓyanta iti" / anena hi saćk«epata÷ saćv­tiÓabdĂrtho 'bhihita÷ / athaivać manyate yadĂbhĂsaparikalpyau vyĂmiÓrya sĂmĂnyĂkĂrena g­hyanta iti? tadĂ paramĂrthe 'pye«a prasaÇga÷ syĂt, tasyĂpi vacanĹyasvĂbhĂvye vyavasthitatvena abhidheyatvĂt / na ca paramĂrthasatye 'pi saÇg­hyante, tadvastusattayĂ÷ sattvĂt / satyĂntaraviÓe«apĆrakĂkĂrĂ api te na bhavanti / yadi pratĹtyotpannĂ rupĂdaya÷, pratyĂmĂdhigamyĂ÷ sukhĂdayaÓcĂpi 'saćv­tisatyam' it nĂmrĂ praj¤apyante, tadĂ mudĂ tathĂ kuryuriti, kulmĂ«amapi dĂtavyamiti, katipayenĂvirpayayeďĂvivĂdaÓceti / [69] atha k«aďamĂtrĂnantarĂnavasthĂnena asthirĂrtha÷ saćv­tyarthastadviparĹtaÓca nityĂrtha÷ paramĂrtha iti siddhasĂdhanamevaitat, bhavadbhirevać vastuna÷ k«aďikatvasvĹkarĂt, vayamapyevamabhyupagacchama÷ / ato nĂsti vivĂda÷ tathĂ sĂćv­tikĂnĂć vastusĂmĂnyalak«aďĂmĂć yĂ nairĂtmyarupĂ dharmatĂ sĂsti paramĂrthata÷ / sĂpi utpĂdĂd vĂ tathĂganĂmanutpadĂd vĂ sarvakĂlamavikĂratayĂ nityĂbhyupeyate / [70] atha asatyĂrtha÷ saćv­tyartha iti tadĂ kathać sĂ satyamiti parasparaviruddhayo÷ satyĂsatyayoraikĂtmyĂnupapatte÷ bhĂvasvabhĂvaiva kĂcana saćv­tirabhyupagantavyĂ, anyathĂ kathać jagat tathĂ satyać sidhyet, yadi tadabhyupagamyate, tadĂ [bhavata÷] pratij¤ĂtĂrthahĂni÷ syĂt / [71] anyacca saćv­ti÷ pramĂďamapramĂďać vĂ? yadi pramĂďać kathać sĂ saćv­ti÷? athĂpramĂďać tadĂ kathać nairĂtmyać sĂdhayituć Óakyeta? [72] avaÓyamata÷ saćv­tibĹjĂni vij¤ĂnĂdĹni paramĂrthata÷ santĹtyaÇgĹkartavyĂni, ­te bĹjać saćv­tyanutpatte÷, yad bijać tadeva vastuta÷ saditi / [73] api ca, yadi bhĂvasvabhĂvĂ abbhyupagamyante tadĂ te«vĂropito mithyĂsvabhĂva÷ saćv­tisatyam, anĂropitastu bhĂvasvabhĂva÷ paramĂrthasatyam / paramĂrthasatyam / tataÓca satyadvayavibhĂjanać tĂvad yujyate / yadi nĂbhyupagamyante, tadĂ saćv­tirapi vitathĂ syĂt paramĂrtho 'pyaÓakyavyavasthĂna÷ syĂt, vyavasthĂkĂrĂďĂnĂmasattvĂt / [74] yadi yathĂkatha¤cana ka¤cideka÷ paramĂrtha÷ syĂttadĂ kimarthać sa sĂdhayate? sa naiva paramĂrtha÷ kathać sa j¤ĂnenĂvadhĂrayituć Óakyate, na ca paramĂrthaÓabdenĂpyabhidhĂtumarha÷ evać tĂvannĂyać paramĂrtha÷, na cĂrtho 'pi parama÷, nĂpi paramasya j¤ĂnasyĂyamartha÷, sĂdhĂraďatvĂt / yadi yathĂkatha¤cana kiÓcideka÷ paramĂrtha÷ syĂt tadĂ paramĂrthato 'sadbhĂvasyaikasya yathĂkatha¤cana nirĂkaraďĂd bhĂvasattĂyĂ evĂbhyupagama÷ syĂt / [75] api ca, yadi saćv­tiparamĂrthĂvabhinnĂviti manyate, tadĂ satyadvayavyavasthĂnĂć kathać syĂt, dvayorekatarasya parityĂgĂt / atha bhinnau tadobhayo÷ p­thaksiddhatvĂd bhĂvaprasaÇga÷ / atha bhinnabhinnau, tadĂ kathamekasmin parasparaviruddhatvam / ata÷ pak«o 'yam 'na bhinno nĂpyabhinna÷' iti na yujyate, viruddhatvĂt / evać bhinnĂbhinnatvasya anyo 'nyaparihĂrasthitalak«aďatvena ekasya prati«edhe 'parasya vidhĂnać na bhavettadĂ asattvameva / sa tadĂ prati«eddhumapi kathać Óakta÷ ekasmin yugapatparyudĂsaprasajyayorvirodhĂt / [76] anyacca, bhavatĂmanusĂreďa tu puďyaj¤ĂnasambhĂrau du«paripĆraďau syĂtĂm, tadabhĂve ca buddhatvamapi du«prĂpać syĂt / pĆjĂnugrahakĂmyayĂ yad dĹyate tad dĂnać tvatyantać prasĂdamabhinirvartayati, tacca nĂsti deyadĂyakapratigrĂhakĂnupalambhĂÓritatvĂt / sa cĂnupalambha÷ kić deyĂbhĂvĂd vĂ vi«ayĂbhĂvĂd vĂ bhavati? prathame tĂvat pak«e na ko 'pi kimapi dadĂtĹti puďyasyaivĂbhĂva÷ prasajyate, sattvĂbhĂvĂcca yo hi bodhisattvĂnĂć sattvĂrthapariÓrama÷ sa nirarthaka eva syĂt, ato 'sattvać tu nĂstyeva / vi«ayĂbhavo 'pi tĂvannĂsti, bhagavatĂ deyĂdivastĆnĂć parid­ÂatvĂt / yadyevać na syĂuttadĂ bhagavatĂ bodhisattvĂvasthĂyĂć kathamarthibhya÷ putrĂdidĂnać k­tam? bhavantastvĂlambanĂÓritać dĂnĂdikać 'viÓuddham' iti nĂbhyupagacchanti, ata÷ sambhĂrapĂripĆristĂvadasambhavaiva / tadabhĂve hetvabhĂvĂd buddhĂtvamapi dĆre 'pĂstać syĂt / [77] api ca, 'sarve dharmĂ ni÷svabhĂvĂ÷' ityettasya tĂvat ko hyartha÷? yadi svayambhĂvasya abhĂvĂnni÷svabhĂvĂ ityabhidhĹyante tadĂ siddhasĂdhanameva, hetupratyayĂdhĹnav­ttitvĂt sarvavastĆnĂm, na tĂnyahetukĂnĹti vayamapyabhyupagacchĂma÷ / yadyevać na syĂttadĂ nirapek«atvĂnnityać sattvamasattvać vĂ syĂt / yadyucyeta - vina«ÂĂ bhĂvĂ÷ svasvabhĂvenĂnutpannatvĂt svasvabhĂvena na santĹti ni÷svabhĂvĂ÷? ityetadapi siddhasĂdhanameva, asmĂkamapi vina«ÂotpatteranabhyupetatvĂt / yadi cĂbhidhĹyeta - tatsvabhĂvenaiva sarvakĂlĂnavasthĂnĂnni÷svabhĂvĂ manyante, tadapi siddhasĂdhanameva, yasmĂdutpattisamanantaravinĂÓasadbhĂvĂt k«aďikĂ eva / k«aďikasya khalu vastuno dvitĹye k«aďe 'vasthĂnać nĂbhyupeyate / yadyucyeta yathĂ bĂlap­thagjanai÷ parikalpitasya grĂhyagrĂhakabhĂvasya paramĂrthena svabhavato 'sattvĂd sasattvać tathĂ ni÷svabhĂvatvamiti tadapi siddhasĂdhanam, asmĂbhirapi parikalpitĂtmano ni÷svabhĂvatvasyĂbhyupagamĂt / yadyevać na syĂttadĂ sarve 'pi tattvadarÓina÷ syu÷ / paramĂrthata÷ sarve bhĂvĂ bĂlap­thagjanai÷ parikalpitena grĂhyagrahakĂreďa virĂhitĂ api Ăryaj¤Ănasya advaitĂtmanĂ gocaratvena sthitĂ eva / yadyevać na sthitĂ÷, tathĂpyasattvena ni÷svabhĂvĂstadĂ saÇkleÓavyavadĂnau na syĂtĂm / [78] tathaiva sarvadharmĂnutpĂdo 'pyabhihita÷ / kić tadanutpadatĂyĂstĂvadarthać manyase? yadyucyeta Ădito 'nutpannatvĂt sarve bhĂvĂ anutpannĂ iti tadapi siddhasĂdhanameva, vayamapi saćsĂramanĂdić manyĂmahe / atha pĆrvamutpannasya vastuna÷ punaranupattyĂ sarve dharmĂ anutpannĂ iti tadapi siddhasĂdhanameva, vayamapi pĆrvamatpannasya punarutpattić nĂbhyupagacchĂma÷, tasya vina«ÂatvĂt / atha apĆrvotpĂdĂbhĂvĂdanutpĂdo 'bhidhĹyate, tasya vina«ÂatvĂt / atha apĆrvotpĂdĂbhĂvĂdanutpĂdo 'bhidhĹyate, tadapi nĂni«ÂasĂdhakam, saćsĂre 'pĆrvasattvĂnabhyupagamĂt, sarvadĂ ca pĆrvavina«ÂĂnĂć sajĂtĹyotpatte÷ atha bĂlap­thagjanaparikalpitasya svalak«aďato 'nutpĂdĂdanutpĂda ucyate, tadĂpi nĂsti virodha÷, kalpitasya svabhĂvata utpettaranabhyupagamĂt / atha svato 'nutpĂdĂd anutpĂda ityucyeta tadĂpi nĂsti virodha÷, hetupratyayĂdhĹnatvĂt sarvavastĆnĂm, yathĂ pĆrvamuktam / yadi sarvaÓa÷ sarvĂnutpĂdĂd anutpĂda ucyate tadĂ darÓanĂdivirodho durnivĂra÷ syĂt / yadi parasparaviÓe«ĂnutpĂdĂd anutpĂdo 'bhidhĹyate tadĂ [yadi] tathatĂsvabhavatĂmupĂdĂyocyate tadĂ nĂsti do«a÷,[kintu] yadi lokaprasiddhasvabhĂvatĂmupĂdĂyocyate tadĂ kena darÓanĂdivirodho nivĂrayituć Óakyate / yadi svabhĂvetarakriyĂlak«aďaviyogĂd anupĂda iti? tadĂpi nĂsti do«a÷, sarvabhĂve«u kriyĂyĂ abhĂvĂt / atheÓcarĂdibhiritarairanutpĂdĂd [anutpĂda] ucyate, tadĂpi nĂni«Âam, [asmĂbhirapi] ĹÓvarĂderanabhyupagamĂt / evamĂdibhirĂkĂrai÷ 'ĂdiÓĂntĂ÷, prak­tiparinirv­ttĂ÷' ityĂdiÓabdĂnĂmapyarthĂ vicĂraďĹyĂ÷ / api ca, anyairanekasĆtraiÓcĂpi virodha÷ saćllak«yate, tathĂ hi ĂryasandhinirmocanasĆtre hyuktać "ato lak«aďani÷svabhĂvatĂmabhisandhĂya mayĂ sarvadharmaďĂmanutpĂd÷parikĹrtita÷ /" parikalpitasvabhĂve hi lak«aďani÷svabhĂvatĂ vyavasthĂpyate / mahĂyĂnaprasĂdaprabhĂvane [nĂma mahĂyĂnasĆtre] coktam÷ "kulaputra, bodhisattva÷ dharmamayoniÓa÷ ÓabdaÓa÷ pravicayya mahĂyĂnaprasadĂyatano na bhavati / ÓabdaÓo 'nabhipretya yoniÓo manasi k­tvĂ mahĂyĂnaprasĂdĂyatano bhavati / evać kulaputra, bodhisattvo 'yoniÓa÷ ÓabdaÓo dharmĂn pravicayya a«ÂĂvićÓatimasadd­«ÂĹrutpĂdayati, tadayathĂ - nimittad­«Âi÷, ad­«ÂidarÓanad­«Âi÷, vyavahĂrĂpavĂdad­Âi÷, saćkleÓĂpavĂdad­«Âi÷, tattvĂpavĂdad­«ÂiÓceti" ityevamĂdikać vistareďĂbhidhĂya ÷ "kulaputrać, kĂ hi tĂvannimittad­Âi÷? sĂćyogikasya svabhĂvamabhisandhĂya mayĂ sarvadharmĂďĂć yadasattvać samprakĂÓitać tacchabdaÓo 'bhiniviÓya [ye] sĂćkleÓikadharmĂďĂć vaiyavadĂnĹkadharmĂďĂć cĂpyasattve 'bhiniviÓante, asannimittopĂdĂnena [te«u] asadd­«ÂirupajĂyate, ata÷ [saiva] nimittad­«ÂiruktĂ / [ata÷] bodhisattvasya ÓabdaÓo 'bhinivi«ÂĂyĂmasadd­«Âi saiva tasya mahatĹ d­«Âiriti, ata eva sĂ ad­«ÂidarÓanad­«Âirityucyate / tato vyavahĂrĂpavĂdad­«ÂisaćkleÓĂpavĂdad­ÂitattvĂpavĂdad­«Âa yastĂvajjĂyante / tato vyavahĂrĂpavĂdad­«ÂisaćkleÓĂpavĂdad­«ÂitattvĂpavĂdad­«tayastĂvajjĂyante yadĂ nimittad­«ÂyĂ sarvĂpavĂda÷ [yadĂ] kriyate tadĂ vyavahĂrĂpavĂdad­«ÂerapyabhiniveÓo jĂyate, saćkleÓĂpavĂdad­«ÂerapyabhiniveÓo jĂyate tattvĂpavĂdad­«ÂerapyabhiniveÓo jĂyate" ityevamuktam / laÇkĂvatĂrasĆtre 'upuktam÷ nĂsti vaikalpito bhĂva÷ paratantraÓca vidyate / samĂropĂpavĂdać hi vikalpanto vinaÓyati // parikalpitać svabhĂvena sarvadharmĂ ajĂnakĂ÷ / paratantrać samĂÓritya vikalpo bhramate n­ďĂm // ata÷ pratĹtyasamutpanna÷ paratantrasvabhĂva÷ paramĂrthata÷ san, tatra parikalpitasvabhĂvo 'nutpĂdinĂbhihitać ityeva tĂvannirdek«yate / punastatroktam÷ na hyĂtmĂ vidyate skandhe skandhĂÓcaiva hi nĂtmani / na te yathĂ vikalpyante na ca vai na santi ca // ĂbhyĂć dvĂbhyĂć prati«edhĂbhyĂć skandhĂnĂć sattaiva tĂvannirdi«ÂĂ / mahĂÓĆnyatĂsĆtre 'pi yaduktam÷ "asti karma asti vipĂka÷ kĂrakastu nopalabhyate" anena tĂvad vacanena virodho 'pi samupajĂyate / evać yadi paramĂrthata÷ karmĂpyasti vipĂko 'pyasti tadĂ sarve dharmĂ ni÷svabhĂvĂ bhavituć nĂrhanti / yadi saćv­tau santĹti cet tadĂ karturapi saćv­tau sadbhĂvĂt "kĂrakastu nopalabhyate" ityevać na vaktavyam / ĂryalaÇkĂvatĂrasĆtre coktam÷ astitvać sarvabhĂvĂnĂć yathĂ bĂlaivirkalpyate / yadi te bhaved yathĂ d­«ÂĂ÷ sarve syustattvadarÓina÷ // abhĂvĂtsarvadharmĂďĂć saćÓle«o nĂsti buddhita÷ / na te tathĂ yathĂ d­«ÂĂ na ca te vai na santi ca // anena yadi sarvadharmĂďĂmasattvać tadĂ saćkleÓavyadĂnayorapavĂdado«a÷ prasajyata iti nirdi«Âam / punastatraivoktam÷ bĂhyarthadarÓanać mithyĂ nĂstyarthać cittameva tu / yuktĂ vipaÓyamĂnĂnĂć grĂhagrĂhyać nirudhyate // bĂhyo na vidyate hyartho yathĂ bĂlairvikalpyate / vĂsanairlulitać cittamarthĂbhĂsać pravavarte // ĂryadaÓabhĆmakasĆtre 'pyuktam "cittamĂtrać yaduta traidhĂtukam" iti / tathaiva ĂryasandhinirmocanalaÇkĂvatĂraghanavyĆhĂdi«vapi sarvadharmĂďĂć cittamĂtraÓarĹratvać nirde«Âuć 'cittamĂtrameva paramĂrthasat, netarathĂ' iti sampradarÓitam / ata÷ sarve dharmĂ ni÷svabhĂvatvena na sidhyanti / ĂryĂtakĆÂe 'pyullikhitam÷ "astĹti kĂÓyapa, ayameko 'nta, nĂstĹti kĂÓyapa, ayameko 'nta÷, yadenayorantayormadhyam, tadarupyanidarÓanamapra«ÂhimanĂbhĂsamaniketamavij¤aptikam, iyamucyate kĂÓyapa, madhyatĂ pratipad bhĆtapratyavek«Ă" iti / anena tĂvad vij¤Ănameva paramĂrthasattvĂnidarÓanatvĂdiguďopetać ÓĂÓcatocchedĂntadvayavinirmuktamiti nirdi«Âam / etadadhik­tyaivĂryaratnamedhe 'pyuktam÷ "kulaputra, yadi [vij¤Ănać] paramĂrthato nĂsti, tadĂ brahmacaryĂdĹni nirarthakĂni syu÷" iti / ĂryaratnakĆÂe hyuktam÷ "ye paramĂrthasato 'pi vij¤ĂnasyĂpavĂdać k­tvĂ sarvadharmaÓĆnyatĂyĂmabhiniviÓya ÓĆnyatĂd­«ÂikĂste 'cikitsyĂ÷" iti / tathĂ coktam÷ "varać khalu kĂÓyapa, sumerumĂtrĂ pudgalad­«Âirna tvevĂbhimĂnikasya ÓĆnyatĂd­«Âiriti" / Ăryasandhinirmocane cĂpi ÓĆnyatĂlak«aďamudbhĂvitam÷ "paratantralak«aďać maitreya, parini«pannalak«aďać ca saćkleÓo vyavadĂnać ca / sarvathĂtyantaviyuktać parikalpitalak«aďać yattanna tenopalabhyata idać ÓĆnyatĂlak«anamuktać bhavati" / ĂryĂďĂć pratyĂtmavedyamavaÓyameva paramĂrthato vastusat, anyathĂ ĂryasandhinirmocanoktĂni vacanĂni tĂvĂdasadarthakĂnĹtĹ naiva / yadyucyeta kić khalu vastu? yadĂryaj¤Ănena ĂryadarÓanena vĂnirvacanĹyatvena parij¤Ătam / anirvacanĹyadharmatĂvabodhena saćskĂrĂsaćskĂrĂbhyĂć praj¤aptamiti yaduktać tena virodha÷ syĂditi / ekameva yĂnać paramĂrthato mahĂyĂnalak«aďać, nĂvaÓi«Âamiti yad bhavatĂbhihitać tadapi yuktyĂgamĂbhyĂć viruddham, vipratipattinĂć sandarÓanĂt / sattve«u tĂvad vividhĂdhimuktikĂ upalabhyante / tathĂ hi kecana parahitĂÓayĂ eva pravartante / athĂpare ni«kĂraďać paradu÷khe«u sp­hante / kecittvalpamĂtra evĂtmano hitasukhe ĂsajyĂye«u drahyanti / tathaivĂnye svasukhasampattisĂdhanatatparĂ anyavyĂghĂtać k­tvĂ taddu÷khaviniv­ttito virajyate / kecana saćsĂrasukhamĂtrasyaivĂbhilĂ«eďa puďyĂdĹni sampĂdayanti / tathaivetare tĂvad bhavĂntarakhecchato viramya svamuktyarthać prayatante / aye tu kevalać paravimuktimevĂnucintayanti saćbodhinidĂnĂć ca dĂnĂdipĂramitĂprav­ttimĂlambante / ityevamaprameyapratipattyĂlambanĂt sattvĂnĂć chandalak«aďo hetuviÓe«o 'numĹyate, phalaviÓe«o 'pihetuviÓe«Ăk«iptavĂttasya / svĂbhilĂ«advĂreďaiva prav­ttidarÓanĂd Óraddhaiva hi prav­ttiheturiti niÓcitam / sattvĂnĂmayać ÓraddhĂviÓe«o 'pi gotraviÓe«eďĂvinĂbhĆta÷, ato nĂnĂgotratvĂt sattvĂnĂć tulyajĂtĹyagotrakairvidhĹyamĂnapratipattiviÓe«ĂnurĆpać phalalak«aďayĂnamapi nĂnĂ bhavatĹti yuktibhirnĂnĂyĂnataiva niÓcĹyate / bahudhĂtukasĆtre 'pi bahudhĂtukĂ÷ sattvĂ vinirdi«ÂĂ÷ / bhagavĂtĂ yatkhalu dhĂtuj¤ĂnabalĂnĂć nĂnĂtvamabhihitam, tadapi nĂnĂdhĂtutvać kimiva asat syĂt / ĂryakaÇkavatĂrasĆtre 'pi pa¤ca abhisamayotrĂďyabhihitĂni / ĂryĂk«ayamatinirdeÓasĆtre 'pyuktam - trĹďi tĂvatrairyĂďikayĂnĂni, yaduta - ÓrĂvakayĂnać pratyekabuddhayĂnać mahĂyĂnać ceti / evamevĂneke«u sĆtre«vapi ÓrĂvakĂdiyĂnatrayanirdeÓĂd Ăgamato 'pi tĂvannĂnĂ yĂnĂni sidhyantĹti / Ăryasaddharmapuď¬arĹkĂdi«u yaddhi ekać hi yĂnamiti vyapadi«Âam, tadĂbhiprĂyikamiti dra«Âavyam samatĂbhiprĂyĂdipradarÓanĂt / dharmadhĂtulak«aďatayĂ yĂnĂnĂć bhedĂbhĂvĂd ekameva yĂnamiti tadabhiprĂya÷ / athavĂ yĂnĹk­tać yĂnamiti yĂnikurvatĂć ÓrĂvakĂdipudgalĂnĂć nairĂtmye 'tulyatvĂbhĂvĂd ekameva yĂnam / athavĂ ye vimuktĂste«ĂmabhinnatvĂd ekameva yĂnam / athavĂ aniyatagotrakĂďĂć ÓrĂvakĂďĂć mahĂyĂnenaiva niryĂďĂd ekameva yĂnać deÓitam / athavĂ sarvasattve«vĂtmĂdhyĂÓayena mahĂkaraďĂmayĂ bhagavanta÷, pĆrvać samudĂnĹtabodhisambhĂrĂ÷ ÓrĂvakagotrĹyĂÓcĂpi buddhatvaprĂptyadhyĂÓayĂ÷, ato 'bhinnĂdhyĂÓayĂd ekameva yĂnam / athavĂ bhagavatĂ svayamanekadhĂ ÓrĂvakayĂnĂdibhirniryĂďadvĂrai÷ parinirvĂďasandarÓanĂd ekameva yĂnam / athavĂ nĂsti mahĂyĂnĂd viÓi«Âatarać yĂnĂntaramiti tadadhikĂrĂd ekameva yĂnamiti, tadevaćvidhĂbhiprĂyeďa ekameva yĂnamiti deÓitam / athavĂ aniyatĂnĂć ÓrĂvakagotrĹyĂďĂmĂkar«aďĂrthać bodhisattvagotrĹyĂďĂć ca sandhĂraďĂrthamityabhiprĂyo bhagavataiva ĂryadaÓadharmakasandhinirmocanalaÇkĂvatĂrĂdi«u sĆtre«u spa«ÂĹk­ta÷ / anyacca, naikabhavaparamparĂyĂć sambhĂrĂn paripĆrya bodhisattvĂ buddhatvapadamadhigami«yanti / ÓrĂvakĂ aÓe«abhavasaćyojanać prajahantĹti te«Ăć naikajanmasĂdhyać buddhĂtvadhigantuć ko 'pi bhavapratĹsandhirnaiva sambhavati, tathĂ hi - mĆlać bhavasyĂnuÓayĂ÷ yaduktać so 'pyĂtmagrahaprabhava eveti niyatam abhĹ«Âać ca / ĂryairĂtmad­«ÂiviparĹtayĂ nairĂtmyamĂrgabhĂvanayĂ sarvĂnuÓayĂ÷ samĆlamucchinĂ÷, tatsamucchedena te«Ăć janmano 'pyĂdhĂrarasyĂbhĂvĂt tad [janma] api samucchidyate / phalata÷ kutaste«ĂmanekabhavaparamparĂsĂdhyo buddhĂtvalĂbho bhavi«yatĹti / ĂryĂsaddharmapuď¬arĹke bhagavatĂ yacchrĂvakebhyo buddhĂtvĂdhigatervyĂkaraďać k­tać tattu nirmitaÓrĂvakĂďĂć nirmĂďasya, yairbodhau pariďĂmanĂ k­tĂ, te«Ăć vĂbhiprĂyeďa k­tamiti dra«Âavyam / idać tĂvad bhagavatĂ ĂryalaÇkavatĂrasĆtrĂdi«u nirdi«Âameva / ĂryasamĂdhirĂjasĆtre yattĂvaduktam÷ atra nĂsti ko 'pi sattvo 'bhavya÷ / sampĆrďo 'yać sattvaloko buddho bhavi«yati // tadapyucyamĂnamupagatĂnabhipretyĂbhihitamiti j¤Ătavyam / katipaye«u [sĆtre«u] - "tathĂgatagarbhĂ÷ sarve sattvĂ÷" iti yaduktać tadapi tathatĂlak«aďĂyĂstathatĂyĂ abhiprĂyeďa vyapadi«Âam / ata÷ paramĂrthatastrĹďyeva yĂnĂni, sarve dharmĂÓca sasvabhĂvĂ ityabhidhĹyate / ityayać pĆrvapak«a÷ / [1] tataÓcĂyać pratyavasthĹyate / tatra tĂvad 'nĂgamata÷ sarve dharmĂ ni÷svabhĂvatvena sĂdhayituć ÓakyĂ÷, kenĂpi tathĂbhyupagamĂbhĂvĂd' ityĂdyuktać tannirucyate / kić kenĂpyanabhyupetatvĂdĂgama ekĂntenĂnupĂdeya eva bhavatyuta utadeyo 'pĹti? prathamastĂvat pak«o na yukta÷ / tathĂ sati na ko 'pi kamapyĂgamamĂÓrayi«yati, kenacidapi tadanabhtupetatvĂt / tatra kaÓcid abhimĂnitayĂ vĂ, anarthitayĂ vĂ, pĂpamitrasaćsargeďa vĂ, vimƬhacittatayĂ vĂ, sukalyĂmitrĂnupalambhena vĂ, parapratyaneyatayĂ vĂ, ÓraddhendriyĂdivaikalyena vĂ? tadvidĂć sudhiyĂć viraheďa bhagavata ĂdimadhyaparyavasĂnakalyĂďać pravacanaratnamanĂÓritĂ api kić tĂvadadhigatasvaparahitasampĂdanonopĂyać tarkanipuďać vidvĂćsamapi nĂÓrayi«yante? athavĂ, aj¤Ă vaďijo yathĂ vimugdhatayĂnarghać ratnamapi parityajanti tathĂ suvij¤ĂstarkanipuďĂ api vaďijastanna parig­hďantĹti na / tĂpĂccedĂcca nika«Ăt suvarďamiva pratyak«ĂnumĂnapĆrvaparĂviruddhĂgamairaviruddhĂtvĂt pare«Ă¤cĂgamĂnĂć tadviparĹtatvĂd Ăbhyudayikanai÷Óreyasikanai÷ÓreyasikaphalamĂptukĂmĂ aÓe«asampadamadhigantukĂmĂ vipaÓcitastać [viparĹtĂgamać] parityajya yadekĂntakuÓalać tatpravacanaratnamevĂÓrayantĹti ya÷ pak«a÷, sa cet samyagiti tadĂ bhavanto 'pi yadi bhagavatpravacanać suparĹk«yaivĂbhyupayantĹtyato bhagavatĂ praj¤ĂpĂrĂmitĂdi«u yo hi madhyamo mĂrga÷ suspa«ÂamĂdi«Âastać kinnĂÓrayi«yantĹti? yadi svayać tamĂÓrayituć na ÓaktĂstathĂpyĂryanĂgĂtjunapĂdairyo hyanekayuktipradĹpaprakĂrai÷ suspa«Âać nirdi«ÂastadbalenĂpi kimiva nĂbhyupagacchanti? yato hi sa ĂcĂryastĂvad bhagadvacananirdi«Âatvena prathamĂć bhĆmimĂsĂditatvena cĂryalaÇkĂvatĂrĂdau vyĂk­ta÷ / tasyĂpi yadi nirdeÓo viparyasta÷ syĂttadĂ naiva tĂvad bhagavatĂ tathĂ vyĂk­ta÷ syĂt / ato yadayĂcĂryavacĂnać tyajyate bhagavadvacanamapi nĆnać parityaktać bhavet / phalata ĂryanĂgĂrjunapĂdapratipadĹtać mĂrgać parityajya anĂryapudgalapradarÓitapathĂÓrayaďać tĂvĂnnaiva yujyate / na vayać ÓabdĂnĂć bhĂvika÷ kaÓcana sambandha iti manyĂmahe / atastanni«edhato na [te] anabhyupagatĂ bhavi«yantĹti / te tĂvat [ÓabdĂ÷] saÇketĂbhij¤Ănena vyavahĂre vakturicchĂć dyotayante arthĂvasthĂdibhirabhrĂntapuru«airabhihitĂ÷ ÓabdĂ÷ vivak«itĂrthĂsambaddhĂ iti na sarvathĂ niÓcetuć Óakyate, anyathĂ sarvavyavahĂroccheda eva syĂditi / k«ĹďarĂgadve«amohĂnĂć ÓabdĂ aviparĹtĂrthĂ iti pratipĂdanena sarve«Ăć ÓabdĂ viparĹtĂrthĂ evati na, svasantatau viniyatatvĂtte«Ăm / atastrirupapaliÇgĂni parik«aďapariÓuddhĂni ĂdimadhyĂntakalyĂďaniyatĂni tĂvad vacanĂni avisaćvĂdakatvĂd vidvadbhi÷ samĂÓrayaďĹyĂnyeva / [2] na vayać tathĂgatavacanapratihatebhyastĹrthikebhyastĂtsiddhaye bhagavadvacanaprĂmĂďyać pratipĂdayĂmĂstathĂpi yadĂ ĂgamĂrthać vinintayĂmastadĂ vyĂkaraďapramĂďatvena sampradarÓayĂma÷ / tatpratipĂdakać bhagavadvacanać nĂstĹtyetadapi kathanać nocitam / bhagavatĂpyevameva nĹtĂrthasĆtrasamĂÓrayaďamevĂbhihitam, na neyĂrthasĆtrasamĂÓrayaďamiti / yadyucyeta ko 'yać paramĂrtho nĂmeti cet? pramĂďopapatra÷ paramĂrthĂdhik­taÓceti / athavĂ yadartho nĂnyatra netuć Óakyata iti / sarvadharmĂnutpĂdĂstĂvat pramĂďopannĂrtha÷,ato yuktyanvitatvĂt sa paramĂrtha ityucyate / ĂryadharmasaćgĹtĂvuktam - anutpĂda÷ satyam, utpĂdĂdayo 'nye dharmĂ asatyĂ÷, m­«Ă mo«adharmakatvĂt / ĂryasatyadvayanirdeÓe 'pyuktam "devaputra, artho hi paramĂrthato 'nutpĂda÷, ayać tĂvat sarvasaćkleÓavyavadĂnadharme«u vyavasthĂpyate, na katipaye«u" avameva punastatraivoktam - "tadyathĂpi nĂma devaputra, yacca m­dbhĂjanasyĂbhyantaramĂkĂÓam, yacca ratnabhĂjanasyĂkĂÓam ĂkĂÓadhĂtureva e«a÷ / tatra paramĂrthano na ki¤cinnĂnĂkaraďam / evameva devaputra, ya÷ saćkleÓa÷, sa paramĂrthato 'tyantĂnutpĂdatĂ / yadapi vyavadĂnać tadapi paramĂrthato 'tyantĂnutpĂdatĂ / saćsĂro 'pi paramĂrtha 'tyantĂnutpĂdatĂ / yĂvannirvĂďamapi paramĂrthato 'tyantĂnutpĂdatĂ / nĂtra ki¤cit paramĂrthato nĂnĂkaraďam / tat kasmĂddheto÷? paramĂrthato 'tyantĂnutpĂdatvĂt sarvadharmĂďĂmiti" / evamayamanutpĂdo 'pi paramĂrthĂnukulatvĂt paramĂrtha ucyate, na vastuta÷, sarvaprapa¤citĹtatvĂddhi vastuta÷ paramĂrthasya / ato yĂni ca yĂvanti ca paramĂrthamadhik­tya anutpĂdĹni lak«aďĂni nirdi«ÂĂni tĂni sarvĂďi nĹtĂrthatvena grahĹtavyĂni, ato viparĹtĂni neyĂrthĂniti / ĂryĂk«ayamatinirdiÓasĆtre tĂvanneyanĹtĂrthalak«aďać nirdi«Âam, tathĂhi - ke sĆtrĂntĂ neyĂrthĂ÷? yĂvad ye sĆtrĂntĂ saćv­tipratipattaye nirdi«ÂĂsta ucyante neyĂrthĂ÷ yĂvad ye sĆtrĂntĂ÷ paramĂrthapratipattaye nirdi«ÂĂsta ucyante nĹtĂrthĂ÷ / yĂvad ye sĆtrĂntĂ nĂnĂpadavya¤canĂni nirdiÓanti, ta ucyante neyĂrthĂ÷, yĂvad ye sutrĂntĂ gambhĹradurdarÓadurj¤eyĂni nirdiÓanti, ta ucyante nĹtĂrthĂ÷ / yĂvad ye sĆtrĂntĂ ĂtmasattvajĹvapuru«apudgalamanujamĂnavakĂravedakĂn anekarutairasvĂmikĂn svĂmina iva nirdiÓanti, ta ucyante neyĂrthĂ÷ / yĂvad ye sĆtrĂntĂ÷ ÓĆnyatĂnimittĂpraďihitĂnabhisaćskĂrĂjĂnutpĂdĂbhĂvanirĂtmani÷sattvanirjĹvani÷pudgalĂsvĂmikavimok«amukhĂ nirdi«ÂĂsta ucyate nĹtĂrthĂ÷ - iti vistara÷ / sutrĂntare«u 'tĂvadanutpĂdĂdinirdeÓĂ abhiprĂyĂntareďa nĹtĂrtha ityabhihitĂ÷' - iti yaduktam, tadapi na samyak / ekać hi sthitau ĂtmĂdinirdeÓĂ api nĹtĂrthĂ÷ syu÷ / ata÷ paramĂrthĂbhidhĂyako nĹtĂrthastadviparĹto neyĂrtha ityavaboddhavyam / Ăryasarvabuddhavi«ayĂvatĂraj¤ĂnĂlokĂlaÇkĂre 'pyuktam - 'yo hi nĹtĂrthĂ÷, sa paramĂrtha iti" / ĂryĂk«ayamatinirdeÓasĆtre ca anutpĂdĂdayo nĹtĂrthĂ uktĂ÷ / ataÓcaivamanutpĂdĂdaya eva paramĂrthĂ iti niyatam / yadyevać tadĂ kathać bhagavatĂ ĂryasandhinirmocanasĆtre trividhasya svabhĂvasya trividhĂć ni÷svabhagavatĂmabhipretya sarve dharmĂ ni÷svabhĂvĂ÷, proktĂ iti ced? nĂsti do«a÷ / ye tĂvat kecit saćv­tisvabhĂvamapyapavadanti, atha cĂsacchastraÓravaďĂbhiniÓavaÓĂd viparyastamataya÷ saćv­tau asantaman­tamapi nityĂdivasturupatayĂ samĂropya yathĂ rĆpapratibhĂsać tathaiva parig­hďanti, te ĂropĂpavĂdĂntadvayapatitatamatitayĂ antadvayarahite paramagambhĹre paramĂrthanayasĂgare nĂnupraviÓanti / ataeva tĂvad bhagavĂn 'anutpĂdĂdinirdeÓa÷ paramĂrthĂdhik­ta÷' iti nirucya trividhani÷svabhĂvatĂbhiprĂyapratipĂdakamantadvayarahitać0 madhyamapathać madhaymapathać prakĂÓayituć nĹtĂrthameva matać prati«ÂhĂpitavĂn / na ca mĂdhyamikĂstrividhani÷svabhĂvatĂvyavasthĂnać nĂbhyugacchantĹti, anyathĂ darÓanĂdiviparĹtać kathać parihareyuriti / tatravicĂritać tĂvad vastu yathĂpratibhĂsać mĂyĂvat pratĹtyasamutpannam, tacca paratantrasvabhĂvam / tatrĂpi saćv­tau mĂyĂvat parapratyayena tasyotpĂda÷, na tu svayaćbhĂva÷ / ata eva utpattini÷svabhĂvatĂyĂć tad vyavasthĂpyate / 'ya÷ prattyasamutpanna÷ sa svabhĂvata÷ ÓĆnya iti vidvĂćso nirdhĂrayanti / na hi svabhĂvo nĂma k­trima÷ / abhĆtvĂ bhĂva÷ bhĆtvĂ cĂbhĂvo 'pi tĂvannasti, krameďĂpyekasya sadasattvĂmyĂć viruddhatvĂt / yaduta - na sambhava÷ svabhĂvasya yukta÷ pratyayahetubhi÷ / hetupratyayasambhĆta÷ svabhĂva÷ k­tako bhavet / svabhĂva÷ k­tako nĂma bhavi«yati puna÷ katham // ak­trima÷ svabhĂvo hi nirapek«a÷ paratra ca / kuta÷ svabhĂvasyĂbhĂve parabhĂvo bhavi«yati / bhagavatĂpi ĂryĂnavataptanĂgarĂjaparip­cchĂsĆtre nirdi«Âam - ya÷pratyayairjĂyati sa hyajĂto na tasya utpĂdu svabhĂvato 'sti / ya÷pratyayĂdhĹnu sa ÓĆnya ukto ya÷ÓĆnyatĂć jĂnati so 'pramatta÷ // ĂryasĂgararĂjaparip­cchasĆtre 'pyuktam - yat pratĹtyasamutpannać tacca ÓĆnyać svabhĂvata÷ / yacca ÓĆnyać svabhĂvena na hi taccasti kutracit // etadarthameva ĂryapitĂputrasamĂgamasĆtre 'pi pratĹtyasamutpĂdaprav­ttyĂ dharmadhĂtuprav­ttirnidi«ÂĂ, yaduta - "tatra bhagavan, avidyĂ tu avidyĂtvenaivĂsatĹ / tatkathamityucyeta tarhyevamavidyĂ tu svabhĂvena virahitĂ / yasmin dharme nĂsti svabhĂva÷ sa na tĂvad vastu / yacca nĂsti vastu tadaparini«pannam, yadaparini«pannać tadanutpannamaniruddhać ca / yadanutpannamaniruddhać tad 'atĹtam' iti praj¤aptuć naiva Óakyate, na ca tadanĂgatać pratyatpannamityapi vĂ praj¤aptuć Óakyate / yacca kĂlatraye 'pyanupapannać tannĂma lak«aďać nimittać praj¤aptamiti vĂ na bhavati, yato hi tat sattvĂnĂć grahaďĂrthać nĂmamĂtrasaćketamĂtravyavahĂramĂtrasaćv­timĂtrĂbhidheyamĂtrapraj¤aptimĂtrebhyo 'tiriktać nĂsti / avidyĂ tĂvat paramĂrthato 'nupalabdhĂ / yaÓca dharma÷ paramĂrthato 'nupalabdha÷, na tat praj¤apta÷, na vyavahĂrya÷, nĂbhidheyaÓca / ato hi bhagavan yacca nĂmamĂtrać saćketamĂtrać na tattathyamiti" vistareďĂbhihitam / ata eva paratantrasvabhĂvo na tathyatve yujyate, anyathĂ mĂyĂdĹnĂmapi vastutvaprasaÇga÷, tĂnyapi pratyayasĂpek«atĂyĂć na santi bhinnĂni / ata eva mĂyĂbhinnatvena paratantrasvabhĂvastĂvadutpattini÷svabhĂvatĂyĂć vyavasthĂpyate / ĂryasandhinirmocanasĆtre cĂbhihitam - yathĂ mĂyĂk­tać tathaivotpattini÷svabhĂvatĂyĂmupalak«aďĹyam / mĂyĂdito 'bhinno yo hi paratantrasvabhĂva÷ sa eva nityĂnityĂdibhi÷ paramĂrthata upacarita÷ sa eva ca parikalpitasvabhĂva÷ so 'pi yathĂ parikalpyate tathĂ lak«aďenĂsiddhatvĂllak«aďani÷svabhĂvatĂyĂć vyavasthĂpyate / sĂpi ni÷svabhĂvatĂ vastuta÷ paratantrasvabhĂve eva sthitĂ / yato hi tasminneva [parikalpita÷] sa lak«aďairupacaryate / ata eva yathĂ anityĂdibhi÷ parikalpitĂ÷ sarve dharmĂ÷ paramĂrthato lak«aďaÓĆnyatvena anutpannĂ÷, ata eva cĂniruddhĂ÷, ata eva ĂdiÓĂntĂ÷, ata eva hi prak­tiparinirv­tĂ÷ Ăryasandhinirmocane 'pi yathoktam - ye tĂvat svalak«aďenĂsantaste 'nutpannĂ÷, ye hyanutpannĂste 'niruddhĂ÷, ye cĂniruddhĂsta ĂdiÓĂntĂ, ĂdiÓĂntĂ, ye hyĂdiÓĂntĂste prak­tiparinirv­tĂ iti / ata evĂhać lak«aďani÷svabhavĂtĂbhisandhĂya 'sarve dharmĂ anutpannĂ÷' iti yadupadiÓĂmi, tadapi yathĂÓabdamarthaparikalpanać nirĂkaroti / paratantrasvabhĂvaÓca yathĂ saćv­tau hyuktastathĂ parikalpitĂtmanĂ virahitatvena prasidhya saćv­tisvabhĂvasyĂnapavĂdamapi nirdiÓati, na tu paramĂrthatvena / alak«aďasvabhĂvastu na kaÓcana yujyate / yathoktam÷ alak«aďo na kaÓcicca bhĂva÷ saćvidyate kvacit / sarve dharmĂ÷ paramĂrthata÷ sadĂ bhĂvani÷svabhĂvatĂyĂmeva prati«ÂhitĂ bhavanti / ayameva tĂvat parini«patra÷ svabhĂva÷, nityać tasyĂnĂropitatvena sthitatvĂt / sa hi pramĂďai÷ samyugupapatrannasvabhĂvatayĂ paramĂrtha ityucyate, ni÷svabhĂvatĂprabhĂvitĂtvĂcca ni÷svabhĂvo 'pi / ato 'yać [parini«panna÷] paramĂrthani÷svĂbhĂva iti / Ăryasandhinirmocane 'pyuktam - "sa ca paramĂrtho 'pi dharmani÷svabhĂvatĂprabhĂvito 'pĹtyata÷ paramĂrthani÷svabhĂva÷" iti / yannidĂnamanena ni÷svabhĂvena sarve ni÷svabhĂvĂ÷, tannidĂnamanutpĂdĂdideÓanĂ nĹtarthĂ / paramĂrthĂbhiprĂyanirdeÓĂt sa na tĂvad darÓanĂdiviruddha÷, na ca yathĂÓabdać parikalpitaÓca / ata eva nĂbhiprĂyanirdeÓo 'pi nĹtĂrthaviruddha÷, parigrahĹtavya÷ / ataÓca abhiprĂyanirdeÓo 'pi na nĹtĂrthaviruddho bhavatĹti / phalata÷ anutpĂdideÓanĂć nĹtĂrthĂć sĂdhayituć darÓanĂdivirodhać parihartuć yathĂÓabdaparikalpanać ca nirĂkartum Ăryasandhinirmocane tĂvadabhihitam - api ca, paramĂrthasamudgat, paramĂrthani÷svabhĂvać dharmanairĂtmaprabhĂvitamityabhipretya mayĂ sarve dharmĂ anutpannĂ÷ sarve dharmĂ aniruddhĂ÷, ĂdiÓĂntĂ÷, prak­tipariniv­ttĂÓva deÓitĂ÷ / yadyevać mahĂÓraddadhĂsĆtre "prayogajać svabhĂvamabhipretya yanmayĂ 'sarve dharmĂ asanta÷' iti yaduktać tatra yathĂÓabdamabhiniviÓca saćkleÓavyavadĂnadharmĂďĂmapyabhĂvamĂtramabhiniviÓca asannimittagrahaďĂd asaddarÓanać tad bhavedityato nimittadarÓanać taducyate / evać vistareďa yadabhihitać tatkathać grĂhyamiti? ayamapi yathokta÷ paratantrasvabhĂva eva, yo hi saćv­tau hetupratyayabalasambhĆtatvena mĂyĂvannisvabhĂvatvena ca 'prayogaja÷' ityukta÷ / praj¤ĂpĂramitĂyĂmapyuktam - "prayogaja÷ svabhĂvastĂvadasat pratĹtyasamunpannatvĂd" iti / etadarÓać yo hi parikalpitasvabhĂva ukta÷ so 'pyĂgantuka eva kalpanĂbhinirhatatvĂt / ata eva sa÷ [paratantra÷] prayogaja ityukta÷ / svabhĂvo 'yać dvidhĂpi paramĂrthato naiva yujyate / ata÷ sarve dharmĂ÷ svabhĂvenĂnena paramĂrthato ni÷ svabhĂvĂ÷ / na hyabhĂvĂt saćv­tisvabhavo bhavati / yadi sa tĂvadasat svĂttadĂ saćkleÓavyadĂnadharmĂ naiva vyavasthĂpayituć Óakyeran, yato hi tatprabhĂvitĂ hi te, na tu paramĂrthena [prabhĂvitĂ÷] / evać hi sĆtrĂnte«vapi pratipĂditamiti / ato ye paramĂrthĂbhiprĂyać naiva jĂnanti, te pĆrvasvabhĂvamapi vasturupeďa parig­hya paÓcĂttasyĂpyabhĂvać matvĂ anutpannĂdideÓanĂnĂć ÓabdaÓo 'rthĂbhiniveÓać kurvanti / te cĂbhĂvĂdinimittagrahaďena nimittĂdid­«Âayo bhavanti / atastanni«edhĂyaiva etaduktam, na tu mĂdhyamikebhya etaduktamiti / te tu tathatĂć sarvanimittagrĂhapratipak«Ăć pracak«ate / ataste«vabhĂvĂdinimittagrĂho naiva sambhavati / tathĂ hi÷ aparapratyayayać ÓĂntać prapa¤cairaprapa¤citam / nirvikalpamanĂnĂrthametattattasya lak«aďam // api ca, astĹti ÓĂÓvatagrĂho nĂstĹtyucchedadarÓanam / tasmĂdastitvanĂstitve nĂÓrĹyeta vicak«aďa÷ // ye«u bhĂvĂbhĂvĂdayo nimittagrĂhĂ bhavanti, te«u naiva sambhavati tattvadarÓanĂvakĂÓo 'pi, tathĂ coktam - svabhĂvać parabhĂvać ca bhĂvać cĂbhĂvameva ca / ye paÓyanti na paÓyanti te tattvać buddhaÓĂsane // yo 'yać bhĂvĂbhĂvĂbhiniveÓa÷, sa tĂvad bhĂvĂbhiniveÓapĆrvaka iti sĆtre«u pratipĂditam / tathĂ hi laÇkavatĂrasĆtre proktam - astitatvapĆrvakać nĂsti asti nĂstitvapĆrvakam / ato nĂsti na gantavyamastitvać na ca kalpayet // ato ye khalu bhĂvĂbhiniveÓaparaÓĂste tĂvat paratantrać sanimittać paÓyanti / ye tu vyapagatabhĂvagrĂhĂste tathĂ na kurvanti, kutrĂpyanavasthitatvĂt / tathĂ hyuktam - siddhimĂÓritabhĂvĂnĂmicchanti tattvatastu ye / tatra nityĂdayo do«Ă÷ sambhavanti na vĂ katham // bhĂvĂnĂmĂÓritĂnĂć tu hyasattvać sattvameva vĂ / jalenduvanna cecchanti te d­«ÂvĂ nĂpahĂritĂ÷ // rĂgadve«odbhavastĹvradu«Âad­«Âaparigraha÷ vivĂdĂstatsamutthĂÓca bhĂvĂbhyupagame sati // ato ye 'nutpĂdĂdideÓanĂsu ÓabdaÓo 'bhiniviÓante, tĂn prati«eddhuć nimittĂdid­«Âayo vigarhaďĹyĂ÷ / mĂdhyamikĂbhidhĂstu anutpĂdĂdideÓanĂsu nĂbhiniviÓante,paramĂrthato 'nutpĂdĂdĹnĂmabhyupagamĂt saćv­tyotpĂdĂdĹnĂmapi vyĂharaďĂt / tathĂ hi - tattvamanve«ÂumĂrambhe sarvamastĹti kathyatĂm / j¤ĂtvĂrthĂn khalu vairĂgye paÓcĂnĆnać vivicyate // anĂj¤Ăya viviktĂrthać ÓrutimĂtre praviÓya ca / ye puďyĂni na kurvanti narĂste kutsitĂ hatĂ÷ // phalayuktĂni karmĂďi gatayaÓca sudeÓitĂ÷ / tatsvabhĂvaparij¤ĂnamanutpĂdo 'pi deÓita÷ // mametyahamiti priktać yathĂ kĂryavaÓĂjjinai÷ / tathĂ kĂryavaÓĂt proktĂ÷ svandhĂyatanadhĂtava÷ // yadyevać cet? ĂryalaÇkĂvatĂrasĆtre - nĂsti vaikalpito bhĂva÷ paratantraÓca vidyate / samĂropĂpavĂdać hi vikalpanto vinaÓyati // yaddhi proktać tatkathamiti cintĂyĂmatrĂpi yathĂ kathitasya parikalpitasvabhĂvasya samĂropo bhavati, tasya parihĂrĂrthać "nĂsti vaikalpito bhĂva÷" ityuktam / yathokta÷ paratantrasvabhĂvĂstu saćv­tini«edhakaraďĂt parĂyattav­titayĂ 'san' ityevamukta÷ / ucyamĂnamidać dvayać ye antadvayarupeďa parikalpiyanti, te naiva madhyamamĂrge prav­ttĂ bhavi«yanti, prapĂtasthĂnasthitaskandhasad­ÓatvĂt / ata÷ - "samĂropĂpavĂdać hi vikalpanto vinaÓyati" ityuktam / ata eva ca - parikalpitać svabhĂvena sarvadharmĂ ajĂnakĂ÷ / paratantrać samĂÓritya vikalpo bhramate n­ďĂm // yaduktać tenĂpi tannirĂkaraďać bhavati / anenĂpi coktayo÷ samĂropĂpavĂdĂntayo÷ nirĂkaraďać kriyate / tathĂ hiyathĂ vikalpyate tathĂ paramĂrthata÷ paratantrasyĂnutpannatvĂt parikalpitĂtmanĂ anutpanna eva / tadanena samĂropĂntasvĂvannirĂkriyate / saćv­tyĂ paratantratayĂ samutpannatvĂt tadĂÓritĂ anye vikalpĂ nirmĂďanirmitasad­ÓĂ samutpadyante / ata eva - paratantrać samĂÓritya vikalpo bhramate n­ďĂm / ityevamuktać / anena tĂvadapavĂdĂnto nirĂkriyate, saćv­tyotpĂdasyĂnapavĂdĂt / atastatra tatra yĂ paratantrasvabhĂvĂstitatvadeÓanĂ yĂÓca bhĂvotpatyĂdideÓanĂstĂ÷ sarvĂ÷ deÓanĂ÷ bĂlap­thagjanĂnĂć bhayahetuparivarjanĂrthać saćv­tyotpĂdĂÓayena abhiprĂyata÷ prav­ttĂ ityavagamĂya, na tu paramĂrthata÷ / tanni«edhastu sĆtre k­ta÷ / yathoktać laÇkĂvatĂrasĆtre - buddhayĂ vivecyamĂnać hi na tantrać nĂpi kalpitam / ni«panno nĂsti vai bhĂva÷ kathać buddhayĂ prakalpyate // na svabhĂvo na vij¤aptirna vastu na ca Ălaya÷ / bĂlairvikalpitĂ hyete vaÓabhĆtai÷ kutĂrkikai÷ // ĂryadharmasaÇgĹtau cĂpyuktam - kulaputra, loko 'yać jĂtinirĂdhayoradhyavasĂyena ti«Âhati, ato mahĂkaruďĂmayena tathĂgatena lokabhayavi«ayaparivarjanĂrthać vyavahĂravaÓena tasya utpattinirodhau bhavata ityupadi«Âam / kulaputra, nĂtra kaÓcid dharma utpadyata iti / Ăryapraj¤ĂpĂramitĂsĆtre 'pi - "Ăyu«man ÓĂradvatĹputra, evać rĆpać svabhĂvena ÓĆnyam, yacca svabhĂvena ÓĆnyać tannotpadyate, na ca niradhyate / yasya natpattinirĂdhau tannĂnyathĂ bhavatĹti / evać yĂvad vedanĂto vij¤Ănaparyantam" - iti vistara÷ / nĂtra parikalpitasya svabhĂvo yuktatara÷, ĂgantukatvĂd bhĂvabahirbhĆtatvĂcca tasya, evać ÓabdĂrtho 'pi nopapadyate / yadyapi rupĂdaya÷ paramĂrthato 'nutpannastathĂpi bĂlap­thagjanaiste utpĂdĂdisvabhĂve parikalpyante / ityevać tairyadi tatsvabhĂve parikalpitatvĂt svabhĂvaÓabdenocyante, tadĂ na do«a÷, i«ÂĂrthĂviruddhatvĂt / sĆtrĂntare 'pi - "kulaputra , yo bodhisattva÷ dharmĂn ayoniÓo manasik­tya ÓabdaÓa÷ pravicinoti, sa mahĂyĂnaÓraddhĂyatano na bhavati / yaÓca aÓabdaÓo 'bhisandhyarthać yoniÓo manasikaroti, sa mahĂyĂnaÓraddhĂyatano bhavati" / yaduktać tattu ye paramĂrthĂbhiprĂyĂnabhij¤Ă÷ saćv­tisvabhĂvamapyapavadante te 'yoniÓo dharmĂn pravicinvantĹtihetormahĂyĂnaÓraddhĂyatanĂ na bhavantĹtyatastanni«edhĂrthamidamityuktam / nikhile«vapi sĆtre«u ÓabdaÓo 'rthĂbhiniveÓapariharĂya abhipretĂrthĂvabodhĂya ca samyag yatnotpĂdĂrthać sarve«u cĂdhimaktyupĂdĂrthamevĂbhihitam, na tu mĂdhyamikamatani«edhĂrtham, na hi mĂdhyamikĂ÷ ÓabdaÓo 'rthać parikalpayantĹti pĆrvamevoktatvĂt / ĂryaratnameghasĆtre 'pyuktam, yathĂ - "kathamiva bodhisattva÷ paramĂrthanipuďo na bhavati? kulaputra, bodhisattva÷ samyak praj¤ayĂ rĆpapratyavek«aďać yĂvd vij¤Ănapratyavek«aďać pratyavek«ate / yadĂ sa rĆpać pratyavek«ate, tadĂ na rupotpĂdamupalabhate, na samudayamupalabhate, na ca nirodhamupalabhate yĂvad vij¤Ănaparyantać yathĂvadutpĂdać nopalabhate, yato hi so 'pi tĂvad [anupalambha÷] paramĂrthato 'nutpĂdaprav­ttayĂ prajayĂ bhavati, na tu sĂćvyĂvahĂrikasvabhĂvena" ityevać nirdi«Âam / ĂryalaÇkĂvatĂre 'pi - sarvać vidyati saćv­tyĂć paramĂrthe na vidyate / dharmĂďĂć ni÷svabhĂvatvać paramĂrthe 'pi d­Óyate // ityuktam / ye tĂvadanutpĂdĂdinirdeÓĂn 'sarve dharmĂ÷ paramĂrthata utpadyante saćv­tisvabhĂbhĂvataÓca notpadyante' ityetasmin mate sthĂpayanti, te sarve ĂryaratnameghĂdinirdi«Âai÷ samastavacanairvirudhyante, vipratipannatvĂt te«Ăm / te«u [sĆtre«u] tu rupĂdaya÷ sarve [dharmĂ÷] paramĂrthato 'nutpannĂ÷, saćv­titaÓcotpannĂ iti nirdi«ÂĂ÷ satyadvayanirdeÓĂdi«u tĂvad - devaputra, sarve dharmĂ÷ ÓĂntĂ÷, paramĂrthato 'nutpannatvĂd ityevamĂdikać yaduktać tenĂpi [saha] virudhyante / punaÓca ĂryalaÇkĂvatare 'bhihitam - bhĂvĂ vidyanti saćv­tyĂ paramĂrthe na bhĂvakĂ÷ / ni÷svabhĂve«u yĂ bhrĂntistatsatyać saćv­tirbhavet // Ăryapraj¤ĂpĂramitĂyĂmapi - "subhĆte, viparyayamatiricya bĂlap­thagjanĂ÷ kutrĂvati«Âhante? karmĂrbhisaćskĂravastu tĂvat keÓĂgratulyamapi na vidyate" ityĂdikĂ yĂ deÓĂnĂ, tayĂpi virudhyante, vastuta÷ Ătmano 'tisĆk«masvabhĂvasyĂpi ni«iddhatvĂt / yadi viparyayasyĂprati«edhĂd asti viparyayać vastu, tatraiva tathĂ proktatvĂditi cet? tathĂ hi÷ ni÷svabhĂve«u yĂ bhrantistatsatyać saćv­tirbhavet / iti / tadapi naivopapadyate / viparyastać vastu yadi vidyeta, tadĂ atisĆk«mabhĂvasvabhĂvani«edhavacanać kathać nĂmopapadyeta / asatĹ«vapi samastabhĂvavĂsanĂsu bĂlap­thagjanĂ÷ asadviparyayopakalpitĂnĂć bhĂvasvabhĂvĂnĂmabhiniveÓena kamĂďyabhisaćskurvantĹti yadaivać sĆtrĂrtho vivecyeta tadĂ evaćvidhena tĂvad vivecanena [bhavadabhyupagatać] abhyupagantuć Óakyeta / ĂryasamĂdhirĂjasĆtre - svabhĂvaÓĆnyĂ÷ sada sarvadharmĂ÷ vastuć vibhĂventi jinĂnaputrĂ÷ / sarveďa sarvać bhavasarvaÓĆnyać prĂdeÓikĹ ÓĆnyatĂ tĹrthikĂnĂm // iti yaduktam tadapi abhyuddhartuć Óakyate / anyatrĂpi sĆtre«u tĂvad - praj¤aptimĂtrać tribhavać nĂsti vastu svabhĂvata÷ / praj¤aptivastubhĂvena kalpayi«yanti tĂrkikĂ÷ // iti yaducyate tadapyuddhari«yate / viparyayĂdayo hi vastutvena tĂvannaiva yaujyante / ityevać bhavadbhiÓcittacaittĂtmakasya traidhĂtukasya yadasamyaktvać parikalpyate tadapi asamyagĂkĂropagrahaďĂvabhĂsatvena viparyayĂditayĂ procyate / mithyĂsvabhĂvenopagrahaďĂd yastasyĂtmatvenĂvabhĂsa÷ sa kathać samyag bhĂva iti bhavet, tattvĂnyatvayo÷ parasparahĂrasthitalak«aďatvĂt / tattvasya tĂvadanyĂtmakatvać hi viruddham / yadyevać nĂsti tadĂ sĂćkhyĂdiparikalpite«u pradhĂnĂdivikĂre«u bhavatĂć ko dve«a÷ svĂd, bhavadbhiste«ĂmanabhyupagamĂt / ata eva÷ kasya syĂdanyathĂbhĂva÷ svabhĂvo yadi vidyate / ityevamuktam / ĂryasatyadvayanirdeÓe 'pi÷ "devaputra, yathĂ ĂtmĂ, nĂnti paramĂrthata ĂtmĂ, tathaiva devaputra, kleÓĂ api,paramĂrthato na santi kleÓĂ÷ / devaputra, yadyĂtmĂ paramĂrthatastattvać svĂttadĂ devaputra, anenaiva hetunĂ kleÓĂ api paramĂrthatastattvĂni syu÷ /" ityevać kathitam / anena tĂvad ĂtmĂdĹnĂć mithyĂkĂropagrahaďena prav­ttatvĂd ĂtmĂdivat kleÓĂ api sarve mithyĂkĂropagrahaďena prav­ttatvĂd ĂtmĂdivat kleÓĂ api sarve mithyĂsvabhĂvĂ evetyevać tĂvannirdiÓyate / ityevać traidhĂtukĂ÷ khalu cittacaitasikĂ mithyĂkĂragraharaďaprav­ttatvĂt svĂkĂra iva tadabhinnatvĂcca mithyĂsvabhĂvĂ eveti nirdi«ÂĂ÷ / bodhisattvebhyustu viÓe«ata÷ kli«ÂatvĂt sarvaparikalpĂnĂć te mithyĂ evĂta÷ "mithyĂ sarvavikalpĂ÷" ityevać tĂvat pratipĂditam / yadi nĂsti paramĂrthato vastunĂć svakĹya÷ kaÓcana svabhĂvastadĂ - na hyĂtmĂ vidyate skandhe skandhĂÓcaiva hi nĂtmani / na te yathĂ vikalpyante na ca te vai na santi ca // yadi yaduktać tad yadyevamuddhriyate yadanena nio«edhamukhena svandhĂdĹnĂć tĂvat sattaiva nirdiÓyata iti cet? tanna pramĂďayogyamiti / yato hyatra "na te yathĂ vikalpyante" iti yaduktać tena sattayĂ ni«edho vidhĹyate / "na ca vai na santi ca" ityamunĂ ca ye yathĂ saćv­tavavabhĂsante, te tathaiva saditi nirdiÓyante / phalataÓca tairthikaparikalpitasyĂtmana÷ saćv­ttavapyasattvam / skandhĂdĹnĂć tĂvad vyavahĂre sattvam, na tu tathatĂyĂmiti vispa«ÂamĂdi«Âam / yadyevać na bhavettadaikasminnasattvabhidhĂya puna÷ sattvena nirdeÓa÷ kathać sambadhyeta / ĂryabrahnaparivartasĆtre coktać yaduta - yena skandhasya notpattiranupattiÓca j¤Ăyate / samudĂcarati talloke na ca loke sthitaÓca sa÷ // iti // Ăryaratnameghe 'pi na skandhĂ÷ paramĂrthata÷ santi, saćv­tyaiva te santĹti apa«ÂatayĂ nirdi«Âam÷ "kulaputra, daÓadharmasamanvĂgato bodhisattva÷ saćv­tisatye kuÓalo bhavati, ke ca daÓeti? tadyathĂ - rĆpapraj¤aptić karoti, na ca paramĂrthato rĆpamupalabhate, nĂbhiniveÓać karoti / vedanĂsaćj¤ĂsaćskĂravij¤Ănanyapi tadvaditi vistara÷ /" ĂryaratnĂkare 'pi÷ "sĆryadatta, evamasti, yathĂ vyomni citrĂÇkanać na bhavati, na bhavi«yati, yato hi tadabhĆtamaniruddhamanĂgamamanirgamamanutpannamacyumanabhini«pannam anirvacanĹyatvĂd vyavahĂramĂtrać saćv­timĂtrać bhavati / sĆryadatta, tathaiva rupĂdivij¤Ănaparyantać na bhĆtać na bhavi«yati, ita Ărabhya...... saćv­timĂtrać bhavati" ityetatparyantać yad vistareďĂbhihitać tadarthasambaddhać karaďĹyamiti / nanu mahĂparamĂrthaÓĆnyatĂyĂć 'asti karma, asti vipĂka÷ kartĂ tu nopalabhyate' yadevamuktać tattĂvad etadviruddhać syĂt, yato hi yadĂ karmĂdaya÷ paramĂrthata÷ santi, tadĂ na bhavanti sarve dharmĂ ni÷svabhĂvĂ÷, yadi saćv­titaste santi tadĂ karturapi saćv­tita÷ satvĂt 'kartĂ tu nopalabhyate' ityetatkathanać na yuktisaÇgatać syĂditi cet? yadyevamucyeta tadĂtrĂpi nĂsti virodha÷ pĆrvavadeva, karmaphalayo÷ saćv­tĂveva sattvĂt, tairthikaparikalpitasya ca kartu÷ saćv­tĂvapyasattvĂt / ityevaćvidhanirdeÓata÷ kutastĂvad virodhĂvasara÷ / yadyevać ced anye«u sĆtre«u÷ astitvać sarvabhĂvĂnĂć yathĂ bĂlairvikalpyate / yadi te bhaved yathĂd­«ÂĂ÷ sarve syustattvadarÓina÷ // abhĂvĂt sarvadharmĂďĂć saćkleÓo nĂsti Óuddhita÷ / na te tathĂ yathĂ d­«ÂĂ na ca te vai na santi ca // yaduktać tatkathamiti cet? idamapi purvamaktameva / atrĂpi 'yadi sarvĂďi vastĆni yathĂvabhĂsante tathaiva paramĂrthato vidyante' iti tadĂ 'sarve 'pi tattvadarÓina÷ syu÷' iti syĂt / ato 'nenĂpi tĂvat paramĂrthata÷ sarvadharmĂnutpĂdamatameva saćsthĂpyate / yaddhi 'abhĂvĂt sarvadharmĂďĂm' ityuktać tena vastĆnĂć saćv­tisattvać pratipĂditam 'na te tathĂ yathĂ d­«ÂĂ÷' iti vacanĂt / praj¤ĂpĂramitĂyĂmapi saćkleÓavyavadĂnavyavasthĂ khalu vyavahĂrasatyamĂÓrityaiva k­teti, tadyathĂ÷ "subhĆte, prĂptirabhisamayo jĂtirnirodha÷ saćkleÓo vyavadĂnamiti vyavahĂrata eva saćvidyante, na tu paramĂrthata÷ iti /" yadyevać tarhi tatraiva÷ "bĂhyĂrthadarÓanać mithyĂ nĂstyarthać cittameva tu / 'yuktyĂ vipaÓyamĂnĂnĂć grĂhagrĂhyać virudhyate / 'bĂhyo na vidyate hyartho yathĂ bĂlairvikalpyate /" "vĂsanairlulitać cittamarthĂbhĂsać pravartate /" "cittamĂtrać bho jinaputra, yaduta traidhĂtukam" iti yaduktać tatkathać nĹyate? evameva ĂryĂndhimirmocane ĂryaghanavyĆhĂdi«vĂpi sarvadharmĂďĂć cittamĂtra kĂyatvena nirdi«ÂatvĂccittameva hi tĂvat paramĂrthata÷ sat, nĂnyaditi sĂdhyate / ataÓca sarve dharmĂ÷ ni÷svabhĂvatvena na sĂdhyituć Óakyante / yadyevamucyeta, tadapi na samucitać kĂraďam, yato hi yathĂ cittasattĂ nirdi«ÂĂ tathaiva rĆpasyĂpi sattĂyĂ nirdeÓastattatsĆtre«vanekadhĂ k­to vidyate / atha pramĂnabĂdhitatvĂt suttrĂntare«u ca ni«iddhatvĂta paramĂrthata÷ sattvena vyavasthĂpayituć na Óakyate, tadĂ pudgalanairĂtmyamĂtrapraveÓĂbhisandhinĂ tathĂvidhavineyajanĂÓayĂpek«ayĂ kathanamĂtramevaitaditi? yadyevamucyeta tadĂ cittamapi vak«yamĂďapramĂďairbĂdhitać bhavati / sĆtrĂntare«vapi ni÷svabhĂvatvena nirdi«ÂatvĂt paramĂrthato 'g­hĹtĂpi sĂ cittamĂtratĂ kramaÓa÷ paramĂrthanayasamudrĂvagĂhanahetumĂtratayĂ nirdi«Âetyevać grahaďanĹyamiti / ityevać ye tĂvat sarvadharmĂn ni÷svabhĂvatayĂ yugapajj¤Ătumak«amĂste kadĂcana cittamĂtratĂmĂÓritya kramaÓo bĂhyĂrthani÷svabhĂvatĂyĂć praviÓanti / ata eva yuktyĂ nirĹk«amĂďĂnĂć grahyagrĂho nirudhyate / ityuktam / tadanantarać yadi krameďa cittasvabhĂva÷ pratyavek«yate, tadĂ tamapi ni÷svabhĂvatvenĂvabudhya nitarĂć gambhĹranaye praviÓanti / yathoktać bhagavatĂ - cittamĂtrać samĂruhya bĂhyamarthać na kalpayet / tathĂtĂlambane sthitvĂ cittamĂtramatikramet // cittamĂtramatikramya nirĂbhĂsamatikramet / nirĂbhĂsasthioto yogi mahĂyĂnać sa paÓyati // anĂbhogagati÷ ÓĂntĂ praďidhĂnairviÓodhitĂ / j¤ĂnamanĂtmakać Óre«Âhać nirĂbhĂse na paÓyate // anye tu bruvate - cittamĂtratĂ hi tavat svaprasiddhasvabhĂvĂ, ata÷ saćv­tyaiva sthitĂ / bĂhyĂrthĂstu na khalu saćv­tyĂpi, cittakĂramatiricya na sidhyanti / ata eva bhagavatĂ tatpradarÓanĂrthać vastĆni cittamĂtratĂyĂć nirdi«ÂĂni, sĂpi na paramĂrthata÷ sidhyati, sĆtrĂntare«vapi ni÷svabhĂvatĂyĂmeva nirdi«ÂatvĂd, yathoktam Ăryasarvabuddhavi«ayĂvatĂraj¤ĂnalokĂkaÇkĂre - sarve buddhĂ÷ sadĂ sarvĂn dharmĂn jĂnanti sarvathĂ / nopalabhya kvaciccittać nopalambhakarać numa÷ // ĂryaratnakuÂasĆtre 'pi - cittać hi kĂÓyapa, parigave«yamĂďać na labhyate / yanna labhyate tannopalabhyate / yannopalabhyate tannaiva atĹtać na anĂgatać na pratyutpannam / yannaivĂtĹtać nĂnĂgatać na pratyutpannać tat trikĂlĂtĹtam / yat trikĂlĂtĹtać tasya sadasattvamapi nĂsti / yasya nĂsti sadasattvać tasya nĂstyutpĂda÷ / yasya nĂstyutpĂdastasya nĂsti svabhĂva÷ yasya nĂsti svabhĂvastasya nĂstyutpĂda÷, yasya nĂstyutpĂdastasya nĂsti nirodha÷ / yasya nĂsti nirodhastasya nĂsti viyoga÷ / yasya nĂsti viyogastasya nĂstyĂgama÷, nirgama÷, cyuti÷, jĂti÷ / yasya nĂstyĂgamo nirgamaÓcyutirjĂtistasya na santi saćskĂrĂ÷ / yasya na santi saćskĂrĂ÷ tadasaćsk­tĂ÷ / yadasaćsk­tać tadĂryairviditamiti vistara÷ / punaÓca tatraiva - "nitya iti kĂÓyapa, ayameko 'nta÷, anitya iti kĂÓyapa, ayameko 'nta÷ / tathĂ astĹti kĂÓyapa, ayameko 'nta÷, nĂstĹti kĂÓyapa, ayameko 'nta÷ / yadanayorantayormadhyam, tadarupyamanidarÓanamaprati«ÂhamanĂbhĂsamaniketamavij¤aptikam / iyamucyate kĂÓyapa, madhyamĂ pratipad bhĆtapratyavek«Ă" - iti / yadevamuktać tanmadhyabhĆtam, na tasya vastusatĂ vij¤ĂnasvabhĂvena sattvasiddhi÷ / dharmadhĂturhi dvĂbhyĂmantĂbhyĂć vinirmukta÷ sarvadharmanisvabhĂvalak«aďa÷ ni«prapa¤ca iti vacanĹya÷ / sa cĂpi dharmadhĂtu÷ 'ayać sa÷ - ityĂkĂreďa nirupayitumaÓakyatvĂd arupya÷, parebhyo nidarÓayitusamarthatvĂd anidarÓana÷, ĂdhyĂtmike dhĂtau Ăyatane vĂnavasthitatvĂd aprati«Âha÷, bĂhyĂnĂć dhĂtĆnĂmĂyatanĂnĂmiva anavabhĂsitatvĂd anĂbhĂsa÷, cak«urvij¤ĂnĂdidhatusvabhĂvĂtikrĂntatvĂd avij¤aptika÷, rĂgĂdisamastakleÓĂnĂmĂÓrayĂbhĂvĂd aniketa÷ - ityevamuktam / yadi madhye cittasvabhĂvatĂyĂ÷ ko 'pyaćÓa÷ paramĂrthasan syĂttadĂ tatsattayĂ nityĂnityĂbhiniveÓa÷ khalu kathaÇkĂrameko 'nta÷ syĂd, yato hi yathĂ vastutattvać tathĂ yathĂvadanugamya manaskaraďać patanasthĂnamiti naiva yujyate / nityĂdisvaruopamatirijya vastubhĆta÷ kaÓcidanyo vastvĂkĂro 'sambhavĹ madhye hi vastu khalu svasvabhĂvasyĂsattvĂd abhĆtamiti grahaďać nĂsti tĂvad anta ityevać yadi cintyeta, tadapi na yuktam / asaditi gra÷aďać sattagrahaďĂbhĂve 'bhĂva eva / vi«ayĂbhĂvani«edhastu na tĂvat san bhavati, ata÷ yasyĂbhĂvagrahaďać st, niyatać tasya sattĂgrahaďamapi sadeva / tato dvĂvapyantau bhavata÷ / yadi madhye vastuna÷ sattvać tadĂ tatsattvagrahaďać kena tatsattvagrahaďać kena ni«iddhać syĂt? ĂryasamĂdhirĂjasĆtre madhye sata÷ paramĂrthasthitasya vastuno ni«edhĂya yaduktam, tenĂpi saha virodha÷ syĂt - astĹti nĂstĹti ubhe 'pi antĂ / ÓuddhĹ aÓuddhĹti ime 'pi antĂ // tasmĂdubhe anta vivarjayitvĂ / madhye 'pi sthĂnać na karoti paďdita÷ // ityevamuktam / ayać tĂvat sĆtrĂrtha÷ - ĂÓrayaďĹye madhye yadi vastusatĂć nĂsti kimapi svarĆpać tadaiva 'madhye 'pi sthĂnać na karoti pan¬ita÷' iti yaduktać tad yuktać syĂdityucyate yadyasti kimapi vastu tadĂ kathać na paď¬itastasmin sthĂnać na grahĹ«yatĹti / Ăryalokottaraparavarte tĂvaduktam - api ca, he jinaputrĂ÷, traya÷ khalu dhĂvato vij¤aptimĂtratĂyĂć pracaranti, yato hi adhvatrayać cittavat pratibudhyate, tadapi tĂvaccittać madhyĂntarahitameva pravartate / idać tĂvat sĆtrasya tĂtparyam - utpĂdabhaÇgayo÷ sthitilak«aďe ca madhye paramĂrthato 'sattvĂccittać tĂvanmadhyĂrahitać sat pravartate pratibudhyate cetyucyate / apere khalvabhidadhate - saćv­tau hi vij¤Ănavad bĂhyĂrthĂ api saćvidyanta iti / anyathĂ daÓabhĆmakasĆtre - a«ÂabhyĂć hi bhĆmau saćsthitĂ bodhisattvĂ lokadhĂtvantargatĂnĂć paramĂďvĂdĹnĂć saćkhyĂć parijĂnanti - iti yaduktam, tena saha virodha÷syĂditi / tathĂ hi - "sa paramĂďuraja÷sĆk«matĂć ca prajĂnĂti, mahadgatatĂć ca apramĂďatĂć ca vibhaktić ca prajĂnĂti / apramĂďaparamĂďurajovibhaktikauÓalyać ca prajĂnĂti / asyĂć ca lokadhĂtau yĂvanti p­thvĹdhĂto÷ paramĂďurajĂćsi tĂni prajĂnĂti / yĂvanti abdhĂto÷, tejodhĂto÷, vĂyudhĂto÷ prajĂnĂti" / iti vastara÷ / vij¤Ănavad bĂhyĂrthĂnĂmapi prasiddhatvĂt pratĹtivirodha÷, yato hi yuktibhirvicĂraďĂyĂć satyĂmubhĂvapi naiva parĹk«Ăć sahete, atastau avtusthitimapi na k«amete / vyavahĂrasatye [saćv­tau] tvĂgopĂlĂÇganĂć yĂvat prasiddhau / vij¤aptimĂtratĂkathanasya tĂvat phalać tu paraparikalpitĂnĂć kartubhoktrĂdĹnĂć ni«edha eva, vyavahĂre 'pi cittatiriktĂnĂć te«Ăć kartrĂdĹnĂć saćsiddherabhĂvĂt / athavĂ - sarvadharme«u pĆrvaÇgamatvĂccittać sarvadharmĂpek«ayĂ pradhĂnać sidhyate / yĂvad yathĂ "nĂstyarthać cittameva tu" iti yaduktam, yathĂ vĂ "vĂsanairlulitać cittamĂrthĂbhĂsać pravartate" ityĂdi yaduktam, yathĂ vĂ "vĂsanairlulitać cittamĂrthĂbhĂsać pravatate" ityĂdi yaduktam, tadapi nirĂkĂreďa cittena vi«ayagrahaďać kathamapi na yujyata ityavaÓyać tat sĂkĂrameva mantavyam / ataÓcittĂkĂrać vyatiricya arthĂkĂrĂvabhĂsĂbhĂvĂt tanni«edhena sĂkĂracittameva tĂvannirdiÓyate, na tu tena bahyĂrthĂ bhĂvo 'vabodhyate / athavĂ ĂtmadisattĂnirdeÓa iva tadvineyajanĂpek«ayĂ yathĂ sadvaidya ĂturĂn pu«ďĂti tathĂ bhagavanto nĂnavidyĂ deÓĂnĂ÷ pravartayanti / yathoktać laÇkĂvatĂrasĆtre - Ăture Ăture yadvad bhi«ag dravyać prayacchati / buddhĂ hi tadvat sattvĂnĂć cittamĂtrać vadanti vai // nĂnyĂn visaćvĂdayatĹti vineyajanĂnĂć hitasukhakaratvĂt sĂrthakać vacanam / parahitać tĂvadekĂntatayĂ satyamiti heturbhagavatsu tĂvannĂsti m­«ĂvĂdo 'pi / ata uktam - asatyać yad visaćvĂdi nĂsaccĂpyarthasaćhitam / dhruvać parahitać yuktać hitĂbhĂvĂnna cĂparam // ityevać kić sćv­tĂvasti bĂhyĂrthasattvan / varać tĂvaccittamatratĂ, kintu ni÷sandigdhać sĆk«mavastusvabhĂvać samyak sĂdhayituć nĂsti sarvathĂ ko 'pi ĂptĂgama÷ / ĂryaratnameghasĆtre tĂvat - "kulaputra, yadi bhavet paramĂrthato 'sattvam, tadĂ nirarthakać brahmacaryam" iti yaduktać tatkić nĂsti sat? yadyevamucyeta tannaiva yujyate, yato hi tatpramĂďabhĆtać paramĂrthać ko hi nĂma tyajet / ayać tĂvat sĆtrĂrtha÷ - iyać hi pudgaladharmanairĂtmyalak«aďĂ tathataiva paramĂrthaÓabdavĂcyĂ paramasya j¤Ănasya gocaratvĂt,yuktimattvĂcca saiva svayać parameti / yadi tadapyasat syĂttadĂ yathĂ pudgalo dharmĂÓca bĂlap­thagjane«u prasiddhĂstathaiva syu÷, tathĂ sati sarve janĂ anĂyĂsena Ădita eva tattvadarÓina÷ syu÷, tattvadarÓanĂrthać ca prayatno 'pi nirarthaka÷ syĂditi suspa«Âameva / ato nĂstĹdać pramĂďopapannamiti / ĂryaratnakĆÂasĆtre tĂvata÷ "kĂÓyapa, varać khalu sumerumĂtrĂ pudgalad­«Âi÷, nĂbhimĂnikasya ÓĆnyatĂd­«Âi÷" iti uaduktać tena kathać na virodha÷ syĂditi cet? tarhi nĂsti virodha÷ / ye khalu paramĂrthasat vastvabhyupagamya punastasyĂsattvać parikalpayanti, eva¤ca ye«Ăć vinĂÓĂrthać ÓĆnyatĂdeÓĂnĂ, te«Ăć rĂgĂdĹnĂć samyak sattvameveti parikalpayanti, te pĆrvać sattvać parikalpya paÓcĂt tadasattvać parig­hďanti / ata÷ sadasadantayo÷ patitatvĂt te antadvayarahitać sarvaprapa¤capaÓamać ÓĆnyatĂrthać naivĂdhigacchantĹti "abhimĂnina÷' ata eva bhagavantastathĂvidhĂyĂ d­«Âerni«edhena paramĂrthata÷ sadasatsarvaprapa¤cajĂlavirahitasya j¤ĂnĂrthać niyojayantĹti / anyairapi sĆtre÷ svayać bhagavatĂ etannirdhĂryate / laÇkĂvatĂrasĆtre 'pi÷ "dvayaniÓrito 'yać mahĂmate, loko yaduta astitvaniÓritaÓca nĂstitvaniÓritaÓca / bhĂvĂbhĂvacchandad­«ÂipatitaÓca ani÷Óaraďe ni÷Óaraďabuddhi÷ / tatra mahĂmate, kathamastitvaniÓrito loka÷? yaduta vidyamĂnairhetupratyayairloka utpadyate nĂvidyamanai÷, vidyamĂnać cotpadyamĂnamutpadyate nĂvidyamĂnam / sa caivać bruvan mahĂmate, bhĂvĂnĂmastitvahetupratyĂnĂć lokasya ca hetvastivĂdĹ bhavati / tatra mahĂmate, kathać nĂstitvaniÓrito bhavati? yaduta rĂgadve«amohĂbhyupagamać k­tvĂ punarapi rĂgadve«amohabhĂvĂbhĂvać vikalpayati / yaÓca mahĂmate, bhĂvĂbnĂmastitvać nĂbhyupaiti bhĂvalak«aďaviviktatvĂd, yaÓca buddhaÓrĂvakapratyekabuddhĂnĂć rĂgadve«amohĂnnĂbhyupaiti bhĂvalak«aďavinirmuktatvĂd vidyante neti / katamo 'tra mahĂmate, vainĂÓiko bhavati? mahĂmatirĂha - ya e«a bhagavan abhyupagamya rĂgadve«amohĂn na punarabhyupaiti / bhagavĂnĂha - sĂdhu, sĂdhu mahĂmate, sĂdhu sĂdhu punastvać mahĂmate, yastvamevać prabhĂ«ita÷ / kevalać mahĂmate, na rĂgadve«amohabhĂvĂbhĂvĂd vainĂÓiko bhavati, buddhaÓrĂvakapratyekabuddhavainĂÓiko 'pi bhavati / idać ca mahĂmate, sandhĂyoktać mayĂvarać khalu sumerumĂtrĂ pudgalad­«Âirna tveva nĂstyastitvĂbhimĂnikasya ÓĆnyatĂd«­«Âi÷ iti / ata eva bhagavatĂ 'vastuvĂdina evĂbhimĂnina÷' ityuktĂ÷ / atastatraivoktam - abhutvĂ yasya utpĂdo bhĆtva vĂpi vinaÓyati / pratyayai÷ sadasaccĂpi na te ÓĂsane sthitĂ÷ // yasya notpadyate ki¤cinna ca ki¤cinnirudhyate / tasyĂsti nĂsti nopaiti viviktać paÓyato jagat // dvitĹyapadyĂrthadvĂreďa svamatać saćsthĂpya 'parikalpitasvabhĂvaviviktatvĂd viviktać jagadityeva tĂvat sĆtrĂrtha÷, ataÓca nĂsti virodha÷' ityabhidadhadbhi÷ ka÷ parikalpita÷ svabhĂva÷ ityabhidhĂtavyam / atha pramĂďaviruddhamapi yad bĂlai÷ satyamiti g­hyate taditi cet? tadĂÓe«ać jagat paramĂrthato 'nutpannamapi bĂlairyadutpattyĂdikać paramĂrthata÷ sadityĂropyate tad vak«yamĂďapramĂďairni«iddhatvĂt saćv­tisvabhĂvamiti kasmĂnna g­hyate / yadyevać nĂsti? tadĂ yaddhi bhagavatĂbĂhyĂrthĂ÷ parikalpitasvabhĂvatvĂchĆnyĂ÷' iti yaduktać tasya paramĂrthato na santĹti vyĂkhyĂnać kasmĂnna kriyate? pramĂďaviruddhatvĂttathĂ vyakhyĂnać na karttavyamiti cet? tadĂ vij¤ĂnasyĂpi tathĂ vyĂkhyĂnać na kartuvyam, bĂhĂrthavat tasyĂpi pramĂďaviruddhatvĂt / pramĂďai katipayairyadi vij¤Ănać vastusat sidhyati tadĂ dvividhameva parikalpitam, nĂnyaditi samyag vyĂkhyĂtać bhavet, kintu tadapi naiva sidhyatĹti nirde«Âavyam / ataÓca jagadidać yathoktaparikalpitasvabhĂvaviviktamityasmĂbhirapyabhyupeyata iti nĂsti sarvathĂ durĆham / ata eva ĂryasandhinirmocanasĆtre - "maitreya, paratantraparini«pannalak«aďayo÷ parikalpitasaćkleÓavyavadĂnalak«aďać yaccĂtyantaviviktać tannĂlambanĹkriyate, sarvaÓĆnyatĂlak«aďatvĂttasya' iti yaduktać tadapyanena nirĂk­tać bhavati" ityuktam / tatrĂpi rĂgĂdayo ye saćkleÓĂtmakasaćv­tisvabhĂvĂnĂć paratantralak«aďĂnĂć samyaktayĂ saćkli«Âakaraďena saćsĂre niyojanena pratipak«e ca yathĂkramać vidhyanabhĆtĂbhĆtatvĂdinĂ cĂropyante, te te«Ăć k­te parikalpitalak«aďĂnyeva / yogisaćv­tau aviparyastaparini«pattyĂ tĂvat parini«pannalak«aďam / ata÷ parini«pannalak«aďayuktĂni bodhipak«ĂnukĆlavyavadĂnĂnyapi vipak«ĂtyantapratighĂtarupeďa parinirvĂďe ca niyojanĂdinĂ samyaktayĂ vastudharmatĂyĂmĂropitĂni, tĂnyapi te«Ăć parikalpitalak«aďameva / yaÓca dharmadhĂtu÷ prak­tiprabhĂsvarastasminnasambhava÷ paramĂrthata÷ saćkleÓĂdĹnĂm / ata÷ parikalpitadharmatvĂt tayo÷ svabhĂvayo÷ saćkleÓavyavadĂdharmatvamasambhavameva / saćkleÓavyavadĂnapak«asarvadharmĂďĂć paramĂrthato 'nutpĂde hi ekarasĹbhĆtatvena nĂnĂkaraďamayuktam / ato dvĂvapi samyagrupeďa ÓĆnyĂveva / tathyasaćv­tau tu dvayorapi bhĂvĂt saćkleÓabyadĂnapak«ayorabhĂvĂdo«o 'pi na khalu prasajyate / ĂryasĂrdhadvisĂhasrikĂsĆtre - "na hi suvikrĂntavikrĂmin rĆpać rĂgadharmi vĂ virĂgadharmi vĂ, evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać rĂgadharmi vĂ virĂgadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćkĂravij¤ĂnĂnĂć na rĂgadharmatĂ nĂpi virĂgadharmatĂ iyać praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin evać dve«adharma vĂ adve«adharmi vĂ, evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać dve«adharmi vĂ adve«adharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na dve«adharmatĂ nĂpi vigatadve«adharmatĂ iyać praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin rĆpać mohadharmi vĂ vigatamohadharmi vĂ, evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać mohadharmi vĂ vigatamohadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na mohadharmatĂ nĂpi vigatamohadharmatĂ iyać praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin rĆpać saćkliÓyate vĂ vyavadĂyate vĂ, evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać saćkliÓyate vĂ vyavadĂyate vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂm asaćkleÓatĂ avyavadĂnatĂ iyamucyate praj¤ĂpĂramitĂ" / ityuktam / ĂryasatyadvayanirdeÓasĆtre 'pi - "katamayĂ punarma¤juÓrĹ÷ samatayĂ yĂvat paramĂrthato yatsamać vyavadĂnać tatsamĂ÷ sarvadharmĂ÷ paramĂrthata iti? ma¤juÓrĹrĂha - devaputra, paramĂrthata÷ sarvadharmĂnutpĂdasamatayĂ paramĂrthata÷ sarvadharmĂtyantĂjĂtisamatayĂ paramĂrthata÷ sarvadharmĂbhĂvasamatayĂ paramĂrthata÷ samĂ÷ sarvadharmĂ÷" ityuktam / Ăryasarvabuddhavi«ayĂvatĂraj¤ĂnĂlokĂlaÇkĂrasĆtre ca - "saćk«epato hi sarve 'kuÓalamanaskĂrĂstĂvat saćkleÓahetavo bhavanti, sarve ca kuÓalamanaskĂrĂ vyavadĂnahetava iti / tatra ye cĂpi saćkleÓahetavo vĂ vyavadĂnahetavo vĂ dharmĂste sarve svabhĂvata÷ ÓĆnyĂ÷, ni÷sattvanirjĹvani÷pudgalanirĂtmakamĂyĂvanni÷svalak«aďatvebhya÷ / ataste anta÷ÓĂantĂ÷, ye anta÷ÓĂntĂste praÓĂntĂ÷, ye praÓĂntĂste tĂvattatprak­tikĂ÷, ye khalu tatprak­kĂste nopalabhyante, ye nopalabhyante te naivopati«Âhante, ye nopati«Âhante ta eva tĂvadĂkĂÓam, ĂkĂÓać cĂbhyavakĂÓa÷ / sarvadharmĂn ĂkĂÓasamĂn vij¤ĂyĂpi saćkleÓa÷ vyavadĂnać ceti vyavahiyete ĂkĂÓadharmatĂ cĂpi nĂpanĹyate / kathamidamiti cet? ma¤juÓrĹ÷, jĂtinirodhadharmavĂn na ko 'pi dharmo bhavati" ityuktam / yadi puna÷ parikalpitalak«aďaÓĆnya÷ ko 'pi dharma÷ syĂt tadĂsminneva sĆtre - "ma¤juÓrĹ÷, advayĂ, sarve dharmĂ÷, arthĂnni÷svalak«aďĂ advaidhĹkĂrĂ anĂmikĂ animittĂ amanaÓcittavij¤ĂptikĂ anutpannĂ aniruddhĂ ahetukĂ asa¤cĂrĂ asanudĂcĂrĂ anak«arĂ anirgho«asvarĂ÷ santi" / iti yaduktam, api ca - "ma¤juÓrĹ÷, yacchĆnyać tadabhiniveÓagrahaďĂbhĂvasyaivaitadadhivacanam, ma¤juÓrĹ÷, nopalabhyate paramĂrthata÷ kaÓcana ÓĆnyatĂkhyo dharma÷" / iti ca yaduktam,tad virudhyate / yadyevać tadĂ ĂryasandhinirmocanasĆtre - "abhilĂpastĂvannĂsti asadbhĆto bhĂva÷ / tatra ko hi nĂma bhĂva iti cet? ya÷ khalyavĂryaj¤Ănena ĂryadarÓanena cĂnirvacanĹyatĂyĂmavabudhyate, sa eva tadanirvacanĹyatĂyĂmavabuddhatvad asaćsk­tanĂmnĂ kevalać vyavahiyate" / ityĂdikać yaduktam, tathĂ bhagavatpravacane«u ca yadĂryaj¤Ănagocarać pratyĂtmavedanĹyać tad bhĂvasvabhĂvena saditi nirdi«Âam, tatkathać sambhavediti cet? na virodha÷ / atrĂryaj¤ĂnagocarĂďĂć sarvadharmĂďĂć yo hi nairĂtmyalak«aďo dharmadhatu÷ sa eva bhĂvaÓabdena vivak«ayĂ vastvabhiniveÓaÓĂlinĂć bhayasthĂnać parihartukĂmena tathĂ deÓitam / athavĂ Ăryaj¤ĂnĂni sarve ca dharmĂ÷ tathatĂpannĂ÷, ato vastuÓabdĂÓrayapratipipĂdayi«ayĂ dharmadhĂtuvĂbhihita÷ syĂditi / bhagavadbhitrapi vineyajanĂÓayĂnurodhena tĂvat sĂ dharmataiva vividhairupĂyairupadi«ÂĂ / ĂryalaÇkĂvatĂrasĆtre - "mahĂmate, padĂrthĂnĂć tathĂgatagarbhopadeÓać k­tvĂ tathĂgatĂ arhanta÷ samyaksambuddhĂ bĂlĂnĂć nairĂtmyasantrĂsapadavivarjanĂrthać nirvikalpanirĂbhĂsagocarać tathĂgatarbhakhopadeÓena deÓayanti / tadyathĂ mahĂmate, kumbhakĂra ekasmĂnm­tparamĂďurĂÓervivadhĂni bhĂď¬Ăni karoti hastaÓilpadaď¬odakasĆtraprayatnaprayogĂd, evameva mahĂmate, tathĂgatĂstadeva dharmanairĂtyać sarvavikalpalak«aďaviniv­ttać vividhai÷ praj¤opĂyakauÓalyayogairrgarbhopadeÓena vĂ nairĂmyopadeÓena vĂ kumbhakĂravaccitrai÷ padavya¤canaparyĂyairdeÓayante" / tathĂtĂpiyać sarvathĂ vĂcyĂpi vyavahĂravaÓena aÓe«asaćsk­tadharmatĂ, ata÷ saćk­teti nĂmnĂ vyavahiyate / utpĂdĂd vĂ tathĂgatĂnĂmanutpĂdĂd vĂ tathĂgatanĂć sarvakĂle«u sthitatvĂd asaćsk­teti nĂmnĂpi vyapadi«ÂĂ / tathatĂ tĂvat sarvasvabhĂvĂtĹtalak«aďĂ, ato nĂntyubhayasvabhĂvĂpĹtthamevĂvabudhyate / anyathĂ bhavatsammatam asaćsk­tastvapi tat kathać bhavet / yato hi [bhavatĂ] tadasaćsk­tać vastvityapyabhidhĹyate, saćsk­tameva vastvityapi cĂbhidhĹyate / ĂryaratnakarasĆtre 'pyuktam - vadanti ye vai tathatĂmasaćk­tĂć tathaiva cĂnye k­takĂć yatastĂm / notsĂhavanto hyubhaye bhavanti dharmasya j¤Ăne sugatopadi«Âe // atastaditthać saćsk­tĂsaćsk­tayorvastutvagrĂhastĂvad antagrĂha iti athavĂ ÓrĂvakapratyekabuddhanĂć yad gocarać tatsvalak«aďać vastitvatyabhyupagacchĂtĂć bĂlĂnĂć kevalać santrĂsapadavivarjanĂrthameva Ăryaj¤Ănagocarać vastusadityabhihitam / buddhabodhiattvĂnĂm atyantalokottaraj¤Ănasya vi«ayastu pĂramĂrthikać vastusvalak«aďać sarvathĂsat, sarvadharmĂnutpĂdĂnirodhavi«ayakatvĂt sadasatpak«avirahitameva taditi / sĆtre 'upuktam - "kić lokottaraj¤Ănam? ÓrĂvakapratyekabuddhĂnĂć svasĂmĂnyalak«aďapatitĂÓayĂnĂć yo hyabhiniveÓa÷ / kimatyantalokottaraj¤Ănam? buddhabodhisattvĂnĂć nirĂbhĂsadharpravicayena anutpĂdĂnirodhadarÓanĂt sadasatyak«avivarjitać taditi /" ÓrĂvakĂdayastĂvat tathyasaćv­tisaćg­hĹtać skandhamĂtrać svasĂmĂnyalak«aďĂkareďa bhĂvayanti, ata÷ pudgalanairĂtmyamĂtrag­hĹtatvĂtte«Ăć tajj¤Ănać vastuvi«ayakamiti vyavahriyate, na tu paramĂrthatayĂ / yadi buddhabodhisattvĂnĂć j¤Ănasya vi«aya÷ paramĂrthalak«aďena sahaikĹbhĆtać tadĂ kathać tajj¤Ănać satpak«avivarjitać syĂt? ata eva hi bĂlĂnĂć santrĂsapadavivarjanĂrtham Ăryaj¤Ănagocarać vastusadityupadi«Âam, na tu paramĂrthato vastu svalak«aďasaditi kathanĂrtham / yadyevać nĂsti, tadĂ buddhĂć bodhisattvĂÓca sadvikalpasambaddhĂ na bhavantĹti? yathĂ bĂlĂnĂć santrĂapadavivarjanĂrthamityuktam, na tu paramĂrthato vastusaditi pratipĂdanĂrtham, tathĂ bhagavatĂpi sĆtrĂntare«u deÓitam, tathĂ hi ĂryakaÇkĂvatĂrasĆtre - "kimidać bhagavan sattvĂnĂć tvayĂ nĂstyasid­«Âić vinivĂrya vastusvabhĂvĂbhiniveÓena Ăryaj¤Ănagocaravi«ĂabhiniveÓĂnnĂstitvad­«Âi÷ punarnĂstitvad­«Âi÷ punarnipĂtyate, viviktadharmopadeÓĂbhĂvaÓca kriyate Ăryaj¤ĂnasvabhĂvavastudeÓanayĂ? bhagavĂnĂha - na mayĂ mahamate, viviktadharmopadeÓĂbhĂva÷ kriyate, na ca na cĂstĹtvad­«ÂirnipĂtyate ĂryavastusvabhĂvanirdeÓena÷ kintu uttrĂsapadavivĂrjanĂrthać sattvĂnĂć mahĂmate, mayĂ anĂdikĂlabhĂvasvabhĂvalak«aďĂbhinivi«ÂĂnĂmĂryaj¤ĂnavastusvabhĂvĂbhiniveÓĂlak«aďad­«ÂyĂ viviktadharmopadeÓa÷ kriyate, na mayĂ mĂhamate, bhĂvasvabhĂvopadeÓa÷ kriyate / kić tu mahĂmate svayamevĂdhigatayĂthĂtathyaviviktadharmavihĂriďo bhavi«yanti" - iti vistara÷ / ato yadĂryaj¤Ănagocaravi«ayo vastusvalak«aďatvena nirdi«Âa nirdi«Âa÷ sa tĂvad bhagavata upĂyenaiva deÓanĂmĂtram / ato bhagavato 'sandigdhać pravacananayamanupĂdĂya te mithyĂ [mo«adharmakać] vastusvabhĂvatvena vikalpayanti / te tĂvĂbhimĂnino bhagavantamapi apavĂdya svayać vinaÓyanti parĂćÓcĂpi nĂÓayanti / evamitthamasninneva sĆtre vastusabhĂvĂbhiniveÓina÷ ĂtmagrĂhag­hĹtatvĂnna muktĂ bhavi«yantĹtyevać samupadi«Âam - "punaraparać mahĂmate, pramĂďatrayĂvayavapratyavasthĂnać k­tyĂ Ăryaj¤ĂnapratyĂtmĂdhigamyać svabhĂvadvayavinirmuktać vastu svabhĂvato vidyata iti vikalpayi«yanti / na ca mahĂmate, cittamano manovij¤ĂnacittaparĂv­ttyĂÓrayĂďĂć svacittad­ÓyagrĂhyagrĂhakavikalpaprahĹďĂnĂć tathĂgatabhĆmipratyĂtmĂryaj¤ĂnagatĂnać yoginĂć bhĂvĂbhĂvasaćj¤Ă pravartate, sa evai«ĂmĂtmagrĂha÷ po«agrĂha÷ puru«agrĂha÷ pudgalagrĂha÷ syĂt" / api ca, yadi paramĂrthata÷ syĂt kimapi vastusat tadĂ tadavaÓyać nityać vĂ anityać vĂ syĂd, aparĂyĂ÷ koÂerabhĂvĂt / tasmin vastĆni nityĂnityatvacintayĂ prav­ttĂ yĂ praj¤Ă, sĂ vastuno yathĂsvabhĂvaj¤ĂnĂnukĆlatayĂ samyak praj¤aiva, na tu praj¤ĂpĂramiteva prativarďikĂ / ata eva tathĂgatena praj¤ĂpĂramitĂyĂć yaduktać tenĂpi virodha÷ syĂt / tathĂ hi - "kauÓika, ye kulaputrĂ÷ kuladuhitĂro vĂ yadĂ praj¤ĂpĂramitĂmupadiÓanti tadĂ praj¤ĂpĂramitĂvadevopadiÓanti / tatra te praj¤ĂpĂramiteva kurvanti / yato hi rĆpamanityamityupadiÓanti, tathaiva du÷khatĂć nirĂtmatĂmaÓucitĂć copadiÓanti / evameva vedanĂ saćj¤Ă saćskĂrĂ vij¤Ănać skandhĂ dhĂtava ĂyatanĂni dhyĂnĂpramĂďĂrupĂnusm­tisatmyakprahĂďĂrddhipĂdendriyabalabodhyaÇgĂni tathĂgatasya daÓabalavaiÓĂradyapratisaćvidĂveďĹkĂ buddhadharmĂ÷ sarvĂkĂraj¤atĂ ceti sarvać du÷khamanĂtmakaÓucĹtyupadiÓanti / evameva yadĂcaranti tadapi praj¤ĂpĂramitĂyĂmevĂcaranti / kauÓika, tat praj¤ĂpĂramitĂvadeva kurvanti / tatra ye praj¤ĂpĂramitĂvanna kaurvanti tatkathamiti cet? te itthumupadiÓantikulaputrĂ÷, atrĂgacchatha, praj¤ĂpĂramitĂbhĂvanĂyać rĆpamanityamiti mĂnupaÓyatha, sarvĂkĂraj¤atĂparyantać du÷khatĂć nirĂtmakatĂmaÓucitĂć ca mĂnupapaÓyatha / yatho hi rĆpamitisvabhĂvata÷ ÓĆnyam, rĆpasya yo 'pi svabhĂva÷, sa [sarvathĂ] asan / yaccĂsat saiva praj¤ĂpĂramitĂ / tasyĂć nityamanityamiti nopalabhyate / yataÓca yatrarĆpameva nĂsti tatra kuto nityamanityać vĂĂa? sarvĂkĂraj¤atĂparyatantamitthameva / evać ye hyupadiÓanti te praj¤ĂpĂramitĂvannopadiÓanti / apitvevamupade«Âavyam - kulaputrĂ÷, atrĂgacchatha, praj¤ĂpĂramitĂć bhĂvayatha mĂ ca kamapi dharmać samatikramatha, mĂ ca kasmitrapi dharme ti«Âhatha / tat kimarthamiti cet? praj¤ĂpĂramitĂyĂć nĂsti ko 'ma dharma÷, ya÷ samatikramitavya÷, yatra vĂ sthĂtavyamiti / yato hi sarve dharmĂ svabhĂvata÷ ÓĆnyĂ÷ / ye svabhĂvata÷ ÓĆnyatĂ te 'santa÷, saiva praj¤ĂpĂramitĂ / yĂ ca praj¤ĂpĂramitĂ, tasyĂć na ko 'pi grĂhyo heya utyĂdyo nirodhyaÓceti / yadyevamupadiÓanti tadĂ praġyĂpĂramitĂvadevopadiÓanti / ata÷ sarve vastuvĂdinastĂvad dharmatathatĂć viparĹtatayĂ nirdiÓantyata÷ [tannirdeÓa÷] praj¤ĂpĂramitopadeÓa iva prativarďika eva / sarvadharmani÷svabhĂvatĂvĂdinastvaviparĹtatayĂ nirdiÓantyata÷ sopattikĂ eva ta iti bhagavatĂ suspa«Âać nirdi«Âam / ityevać bhagavĂn tattatsĆtre 'nekaÓo 'Óe«adharman ni÷svabhĂvatvenaivopadi«ÂavĂn / vistarabhiyĂ [asmĂbhi÷] na bahunyapitu katapayĂnyevĂtroddh­tĂni / ata eva bhagavatĂ tĂvadasandigdhać samyakpravacananayamavadhĂayitumaÓaknuvatĂć 'naiva tĂvadĂgamadvara sarve dharmĂ ni÷svabhĂvatvena sĂdhayituć ÓakyĂ÷' ityabhidadhatĂć pratividhĂnamanu«Âhitam / tatra yadyalpamatitayĂ evaćvidhać gambhĹradharmatĂć nĂdhimoktuć pĂrayanti tathĂpi savikalpamĂtmano mandapraj¤atvadosamavalokayadbhistatparityĂgo naiva yujyate / ĂtmĂnać vinĂÓya pare«Ămapi mahĂrthavirahać k­tvĂ praďĂÓo naiva samĹcĹna÷ / evać hi sati svaparadroha eva sa syĂt / ata÷ praj¤Ăvanta÷ ÓraddhĂvantaÓca gambhiradharmaparityĂdag­«Âić parivarjya bhagavantać pramĂďĹk­tya Ătmano 'j¤Ănado«akĂraďĂt tadaparij¤Ănać sambhĂvyata iti vicĂrya gambhĹrasĆtre«u ÓraddhĂmutpĂdya ÓravaďacintĂbhĂvanĂdi«u yogać kuryu÷, parĂćÓcĂpi samyak tadadhigantumavatĂrayeyu÷, svayać ca tadadhimoktuć praďidadhyuriti / ata eva ĂryaratnakĆÂasĆtre proktam - "ye 'sya gambhĹradharmasya gĂmbhĹrya praj¤ayĂ avaboddhumaÓaknuvĂnĂste tathĂgatameva pramĂďać kurvanti, anantĂ buddhobodhiriti k­tvĂ / yataÓca vividhĂdhimok«ĂnusĂrać tathĂgatĂ eva dharmopadeÓe pravartante, atastathĂgatĂ eva jĂnanti / nĂsmĂd­Óairj¤Ătuć Óakyata iti vicĂrya tatparityĂgo naiva yuktarĆpa÷" / ityuvamĂgamamukhena sarve dharmĂ ni÷svabhĂvĂ eveti siddhĂ bhavanti / 48 [3] ye 'pi tĂvadutpattyĂdivibhĂgać dvayĂbhĂsinĂ j¤Ănenaiva kurvanti, na tu svasaćvittimĂtreďa, te dvayĂbhĂsasya mithyĂtvena tadvyavasthĂpita÷ svabhĂvo 'pi mithaivetyabhidadhate / tĂnadhik­tyedĂnĹmucyate - yadi sarvadharmĂďĂmutpĂdĂdidharmatĂ mithyĂj¤ĂnĂvabhĂsitatvena vyavasthĂpyate, tadĂ kathać sĂ paramĂrthasatĹ bhavet? dvayĂbhĂso 'pi yadi mithyaiva tadĂ katajj¤ĂnarĆpamavaÓi«yate yat khalu paramĂrthasad bhavet? anyattad vij¤Ănać grĂhakĂkĂrarahitać tadarvĂgdarÓibhi÷ nĂnubhavituć yujyate, sarve«Ăć sarvadarÓitvaprasaÇgĂt / nĂnumĂnenĂpi niÓcetuć Óakyam, tathĂvidhahetorevabhĂvĂt / tatra na tĂvat svabhĂvahetukamanumĂnać sambhĂvyate, tatsvabhĂvasyaiva sĂdhyatvĂt / na ca kĂryaheturapi, yato hi kĂmać syĂttadadvayaviruddhać tathĂpi tena kĂryakĂraďabhĂva eva na siddha÷, indriyĂnubhavĂtĹtatatvĂt / na caitadvayatiriktamanyat kĂryać vidyate, tathĂ sati bhavanmatenĂdvayameva kĂryać syĂt, kintu sĂdhyĂvasthĂpannatvĂnnaiva tat pramĂďai÷ prasidhyati / yo hi dvayĂbhĂsa÷, sa tĂvad ÓaÓaÓ­Çgavannaiva kĂryam / ataÓca pratyak«ĂnupalambhĂbhyĂć sĂdhyabhĆtasya kĂryakĂraďabhĂvasya siddhaye paramĂrthe 'dvayaj¤Ănena g­hyamĂďać kimapi nĂsti / anupalabdherapi prati«edhasĂdhanatvĂnna bhavati sĂ sattvasiddhisĂdhikĂ / yathocyate kaiÓcit - yo hi yatsvabhĂvaviruddha÷ sa tatsvabhĂvavivikta÷, yathĂ ÓĹtasvabhĂvaviruddhamu«ďatvać ÓĹtasvabhĂvaviviktam, tathĂ ca pratĹti«vabhĂvo dharmĹ, dvayasvabhĂvaviruddhatvĂt, vyĂpakaviruddhopalabdhe÷ / na cĂpi hetorĂÓrayĂsiddhi÷ sĂamĂnyasukhadu÷khĂkĂravedakasya dharmiďo j¤ĂnĂkhyapratĹtisvabhĂvena siddhatvĂt / na ca svabhĂvo 'pyasiddha÷, grĂhyĂkĂrasya ekĂnekasvabhĂvaviyogena asattve tadĂÓrita÷ parikalpito grĂhakĂkĂro 'pi ni÷svabhĂva eva / na cĂpi sarvĂbhĂvaprasaÇga÷, kevalena kartukarmasvabhĂvena kalpitatvĂnmithyaiva / naivĂtmanĂ Ătmatvamityapi yujyate / yadi sĂmĂnyena paramĂrthato dvayaviviktastvać sĂdhayitumi«yate tadĂ siddhasĂdhanameva, yato hi vayamapi paramĂrthato dvayasya mithyĂtvĂd viviktatvamevĂbhyupagacchĂma÷ / yadi hyabhĂvasvabhĂva÷ khalu paramĂrthata ĂkĂravirahitavij¤Ănatvena sĂdhayitumi«yate, tadĂpi siddhasĂdhanameva, yato hi vayamapi paramĂrthata÷ sarvadharmĂďĂmanutpannatvĂt sarvavij¤ĂnĂni tĂvat paramĂrthato 'siddhĂni dvayĂkĂrasuviyuktĂnĹtyabhyupagacchĂma÷ / yadi vij¤ĂnĂkhyać dharmiďać dvayaviyuktatvena vastusattvena ca sĂdhayitumi«yate tadĂ d­«ÂĂntavayĂsiddhatvĂdanaikĂntikattvać heto÷, bĂhyĂrthasvabhĂvĂnĂć ÓĹto«ďĹdĹnĂć samyagasiddhatvĂt / ekasminneva j¤Ăne j¤ĂnatadavabhĂsayoravabhĂsitatvena avirodho 'pi syĂdata÷ sĂdhyavikalać d­«ÂĂntamapi syĂditi / yadi vij¤Ănać dvayaviyuktać sidhyati tadĂ tadbalena svabhĂvasattvamapi sidhyatĹti cet? durmatire«Ă, sambandhĂbhĂvĂt / yaddhi dvayaviyuktać tadavaÓyać samyag vastusaditi ko hyatra sambandha÷? yato hi yadi tannivartate tadĂnarthopasaćhitać pramĂďamapi nivartate / api ca, tathĂvidhad­«ÂĂnto 'pyasiddha÷ / vandhyĂputrĂdibhistena dvayena cĂpyanaikĂntika÷ / tasmin dvaye nĂnyad dvayamapi sambhĂvyate, anavasthĂprasaÇgĂt / ÓĹtĂdisparÓaviyuktĂnĂmĆ«mĂdĹnĂć svabhĂvavat dvayasvabhĂvĂtirikta÷ tadviyuktasvabhĂvatvena siddha÷ pratĹtisvabhĂvabhinnastatsamĂnasvabhĂva÷ kaÓcidapi dharmĹ nĂstyeva, dvayĂtmakasyaiva pratĹtisvabhĂvatvĂt / evać hi anyavyaktinirapek«a÷ san yaÓca svayamevĂtmanĂbhivyajyate, sa pratĹtilak«aďa÷ / kĂyabhĆmiparvatanadĹ sĂgarĂdayo vividhĂkĂrĂ ye pugato 'vabhĂsamĂnĂ bĂhyĂrthĂste svayamevĂtmanĂ abhivyajyamĂnatvĂt pratĹtisvabhĂvĂtikrĂntĂ eva pravartante / evamapi ye mithyatmanĂ kule«u g­he«u ca prav­ttimĂcaranti, te«Ăć svakĂyopagƬhadayitayĂ pratĹtisvabhĂvĂliÇganamiva ĂcaraďĂd asaddvayasamĂyogo 'yać dĆ«itatvĂnna viÓvĂsayogya÷ / tathĂ ca dvayasvabhĂvĂtmakĂt priyatamĂd viyoge sati kimiva nĂnyena saha samĂyoga÷ syĂdata÷ kevalamasyaiva dharmitvĂvasthĂ naivopapadyate / phalataÓca ĂÓrayĂsiddha evĂyać hetu÷ / sautrĂntikĂdayo 'pi j¤Ănać paramĂrthato dvayasvabhĂvać nĂÇgikurvanti, aćÓĂbhĂvena virodhĂt / atastasyĂdvayasvabhĂvasiddhyĂ kasya siddhi÷, bĂhyĂrthĂnĂmapi tadaviruddhatvĂt / ye 'nyai÷ pramĂďairbĂhyĂrthĂ nirĂkriyanta iti bruvate, te«Ăć j¤Ănamapi kinna tathĂ / ye tĂvat kart­karmabhĂvĂpek«ayĂ praj¤aptatvĂnmithyaiveti kathayanti, tadapyanubhĂvaviparĹtamiti / bhavanto 'pi vij¤Ănać paramĂrthato 'dvayĂkĂramevĂbhyupagacchanti / tathĂ sati ye nĹlĂdivividhacittĂkĂrĂ bĂhyĂrthatvena vij¤Ăne 'vabhĂsante te karmakart­vyavahĂrĂnabhij¤ai÷ kalpanĂdo«avinirmukte citte spa«Âato 'nubhĆtĂ bhavi«yantĹti / vividhavastuviÓe«Ăpek«ayĂ ta upalak«yanta iti cet? tasya tĂvad viÓe«asya bĂlaparyantać nĂsti suspa«ÂĂvabodha÷ / yadi niyatadeÓakĂlĂvasthitasya tasyĂkĂrarĂÓe÷ tathĂvidhaspa«ÂĂvabhĂsato bhinnĂnubhavo mithyaiveti bhavanta÷ svĹrkunti tadĂ vimiktikĂćk«iďo bhavanta÷ tirobhĆtadvayasvabhĂvarahitĂtmakać pratĹtisvabhĂvać viviktasvabhĂvatvenĂbhiniviÓya ĂsaktĂ eveti kimanyat / tadetadalpĹyasaÓchidrĂnnirgate 'pi vipulakĂye hastini tatpucchĂvarodhavaccirakĂlać vidu«ĂmĂÓcaryĂdbhutameveti / ataÓca svatĹk«ďapraj¤Ăkha¬gena tĂmĂsaktić chittvĂ kaÓcana tĂdĂtmyalak«aďo vĂ tadutpattik«aďo vĂ sammbandha÷ satyĂsatyayoranyoparihĂrasthitalak«aďatvĂt tĂdĂrmyavirodha÷ asato 'pi na kutaÓcidapyutpattibhyupeyate / utpattau satyĂmapi na yugapattĂdĂtmyenĂvabhĂso yujyate, kĂryakĂraďayo÷ kĂlasvabhĂvĂbhyĂć bhinnatvĂt / asambaddho niyatĂvabhĂso 'pi na yujyate, atiprasaÇgĂt / ityevamavaÓyać kalpanĂbhinnasya asatsvabhĂvĂkĂrĂvabhĂsasya svĹkĂraďĂt tallak«aďĂnvita evĂbhyupagantavya÷ / ata ubhĂvapi mithyaiva bhavata÷ / yadyevać na syĂt kathać nĂma mithyĂkĂrakalpanĂsvabhĂvoyostĂdĂtmyenĂnubhavo jĂyeta / ataÓca satyĂbhiveÓapĂÓamutkhĂtamulać kuruta / bhagavatĂpi tĂvaduktam - "yo hi dharmastathĂgatenĂbhisambuddha÷, sa na satyać nĂpi m­«Ă" iti / [4] tadapi yuktibhirapi [sĂdhayitu] naiva Óakyate / evać katipayai÷ pratyak«ai÷ 'sarve dharmĂ viviktĂ' iti j¤ĂtumaÓakyatvat / vastveva te«Ăć vi«aya ityabhidadhĂnĂstĂvat pra«ÂavyĂ kić sarvesĂć puru«ĂďĂć yĂni pratyak«Ăďi tĂni sarvadharmanairĂtmyać nĂvaboddhauć samarthĂni utĂho ghanĂj¤anatimiropahatamatiyanĂnĂć bhavad­ÓĂnĂć pratyak«Ăďi nĂvaboddhumiti / tatra prathamastĂvat pak«o naiva yujyate, pramĂďĂbhĂvĂt / sarve«Ăć puru«ĂďĂć pratyak«Ăďi na pravartanta iti niÓcĂyakasya pramĂďasyĂbhĂvĂt / svĂlambananiv­ttimĂtrać tĂvad bhrĂntameva / yadi tadupalabdhilak«aďaprĂptasyĂnupalabdhirevĂsattvena sĂdhyate / tadĂ yato hi kĂraďĂt svenĂnupalambha÷, tasmin aprav­ttij¤ĂnĂć sarve«Ăć strĹpurusĂďĂć cittasantatau pravartamĂnĂ yĂ cittaprav­ti÷ sĂ tĂvĂnnaiva arvĂgdarÓinĂmupalabdhilak«aďaprĂptĂ÷, apare«Ăć hi niv­ttyupalabdhirapyaniyatĂ / ata÷ prek«ĂvatĂć pratyak«eďa tajj¤Ănać naiva bhavatĹti yaduktać tanna yuktamiti / atha dvitĹya÷ pak«astadĂ siddhasĂdhanameva / vayamapi hi arvĂgdarÓibhistathĂvidhasya tĂvad gambhĹradharmatattvasya pratyak«ato darÓanać naiva manyĂmahe / yadyapi bhavĂd­ÓĂ÷ khalu tathĂvidhatatvĂvabodhe 'samarthĂstathĂpi paramayogina÷, ye kalpairanekairaprameyapuďyagj¤ĂnasambhĂrĂrjanać k­tvĂ anurĆpak­tsnopĂyasamanvitĂ÷ bhĆtĂrthabhĂvanĂprakar«aparyantajamyaj¤ĂnaprabhĂbhirnirastasamastĂvaraďĂndhakĂrĂste«ać pratyak«eďa tĂvat sarvadharmanairĂtmyabodho bhavatyeveti kasmĂtra sambhavati / [vi«ayam] amumadhik­tya paÓcĂd yuktirapi pradarÓayi«yate / vastuvi«ayakĂďi pratyak«ĂďĹti yaducyate naiva sidhyati / evamarvĂgdarÓinĂć yĂni pratyak«Ăďi tĂni timiropahatapratyak«avad rupĂdimithyĂvi«ayakatvĂd vastusvabhĂvavi«ayatvena samyagvi«ayatvena vĂ tĂvannaiva yujyante, anyathĂ sarve«Ăć khalu tattvadarÓitvaprasaÇga÷ / buddhĂnĂć bodhisattvĂnĂć mahĂyoginĂć cĂpi j¤ĂnĂni naiva tĂvad vastuvi«ayakatvena prasidhyanti, yasmĂnna tai÷ kaÓcanĂpi aviparĹto vastusvabhĂva÷ parid­«Âa÷ / ĂryabodhisattvasĆtrapiÂake 'uyuktam - yaduta sarve tairdharmĂ nisvabhĂvĂ÷ aniruddhĂ÷ prak­tyopaÓĂntĂ÷ atyantamajĂtĂ÷ atyantamabhĆtĂ÷ atyantaparinirv­tĂ eva d­«ÂĂ÷ / taistĂvad yena d­«Âać tadapyanidarÓanamavidarÓanać ca, yato hi tat samyagdarÓanać yathĂvad yena d­«Âać tadapyanirdarÓanamavidarÓanać ca, yato hi tat samyagdarÓanać yathĂvad darÓanać ceti / kić puna÷ sarvadharmĂďĂć yathĂvad darÓanamiti cet? tadeva yadanidarÓanamiti / ĂryadharmasaÇgĹtau nĂma sĆtre 'pyuktam - "sarvadharmĂďĂdarÓanameva paramam darÓanam" / iti / ata÷ pratyak«avi«ayĂďĂć samyagvastutvać na sidhyati / yaddhi asad bhavati vastu, tanna kathamapi vij¤ĂnamutpĂdayituć k«amamiti yaducyate, tadapi naiva yujyate / asmĂbhirapi tĂvad ÓaÓaÓ­Çgasamebhyo 'vastubhya÷ pratyak«aj¤ĂnotpĂdo naivĂbhyupagabhyate / tathĂpi mahĂyogina÷, ye marĹcipratiÓabdanibhĂn sarvadharmĂn yathĂvad bhĂvayanti, te«u samyagarthabhĂvanĂbalena prĂntakoÂikadhyĂnĂvĂptito 'nuttarĂcintyaprabhĂvasampannatayĂ tatpratyak«e«u sarvadharmanairĂtmyaj¤Ănać bhavatyeva, aÓe«adharmanairĂtmsĂk«ĂtkĂri suspa«Âać tĂvajj¤Ănamudetyeva / ata eva tat tattvĂdarÓanamityabhidhĹyate, na tu ni«edhyasvabhĂvasyĂsattvamiti / atha yattĂvat pratyak«ać tat sasvabhĂvamiti yaduktać tat sarve«Ăć dharmĂďĂmanutpĂdaikarasatvat pratyak«amapi paramĂrthato ni÷svabhĂvameva, tathĂpi yĂ saćv­tisatyĂÓritĂ pratyak«avyavasthĂ sĂ sarvĂ tĂvadavyĂhayaiva / sarve«Ăć dharmĂďĂć paramĂrthato ni÷svabhĂvatve 'pi mĂdhyakĂ÷ sarvavyavahĂrĂďĂć vyĂvahĂrikĂďĂć yogij¤ĂnĂnĂmapare«Ăć p­thagjanaj¤ĂnĂnĂm ĂryapudgalĂdĹnĂć ye hetavastĂtĂnnaiva nĂbhyupagacchanti, kintuć ye tĂvat saćv­tito 'pyahetukĂste khalu vyavahĂrato 'pyanutpannĂ eva, ÓaÓaÓ­Çgavat / yat sat tat paramĂrthato ni÷svabhĂvamapi tĂvadutpadyate, mĂyĂpratibinbĂdivat / mĂyĂdĹnĂć sarve«Ăć pratĹtyasamutpannatve 'pi nĂsti vastutĂprasaÇga÷, sĂdhakabĂdhakapramĂďabĂdhitatvĂt / tathaiva pratĹtyasamutpannatve 'pi sarvadharmĂďĂć nĂsti vastutĂprasaÇga÷ pramĂďabĂdhitatvĂta / yathaiva hi mantro«adhĂdiprabhĂveďa gajĂdivividhamĂyĂprĂdurbhĂvastathaiva karmakleÓĂdiprabhĂveď sattvĂnĂmutpĂdĂdaya÷ prĂdurbhavanti / yaginĂć tĂvat svakĹyapuďyaj¤ĂnasambhĂrasa¤cayavaÓena yogij¤ĂnĂdimĂyĂprĂdurbhĂva÷, yato hi vividhairhi pratyayai÷ sĂ mĂyĂpi vividhaivĂvabhĂsate / Ăryapraj¤ĂpĂramitĂsĆtre 'uyuktam÷ "kaÓcichrĂvakanirmita÷ [kaÓcit pratyekabuddhanirmita÷] kaÓcid bodhisattvanirmita÷ kaÓcit tathĂganitmita÷ kaÓcit karmanirmita÷ / anena subhĆte, paryĂyeďa sarvadharmĂ nirmitotpannĂ iti" / bĂlap­thagjanebhyastĂvad yoginĂmetadeva vaiÓi«Âayać yatte mĂyĂkĂra iva yathĂvanmĂyĂć parijĂnanti, na ca tathaiva tasyĂmabhiniviÓante / ĂryadharmasaÇgĹtĂvapyuktam÷ mĂyĂkĂro yathĂ kaÓcinirmito mok«amudyata÷ / na cĂsya nirmite saÇgo j¤ĂtapĆrvo yato 'sya sa÷ // tribhavać nimitaprakhyać j¤ĂtvĂ sambodhipĂraga÷ / saćnahyate jagaddhetorj¤Ătapurvać jagat tathĂ // yathĂ bĂlap­thagjanajĂtĹyadarÓake«u utpattyĂdimĂyabhĂso bhavati, tathaiva ye tasmin satyato 'bhiniviÓante, te viparĹtĂbhiniveÓavaÓĂd "bĂlĂ÷" ityabhidhĹyante / ata÷ saćv­tiyogahini yogipratyak«e tathĂ sthitatvĂtte«Ăć ÓaÓaÓ­Çga ivĂtyantĂbhĂvo naiva bhavati / ata eva pratyak«ato 'Óe«adharmanairĂtmaj¤Ănać tĂvat sadeva / avirodho 'pi tata eveti / paramĂrthato ni÷svabhĂvatve 'pi yogina÷ p­thagjana iva vyavahĂratayĂ vyavasthĂpayanti / ĂryaparamĂrthasaćv­tisatyanirdeÓasĆtre tĂvaduktam÷ "paramĂrthato 'tyantĂbhĂvaÓca saćv­tyĂ ca mĂrgać bhĂvayatĹti kathanavat" 'yadarthĂntaraviviktapĂk«ikena pratyak«eďa parig­hya taditaraÓĆnyapratyak«eďa tĂvadavabudhyate' - ityĂdikać yaduktać tadapi naiva yujyate, itaretaraÓĆnyatvĂdasya nayasya, na tu lak«aďaÓĆnyatvĂditi / lak«anaÓĆnyatve u sarve dharmĂstĂvat paramĂrthato ni÷svabhĂvatvenaivĂbhyupagamyante, yataste«Ăć svasĂmĂnyalak«aďĂni paramĂrthato yathĂ vyavasthitĂni, tebhyastacchĆnyatvĂt / yĂ hi vastĆnĂmitaretaraÓĆnyatĂ sĂ naiva paramĂrtha÷, vyavahĂrasatyamĂÓritĂ khalu sĂ / ityevamanutpĂdarasaikatve 'pi sarvadharmĂďĂć naiva bhedĂbhĂva÷, tathĂpi svapnĂdyavasthĂdivad bĂle«u parasparabhinnĂnyavabhĂsante / ata evĂtra yathĂprasiddhimarthĂntaraviviktagrahaďamukhena tĂvaditaretaraÓĆnyatĂ vyavasthĂpyate, na tu paramĂrthatayĂ / yato hi svapnamĂyĂdisad­ÓavastĆnĂć svabhĂva÷ paramĂrthata÷ parasparamabhinna÷ / ata eva bhagavatĂbhihitam - paramĂrthamanĂÓritatveneyać sarvata÷ pratikru«Âeti parivarjanĹyaiva / ĂryalaÇkĂvatĂrasĆtre tĂvaduktam ÷ "evać mahĂmate, itaretaraÓĆnyatĂ sarvajaghanyĂ, sĂ ca tvayĂ parivarjayitavyĂ" / yĂ khalu sarvadharmalak«aďaÓĆnyatĂ, yĂ ca tasyĂ÷ svasĂmĂnyakak«aďavyavasthĂ, sĂ upalabdhilak«aďaprĂptĂpi satĹ yogibhi÷ paramĂrthatayĂ anupalabdhĂkĂraiva / ata÷ sarve dharmĂ nirĂbhĂsaj¤ĂnotpattyĂ j¤ĂtĂ bhavantĹti vyavasthĂpyate / ata eva ca itaretaraÓĆnyatĂ bĂlap­thagjanĂnĂć parikalpanĂmaÓrityaivĂbhihitĂ, asambadhaiva cai«Ă / [5] sĂ ca 'yogipratyak«eďa samyagavagamye' ti kathanać naiva vidu«Ăć rucikaram / yuktyabhĂvastatreti yat kathanać tadapi nĂsti yuktisaÇgatam, yuktĹnĂć tĂvad saćvidyamĂnatvĂt / vidvĂćsa÷ kalpanĂpo¬hamabhrĂntamiti pratyak«alak«aďać samudĹrayanti / arthĂbhĂve 'pi bhĂvanĂbalena arthavabhĂsi suspa«Âać j¤ĂnamutpadyĂte / tathĂhi - yathĂ kĂmaÓokabhayonmĂdĂdyupahate«u asak­dabhĂsabalena pramadĂdyavabhĂsi spa«Âać j¤ĂnamupajĂyate yena te tĂn pura÷sthitaniva d­«ÂvĂ sahasĂ vividhaÓarĹrakampĂdibhiÓce«ÂamĂnĂ d­Óyante / ataÓca yathoktatatvać bhĂvayatsu tajj¤anamutpatsyata eveti sambhĂvyate / yacca spa«ÂĂvabhĂsi j¤Ănać tannunać nirvikalpakameva, kalpanĂvĂyuprakampitakĂyĂkĂrasya suapa«ÂamanupapannatvĂt, pradĹpavat / prayoga÷ - ye tĂvat kecinnirantarać sĂdarać bhĂvanĂmanuti«Âhanti, te bhĂvanĂphalać prakar«aparyantajać sfuÂĂvabodhamanubhavantyeva, rĂgĂdyupahatai÷ pramadĂdibhĂvanĂvat / yatra cirakĂlać nirantarać sĂdarać sarvadharmanairĂtmyabhĂvanać svabhĂvahetu÷, tatra pramĂďopapannĂrthavisayakamavisaćvĂdakać [j¤Ănać] bhavatyeva, vyavahĂreďa dhĆmĂdiliÇgajanitaniÓcayenotpannĂgnyĂdij¤Ănavat / yoginĂć khalu tannairĂtmaj¤Ănamapi pramĂďopapannĂrthavi«ayakamiti svabhĂvahetu÷ / asya pramĂďopapannatvać paÓcĂt prakĂÓayi«yate / spa«ÂĂvabhĂsamĂnać sad yajj¤ĂnamavisaćvĂdaďać janayati tat pratyak«ać pramĂďam, rupĂdivyavahĂrĂrthamanupahatacak«u«Ăć cak«uvirjĂnĂdivat, sarvadharmanairĂtmyavi«ayakać yoginĂć j¤Ănamapi spa«ÂĂvabhĂsamĂnać sad avisaćvĂdakamiti svabhĂvahetu÷ / yadyevać sarvadharmanairĂtmyaj¤Ănać yuktibhi÷ susĂdhyać tadĂ kathamiva vidvĂćsastatra na pritĂ÷? yadapi yogij¤Ănać tadasaditi yaducyate, tatpĆrvamasmĂbhi÷ samyaguttaritam, sarvadharmĂďĂć ÓaÓaÓ­ÇgavadatyantĂbhĂvasyĂbhĂvĂt / tathĂpi paramĂrthataste«ĂmabhĂva eva mĂyĂvat / ato naivĂsmĂbhi÷ sarve vyavahĂrĂstĂvanni«idhyante, na ca te 'smĂbhirnĂbhyupeyanta iti yaduktać tattathĂ / [6] yaistĂvat "anumĂnenĂpi sarvavastuni ni÷svabhĂvatvena sĂdhayitumaÓakyĂni, kasyĂpi dharmino vi«ayasyĂsiddhatvĂt, d­«ÂĂntĂdĹnĂć cĂnutpannatĂvat, sarvasĂć yuktĹnĂć vi«ayasya svabhĂvasya cĂsiddhatvĂt" ietyavamuktam, tadapyasambaddhameva / itthamasmĂbhirni÷svabhĂvatvenĂbhyupete sati yadĂ bhavanta÷ prasaÇgamĂpĂdayanti tadĂ sa prasaÇga eva nĂsti / yai÷ khalu hetubhirasmĂbhirvastĆnĂć ni÷svabhĂvatĂbhyupeyate, tatra paramĂrthato hetud­«ÂĂntadharmiďĂmasattvĂd yadyanumĂnĂnumeyĂdisarvavyavahĂrĂbhĂvaprasaÇgo 'smĂsvĂpĂdyate, tadĂ sa prasaÇga eva na bhavati, i«ÂĂpatte÷ / yato vayamapi anumĂnĂnumeyĂdisarvavyavahĂrĂdĹnĂć paramĂrthato 'prav­tibhyupagacchĂma÷ / phalata÷ kathamiva tĂvattadabhĂvaprasaÇga Ăpatediti / asvĹkaraďać hi nĂma prĂÇgalak«aďam / vayać tĂvad bhavadbhi÷ prayuktać dĆ«ďamapi paramĂrthato 'nutpannamevĂbhyupagacchĂma÷ / ato nĂsti ko 'pi do«ĂvasaraleÓa÷ / ata evĂcĂryapĂdai÷ - yadi kićcidupalabheyać pravartayeyać nirvartayeyać vĂ / pratyak«ĂdibhirarthaistadabhĂvĂnme 'nupĂlambha÷ // ityaktam / yat paramĂrthato 'sat tad vyavahĂre 'pi pravartituć na Óakyata ityevać yo hi prasaÇga÷, sa prasaÇga eva na bhavati, vyĂptyasiddhe÷ / yato hi yena kĂraďena yasyĂtmanivartanać tena tasya vyavahĂranivartanać tu nĂsti paramĂrthasvabhĂvavyĂptam, api tu tadviparyayavyĂptamiti / vyavahĂrastu paramĂrthato 'bhĂvasvabhĂva eva / paramĂrthasvabhĂvavirĂhitĂ api svapnĂdayo vividhavyavahĂre«u pravartamĂnĂ d­Óyante / ata÷ sarve 'pi tĂvad vyavahĂrĂ nirmĂďasvapnĂdivadaviruddhĂ eva / nirmitako nirmitakać mĂyĂpuru«a svamĂyayĂ s­«Âam / prati«edhayase yadvat prati«edho 'yać tathaiva syĂt // sarvatra sĂdhyadharmyĂdĹnĂć paramĂrthabhĆtatvĂdeva anumĂnĂdivyavahĂrĂ÷ pravartanta iti heto÷ paramĂrthato ni÷svabhĂvatve sati nĂnumĂnĂdivyavahĂrĂ÷ pravartsyanta iti yo hi do«a Ăropyate, so 'pi tĂvad do«ĂbhĂva eva / nirvivĂdarĆpatayĂ saprasaÇgatvĂt paramĂrtadharmyĂdibhi÷ anumĂnĂdivyavahĂrĂ÷ kutrĂpi naiva siddhĂ÷, tathĂpi loke yathĂprasiddha eva dharmiďi vyavahĂrĂ bhavanti / yato hi pravĂdino hi tattvĂnirďayĂrthameva anumĂnĂdivyavahĂrĂn prayu¤janti / yathoktam - dharmadharmivyavasthĂnać bhedo 'bhedoÓca yĂd­Óa÷ / asamĹk«itatattvĂrtho yathĂ loke pratĹyate // tać tathaiva samĂÓritya sĂdhyasĂdhanasaćsthiti÷ / paramĂrthĂvatĂrĂya vidvadbhiravakalpyate // punaÓca, yathĂnudarÓanać ceyać meyamĂnaphalasthiti÷ / kriyate vidyamĂnĂpi grĂhyagrĂhakasaćvidĂm // anyathaikasya bhĂvasya nĂnĂrupĂvabhĂsina÷ / satyać kathać syurĂkĂrĂstadekatvasya hĂnita÷ // idać tĂvad vyavahĂrikapramĂďalak«aďamityapi kathyate / pramĂďasya tĂvat sarvĂďi lak«aďĂni tattvaprav­tyarthameva bhavanti, anyathĂ vyarthĂnyeva tĂni syuriti / pramĂďalak«aďaÓĂstrĂďyanadhĹyĂnĂsu gopĂlakĂÇganĂsu evamupadeÓĂbhĂve 'pi dhĆmĂdiliÇgadarÓanato 'gnyĂdĹnĂć j¤Ănamutpadyata eva / ata eva vayamapi tattvapraveÓĂya tathatĂvyavahĂrĂbhyĂmanumĂnĂdipravartanĂd do«arahitĂ eva / api ca, ye vyavahĂreďĂnumĂnĂdiprav­ttau yatrĂnityĂdi vastudharmać satsvabhĂvać sĂdhayanti, te«Ăć ni÷saćÓayać tatra vyavahĂreďa vastubhĆtadharmĂdaya÷ syureva, yato hi tatra tathĂvidhĂ ĂÓrayahĹnĂ sĂdhyadisthitirnaiva siddhĂ / yadi tatra tathĂvidha ĂÓrayo nĂsti tadĂ sĂdhyani«edhanĂd ĂÓrayĂ siddhyĂkhyo do«o dĹyate / so 'pi yadi yathĂbhĆtadharmiďo niv­ttiÓcettadĂ ni÷saćÓayać sĂdhyĂdidharmiďo 'vinĂbhĂvasya ni«edhać karoti, yato hi asiddhe sati hetvasiddhayĂdido«Ă dĹyante / svayamupakalpitĂnĂć katipayadharmiďĂć niv­ttĂvapi sĂdhayĂde÷ kasyĂpi ni«edhasyĂbhĂvĂd asiddhayĂdido«Ă naiva yujyante, tadabhila«itĂrthasiddhau bĂdhĂbhĂvĂt / ye vastudharmać sattsvabhĂvać sĂdhayituć nĂbhila«ante, api tu tadĂropitadharmĂďĂć vyavacchesiddhimĂtrać vivak«ante, tebhyo 'siddhayĂdido«ĂnĂpĂdayituć vyavahĂre 'pi vastubhĆtadharmĹ naivĂvaÓyaka÷, tasya taddharmĂbhĂvĂt / tadapek«ayĂpi taddharmitĂ nopapadyate / tadasiddhĂvapi sĂdhyĂvinĂbhĂvĹ heturabhi«ÂĂrthasĂdhaka÷, bĂdhakĂbhĂvĂt / vĂdino 'bhĹ«ÂĂrthasiddhau prativĂdina upaghĂtakĂmanayĂ dharmiďa÷ sadasattvamanve«ayanti, na tu kĂmacĂrata÷ / dharmiďo 'sattvĂdicarcayĂpi kim? yadi vĂdino 'bhi«ÂĂrthahĂnirna syĂt / 'codako do«ahĹna÷' ityapi kathanać viparyayado«ĂďuparipĆrite paridhĂvanamĂtrameva, anyatrĂbhĂvĂt / ata eva sĂdhyadharmać tadanukĆladharmiďać cĂvagantuć pak«alak«aďavelĂyĂmeva yuktividbhirviÓe«eďa 'svadharma' ityabhidhĹyate / evać yastĂvat svakĂryĂďi yugapanna sĂdhayati, sa na bhavatyapratihatanityaikasvabhĂva÷, vandhyĂputravat / parairi«ÂamĂkĂÓĂdikamapi ÓabdĂdikĂryać na sĂdhyatĹti vyĂpakĂnupalabdhi, ityabhihite 'yać tĂvanna viruddhaheturapĹtĹ kecit / sĂdhyasĂdhanayoriva ĂkĂÓĂdirnaiva vastubhĆta÷ svabhĂvadharmĹti sĂdhanabhĆto 'yać heturĂÓrayĂsiddha ityapare / tatrĂpi ĂkĂÓadidharmiďĂć vastutĂyĂ÷ k­te 'pyatra nirĂkaraďe sĂdhyĂbhĂvamĂtramabhyupagacchatĂć nĂsti ko 'pi do«a÷, hetvabhĂvamĂtreďa ca nasti svabhĂvo 'pyasiddha÷, vastutĂyĂ abhĂve 'pi dharmiďĂć siddhe÷ / ato vipratipattinirĂkaraďĂya svĂbhimatadharmyeva yadi bĂdhyate cettadĂ sĂdhya eva tĂvanni«edhyo bhavati, na tu dharmĂntarayukto dharmĹtyevać nirdeÓakĂle sve«Âapratyak«ĂnumĂnĂptaprasiddhidvĂrĂ ni«edhamavidhĂya svabhĂvasyaiva tĂvanni«edha÷ svadharmĹ bhavatĹtyatra pak«adharmatĂvasthĂyĂmĂcĂryeďa svadharmĹ kathita iti vĂrtikakĂra÷ / tathĂhi÷ sarvatra vĂdino dharmo ya÷ svasĂdhyatayepsita÷ / taddharmavati bĂdhĂ syannĂnyadharmeďa dharmiďi // anyathĂsyoparodha÷ ko bĂdhite 'nyatra dharmiďi / iti vastara÷ / vipratipattinirĂkaraďĂrthać coktam÷ yathĂ parairanutpĂdyĂpĆrvarĆpać na khĂdikam / sak­cchabdĂdyahetutvĂdityukte, prĂha dĆ«aka÷ // tadvad vastusvabhĂvo 'san dharmĹ vyomĂdirityapi / naivami«Âasya sĂdhayasya bĂdhĂ kĂcana vidyate // dvayasyĂpi hi sĂdhyatve sĂdhyadharmoparodhi yat / bĂdhanać dharmiďastatra bĂdhetyetena varďitam // avaÓyać caitadavagantavyam / anyathĂ kramayaugapadyĂbhyĂmabhivyaktena arthakriyĂsĂmarthyaviyogena paraparikalpita÷ padĂrthĂ÷ kathamiva ni«eddhuć Óak«yante / sadvastunastĂnnaiva kathamapi ni«edha÷ kartuć pĂryate / ĂÓrayĂsiddhado«eďa yadi asato 'pi naiva kartuć pĂryate tadĂ ni«edha eva kasyĂpi kathamapi kartuć naiva Óakyate / ata eva yogĂcĂraistĂvaduktam - vi«ayatvać na caikasminnanekamapi nĂstyaďau / nĂsti tat k«aďikać vĂpi saccĂpi na hi vidyate / krameďa yugapaccĂpi sa viruddho bhavediti // ityĂdibhirbĂhyĂdini«edha÷ kathamiva karttuć Óakya÷ syĂt / tairthikai÷parikalpite«u dravyaguďakarmasĂmĂnyĂdi«u ni«eddhumi«yamĂďe«vapi kathać tatra ĂÓrayĂsiddhĂdayo do«Ă naiva pravartsyante? yadi prasaÇgasĂdhanamĂtreďaiva ni«edhanĂtra pravartsyanta ityevać brĆyĂttadĂ apramĂďać hi tatra prasaÇgasĂdhanam / phalata ekĂntenai«ĂmabhĂvo vyavahĂre kathać siddha÷ syĂt, pramĂďĂpek«itĂtvĂttasya / atha pramĂďameva prasaÇgasĂdhanamiti cettadĂ kimiva tatra ĂÓrayĂsiddhĂdayo do«Ă na pravartante? yukttibalena ĂgantuÓĹle«u do«e«u prek«Ăvadbhi÷ svata÷ [svapak«ata÷] siddhirnaiva yuktimatĹ atha bĂhyĂrthĂdĹn ni«eddhukĂmĂnĂć vidyata eva vastubhĆto buddhilak«aďo dharmĹ, yatastenaiva bĂhyĂrthe«u pradhĂnĂdi«u cotpattini«edha÷ sĂdhayate, ata÷ ĂÓrayĂsiddhĂdayo do«Ăstatra na pravartanta iti cettadĂ ekĂnekasvabhĂvaviyuktatvakramayaupadyavyĂptĂrthakriyĂsĂmarthyavirahitatvĂdo hetavastadĂ aprasiddhataddharmatvadharmiďi abhĹ«ÂasĂdhyadharmać sĂdhayi«yantyeva / apak«adharmatve 'pi sĂdhyĂvinĂbhĂvamĂtrahetu÷ sĂdhyasĂdhane 'samartha÷ / yadyevać syĂttadĂ cĂk«u«atvamapi Óabdadharmaďi kathamanityatvasĂdhane 'Óaktam? yadi te tatprasiddhatvamabhyupagacchanti tadĂ bĂhyapradhĂnĂdivat buddhireva ÓaktatvaikĂnekatvavyĂptadharmaviyuktatvanni÷svabhĂvaiva tĂvat setsyati, te«Ăć taddharmatvĂt / anye 'pi dharmĂ nĂnyasiddhĂć bhavanti / sĂmarthyĂdivirĂhitać vastu tĂvadasiddhameva / anyathĂ [yadyevać na syĂttadĂ] tato bahyapradhĂnĂdayo na ni÷svabhĂvĂ÷ setyanti / ni÷svabhĂvatve khalu siddhe ĂÓrayĂsiddhadido«ĂďĂć tĂdavasthye 'pi nĂsti svapak«ahĂniprasaÇga÷ / buddhau tĂvat siddhe 'pi bĂhyapradhĂnĂdibhirutpattini«edhe pradhĂnĂdĹnĂć parikalpitasvabhĂvani«edhastu asiddha eva, ĂkĂrĂntaratvĂttasya / yadyasiddha eva sa÷, tadĂ parakalpitĂ÷ pradhĂnĂdayo 'santa eva / evaćvidhe tĂvad dharmiďi kathamasadvyavahĂro 'pi pravarteta / na khalvanye«u anyavyavahĂraprav­ttiryajyate / kecana tĂvadaj¤Ăninastri«u pratisaćkhyĂnirodhĂsaćsk­te«u kasyĂpyutpattimattvĂbhĂvać paramĂrthavasturupeďa parikalpayanti / tanni«eghasĂdhane ca buddhestĂvat kathać nĂma vi«ayibhĂvo bhavi«yati, yato hyanye [vĂdina÷] te«u tayĂ utpattimattvĂbhĂvadharmać nĂbhyupayanti / ato tanni«eghastĂvanna kathamapi sĂdhayituć Óakya÷ / atha anĂdikĂlinasvabĹjaparipĂkaparini«pannabĂlĂnĂć buddhau vidyamĂno bĂhyavastuvikalpa eva dharmĹ, tadĂdhĂreďa pradhĂnĂdĹnĂć ni«edhyamĂnatvĂt / sa paramĂrthata÷ svabhĂvavirahito 'pi bhrĂntyĂ bĂhyamiva pradhĂnĂdyabhinnamiva sarvasĂmarthyaÓĆnyać ca sarvadharmasamavetamiva kalpayati / tatra pradhĂnĂdisvarĆpani«edhe pradhĂnĂdisvarĆpani«edhastĂvat sĂdhyasĂdhanavi«ayaka÷ sidhyati, yato hi sa bĂlairbĂhyapadhĂnĂdyupag­hĹtavĂdiprativĂdibhirapi taimirikairdvicandradarÓanamiva tadabhinnatayaiva vyavahriyate / sa hi yadyapi [sarvathĂ] buddhayĂ parikalpitamĂtra eva, tathĂpi tadĂkĂratayĂ buddhirityevamupacaryate vastuto 'yać nĂsti [kathamapi] buddhisvabhĂva÷, tadvilak«aďasvabhĂvenĂvavabhĂsamĂnatvĂttasya / ata÷ siddhe 'pi tasya ni÷svabhĂvatve buddhini÷ svabhĂvatĂyĂ nĂsti prasaÇga÷, yato hi bĂhyapradhĂnĂdĹnĂć tĂvanni«edhastu pramĂďai÷ sĂdhyate, na tu [kadĂcit] tattvani«edhĂya hetava÷ prayujyante / vastusatĂć ÓabdĂdibĂhyadharmiďĂm anityĂdidharmasiddhaye [te] bĂhyaÓabdĂdayastabhinnĂÓca buddhistha upacĂradharmiďyevĂÓrayante, yato hi te deÓakĂlĂdibhĹnnĂvasthĂniyatĂ bĂhyaÓabdĂdayo vĂdiprativĂdinĂć buddhau svasvabhĂvena naiva pratyak«Ĺbhavanti / sĂdhyasĂdhanĂdiviÓe«ĂďĂmapyasambhava÷, niraćÓatvĂt / ato 'numĂnĂmeyĂdaya÷ sarve vyavahĂrĂ buddhistha eva dharmiďyĂÓritĂ÷ pravartante, prakĂrĂntarĂsambhavat / yadyevać tadĂ paramĂrthato ni÷svabhĂvatve parikalpitadharmiďać ni÷Óritya ni«edhĂdisiddhayartham ĂÓrayĂsiddhĂdido«ĂďĂmaprav­ttavapi kĂmać balenĂsmĂsu apĂlambhĂ÷ kriyante / yathĂ hi paramĂrthaprav­ttyarthać bhavanta÷ pradhĂnĂdini«edhye parikalpitadharmiďyeva sĂdhyasĂdhanĂdĹn manasikurvanti, tathaiva vayamapi prasiddhe«u rĆpaÓabdĂdi«u ye tĂvat sadasadĂdisvabhĂvĂ Ăropyante, tanni«edhĂya bĂlebhyastĂn mĂyĂmarĹcisvapnapratĹbimbĂdisamĂn nirdiÓĂma÷ / tatra yathĂ Ăropite dharmiďi vastutvĂropaďani«edhae 'pi vĂdiprativĂdi«u pratĹbhĂsamĂnatvĂd asadĂdido«Ă na pravartante, tathaiva rupĂdayo 'pi tĂvadĂgoĂlaÇganĂnĂmavabhĂsante, tatkathać nĂma te 'siddhĂ bhavi«yantĹti / avabhĂso hi tatkĂraďaniv­ttyĂ jĂyamĂnena satyasvabhĂvena tĂvannasti vyĂpta÷, alĹkasyĂpyavabhĂsamĂnatvĂt / yadyevać no cettadĂ sarve puru«ĂstadarÓina÷ syu÷, kevalasya tattvasyaivĂvabhĂsamĂnatvĂt / yathaiva hi tasmin parikalpitadharmiďi sĂmarthyaÓĆnyatvavyĂptyupanyĂsena ni÷svabhĂvatvać prasĂdhya pradhĂnĂdaya÷ sĂdhyante, tathaivĂsmĂbhirapi parikalpitavastuni tat [ni÷svabhĂvatvać] samyaktĂa sĂdhayituć yathokta÷ sĂmarthyĂbhĂvĂdi÷ kathać na siddha÷ syĂt / prek«Ăvadbhistu svĹkaraďać vicĂrĂrham, bhĂvĂtmakatĂyĂ nirďayasyĂyuktatvĂt, vicarĂvasthĂyĂć tu nĂstyeva / atatstannirďayo na k­ta÷ vicĂro 'pi nirďayĂrthaka eva / yata÷ pramĂďĂdvĂrĂ siddhĂntanirďayakĂle ko 'pi siddhĂnto nĂbhyupagato bhavatĹtyatastasmin kĂle kasmin ĂÓrayĂsiddhimukhena dharmyasiddhayĂdido«a÷ pradĂtuć Óakyate / atha vĂdĹ pramĂďaistattvanirďayać k­tvĂ parebhyastatpratipĂdayituć prav­ta÷, ata÷ sa siddhĂntĂbhyupagamĂt pĆrvavartĹti manyate, tadĂpi tĂvanna ujyate / svapratĹtikĂle siddhĂnto nĂbhyupagamyata iti / pĆrvata eva siddhĂntamanabhyupagacchanto vĂdina÷ svayać pramĂďatastattvaj¤Ănać kurvanti, taireva cĂparĂnapi bodhayantĹti kathać siddhanto 'bhyupagata÷ syĂt / pĆrvać svayać pramĂďaistattvaÓciyać k­vĂ siddhĂntena aparebhyo 'vabodhanamapi nĂsti siddham / apare 'pi prek«ĂvantastĂvat tacchabdamĂtreďaiva pramĂďairanupapanne 'rthe naiva viÓvasanti / ata÷ svamirďayavad aparebhyo 'pi nirdeÓasamaye tĂdavasthyĂt sarvatra pramĂďaireva tattvanirďaya÷ kriyate / ata÷ siddhĂnto nĂbhyupagato bhavatĹti / ata eva kathać tena dharmiďastĂvadasiddhĂdaya÷ pratĹpĂdyante / samyakpramĂďabalena vĂdinĂmabhĹ«ÂasĂdhyasiddhĂvapi 'siddhĂntĂbhyupagamĂt tebhyo do«Ă jĂyante' iti ye vadanti kić te«Ăć yuktyantaramiti / vastutastattvavimarÓĂvasare siddhĂntaprasiddhe dharmiďi na ke 'pyĂÓrayante / tathĂvidhasya dharmiďi÷ kutrĂpi vĂdiprativĂdi«vasiddhatvĂdeva / yathĂ bauddhe«u ÓabdĂdayo bhautikĂ ityabhyupagamyante, na tathĂ vaiÓe«ikĂdi«u, ĂkĂÓaguďatvena tasyĂbhyupagamĂt / yadi tathĂvidho dharmi siddho na syĂttadĂ na ko 'pi kutrĂpi tatsĂdhanĂrthać pratvarteta / yadi tathĂvidho siddhastadĂ taddharmoć 'pi ubhayasammata÷ siddha eva / ato nĂsti vivĂdĂvasara÷ / ata eva sarve tattvajij¤Ăsava÷ siddhĂntaviÓe«asiddhać dharmiďamapahĂya ĂgopĂlaprasiddhameva tamĂÓritya sĂdhyasĂdhanavi«ayakać cintanać parivardhayanti / ata÷ siddhĂntĂÓrayaďać k­tyĂ ĂÓrayĂsiddhĂdivacanamasambaddhameva / vyavahĂre ye 'prasiddhĂ dharmiďaste«u codanamidać samucitameva / asmĂsu rupĂdayastĂvad vyavahĂre 'pi nĂprasiddhĂ÷ / [7] "yatkhalu paraprasiddhapramĂďai÷ svapak«a÷ sĂdhanĹya÷" iti yaducyate tad dĆ«aďameva tĂvanna bhavati, anabhyupagamĂt / ato vyavahĂre vayam ubhayasiddhairhetvĂdibhi÷ sĂdhyać sĂdhayĂma ityevać paÓcĂnnirdek«yĂma÷ / [8] "sarve dharmĂ viviktĂ÷, na kenĂpi samyagliÇgenĂliÇgitĂ atiparok«atvĂd" iti yaduktać tadapi tĂvannaiva yujyate, siddhe 'pi sĂdhyarmiďi sĂdhyadharmasamyagliÇgayo÷ parasparĂvinĂbhĆtasya sĂdhyasĂdhanabhĂvasyĂpravartanĂt, vivĂdĂbhĂvĂcca tatra / tathĂpi katipaye«u dharmisu sa siddha÷, katipaye«u ca sandigdha iti / ata÷ avinĂbhĂvaniyamanirdeÓena sĂmĂnyadharmiďi sĂdhyadharmać sĂdhayeyuriti kathanać yujyata eva / tadvadatrĂpi mĂyĂmaricisvapnagandharvanagarĂdisad­Óe«u katipaye«veva dharmi«u sa sidhyatĹtyata÷ paramĂrthato ni÷svabhĂvatvĂd ekĂnekasvabhĂvĂdidharme«u vyĂpti÷ siddhaiva / api ca, asmĂbhiranyatra savivĂde«u rupĂdi«u vyĂptidharmopadarÓanena sĂdhitatvĂnnĂsti do«a iti / [9-10] ye kecana - "kĂryasvabhĂvĂbhyĂć hetubhyĂć naiva sarve dharmĂ ni÷svabhĂvĂ iti sĂdhayituć Óakyante, vastusĂdhanatvĂttayo÷" iti yat kathayanti, tadapi naiva yujyate, paramĂrthato bhĂvasvabhĂvasĂdhanĂvetĂviti kutrĂpyanullikhitatvĂt / yadĂ sĂdhanasvarupĂnta÷pravi«ÂatvĂdimau vastusĂdhanĂvityucyete tadĂ ni÷svabhĂvatĂyĂmapi prayogaviÓe«avaÓena sĂdhanasvabhĂvĂveva / atastatsĂdhyĂmĂnĂyĂć kathać na tau [hetĆ] sambhavata÷? svabhĂvahetureva kĂryĂdihetubhya÷ prayogabhedena vividhĂkĂre«u prapa¤cita÷ / ata eva vidvadbhi÷ "pak«adharmastadaćÓena vyĂpto hetu÷" iti sĂmĂnyena hetulak«aďać nirdi«Âam / ato 'trĂpi prayogabhedena svabhĂvĂdaya÷ aucityavaÓĂnna virudhyante / paÓcĂdapyevać nirdek«yĂma÷ / tatra sarve dharmĂ paramĂrthato 'nutpannĂ ni÷svabhĂvĂÓca, tathĂpi imau dvĂvapi te«u vyavahĂrasatyatvena vidyete eva / ata÷ kathać tĂvekasminna sambhavata÷ / "kevalać samyak kĂryamĂtreďa svabhĂvamĂtreďa vĂ hetunĂ bhavitavyam" iti yaduktam, tasyĂpi kimapi kĂraďać nĂsti, yato hi pratibimbaphalamapyunumĂnameva svahetutayĂlambanĹkaroti / "ĂdarÓadigata÷ pratibimbo hi tĂvadanyadekać rĆpam" iti yaduktam, tadapi na yucyate, sapratighatvasya ekasminneva vi«aye 'nupapannatvĂt / "tadeva rĆpać tathaivĂlambyate" idamapi kathanać naiva samĹcĹnam, tathĂvidhavi«ayĂkĂrasambabaddhasvabhĂvena virahitatvĂt / yadyapi pratibimbĂdaya ĂdarÓadyĂÓrayĂÓritĂ bhavanti, tathĂpi yadi vi«ayĂkĂrĂdibhedĂnurĆpatayĂ Ălambyeran, tadĂ tadrĆpać tathĂvidhać sthirasvabhĂvać nĂstyeva / anyĂkĂragrahanamapi tĂvannaiva yujyate, atiprasaÇgĂt / 'vij¤Ănasyaiva pratibimbĂkĂratayĂ pratibhĂsanĂdasti sa [ĂkĂra÷] vij¤ĂsvabhĂvena vastusan' idi yaduktać tadapi na yuktiyuktam, yato hi amĆrtać nĹlĂdivij¤Ănać niraćÓatayĂ sthitać vividhĂkĂrarahitameva bhavatĹtyucyate / pratibimbavastu tadvilak«aďatayĂ pratibhĂsata ityata÷ kathać sa [ĂkĂra÷] tatsvabhĂvena san syĂt / yathoktać bhavatĂpi trićÓikĂyĂć pudgalani÷svabhĂvatać pratipĂdayatĂ yad yo hi parikalpita÷ svabhĂva÷ sa sarvathĂ nithyaiva, vandhyĂputrĂdivat / ĂtmĂdaya÷ parikalpitasvabhĂvĂ evetyĂdibhi÷ prayogai÷ svabhĂvaheturevocyate / tathaivĂnye 'pi paraparikalpitadharmĂ naivĂlambitĂ bhavantĹti kathać nocyate / yathĂcĂryairnirdi«Âać tathĂ sarvadharmani÷svabhĂvatĂsĂdhanĂyĂć vyĂpyĂnupalabdhik«aďĂ dharmĂ÷ kathać noktĂ÷ / tathĂ paÓcĂnnirdek«yĂma÷ / yatkhalu svabhĂvĂnupalabdhirasambhavetyuktać tattĂvat pĆrvać k­tottaramiti / nayo 'yamanyo 'nyaÓĆnyatĂyĂ ityapyaÓakyasĂdhana÷ / tadĂ kimiti praÓne lak«aďaÓĆnyateyamiti / [11-12] viruddhopalabdhyĂdayo 'sambhavĂ iti yaduktać tĂ atyasambaddhĂ eveti / yato hi sarve dharmĂ viviktĂ÷ katipaye ca sahaviruddhĂ iti na sidhyanti, tathĂpi mĂyĂkhapu«pĂdayaÓca sĂmĂnyatayĂ ni÷svabhĂvĂ÷ sahaviruddhĂÓceti sidhyantyeva / yadyevać nĂsti tadĂ katham bhavadbhi÷ paraparikalpitĂ ĹÓvarĂdayo ni÷svabhĂvatvena sĂdhayituć Óakyante / ata÷ sĂmĂnyena ni÷svabhĂvatĂmĂtreďa yadi vyavahĂre viruddhĂdaya÷ sidhyanti, tata÷ sarve«Ăć dharmĂďĂć paramĂrthata÷ sattvĂbhyupagame virusÓĂdharmĂdĹnupadarÓaya ni÷svabhĂvatvena te«Ăć samyak sĂdhanĂt kimatra tĂvad virodha / tadviruddhĂdĹnĂć vastutĂyĂć prasaÇgo na yuktarĆpa÷, yato hi paramĂrthato ni÷svabhĂve«u dharme«u bhĆtarupĂbhivyaktistu, kutrĂpi samyagbhĂvasvabhĂve notpati«Âhati / yadi ti«ÂhettadĂ viruddhĂdayo na sidhyeyu÷ / ato yadi sarve dharmĂ ni÷svabhĂvĂ÷sahĂnavasthĂnaviruddhĂÓca sidhyantyatastadviruddhe«u vastutĂprasaÇga iti na vaktavyam, viruddhĂdĹnĂć vyavahĂrasiddhatvĂt, na tu paramĂrthata÷ / evameva dĹpakĂdau ad­¬halak«aďe vastuni paricchinne sati d­¬hĂkĂraviviktataiva tĂvat paricchidyate, yato na vyavahĂre vyavaccheda÷, ata÷paricchedĂnupapattireva tatra / yo yathĂ parichidyate, yatra ca tathĂ paricchedo nĂsti, sa abhĂva eva tĂavat parasparaparihĂrasthitalak«aďo viradho vyavasthĂpyate / sadasato÷ kramĂkramayoÓca virodhayorapi tathaiva dra«Âavyam / nĂstyĂsanne deÓe 'gni, avikalaÓĹlasparÓadityĂdisthale«u sa virodhadhastĂvat sahĂnavasthĂnalak«aďo vyavasthĂpyate / prasiddhe 'pi tasmin virodhe dĹpakĂdayo hi vasturupeďĂtyantamanupapannĂ÷, mĂyĂdimithyĂvastu«vapi jĂtivinĂÓayoravabhĂsamĂnatvĂt ata eva ĂcĂryai÷ paramĂrthaprav­ttyarthać yathĂ dĹpakĂdi«u nityĂnityĂdivirodho 'vabhĂsate, tathaiva vyavasthĂ k­tĂ / dĹpakĂdayo bĂhyĂrthatvena vij¤ĂnarĆpatvena vĂ paramĂrthato 'siddhĂ÷, ubhayo÷ svabhĂvayostaireva nirĂk­tatvĂt / paramĂrthavastusvabhĂvena sahĂnavasthĂnalak«aďavirodhasya sĂk«ĂtkĂri j¤Ănać paramĂrthavastusvabhĂve na katha¤cit pravartate, arvĂgdarÓinĂć darÓanamĂrge 'prav­tatvĂt / sahĂnavasthĂnalak«aďo virodhastĂvat sĂćv­tika eva, vastĆnĂć svayameva vinaÓyamĂnatvĂnnĂnyakĂraďai÷ / yadi pratyayĂntarairvinĂÓa iti tadĂ na vinĂÓahetubhistatra kimapyupakriyate / pratyayĂntarai÷ kriyamĂďe 'pi vinĂÓe sa svahetubhireva kriyate, nĂnyakĂraďairiti / yadyavastutvĂd vinĂÓasya tattvena anyatvena vĂ tasya vij¤aptirna yujyata iti cintyate tadĂ ĂtyantikatayĂ sa vinĂÓakĂraďairna kriyate, ni÷svabhĂvatvĂt / ato 'ki¤citkarĂ agnyĂdayo hi kathać nĂma paramĂrthato viruddhĂ÷ setsyanti / tathĂpyagnyĂdaya÷ ÓĹtĂdĹn kramaÓo ni÷sĂmarthalak«aďĂn anityĂn prakar«atamĂn utpĂdayantyata eva te hyagnyĂdayo viruddhĂ iti kevalać vyavahriyanta eva / ata ĂcĂryairvirodhanayo 'yamityukto na tu virodha evetyukta÷ / ataÓca virodho 'yać vyavahĂramĂtrĂÓrita evokto na tu paramĂrthĂÓrita÷ agniÓĹtĂdayaÓca na paramĂrthato bĂhyĂrthasvabhĂvĂ÷ sidhyanti, te«Ăć tĂvajj¤ĂnĂkĂrasvabhĂvo 'pi ca kalpita eva / ekasmin j¤Ăne ÓĹto«ďayoravabhĂsa÷ sambhavati / anekĂni sajĂtĹyavij¤ĂnĂni yugapannaiva sambhavanti, ata÷ ÓĹtĂdaya÷ svapnĂdinmithyĂvabhĂsa eva, ato nĂsti te«u paramĂrthato virodha÷ / [13-19] v­k«aÓićÓapĂdĹni vyĂpyavyĂpakavastĆnyapi vyavahĂramĂÓritya parikalpitasĂmĂanyaviÓe«avyavasthayĂ vyavasthĂpyante, yato hi v­k«Ădayo vyĂpakĂ÷ vastuta÷ sĂmĂnyĂtmakĂ÷ / paramĂrthatastvetat kimapi nĂstyeva / viÓe«ĂdayastĂvanna bĂhyĂrthasvabhĂvĂ÷, j¤ĂnĂkĂrĂ api paramĂrthatayĂsiddhatvĂt / tathĂpyuk«itatattvarthĂ vidvĂćso gajĂvalokanamiva svapnad­«ÂakhadirĂdivividhamithyĂvi«ayĂďĂmanubhĆtivad v­k«ĂdivastĆnĂć m­«ĂtvamevĂÓritya tathatĂyĂć prav­ttyarthać paramĂrthĂnukĆlatayĂ vyĂpyavyĂpakĂdivyavasthĂć kurvate / tathaiva bĹjĂÇkurĂdĹni kĂraďakĂryĂdĹnyapi saćv­tyĂÓrayeďaiva vyavahriyante, na tu paramĂrthasattayĂ, bĹjĂdĹnĂć paramĂrthato 'siddhatvĂd bitathĂnĂmapi svapnĂdĹnĂć tathaivĂvabhĂsamĂnatvĂcca / jĂgradavasthĂyĂć mĂyĂkĂryakĂraďĂdĹni vitathĂnyapyupalabhyanta eva / atastĂni vyĂvahĂrikeďa kĂryakĂraďabhĂvena vastusvabhĂvatvena vyĂptĂni bhavanti / kintu tĂvatĂ tĂni paramĂrthasvabhĂvatayĂ na samavati«Âhante / yato hi vyĂpake vidyamĂne 'pi sati vyĂpyasya siddhirna niyatĂ / tathĂpi vastusvabhĂvatvena suvyĂptĂni kĂryakĂranavastĆni yadi nivatante, tadĂ mĂyĂdivat paramĂrthata÷ parikalpito vastusvabhĂva eva nivartate / ata÷ virodhĂdisarvĂ vyavasthĂstattvaprav­tau samarthĂ bhavanti / ata÷ eva vidvadbhistathatĂyĂ nirdeÓa÷ k­ta÷ / tairthikaparikalpitatĂni pramĂďĂdĹnĹ tathĂtĂyĂ ananukĆlatvĂt parĹtyĂjyĂnĹtĹ sanyakpramĂďalak«aďapratipĂdakasya ÓĂstrasya praďayanać k­tamiti / itthać katipaye tairthikĂ÷ piď¬ĂtmĂdikać mithyĂvastutattvać sisĂdhayi«ayĂ sarvaj¤atĂvirĂgitĂkarmaphalasambandhĂdĹnĂć sĂćv­tikĹć vyavasthĂć nirĂkartuć pramĂďĂnĂć viparĹtalak«aďĂni kurvanti / ata÷ sudhiyastĂvattanni«idhya pudgaladharmanairĂtmyatathatĂyĂć praveÓĂnukĆlĂć sĂćv­tikĹć karmaphalasambandhĂdivyĂvasthĂć prati«ÂhĂpayituć pratyak«ĂdĹnĂć viÓuddhĂni pramĂďalak«aďĂni viracitavanta÷ / tĂnyapi bhagavatĂ [tathĂgatena] anuj¤ĂtĂnyeva / ato vayać paramĂrthĂnukulĂni viÓuddhapramĂďalak«aďĂnyeva tĂvanmanyĂmahe / ato virodhĂdivyavahĂrĂďĂć svĹk­tiĂtreďa yo hi bhĂvasvabhĂvĂbhyupagamaprasaÇga÷, sa tĂvadanaikĂntika eva, tadabhyupagame 'pi bhĂasvabhĂvasyĂsiddhe÷ / [20] nanvevamanumĂnena saha sambandhaprasidhyarthać pratyak«apramĂďać yadyabhyupagamyate tadĂ vastunastĂvat siddhireva, kalpanĂpo¬hatvĂdabhrĂntatvĂcca pratyak«apramĂďasya / abhrĂntaj¤ĂnenĂdhyavasita÷ khalu vastusvabhĂva÷ kathać nĂmĂnumĂnena nirĂkartuć Óakyate? yadi nirakriyate tadĂ pratyak«ameva tĂvad bĂdhitać syĂt / yadi tad bĂdhitać syĂttadĂnumĂnameva tĂvanna syĂt sisthitam / pratyak«asambaddhenĂpyunumĂnena pratyak«ać bĂdhyata iti kathanato naivĂcitamanyat / yadi pratyak«asiddho 'rtho 'numĂnena naiva bĂdhyate tadĂ prĂpyasya prĂptyĂ susthita eva tĂvad vastuvĂdĹti kathanamapi samyaÇnirĂk­tameveti / ityamĂcĂryaistĂvatpratyak«asya dvaividhyamabhihitam - yagipratyak«ać sĂmĂnyapratyak«ać ca / tatra yaddhi sĂdharaďać pratyak«ać tat paramĂrthamadhik­tya nĂstyabhrĂntam / anyathĂ sarvać yogipratyak«ameva syĂnna ca syu÷ kecanĂpyarvĂgdarÓina÷ / yogipratyak«Ătiriktać sĂmĂnya pratyak«ać yadyapi [abhrĂntać] nĂsti tathĂpi vyavahĂre svapnĂdivad yathĂprasiddhenĂrthena sahĂvisaćvĂdĂttadabhrĂntamucyate / ÓrĂvakĹyĂďi yogipratyak«Ăďi pudgalanairĂtmyamĂtrasĂk«ĂtkĂrĹďĹtyatastadavisaćvĂdena pratyak«apramĂnĂni, na tu sarvĂkĂragocaratveneti / kevalać bhagavata eva pratyak«ać sarvĂkĂratattvagocaram, atastadeva tĂvadaviparĹtamavisaćvĂdakam / phalato yadeva sarvĂkĂratattvamadhik­tyĂbhrĂntać tadeva sarvĂkĂratattvĂvisaćvĂdĂd yathĂrthamabhrĂntamiti / ata eva bhagavadbhireva tĂvat sarvadharmalak«aďarahitatĂ parij¤ĂtĂ / tasya sarvĂkĂraj¤Ănasya nĂsti vastutĂprasaÇgo 'pi, sarvadharmasaćg­hĹitatvĂttasya / atastena lak«aďĂbhĂvatĂyĂmabhisaćbudhyate / Ăryapraj¤ĂpĂramitĂyĂmapi - "yaduta pratyak«alak«aďać sarvĂkĂraj¤Ănam, alak«aďe abhisambuddhatvĂttathĂgatĂnĂm" - iti yaduktać tattathaiva / vyavahĂrĂrthastĂvat pratyak«agocarĂrtha÷ mithyĂbhĂsitasvapnĂdivat / sa yadĂ bĂlairvastuta÷ paramĂrthatveropyate, tadĂ sa anumĂnabĂdhito bhavati, na tu darÓanĂdivyavahĂrĂrtha÷ [bĂdhyate] / ato yadabhrĂntać tat pratyak«am, na cĂnumĂnabĂghitamiti / yaÓca paramĂrthatvenĂropa÷ sa eva bĂdhyate, tadabhrĂntatvĂbhĂvĂt / ato nĂstyanena pratyak«ĂpavĂdaprasaÇga÷ / arvĂgdarÓinastĂvadanumĂnena pratyak«asambaddhatve 'pi na paramĂrthatvaprĂptĂ bhavanti, apitu kevalać saćv­tĂveva [ti«Âhanti] / yato hi arvĂgdarÓibhirvĂstavika÷ paramĂrÓasvabhĂva÷ pratyak«atayĂ p­thak p­thak nĂnubhĆyate / ato naiva vastusvabhĂva÷ saćv­timapi bĂdhate kintu yo hi tatra satyĂkĂratvĂropastannirĂk­tireva sĂdhyate / phalano vastuvĂdino arthĂbhĂve 'pi arthĂbhiniveÓinaste kathać susthitĂ iti / ekato 'numĂnać vyavahĂreďa pratyak«asambaddhać sat sthitić pratnoti, aparataÓca pratyak«ać kĂ«Âhadvayaghar«aďajatitĂgniriva tadbĂdhĂć karotĹti bĂdhitameva taditi cennaitĂvatĂsmĂsvani«ÂĂpattiriti / yathĂ sarve jĂgatikadharmĂ yathĂvatpravicayĂgnerindhanĂni bhavanti, sa ca mithyendhanĂni bhasmĹk­tya svayamapyupaÓĂnta÷ praÓĂntavikalpalak«aďamuttamać nirvĂďamavabodhayatĹti / yaduta - vij¤ĂnĂgnerjaddharmĂ÷ sarva evandhanać matĂ÷ / tĂn yathĂvatyravicayya jvĂlairdagdhvopaÓĂmyati // ato yadi tattvaj¤Ănamutyadyate tadĂnumĂnalak«ďĂ kalpanĂ niv­ttĂ satĹ nirĂÓrayĂpi nĂnabhyupagatĂ [bhavatĹ] / ata eva bhagavatĂ ratnakĆÂe savikalpĂpi sampratyavek«aďĂ nirvikalpaj¤Ănaphalotpatte÷ kĂraďamiti [matvĂ] mahĂphalĂbhinirv­ttaye kĂ«Âhadvayaghar«aďajanitĂgnerd­«ÂĂntena nirdi«ÂĂ / [21] api ca, sarvadharmĂďĂć ni÷svabhĂvatvasĂdhane yadyeko hetubhĆto dharmo nĹrdiÓyate tadĂ niv­tisĂdhaka÷ sa dharmo viruddho jĂyate / [22] yadyasan sa dharmastadĂ asato 'bhĂvenĂsambaddhatvĂt kathać hi sa [abhĂvać] sĂdhayediti / [23] yadyubhayĂtmaka sa dharmastadĂpyanaikĂntika eva / ato 'hetukameva [ni÷svabhĂvatvamiti] ye pratividadhati tadapyasambaddhameva / yato hyanena tĂvat sadasadubhayadharmĂďĂć paramĂrthatvasĂdhane hetorasambhavatvavocyate yuktij¤ai÷ na tu ni÷svabhĂvatĂdisĂmĂnyadharmĂďĂć lak«aďasĂdhane [sambhavatvamiti], yadi tathaiva syĂttadĂ paraparikalpitĂnĂmĹÓvarĂdĹnĂmapi ni÷svabhĂvatvasĂdhane kathać nĂma te sarve codyĂ nĂbatari«yantĹtĹ? tad yathĂ ĹÓvarĂdi«u sĂmarthyavyĂpyavastutvani«edhĂrthać vastusvabhĂve samĂropać ca nisedhĂrthać asaddharmĂ na bhavantyasambaddhĂ÷ / evameva paramĂrthata÷ kĂryakĂrĂďĂdivastudharme«u vyĂpakani«edhena samĂropani«edhać sĂdhayituć kathać nĂsmĂsu sĂdhyasĂdhanasambandha÷ / anyathĂ praÓĂnĂdayo 'Óakyani«edhĂbhaveyu÷, yato hi vastusati svabhĂve na tathĂ kartuć Óakyate / yadi asatĂ asambaddhatayĂ asĂmarthać tadĂ kutra sĂmarthyać syĂt / paramarthato 'sadvastuni na bhavati kaÓcana sambandho nĂma / yato hi vyĂpakani«edhena vyĂpyaniv­ttistĂvarnnirdeÓamĂtrameva / yathĂ sadvastuni dharmadharmibhĂvĂdisarvĂďi vastujĂtĂni kalpitĂnĹti vyavasthĂpyante tathĂ asadvastunyapi kathać tĂni naiva vyavasthĂpyante? api ca, yadĂ ko 'pi kadĂcidapi svalak«aďatayĂ bhĂvatvena paramĂrthato naiva sidhyati, tadĂ vastulak«aďasya tathĂbhĆtatvĂt tadabhĂvo 'pyasiddha eva, paramĂrthatastatra sadasadubhayadharmatvena kasyĂpi hetorasambhavĂt / ataste«Ăć prativĂdo vĂ parĹk«aďać vĂ kathać yujyeta, sarve«Ăć vastĆnĂć mĂyĂdivat sadasadubhayadharmĂtĹtatvĂt / sattvasya tadabhĂvasya cĂpi hetorĂnukĆlyena vĂdiprativĂdinoryathĂprasiddhatvena te prasiddhayavinĂbhĆtĂ evoktĂ÷ / ataste«u dharmadharmitvać viruddhatvać vyĂpyavyĂpakatvać svabhĂva÷ kĂryatvĂdĹni ca yathĂ ĂbhĂsante tathaiva sarvĂ api vyavasthĂ aviruddhĂ eva / kaiÓcid vidvadbhiryadi darÓanasyĂsya dharmadharmiviruddhĂdyĂdhĂreďa prativĂda÷ kriyate tadĂ tatra paramĂrthavyavahĂranayĂnavabodha eva kĂranać bhavatĹti / ato 'navamardanĹyametaditi grĂhyam / [24] tadapi na ÓabdamĂtreďa sidhyatĹti yaduktać tanna du«anamanabhyupagamĂt / na vayamapi ÓabdamĂtreďa ÓĆnyatĂć sĂdhayĂma÷ / 68 [25] na ca prasaÇgamĂtreďa, api tu samyakprĂmĂďenaiveti / ityevać yadi vastu«u paramĂrthasvabhĂva eko bhavati tadĂ prakĂradvayameva tatra bhavet hetupratyayĂpek«itatvĂt sarve«Ăm, utpadyamĂnasvabhĂvatayĂ anityatvĂcca / yathĂtra sautrĂntikayogĂcĂrĂďĂmaikamatyam, svabhĂvena siddhatvĂdĂÓritantarbhĆtać vĂ tairthikaparikalpĂtmĂdivat / na ca nityĂnityayoranyoparihĂrasthitalak«aďatvĂt t­tĹĹnĂ kĂcana gati÷ / svabhĂve 'smin ubhayamapi prakĂdvayać paramĂrthatayĂ na sambhavati, sĂdhakapramĂďĂbhĂvĂd bĂdhakasambhavĂcca / yadi pratyak«amanumĂnać vĂ tatra sĂdhakapramĂďać tadĂ vastusvabhĂva eva pĆrvać tĂvadubhĂbhyĂć na siddha÷, sa tu[vastusvabhĂva÷] tadaiva syĂt, kintu kĂryakĂraďabhĂva eva tĂvat pratyak«eďa na paramĂrthata÷ siddha÷ / so 'pi tĂvadindriyapratyak«eďa svasaćvedanapratyak«eďa vĂ sidhyati, yato hi nĂrvĂgdarÓino mĂnasapratyak«ać vyavaharanti, nĂpi ca tanmĂnasapratyak«ać kutrĂpi sidhyatĹti tatrĂmĂďyamaÇgĹkriyate / tatra kecidindriyapramĂďena na sidhyatĹti bruvate, p­thagarthavi«ayitvena nirdi«ÂatvĂttasya, kintu kĂryakĂranabhĆtasya tasyĂnyĂrthasya paramĂrthato j¤ĂnagrĂhyatvać naiva yujyate / vij¤Ăne svapratibhĂsa iva yo hi j¤ĂnetarasvabhĂvo 'nyĂvabhĂsa÷ [pratĹyate], sa naiva [j¤ĂnĂd] anya÷ / anyĂnanyau hi parasparaviruddhau / atastadĂkĂreďa j¤ĂnenĂnyasya pratĹtiriti yaducyate, tadapi nopapadyate, atiprasaÇgĂt / yadyevać tadĂ ghaÂĂdaya÷, ye 'nyaprakĂrĂnanuvidhĂya prĂdurbhavanti, te 'pi sarve parasparać g­hĹtasvabhĂvĂ eva / yo 'pi tadĂkĂrastajj¤ĂnĂkĂrameveti viÓe«ĂbhidhĂne satyapi vij¤Ănasad­ÓyenaivĂnyĂvabodha÷ saćjĂyate, na ghaÂamĂtrĂdinetyevać viÓe«o nĂsti / vij¤ĂnasvabhĂvatve 'pi te«Ăć svasvabhĂvasthitatvĂdanye«vaki¤citkaratvameva / yadi nĂsti viÓe«astadĂrthakriyĂrthina÷ svato vastvanudhĂnena samprayujyate, tathĂpi pratiniyatĂrthakriyĂsvabhĂva÷ kutrĂpi na sidhyati, atiprasaÇgĂt / nĂÂayacandramalladarÓanavad yugapadanekadarÓanena tadvij¤Ăne«vapi parasparasĂmyać syĂt, j¤ĂnasvabhĂvasĂmyena ca te«Ămapi parasparać pratyak«atvać prasajyeta / tadudbhĆtatve satĹti viÓe«ĂntaropĂdĂne 'pi anyĂrthasya pratyak«atvena pratyatirasambhavaiva, yato hi abhyupagamamĂtreďopacaritatvĂd viÓe«o na prasidhyatĹti / anayacca, anyĂrtho yadi pratyak«atvena prasidhyati tadĂ j¤ĂnaviÓe«astĂvattatsad­ÓastadudbhĆto vĂ sĂdhanĹya÷ / kathać j¤ĂnenĂnyĂrtho g­hyata ityevać vicĂryamĂďe 'nyĂrtho yadi pratyak«ato 'siddhastadĂ kathać tĂvadasiddhena svabhĂvabiÓe«eďa siddhĂ mĂrgaviÓe«Ă÷ setsyanta iti yĂvat / tadvij¤Ănak«aďikatvasyĂpi samanantarapratyayĂrthĂnubalenopapannatvĂd yathĂ j¤ĂnĂni pĆrvak«aďasĂpek«atayĂ samudbhavanti tathĂ janmĂntarĂďyapi sambhavanti / ata÷ pĆrvavartinĂć paravartij¤ĂnagrĂhyatvaprasaÇgasya niv­tirdu«karaiva / api ca, ye tĂvadavayavyĂdibĂhyavastĆnĂć pratyak«atvamĂmananti, svasiddhĂntĂnusĂrać ca yathĂ taddarÓanopacĂrać kurvanti tathĂ pratyak«atayĂvabhĂso nĂstyeva / kadĂcidapyavayavinastadĂkĂragrĂhij¤Ăne pratyak«Ănubhavo na bhavatĹ / sarvadaiva pĂďyĂdyanekĂvayavasamĆhĂkĂraj¤Ănameva pratyak«atayĂnubhĆyate / nĹlĂdyavayavino guďe«u sadityĂkĂrakać j¤Ănać naivĂnubhĆyate, ĂdhĂrasyĂpratyak«atve tadguďĂdimĂtrĂďĂć grahaďĂsambhavĂt / ari«ÂanĹlĂk«apĹtĂk«atimirĂdyapahatanetre«u dĆrasamĹpasthita ekasminnapi vastuni vibhinnĂni vi«amĂkĂrĂďi j¤ĂnĂnyutpadyante, ato bĂhyĂvayavivi«ayakać kalpanĂjĂlać citte nĂstyeva vidyamĂnam, tathĂtve tasya p­thaggrahaďaprasaÇgĂt / atastadĂtve tatsvabhĂvaguďĂdyutpatti÷ sarvathĂsatĹ eva / viruddhadharmĂďĂmapi guďĂnĂć yadyekatvać tadĂ bhinnasattĂkĂnĂmapyekatvaprasaÇga÷ / bĂdhakĂbhĂvĂd guďĂdĹnĂć sarve«Ăć dharmĂďĂć pratyak«atvaprasaÇga÷ / svapnĂdi«u tathĂnĹlĂdiguvatĂmarthĂntarĂďĂć vidyamĂnatve 'pi nĹlĂdyĂbhĂsij¤ĂnĂnĂć p­thaganubhavo bhrĂnta evać, na cĂkĂravaÓena arthĂntaragrahaďavyavasthĂ yuktimatĹ / ye khalu paramĂďvĂtmakalĹĂdyarthĂnĂć pratyak«atvamĂmanvate te«vapi tĂvat samĂnado«atĂprasaÇga÷, niravayavĂnĂć sĆk«mapadĂrthanĂć bhinnĂkĂre«u j¤Ăne«u p­thaganubhavĂbhĂvĂt / samĆhavi«ayĂďi tĂni j¤ĂnĂnyabhyupeatĂni, svapnĂdivacca tĂni sthĆlĂvabhĂsĹnyanubhĆtĂni / na samavĂyibhinna÷ samavĂya÷ samasti, nĂpi samavĂyakalpanayĂ tadupacĂra÷ sambhavati / yadi sa¤citĂnekavastugrahaďĂt sthĆle«u bhrĂntirupajĂyate, tadĂ tadĂnĹntanaj¤Ănasya aprĂmĂďyaprasaÇga÷, bhrĂntatvĂditi / yadi sĂ sthĆlabhrĂntiÓcittenopakalpitĂ, tadĂbhivyaktau anĂbhĂsatĂprasaÇga÷, kalpanĂvi«ayĂďĂć sarvadĂ aspa«ÂĂvabhĂsanĂt / yadi tĂnĹndrayaj¤ĂnĂntargatĂni tadĂ paramĂďunĂć sarvadĂgrahaďaprasaÇga÷, sarvadĂ tadĂkĂraj¤ĂnĂnutpatte÷ / yasthĆle bhrĂntać tattathĂgrahaďata÷ pĆrvamapi na [abhrĂntać] sidhyati, Ărambhe utpattĂveva sthĆle bhrĂntatvĂbhyupagamĂt / purata÷ pramĂďairyadi pramĂďyać sidhyati tadĂ yĂ sthule bhrĂnti÷ sĂ grahaďapĆrvikaivaikĂ sidhyati, yadi na tathĂ sidhyati tadĂ sĂ bhrĂntirg­hĹtetyeva na sambhavati / svapnĂdi«vanyapramĂďĂni na g­hyante, tathĂpi sthĆle bhrĂntistu [tatra] d­«Âaiva, atastasyĂstatpĆrvakatvać na yujyate / marubhĆmau laghvapi vastujĂtać mahadityavalokyate / tatra dĆrĂdĆrabhedena spa«ÂĂ«pa«ÂĂvabhĂsabhedo 'pi naiva bhavati, tasyaikavastutvena tatra tĂd­ÓĂkĂrĂ naiva sambhavantĹti / api ca, yĂdyĂkĂrĂ yĂthĂtathyenĂbhyupagamyante tadĂ yathĂ vividhĂnĂć rekhĂdĹnĂć vistĂrastathĂ j¤ĂnĂkĂrĂďĂmapi ĂkĂravat p­thaktvam prasajyeta / siddhĂntavaividhyasthĂpanĂrtham anekaj¤ĂnĂnĂmutpĂdamavagacchato vij¤Ănasya vi«aye«u yathĂ prasĂrastathĂbhĂso 'sambhĂva eva / ekaj¤ĂnenĂbhinnasvabhĂvatvĂd ĂkĂrĂďĂmapyekasvabhĂvatĂprasaÇga÷ / yadi [ĂkĂrĂ÷] bhinnĂstadĂ arthasad­Ój¤Ănena te«Ăć grahaďać nopapadyate, bhinnĂrthatvĂt / tadgrahaďĂrthać satyĂmapyanyĂnyĂkĂrakalpanĂyĂmĂkĂrĂďĂmanavasthĂprasaÇga÷, anyĂnyĂkĂraďĂć kadĂcidapyunubhavĂbhĂvĂt / yadi te 'lĹkĂstadĂ tattvĂnyatvavicĂro 'upyasambhavĹ / tadĂnayĂ d­«ÂayĂ tadvaÓenĂnyĂrthavyavasthĂnać sarvathĂyuktam, asamyaktvĂt / grĂhyĂkĂro 'pi hi praj¤Ăptireva syĂt / api ca, yadi j¤ĂnasĂd­Óayać sarvĂtmanĂ bhavati, tadĂ arthĂnusĂriďo 'pi j¤Ănasya aj¤ĂnasvabhĂvatvać syĂt, paracittĂbhij¤asya yogino 'pi sarĂgattvĂdiprasaÇga÷, sarĂgĂdĹnĂć paracittĂdĹnĂć parigrahaďĂt / ekadeÓenĂpi na sĂd­Óyać [yujyate], ekasmin sĂvayavatvaprasaÇgĂt / yadi viparyaye hyupacĂrat karturekadeÓa eva tadĂ sarvatra vastusĂd­ÓyasambhĂvanayĂ sarvaj¤Ăt­tvać syĂt / sĂd­Óyamapi praj¤aptireva strĂnna tu paramĂrtham / ata÷ sĂd­Óyena j¤ĂnetarasvabhĂvagrahaďać na [sarvathĂ] yujyate 'sambhavĂt / tatsĂd­Óyate 'pi na tatpratyak«atvena grahaďać yujyate, vi«ayasya hetutve tadanubhavakĂle sĂmĹpyĂbhĂvĂt / sĂmipye 'pi naiva tadgrahaďam, ĂtmasthasĂd­ÓyagrahaďapravaďatvĂjj¤Ănasya, aparasya arthasthĂkĂrasya tadĂnĹmanavabhĂsĂt / avabhĂse 'pi tadviruddhatvać tulyaparĹk«aďĹyam / yadi sa eva [anubhava÷] tadarthĂkĂrĂnubhavatvena g­hyata iti cet? kalpanĂmĂtramevaitat / naiva tĂvanmĂtreďa vastunastĂd­Óa÷ svabhĂv san, atiprasaÇgĂt / 'agnirmĂďavaka÷ [bĂhmaďavaÂu÷]' iti k­te 'pyupacĂre naiva [tamin] dĂhapĂkĂdi÷ prayujyate / ĂkĂreďĂnyĂrthavyavasthĂne 'pyanumĂnamevaitannaiva hi tatpratyak«am / pratyetavyĂ arthĂntarĂ÷ sĂmĹpye 'pi na [j¤Ăna]ĂkĂravyĂptĂ bhavanti, arthĂntarĂbhĂve 'pi svapnĂdi«u tathĂkĂrasambhavĂt / atyantaparok«atvĂdarthĂntarĂďĂć te [arthĂntarĂ÷] tadĹyaj¤ĂnĂkĂravanta÷ santĹti naiva sidhyati / hetutvać tĂvanna kevalam sĂkĂrakĂryasyotpĂdanać nĂma, svakĹyavij¤ĂnĂnĂć cak«urĂdidvĂrĂ bhrĂntatvĂt, ÓabdĂdij¤ĂnĂntarać cak«urvij¤ĂnotpĂdena ÓabdĂdyĂbhĂsicak«urvij¤ĂnotpĂdasambhavĂcca / atastĂvatkĂlikĂvabhĂsij¤ĂanenĂrthĂntaragrahaďać naiva yujyate / nĂpyanĂbhĂsibhi÷. te«u bhedĂbhĂvĂt / tadĂ yadi sĂmĹpyĂd vij¤ĂnenĂrthĂntaragrahaďać bhavatĹti kalpyate tadĂ sarvĂďyapi vij¤ĂnĂni sarvasamĹpavi«ayakĂďi syu÷ sarve«u tatsattĂyĂ bhedĂbhĂvĂt / phalata÷ sarvai÷ sarvadarÓanać syĂt / ÓrotrĂdij¤ĂnĂnyapi rupĂdivi«ayakĂďi syu÷ sĂmĹpye bhedĂbhĂvĂttadĂnĹm / tataÓca 'idać nĹlać pĹtamidam' iti vibhĂgo naiva syĂt, kasyacanĂpi vibhĂgaviÓesyĂnabhyupagamĂt / yadyabhyupagamyata iti tadĂ tatsĂd­Óyamabhyupagatać syĂt / kalpanĂsvarĆpamĂtre j¤ĂnĂbhinnĂtmake sĂd­ÓyĂtiriktatayĂ na kaÓcanĂpi bhedo bhaviturmahati, taddo«ĂďĂmabhihitatvĂt / sĂmĹpyavaÓĂjj¤Ănasya yadi nĂrthĂntarĂdanubhavastadĂ kathamiti praÓne tadutpattyaiveti vaktavyać syĂt / tathĂvidhamabhidhĂnać naiva yuktam, j¤ĂnakĂle vi«ayasyĂbhĂvĂt, abhĂvagrahaďĂyogĂt samakĂlikakĂryaďabhĂvĂsyĂyujyamĂnatvĂcca / kasyĂpyevaćvidhĂbhyupagamĂbhĂvĂditi / cak«urindriyĂdĹnĂmapi taddhetutvĂd grĂhyatvaprasaÇga÷ / tulyaikasĂmagrĹpratibaddhau deÓakĂlĂveva vij¤Ănena g­hyete nĂnyad, yadyevać parikalpyeta tadĂpi cak«urĂdigrĂhyatvaprasaÇga÷ du«parihĂra÷ / vi«ayatvĂbhĂvĂdevendriyać na g­hyata iti cennaitĂvatĂ tadavi«Ăyatvam , vi«ayalak«aďasya satvĂt / grĂhyatvamapi na vi«ayasvabhĂvetarat / ata÷ avi«ayatvĂnnĂsti tadvi«aya iti kathamiva vaktuć Óakyate / tadevać nirĂkĂreďa tĂvajj¤Ănena nĂrthĂntaragrahaďać yujyate, nĂpi tadanyena sĂkĂreďa [j¤Ănena], vyavasthĂyĂ evĂbhĂvĂt / yadyevać tarhi Órotravij¤ĂnenĂpi rupĂdigrahaďać syĂt / arthĂntarĂďĂć parok«atve naivĂnyĂkĂro 'pi sidhyati / yasmĂdarthĂntaragrĂhaka ĂkĂrĂntaro 'pi nĂsti, tasmĂt kĂryakĂraďĂtmako 'pi nĂkĂrĂntara÷ sidhyati / ata÷ paramĂrthato na pratyak«ata÷ kĂryakĂraďabhĂvasiddhi÷ / ata eva paramĂrthata÷ - tadviviktatadĂkĂrapratyak«eďa dveyena ca / kĂryakĂraďabhĂvasya vyavasĂyo vidhĹyate // iti yaduktać tadapyasiddham sĂkĂrabuddhayĂ arthĂntaraparicchedĂbhĂvĂt kĂryakĂraďabhĂvaniÓrcĂyakapramĂďĂbhĂve, sati j¤ĂnadvayĂbhĂvakathane nĂsti kimapi bĂdhakam, anayĂ tĂvad yuktyĂ sarve«Ăć dharmĂďĂć cittamĂtratĂkĂyapramukhatvĂt / tatpratyak«e 'rthĂntarĂyoge 'pi tajj¤Ănać svasaćvedanapratyak«agamyameva, tadapi ca kĂryakĂraďabhĆtameveti÷, kĂryakĂranabhĂvastu pratyak«asiddha iti cennaiva tad yuktimat, yathĂ tathatĂ tathĂnubhavĂbhĂvĂd, yathĂ cĂnubhavastathĂ tathĂtĂyĂ abhĂvĂt / evać yadi vij¤Ănasya grĂhyagrĂhakĂkĂrarahitatve 'pi tasya vastusattvamabhyupagamyate tadĂ tatra tathĂnubhĆterabhĂva÷, sarvasya grĂhyagrĂhakĂkĂraj¤Ănasyaiva sarvadĂnubhĆte÷ / yadyevać na syĂttadĂ sarvasyaiva tathatĂdarÓanać syĂditi / tajj¤Ănamapi yathĂnubhĆyate na tathĂ sthitać bhavati, ekasmin svarĆpadvayavirodhĂt / yadi bhrĂntatvĂt tattathĂ j¤Ănamiti cet? kĂ nĂma bhrĂnti÷? yadi j¤Ănać tadĂ naiva sĂ pratyak«am, abhrĂntalak«aďatvĂt pratyak«asya, tattu svayać svato bhrĂntamiti / dvayĂtmake ca tatsvabhĂvĂvabhĂsĂdadvayasvabhĂvahĂniprasaÇga÷, dvayĂdvayayo÷ parasparavirodhĂt / arthĂntarasya bhrĂntatve 'pi paryantasvasaćvedyatvĂnna tenĂdvayaj¤Ănam / yadi pratyak«ać kalpanĂsvabhĂvać tadĂ na tat svalak«aďavi«ayakam, kalpanĂyĂ÷ samĂnyalak«aďavi«ayatvĂt / api ca, ya÷ kalpanĂsvabhĂva ucyate, tena svatastadĂtmano 'bhivyaktirucyate, grĂhyagrĂhakĂkĂro 'pi svata evĂbhivyajyate, ata÷ kalpanĂsvabhĂva evai«a÷ / yadi sa [grĂhyagrĂhakĂkĂra÷] mithyĂ tadĂ tadabhinna÷ kalpanĂsvabhĂvo 'pi tathaiva mithyĂ, tathĂtve kathać sa pratyak«apramĂďena bhĂvasvabhĂva÷ prasidhyet / yadi viÓe«o [viÓe«ya÷] mithyĂ tadĂ kalpanĂsvabhĂvasya sĂmĂnyasya vastutĂ asambhavinĹ, anyavyavacchedena sĂmĂnyać viÓe«e«u vyavahriyate / tadevać tattvaj¤Ănasya yathĂvadanubhavĂbhĂvĂnnaiva tasya svasaćvedanapratyak«atvać yuktam / svasaćvedanapratyak«atve 'pi na hi tena j¤Ănena kĂryakĂraďabhĂvasiddhi÷, ekĂtmyena kĂryakĂraďĂtmakasya dvayasvabhĂvasya virodhĂt / apek«ĂviÓe«eďa tayo÷ svabhĂva÷ parikalpyeta tathĂpyarthĂntaratvĂdapek«ĂyĂ÷ svasaćvedanapratyak«ĂbhĂve sĂ naiva sidhyati / phalatastadapek«ayĂ vyavasthitasya tatsvabhĂvasyĂpi pratyak«atvać na yuktiyuktam / kĂryĂtmakasya kĂraďĂtmakasya ca svabhĂvasya arthĂntarabhĆtać j¤Ănamapi bhinnać bhinnam, ato hyekasmin j¤Ăne nobhayoranubhava÷ bhinnakĂlatvĂt / yadyekasmin j¤Ăne nĂnubhavastadĂ na kenĂpi sambandhagrahaďam / ekaj¤ĂnĂvabhĂse 'pi 'idać kĂraďać kĂryać cedam' iti pratyak«e na Óakyamubhayo÷ sattĂsambandhagrahaďam, nirvikalpakatvĂttasya / sambandhagrahaďĂbhĂve naiva tĂvat kĂryakĂraďabhĂvagrahaď, anyathĂ hyatiprasaÇga÷ syĂt / tatp­«ÂhabhĂvinĂ niÓcayĂkar«iďĂ j¤ĂnenĂpi paramĂrthatastad dvayać naiva yujyate, tena tadanubhavasyĂbhĂvĂt / anyĂnubhavasyĂnyena niÓcayo 'pi naiva Óakyate kartum, atiprasaÇgĂdeva / ekasantĂne ekĂnubhavasya praj¤aptirapi naiva yuktimatĹ, ekasantĂne praj¤aptasya vastĆno hyasattvĂt / bhinnasantĂne 'pi parasparĂnubhavasya tĂvadasattvam / niÓcĂyakaj¤ĂnakĂle tĂvat kĂryać kĂraďać cĂpyatĹtam, ata÷ svasaćvedanapratyak«eďĂpi na kĂryakĂraďĂbhĂva÷ prasidhyatĹti / yadi pratyak«eďa kĂryakĂraďabhĂvo nĂnubhĆyate kathać tadĂ sm­tisvabhĂvo 'pyutpadyeteti cenna, svapnĂdi«varthĂnubhavĂbhĂve 'pi sm­tisambhavĂt / na ca paramĂrthatastatsvabhĂve 'rthĂntarĂnubhava÷ sidhyati, yathoktać prĂk / itthać pratyak«eďa tĂvanna tasya [kĂryakĂranabhĂvasya] siddhi÷ / nĂnumĂnenĂpi, yathoktanayena pratyak«eďĂnubhĆyamĂnasya kasyacid dharmasyĂbhĂvĂt / ata÷ kastĂvat tatsavabhĂvatvenać sĂdhyeta / hetavo 'pi sarve svabhĂvĂsiddhĂ ĂÓrayĂsiddhĂÓca / d­«ÂĂntadharmyapyasiddha÷, sarvaviruddhatvĂt tulyaparĹk«aďĹyatvĂcca / api ca, kĂryahetunĂpi sa vastutvena sĂdhayituć na Óakyate, anyo 'nyĂÓrayado«aprasakte÷ / [tathĂhi -] kĂryakĂraďabhĂvasiddhau kĂryaheto÷siddhi÷, kĂryahetoÓca siddhau÷ karyakĂraďabhĂvasiddhiriti suspa«Âamanyo 'nyĂÓrayado«a÷ / dharmiďo 'siddhau ca kuta÷ svabhĂvahetorapi prav­tti÷ / dharmiďa÷ siddhĂvapi paramĂrthata÷ kĂryakĂraďabhĂvasiddhaye nĂstyeva kutrĂpi hetovyĂrpti÷, sarvatra viruddhatvĂt tulyaparĹk«aďĹyatvĂcca / yadi kĂryakĂraďabhĂvasiddhaye 'asmin satĹdać bhavatĹ'tyucyate, tadĂpyetad bhrĂntameva / taddhetukĂle cĂÓe«ajagato vidyamĂnatvĂd 'asmin satĹ'ti tasya kĂraďatĂ naiva sarvathĂ sambhĂvyate / santatĂvevĂnyavyatirekasambhavĂttasyĂmeva kĂryasattvasya hetutvam, na k«aďikatve, yadyevamucyate tathĂpi paramĂrthakĂryakĂraďabhĂvasĂdhanasyaivĂtrĂvasthitatvĂnnaiva tad yujyate / k«aďikatvavyatirekeďa paramĂrthata÷ santaterasiddhatvĂt / kasyĂpi kĂryak«aďasya sattvać kasyĂpi karaďak«aďasattvĂd yadi kalpyate tadĂ tatsamakĂlać sarvasattvĂntargaÓe«avidyamĂnak«aďĂnĂmapi sattvać syĂt / yathĂ tatsvahetuk«aďĂ vidyamĂnĂ÷, yadi d­Óyante, na vidyamĂnĂ yadi na d­Óyante, tathaiva taddhetuk«ĂsamĂkĂlać sarvasattvĂntargatĂÓe«ak«aďĂ vidyamĂnĂ yadi d­Óyante, na vidyamĂnĂ yadi na d­Óyante / evać sati te«Ăć kathać na hetutvam / api ca, 'yadasti tat sat' ityuktau tacchabdena yadyanyo hetubhĆto dharmĹtyevać g­hyate tadĂ so 'pi paramĂrthata÷ pratyak«e naiva sidhyati,yathoktać prĂk / nĂnumĂnenĂpi dharmina÷ sattvasiddhi÷ sambhĂvyate, sarve«Ămapi sattvasĂdhakĂnĂć hetĆnĂć do«atrayĂnatikrĂntatvĂt / yadi dharmĹ tĂvadasiddhastadĂ sato dharmasya hetutvać naiva sambhavi nĂpi cĂsato dharmasya yaktam, viruddhatvĂt / ubhayadharmastu tĂvad bhrĂnta eva, asapak«e 'pi sattvĂt / naitebhyo bhinnĂ÷ sĂdhanĂkĂrĂ÷ / yadi dharmĹ tĂvadasiddhastadĂparasyĂpi sattvać naiva sidhyati, tadapek«itatvĂt / kĂryasiddhirapi tathaivasambhavinĹ / nĂtra svabhĂvahetunĂ kĂryakĂranabhĂvasiddhi÷ / nĂpyanupalabdhe÷, prati«edhasĂdhakatvĂttĂsĂć sarvĂsĂm / kĂryakĂraďabhĂvasiddhistĂvat pratyak«ato 'nupalabdheti yaduktać, tatrĂpyunupalabdhiÓabdastĂvat taditarasya upalabdhĂtmakapratyak«asyĂbhiprĂyeďa prajujyate, nĂnumĂnamabhipretya yathĂ tadapramĂďać tathoktatvĂt / api ca, yĂ khalu upalabdhilak«aďaprĂptasyĂnupalabdhi÷ sĂ samupalabdhiphalĂ, Ĺd­ÓonĂnvayena yĂ karyakĂraďabhĂvasiddhi÷ tatrĂpi paramĂrthata÷ sandeha÷ / kić tattvata÷ sadityata÷ sat atavĂ ad­ÓyĂnĂć piÓĂcĂdĹnĂć samĹpavartitvĂt athavĂ dĆredeÓasthitasya vastvantarasya samĹpavartino balĂdevaćvidha÷ samdeha÷ / upalabdhilak«aďaprĂptasyĂnupalabdhyĂ deÓĂntarĂt tadĂgamanasya pĆrvato vĂ tatsattvasya ni«edha÷ kriyate, nĂnyaphalasyeti / yadi tat sattadĂ tatsattvać yĂd­cchikać syĂt / dĆradeÓasthacandradĹnĂmapi cak«urvij¤ĂnahetutvĂbhyupagamĂt / ye cĂnye tatsamarthahetava÷ te«Ăć niv­ttau tatphalasyĂpi niv­ttau vyatirekena yĂ tatsiddhiruktĂ, sĂpi paramĂrthato naiva sandehavigatĂ, piÓĂcĂdĹnĂć dĆradeÓasthitĂnĂmapyanye«Ăć sattve 'pi tadasattvasandehĂt / yadi tadasattvać tatrĂpi yĂd­cchikatvać sambhavati, yathĂ mĂt­vivĂhasaćskĂravati deÓe janmĂdĂnam yatra ca nĂsti mĂt­vivĂhastatrĂsat / tatsamarthakĂraďĂntarĂďi santĹtyevać viÓe«ĂbhĂvĂnna syĂt sandeha iti cet? na, te«Ăć sĂmĂrthyaviÓesyĂsiddhatvĂt, avasaraprĂptatvĂcca tattvasiddheriti / kĂryakĂraďayo÷ sandehe sati tannaiyatyĂrthać yadyapi tatkĂraďać samarthać tathĂpi praj¤Ăk«etre viÓe«atastadasiddhivacanĂni kathać vidvadbhirnirĂkriyantĂm / anvayavyatirekau vyatĹricya vastuni tatsiddhiniÓcĂyakahetĆnĂmabhĂvĂt tatrĂnavasthĂdo«a÷ syĂt / yadi tat sattadĂ tatsattvać sĂdhayituć Óakyate, kintu sahakĂrivastĆnĂć p­thaksvabhĂva iva anyebhyastadutpattyĂÓaÇkĂ kathać nivarteta / nĂpyadarÓanamĂtreďa tadabhĂvaniÓcayo yujyate, atiprasaÇgĂt / nĂrvagdarÓinĂć parebhya utpattiniÓcayasya spa«Âać darÓanać bhavatĹti / yadi parebhyo 'pi tadutpattistadĂ na bhaved hetubhedĂd bheda iti cet? na, tathĂ sati svabhĂvavailak«aďyĂdisahakĂripratyayebhyo 'pyanutpattiprasaÇga÷ / yadi p­thak tadviÓe«e«veva te sahakĂripratyayĂ upayujyante, na tu kĂryamĂtre iti cet? na, paramĂrthato viÓe«ĂďĂmap­thaktvĂt / yadi tadaćÓenĂpi [kĂryĂďi] utpĂdyĂnĹti cet? na, naikasmin aćÓabheda÷ sambhavatĹti / yadi viÓe«asya p­thagviÓe«e upacaryamĂďatvĂt sa tattvĂnyatvĂbhyĂć cintayituć na yujyata iti vyĂharanto naiva viÓe«Ăn vyĂharanti, prĂj¤aptikasya kadĂcidapi hetĂvayujyamĂnatvĂt samĆhamĂtreďaiva tĂvadutpattirvibhaktiÓcĂpi vidhĹyate, na tvekaikeneti cet, tadapi naiva yujyate, na ca kĂyać vyatiricya samĆho bhavati / ata÷ ekaika÷ samĆha eva hetutvenĂbhyupagamyate / phalata÷ paramĂrthata÷ kĂryakĂraďabhĂvasiddhau nĂsti kimapi pramĂďam, kĂryakĂraďabhĂvasya sĂćv­tikatvĂt / ata ĂcĂryai÷ kĂryakĂraďabhĂvo yathĂprasiddhi siddha ityukta÷ / ata÷ sa naivĂsti paramĂrthenetyabhyupeyam / ityevać paramĂrthato 'nityasvabhĂvam sĂdhayituć nĂsti kimapi pramĂďam, paraparikalpitaÓabdĂnĂmapramĂďatvĂt, pramĂďasya caitatpramĂďadvayasaćg­hitatvĂt / nityasvabhĂvamapi tĂvat paramĂrthata÷ sĂdhayituć nĂsti pramĂďam, pratyak«eďaivać tĂvattadasiddhatvĂt, pĆrvavatte«Ăć sĂkĂranirĂkĂraj¤ĂnabhyĂmapi grahaďasyĂnupapannatvat / ĂtmĂdinityavastĆnyapi yathĂ svasiddhante«u vij¤apyante tathĂ pratyak«aj¤Ăne naivĂvabhĂsante / pratyak«aj¤Ănavi«ayatve sanmĂtratvena te«Ăć sattvam / tathĂ sati sarvadĂ sattvaprasaÇga÷ / na cĂtra parĂpek«Ă yujyate, anĂdheyĂtiÓayatvĂd apek«ĂyĂ ayogĂt, ahetukĂnĂć ca vi«ayatvĂnupapannatvat / tadvij¤Ănane vij¤eyasvabhĂvatvĂd vi«ayatvopacĂre 'pi tadvij¤Ănasya tadvnnityatvaprasaÇga÷ / tasya [vij¤Ănasya] vij¤eyasvabhĂvĂnusaraďĂt sa÷ [vij¤eya÷] api tad [vij¤Ănać] anusarati, anyathĂ tena j¤eyasvabhĂvĂnusaraďamapi na k­tać syĂt, tadvij¤eyasya tadapek«itatvĂt / nĂnumĂnenĂpi tat sidhyati, kenĂpi hetunĂ saha tasyĂsambaddhatvĂt / ata÷ kĂryahetustĂvadasambhavĹ / tata÷ kramayaupadyĂbhyĂć kasyĂpi phalasyĂnutpĂdĂt / apratyak«Ărthasya kimapi sahakĂrikĂďatvena na parig­hyate / kĂryakĂraďabhĂvastĂvadanvayavyatirekĂbhyĂć spa«Âamavagamyate / ata ĂtmĂdĹnĂć sukhĂdiphalena saha kutrĂpyanvayo na sidhyati avikalakĂraďatvena na tata÷ kĂdĂcitkasukhotpatiriti / vyatireko 'pi tĂvĂnnĂstyeva, nityatvĂdavyatireka eva / nĂpi svabhĂvahetostatsattvasiddhi÷ sambhavati, ĂdhĂradharmiďo 'siddhatvĂt tatsattĂsĂdhakaheto÷ pĆrvavaddo«atrayĂnatikrĂntatvĂcca / ye tĂvad rupĂdaya÷ prasiddhadharmiďaste 'pi paramĂrthato 'siddhĂ eva / kĂdĂcitkatvĂtte«Ăć vyavahĂreďĂpi nityasyĂpek«Ă durupapĂdaiva / anupalabdhyĂpi tĂvannaiva tatsattvasiddhi÷ prati«edhasiddhau samarthatvĂt prati«edhamĂtrać sĂ sĂdhayatĹti / api ca, svabhĂvĂnupalabdhirapi tĂvannaiva sambhavinĹ, abhĂvavyavahĂrasĂdhanaparatvĂttasyĂ÷ / indriyairagrĂhyĂrthena sahaviruddhayorvyĂpyavyĂpakayo÷kĂryakĂraďayoÓcĂsiddhatvĂd viruddhopalabdhirapi tĂvannaiva sambhavinĹ / pramĂďadvayamatiricya nĂsti pramĂďĂntaramityanyatra prasĂdhitatvĂt / phalata÷ vastusvabhĂvaparĹk«aďĂrthać nĂsti kimapi sĂdhakać pramĂďamiti / ata÷ prek«Ăvadbhi÷ paramĂrthata÷ sattvena sa naiva vyavaharttavya÷ / tatra tĂvadayać payoga÷ - yasya paramĂrtha÷ sĂdhane nasti kimapi pramĂďam, kalpanĂnirmitatvĂttasya tathaiva samyaktĂyĂ grahaďać naiva karttavyam, yathĂÓyĂmatvĂdiguďaviÓi«Âasya vandhyĂputrasyeti / uparyuktayorubhayo÷ samyaksvabhĂvayo÷ prasiddhayarthać nĂsti kimapi pramĂďam / vyĂpakĂnupalabdhestĂvat prati«edhamĂtraphalatvĂt, prek«ĂvatĂć sadvyavahĂrasya ca pramĂďavyĂptatvĂt / nĂsti hetorasiddhatvamiti yaduktać tat pĆrvać vistareďa vicĂritam / vyĂpyavyĂpakabhĂvĂnupapatte÷ kalpanĂyogaprasaÇganiv­ttestu bĂdhakapramĂďĂbhĂvĂnnĂstyanaikĂntikatvamapi / sapak«e sattvĂnnĂsti hetorviruddhatvamapi / sadasadvyavahĂrayo÷ pramĂďavyĂptatvĂbhyupagatatve bhĂvasiddhireva [nĆnać] syĂt, tĂd­Óasya khalu vyĂpyavyĂpakabhĂvasya kutrĂpyanvayać vihĂya vyatirekamĂtrena siddherasambhavĂt / vyatirekaniÓcayo 'pi naivĂnvayaÓcayać vinĂ sambhavati / yat sat tat kathamasaditi tanniv­ttyĂ vyatirekĹ bhavituć Óaknoti, sambandhĂbhĂvĂt / ato niyatameva pramĂďĂbhivyaktĂnvaya÷ sadbhĂvavyavahĂraÓca svĹkarttavya÷ / yadi sa svĹkriyate tadĂ kvacittadeva saditi sadavyavahĂrapramĂďać yat yat sattĂnuvidhĂne prasiddhać tadevĂsmĂkać vastuni prasiddhamiti cet? tannaiva yujyate / evać sadvyavahĂrapramĂďavyĂptamapi pramĂďamĂtreďa paramĂrthatayĂ naiyatyena sadvi«ayitvena naiva setsyati, vyĂpakasaćnidhĂnena vyĂpyaviÓe«aniÓcayasya karttumaÓakyatvĂd anyatrĂpi sambhavĂcca / anyathĂ v­k«eďĂpi ÓićÓapĂdiviÓe«Ă niÓcayeďa j¤Ăsyanta iti, kimatenĂsti pratikĆlam? evać tĂvad v­k«astvaÓe«aviÓe«asĂdhĂraďatvĂnna tena devalĂdiviÓe«Ă nirďetuć ÓakyĂ÷ / pramĂďać hi naiva tĂvad bhĂvĂtikrĂnte 'parasminnapi sambhavati / itthamabhĂvaprav­ttatvĂt pramĂďahĂnireva syĂt / sarvapramĂďĂni bhĂvĂbhivya¤jakĂni tadvyĂptapramĂďabalabhĂvivyavahĂrapravartakĂnyapi pramĂďĂvaj¤ĂtavastumĂtre prav­ttatvĂd v­k«Ădivat kuta÷ sĂdhĂraďĂnĹti cet? naitad yujyate, saćv­tikajagadarthavi«ayĹďyapi pramĂďani bhavantĹtyetad bahudhĂ pĆrvać carcitam / anyathĂ sarvapramĂďĂni paramĂrthaikavi«ayĹďi bhaveyu÷, tataÓca sarve tattvadarÓina÷ syu÷, tattvadarÓinĂć k­te ĂryamĂrgabhĂvanĂyĂÓcĂpi nairarthakyam, vakt­ďĂmapi tattvavi«eye kaÓcana vivĂdo na syĂt, sarve«Ăć tattvadarÓitvĂt te«u saćÓayĂbhĂvĂt / pramĂďalak«aďaÓĂstrĂďĂć praďayanamapi nirarthakać syĂt, mohanivartanaphalatvĂte«Ăm, tattvaj¤ĂnĂrthameva tai÷ sarve«Ăć mohĂvakĂÓo dĆrĹkriyata iti / lak«aďakĂrairlak«aďe«u parasparavirodho bhinnasiddhĂntapraveÓo vĂ na kari«yate, tattvasyaikasvabhĂvatvĂt / ato vyavahĂrapramĂďać yannaiva paramĂrthavi«ayi tadapi vyavahĂrapramĂďać sambhavatyeva / naiva hi sarvapramĂďĂni paramĂrthatvena vyĂptĂni / aparamĂrthavi«ayitve 'pi i«ÂĂrthaprĂpakatvena svapnĂdivad vyavahĂrapramĂďać vyavasthĂpyate / tadvi«aye«u 'paramĂrthĂ' iti saćj¤ĂpradĂne 'pi nĂsti vivĂda÷ / dehadhĂriďo ye vastusvabhĂvasya yathĂvat parij¤Ănena saćsĂrakĂrĂto mumuk«avaste«ĂmavidyĂ vi«ayebhyo viniv­ttavabhĂvĂ, te ca [vi«ayĂ÷] samyagj¤ĂnagocarĂ jĂyante / abhĹ«ÂĂrthakriyĂsĂdhakarthaprĂptimĂtreďa puru«Ă naiva muktĂ÷ syu÷ sarvasya muktiprasaÇgĂt / ata÷ avisaćvĂdi j¤Ănać pramĂďamiti yaduktać tat pramĂďasĂdhĂraďalak«aďam / sadvyavahĂravyĂptamapi tanna samyagarthavi«ayitvena sidhyati / ata÷ kathać tasmin samyag vastu aviparĹtatayĂ setsyati / asmin bĂdhakapramĂďĂbhĂvarupo vyavahĂro 'pi sidhyati / [26-29] ye tĂvat paramĂrthata÷ svaparobhayĂhetukato 'nutpannĂste«Ăć samyaktayĂ ni÷svabhĂvatvĂt, khapu«pavat / yĂni tĂvat svato vĂ parato vĂ aviparĹtayĂ sadvastĆni, tĂni sarvĂďyapi tathaiva / atra nĂsti pramĂďĂsiddhatvamapi, yato ye tĂvat sĂćkhyĂdayaste hetuć satkĂryać vyavasthĂpayanti / svata eva vastĆni jĂyanta iti bruvĂďĂ naiva yuktisaÇgatĂ÷ / na hi sad vĂ asad vĂ vastu svata÷ svahetau ni«padyate / ityevać vastu÷ yadyĂtmĂnamutpĂdayatĹti niyatameva tatraikatarasyĂsiddhatvam / na hyatra asiddhastĂvadutpadyate, tadĂnĹć tasyĂsiddhatvĂdeva / phalata÷ ko hi nĂma kasyotpĂdaka÷ syĂt / vandhyĂputrĂdaya÷ khalvasiddhasvabhĂvĂ nĂtmasvabhĂvamutpĂdayituć k«amĂ÷ / [svabhĂvata] siddho 'pi naivotpĂdaka÷ / tadĂtmanĂ siddho 'pi viÓe«ĂbhĂvĂt kastĂvat kasyotpĂdaka÷ syĂt / yastĂvat siddha÷, sa naivĂsiddhasvabhĂvayukta÷, atiprasaÇgĂt / upakĂryopakĂrakatvać tĂvadutpĂdyotpĂdakasvabhĂva eva vastuni yujyate / yadi sa svabhĂvena siddhastadĂ tasmin aďumĂtramapi upakĂryasvabhĂvasyĂbhĂvĂt kathać sa utpĂdya÷ syĂt / aviÓe«aďĹyatve 'pi yadyutpĂdyatvamahetukatĂyĂmupakalpyate tadĂ sajj¤Ănamapi tathaiva kić na parikalpyate / abhinnatvĂdĂdhyĂtmikĂyatanĂdĹni tathaiva na parikalpayitavyĂni / ata eva vidvadbhi÷ "ĂbhyĂtmikĂyatanĂni na svata utpannĂni, sattvĂt, sajj¤Ănavat" ityasmin prasaÇge prĂÇgĂrthamaviditvĂ kecana [prayoge] asmin d­«ÂĂntĂsiddhić, kecicca viruddhahetutvać nirupayanti, tatra te«Ămaj¤Ănasyaiva do«a÷ / ityać pare«u parasparavirodhać pratipĂdayi«ayĂ pare«u siddhĂni sajj¤ĂnĂdĹni tĂvadudĂhriyante / svatastĂvat saćsiddhavastuni ko 'pi asvĹk­tiprasaÇgo naivĂpĂdita÷ / sajj¤Ănamapi pare«u nĂsiddham, ato d­«ÂĂntĂsiddhi÷ hetorviruddhatvamapi na sta÷ / nityaikaparyĂyasvabhĂvĂyĂ÷ svasantate÷ siddhayarthać tathĂvidhahetud­«ÂĂntĂsiddhe÷ / aparataÓca parasparĂpratibaddhĂbhidhĂnać tĂvadabhidhĂnĂbhilĂ«amĂtrameva, na tu svasantatervastudharmatĂyĂ÷ prasĂdhanam / yadi sa siddha÷ syĂttadĂ tadvirodhĂbhidhĂnamucitam, tatra hetud­«ÂĂntayoraprasiddhatvĂt tadabhidhĂnać tĂvadapratibaddhameva / parini«pannabhĂvĂtmakatve 'pi yadi tadupakĂra÷ svĹkriyate tadĂ tadbhinna÷ sa upakĂro na svata utpadyate, arthĂntarabhĆtasyopakĂrasya utpannatvĂt / yadyabhinnastadopakĂrasyĂpi tathaiva siddhatvĂt sa kathamiva setsyati / ato 'sminnapi hetvabhidhĂnamĂvaÓyakam / api ca, yadi kĂryakĂraďabhĂvo 'yać v­k«adrumavat paryĂyatayocyate tadĂ na tathĂ lokaprasiddhiriti / ato 'vaÓyamevĂsya prav­tterbhinnać kĂraďamiti svalpamapi hetĆparÓanamĂvaÓyakam / yadi kĂryakĂraďaikatvamabhyupagamyate tadĂ tadupadarÓanamasambhavam / yadi hetvabhivyaktau vipariďĂme vĂ sati phalać bhavatĹti nirdiÓyate tadĂ evamayać p­thagvyasthita÷ saddhetureva / naivać cintanać yujyate, yato hi sa yadi abhivyaktervipariďĂmasya vĂvabhĂso niÓcayena tadbhinnastadĂ kevalĂdanyasmĂdutpattirevĂbhyupagatĂ syĂt / yadi nĂsti bhinnastadĂ kĂryakĂraďaviplavado«a÷ prasakta÷ syĂt / ekasmin yugapad vyaktĂvyaktĂdiviruddhadharmayoga÷ kathamiva yujyeta / ata÷ parasparaviruddhatvĂd bhedĂbhedapak«o 'pi naiva samĹcĹna÷ / parasparaparihĂrasthitalak«aďadharmasya itaraprati«edhakatvĂd anyatrĂsiddhatvĂcca anubhayapak«akalpanamapi naiva yuktĹmat / api ca, yadyabhĹ«Âe taddhetau abhĹ«Âać vastu Ătmana÷ purvasvabhĂvamaparityajya abhivyaktĂdyavasthĂć prĂpnoti tadĂ avasthĂvik­tiprasaÇga÷ / phalata÷ ekapratĹtyapek«aghaÂĂdĹnĂmavabhĂso 'navabhĂsaÓca syĂtĂm / vĂrdhakye 'pi balyĂvasthĂdaya÷ spa«Âać pratibhĂseran / yadi parityajyeti pak«astadĂ niraćÓasvabhĂvatvĂt kaÓcidapyanvayasvabhĂvo na syĂt / paÓcĂd vyaktĂvasthĂyĂmapi dravyĂntarasyotpĂdĂnnaiva svata utpĂda÷, nĂpi kĂcidabhivyakti÷ pariďĂmo vĂ syĂditi / api ca, vyaktamapyanĂbhĂsitać saditaralak«aďatvĂd itarĂbhyĂmabhivyaktipariďĂmĂbhyĂć prabhĂvitatvĂt parikalpitameva / na ca tadanyarupeďa viparivartanĹyam, viruddhatvĂt / ekameva vastu tattvaparicchedakĂle taditaravyĂv­ttyĂ paricchidyate / anyadapi itaravyĂv­ttyĂ paricchidyate / etadaviparĹtatvena paricchede sati na tat paricchedayogyać syĂt / yasya paricchedakĂle yo vicchedyo na bhavati, tadabhĂvastena saha parasparaparihĂrasthitalak«aďo bhavati / ye parasparaparihĂrasthitalak«aďĂste ekasmin dharmiďi naiva yuktarupĂ÷, yathĂ - ekasmiÓcitte mĆrttamĆrttatvaviÓe«aďĂni / tattvĂnyatvayo÷ tatsad­ÓayorvĂ kathamekasmin yoga÷ sambhavet / yadi viruddhadharmĂďĂmapyekatvać tadĂ sarve«Ămekadravyatvać prasajyeta / ataÓca bandhanamuktyorjĂtimaraďayoÓca yaugapadyać syĂt / yadyevać nĂsti tadĂ nĂmamĂtrać khalvekatvam / nĂstyatra kaÓcana vivĂda÷ / ata÷ yo hi vastubheda÷ prĂgavasthĂvilak«aďa÷ parikalpyate, sa eva anyastattvavilak«aďa iti / yaÓcĂnya÷ sa kathać tasyeti? atha yaÓcĂsya svabhĂva÷ paÓcĂdupalabhyate, sa pĆrvamapi paramĂrthato vidyata iti? tadĂ sa tadĂnĹć kathać nopalabhyate / athĂnĂbhĂsasvabhĂvatvĂt pĆrvać nopalabhyata iti cet? tadĂ haitĂvapi tasya tathaivĂnupalabdhiprasaÇga÷ / i«yamĂďe 'pi copalabdhisvabhĂve prĂgvat paÓcĂdapi anupalabdha÷ syĂt / yadi tadanĹćmĂv­tatvĂdanupalabdha iti cet? tadĂ paÓcĂdapi ĂvaraďaÓaÇkĂsadbhĂvĂt tathaivĂnupalabdhiprasaÇga÷ / dugdhĂdĹnĂć ÓatadhĂ vinĂÓe 'pi yĂ hi dadhyĂdirupeďa upalabdhilak«aďaprĂpti÷, sĂ nĂstyupalabdhibĂdhikĂ / api ca, ya÷ kaÓcid d­¬harupeďa bhĂvasvabhĂvastatsya kathamanyathĂ vikĂrĂnubhava÷ syĂt / yadi sa tĂavadad­¬hasvabhĂvastadĂpi bhaÇguratvĂnniranvayać vina«Âać syĂditi tasyĂpyanyathĂ vikĂrĂnubhavo naiva syĂt / ato 'bhivyakte÷ pariďĂmasya cĂyujyamĂnatvĂd yĂ hi tĂbhyĂć svata utpattiparikalpanĂ, sĂpi tĂvannaiva yujyate / yadi ĂkasmikĹ tavat svata utpattistathĂpi yaddhi vastĆnĂć deÓakĂlasvabhĂvaniyatattvam, tasya kić kĂraďać syĂt / nirapek«e«u tĂvad vastu«u tathĂvidhĂ naiyatyĂmbhĂvanĂ naiva yuktimatĹ / yadi hi parasĂpek«atvać tadĂ parata utpatti÷ syĂt, na hi upakĂrĂbhĂve apek«Ă nomopapadyate sĂpi paÓcĂnni«etsyata iti / apek«ĂyĂ api tĂvat sadĂ saćnihitasvabhĂvatvĂt sarvadaivotpattiprasaÇga÷ / ityevać vyavahĂre 'pi tĂvat svata utpĂdo 'sambhava eva / parato 'pi naiva [utpĂda÷] / yadi tata÷ [parataÓcet] utpĂda÷, tadĂ sa [parĂkhya÷ pratyaya÷] nityo vĂ bhaved, anityo va / nityĂttĂvad vyavahĂre 'pi notpĂdo yuktiyukta÷, kramĂkramĂbhyĂm arthakriyĂyĂstatrĂnu papannatvĂt / apratĹhatasĂmarthyahetuto 'pi na bhavati kadĂcitkakĂryotpatti÷, nĂpi cĂvikalahetuto 'pi kĂdĂcitkakĂryotpatti÷ [sambhavati] / phalata÷ kathać nĂma tasmĂt kramaÓo 'rthakriyĂ sampasyate? parairanĂdheyaviÓe«asya [kvacidapi] apek«ĂyĂ anupapannatvĂt / sahakĂrisambaddhasvabhĂvamanusaratĹti cet? sahakĂriďĂmapi sarvadĂ tathaivĂnusaraďaprasaÇga÷ / nĂnusaratĹti cet? nityatĂyĂstasya bhaÇga Ăpadyate / ato nĂsti tasya sahakĂrikĂraďĂpek«Ă / nityahetusamĂÓritasya phalasyĂpi nĂnyapratyayĂpek«Ă, asattvĂt / asattve 'pi tatpratibaddhĂtmabhĂvasya prĂpyamĂďatvĂd buddhiparikalpitĂ apek«Ă tĂvad vyavasthĂpyate, kintu tadabhinirhĂrĂya yo hi apratisĂmarthyavĂn hetu÷, sa eva tasyĂnupakĂrakatvĂt [sĂ] tadapek«itĂ bhavati, na tvanyĂn [apek«ate] / ato nityatvena yadabhĹ«Âać vastu sadaivopakaroti tadapratihatasamarthyać hetuć parityajya kathamanyĂn apek«i«yate? kĂryĂďi hi sahakĂrikĂraďĂnyapek«ante, tathĂpi ye tĂvadĹÓcaradayo hetava÷, yadi te 'pratihatasĂmarthyavantastadĂ kathamapek«Ămarhanti, yena tebhya utpattimasvĹkurvadbhirbalena "naivotpĂdyante" ityevam ĂtmabalopadarÓanać kari«yate, nĂnyatra / ato naiva tĂvad akrameďa kramotpattiriti / evameva kĂryĂďi yadi hetudharmĂn nĂnusaranti tadĂ tadabhinnatvaprasaÇga÷ syĂdeveti / ato 'vaÓyamubhayorbhedo 'bhyupeya÷ / akramĂdapi heto÷ kramiďa÷ kĂryasyotpĂdo na virudhyatĹti cet? naitad yujyate, yata÷ 'kĂryĂďi sarvĂn hetudharmĂn nĂnuvidadhate' ityevać tatkathanać syĂt / kinyu kĂryĂďi tĂvat kĂraďĂnvayavyatirekĂnuvidhĂyĹni bhavantyeva / etĂvanmĂtrameva ca kĂryakĂraďabhĂve hetutvać nĂma / kimapi kĂryać nityasya vastano vyatirekać naivĂnuvidhatte, nityasya tĂvad vyatirekĂbhĂvĂdeva / anyathĂ tadanityameva syĂnna nityamiti / nĂpi anvayĂnuvidhĂnamapi / avikale 'pi kadĂcit kĂryotpĂdĂbhĂvĂt yad yatra anvayavyatirekau nĂnuvidhatte, na tat tatkĂryać yujyate, atiprasaÇgĂt / sata÷ kĂryasya tĂvat [kvacidapi] apek«Ă naiva yujyate, sarvĂtmanĂ siddhatvĂttasya / ato nĂkĂÇk«ata eva sarvĂnapi / itthać nitye tĂvat kramaÓo 'rthakriyĂ na yujyate, nĂpi ca yugapadapi, yato hi tasya tathĂvidhĂrthakriyĂyĂ vina«ÂasvabhĂvamanus­tya kĂryotpattirvĂ tadviyogo vĂ na yujyate / yadi tatsĂmarthyasvabhĂvać paÓcatkĂle 'pi anusarati tadĂpi tena sarvĂďi kĂryĂďi yĂni pĆrvotpannani tĂni naiva punarutpĂdayituć Óakyante, pĆrvotpannatvĂdeva / yadanyat tatsad­Óać tatkathać notpadyata iti virodhaparĹk«Ăpi tĂvannaiva yujyate,tena tadutpĂdayitumaÓakyatvĂt / sĂmarthye sati pĆrvotpannameva syĂditi cet? naiva tĂvattad yujyate / tata utpĂdyasya kĂryasya anutpattĂvapi tadutpattisĂmarthyasvabhĂvĂnusaraďać pratihatać syĂt / yo yadĂ yadutpĂdayati tadĂ tasmin apratihatasĂmarthyać bhavatĹti kathanać naiva yuktimattaram / tasmĂdayać pĆrvamapi paÓcĂtkĂla iva anutpĂdaka eva syĂt, anutpĂdakĂvasthĂto 'bhinnatvĂt / tataÓca paÓcĂtkĂle 'pi pĆrvavad utpĂdaka eva syĂt / yadyevać nĂsti tadĂ viruddhadharmayogĂd asmaikatvahĂni÷ syĂt / ata÷ sa yugapadarÓakriyĂmapi tĂvannaiva karoti / kramayaugapadyĂbhyĂć vyatiricya anyastĂvat prakĂro 'rthakriyĂkĂrĹ nĂstyeva / parasparaparicchittyĂ vyavacchedĂbhĂvĂt, [ata÷] asanneva sa÷ / ato parasparaparihĂrasthitalak«aďo virodhĂntaro na sidhyatĹti cet? asanneva tadĂ sa iti / ata÷ parato nityĂdutpattistĂvannaiva yujyate / nĂpyanityĂt, k«aďasthitidharmitvĂttasyĂnityasya / ata÷ kalpakalpĂntare«u aviÓe«atayĂ sthitatvĂt pĆrvavat paÓcĂdapi tasya vinĂÓo naiva yujyate / kĂryotpattistĂvadatĹtĂd [heto÷] bhavatĹti vaibhĂ«ikĂ÷, yathĂ te atĹtĂdapi vipĂkaheto÷ kĂryotpattić varďayanti, anĂgatĂć vĂ, yathĂ tata eva anĂgatajĂterutpĂda÷ / evaćvidha upacĂro vĂ vartamĂnakriyĂkramo vĂ atĹtĂddhetorbhavatĹti vĂdo naiva sarvathĂ yukta÷, atĹtasyĂsattvĂt / yadi tata utpattiraÇgĹkriyate tadĂ ahetuta eva syĂt / ko hi nĂmĂtĹta÷? kimupahatasvabhĂvo 'tĹta iti / yadyevać nĂsti tadĂ vartamĂna iva anupahatasvabhĂvĂtmakatvĂt kathać hi sa atĹta iti / yaÓcopahatasvabhĂva÷ sa tĂvadasatsvabhĂvatvĂt kathać kĂryamutpĂdayi«yati / arthakriyĂ hi svasvabhĂvamevĂpek«ate / yadi kriyĂvinĂÓena atĹta ityucyate, na tu svabhĂvaparihĂďyetyucyate, evać sati vina«ÂĂyĂ÷ kriyĂta÷ kĂryotpattirnaiva yujyate / evać na bhavati / kathać hi kĂryotpattau kriyamĂďĂyĂć kriyĂvinĂÓa iti / ekasvabhĂvĂtmake vastuni kriyĂvanti akriyĂvanti ca kĂryĂďi na yujyate, bhinnatĂyĂ÷ prasaÇgĂt, niraćÓatvĂddhi tasya / Ăk«epamĂtrĂ hi kriyĂ, na cĂnĂdhĂyikĂ, abhinnatvĂt sa Ăk«epakĂla evĂdhĂnać kari«yati / anyathĂ pĆrvavat paÓcĂdapi sĂ tathĂ bhavituć na ÓaktĂ syĂt / api ca, kriyĂ nĂma sĂ kić samarthasvabhĂvĂ yaduta karmasvabhĂvĂ? yadi tat svabhĂvadvayać vastuna÷ sakĂÓĂd bhinnać tadĂ kathać nĂma tad [vastu] vina«ÂamityabhidhĂtuć Óakyate / yadi tadupahatasvabhĂvać tadĂ samastavastuno nityasattĂvĂdasya hĂni÷ prasajyate / arthĂntaravinĂÓe satyapi vastuno hyacalasvabhĂvasya vinĂÓo naiva sidhyati / yathĂ m­te 'pi devadatte yaj¤adattasya anupahatasvabhĂvĂtmakatvĂnm­ta sa iti vaktuć na Óakyate / yadi kriyĂntaravinĂÓĂttasya vinĂÓa÷svĹkriyate, tadaitannaiva yujyate, anavasthĂnĂt, yato hi kriyĂyĂć kriyĂntarasadbhĂvo nĂstyet / tasyĂmapi tulya eva virodha÷ parĹk«Ă ca / phalata÷ kasyĂpi vinĂÓo naiva sidhyet / anyĂrthatve sati kriyĂyĂ÷ vastu tĂvad ahetukameva syĂt, kevalać kriyĂta eva kĂryasyotpĂdĂt / ato vastunastĂvadasattvaprasaÇga÷ / arthakriyĂsĂmarthyalak«aďatvĂd vastuna÷ / anyĂrthakriyĂntarobhayasvabhĂvĂtmakatvĂd yadi vastuna utpattirabhyupagamyate tadĂ kriyĂ yadĂ vastuna utpattirabhyupagamyate tadĂ kriyĂ yadĂ svabhĂvata evotpĂdayati tadĂ vastvapi tathaivotpĂdakać syĂt / phalato 'nyĂrthapratĹtyĂ kim? arthĂntarasya pak«atve anyĂrthakalpanĂyĂm anavasthĂdo«Ănnaiva [kadĂpi] hetutvać sidhyet / vastĆpakĂrĂbhĂvĂd 'asyeyać kriyĂ' - iti sambandha eva na siddha÷ syĂd, upakĂrasĂpek«atvĂt sambandhasyeti / upakĂrakatvameva yadi vastutvenĂÇgĹkriyate tadĂ kriyĂtmakatvĂd vastuna÷, kriyĂmupakarotĹti cettadĂ kĂryamapi kathać na tathaivopakaroti? kena tĂvat kĂraďena kriyĂntaratvenopakalpyate? yadi kriyĂ hi sanmĂtravastusĂpek«aiva tadĂ avikalahetutvĂt sadĂ talsamĹpavartinĹ eva, ato vinĂÓo 'pi tĂvannaiva sidhyati / yadi sĂ arthantarabhĆtĂ tadĂ sambandhastĂvadasiddha eva / kriyĂďĂmeva parasparayogĂd vastu tĂavad gauďameva sthĂsyapi / k«aďikasya [vastuna÷] utpĂdasamanantarameva asthĂyitvĂt [tasya kasyĂmapi] kriyĂyĂć karmasvabhĂvatvać naiva yujyate ye tĂvadak«aďikĂste sadĂ ekasvabhĂvatvenĂvasthitvĂnnaiva kriyĂvanta ĂkĂÓavat / ata÷ ke«vapi 'karma kriyate' iti na sidhyati / ata eva sĂmarthyakriyĂdiÓabdena vastusvabhĂvo 'bhidhĹyate, nĂnyasminnarthe / kriyĂ, yĂ vastvabhinnatvenobhayasvabhĂvĂ, sĂ vinaÓya yadi svasvabhĂvopahatalak«aďĂ [bhavati], tadĂ vastvapi tadabhinnatayĂ svasvabhĂvohatameva bhavati / ata÷ kathamatĹtasya sattvać setsyatĹtĹ? vastuna÷ svasvabhĂva iva kriyĂyĂ api avinĂÓaprasaÇge sati kriyĂyĂ naiva [kadĂpi] vinĂÓa÷ sidhyati / saiva kriyĂ punaryadi anyatve 'nabhidheyeti sati kriyĂyĂ naiva [kadĂpi] vinĂÓa÷ sidhyati / saiva kriyĂ punaryadi anyatve 'nabhidheyeti kalpyate tadĂ praj¤aptisattvĂt sĂ avastveva / phalatastadbalena trikĂlavyavasthĂpi naiva samĹcĹnĂ syĂt / vastusata÷ kenĂpa prakĂreďa anabhidheyatvać nopapadyate / tathĂ sati sarvasyĂpyanĂbhidheyatvaprasaÇga÷ / ato 'tĹtasya avastutvĂnnaiva tena kĂryasyotpattiriti / nĂpyanĂgatĂt / atĹta iva tasyĂpyasattvĂt / evamasattvĂd ĂkĂÓakamalasad­ÓĂd anĂgatĂdapi kĂryotpattirnaiva yujyate / yadi aprĂptakriyastĂvadanĂgata ityucyate tadĂ tadĂnĹć tasmĂdapi kĂryotpatti÷ ĂtyantikatayĂ naiva yuktimatĹ, aprĂptakriyatvĂdeva / yadi vastu sarvadĂ vidyamĂnać tadĂ tasyĂ÷ prĂpteravikalakĂraďĂnĂć sadbhĂve 'pi kimiva kriyĂ naiva prĂpyate / nĂpi kriyĂ vastuna÷ sakĂÓĂdarthĂntarabhĆteti pĆrvameva nirdi«ÂatvĂt / yadi nĂsti arthĂntarabhĆtĂ tadĂ kriyĂvat svabhĂvo 'pi naiva aprĂpta÷ syĂdabhinnatvĂt / ata÷ anĂgatĂstitvać naiva sidhyati / vastuna÷ svabhĂva iva tadabhinnĂ kriyĂpi sarvadĂ sadeva, ata÷ sĂ aprĂptetyapi naiva sidhyati / ata÷ anĂgatĂnnĂsti kĂryotpatti÷ tasyĂsattvĂdeva / vartamĂna ityapi pak«o na sambhavati / yadi tata÷ [vartamanĂt] kĂryać samutpadyate tadĂ samakĂlać vĂ samutpadyatĂm,. vi«amakĂlać [bhinnakĂlać] vĂ samutpadyatĂm / na tĂvat kadĂcit samakĂlam / kĂryotpattita÷ pĆrvać ÓaÓaÓ­ÇganibhĂd asatkĂraďĂd utpĂdo naiva yukta÷ / yasmin kĂle ca hetorĂtmabhĂva÷ [kĂryotpadane] samarthastasmin kĂle kĂryasyĂpi samakĂlać sattvĂt siddhameva tat [kĂryam] iti / atastasmin [karye] sa hetu÷ kamapi vyĂpĂrać naiva karoti / hetuvyavahĂro 'pi tĂvat [tasmin] naiva yuktarĆpa÷, yathĂ phalĂbhimato naiva heturiti / yadyevać na syĂttadĂ kĂryakĂraďabhĂvasyaiva bhaÇga÷ syĂditi / vi«ama [bhinna] kĂlamiti pak«o 'pi naiva sambhavati evameva yadi kĂryać [utpĂdĂt] pĆrvameva sat syĂt tadĂnĂgatotpĂda÷ syĂt / ayamapi tĂvat [pak«a÷] naiva yujyata ityuktapĆrvamasmĂbhi÷ / yadi [kĂryać] k«aďĂntaravyavadhĂnenotpadyate tadĂ tadatĹtĂdevotpadyata iti naiva yuktamityuktapĆrvam / yadyavyavahitatayĂ [utpĂda÷], tadĂ sarvĂtmanĂvyĂvahitatvĂt samakĂlikatĂprasaÇga÷ / athĂpi syĂt, yadyapi avyavahitatvena kĂryasyotpĂdastathĂpi nĂsti samakĂlikatĂprasaÇga÷, dvitĹye k«aďe kĂryasattĂyĂ abhyupagamĂditi / tadĂpi k«aďikatvĂnnasti heto÷ sthiti÷ / atra bhagavatĂpi - "asmin satĹdać bhavati" iti kĂryakaraďabhĂvasya nirdeÓĂt kalpanĂtrayać vivarjya caturthĹ svĹkriyate / tĂ÷ kalpanĂ÷ puna÷ - kĂraďat pĆrvać kĂryać vĂ, samakĂlike kĂryakĂraďe vĂ, k«aďĂntaravyavahitatvać vĂ, avyavahitatve sati dvitĹyak«aďe 'vasthĂnać vĂ - ityevaćvidhĂ÷ syu÷ / tatra yattavat pĆrvameva sthitać bhavati na tad hetau sati jĂyate, pĆrvameva ni«pannatvĂttasya / samakĂle 'pi hetuto naivotpatsyate [kĂryam], tasmin kĂle tasya [kĂryasya] api satvĂt / ityevać samakĂlikakĂryĂbhĂvĂt kĂraďasyĂpyasattvam / kĂraďasattve kĂryesyĂpi sattvam / t­tĹyak«aďabhĂvi kĂryamapio hetuto notpadyate, dvitĹyasattve kĂryasyĂpi sattvam / t­tĹyak«aďabhĂvi kĂryamapi hetuto notpadyate, dvitĹyak«aďa eva vinĂÓĂt kĂraďać tĂvadasadeva / ityać dvitĹyak«aďe vidyamĂnać kĂryameva heto÷ samutpadyate, prĂthamak«aďikasya heto÷ svakĂle sattvĂdeva / tato 'vyavahite dvitĹye k«aďe kĂryasattĂyĂ anubhavĂrtham - "asmin satĹdać bhavatĹ" tyuktam / na ca kĂryakĂle kĂeanasattĂyĂ÷ prasaÇga÷, k«aďikatvĂttadĂ tasyĂsattvĂt / nĂpi vina«ÂĂt kĂraďĂt kĂryotpattiprasaÇga÷, prathame k«aďe kĂraďasya avina«ÂĂtvĂt tadavyavadhĂnenaiva ca kĂryasyotpĂdĂt / t­tĹye k«aďe tĂvat kĂryotpĂdo 'sviti cet? naitadapi yujyate, [kĂryakĂraďayo] madhye nĂstyevaćvidham aďumĂtramapi kĂlĂntarĂstitvam / vidyamĂnać kĂraďać kĂlĂntarĂvyavahitać ca kĂryać yadyabhyupagamyate, naiva tatkĂryać tadĂ svanirbharam / [evać ca sati] samakĂlikatvaprasaÇga÷ syĂnnaveti vicĂraďĹyatĂmarhati / niraćÓe tĂvad vastuni kĂlĂntareďĂvyavahite ca sati samakĂlikatvać muktvĂ nĂnyĂ gati÷ sambhavati, tayo÷sarvĂtmanĂ avyavahitatvĂt / yadi nĂsti madhye kĂlĂntarĂstitvać tadĂ avaÓyać pĆrvĂparato÷ k«aďayo÷ saćsparÓa÷ syĂt / tathĂ ca sati sarve«Ăć [k«aďĂnĂć] ekasminneva k«aďe samanupraveÓa÷ syĂt / [phalata÷] yathĂ paramĂďo÷ sarvĂtmanĂ saćyoge piď¬asya aďumĂtratĂprasaÇga÷, tathaiva kalpasyĂpi k«aďamĂtratĂprasaÇga iti / yathĂ khalu deÓakrama÷ pramĂďairavabhĂsamĂnatvĂt saćv­tau svĹkriyata tathĂ kĂlakramo 'pio tatsad­Óa eva, svapnĂdau kalpĂdĹnĂmapyavabhĂsamĂnatvĂt / tatra prayoga÷ - ye sarvĂtmanĂ kĂlĂntareďĂvyavahitĂste«u pĆrvĂparakĂlabhedo na sambhavati, dak«iďavĂmaÓ­Çgavat kĂryakĂraďayorapi sarvĂtmanĂ kĂlĂntareďĂvyavadhĂnamiti, svabhĂvahetu÷ / athaikadeÓenĂvyavahitatvam, naiva sarvĂtmaneti cet? tadĂ k«aďasyĂpi sĂvayavatvaprasaÇga÷ / phalata÷ antimakĂlalak«aďasya k«aďasyĂpi [svarĆpatĂ]hĂni÷ syĂt / athĂpi kĂryotpattikĂle hetorabhĂvĂd, abhĂvena ca saha sarvĂtmanĂ vĂ ekadeÓena vĂ avyavahitatvamiti cintĂ na pravartata iti cet? tadapi naiva yujyate, tayormadhye kasyĂ api kĂlĂntarasadbhĂvasambhĂvanĂyĂ abhĂvĂnnaiva tadĂ hetvabhĂvayoga÷ sambhavati / punaÓca, kĂryotpattikĂle yadi kĂraďać nĂsti, tadĂ kĂryamahetukameva syĂt / vina«ÂĂt kĂraďĂt yadi kĂryamabhyupagamyate, na tu vartamĂnĂt [vartamĂnasya tadĂnĹm] asattvĂt, tadĂ tasya vartamĂnamayuktam, yadi tad vartamĂnać tadĂ [tasya] asattven saha virodha Ăpadyate / yadi tat sadityabhyupeyate tadĂ avyavahitatvadicintĂ kathać na prav­tĂ syĂt / yadi puna÷ kĂryotpattikĂle kĂraďać vidyamĂnameva, kintu kĂryasattĂkĂle tadasaditi heto÷ avyavahitatvĂdicintĂ naiva kĂryeti cet? naitadapi yujyate, sattĂto 'nanyĂrthakatvĂdutpatte÷ / itthać tu bhavanta÷ kĂraďasya nirantaratve satkĂryasyotpattić varďayanti / ye tĂvannirantaratvena sattvĂdityabhidadhĂnĂste 'pi katha¤cidapyavahitatvamabhyupagacchantyeva / anthayĂ nirantaraÓabdasya ko 'rtha÷ syĂt / nirantaratvam avyavahitvać saćsp­«ÂatvamityĂdĹnĂmabhinnĂrthakatvĂt tadabhyupagamasĂmarthyena kĂryakĂraďaikatvamapyabhyupagatać syĂt / kĂlĂntareďĂvyavahitasya sato nĂnyĂvasthĂ sambhavinĹ / api ca, vina«Âaheto÷ kĂryotpattiprasaÇgasya ayujyamĂnatvĂd bhavantastać [pak«ać] parityajya vartamĂnahetoravyavadhĂnena kĂryotpattimabhyupagacchanti / tatra tĂvat kić sarvĂtmanĂ kĂryotpattić svĹkurvanti yaduta ekadeÓeneti cintĂ prav­ttaiva syĂt, prakĂrĂntarasyĂsambhavĂt / ata÷ kĂraďać tĂvat kĂryak«aďĂvyavahitameva / tatra ca ye nĂpyekadeÓena na ca sarvĂtmaneti bruvanti, tena tai÷ kimucyata iti vicĂryamĂďe avyavahitamapi nĂpyavyavahitamiti kathanać paryavasyet / evaćvidhać subhĂ«itać ko 'nya÷ kathayituć pĂrayati / api ca, yadi vidyamĂnakĂryakĂle kĂraďać nĂstyeva, tadĂ 'avina«ÂĂt kĂraďĂt kĂryamutpadyata' iti naiva kathanĹyam, tasmin kĂle kasyĂpyavina«ÂakĂraďasyĂsadbhĂvĂt / yasmin kĂle kĂraďam avina«Âać tasmin kĂle kĂryamapi nĂsti, atastat [kĂryać] avina«ÂĂt kathamutpadyate / evać cintyate - svayać vinĂÓavyavahite 'pi vastuni nĂsti samakĂlikatvam, yathĂcchĂyĂtayo÷ pĆrvĂparatvĂbhĂve 'pi udakadhĂrĂyĂć caikadeÓatvać nĂsti, tathaivĂtrĂpi kĂryakĂranayorasamĹcĹnarĆpatve 'pi samakĂlikatvać nĂstĹtyayać vicĂraprakĂro na yujyate, virodhĂt tulyaparĹk«aďĹyatvĂcca / evać tatra sadasadbhĂve yadyekadeÓenĂvyavahitatvać tadĂ avayavisadbhĂvaprasaÇga÷ / yadi sarvĂtmanĂ tadĂ samakĂlikatvameva / tathaiva chĂyĂtapayorudakadharĂyĂć cĂpi yadi sarvĂtmanĂvyavahitatvać tadaikadeÓatvameva syĂt / yadyekadeÓenĂvyavahitatvać tadĂvayavisĂdbhĂvaprasaÇga÷ / asmĂkać tu [mate] sarva evĂyać sadasadbhĂva÷ paramĂrthato 'siddha÷, tasya sadasadbhĂvĂdisarvaprapa¤cajĂlavirahitatvĂt / avyavahitatvĂdisamudbhĆto 'sadbhĂva iti nĂsti kaÓcana vyavahĂrastathĂpi dvipĹye k«aďe vastĆni svasvabhĂvanirodhamĂtrać praj¤apayanti / nĂsti ki¤cinnirantaratvamiti, asanmĂtratvĂt / nirodhamĂtrać tĂvanna ki¤cit, atastena saha paramĂrthato 'vyavahitatvĂdicintanać naiva pravartate / kĂryakĂraďayostu paramĂrthata÷ sattvabhyupagamĂd ekadeÓenĂvyavahitatvĂdicintĂ tĂvat pravartata eva / ĂryaÓĂlistambasĆtre yo hi bhagavatĂ tulĂdaď¬opamayĂ avyavahitatvena kĂryakĂraďabhĂvo 'bhihita÷, sa tĂvaducchedad­«ÂiparhĂrĂrthać sĂćv­tikakĂryakĂraďabhĂvatvena dra«Âavya÷, na tu paramĂrthata÷, tulĂdaď¬asya paramĂrthatvenĂsiddhatvĂt / yadi tulĂdaď¬asvabhĂva eko 'vayavĹ d­«ÂĂntatvena pradaÓryate, tadĂ sa khallavasiddha eva / parasparaviruddhayorunnĂmĂvanĂmĂdik­tyayorekasmin yugapadbhĂvo naiva samĹcĹna÷ / paramĂďusa¤cayĂtmako 'pi sa [tulĂdaďda÷] arthato 'siddha eva, niravayavatvena sa¤cayasyĂyujyamĂnatvĂdeva / yadi sa avayavĹti tadĂ tasyĂbhĂvaprasaÇga÷ / yadi vij¤ĂnĂvabhĂsisvabhĂvatvena tulĂdaď¬astĂvannirdiÓayate, tadĂ parikalpitasvabhĂvatvena mithyaiva sa÷ / kathamiva tasya vastusattvać syĂt / amĆrttatvĂd vij¤Ănasya nordhvĂdhogamanam / ata eva chĂyĂtapodakadhĂrĂdinottaritam / laÇkĂvatĂrĂdisĆtre«u bhagavatĂ kĂryakĂraďabhĂvani«edhastĂvat sĂćv­takĂryakĂraďe«vevĂvagantavya÷ yadapi bhagavatĂ 'asmin satĹdać bhavati' ityuktać tena vikalpatrayać parihatya caturthać eva vikalpo 'bhyupagamyata iti yaduktać tad vak«yate kić 'asmin satĹdać bhavati' iti vacanena vikalpatrayać ni«idhya caturthavikalpĂbhyupagam Ăgamena nirdi«Âo yaduta yuktyĂ? Ăgameneti cet, tannaiva yujyate / yato hi yau chĂyĂÇkurau dĹpaprakĂÓau vĂ samakĂlavidyamĂnau tĂvapi dĹpe sati prakĂÓo bhavatĹti na vyavahĂraviruddhau / evameva vidyamĂnakĂryać vidyamĂnakĂraďasĂpek«amiti ÓabdamĂtreďa nirdiÓyate, na tu vidyamĂnakĂryakĂle kĂraďać nĂsaditi / yadi hi vastutvać pramĂďĂntarai÷ paramĂrthata÷ k«aďikatvena sĂdhyate tadĂ tadapi parikalpitamĂtrameva, na tvĂgamena [siddha÷] / itthać tu loke 'pi samakĂlikać chĂyĂÇkurĂdikamapi kĂryakĂraďabhĂvena j¤Ăyata eva / atha yuktyeti pak«a÷, tadĂ bhagavato vacanĂni [pramĂďatvena] naivoddhartavyĂni, tĂni etadarthać naiva pramĂďam / atha kevalayĂ yuktyaivaikayĂ kathanĹyamiti cet? etadapi naiva vaktuć Óakyate, yato hi yathĂ yuktyĂ vikalpatrayać na sambhavati tathĂ caturtho 'pi vikalpa÷ paramĂrthato naiva sambhavatĹti [pĆrvać] vistarena nirdi«Âam / lokaprasiddhimatikramya nityatvadravyatva svĂtantryĂdiguďopetamĂtmĂnamabhyupetamĂtmĂnamabhyupetya karmafĂsambandhĂdisaćv­tić nirĂkurvatĂć d­«ÂiparihĂrĂrthać bhagavaduktena idampratyayatĂmĂtreďevĂvasthite«u saćv­timĂÓritya asmin satĹdać bhavatĹtyuktam, na tvĂgamena vikalpatrayać parihatya caturthavikalpĂÓrayaďać kalpanĹyam / ata÷ parata utpattirnaiva yuktimatĹ / phalataÓca sarve«Ăć vastĆnĂć mĂyeva praj¤ĂptyĂ utpĂdĂdibhya eva santu«yatĂm , mithyĂtvĂt / vina«ÂĂta kĂraďĂttĂvatkĂryotpattirna yujyate / na vĂvina«ÂĂsvapnena tulyotpattirmatĂ tava // niruddhĂdvĂniruddhĂdvĂ bĹjĂdaÇkura saćbhava÷ / mĂyotĂdavadutpĂda÷ sarva eva tvayocyate // 17-18 // ato ye ĂcĂryĂ÷ "na paramĂrthata adhyĂtmikĂnyĂyatanĂni praratyayata÷ samutpadyante, paratvĂt" ityĂdyabhidadhate, [te«Ămapi] te hetavo naiva sandigdhavipak«avyĂv­ttikĂ÷, vipak«e bĂdhakapramĂďasambhavĂt / ato 'nityatĂsiddhivattĂvat sattvasiddhi÷ / ja¬atĂdisiddhau parato vipak«e bĂdhakapramĂďĂbhĂvĂt te«vanaikĂntikatĂ / utpĂdanirodha eva tĂvat sĂdhanĹya÷, na tu vipak«e badhakapramĂďasadbhĂva÷ / vyavahĂre parata÷ siddhatvĂnnastyasiddhatvać pramĂďasyĂpi [bhavanmate paramĂrthata÷] samyagvastutvĂddhetvĂdĹnĂć na vyavahĂra÷ kutrĂpi sidhyatĹti nirdi«Âać pĆrvam / ata ete«ĂmanaikĂntikatvĂsiddhatvapratipĂdanać nĂma asambaddhamettaitat / tairthikĂ÷ ye hi parĂdivyavahĂravaÓĂt parĂdĹni santĹti kathayanti tĂn ĂcĂrya Ăha - "na hi svabhĂvo bhĂvĂnĂć pratyayĂdi«u vidyate" ityĂdinĂ dĆ«ayatĹtyucyate / ata÷ ÓĂstraistĂvadasiddhatvĂt parata utpattirnĂstĹti nirdi«Âam / parĂdaya÷ ÓabdĂ ye tĂvatpraj¤ĂptigocarĂstĂnapi paramparayĂ vastusaćsargiďa ityabhidadhatĂć te«Ăć 'vastusabhĂva÷ pratyaye«vastĹtyutpadyate' ityumamabhiprĂyamĂdĂya dĆ«aďać pradattam, pratyayĂdi«u sattve paramĂrthato vastusvabhĂvasyĂnutpĂdĂditi vistareďa khalvabhihitam / ato yadĂ sarve«Ăć vastĆnĂć paramĂrthata÷ parata utpĂdo naivopapadyate tadĂ pratyayĂdibhyo 'pi anutpĂdĂdasiddha eva / ato nĂstyeva paramĂrthata÷ Óabdasaćsargi kimapi vastu / phalato 'siddhe 'pyevaćvidhe vyavahĂre vastu tĂvadabĂdhitameveti yaduktać tanna yujyate / [30] ye sĂćkhyĂdaya÷ pradhĂneÓvarĂdikać manvĂnĂ÷ pradhĂneÓvarĂdibhyo vastĆnĂmutpĂdamabhyupagacchanti, te«Ămapi matać svato vĂ parato vĂ utpĂdapak«e p­thakp­tham do«ĂbhidhĂnĂnnaiva yuktarĆpamiti / anye ye kadĂcit svĂtantryena ubhayata utpattić varďayanti , te 'pyubhayapak«Ĺya [svaparapak«Ĺya] do«airdĆ«itatvĂnnirĂk­tĂ eva / apare ca ye tĂvat - 'ubhayĂtmakasya vastuna÷ pramĂďaviruddhatvĂnna ko 'pi tadabhyupagacchatĹti heto÷ ubhayata utpattić dĆ«ayitvĂ bhavanta÷ kevalamĂtmĂnameva mohayanti, tattu [bhavatĂć] ÓabdamĂtrameva" iti kathayanti / te tĂvad vidvĂćsa÷ svayać ÓĂstrĂďĂmaparij¤ĂnĂt ÓabdĂrthayoÓca samyaganavagamĂt [kevalać] ÓabdaÓa upahasanti / kecana tĂvat kaďÂakĂditĹk«ďatĂd­«ÂĂntena sarvĂďi vastĆni paramĂrthato 'hetuta utpadyanta iti kathayanti, tatra vastĆnĂć paramĂrthato 'hetuta utpattić sĂdhayatĂć te«Ăć d­«ÂĂntastĂvannaiva siddha÷, paramĂrthato 'nutpannatvĂt sarvadharmĂďĂm / saćv­tau suddha iti cenna, tatrĂpyasiddha eva, kaďÂĂdĹnĂć svabĹjata utpĂda÷ pratyak«ato niÓcitatvĂt / anenaiva te«Ăć taik«ďyĂdĹnĂmapi niÓcitatvĂnna ko 'pi [dharma÷] ahetuta utpadyate / evać kĂdĂcitkatvĂt sarve«Ămete«Ăć vastĆnĂć sĂpek«atvać niÓcitameva anapek«itasya tu sadĂ aviÓe«Ăttasya kĂdĂcitkatvać nopapadyata eveti / yatte«Ăć sĂpek«atvać tadeva hetu÷, anupakĂriďi apek«ĂyĂ anupapannatvĂt / tatra yadupakĂrakatvena prasiddha÷, sa eva tasya heturiti sidhyati / ahetukatve sati sarvatra abhinnatvĂt kaďkĂdi«vapi tĹk«ďatĂyĂ nirdhĂraďać na syĂt / phalata÷ sarve sarvĂtmakĂ÷ syu÷ / ye bĹjĂdayaste loke kĂryakĂraďĂtmakatvena pratyak«ata÷ siddhĂ÷ / ata÷ pratij¤Ă tĂvat pratyak«abĂdhitaiva / api ca, hetuta÷ sĂdyasya sĂdhanĂvasare anyata÷ [hetata÷] utpatte÷ [siddhe÷, bhavadbhi÷] avaÓyać svĹkĂrĂt svavacanavirodho 'pi / anyathĂ hetuprayoga eva tĂvannirarthaka÷ syĂt / naiva pratij¤ĂmĂtreďa tĂvadi«ÂĂrthasiddhi÷, tathĂ sati sarvata÷ sarvasiddhiprasaÇga÷ / ato 'hetuvĂdĹ khalu vyavahĂre pratyak«ĂdibhirbĂdhitatvĂd vidvadbhi÷ sĂvadhĂnatayĂ pariharttavya eva / hetvĂdayastĂvanmĂyĂdivat siddhĂ÷, te yathĂ avicĂraramaďĹyatvena prasiddhĂstathĂ te«Ămani«edhĂd anutpattirityucyate, pratyak«ĂditaÓcĂpi sĂć naiva bĂdhitĂ / dharmyasiddhatvĂdayastĂvad do«Ă÷ pĆrvameva nirĂk­tĂ÷ / sapak«e sattvĂnnĂsti heturapyasiddho viruddhaÓcĂpi / ĂkĂÓapu«pĂdayastvanutpanna eva, na te sasvabhĂvatvenĂnubhĆyante / ataste«u vyĂpterutpatte÷ samyaÇ niv­ttyĂ tasyĂpi [sasvabhĂvatvasya] niv­tti÷ / ato nĂstyanaikĂntikatvamapi / te«Ćtpatte÷ prav­ttirniÓcayena sĂdhayituć naiva Óakyate, svapnĂdi«vasatputrĂdĹnĂmapyutpattidarÓanĂt / sĂ khalu [utpatti÷] tadvij¤Ăne tathaivĂvabhĂsata ityapi kathanamyuktam, kathanamayuktam, tatrĂpi paramĂrthatastathĂkĂro naiva sambhavĹti pĆrvać nirdi«Âam / anyasya anyĂkĂreďĂvabhĂsanamapyayuktameva tattvĂnyatvayo÷ parasparaviruddhatvĂt? tadutpattyĂ sasvabhĂvatvĂdĹnĂć vyaptatve 'pi utpattau satyĂć samyaksvabhĂvo naiva niyatarĆpeďa sidhyati, vyĂpakasĂmĹpye sarvavyĂpyĂďĂć sĂmĹpyać navaÓyaćbhĂvĹti niÓcitamityuktameva pĆrvam / ata÷ sĂdhĂraďamevaitad / paramarthato na kasminnapyutpatti÷ pravartata iti sĂdhitameva / yanna kaiÓcidapi pratyayai÷ samutpadyate tad vastu kuta÷ prĂdurbhavatĹti kathayadbhirabhivyaktimĂtrameva ato 'naikĂntika eva heturiti cet tatasyĂpi pĆrvać nirĂk­tatvĂt tyĂjyamevaitaditi / atha pratyayairvastu abhivyajyata eveti cettadĂ ki sĂ abhivyakti÷ svalak«aďopacayasvabhĂvĂ vĂ tadĂvaraďasaćk«ayĂtmiokĂ vĂ indriyai÷ suk­tĂ vĂ tadvi«ayakavij¤Ănotpattilak«aďĂ veti vicĂra÷ samupajĂyante / tatra naiva tĂvat prathama÷ pak«a÷ kathamapi yujyate, nityatĂyĂ hĂniprasaÇgat / yadĂ anupacayasvabhĂva÷ svato vinaÓya abhivya¤cakapratyayairutpadyate tadĂ ekasyĂparasyĂnupacayasvabhĂvasyotpĂdavaÓĂt svalak«aďopacayo bhavatĹti cet? na, tatpĆrvasvabhĂvo yadi na nirudhyeta tadĂ dvau parasparĂvirudhau upacayĂpacayasvabhĂvau niryuktitayĂ ekasminneva svĹkĂryau syĂtĂm / yadyapĆrva÷ kaÓcana svabhĂvo notpadyate tadĂ abhivya¤cakĂ÷ pratyayĂstĂvannirarthaka÷ syu÷ / upacayamanirĂk­tya vastĆnĂmutpattirapi na yujyate / tacca naiva tĂvadĂvaraďasaćk«ayĂtmakam, asatsvabhĂvatvena parairakĂryatvĂt / vatusvabhĂve kriyĂnirĂkaraďać tĂvat pĆrvameva k­tam / yadyasti ekĂ kriyĂ, tadĂ sarve te pratyayĂ ye yadĂ arthamabhivya¤cinti tadĂ ananyĂrthabhĆtĂ kriyĂ tatra naiva sambhavati, pĆrvata eva tasyĂvidyamĂnatvĂt / nityasya bhĂvasya tvĂvaraďać tadviÓe«ĂďĂmavinĂÓĂd anutpĂdĂcca kadĂpi na yujyate, atiprasa¤gĂt / tadvi«ayakavij¤Ănaotpattau vighnakaraďĂdapyĂvaranać niva yujyate, svavi«ayakaj¤Ănotpattau samarthatvĂt, vidyamĂne svavij¤Ămavij¤eyasvabhĂve 'vikalavij¤Ănać tĂvat kenĂpi vighnayitumaÓaktvĂcca / yadi nĂsti sa samartho vĂ svavij¤Ănavij¤eyo vĂ tadĂ svahetuvikalatayĂ tadvij¤Ănotpattireva na syĂt / atastadvi«akavij¤Ănotpattau vighnakĂrakatvĂd Ăvaraďać tĂvannaiva yujyate / yathĂ Ăvaraďasaćk«aye tathĂ vij¤ĂnotpattĂvapi avighnĂpĂdanasvabhĂvo 'pi kriyĂyĂć naiva yujyate / asĂmarthyĂt tadvij¤Ănavij¤eyasvabhĂvĂbhĂvĂcca abhivya¤jakai÷ pratyayairĂvaraďać kriyata ityasyĂpi nirĂkaraďać k­tameva [pĆrvam] / tathĂtve 'pi tadvi«ayakavij¤Ănotpattirayuktaiva / yadi sĂmarthayamabhyupagamyate tadĂ ĂvaraďakĂrake satyapi avikalaheto÷ sadbhĂvĂt sadaiva vij¤ĂnotpattisambhavĂd vya¤jakĂnĂć bhĂvĂnĂć kriyĂ nirarthikaiva syĂt / ato nityasya tĂvadaki¤cikaratvĂt kathamapyĂvaraďać na yujyate / anityatĂ tu kadĂpi kenĂpi hetuviÓe«eďa vij¤ĂnĂnutpĂdakasyĂnyasya k«aďasyotpĂdĂd Ăvriyata eva / indriyai÷ suk­tatvapak«o 'pi tĂvannaiva [yujyate] / yadi tatsuk­tvać [vastu]svabhĂvabhĆtać tadĂ anityĂtĂyĂ÷ prasaÇga÷, pĆrvasad­ÓatvĂttasya / yadi tadanyĂrthabhĆtać tadĂ suk­tatvać naiva yuktiyuktam, aki¤cikaratvĂttasya / yadyevać nĂsti tadĂtiprasaÇga÷ / kasminnapi vastuni kenĂpi kimapi karaďać tĂvannaiva sambhavamiti [pĆrvać] nirdi«Âam / indriyai÷ suk­tatve 'pi yadi abhivya¤cakairbhĂvai÷ tadindriyavij¤ĂnotpĂdĂsĂmarthyam athavĂ tadvij¤Ănavij¤eyasvabhĂvĂsattvać tadĂ tadvij¤ĂnotpattirasambhavinĹ, ato nirarthakameva tĂvat suk­tatvamiti prasaÇga÷ / yadi vidyata eva sĂmarthyać tadvij¤eyasvabhĂvo vĂ tadĂ indriyai÷ suk­takatvata÷ pĆrvameva tasmin [vi«aye] vij¤ĂnotpĂdasya prasa¤ga÷ syĂt, tadĂ suk­takatvamapi nirarthakameva syat / atastamin vi«aye vij¤ĂnotpĂdalak«aďamapi na saÇgatać syĂt / yato hyevać tad vyaÇgyać vastvapi yadi asamarthać vĂ tadvij¤Ănavij¤eyavabhĂvać vĂpi nĂsti tadĂ vij¤ĂnotpĂde 'pi na pad [vastu] tasya [vij¤Ănasya] vi«aya÷ syĂt / yadi [tad vastu] samarthać vĂ tadvij¤Ănavij¤eyasvabhĂvać vĂ syĂt tadĂ svasvabhĂvavat sĂmĹpyĂt tatsattĂmatreďaiva vij¤Ănasya samutpĂdo bhavi«yatĹtyato na tena vya¤jakavij¤ĂnotpĂda÷ kriyata iti [sidhyati] / api ca, bhavatĂć tĂvanmate sarvesĂć vastĆnĂć jĂyata÷ sadaivĂvati«Âhanta iti hetostatra [vastu«u] vyaÇgyavya¤jakĂdĹnĂmapi sadĂ avasthitatvĂt / [nityatvĂt] vyaÇgyavya¤jakĂdivyavasthĂ naiva [samĹcĹnatayĂ sarvathĂ] yujyate, [te«Ăć] vyaÇgyavya¤jakĂdĹnĂmaki¤citkaratvĂt / sadaivĂbhĹvyaktiprasaÇgo 'pi sarvavastĆnĂć dĆrnivĂra eva, sarvadĂ avikalasamagrĹkatvĂt / api ca, vyaktasya tĂvannityatvena parikalpitatvĂt, nityasya ca sarvasĂmarthyavirahiotatvĂnnaiva hi vastutvać kathamapyupapadyate / ata÷ kathać tenĂnaikĂntikahetutvamapi / ityevać yadi sarvasĂmarthyaÓĆnyać tasya abhĂvarĆpatvameva, yathĂ - vandhyĂputra iti / ye tĂvadĹÓvarĂdaya÷ [parai÷] abhyupagamyante, te 'pi tathaiva / te 'pi kramayogapadyĂbhyĂmarthakriyĂvirodhĂt sarvasĂmarthyaÓĆnyĂ eveti pĆrvamapi [bahudhĂ] nirdi«Âam / samak«e siddhatvĂnnĂyać heturasiddha÷, nĂpi viruddha÷, vandhyĂputrĂdi«u vastutvaprasaÇgĂnnĂpyanaikĂntiko 'pi / itthać tĂvadaÓe«asĂmarthyaÓĆnyatvameva abhĂvalak«aďam / asaćsk­te«vapi tathĂtvĂt kathać tĂni vastĆnĹti? ityevać pratisaćkhyĂnirodhĂdayo ye sarvasĂmarthyaÓĆnyĂste«Ăć vandhyĂputrĂdyabhinnatve 'pi ye khalu tĂn vastutvena parikalpayanti , te«Ăm kalpaneyać naiva yuktimatĹ, hetorevĂbhĂvĂt / pratisaćkhyĂnirodhĂdayo yadi kasyĂpi j¤Ănasya vi«ayĂstadĂ avaÓyać te hetutvenaÇgĹkaraďĹyĂ÷, ahetorvi«ayatvĂnabhyupagamĂt / hetuviÓe«asya svĂkĂrarpaďamĂtreďa vij¤ĂnopakĂrĂd vi«ayatvamityaÇgĹkriyate / yadyevać tarhi tasya nityatĂyĂ hĂniprasaÇga÷, vyavahĂre 'pi tasya kramayaugapadyĂbhyĂm arthakriyĂkĂritvĂnupapannatvĂt / anupakĂritve 'pi yadi vij¤Ănena vij¤eyasvabhĂvasya abhĂvĂd vi«ayatvać kalpyate, tathĂ sati yadi vij¤Ănać vij¤eyasvabhĂvamanusaratĹti tadĂ tadvij¤ĂnasyĂpi tadanusaraďena nityatĂyĂ÷ prasaÇga÷ / yadi nĂnusarati tadĂ tannityatĂyĂ hĂniprasaÇga÷ / yadi sarvaj¤aj¤Ănać taditi na kasyĂpi vastuna÷ sĂmĹpyamiti kalpyate, tadĂpi prek«Ăvadbhistasmin vastusattĂyĂ vyavahĂro nopapadyate, vij¤aptyarthać taddhetuj¤ĂnasyĂbhĂvĂt / yena kĂraďena tato vibhaktać ÓaÓaÓ­ÇgĂdić ye j¤eyatvenopacaranti, te«Ăć same«Ăć svabhĂvarĂhityĂda viÓe«o 'bhidhĂtavya÷, abhĂvĂd vibhaktasya rĂhityasvabhĂvasya vastĆtvena j¤ĂnĂsambhavĂt / tatra svabhĂvatvena g­hĹtalak«aďaviÓe«asyĂtmana÷ sattvĂbhidhĂnamayuktam, asadvastunyapi sarvasĂmarthyaviyogasvabhĂvasya grahaďĂt / vandhyĂputrĂdisad­Óe tadabhitnne 'pi yadi vastviti nĂma praj¤apyate, tadĂ nĂsti vivĂda÷, kintuć kathać vandhyĂputrĂdayo 'hetukĂ iti nocyata ityucyate / ityevam asaćsk­tĂnĂć sattvĂbhidhĂnać naiva samĹcĹnam / ata evoktać laÇkĂvatĂrasĆtre÷ asadbhĂvasamĂropa÷ punarmahĂmate, yaduta ĂkĂÓanirodhanirvĂďĂk­takĂbhiniveÓasamĂropa÷ / ye tĂvannityĂnityĂbhyĂmanabhidheyatvena pudgalĂdinĂmubhayathĂpi siddhiranaikĂntikĹti pratipĂdayanti, tanna yujyate, sadvastuni kathamapi anabhidheyatvĂsambhavĂt / evameva nityĂnityĂni tĂvat parasparaparihĂrasthitalak«aďĂni / yadi tĂni kramaÓa ekasiddhinisedhĂmyĂm aparani«edhasiddhibhäji na syustadĂ asadeva syu÷ / phalata ekasya ni«edha evĂparasya siddhiriti heto÷ kathać tĂvadanabhidheyać vastvityabhidhĹyate / anyathĂ [yadyevać nĂsti tadĂ] anabhidheyatvĂt sarvĂďyeva vastunyanabhidheyĂni syu÷ / phalata÷ svaparoditĂnĂm aÓe«avastuviÓe«ĂďĂć vilopasambhavĂd mahĂtmabhirvajrakaďĂdiyukticatu«ÂayasyĂbhidhĂd ebhyo mĂrgebhyo naiva viruddham / yathoktam - na svato nĂpi parato na dvĂbhyĂć nĂpyahetuta÷ / utpannĂ jĂtu vidyante bhĂvĂ÷ kvacana kecana // iti // ityevać sarve dharmĂ nirĂtmĂna iti sĂdhyante / ata eva bhagavatĂ praj¤ĂpĂramitĂsĆtre vastu«u nityĂnityagrĂhasya tĂvanni«edha÷ k­ta÷ / anyasĆtrĂďĂć strotĂćsi pĆrvameva nirdi«ÂĂni / ato ye rĆpać nityamityudĹrayanti, te tĂvannaiva praj¤ĂpĂramitĂmĂcaranti / kathamiti cet? yadĂ tad rĆpać sadeva nĂsti tadĂ tannityĂbhidhĂnasya tu kathaiva kĂ? ityuktam / sarvĂkĂraj¤atĂparyantać [sarvadharme«u] evameva prayoktavyamiti / ata evĂtrĂpi parata÷ kĂryotpĂde tĂvat ko virodha÷, kathać hi tato 'pi [parato 'pi] kĂryotpĂdani«edha÷ kriyate? nĂtra [kĂnicit] bĂdhakapramĂďĂnyapĹtyĂdi yaduktam, etat sarvać pĆrvać k­tottarameva / satkĂryotpĂdani«edhĂryamapi bhavatĂć savidhe nĂsti ubhayasiddho heturd­«ÂĂntaÓcetyĂdi yaduktam, tĂpi naiva yujyate / tathĂ hi - kić tat yat sadityucyate? aćÓaistĂvanniraćÓasya siddhirasambhavinĹti yasya svabhĂva÷ sarvĂtmanĂ ni«panna÷, yaÓca ni«pannasvabhĂva iti tasya parai÷[hetupratyayai÷] apĆrva ityĂkhyać bhedać kartuć naiva Óakyate / yasyĂpĆrvamiti bhedać naiva Óakyate kartum, sa kadĂpi kenĂpyutpĂdayituć naiva Óakyate, yathĂ - ĂkĂÓakusumĂdĹni / yastĂvattasya sattĂbhiniveÓa÷, so 'pi tadvadeveti tasyĂpi hetvĂdayo 'sambhavina eveti / vicchinnamĂtre sĂdhye tathaiva ca hetornideÓe na te abhĆtadharmito viruddhĂ÷ / yathĂ sati naiva ĂÓrasiddhĂdido«Ă÷, pĆrvameva tannirdi«ÂatvĂt / sĂdhyasĂdhanayo÷ sapak«e 'nugamĂnnaiva viruddhakhyo 'pi hetudo«a÷ / vyavahĂrena bhinnatvĂd utpattau vyĂpaka÷ / phalato vyĂpakaniv­ttyĂ nĂsti vyĂpyo 'pi sambhavĹ / ato nĂstyanaikĂntiko 'pi hetu÷ / yasya kenĂpi bhavati bheda÷, sa tasya prak­ti÷ / ato yastĂvadanya÷, sa kathać tasyeti? yaÓca svabhĂvata÷ pĆrvameva sthita÷, sa hetusannidhĂnĂt pĆrvamapi tathaiva bhĂvĂt kathać 'hetubhirutpanna÷' iti kathayituć Óakyate? ato nĂstyanaikĂntikatvamiti / bhedayogyatvĂdutpattau vyĂpakatvamityato 'sadutpadyata iti ced? vyavahĂramĂtreďaivaitat syĂt, paramĂrthato 'sattvĂt / evameva yadi savabhĂvato 'bhĂva ekaprak­tika eva, tadĂ paÓcĂdapi kathać sa satsvabhĂva÷ syĂt, sadasato÷ parasparaviruddhĂtvĂt / yaÓca parasparaparihĂrasthitalak«aďo dharma÷ sa tadviruddhadharmiďi kathać nĂma yukta÷ syĂt, yathĂ amĆrtadhĂrmĂntarbhĆtać tĂvadĂkĂÓać kathać nĂma mĆrtać syĂditi / utpattyĂkhyo hi prasiddha÷ satsvabhĂvastĂvad asatsvabhĂvaparihĂrasthitalak«aďatvĂt kathać hi nĂma paramĂrthato 'bhĂvena samprayukta÷ syĂt / evać vicĂryamĂďe yadsat, tasya utpattikriyĂvatyĂmutpatau kimapyupadeÓanać nĂma nĂsti / p­thaksĂmarthyavata÷ kasyĂpi bhĂvĂtmakasya hetoranantarać prĂdurbhĂvasya sampratibhĂsĂbhĂvĂt taddhetorasadutpadyata iti loke utpattiviÓe«avi«ayikĂyĂ÷ kalpanĂyĂ÷ abhidhĂnasya ca vyavahĂra÷ pravartate / vyavahĂramĂtreďa tu vastusattve bĂdhĂleÓo 'pi naiva sambhavati / asadvastuni sadĂkhyadharmasya tĂvat sattĂleÓo 'pyasmĂbhirnĂbhyupeyate / yadi tat sat, tadĂ naiva tadasat / yo hi paÓcĂdapi utpattisvabhĂva÷, sa tĂvadanya eva / yaÓcĂnya÷, sa na tasyetyabhidhĂtuć Óakyate / ata÷ 'asadutpadyate' iti yadktać tadabhĂvato bhĂvasiddhiriti naiva yujyate / yato hyatra bhĂvasvabhĂvaparĹk«ĂyĂ evĂvasara÷ / ata÷ kriyĂnirodhamĂtrać vaktuć ne«Âamiti / yadyetad vastu heto÷ sĂmĹpyĂt pĆrvamudbhĆtać nĂsti, tadĂ tasya ka÷ svabhĂva ityabhidheyam / yadi tadĂ ki¤cidapi nĂsti tadĂ tat kadĂcid vastutvenĂbhidhĂsyata iticintĂ naiva yujyate / yadi nĂsti vastuna÷ kimapi bhĂvĂtmakamastitvać tadĂ tasya svabhĂvo 'sadeveti suspa«tamabhidhĂsyate / anyathĂ kimiti tasyĂsattvamityucyate / evać yo hi pĆrvamasan, sa paÓcĂdbhĂvĹ kaÓcana bhĂvasvabhĂva eva / so 'pi kathać nĂmĂpĆrvasvabhĂvĂtirikta÷ praj¤aptuć Óakyate / pĆrvać nĂsĹdityasadutpattervyavahĂrasyĂpi hetupratyayĂbhĂsĂ÷ kathać samyagityabhidhĂtuć ÓakyĂ÷? evamabhĆtasya bhĆtasiddhistĂvadasata÷ satsiddhireva syĂt / yato hi yadi nĂstyanyastadĂ abhĆtĂdanyo bhĆto nĂsti satsamĹpavarttyapi / asatyapyanye abhĆtĂdanyasyotpĂdĂbhidhĂnasambaddhameva / phalato 'pĆrvavastĆnĂć papaÓcĂt sattvĂbhidhanać tĂvat tadviruddhadharmĂnvitasyaivĂbhyupagama÷ / viruddhadharmĂnvita÷ svabhĂvo 'pi tĂvadanupapanna eva / tathĂ sati sarvasya sarvasvabhĂvatĂprasaÇga÷ / ekasmin krameďa sattvĂsattve aviruddheityabhidhĂnamapi naiva yujyate / tathĂ sati samakĂle 'pyaviruddhatvaprasaÇga÷ / yadi samakĂle te aviruddhe tadĂ krameďĂpi kathać te na tathĂ, abhinnatvĂditi / bhinnadharmiďi viruddhalak«aďasyĂviruddhatve 'pi ekasmin dharmiďi naiva krameďĂpi tad bhavituć Óakroti / yathĂ yugapadanekaviruddhadharmĂnvitatvĂd ekatvahĂniprasaÇga÷, tathaiva krameďĂpi tadanvitatvĂt tatprav­ttiriti / anyathĂ parairapi pradhĂnĂdĹnĂć kramaÓo mahadĂdigaďe parivartanam abhivyaktim vĂ upakalpayatĂć vyaktĂvyaktĂdidharmavirodha÷ kathamabhidhĹyate / krameďa vastĆnĂmutpĂdake«u ĹÓvarĂdi«u kathać nĂma samarthĂsamarthĂdivirodhodbhĂvanać yujyate / ye kecana parvatakĂyavajrĂdĹn d­¬hasvabhĂvĂn te«Ăć ÓĹto«mĂdyavasthĂbhedena kramaÓo bhedać vyavasthĂpayanti, te 'pi te«Ăć k«aďikatvać sisĂdhayi«ava÷ kathać krameďa prĂdurbhavatsu te«u ÓĹto«mĂdiviruddhatvamabhidhĂtuć Óaknuvanti / yadi vastĆni tĂvad abhĆtvĂ utpadyante, bhĆtvĂ cĂbhĂvatvenĂvabhĂsanta iti vicĂraďĂd ekasmin kramaÓa÷ sadasattvaviruddhatvena vyavasthĂpayituć Óakyata iti kathayantĹti cennedać yujyate / yato hi tĂmrĂdi«vevać dìharyamĂrdavaÓaityau«ďyĂdĹni krameďa d­Óyanta eva / atastatrĂpi aviruddhatvaprasaÇga÷ syĂt / atastena ad­¬hatayĂ ye svabhĂvatvena sĂdhayanti, tannaivopapadyate / api ca, asmĂbhirapyetĂd­ÓĹ d­«Âirnaiva parityajyate / yato hi mĂyĂsvapnĂdisamĂ alĹkĂ api [padĂrthĂ÷] abhĆtvĂ bhavanti, bhĆtvĂ ca vinaÓyamĂnĂ÷ pratibhĂsante / kintu svabhĂvata÷ sadasatostu krameďĂpi tayo÷ sadasatorvirodha eva / tadyathĂ - yadyastitvać prak­tyĂ syĂnna bhavedasya nĂstitĂ / prak­teranyathĂbhĂvo na hi jĂtĆpapadyate // yathoktać kĂrikĂyĂm÷ - so 'san svabhĂvato 'bhĂva sa kathać pratyayĂntarai÷ / ni÷svabhĂvo bhavet ko 'nyo heturuktastathĂgatai÷ // ĂryakaÇkĂvatĂrasĆtre 'pi pĆrvać rĂgĂdĹn sattvenĂbhyupagamya punarasattvenĂÇgĹkaraďać vainĂÓikataiva / kĂryakĂraďabhĂvo yadi paramĂrthata syĂttadĂ evamabhidadhĂnĂnĂć [sĂ] d­«ÂistĂvat samyag mĂrgĂnusaraďĂd muktimĂrgĂnukĆlaiva strĂnnatvananukĆlĂ / ato laÇkĂvatĂrasĆtre yaduktać tadapyaviruddhamevać, tathĂ hi - kĂryakĂraďadurd­«ÂayĂ tĹrthyĂ÷ sarve vimohitĂ÷ / ataste«Ăć na mok«o 'sti sadasatpak«avĂdinĂm // punaÓca, abhĆtvĂ yasya cotpĂdo bhĆtvĂ cĂpi vinaÓyati / pratyayai÷ sadasaccĂpi na te me ÓĂsane sthitĂ÷ // hetupratyayasĂmarthyaniÓcaye 'pi paramĂrthato 'sata utpattirnaiva yujyate, svabhĂvĂntarać kartumaÓakyatvat / pratiniyatasĂmarthyato viruddhamapi svabhĂvać kartuć naiva pĂryate, tathĂ sati ÓaÓaÓ­ćÇgĂdĹnĂmapyutpĂdaprasaÇga÷ syĂditi vidvĂćso bruvanti / ato hetĆnĂć niyatasĂmarthyena vyavasthĂpi niyatĂ bhavedityabhidhĂnamapi tĂvadasambaddhameva / saćv­tĂvapi khalvasata utpatti÷ kathać na vitudhyata iti vicĂraďĂpi tĂvannaiva yujyate, vastunyeva virodhasya vyavasthĂpannĂnmithyĂvastuni [avastuni] tadvyavasthĂnamasambaddhameva / anyathĂ paramĂrthaivai«Ă utpatti÷ syĂnnatu saćv­tau / api ca, yĂ khalu vastĆnĂmutpatti÷ saćv­timĂyĂvadavasthitĂ, saivaropyĂsmĂbhirvirodhivacanairmithyĂtvena sĂdhyate, nĂnyatveneti paÓcĂd vistareďa nirdek«yate / evać vastĆnĂć paramĂrthasadutpattirnopapadyate, na santi ca tĂni [vastĆni] asadbhĆtĂnyapi / ete«ĂmutpattirmĂyĂvanmithyaiva pradarÓyate / ata eva sarvĂďi khalu vastĆni mĂyĂvadeva vyavasthitĂni / ataÓca bhagavatĂ - mahĂmate, sato 'sataÓcĂnutpannatvĂt sarve dharmĂ anutpannĂ evetyanekadhĂ sadasatorni«edhać k­tvĂ anutpĂda eva nirdi«Âa÷ / bhagavata 'pi parikalpisvabhĂvamabhipretya sadasatorutpattivirodho vyavasthĂpita÷ na tu tattvata ityevać ye«Ăć kathanać tadapyagre 'bhidhĂsyate / yo hi vastvĂtmĂ paramĂrthato 'nupanna so 'pi tattvata utpanna ityevaćbhĆto yo parikalpita÷ svabhĂvastamapi ye parikalpitasvabhĂvatvenĂbhyupagacchanti, tadĂ tannaiva yuktarĆpam / vastĆnĂmasya svabhĂvasya paramĂrthato 'nutpannatve 'pi grĂhyagrĂhakĂrasvabhĂvenĂnuppannatvĂt sa parikalpitasvabhĂva iti cintyate tadĂ parikalpitĂtmakayo÷ sadastoryathĂ utpattivirodhastathaiva paramĂrthĂtmakasyĂpi kathać notpattivirodha÷ / tattvatastu utpatte÷ sadasadĂkĂrĂtirikttvena anyĂkĂratayĂnutpannatvĂt sĂdhĂraďameva taditi / ato ya÷ pratĹtyasamutpanna÷ sa paramĂrthata÷ ÓĆnya÷, mĂyĂdivaditi / nĂstyayać heturanaikĂntiko 'pi yadi viparyayastadĂ yathoktado«adĆ«itĂni pramĂďĂnyapi sambhaveyu÷ / yo hi hetupratyayĂnapek«ya samutpadyate tasya k­taka eva svabhĂva÷, na tu pĂramĂrthika÷ / ak­takasya parĂpek«Ă naivopapadyate / ya eva k­takastasya naiva prak­tyĂ svabhĂvo yujyate, prak­teravikĂrĂt / ko 'pi tĂć [prak­tić] parivartayituć naiva k«ama÷ / ato yo hi pĂramĂrthika÷ svabhĂva÷, yaÓcĂbhĆtvĂ bhavati, bhĆtvĂ ca vigaccati tau [svabhĂvau] parasparaviruddhatvĂdasambaddhĂviti pĆrvać nirdi«Âameva / ato nĂstyanaikĂntikatvamiti / tathĂ hi÷ "na sambhava÷ svabhĂvasya yukta÷ pratyayahetubhi÷ / hetupratyayasambhĆta÷ svabhĂva÷ k­tako bhavet // svabhĂva÷ k­tako nĂma bhavi«yati puna÷ katham / ak­trima÷ svabhĂvo hi nirapek«a÷ paratra ca //" nityĂnityasvabhĂvayorupakalpitatvĂd vastĆnĂm antadvayadarÓane prasaÇgamĂpĂdayitum uttam ĂryaÓrĹmĂlĂsĆtre - "bhagavan, dvayorantayo paÓyatĹtyucyate / yaduta ucchedaÓĂÓcatadarÓanam / 'anityĂ÷ saćkĂrĂ iti ced bhagavan paÓyet sĂsya syĂducchedad­«Âi÷ sĂsya syĂnna samyagd­«Âi÷ / nityać nirvĂďamiti ced bhagavan paÓyet sĂsya syĂcchaÓvatad­«Âi÷, sĂsya syĂnna samyagd­«Âi÷ /" ĂcĂryeďĂpyuktam - bhavamabhyupapannasya ÓĂÓvatocchedadarÓanam / prasajyate svabhĂvo hi nityo 'nityo 'thavĂ bhavet // ityĂdi // ataÓca sapak«e sadbhĂvĂnna viruddho 'pi hetu÷, yato hi vipak«e yasya sadbhĂva÷, sa eva viruddha÷, na tu yasya sapak«e sadbhĂva÷, sa viruddha iti / mĂyĂdayastĂvat vastutvenĂnupapannĂ÷, j¤Ănaj¤eyĂbhyĂć vilak«aďasvabhĂvatvĂtte«Ăm, iti pĆrvać nirdi«Âameva / na hi j¤Ănaj¤eyĂbhyĂć bhinno vastuna÷ svabhĂva÷ / anutpannasvabhĂve«vĂkĂÓapu«pĂdi«vadarÓane 'pi pratĹtyasamutpĂdasvabhĂvastĂvat samyaktayĂ yujyata eveti ye kathayantĹtyanenĂpi [kathanena] naiva [heto÷] viruddhatvać sĂdhayituć Óakyate 'sambaddhatvĂt, vyĂpakaprav­te÷ vyĂpyasĂdhane 'ÓakyatvĂcca / mĂyĂdi«u hi mithyĂtvena [tatra] naiva pratĹtyasamutpĂda÷ sidhyati, d­«ÂĂntavikalatvĂditi yatkathanać tadapyasambaddhameva / yadi paramĂrthasvabhĂvamadhik­tya mĂyĂdĹnĂmanutpannatvać kevalamabhidhĹyate, tattu, tadĂ svĹkĂryameva / yato 'smĂbhirapi paramĂrthata utpattimabhyupagamya naiva hetornideÓa÷ k­ta÷, sa tu kevalamubhyasiddhapratibhĂsamĂdĂyaiva / na hi siddhĂntĂpek«ayĂ dharmihetvĂdĹnĂć nirdeÓa÷ kriyata iti tu pĆrvać nirdi«Âameva / yadi mĂyĂdayo vyavahĂreďĂpyanutpannĂ ityabhyupagamyate tadedać lokasyĂpi nirvartakatvĂd asmĂbhirasyĂć niv­ttau prayatno naivĂstheya÷ / ko 'pi svasthamanĂ÷ puru«o yadi 'yathĂ mĂyĂdĹnĂć pratyayĂ mantrau«adhyĂdayaÓca d­Óyate, tathĂ te«Ămutpattirnaiva d­Óyate' ityevać kathayati, tattu te«Ăć [kathanać] vidu«Ăć k­te 'tyantać hĂsyĂspadamapamĂnakarać ceti / itthać nĂstyasiddhatvamapi heto÷ / yathoktać bhagavatĂ - ya÷ pratyayairjĂyati sa hyajĂto na tasya utpĂdu svabhĂvato 'sti / ya÷ pratyayĂdhĹnu sa ÓĆnya ukto ya÷ ÓĆnyatĂć jĂnati so 'pramatta÷ // sĂgaramatinirdeÓasĆtre 'pyuktam - pratĹtya yad yad bhavati tattannasti svabhĂvata÷ / ni÷svabhĂvĂ hi te bhĂvĂ÷ kadĂcit sambhavanti na // ĂcĂryeďĂpyuktam - pratĹtya yad yad bhavati tattacchĂntać svabhĂvata÷ / tasmĂdutpadyamĂnać ca ÓĂntamutpattireva ca // punaÓca ya÷ pratĹtyasamutpĂda÷ ÓĆnyatĂć tĂć pracak«yahe / sĂ praj¤aptirupĂdĂya pratĹpat saiva madhyamĂ // [31] yadi vinĂÓĂdayo hi vikalpĂ÷ paramĂrthata utpĂttau bĂdhitĂ ityucyate, tadapi naiva yuktiyuktam / yĂ ca bĂdhĂbhidhĹyate, kĂsau? yadi mithyĂtvena sidhyantĹtyucyate, tadĂ vayamapyabhyupagacchĂma÷ / ata÷ saćv­tireva sĂ ityucyate / yadi yuktyĂ te prasidhyanti tadĂ paramĂrthata eva bhaveyu÷, na tu saćv­tyĂ / yadi prasiddhĂ tĂvad bĂdhĂ nirĂk­taivetyucyate, tadapi naiva yujyate, na hi pramĂďabĂdhitĂ mithyĂsvabhĂvĂ api mĂyĂdayo loke 'prasiddhĂ÷ / ato vastusthitać bhrĂntać vij¤Ănamapi mĂyĂdivalloke prasiddhamityucyamĂnamapi na yujyate / na hyekasmin vividhaprakĂrake viruddhaj¤Ăne tathaiva mĂyĂdisvamiyucyamĂnamapi na yujyate / na hyekasmin vividhaprakĂrake viruddhaj¤Ăne tathaiva bhĂyĂdisvabhĂva÷ sambhavati, loke 'pi ca tannaiva j¤Ănasvarupeďa prasidhyati / mĂyĂdĹnĂć j¤ĂnasvabhĂvatve 'pi j¤Ănasya tadabhinnatayĂ g­hĹtĂmithyĂkĂratvenĂvabhĂsitatvĂt tadapi tadvanmithyaiva / anyathĂ satyĂsatyasvabhĂvayostĂvat ko hi sambandha÷ syĂt / ato nĂsti bhrĂnti÷ / asti bĂdhĂvirodha ityucyate, tadapi na yujyate, yadi nĂstyĂtmanĂ virodhastadĂ kathać sa pramĂďena sĂdhayituć Óakyate / yadyastyĂmani virodha÷, sa ca pramĂďai÷ sidhyatyapĹtyucyate tadĂ sĂdhananirbhara÷ sa÷ kathamasvĹkĂrya÷ syĂt / na sa virodho 'vabhĂsata ityucyate cet, tadĂsya visarjanać pĆrvamevĂsmĂbhi÷ k­tam / api ca, antarj¤eyavĂdinĂć matĂnusĂrać yadadvayaj¤Ăne ĂkĂradvayać sĂgaraparvatabhĆmijalĂdikać tadaćÓatayopacaryate, tadekasmin kathać viruddhĂvabhĂso 'nuvidhĹyate / ato 'ntarj¤eyavĂdibhirapyavaÓyać katha¤cid bhrĂntać j¤Ănamabhyupeyameva / anyathĂ sarve 'pi tattvavedino jĂyeran, na ca prativĂdibhi÷ saha vivĂdĂ api jĂyeran / kathać cĂri«ÂanĹlĂk«atĂkĂmalĂdibhirupahatanetrĂďĂć dehĂdayo viruddhasvabhĂvadveye pratibhĂseran / na ca satyĂtmakasya j¤Ănasya pratibhĂsamĂrnairmithyĂkĂrai÷ saha kaÓcanĂpi sambandha÷, satyĂsatyo÷ parasparaviruddhatvĂt / na hi bhavatĂć mate virodho d­Óyata ityata÷ sarve«Ăć pratyak«atastattvadarÓitvasambhavĂd muktyatthinĂć k­te tattvabhĂvĂnĂyĂ÷ pratyatno nirarthaka eva syĂt / yadyevać cintyate yad 'bhrĂnte vij¤Ăne vividhĂvabhĂsĂnĂć viruddhatve 'pi virodho naiva vyavasthĂpyate, vastuvisayatvĂtte«Ămati / vastubalaprav­ttĂnumĂnadvĂrĂ vastutvena svĹk­tĂnĂmeva virodho 'bhidhĹyate, na tu mithyĂtvena svĹk­tĂnĂm / yadyevać na syĂt tadĂ tadanumĂnać vastubalaprav­ttameva na syĂt / phalato vij¤Ăne bhrĂntĂnĂć mithyĂkĂrĂďĂmapyavabhĂsa÷ syĂt / tatra tĂvattattvĂnyatvĂdivirodho 'pi nĂbhidhĹyate ' - yadyevać vicĂryate tadĂ sĂćv­takĂryakĂraďabhĂvasya kathać virodha÷ pratipĂdyate, mithyĂbhĆte tasmin vastubalaprav­ttĂnumĂnavi«ayatvĂsambhavĂt sa viruddha iti nĂbhidheya eva / yadi [virodha÷] kriyate tadĂvaÓyamasmĂkamevesÂasiddhi÷, na tu yu«mĂkam / yato hi bhavatĂć tathĂvidhena virodhena mithyĂtvasiddhireva syĂnnatvavabhĂsanirĂk­ti÷, mithyĂtvasyĂpi prasiddhayavirodhĂt / yadi sa mithyĂtvena prasĂdhyate tadĂsmĂkameva pak«a÷ sthĂpita÷ syĂd, yato vayamapi kĂryakĂraďadeÓakĂlahetupratyayaviÓe«ĂďĂć satyĂmapyapek«ĂyĂć [tać] pramĂďabĂdhitać ca mithyĂ caiva manyĂmahe, ata eva [sa÷] saćv­tau vyavasthĂpyate / tathĂvidhavirodhakaraďena bhavadbhiranye«Ăć vastugrahaniv­tti÷ kathać nĂma na svĹkriyate, kintu nirdo«ĂbhidhĂnĂttĂvad bhavatĂmeva bĂdhĂ syĂt asmĂkać tu pramĂďĂnĂmaprav­ttirapi nĂsti, anyathĂ kathać nĂma saćv­tau sĂdhayituć Óakya÷ syĂt / yathaiva kĂryakĂraďabhĂva÷ sidhyati tathaiva samyaktvena abhyupagatavatĂć mithyĂropaniv­ttaye kevalać vayać pramĂďĂni prayu¤jamahe, nĂnyatra / pramĂďĂnĂć prayoge satyapi naiva pratyak«abĂdhĂ pravartate / pramĂďaistĂvat kevalać vastutattvasya yathĂsthitireva svĹkriyate, na tu prasiddhivirodho 'pi / anyathĂ naiva tat pramĂďać syĂt / yo hi vastĆnĂć paramĂrthata÷, praj¤aptasvabhĂva÷, sa eva pramĂnairbĂdhyate / abhrĂntatvać hi pratyak«alak«aďam / abhrĂntapramĂďena yo hi bĂdhyate, tasya naiva vi«ayatvać yujyate, atiprasaÇgĂt / ato nĂsyasyĂć pratij¤ĂyĂć pratyak«abĂdhĂ / yadhevać na syĂttadĂ spa«ÂĂvabhĂsitayĂ bĂhyĂrthasya pratyak«asiddhe 'pi na sa pratyak«aviruddha÷ syĂt / phalata ekĂnekasvabhĂvavirahitatve 'pi na sa ni÷svabhĂva÷ sidhyatĹti÷ sidhyatĹti syĂt / taimirikĂdi«u keÓamaÓakĂdĹnĂmavabhĂse 'pi pratyak«ato virodhĂnna kenĂpi te«Ăć mithyĂtvam asvĹkriyate / ata÷ svĂnurĆpakĂryakĂranabhĂvena anĂdikĂlikaparamparĂagatĂnĂć sarve«Ăć janmanĂć deÓĂkĂlahetuviÓe«Ăpek«itatve 'pi mĂyotpĂdavat saćv­tĂveva vyavasthĂ kriyate / ye khalu yathĂprasiddhać vyavasthĂpayanti, te«Ăć yadĂ samakĂlikĂsamakĂlikavyavasthĂyĂć nĂsti virodhastadĂ ak«aďikatvĂdido«Ă api te«u naiva prarvatante, alĹke«u virodhasyĂprav­tte÷ / mĂyĂsvapnĂdisad­Óe«u dharme«u paramĂrthatastĂvat k«aďikĂk«aďikatvĂdayo naiva hi yujyate, yathoktać praj¤ĂpĂramitĂyĂm - ye rĆpasya nityatve 'nityatve vĂ Ăcaranti te nĂcaranti praj¤ĂpĂramitĂyĂm tat kathamiti? tad rĆpać yadĂ nĂsti tathĂ sat tadĂ kathać tannityamanityać vĂ syĂt /" evać tĂvat sarvaj¤atĂparyantać vistareďĂbhidhĂtavyam / katipaye«vanye«u [sutre«u] yĂ khalu saćskĂrĂďĂć k«aďikatĂ deÓitĂ, sĂ prasĂdasaćskĂrebhyo mĂnasamudvignać k­tvĂ kramaÓo nairĂtmye praveÓĂyaiva deÓitĂ / naivamutpadyate ki¤cinnirodho 'pi na ki¤cana / mĂrgaprayojanĂrthĂya nirodhotpĂdadeÓĂnĂ // utpattyĂ j¤Ăyate nĂÓo vinĂÓenĂpyanityatĂ / anityatĂpraveÓena saddharme«u pravartate // yadi mĂyĂdivadaÇkurotpĂdĂdi«u bĹjĂdĹnĂć sĂmarthyamabhyupagamyata iti cintyate tadĂ vastuna÷ svĹk­tireva syĂt, yato hyevać yĂni sĂćv­tikĂni bĹjĂkhyĂni tĂni sarvĂbhidhĂnasamatikrĂntaÓaÓaÓ­ÇgĂdibhyo viniv­ttĂnyevĂbhidheyĂni / yadyevać nĂsti tadĂ kathać bhavadbhirlokĂgavirodhaparihĂra÷ kartuć Óakyeta / vayać tu yattĂvat sarvasĂmarthyavirahalak«aďebhya÷ ÓaÓaÓ­ÇgĂdibhyo viniv­ttać tadeva vastviti kathayĂma÷ / 'yadi bhavantastathĂvidhamapi saćv­tisaditi nĂmnĂbhidhĂtumabhila«ante tadĂ sahar«ać bravantu, saćv­tiparamĂrthaÓavdairabhidhĹyamĂnĂnĂć vastĆnĂm arthakriyĂkĂritvĂbhedĂdi'tyevać cintyate? tadapi naiva yaktum, yato hyevać svapnĂdau gajĂÓvagnibhĆmiv­«abhĂdayo mithyĂbhĂvĂ ye vividhĂrthakriyĂć kurvĂďĂ÷ parasparabhinnaÓarĹrĂnugatĂ d­Óyante te yathaiva bhinnadeÓakĂlavasthĂsu d­Óyante tathaiva kić sarvĂbhidhĂnasamatikrĂntaÓaÓaÓ­ÇgĂdibhyo viniv­ttakĂyĂ÷ santi? na vĂ? te yadyekĂntena viniv­ttakĂyĂstadĂ tevĂmapi vastutvaprasaÇga÷ syĂt / yadi te viniv­ttakĂyĂ ityucyeta, tarhi kathać bhavanta÷ prasiddhivirodhasya parihĂrać kari«yanti? yadyucyeta yathĂvabhĂsać tatsvabhĂvo nĂvati«ÂhatĹtyata÷ pratĹtyasamutpannatvĂjj¤ĂnasvabhĂvatvena vastuta÷ santĹti? etadapi naiva yujyate, yato hi tadĂ j¤ĂnamĂtrasvabhĂvatvĂtte kĂyĂdiviÓe«ĂnanugatatvĂdatyantaviruddhasvabhĂvenĂvabhĂsi«yante / anyasyĂnyasvabhĂvenĂvabhĂso naiva yuktarĆpa÷, tattvĂnyatvayorviruddhatvĂditi pĆrvamevĂveditam / yadi j¤ĂnasvabhĂvastĂvad ÓuddhasphaÂika iva niraćÓa÷ kkacanĂpyanavasthito nĹlĂdivividhasvabhĂve«vanavabhĂsamĂna ityabhyupagamyate, tadĂ svapnĂdi«u gajĂÓvĂdĹni vastuni tatsvabhĂvatvena na samudbhavi«yanti, tadviruddhakĂrayogĂt / yadyevać nĂsti tadĂ tathĂvabhĂso naiva ÓakyarĆpa÷ / ata eva vayać j¤ĂnasvabhĂvĂtĹtać viparĹtĂkĂreďĂvabhĂsitać mithyĂtvĂllaukikamabhyupagacchĂmastathĂ parikalpitasvabhĂvenocyamĂnameva vastutvena bhrĂnto vi«aya iti kathayĂma÷, na tu j¤ĂnasvabhĂvatvena / so 'pi tadabhinnatmakatvenĂvabhĂsitatvĂnnasti satyasvabhĂvena siddha÷ / evać vastvĂtmanĂ prasiddhamapi pramĂďena yathĂvat sfuÂamavabhĂsite 'pi paramĂrthatayĂ vastusvabhĂvatvena na vyavasthĂpayĂma÷, yathĂ - t­ďapuru«ać puru«atvena / ata÷ paramĂrthato vastuvapu«ĂbhĆtać yanmithyĂ tasmin pĂramĂrthikasarvado«avirahitaÓaÓaÓ­Çgadibhyo niv­ttamaniv­tać vĂ cittać naiva praviÓatĹtyucyeta tadevać yathokta÷ saćv­tisvabhĂva÷ pramĂďena mithyĂsvabhĂvatvanokto 'pi na tathaiva cintanĹya÷, yathĂ - mĂyĂsvapnĂdyabhinno vastusvabhĂva÷ pramĂďena suspa«ÂĹk­ta÷ ayamapi paramĂrtha iti praj¤apyate tadĂ sahar«ać praj¤apyatĂmutsavaÓcĂnubhĆyatĂm, parantu praj¤aptimĂtrakathanena naiva vastĆni bhinnasvabhĂvatvenopĂdĹyante / ata÷ pratĹj¤Ă parityajyatĂmiti kathanamivaitad / ĂcĂrya÷ khalvatyantagambhĹrasĂgare paramĂrthanaye prave«ÂumasamarthĂnĂć ÓĂÓvocchedĂdyaparadarÓanĂnĂć malaviÓuddhayarthać bĂlap­thagjanĂnĂć ca prav­ttyarthać ye paramĂrthanukĆlĂć yathĂprasiddhĂć puďyaj¤ĂnasambhĂrĂdyarthak­yĂć kurvanti, tĂnevĂtra paramĂrthata÷ saditi kathayĂmĂsu÷, na tvatyantaniyataparamĂrthaj¤ĂnĂrthamiti j¤Ătavyam / [yato hi] te naiva santi paramĂrthata÷ saditi tu pĆrvamevĂveditam etadarÓamaktać vĂrtike - "yathĂvaktu tathaiva" iti / ĂryaÓrĹmĂlĂsićhanĂdasĆtre 'pi - "yadanityać tanmithyĂ mo«adharmakać ca, yanmo«adharmakać tadasatyam" ityuktam / Ăgame 'uyuktam - "etaddhi bhik«ava÷ paramać satyać yaduta amo«adharmać nirvĂďam, sarvasaćskĂrĂÓca mithyĂ mo«adharmĂďa÷' iti / paramĂrthato ni÷svabhĂvatve 'pi vastuno yadi niyatadeÓakĂlĂdyavabhĂso bhavatĹti kathać na ÓaÓaÓ­ÇgĂdayo 'pyavabhĂsanta iti cet? bhavadbirapyasyottarać dĂtavyać syĂt, yato hi keÓĂdivanmithyĂvabhĂse 'pi kimiti keÓĂdĹnĂmeva mithyĂvabhĂsa÷, na ÓaÓaÓ­ÇgĂdĹnĂm / yadi timirĂdihetupratyayĂdĹnĂć pratĹniyatasĂmarthyena tathĂ pratiniyatatvamityucyeta tadĂ asadvastuni kathać nĂma hetupratyayĂdĹnĂć pratiniyatasĂmarthyamiti kathayituć Óakyate / yadi taddarÓanena tathĂ bhavatĹti cet? tadĂ tathaiva apare«vapi pratiniyatahetupratyayatvena pratiniyatasĂmarthye 'pi kimiti naiva tathĂ vyavasthĂ svĹkriyate / iyanmĂtreďa vastutve 'pi naiva prasaÇga÷, tathĂ sati taimirikad­«ÂakeÓĂdĹnĂmapi vastutvaprasaÇga÷ syĂditi pĆrvamevĂveditam / yadyevać na syĂttadĂ taimirikairadhyĂlambitĂnĂć mithyĂkeÓĂćdĹnĂć hetupratyayĂ api kathać nĂma niyatĂ÷ syu÷ / taimirikakeÓĂdĹnĂć j¤ĂnasvabhĂvenĂpi satyatvać naiva yujyata iti pĆrvameva nirdi«Âam / api ca, yadi j¤ĂnasvabhĂva÷ satyatvena siddhać syĂttadĂ keÓĂdayo na tato bhinnĂ iti te«Ămapi satyatvenĂvabodha÷ syĂt, kintu tadasiddhamiti pĆrvamevĂbhihitam / keÓĂdayastu mithyĂtvena lokena pramĂďena ca siddhĂ eva / ato j¤Ănamapi keÓĂdimithyĂsvabhĂvenĂbhinnatvĂt tathaiva mithyĂmĂtramiti kathać keÓĂdĹnĂć tatsvabhĂvatvena satyatvać syĂditi / yathĂ sarvaďi vastĆni paramĂrthato 'nutpannĂni tathaiva saćv­tĂvapyutpannĂni bhavituć na Óaknuvanti, tathĂ hi - ye tĂvat paramĂrthato 'nutpannĂste«Ăć saćv­tĂvapi notpĂda÷, yathĂ - ÓaÓaÓ­ÇgĂdaya iti ye bruvanti te«Ăć mĂyĂdibhiranaikĂntikatvam, sĂdhyavaiparĹtye sati heturapi sandigdhavipak«avyĂv­ttika÷ / na hi d­«ÂamĂtreďe«Âasiddhi÷, prameyĂdĹnĂmubhayapak«avyĂptisambhavĂt / ata÷ paramĂrthato 'sato yadi saćv­tĂvapyasattvać tadĂ saćv­tisatyasyaiva vinĂÓaprasaÇga÷, phalata÷ ko 'pi viparyayo na syĂditi / siddhe 'pi prasaÇge vyĂpterasiddhatvĂd heturanaikĂntika÷ / saćv­tĂvapi ad­«ÂotpadĂ÷ ÓaÓaÓ­ÇgĂdayo na tathĂvidhakarmaďĂć sa¤cayĂbhĂvĂna tu paramĂrthasvabhĂvarahitatvĂd, aniyatavastĆnĂć saćv­tisvabhĂvo 'pi hetupratyayasamĆhanirbhara iti svĹkĂrĂt / na hetupratyayanirbharatĂmĂtreďa vastutvaprasaÇga÷ mĂyĂdimithyĂvastĆnĂć hetupratyayasamĆhabhĂvĂbhĂvĂbhyĂć prav­ttiniv­ttidarÓanĂt / na hi darÓanamĂtreďa vastĆnĂć tathĂbhĂva÷ sanniti nirdi«Âam / catu«koÂirahitatvĂd vidvadbhirvastĆnĂć tattvato 'nupapannatvać sĂdhitam / ato ni÷svabhĂvatĂyĂć spa«Âata÷ siddhatve 'pi pramĂďamĂrgasya j¤ĂnĂbhĂvad ye 'nyato dĆ«itĂn nirĂkartumabhila«ante, tebhyastĂvat pramĂďatattvać darÓayi«yate / ye paramĂrthataÓcatu«koÂikotpĂdarahitĂste ni÷svabhĂvĂ e, yathĂ gagananalinam / [32] vivĂdĂdhikaraďĂÓca sarve padĂrthĂstatsad­ÓĂ eva, evaćvĂdinać kaÓcit 'kathać nĂma ekasmĂdekasyĂnutpattibodha÷' iti p­cchatĹti cet? na hi pramĂďaniv­ttyĂ vastusvabhĂvaniv­tti÷, tasya tadutpĂdakatvatadĂtmakatvĂbhĂvĂt / yadi kecit 'tadanaÇgĹokĂrĂt kaÓcit tatkhaď¬ayatĹti 'kathayantĹti cet? tadayuktam / yadi kecana' ĹÓvarĂdinĂ ekena jagad utpadyata iti kathayantĹti cet? etadapi na yuktam / yadyekamĂdekasyotpattiriti tadĂ sĂ nityĂd vĂ anityĂd vĂ bhavet / na nityĂt, tasya anutpannĂvasthĂto 'bhinnatvĂt pĆrvĂparakĂlavad madhye 'pi utpĂdakatvavirodhĂt / yadi sa utpĂdayatĹti cet? pĆrvĂparakĂle 'pi tadvadutpattiprasaÇga, utpattisvabhĂvĂnusaraďĂttasya / nĂnusaratĹti ced? nityatĂyĂ hĂnisadbhĂvĂt kramayaugapadyĂbhyĂć tasyotpĂdakatvać vistareďa nirĂkriyate / na hi kadĂcinnityĂdutpattiryuktimatĹ / na cĂnityĂdapi / pĆrvakĂlasamakĂlapaÓcĂtkĂle«u ca sĂmĂnyenotpatternirĂk­tatvĂt / na hi nityĂnityĂbhyĂć vyatiriktastasya kaÓcanotpĂdaka iti / ye cĂnyai÷ [vĂdibhi÷] ekasvabhĂvĂ ĹÓvarĂdayo jagato 'sya hetavo manyante, tebhyaÓcĂpi [hetubhya÷] ekasvabhĂvĂdekasya phalasyotpattistairnĂÇgĹkriyate, vividhasvabhĂvavato jagatastata utpattisvĹkĂrĂt / ata ekasmĂdekasyotpattirna bhavatĹti kathanakĂle bhrĂntatayĂ ĹÓvarĂdikać yannirdiÓanti, tattu arthasthiteraj¤Ănamevodgho«ayanti / na hi ĹÓÓvarĂdayo hetutvena astitvabhĂjo bhavanti, paraistasya nityasvabhĂvatvenopaj¤apitatvĂt / nityastĂvat sarvasĂmarthyaÓĆnya iti ca pĆrvameva prasĂdhitatatvĂt / yadi puna÷ paraiste [ĹÓvarĂdaya÷] kevalamanityatvenopakalpyante, tadĂpi tasmĂdekasyaiva phalasyotpattirnaiva yuktimatĹ, yato hi tato yadi bhinnasantĂnavartinĂć phalĂnĂmutpattirbhavati, tadĂ tasya anyasajĂtĹyak«aďasya pratisandhĂnĂbhĂvĂd dvitĹya eva k«aďe samuccheda÷ syĂt / yadyevać tadĂ tata÷ sadĂ vijĂtĹyaphalĂnĂmutpattikĂle sarve«Ăć pĆrvasajĂtĹyak«aďĂnĂć paÓcĂdvartini k«aďe pratisandhĂnĂbhĂvĂd ye tĂvadanityasvabhĂvĂ ĹÓvarĂdisaćj¤akĂ jagato hetutvenopaj¤Ăpyante, te ke? yadi te prĂthamak«aďikasvabhĂvatvĂdekasyaiva k«aďasya svabhĂvenĂbhidhĹyante, tadapi naiva yuktam, hetorabhĂvena tasyotpatterasambhavĂt athavĂ sampĆrnameva jagat tadvadahetukameva syĂt / yato hi pĆrvamapi paÓcĂdapi taddhetutvena [sarvathĂ] kimapi nĂstĹti / yadyevać tadĂ tasya k«aďamĂtrasvabhĂvahĂniprasaÇga÷, tasyĂnĂdikĂlikatvamapyasmĂbhi÷ pĆvameva prati«iddham / yadi tasyĂparo 'nyo hetu÷ parikalpayate, tadĂ sa eva kathać na tasya phalać vĂ tadutpanno veti kalpyate / kić tadabhĂve sa na sidhyatĹti, kimarthać sa kalpyata iti / abhinnasantĂne vidyamĂno sa heturanĂdikĂlĂt tasyĂmeva santatau prav­tta eveti, naivĂnyasantĂne vidyamĂna÷ sannutpattikĂraka iti kalpyate tadĂ tasmin paramĂrthato 'samakĂlatvam, anyatra ca sajĂtĹyak«aďotpattirapi naiva yujyata iti pĆrvać bahuÓo nirdi«Âam / ataccĂpi hetubhedasya abhinnakĂrake prasaÇgaÓca paÓcĂt pratipĂdayi«yate / etaÓca tato 'nekaphalotpattirapi j¤ĂtavyĂ / yadyante cak«urĂdayastĂvat phalasyaikasya niyatotpĂdakĂ iti manyante, tadĂ andhavadhiratvaprasaÇga÷ durnivĂra eva syĂt, yato hi cak«urĂdĹnĹndriyĂďi yadĂ svavij¤Ănamutpadayanti tadĂ sajĂtĹyĂnyak«aďĂni notpĂdayanti / phalato dvitĹyasmin k«aďe sarve«ĂmandhabadhirĂditvaprasaÇga÷ syĂt / samuha eva tĂvad vij¤ĂnaphalamutpĂdayati, ato naikasmĂdekasya phalotpatti÷, cak«u÷ÓrotramanaskĂrĂdibhiÓcak«urvij¤ĂnĂdĹnĂnutpĂdasya [bhĆyasĂ] d­ÓyamĂnatvĂditi cettadapi naiva yuktam / yadyevać tadĂ hetubhedo bhedaniyĂmako naiva syĂt / yo hi ghaÂĂdĹnĂć paÂĂdibhyo bhinna÷ svabhĂva÷, sa khalu hetubhedenaiva k­ta÷, na tu prak­tyĂ janita iti / yadyevać na syĂttadĂ ahetukĂnyeva tĂvad vastĆni syu÷ / tatra hetubhede 'pi yadi phalabhedo na syĂttadĂ hetorbhedĂbhedĂbhyĂć phalasya bhedĂbhedau na k­tau syĂtĂm, vyabhiciritatvĂt / bhinnĂbhinnĂbhyĂć vastuno 'bhĂvĂt sarve«Ămeva ahetukatvaprasaÇga÷ / itthać naiva te samĆhĂd vyatiriktĂ÷ sidhyanti, naiva ca te samĆhĂt p­tham kartuć Óakyante / parantu parasparabhinnasvabhĂvĂt pratyekasmĂdutpattisĂmarthayavato yadi phalamudbhuyate tadĂ abhinnameva kathać nĂmodbhĆyate / yadi sarva evaikaphalotpĂdane samarthĂ÷, na tvanekaphalotpĂdana ityevać cettadapi na yuktam / yadyevać tadĂ sajĂtĹyaphalapratĹsandhĂnĂbhĂvĂd dvĹtiye tĂvat k«aďe cak«urĂdisantĂnĂnoccheda eva syĂt / yadi te«u sajĂtĹyak«aďotpĂde sĂmarthyamityucyate tadĂ tadanyadeva tĂvad vastu syĂttataÓca sĂmarthyameva hetu÷ syĂnna na khalu vastu / punaÓca, sambandho 'pi naiva setsyati, samarthasyopakĂrĂbhĂvĂt / upakurvantyeveti cet, samarthĂntarasya tatrĂpek«itatvĂdanavasthĂkhyastĂvad do«a eva syĂt / yadi te svabhĂvabhĆtać samarthamuparkurvantĹti manyate tadĂ phalamapi tathaiva kić na kurvantĹti / ime samarthĂstu vastusvabhĂvenĂbhinnĂ eva / ato ye yata÷ sĂmarthyĂt sajĂtĹyaphalamutpĂdayanti, tata eva ca cark«urvij¤ĂnĂdisĂmĂnyamapyutpĂdayanti / ata÷ kathać nĂma phalać bhinnać syĂt / yadi phalamekać samĆhanirbharam, anyacca [phalać] ekaikahetunirbharamityata÷ [phalać] bhinnać syĂditi cintyate, tadapi naiva yuktam / samĆho 'pi tĂvadekaikahetusĂpek«a iti samĆhanirbhratvamapi [vastuta÷] ekaikanirbharatvameva / ata÷ phalasya sajĂtĹya vijĂtĹyatayorbhedo naiva syĂt / hetubhedastrĂvat [phalasya] bhedako na bhavi«yatĹtyevaćvidhasya prasaÇgasya ko hyartha÷? yadi khaď¬aÓo notpĂdayatĹtyarthastadĂ vastusvabhĂvasya niraćÓatvĂd aÓaćtaÓcotpĂdasyĂsvĹk­tatvĂt kathać nĂma prasaÇga÷ syĂt, tallak«aďasyĂnupapannĂtvĂditi / yadi viÓe«ako [bhedako] na bhavatĹtyevamartho g­hyate tadĂ asiddhamevaitat / hetubhistĂvadanekebhyo vijĂtĹyaphalebhyo viparĹtameva jantaya ityabhidhĂnamapi naiva yuktam, yato hyekasya aćÓata utpatterasambhavĂditi prasaÇgo naivocyate, parantu bhavanto ye vastu«u parasparać vyatirekać viÓe«ać vĂ manvate, sa vividhairhetubhireva kriyate / yadi vividhahetĆnaÇgĹk­tyĂpi phalamekavidhameva svĹk­yate tadĂ bhrĂntisadbhĂvĂd vastĆnĂć tĂvad bhedo vividhahetubhirak­ta eva syĂdityevać prasaÇgo nĆnamabhidhĂnĹya÷ syĂt / yaÓcĂnekavijĂtĹyaniv­ttilak«aďasya phalaviÓe«asyĂbhilĂpa÷, so 'pyasambaddha eva, yato hi ye viÓe«Ătmakatvena viÓe«aphalamutpĂdayanti, te yadi vijĂtĹyaniv­ttyaiva sajĂtĹyalak«aďotpattito 'pi nivartante, tadĂ tebhya utpadyać sajĂtĹyać phalać vijĂtĹyać ca naiva parasparaniv­ttać syĂd, bhitraniv­ttihetorabhĂvĂt / yadi hetavaste niv­ttisvabhĂvatvĂt svayać sajĂtĹyaphalanĂć bhedakĂ api bhavi«yantĹtyucyate, tadĂ tathaiva te sĂmĂnyaphale 'pi kathać na bhedakĂ÷? yato hi tatra sarve ekaikĂ hetavo bhavanti / ye tĂvadekotpĂdakasvabhĂvĂ eva te tato viparĹtać kamapyanyać notpĂdayituć ÓaktĂ÷, yato hi te utpĂdakasvabhĂvaniv­ttyĂ anyĂrtha iva bhavanti, nĂnye utpĂdakasvabhĂvĂ iti / punaste parasparaniv­ttasvabhĂvĂ÷ kintu naiva te utpĂdakasvabhĂvaniv­ttĂ÷ / nĂnyasmin tadutpĂdakasvabhĂva iti naivać kathyate, kintu ye ekenotpĂdyasvabhĂvĂste nĂnyeneti kathyate / api ca, te svasvabhĂvanaivotpĂdayanti, na tvanyasvabhĂvena, atadĂtmakatvĂt, te ca yathĂsvać bhinnĂ api / svasvabhĂvenotpĂdayantĹtyasmin kathane ko virodha÷? ekasvabhĂvasyĂbhĂvo naiva tasya svabhĂvo bhavituć Óaknoti, akĂrakatvĂttasya / tenaiva tatphalać ni«pĂdanĹyamiti yaduktać tatra kĂ yuktiriti cet sĂćkhyaireva tatsamĂdhĂnać vidheyamiti Óobhanać pratibhĂti / yato hi te khalu bhinnabhinnasvabhĂvać jagaditi pratipĂdayanti / ataste«Ăć yattatra grahaďać tanniv­tyarthameva ĂcĂryeďa bhinnavastunirdeÓakĂnĂć k­te vyavahĂravaÓĂduktam tĂni [vastĆni] pratĹtyasamutpannatayĂ naiva paramĂrthata ekĂrthĂni nĂpi ca bhinnarthĂnĹti manvĂnĂć k­te naiva kimapyuktamiti / te«Ăć tĂvadanusĂrać tu mĂyĂsad­ÓatvĂt sarve«u te«u na kimapyekać vastu bhinnamabhinnać vĂ sidhyati / api ca, yadi vastu«u paramĂrthata÷ svabhavadvayam, ekaÓcotpĂdakalak«aďa÷, aparaÓca svabhĂvalak«aďastadĂ niv­tte 'pyasmin svabhĂvenaivotpĂdakalak«aďastĂvannivartata ityuttarać khalu samĹcĹnać syĂditi / yasmin samaye sarva evotpĂdakasvabhĂvastasmin samaye yadi te parasparaniv­ttasvabhĂvĂ api tadĂ utpĂdakasvabhĂvato niv­ttatvĂt kathać nĂmotpĂdakĂ÷ syu÷ / te«Ămayameva svabhĂvo yat svabhĂvabhede 'pi ekamutpĂdayanti viruddhasvabhĂve 'pi ca sati naiva parĹk«ĂyogyĂ iti yadi bhavadbhirucyate tadĂ pĂdau prasĂrya tathĂtĂparĹk«Ăta÷ parĂÇmukhabuddhayo ye vyavahĂramĂtramanusaranti te sukhenĂsituć Óaknuvanti / ye tu tathĂtĂparĹk«ĂyĂć prav­tabuddhayaste«Ăć k­te tathaiva sukhĂsanać naiva yuktarĆpam / yadyevać na syĂttadĂ ĹÓvarĂdistĂvadeka÷ sannapi svabhĂvabhede 'pi ca sati krameďa yugapad vĂ vicitrasyĂsya jagato heturupeďa naiva kathamapi viruddho bhavi«yati, tatsvabhĂvasya tathaiva svabhĂvasiddhatvĂt / svabhĂvabhede 'pi nĂsti parĹk«Ăyogya ityabhidadhatĂć k­te kić nĂmottarać dattać syĂt? tenaiva phalamutpĂdanĹyamiti pratipĂdayatĂć tatra kĂ yuktiriti ye kathayanti te«Ăć k­te agnyĂdikamapek«yotpadyamĂno dhĆmastĂvad ÓakramĆrdhato 'uputpadyata iti kathanać yathĂ ahetukatve yuktyĂ prasaÇgatayocyate, tathaivĂtra kimiti nocyate? vyavahĂre 'pi ekasamĆhĂntargato yadyekaphalasyotpĂdako bhavettadĂ naiva viruddha÷, kintu samĆhĂntargatastu viruddha evetyevać kathayadbhi÷ saha nĂsti kaÓcana bheda÷ / atrĂpi agnyĂdibhireva phalamutpĂdanĹyam, na tu ÓakramĆrdhĂdyanyairiti ye kathayanti, tatra kĂ yukti÷ / samuho 'pi bhinna÷ svabhĂvataÓcotpanna ityevamabhidadhĂnai÷ saha ko virodha iti vaktavyać syĂt / tatra yathĂ ekasamĆhamĂÓrityotpadyamĂnać phalać samĆhĂntareďĂpyutpadyate tadĂ tenotpĂdyasya svabhĂvasyĂniyatatvĂd ahetuka ityucyate, tathaiva ekasminneva samĆhe vij¤ĂnĂdayo yadĂ ekahetumapek«yĂpi tadvilak«aďahetuta utpadyante tadĂ kimityahetukatĂyĂ÷ prasaÇgo nokta÷ syĂt / hetoryathĂtmakena prayogeďa nirdu«ÂĂt svabhĂvaviÓe«Ăd hetubhedo bhedakaÓca viruddhĂveva syĂtĂm / yato hi cak«urĂdinĂ bhinnasvabhĂvena cak«urvij¤ĂnĂdĹnĂć phalĂnĂmutpattikĂle sĂk«Ăd bhedĂbhĂve 'pi pratĹtisvabhĂvĂd rĆpĂdaya÷ p­thagvi«ayatvena niyatĂ bhavanti, tadvikĂreďa ca tathotpadyante / te cĂnvayavyatirekĂbhyĂć samantarapratyayena ca pratĹtisvabhĂvĂ÷ syu÷, na tu cak«urĂdayastathĂ niyatĂ÷ santi / viÓe«eturapi tatsad­Óa eva / indriyeďa ca vi«ayagrahaďać p­thaktayĂ niyatam / ityevamandriyĂďi vi«ayĂÓca na pratĹtisvabhĂvĂ÷ / indriye«u samanantarapratyaye cĂpi nĂsti vi«ayagrahaďasvabhĂva÷, vi«ayeďa ca samantarapratyayena cĂpi p­thaktayĂ vi«ayagrahaďać naiva niyatam / evaćvidhayĂ niyatavyavasthayĂ niÓcayena hetubhedo bhedaka eva syĂt / bheda eva bhinnaviÓe«a ityasau vicĂro yadi vyavahĂratayĂ bĂlap­thagjanĂnĂć prav­ttyarthamevocyate tadĂ tu sutarĂć yajyate, na tu paramĂrthata÷ / atha ye tĂvad bhedĂstee apraj¤aptimĂtrĂtmakĂ vĂ niv­ttiviÓe«eďa praj¤aptisvabhĂvĂtmakĂ vĂ? yadi prathama÷ pak«astadĂ vij¤Ănasya ĂlambanĂdasvabhĂvĂdabhinnatvena tathaivĂnekatvaprasaÇga÷ / ĂlamanĂdisvabhĂvo 'pi vij¤Ănavannaiva tĂvadekatvaniv­tta÷ syĂt / vij¤Ănamapi pratitisvabhĂvato nĂsti bhinno 'tastathaiva rĆpĂdibhyastasyĂnutpattiprasaÇga÷ / tathaivĂbhinne 'pi rĆpĂdibhya utpadyata ityucyata iti cedekasmin ekadĂ parasparaviruddhĂvutpĂdĂnutpĂdau kathać nĂma na viruddhau syĂtĂmityayać do«o naiva yujyatĂmiti vicĂrya ye viÓe«Ăn vij¤Ănato bhinnĂrthatvena kalpayanti te«Ăć tadĂ vij¤Ănamahetukać syĂd anyasminneva tadĂ cak«urĂdĹnĂć yogĂt / phalata÷ sadĂ sattvena prasaÇga iti / yadi praj¤aptisvabhĂva iti dvitĹyapak«a÷ svĹkriyate tadĂpi vij¤ĂnasyĂhetukatvać prasajyata eva, praj¤atyĂtmakatve cak«urĂdĹnĂmupayogĂbhĂvĂt / praj¤aptyĂtmakatve kasyĂpi yogo naiva bhavatĹtyata÷ sarve«ĂmahetukatvaprasaÇga÷ / phalata÷ paramĂrthato 'nekebhya ekasya phalasyotpattirnaiva sarvathĂ yujayata iti / naikasmĂdanekasyĂpi [utpĂda÷], pĆrvadatrĂpi hetubhedasyĂbhedakatvaprasaÇgĂt / itthać cak«uryadisvaviÓe«atayĂ tajjĂtĹyak«aďasyotpĂdakatvĂt svavij¤ĂnamutpĂdayatiti, tadĂ hetubhedĂbhĂve 'pi phalasya bhinnatvĂt phalasya tĂvad bhedĂbhedau kathać nĂhetukĂviti / yena khalu kĂraďena tatra phalĂntarotpattimattve nĂstyanya÷ [kaÓcana] viÓe«a÷, niraćÓatvĂt sarvavastĆnĂm, ato hettuatĂvat svabhĂvapracyuto bhĆtvĂ phalać notpĂdayatĹti, tathĂpi tasmin hetvĂtmakatve bhedĂbhĂvĂt tannirv­te phale 'pi tĂvad bhedo na syĂt / ekasmĂdanekasya anekasmĂdekasyotpattiryĂ kathyate, kić sĂ naiva d­Óyate? [arthĂt d­Óyata eva], atastasyĂ÷ parihĂrać kartuć Óakyata ityabhidhĂnać tĂvannaiva yujyate / vayamapi sĂ Ăd­Óyeti na sĂdhayĂma÷ / darÓanamĂtrać tu naiva tĂvat pramĂďamapi, svapnavanmithyĂbhĂsamĂnatvĂat / yad yathĂ d­Óyate tattathaiva sadityabhiniviÓamĂnĂnĂć kevalać mithyĂkalpanĂnĂć nirĂkaraďĂya svapna iva sĂdhyamĂnatvĂnnĂsti tĂvad virodho 'pĹti / api ca, cak«urvij¤ĂnĂdĹnĂć vastĆnĂć yĂnyanekasmĂdutyadyamĂnĂni d­Óyante, te«Ăć pĂramĂrthika÷ svabhĂvastĂvadekatvena naiva kathamapi siddha÷, sadĂ vibhinne«vĂkora«vavabhĂsamĂnatvĂt / vividho 'pi svabhĂvo yadyeka÷ syĂttadĂ sarve«ĂmevaikadravyatĂprasaÇga÷ syĂt / yaccaikasya tĂvadasiddhi÷, sĂ saćghĂtĂtmakatvĂdasiddhaiva / ekasya cĂneka«Ăć ca vastĆnĂć paramĂrthata utpattistĂvat kutra samavalokyate? anerkasmĂdanekasyotpatiriti dvitĹyo 'pi pak«o naiva yukta÷ / ekaikasya phalasya stĂvadanaikairhetubhi÷ kriyamĂďatvĂdayamapi pak«astĂvadanekasmĂdekasyaivotpattipak«a÷ syĂt / asya [pak«asya] do«o 'pyasmĂbhi÷ pĆrvamevokta iti / yadhekasmin phale ekaikasya hetoryoga÷ kriyate, tadĂ pak«o 'yam 'ekasmĂdekasyotpattipak«a÷' syĂditi / asminnapi pak«e yaddĆ«aďać tat pĆrvamevoktam / ato nĂstyayamasiddho heturapi koÂĹnĂć catu«kać vihĂya nĂstyanyo 'pi kaÓcanotpattipak«a÷ / sarve«Ăć nityavastĆnĂć nirĂkaraďamapi pĆrvameva k­tam / ato nĂstyanaikĂntikatvamapi heto÷ / sapak«e sattvĂd viruddho 'pi heturnĂsti / ĂcĂryo 'pi saćv­tau kĂryakĂraďabhĂvasthitić svĹk­tya yathĂ vyavahĂre ekasmĂdanekasya cĂnekasmĂdekasya cotpatti÷ prasidhyati tathĂ d­Óyata eveti kathayĂgĂsa / cak«urĂdibhiranvayavyatirekĂbhyĂć cak«urvij¤ĂnĂdĹnĂmutpattiviÓe«ać j¤ĂtvĂ bĂlĂp­thagjanĂnĂć prav­ttyarthać kĂryahetvorbhedakĂle yadi heturbhinnastadĂ kĂryabhedo 'pi sutarĂć syĂdityuktavĂn, na tu paramĂrthadaÓĂyĂm, paramĂrthato 'siddhatvĂttasya, yathĂ vicĂritać prĂgeva / ekasmĂd hetoranekaphalĂnĂmutpattirayuktetyĂdikać yaduktam, te«Ăć same«Ăć samĂdhĂnamapi p­thakp­thasmĂmi÷ pĆrvameva k­tam / [33] 'pratĹtyasamutpannĂtvĂd" ityayać yo hetu÷, sa anaikĂntika iti ye kathitavantaste«Ămapyuttarać dattapĆrvameva / [34] yadi vastĆni paramĂrthato na sasvabhĂvĂni, tadĂ naiva tĂni saćv­tĂvapi bhavituć ÓakyĂnĹti yaduktam, tasyĂpyutarać pĆrvać pradattameva / ' ekĂnekasvabhĂvarahitatvĂt' iti hetoryadasiddhĂtvĂdikamuktam, te«Ăć sarve«Ămapi samĂdhĂnać pĆrvĂcĂryai÷ pĆrvać samyaktayĂ k­tameva / tathĂpi ye tĂvat kecana dve«avaÓĂd dĆ«aďĂni prayu¤jate, sĂ te«Ăć vipratĹtirevetyabhidhĂtuć Óakyate / [35] yadi te prasaÇgać sĂdhayanti, tadĂ naiva hetorasiddhi÷, vastĆnĂmekĂnekasvabhĂvarahitatvaheto÷ parai÷ svĹk­tatvĂt / tadabhivyaktadharmasvĹkĂrĂttasyĂpi [heto÷] tĂvat sĂmarthyata÷ svĹkaraďameva syĂditi / tatra yaistĂvat kadĂcid ĹÓvarĂdayo nityaikatvasvabhĂvena parikalpitĂstaiste«u kramotpĂdadharmayogo 'pi yata÷ svĹkriyate, atastatsĂmarthyata ekatvasvabhĂvarahitatĂpi tairavaÓyać svĹk­tĂ syĂt / yato hyekasvabhĂvatĂyĂmanutpĂdĂsthĂto 'bhinnatvĂt pĆrvakĂlavat paÓcĂtkĂle 'pyutpĂdakasvabhĂvatĂ naiva yujyate / yadyutpĂdaka eva svabhĂva÷ syĂttadĂ pĆrvĂvasthĂta÷ svabhĂvasya bhinnalak«aďatvĂdekatvahĂnireva syĂditi / te [ĹÓvarĂdaya÷] tĂvadanekatve 'pi naiva yujyante, yato hi tattvatĂyĂć samakĂlikatvamaparasmićÓca svaparapratisandhĂnać tĂvannaiva yujyata iti pĆrvać prasĂdhitameva / ye tĂvadĂkĂÓĂdĹnĂć trayĂďĂmasaćk­tĂnĂmekasvabhĂvatvać phalapratisandhĂnĂbhĂvać ca te«Ăć svĹkurvanti, tairapi j¤ĂnasvabhĂvasya kramodbhĆtatvać tĂvat svĹkriyate, atastatsĂmarthyastairapyekasvabhĂvarahitataiva svĹk­tĂ syĂt, yato hi pratyekaj¤ĂnĂttajj¤eyasvabhĂvastĂvad bhinna eva syĂt / yadi na syĂttadĂbhinnatvĂt pĆrvavat tajj¤Ăne j¤eyasvabhĂvo naivopapanna÷ syĂdata ekasvabhĂvastĂvannaiva yujyata iti / naiva te 'nekasvabhĂvĂ ityapi pĆrvamevĂsmĂbhi÷ prasĂdhitam / ye tĂvannityaikasvabhĂvĂ÷ kĂlapuru«apradhĂnabrahmĂdayaÓca vicitrĂyĂ asyĂ jagadvyavasthĂyĂ hetutvena parikalpyante, te yadi satyĂsatyĂdivividhasvabhĂvĂć vastusĂmagrĹć krameďa yugapad vĂ g­hďantĹti svĹkriyate tadĂ tatsĂmarthyata ekatvarahita eva svabhĂve te niyamena te niyamena svĹk­tĂ÷ syu÷, yato hi vividhasvabhĂvasya jagato grahaďe ekasvabhĂvĂ naiva yujyante / yadi te naiva ekatvena sidhyanti, tadĂnekatvamapi te«Ăć sutarĂć naiva yujyate, saćghĂtasvabhĂvatvĂt / ye tĂvat pudgalĂmidhać padĂrthać nityĂnityatvenĂnirvacanĹyamiti parikalpayanti te 'uyenam ekĂnekasvabhĂvarahitatvena sĂk«Ăt svĹkurvantyeva, phalata ekasvabhĂvasya tĂvannityatve 'nirvacanĹyatĂ naiva yuktimatĹ / api ca, bhinnabhinnasvabhĂvenĂnubhĆyamĂnasya tĂvat k«aďikatve 'nirvacanĹyatĂ naiva yujyate / kĂya÷ bhĆmiparvatĂdayo ye 'nityĂ÷ sĂvayavĂ÷ p­thaksvabhĂvĂstĂn ekadravyatnena parikalpayanti, te 'pi tadavayavadravyać bhinnĂnekavi«ayavyĂpakamiti svĹkurvantyata ekatvarahitataiva te«Ăć svĹk­tĂ syĂt yato hi yadi tasya pratyekasminnavayave nĂsti bhinnasvabhĂvastadĂ naiva tasmin vyapakatĂpyupapadyata iti / niraćÓe«u tĂvadĂv­tanĂv­tatvĂdiviruddhadharmayogo 'pi naivopapadyate / ye tĂvad dehĂdĹnĂć paramĂďusa¤cayĂtmakatvĂt tĂn paramĂďĆn p­thakÓa÷ parikalpayanti, te 'pi te«u saćyogasaćghĂtĂdĹn svĹkurvantyevetyatastaistatsĂmarthyĂtte«ĂmekatvarahitatĂpi svĹk­taiva syĂditi / yato hi niraćÓasvabhĂve [vastuni] yatraiva hi saćyogĂdayo 'nubhĆyante, tatra tĂd­Óo nĂstyeva kaÓcana pak«a÷ [bhĂga÷], yasmin pak«eďa kenacit saha saćyoga÷ sa¤cayo vĂ na bhavanti, tĂd­Óe«u [niraćÓe«u] vistareďa vi«ayavyĂptirapi naiva yujyate / na cĂvayavinnĂmekasvabhĂvatvamapi na yujyate, avayavasaćghĂtĂtmakatvĂtte«Ăm / paramĂďu«u cĂvayavidravye«u cobhaye«u tĂvadanekasvabhĂvatvamapi na yujyate, yato hi sa¤citasvabhĂvĂtmakatvĂtte yadĂ naivaikasvabhĂvatve yujyante tadĂ tatparatantratayĂ vyavasthitatvena te«ĂmanekasvabhĂvatvamapi naiva sidhyati / itthać yadĂ kĂryać ca kĂraďać cĂpi dravyamekĂnesvabhĂvarahitać siddham, tadĂ tadĂdhĂrena kalpitanĂć guďakarmasĂmĂnyaviÓe«ĂďĂć saćghĂtasya cĂpi siddhi÷ sutarĂć naiva syĂt, tatparatantratvĂtte«Ăm / evać kĂdĂcitkatvasĂmarthata÷ samastaj¤eyĂnĂmekĂnekasvabhĂvaÓĆnyatvameva svĹkarttavyamityanekadhĂ niveditam / j¤Ănamapi tĂvat kĂmamekasvabhĂvamityupakalpyatĂć kintu tatsvarĆpać vividhasyabhĂvagrĂhakamiti svĹk­tatvĂt tatsĂmarthyata ekasvabhĂvarahitameva taditi svĹk­tać syĂt / yato hi tajj¤Ănać tĂvat sĂkĂramityavaÓyać svĹkarttavyam, anyathĂ vi«ayĂkĂreďa yo nĂkĂritastasya j¤ĂnakĂyasya vi«ayaġrĂhakarĆpeďa vyavasthĂpanać nopapannać syĂt / yadi sĂkĂratvena svĹkriyate tadĂ tasyaikasvabhĂvarahitatvamapi spa«ÂatayĂ svĹk­tameva syĂt, vibhinnĂtmakatvĂjj¤ĂnakĂyasya / vividhatĂyĂ ekatĂyĂÓca parasparać sfuÂo virodha÷ / ata÷ sarvĂďyeva tĂvajj¤ĂnĂni vibhinnĂnĂć vastĆnĂć vi«ayitvena svĹkriyante / ata eva svayĆthyĂ÷ 'sa¤citĂlambanĂ÷ paÓcavij¤ĂnakĂyĂ÷' iti svĹkurvanti / «a«Âhać tĂvad vij¤Ănać cittacaitasikĂnapyĂlambanĹkarotĹti / citradarÓanakĂle citrĂkĂrać vij¤ĂnamupajĂyamĂanamanubhĆyate, ata÷ sarvaj¤ĂnĂni citrĂkĂratvena prasidhyanti / tatra vividhatĂyĂć [vicitratĂyĂć] svamatasthĂpanĂrtha tĂvadanekaj¤Ănotpattikalpanamapi nĂsti samĹcĹnam, amĆrtatvĂttĂni tatra prakĹrďarĆpeďa naivopati«Âhanti, asthitatvĂcca vicitratĂ naivopapadyate / guďakarmasamavetĂnĂć dravyĂdĹnĂć tĂvajj¤Ănena yugapadgrahaďasvĹkĂrĂd apare 'pi [siddhĂntavĂdina÷] j¤Ănać citrĂkĂratvenaiva svĹkurvanti / ye hi dravyaparyĂyĂdiviÓe«aďai÷ sarvać vastu tĂvanmecakamaďivadityĂmananti, te«vapi tadvi«ayimanaso vi«ayatve 'nekavastusvabhĂvĂ÷ svĹkriyanta eva / ye tĂvaccĂturmahĂbhautikĂni vastĆnyupakalpayanti, te 'pi j¤Ănamanelavastuvi«ayamevĂbhyupagacchanti / ye ca vi«ayać sattvarajastamoguďĂtmakamabhyupayanti, te 'pi j¤Ănavi«ayamanekavastusvabhĂvać svĹkurvanyeva, vastutrayĂtmakatvasvĹkĂrĂd vi«ayĂďĂm / ye 'pyatĹtĂdivi«ayakać manovij¤ĂnamĂtramanĂlambanamiti manvate, te«Ămapi mate 'bhidhĂnĂkĂreďa yuktatvĂttadekĂkĂramiti na yujyate, anekĂk«arasvabhĂvenĂvabhĂsitatvĂt / svapnĂdij¤ĂnĂnyapi nĹlĂdivibhinnĂkĂrĂn anubhavantĹti tanyekasvabhĂvĂnĹti naiva yuktĂni / ye khalu vij¤ĂnamĂtrasvabhĂvać jagadityĂmananti, te bĂhyapadĂrthĂnĂmavi«ayibhĆtatvĂttat svasaćvedanasvarĆpać paryantać ca j¤Ănamiti svĹkurvanti, te 'pyanĂdikĂlĹnabhrĂntavĂsĂnĂparipĂkavaÓĂd rĆpĂdivibhinnaviparĹtĂvabhĂsĂnĂć sarve«Ăć vij¤ĂnĂnĂmutpattić svĹkurvantyato vij¤ĂnamekasvabhĂvamiti naivĂbhyupagacchanti / phalato darÓane«u kasminnapi vij¤Ănać naikasvabhĂvamiti sidhyati / yadi tathĂ na sidhyati, tadĂ anekasvabhĂvo 'pi na sidhyatĹti bahuÓa÷ pĆrvamĂveditam / ata eva svĂtantryeďa sĂdhako hetirapyayać nĂsiddha iti yathoktanayena vĂdiprativĂdyubhye«u sarve dharma ekĂnekasvabhĂvarahitĂ eva siddhĂ÷ / ye va vyavacchedamĂtrĂtmakĂste«u sĂdhyasĂdhanĂnugato dharmeyeva avastubhĆta÷ sidhyatĹti pĆrvamanekadhĂ nirdi«Âam / svaparobhayasiddhĂntavĂdibhirupakalpitadharmiďyapi sĂdhyadharmasya yathoktĂ vyavacchedamĂtratĂ dvayorapi siddhaiva / punaÓca, heturapyayać kathać sidhyati? yadyunupalabdhyeti cet? sĂpyaparayĂnupalabdhyĂ sidhyatĹtyanavasthĂprasaÇga÷ syĂt / nĂpi pratyak«eďĂnupalabdhisiddhirapi, pratyak«asyĂvi«ayatvĂdityapi kathanać nirĂk­tameva, yato hi yathoktanayenaiva te hetuć sĂdhayantĹti / ityevać ye kecidindriyairagamyĂ ĂtmĂdayaste tadvyĂptakramikakĂryayogĂdidharmĂďĂć svĹk­tyĂ ekĂnekasvabhĂvarahitatvenaiva prasiddhĂ÷ / yadi dharmyeva tĂvadasiddhastadĂ tadrĂhityacintanamapyayuktam, tĂd­ÓĂnĂć vastĆnĂć prati«edhĂya dharmiďa÷ parĹk«ĂyĂ÷ sarvatrĂnivĂryatvĂt / atastaddharmĂ nopalabhyanta iti pĆrvameva nirdi«Âam / anyathĂ [yadyevać na syĂt] tadĂ tanni«edhĂya bhavatĂmapi arthakriyĂsĂmarthyaviyogalak«aďo hetustĂvat kathać siddho bhavi«yatĹti codanĂ kathać na syĂt / paraparikalpite dharmiďi tathĂvidhakramikakĂryĂďĂć svĹk­tyaiva tadvyĂptadharmĂďĂć ni«pattestanmatamĂtrĂÓritatvĂd dharmiďastasya tĂvat parikalpitatvameva / anumĂnena tathĂ j¤Ăne satyapi nĂstyevĂnavasthĂprasaÇga÷, svata÷ pramĂďatvĂttasya / vyavahĂreďĂpi tĂvat sĂdhyavyĂptasĂdhanasya siddhatvĂditi pĆrvameva samyaguktatvĂt / rĆpĂdayastĂvad dhĂrmiďa÷, ye khalvaparok«Ăste 'pi pratyak«ata ekasvabhĂvarahitĂ eva, vividhe«vĂkĂre«u sarvadĂ pratibhĂsanĂdaviÓe«eďa p­thakÓa ekasvabhĂvatvenĂnanubhĆyamĂnatvĂt / ekasvabhĂvahitatvena siddhe satyanekasvabhĂvarĂhityamapi sutarĂć pratyak«ata÷ siddhameva, ekaikasa¤citatvadanekasvabhĂvasya / na khalu pratyak«ĂdipramĂďĂni vyavahĂreďĂsadbhĆtĂnĹti pĆrvamevoktam / yatkhalu paramĂrthato 'sat, tat saćv­tito 'pyasadeva, kriyatĂpyaćÓenĂnanubhĂvyatvĂt, ÓaÓaÓ­Çgavat / yadi pratyak«amapi tathaivetyucyeta, evać satyasambaddhatvĂdanaikĂntikatvamevĂsya hetoriti pĆrvameva k­tottaram / ĂropitasyĂtmano ya÷ khalu svabhĂva÷, so 'pi tathaiva j¤eya÷, kintu naiva sa paramĂrthato 'san, marĹcikĂsu jalaj¤ĂnĂd­ÓatvĂttasya / ĂropasvabhĂvĂtmakatvĂt sarvapratyak«ĂďĂć kathać hi tairekĂnekasvabhĂvayuktatvać j¤Ătuć Óakyata iti cintĂyĂć heturyamatra mĂyĂkĂrĂpratyak«ĂnumĂnĂbhyĂmanaikĂntika eva / yato hi mĂyĂkĂraj¤Ăne tĂvad yo 'yać gajĂdyĂkĂrĂropastasmin svabhĂve paramĂrthato nabhiniveÓo jĂyate / tasmićstathĂbhiniveÓĂbhĂvĂt tat paramĂrthatastadviviktaj¤ĂnotpattiheturbhavatĹtyavaÓyać tadvi«ayitvena vyavasthĂpyate / evać prek«ĂvatĂć pratyak«asya nirĂk­te 'pi bhĂntikĂraďe kadĂcidanyĂropĂkĂrasvabhĂvavata÷ [j¤Ănasya] utpattirbhavatĹti paramĂrthatastatsvabhĂve 'nabhiniveÓena hetunĂ niyatena tĂvattadviviktavi«ayitvena vyavasthĂpyate / tathaivĂnumĂnaj¤Ănamapi yaddhi sĂmĂnye tĂvad vastulak«aďe samĂropĂkĂram, tadapi vastutathatĂyĂ yathĂvajj¤ĂnasvabhĂvatvĂt tadvi«ayakać bhavatĹti pramĂďasadbhĂvĂdanaikĂntika eva hetu÷ / nĂsti tadvi«ayĹti kathanać tĂvannaiva yuktm, aÓcaÓ­Çgavad vastĆnĂmabhyupagamĂbhĂvĂt / tarhi kathamiti cet? mĂyĂdisvabhĂvavaditi, mĂyĂdivat pratyak«atvĂt / g­hĹte 'pyekĂnekasvabhĂvarĂhitye 'nĂptapuru«aÓĂstraÓravaďenotpannĂropairanirdhĂryĂpareďa [prakĂreďa] nirdhĂrayatĂmekĂnekasvabhĂvaviyuktavamanupalabdhyĂ tĂvat kathać setsyati? vividhaprakĂrĂdiliÇgai÷ sarve yadyekasvabhĂvarahitatvena sĂdhyante tadĂ te 'nekatvasvabhĂvarahitĂ api sidhyanyeva, ekasa¤cayĂtmakatvĂdanekasya / ekastvać vĂnekatvać vĂ sarve«vĂkĂre«u vyĂptam, parasparaparihĂrasthitalak«aďatvĂttayo÷ / vyavahĂre ghaÂĂdivi«ayaparicchedena puru«Ă atulyasambaddhĂn vyavahĂrayogyĂnatyantać paricchedayanti / tatastulyaviparyayĂdisvabhĂvavicchedena pariccheda÷ / tathaiva / paricchinne 'pyanekavastuvyavahĂrayogye 'nekadravyajĂtisaćghĂte tato 'tulyaviparyayaviccedenaiva pariccheda÷ / paricchedo yadi naiva viccinnastadĂ sa nĂstyeva, parasparaparihĂrasthitalak«aďatvĂttayo÷ / ye tĂvat parasparaparihĂrasthitalak«aďĂste sarvatra vyĂpina÷, ye hi sarvatra vyĂpinaste skandhĂdyanyĂpo¬hĂ÷, mĆrtĂmĆrtatvĂdiviÓe«avaditi / ekĂnekatve api tathaiva / vyĂpakaniv­ttyĂ vyĂpyaniv­tterniyatatvĂnnĂsti tĂvad heturapi sadigdhavipak«avyĂv­ttika÷, apare«Ăć skandhĂnĂmabhĂvĂt / vyĂpyasya vyĂpakasya vĂ vastuna÷ svato 'siddhatvĂdasiddha eva sa heturiti kecana / tathaiva dharmiďyeva kevale vyĂpyasadbhĂvasidhyarthać vyĂpakaniv­tyĂ vyĂpyaniv­ttirasiddhaivetyapare / ete«Ăć sarve«Ăć [Ăk«epĂďĂć] samĂdhĂnać tĂvatpĆrvamevĂsmĂbhi÷ k­tam / evać vyĂpyavyĂpakĂdisarvavastĆnĂć pĆrvać saćv­ttyĂÓritatvać prasĂdhya paÓcĂd vyavasthĂ k­tetyapi pĆrvamĂveditameva / atyantać samĹpavartini vyĂpake niyatać vyĂpyaviÓe«aj¤Ănać naiva bhavatĹtyapi pĆrvameva nirdi«Âam / ato vyavahĂreďa ekĂnekasvabhĂvamĂtreďa sattvać vyĂptamiti / tathĂpyanena pararmĂrthasvabhĂvo naiva niÓciyate / ekĂnekasvabhĂvastĂvad ghaÂĂdaya÷ saćv­tyĂpyavabhĂsanta eveti / vyĂpyavyĂpakabhĂvasiddhistu viÓe«ato vyavahĂradharmiďamĂÓrayate, vyĂpakaniv­ttistu paramĂrthamĂÓrayate, ato vivĂdĂspadĹbhĆte«u sarvadharmi«u sĂmĂnyena sĂdhayitumi«yamĂďatvĂt kathamimau dvau [vyĂpyavyĂpakau] ekasmin dharmiďyĂÓritĂviti cet? ekasmin dharmiďyĂÓritatve 'pi [mitha÷] sĂpek«atvĂd bhinnĂveveti nĂsti do«a÷ / evameva vyĂpyavyĂpakabhĂvasiddhistu vyĂvahĂrasatyamĂÓrayate, vyĂpakaniv­ttistĂvat paramĂrthasatyamevĂÓrayate, ato viruddhaiva / 117 [36-37] ya÷ khalu sĂdhya÷, sĂdhako vĂ tau prasajyaprati«edhasvabhĂvau, na vĂ tathĂsvabhĂvau? prathame tĂvatpak«e tau naiva bodhyabodhakarupeďopapannau, ni÷svabhĂvatvĂdasambaddhatvĂdanupapannatvĂcca / ye sarvĂbhilĂpavigatalak«aďĂste na katha¤canĂpi bodhyĂ bodhakĂÓca, aÓvaÓ­Çgavat, yathoktĂ÷ sarve sĂdhyasĂdhakĂdayo 'bhilĂparahitalak«aďĂtmakĂ÷ / [38-39] ye parasparamasambaddhĂste 'pi naiva bodhyabodhakasvabhĂvĂ÷, himavadvindhyaparvatavat, sĂdhyasĂdhakĂ api parasparamasambaddhĂ÷ / [40] abhinnasvabhĂvĂ api kecana na bodhyabodhakabhĂvĂpannĂ÷, v­k«aÓĂkhĂvat / sĂdhyasĂdhakĂ apyabhinnĂ÷ / yadi prasajyaprati«edhasvabhĂvapak«apĂtinastadĂ ekĂnekasvabhĂvarahitĂstĂvad vastusvabhĂvabhĆtĂrthakriyĂyogyatvasvĹkĂrĂdapi na svĹkriyanta ityapyayuktĹyuktam, vikalpasyĂsya paraparikalpiteÓvarĂdini«edhe 'pi sarvatra samĂnatvĂt / ato 'vaÓyać vyĂpakadharmaniv­ttyaiva ĹÓvarĂdĹnĂć nirĂkaraďać karttavyam, atyantaparok«e«u pratyak«eďa ni«eddhuÓakyatvĂt / atastasmin kathać na sarva vivĂdĂ Ăpateyuriti / na tadekać na cĂnekać vi«aya÷ paramĂďuÓa÷ / tathĂ bhĂvĂ yatra vicĂryante na te santi savabhĂvata÷ / kathamiti na te«vekĂnekatvać hi svabhĂvata÷ // ityĂdibhĹrbĂhyĂrthaparikalpanĂ tĂvanni«edhyate / tatrĂpi kathać na vivĂdĂ÷ syuriti / yadi ni÷svabhĂvatĂ tatra naiva bodhyata iti cettadĂ aÓvaÓ­ÇgasyĂpi bodhĂbhĂva÷ kathać nollikhyate / bhavatĂmabhilĂpalak«aďarahitĂ÷ sarva bhĂvĂ na manĂgapi bodhyanta ityĂdiprayoge«u vidyata eva sĂdhyasĂdhakayorni«edhasvabhĂva÷, ata÷ kĹd­ÓastĂvadayać bodhakabhĂva÷ / ata÷ prayogo 'yamĂtmano hĂnikara evollikhita÷ ÓastraÓik«aďado«Ăbhyupagamavat / ato nĂsti prayogakauÓalamapi sarvesĂć vastunĂć niÓcetavyaprasaÇgĂlliÇgasyaiva vastuno bodho na kenĂpi svĹkriyate, kasyĂpi liÇgabodhasya kuisminnapyavaÓyameva sambhavĂt / ato niyatameva liÇgać pratyak«eďa bodhyate, sĂdhyĂkĂrasya niyamenotpĂdakatvĂt / liÇgać tĂvat kalpanayĂ bodhakatvena vyavasthitamiti yuktam / ato ni÷ svabhĂvatve 'pi niayatatadĂkĂrasya sĂdhyakĂraniÓcayotpattau hetutvĂd bodhakatvena kalpanĂyĂć nĂsti kaÓcana do«a÷ / kevalasya vastubhĆtaliÇgasyaiva sarvatra nollekho bhavati, ĂkĂÓani«edhakasya liÇgasya nitarĂć kalpitatvĂdeveti pĆrvać nirdi«Âam / asambaddhatvĂditi yadabhihitam, tatrĂpi yadi vastubhĆta÷ sambandha evaiko hetutvena kathayitumi«yate, tadĂpi sa heturnĂstyanaikĂntika÷, vastubhĆte 'pi [hetau] kutracittathĂvidhasya sambandhasyĂsiddhatavĂt / sa [sambandha÷] tĂvad dvayĂÓritatvena parasparaÓli«ÂasvabhĂvatvena copakalpyate / dvayorni«pannayo÷ [vastuno÷] svabhĂva÷ Óli«Âa iti nopapadyate, svasvabhĂve vyavasthitatvĂttayo÷ / Óli«Âatve satyekatvameva syĂt / tacca viruddhameva / ekatve sati naiva dvayĂÓritvać tĂvad yuktam / yadi sa sambandhibhyo 'rthĂntara iti tadĂ svasvabhĂvavyavasthitatvĂt kathać nĂma sambaddhasvabhĂva÷ syĂt / yadi nĂstyarthĂntara iti tadĂ kevalać sambandhinĂveva syĂtĂm / ata÷ sambandhastĂvat kalpanĂmĂtrĂtmaka eva, na tu vastvĂtmaka iti / yĂni hi sambandhodbhĆtĂni lak«aďĂni tĂnyapi kalpanĂtmakĂnyeva, kĂryakĂraďeyoryugapatsambhavĂ bhĂvĂt / ye tĂvadasannihitĂste«u na sambhavati sambandha÷ / api ca, yadĂ kĂryasvabhĂva÷ parini«panna÷ tadĂ apek«ĂvirahĂnnaiva tasya kĆtracinnirbharatvam / ato nĂsti tasya kenĂpi saha sambandha÷ / aparini«panne 'pi tasmin kĂraďena saha sambandhakĂle vidĆre sthitatvĂdasambaddhameva tat syĂditi / ata÷ kalpanayaiva bhavanto vastuprayogamanuti«ÂhantĹti / kĂryĂnapek«itatve 'pi svahetorhi prasiddhita÷ / tadanyĂpek«ayĂ siddherabhĂvĂt kalpanĂ puna÷ / hetuć badhnĂti kĂryeďa kĂryać na, tacca kĹd­Óam // tadĂtmakalak«aďasambandho 'pi naiva samĹcĹna÷, dvayĂÓritatvĂttasya / tadĂtmakatve dvaitać naivopapadyate / dvayĂbhĂve ka÷ kena sambadhyeta sambandhĹ / ata÷ kalpanĂracitamĆrtitvĂt sarve«Ăć sambandhĂnĂm, abhĂve caivĂnupahataprav­tterhetorasiddhireva syĂt / asambaddhatve sati abhedĂbhĂvĂt kathać tĂd­ÓĹ yakti÷, prayujyate / abhede sati tadĂtmaka eva sambandha iti nirdeÓa÷ syĂt / vastumĂtra eva tĂdĂtmyasambandha÷, na tvanyatreti cet? ayuktametad, abhinnaparyĂyatvĂttĂdĂtmyasya / sa tu ni÷svabhĂvasyĂpi nairĂtmyasad­ÓatvĂdaviruddha eva / yadyevać na syĂttadĂ 'abhinnatvĂd' ityapi vaktuć na paryeta / tatra 'abhinnatvad' ityayać heturyadi paramĂrthĂdhikĂreďocyeta tadĂ anekĂntika eva, yato hi k­takatvĂnityatve yadyapi paramĂrthato naiva bhinne tathĂpi bodhyabodhakavastu«u tĂvat te d­Óyete / yadi vyavahĂre 'pi tayornĂsti bhinnatvamityucyeta tadĂ asiddhameva, niv­ttiviÓe«opakalpitĂyĂ bhinnatĂyĂstatra sadbhĂvĂt / evameva ÓabdĂdidharmiďi yadĂ ak­takatvĂdito niv­ttirniÓcĹyate tadĂ nityĂdito 'pi nirv­tterniÓcayanĂt paramĂrthato bhinnatĂyĂ abhĂve 'pi niv­ttiviÓe«Ăpek«ayĂ k­takatvĂnityatvĂdĹnĂć bhinnavyavasthĂyĂ upakalpanĂd bodhyabodhakavastuvyavasthĂ tĂvat kriyata eva / itthać yadĂ vastĆni sĂmarthyata÷ pratimbivad ekĂnekasvabhĂvaviniv­ttĂni bhavanti tadĂ paramĂrthasvabhĂvato 'pi te«Ăć niv­ttirniyataiva / ato niv­ttiviÓesĂpek«ayĂ k­takatvać bhinnać vyavasthĂpyate, ata eva ca tatra bodhyabodhakabhĂvo 'pi sambhavatyeva / punaÓca, yathĂ nityać tĂvd vastu arthakriyĂsĂmarthyavirahĂd vastusvabhĂvena rahitać sĂdhyate, tathaiva anyatrĂpi tatsad­ÓatvĂnna virudhyate / [41] yadapi atadvyĂv­ttiviÓe«eďĂnayo÷ k­takatvać tad vastu syĂt nĹlapĹtĂdivattasvabhĂvatvĂditi kathanać tĂvadasambaddhameva, k­takatvĂnityatvĂbhyĂmaniyatatvĂt / k­takatvĂnityatvayorbhedo vyĂv­ttyocyate, kintvetĂvatĂ na tad vastu / yathĂ nityavastuni«edhĂya arthakriyĂsĂmĂrthyarahitatvać ni÷svabhĂvatvać ca vyĂv­ttik­taviÓe«e satyapi naiva vastu, tathaivĂnyadapi tatsad­Óamiti j¤eyam, ato gauďamevedam / yatkhalu nĹlĂtmakać pĹtĂtmakamiti nidarÓanać tadapi paramĂrthe tĂvad vastunyasiddhatvĂdayuktam / ye 'smin asatpak«atvena do«amĂropayanti, tadapi naiva yuktiyuktam / yato hi nayo 'yamasanniti kathanamĂtreďa tĂvat paramĂrthe vastuni na kimapi siddhać bhĂvati, amĆrtĂdiÓabdaprayoge 'pi kalpyamĂnamĂkĂÓać tĂvadasattvĂnnaiva yuktam / tatra buddhau pratibhĂsamĂno yo hi pĆrvodito dharmĹ, so 'pi asatĂ tĂvannayena [asatpak«eďa] tathokta÷, kintu paramĂrthe vastuni sa naiva yuktarĆpa÷ / vastusaditi vyavaharatĂć kathanamidać siddhasĂdhanamiti syĂt, ekĂnekasvabhĂvarahitać khalu paramĂrthać vastu naiva ki¤cit, tasya kalpanĂvi«ayatvenĂpi bahirbhĆtvĂditi / sarve khalu padĂrthĂ÷ ekĂnekasvabhĂvĂbhyĂć vyĂptĂ iti tu pĆrvameva prasĂdhitam / mĂyĂdibhiravyatiriktĂ÷ paramĂrthato ni÷svabhĂvĂ hi bhĂvĂste yadi 'vastu' nĂmnĂ vyavahriyeran, tadĂ nĂsti kaÓcanĂpi do«a÷, bhavatkalpitapak«ahĂnyĂ tĂvattasya dĆ«itatvĂt / ato nĂsti heturanaikĂntika÷ / nĂsti viruddhakhyo 'pi [do«a÷], pratibimbĂdisapak«e«u sattvĂt / ekĂnekasvabhĂvĂni pratibimbĂdivastĆni naiva paramĂrthato yukĂni, j¤Ănaj¤eyĂdisvabhĂvena paramĂrthato 'siddhatvĂditi pĆrvamevoktam / [42] evać yathĂ ekĂnekasvabhĂvalak«aďo hetustĂvannairĂtmyać sĂdhayati tadvadabhĂvadharmini dharmivyĂv­ttisĂdhakatvĂd viruddho 'yać heturiti yaduktać tattu atyantać pramĂďĂnabhij¤atĂmĂtrameva / yadĂ vastusvabhĂvo dharmĹ sĂdhayitumi«yate, tadĂ tadvyĂv­ttisĂdhakatvena sa heturviruddha ityucyate, kintu yadĂ sa [dharmĹ] ni÷svabhĂvatvena sĂdhyate tadĂ siddhe 'pi vĂdino mate kathać tĂvad viruddho heturbhavi«yati / ni÷svabhĂvatĂyĂć hi sĂdhayitumi«ÂĂyĂć vastusvabhĂvo dharmĹ naiva sambhavati, ananurĆpatvĂditi pĆrvamevoditam / ata÷ sĂdhyasĂdhanĂbhyĂć yathokto dharmĹ avastubhĆta eva sammat ityasmĂt kĂraďĂt tena hetunĂ tĂvad vyĂv­ttireva sĂdhayate / vastusvabhĂvasiddhau tu tadviparĹtasyaiva siddhi÷ syĂt / yathĂyać heturnairĂtmyać sĂdhayati tathaiva abhĂvadharmyapĹti ke«Ă¤cit kathanamasambaddhameva / yato hi yena kĂraďena tĂvannairĂtmyasya abhĂvasya ca dvayordharmayorviruddhahetubhyĂć siddhirucyate, tau vyĂv­ttyĂpi naiva bhinnau, paryĂyasvabhĂvatvĂttayo÷ / phalato nirĂtmakamidać nairĂtmyĂditi kathanamiva syĂt / evaćvidhać tavadabhidhĂnakauÓalać kasya syĂt?[na kasyĂpĹtyartha÷] / ata÷ sarve ni÷svabhĂvĂ÷ sidhyanti / heturapi bhagavatauvokta÷, tathĂ hi - yathĂ hi darpaďe rĆpamekatvĂnyatvavarjitam / d­Óayate na ca tannĂsti tathĂ cotpĂdalak«aďam // phalato ni÷svabhĂvatĂsĂdhanĂrthać na ko 'pi heturiti yatkathanam, tasyĂpyuttarać dattapĆrvameva / [43-44] yadi vij¤Ănamapi itaradharmĂďĂmiva ni÷svabhĂvameva syĂttadĂ mithyĂtvĂd yogibhiranyadharmĂďĂmiva tasyĂpi parityĂga÷ kari«yata eva / yadyevać kari«yate tadĂ na ko 'pi yogino bhavi«yanti, na ca te«Ăć tattvaj¤Ănać bhavai«yati, nĂpi bhagavatĂć buddhĂnĂmaprati«ÂhitanirvĂďać naiva ca te«Ăć tattvaj¤Ănać bhavi«yati / anena khalu hetunĂ sarvĂsĂć vyavasthĂnĂć vilopa eva syĂditi yatkathanać tadapi naiva yuktam, yato hi prasaÇgastĂvadayać yadi satyĂbhiniveÓaparityĂgĂrthamucyate tadĂ sahar«amucyatĂm, kintu tathĂbhyupagamya naiva prasaÇga÷ prayukta÷, tallak«aďasyaivanabhyupagamĂt / yadi sarvavidhaprasaÇgaparityĂgĂrthać tĂvaducyate, tadĂ heturayamanaikĂntika÷ sĂdhyaviparĹtabĂdhakapramĂďĂbhĂvĂt / yanmithyĂ tat sarvathĂ parityĂjyamityetasya naiva kimapi kĂraďamupalabhĂmahe, mithyĂtve 'pi prayojanavaÓĂnyamĂyĂkĂra iva mĂyĂdarÓanavat / ye hi mithyĂ svaparĂrthać naivopayujyante, te yogibhi÷ parityĂjyĂ iti kathanać tu yujyate, parantu ye tavat sĂk«Ăt paramparayĂ vĂ svaparaprayojanaprasĂdhakĂ÷, k­pĂlĆnĂć parahitakaraďopĂyabhĆtĂste«Ăć kathać sarvadĂ parityĂga÷ kartum Óakyate / ato ye k«etrapariÓuddhinirmĂďakĂyĂdayaste parĂrthamatyantamĂvaÓyakĂ÷, te sarve viparĹtaparihĂradvĂrĂ parityĂjyĂ api yĂvatsaćsĂramaparityĂjyĂ eva / te yadyapi mĂyĂkĂra iva sarvĂn mithyĂbhĆtĂn jĂnanti, tathĂpi parahitopĂyabhĆtĂn tĂn na parityajanti / nĂsti te«u viparyabhĆtĂ Ăsaktirapi, samyagrĆpeďa te«Ăć yathĂbhĆtaparij¤ĂnĂt / yathoktam ĂryadharmasaÇgĹtau ÷ mĂyĂkĂro yathĂ kaÓcinnirmitać mok«amudyata÷ / na cĂsya nirmite saÇgo j¤ĂtapĆrvo yato 'sya sa÷ // tribhavać nirmitaprakhyać j¤ĂtvĂ sambodhipĂraga÷ / saćnahyate jagaddhetorj¤ĂtapĆrvać jagat tathĂ // bhĂvo 'pi tĂvanna grĂhyo na cĂbhĂvo 'pi parityĂjya÷, yato hi ÓrĂvakĂ api, ye vastusaćj¤inaste 'pio Ădimać satyadvayać vivarjayanti, t­tĹyać cĂryasatyamabhĂvabhĆtamapi parig­hďanti / k­pĂparĂdhĹnacetaso yogino 'pi parahitĂrthać vividharĆpeďa gajĂdimithyĂnirmĂďĂdikać sĂdhayanti / tatra mahĂkaruďĂparĂdhĹnatayĂ ye pare«Ăm aÓe«ahitasukhopĂyaÓĂlina÷ praj¤Ălokena vidhvastasakalakleÓĂndhakĂrĂ÷ parahitĂbhilĂ«iďo matimantaste prahĹďe«vapi sakalaviparyĂse«u pĆrvapraďidhĂnavaÓatayĂ yĂvat sattvakarmakleÓĂstĂvadĂkĂÓaparyantać sthĂtumevĂbhila«ante / itthać same«Ăć vastĆnĂć paramĂrthato ni÷svabhĂvatve 'pi hetupratyayasĂmagrĹpĂratantryena mĂyĂvat sambhavantyeva / hetumantaste na bhavanti vastusanta÷, anvayĂsiddhatvĂnmĂyĂdinĂ bhrantatvĂcca / mithyĂbhĆtĂ hi ye svĂnurĆpahetumantastĂvannaiva bhavanti, te vyavahĂre 'pyasanta eveti pĆrvamevĂveditam / ato yathĂ mĂyĂdaya÷ svahetusĂkalyaparatantratayĂ prĂdurbhavanti, tathaiva yaginĂć j¤ĂnĂdayo 'pyavicĂraramaďĹyĂ eva / tatra yogij¤ĂnĂdimĂyĂhetustĂvad yathĂvat puďyaj¤ĂnasambhĂrĂnukĆla eva / saćk«epato bhagavatĂm apratisÂhitanirvĂďahetustu karunĂ praj¤Ă ca / k­payĂ hi tannirvĂďĂvabodhe 'pi te naiva tasya sĂk«ĂtkĂrać kurvanti / praj¤ayĂ tĂvat sarvasaćkleÓaheto÷ sammohasyĂnavakĂÓĂt saćsĂrado«agandhenĂpyaliptĂ÷ santo naiva saćsĂre patanti / ataste naivĂnayordvayo÷ [saćsaranirvĂďayo÷] ti«Âhanti / ata÷ praj¤opĂyayugnaddhacaryĂ tĂvadaprati«ÂhitanirvĂďahetu÷ / ata eva ca sĂ bodhasattvĂnĂć mĂrga ucyate / tayĂ virahitĂ÷ sattvĂstu ÓrĂvakĂdibhĆmisu patanti / yathoktam.......... "api ca, ÓĂriputra, ÓĆnyatĂnimittać ca bodhisattvĂnĂć mĂrga÷ / ye tĂvat praj¤ĂpĂramitayĂ virahitĂ÷, upĂyakauÓalyena cĂparig­hĹtĂste yadi bhĆtakoÂić sĂk«Ătkurvanti, tadĂ nĆnać ÓrĂvakĂ÷ pratyekabuddhĂ eva bhavanti /" prabhĂsvarĂdij¤Ănena loko yathĂvat samanupaÓyati / tadyathĂ - acintyasĂmarthyavattvĂd yogino yathĂ vastĆnyavabhĂsante tathĂ karatalĂmalakavat saćv­tiparamĂrthĂkĂrĂbhyĂć sarvĂkĂrać pratyak«atayĂ avabudhyanti / ata eva bhagavĂn sarvĂkĂraj¤Ănatvena vyavasthĂpayĂmĂsa / sarvaprapa¤carahitać niruttarać lokottaramaÓesadharmanirĂbhĂsać j¤Ănać bhĆtĂrthabhĂvanĂprakar«aparyantajać tattvĂvabodhakać bhavati, [tathĂpi] vyavahĂre sarvać nirmĂďavat sadeva bhavati / ato yathĂ sarvĂkĂraj¤ĂnĂdau vastuvyavasthĂ k­tĂ, sĂ na praďaÓyati, paramĂrthe 'bhĂvĂt / ata eva bhagavatyĂmuttam - 'yadi bhagavan, sarve dharmĂ nirmĂďaniva bhavanti tadĂ bhagavati nirvĂďe ca kimantaram? bhagavĂn Ăha - na kimapĹti / katham? bhagavata÷ sarvĂďi karmĂďi nirmĂďavad bhavanti / parinirv­te 'pi bhĂvati tathĂgato nirmaďać karoti / nirmaďasya tĂvannodbhavo nĂpi parinirvĂďać kimapi bhavati / itthać bodhisattvai÷ sarvadharme«u nirmĂďamivĂdhimuktić vidhĂya praj¤ĂpĂramitĂyĂmĂcaritavyam / "ityetat pratipĂditam / [45] ye hi rĆpĂdayo bhinnadeÓakĂlĂvasthĂsu spa«Âać pratyak«eďĂvabhĂsante te niÓcayena svabhĂvena yuktĂ ityata÷ pratij¤Ă tĂvat pratyak«eďa bĂdhiteti yat pĆrvamuktam, tanna sarvathĂ samĹcĹnamiti cenna, yato hi bhinnadeÓakĂlĂvasthĂsvavabhĂsitatvamĂtreďa pratyak«ĂvabhĂso naiva yukta÷, svapnĂdyavasthĂsvapi tathĂvabhĂsitatvĂt / vastĆnać khalu paramĂrthasvabhĂvatayĂ sĂdhayitumi«yante, kintu naiva svabhĂva÷ paramĂrthatayĂ siddha iti pĆrvamĂveditam / api ca, yadi bhrĂntapratyak«e 'vabhĂsitatvat pratyak«e 'vabhĂsitatvamabhyuopagamyate tadĂ naiva tena bĂdhĂ yujyate, timirĂdyupahatalocane«u vidyamĂne 'pi dvicandre na tena ekacandrĂdibĂdhĂ yuktimatĹ / yadyabhrĂntapratyak«e 'vabhĂsitatvena tthĂ [bĂdhĂ] abhyupeyate tadĂ tannaiva sidhyati, arvĂgdarÓinĂć pratyak«asya tattvĂrthe 'bhrĂntatvĂbhĂvĂt / na cak«u÷ pramĂďać na Órotra ghrĂďać na jihďa pramĂďać na kĂyacittam / pramĂďa yadyeta bhaveyurindriyĂ kasyĂryamĂrgeďa bhaveta kĂryam // yasmĂdime indriya apramĂďĂ ja¬Ă÷ svabhĂvena avyĂk­tĂÓca / tasmĂd ya nirvĂďapathaiva arthika÷ sa ĂryamĂrgeďa karotu karyam // atastathĂgatasyaiva kavalać pratyak«ać paramĂrthe 'bhrĂntam / te naiva kimapi vastu sattvenĂlambante / yathoktam - "subhĆte, mohapuru«ĂstĂvannetrarahitĂ andhĂ eva / te rĆpavedanĂsaćj¤ĂsaćskĂravij¤Ănata Ărabhya sarvĂkĂraj¤Ănaparyantać tathĂgatacak«u«Ă anupalabdhe«u sarvadharme«u sattvenĂbhiniviÓante ".......iti vastara÷ / pratij¤ĂyĂ anumĂnenĂbhĂsa iti yaduktać tadapi naiva yujyate, yato hi nĂnumĂnena kimapi vastu svabhĂvata÷ sidhyati, pramĂďabĂdhitatvĂttasyetyuktapĆrvam / [46] dhĆmĂdihetubhiryo hi agnyĂdĹnĂć loke niÓcaya÷, so 'pi tĂvadagnirnaiva sadvi«aya÷, svapne 'pi tathĂvidhasya niÓcayasya sambhavĂditi / dhĆmĂgnyo÷ sattvani«edhastĂvat k­tapĆrva eva / ato nĂsti kimapi / sĂćv­tikać hi vastu mĂyĂvad hetupratyayasĂpek«am / ato nĂsti tena saha kĂdĂcitkatvavirodha÷ / ye tĂvadahetukotpĂdamabhyupagacchanti, te«Ămeva kĂdĂcitkatvavirodha÷, na tu sahetukotpĂdamabhyupagacchatĂm / kĂdĂcitkatvamapi tĂvadasiddhameva, paramĂrthato 'nutpĂdĂt / [47-51] yacca trĂyastrićÓanagarĂdikamuktam, tadapyaviruddhameva, vyavahĂre sattvĂt / vastĆnĂć kĆrmaromĂdivadabhĂvasvabhĂvatvać yadi naiva pratij¤Ăyate, tadĂ kathamiti cet? mĂyĂsvapnĂdivaditi brĆma÷ / tathĂgatenĂpyuktam - mahĂmate, sarve dharmĂ ni÷svabhĂvĂ ityapi bodhisattvairnaiva pratij¤Ă kĂryĂ / tadĂ kimiti cet? ĂbhĂsanirĂbhĂsalak«anatvĂd bodhisattvai÷ sarve dharmĂ mĂyĂsvapnĂdivannirde«ÂavyĂ÷ / vyavahĂre tĂvad [vastĆnam] ĂbhĂsalak«aďam, paramĂrthe tu nirĂbhĂsalak«aďamiti sĆtreĂrtho 'bhivyajyate / tadapi - sarvać vidyati saćv­tyĂ paramĂrthe na vidyate / dharmĂďĂć ni÷svabhĂvatvać paramĂrthe 'pi d­Óyate // ata÷ 'sarve dharmĂ vyavaharamĂtrĂÓritĂ÷', ityasmin bhagavannirdeÓe nĂsti kaÓcana virodha÷ / bhagavatyĂmapyuktam - 'bodhisattvĂ mahĂsatvĂstĂvallokkalpanayĂ anuttarasamyaksaćbodhau abhisambhotsyante / paramĂrthatastu bodhyarthamanu«ÂhĹyamĂnĂni rĆpać vedanĂ saćj¤Ă, saćskĂrĂ÷ vij¤ĂnĂni kĂnyapi na santyeva / evameva a«ÂĂdaÓa dhĂtava÷, «a sparÓĂ÷, «a¬ vedanĂ÷, «a¬ dhĂtava÷ dvĂdaÓa pratĹtyasamutpĂdĂÇgĂni, pĂramitĂ, ÓĆnyatĂ, sm­tyupasthĂnĂni, samyak prahĂďĂni ­ddhipĂdĂ÷, indriyĂďi, balĂni, bodhyaÇgĂni, ĂryĂ«ÂĂÇgikamĂrgĂ÷, satyĂni, dhyĂnĂni, aparimĂďĂni, arĆpĂďi, vimuktidvĂrĂďi, anupĆrvasamĂpattaya÷, abhij¤Ă÷, samĂdhaya÷, dhĂraďĹdvĂrĂďi, tathĂgatabalĂni, pratisaćvida÷, mahĂk­pĂ, ĂveďikabuddhadharmĂ÷, catvĂpi phalĂni, mĂrgaj¤ĂnĂni, anuttarasamyaksaćbodhirapi naiva svabhĂvata÷ sattvena sidhyanti / sarve«Ămete«Ăć dharmĂďĂć lokavyavahĂrĂÓrayena kalpitatvĂt, na tvete«Ăć paramĂrthata÷ sattvam' - iti nirdeÓa÷ / rĆpata Ărabhya sarvĂkĂraj¤Ănaparyantać ye tĂvad dharmĂste«Ăć na sta÷ saćyogaviyogĂvapi / yato hi rĆpać adarÓnam apratigham alak«aďameva asattvĂt / sattvĂnĂć grahaďĂrthać te kevalać tathĂgatena lokavyavahĂrĂrthać kathitĂ÷, na tu paramĂrthata÷ / lokasaćv­tau ye pina÷ prĂptirabhisamaya÷ pa¤cagatibhedĂste 'pi pĆrvata eva paramĂrthato na santi / paramĂrthe tu karmĂpi nĂsti karmaphalamapi, saćkleÓo nĂsti, nĂsti vyavadĂnamapi / na sta utpĂdanirodhĂvapĹtyuktam / paramĂrthatastĂvad bhagavĂn sarvatra saćkleÓavyavadĂnayorni«edhać k­tavĂn, tathĂpi vyavahĂre tĂn aÇgĹk­tavĂn / te«Ăć tĂvadani«edhena svĹkaraďe 'pi nĂsti[kaÓcana] do«a÷ / anyatra bhagavĂn spapne sarpać d­«ÂvĂ mĆrcchĂ tadabhĂve saćkleÓać vyavadĂnać ca mithyaiveti kathitavĂn / [52] nĂsti caturyasatyĂpavĂdado«o 'pi, yato hi mahĂyĂnĂndanyatra bhagavĂn te«Ăć [ĂryasatyĂnĂć] upadeÓać k­tavĂn / brahmaprip­cchĂsĆtre tĂvaduktam - "yaduta du÷khać samudayo nirodho mĂrgadho mĂrgaÓceti naiva santyĂryĂďĂć satyĂni, kintu brahmĂn, yadani«pannać du÷kham, tadevĂryĂďĂć satyam / yo dyanutpanna÷, sa evĂryĂďĂć samudaya÷ / yaÓcĂnirodho 'nutpannaÓca sa evĂryĂďĂć satyam / sarvadharmĂďĂmadvayasamatĂyĂć yĂ khalu mĂrgabhĂvanĂ, saivĂryĂďĂć satyamiti / ato nĂsti paramĂrthato du÷khasatyam / tattu ÓrĂvakĂnadhik­tya saćsĂrodvignamĂnasĂnĂć k­te pudgalanairĂtmyapraveÓĂryać tĂvadanityĂdisvabhĂvatvena kevalać nirdi«Âam, na tu nairĂtmyadvayanirdeÓĂdhikĂreďeti j¤Ătavyam" / [53] yaÓca tĂvajjanyajanakasvabhĂvo jane«vĂgopĂlać prasiddhastena prasiddhivirodhado«o 'pĹti yaduktać tadapyasambaddhameva, paramĂrthasvabhĂvĂdĹnĂć sĂmĂnyajane«vaprasiddhatvĂt / yadi prasiddhastadĂ te naiva santi sĂdhĂraďajanĂ÷ / svapnĂdivanmithyĂsvabhĂvasyĂpi prasiddhirnaiva susambhavĂ / prasiddhistĂvat pratyak«ĂďumĂnĂbhyĂtiriktatvena naiva pramĂďamiti / sĂ pramĂďĂntargaveti cet? tadĂ tadvirodhaparihĂreďa tadbĂdhĂyĂ api parihĂra÷ k­ta eva / [54] yaccĂvaÓyać parotpattyarthać hetuprayogĂbhilĂ«eďa tato 'vaÓyamutpattyabhyupagamĂt svavacanavirodha ityuktam, tadapyaviruddhameva, niyatotpattyarthać hetuprayogĂnnaiva tata÷ paramĂrthato niyatotpattirabhyupagatĂ bhavati / tatkimiti cet? utpattimĂtram, notpattiviÓe«a÷ / paramĂrthata utpattini«edhenĂtra vastĆnĂć ni÷svabhĂvataiva paramĂrthata÷ sĂdhayitumi«yate, na tĆtpattimĂtrani«edha÷ / ato yadyapi hetubhyo niyatatayĂ pĂramĂrthikĹ utpattirnaiva bhavati, tathĂpi bimbĂt pratibimbavat sĂćv­tikĹ utpattistĂvadaviruddhaiva / ato nĂsti pratij¤ĂyĂ÷ svavacanavirodha÷ / [55] yacca bhagavatĂ - "cak«urvij¤ĂnasamaÇgĹ nĹlać vijĂnĂti no tu nĹlam" - ityuktam, tadapi indriyavi«ayavyavahĂramabhyupetyaivaktamiti / anyatra tu - "na cak«u÷ pramĂďać na Órotra ghrĂďam" ityĂdinĂ «a¬indriyĂďĂć pramĂďatvać prati«iddhameveti pĆrvameva nirdi«Âam / Ăryapraj¤ĂpĂramitĂdi«vapi rupĂdivi«ayĂďĂć prati«edho vihita eva / lokasaćv­tau tu sarva [dharmĂ÷] saćvidyanta evetyevaćvidhać bhagavĂn svĂbhiprayać suspa«Âać prakaÂitavĂn / upalambhavatĂć tĂvannĂsti suvidhuddhĂ praj¤ĂpĂramitetyapyuktavĂn / upalambhĂnupalambhayorbodhisattvebhyo heyopĂdeyatvamapi [kramaÓa÷] nirdiÓyata eva / bhagavatyĂmapyuktam - kiyatĂ bhagavan, upalambha÷, kiyatĂ ca tĂvadanupalambho bhavatĹti? bhagavĂn Ăha - yĂvad dvayatĂ tĂvadupalambha÷, yadadvayać tadevĂnupalambha÷ / ap­cchĂt - kiyatĂ bhagavan dvayatĂ? bhagavĂn Ăha - yĂvat sĆbhĆte, nĂma rĆpać Órotrać ghrĂďam ityat Ărabhya yĂvad buddhatvam anuttarasamyaksaćbodhi÷ buddha iti tĂvad dvatetyupadideÓa / punaÓca, yĂvad dvayasaćj¤Ă, naiva tĂvadĂnulomikĹ k«ĂntirityapyuktavĂn / ĂryadharmasaćgĹtau 'pi - sarvadharmĂ naivopalabhyante, te«ĂmadarÓanĂdityuktam / ato vyĂvahĂrikacak«urĂdĹnĂbhisandhĂya dra«Â­tvato j¤Ăt­tvaparyantamĂtmaprasiddhestadd­«Âini«edhĂryać pudgalanairĂtmyapraveÓĂbhiprĂyeďa cak«urĂdĹnĂć nirdeÓa÷ k­ta÷ / ata eva cĂnĂbhĂsina ĂkĂÓetpalasya nĹlatvĂdivadime nĹlĂdirĆpĂďĂć ye sĂćv­tikĂ ĂbhĂsĂste 'pi na santyatyantĂbhĂvarĆpĂ÷ / [56] 'yat ki¤cit samudayadharmakać tat sarvać nirodhadharmakam' ityamunĂnumĂnena samyaktayĂ k«aďikatvena sthitasya vastudharmiďa÷ siddhirninirda«Âeti yaduktać tadapyutpĂdavinĂÓadharmiďo j¤Ănena nairĂtmyapraveÓĂrthać ÓrĂvakĂnadhik­tya pudgalanairĂtmyamabhipretya coktam, na tu bodhisattvĂnĂmadhikĂreďa gambhĹratattvĂlĂpamapek«ya proktamiti / yato hi bhagavatĂ saćskĂrĂďĂmutpĂdavinĂÓasvabhĂvasya samyaganudarÓanać taduddeÓać ca praj¤ĂpĂramitĂyĂmiva nirmitasad­Óamityuktam / saćskĂrĂsaćskĂrakoÂidvayayogastĂvadanuttarasamyaksaćbodherupĂya ityupadi«Âa÷ / ĂryadharmasaćgĹtau hi tathĂgatena bhayasthĂnasya parihĂrĂrthać vyavahĂre cotpĂdanirodhau tĂvaduktau / ĂrcĂryeďĂpyuktam - utpĂdavyayakarmaďĂbhiprĂyĂrtha÷ pradarÓita÷ / punaÓca, yathĂ mayĂ yathĂ svapno gandharvanagarać yathĂ / tathotpĂdastathĂ sthĂnać tathĂ bhaÇga udĂhatam // api ca, ĂryasĂgaranĂgarĂjaparip­cchĂsĆtre 'pi - ĂdĂvante hi ÓĆnyatvać jĂtirbhaÇgastathĂ sthiti÷ / sarve dharmĂ÷ svabhĂvena ÓĆnyĂ nĂsanna sat puna÷ // ityĂdikamudĂhatam / yacca tĂvat saćskĂrĂďĂć k«aďikatvam, tadapi naivopapannamiti nirdi«Âam / ĂryasubĂhuparip­cchĂsĆtre coktam - "yaduta trayĂďĂmatĹtĂnĂgatapratyutpannĂnĂć kĂlĂnĂć parij¤Ănać jĂyate / tatrĂtĹtĂ÷ saćskarĂ÷, ye tĂvanniruddhĂste bhĆtakĂla ityucyunte / ye hyanĂgatĂ anutpanĂste bhavi«yakĂla iti / ye ca pratyutpanne p­thagutpannĂste vartamĂnakĂla ityubhidhĹyante / vartamĂnakĂlotpannĂni skandhadhĂtvĂyatanĂni na sthitĂni nĂpyasthitĂnĹti parij¤Ăyante / kathamiti cet? loko 'yać k«aďamĂtramapi nĂvati«Âhati / ye tĂvat k«aďikĂste«Ămutpado 'pyanya÷, sthitirapyanyĂ, vyayo 'pyanyo bhavatĹ, te«Ăć k«aďikatvĂt sthitĂsthitatvĂbhĂvĂcca /" ityĂdikamabhihitam ataÓca k«aďikatĂ tĂvat kalpanĂsvabhĂvĂtmikaiva, tadĂdimadhyĂntĂnĂć bhinnasvabhĂatvĂdityupadideÓa / tathaivĂcĂryeďĂpyuktam - yathĂnto 'sti k«aďasyaivamĂdirmadhyać ca kalpyatĂm / trayĂtmakatvĂt k«aďasyaivać na lokasya k«aďać sthiti÷ // [57] yacca bhagavatĂ "dhĆmena j¤Ăyate vahni÷" ityadikamuktam, tadapi sĆtrĂntare«u sakalasĂmagrĹsamavadhĂnĂt samutpadyamĂnĂnĂmagnidhĆmĂdĹnĂć sĂmĂnyena ni«edhaparakameva / ato naiva tat paramĂrthamadhik­tyoktamiti nirdi«Âameva pĆrvam / ĂryalaÇkĂvatĂre 'pyuktam - samavĂyĂd vinirmukto buddhayĂ bhĂvo na g­hyate / tasmĂcchĆnyamanutpannać ni÷svabhĂvać vadĂmyaham // anyacca tatraiva - ekatvać vĂ hyanekatvać yathĂ bĂrlairvikalpyate / samavĂyĂt p­thaÇ nĂsti na cĂnyasya p­thak sthiti÷ // ĂryaghanavyĆhasĆtre coktam - na skandhĂ dhĂtavo naiva sarve dharmĂ alak«aďĂ÷ / cintyamĂno 'pi naivĂsti paramĂďustathĂ sthita÷ // punaÓca, p­thivyabĂdivastĆni kalpitĂni sukalpakai÷ / api ca, vicĂre sati naivĂsti paramĂďoÓca vastutĂ / ityĂdyaktam / ata÷ p­thivyĂdĹnĂć kalpitasvabhĂvatvĂt tatsvabhĂvasaćg­hĹtĂstĂvadagnidhĆmĂdayo 'pi kalpitasvabhĂvĂ eva / ato 'gnidhĆmĂdĹnĂć kalpanĂkalpitasvabhĂvatvena nirdeÓa÷ saćv­timatrĂtmaka eva, na tu paramĂrthĂtmaka÷ / [58] abhidharmĂdau ya÷ khalu hetupratyayĂdĹnĂć nirdeÓa÷, so 'pi saćv­tireva, na tu pĂramĂrthika÷ / paramĂrthastu yadĂ na kasyacanotpĂdastadĂhetukatvać tĂvadanupapannameveti pĆrvameva nirdi«Âam / yatĂvat skandhĂdĹnĂć nirdeÓa÷, so 'pi vyavahĂrasatyĂÓrita evetyapi pĆrvameva nirdi«Âam / [59-60] ĂryadharmasaćgĹtau tavaduktam - bodhisattvena tathĂgatĂrhatsamyaksaćbuddhĂnĂć yo vyĂvahĂrikatvena nirdeÓa÷ k­ta÷, sa khalu daÓĂdha boditavya÷ / kathać daÓadhĂ? tadyathĂskandhanirdeÓa÷ dhĂtunirdeÓa÷, ĂyatananirdeÓa÷, sattvanirdeÓa÷ karmanirdeÓa÷, jĂtinirdeÓa÷, jarĂnirdeÓa÷, maraďanirdeÓa÷ pratisandhinirdeÓastathaivaite«ĂmupaÓamĂrthać nirvĂďanirdeÓa iti / sarva 'pĹme vyavahĂramĂtratvena nirdi«ÂĂ iti tatroktam / svaparamatasthitaistattvĂrthatvenopakalpitĂnĂć skandhĂdĹnĂć paramĂrthato 'nutpannatvena sĂdhanĂt siddhasĂdhanameva / [61] yacca tadĂ vastveva svĹk­tać syĂdityuktać tatpĆrvać k­tottarameva / [62-64] kĂ nĂma saćv­tiryadi sarvamevĂsaditi yaduktać tadapi naiva yuktisaćÇgatam, parasparavirodhĂt / saćv­tirhi nĂsti ÓaÓaÓ­ÇgavadabhĂvasvabhĂvĂ / tadĂ kathamiti cet? yacca samyaÇ ni÷svabhĂvać vastu tasya tanniv­ttakĂre yĂ samĂropikĂ bhrĂntabuddhi÷, saiva saćv­tiriti / athavĂ yayĂ tattvamĂvriyate [yayĂ vĂ tattvabodha÷] bĂdhyate, sĂ saćv­tiriti / sĆtre 'pi tavadutam - bhĂvĂ vidyanti saćv­tyĂ paramĂrthe na bhĂvakĂ÷ / ni÷svabhĂve«u yĂ bhrĂntistatsatyać saćv­tirbhavet // tannirv­tatvĂttadupadarÓitać sarvać khalu vastu saćv­timĂtramevetyuktam / sĂpyanĂdikalĹnabhrĂntavĂsanĂparipĂkajarĆpaiva / tayĂ sarve«u sattve«u pĂramarthikavastusvabhĂva ivopadarÓyate, atastadbuddhayadhikĂrena sarvać hi mithyĂvastu saćv­tisanmĂtrameveti / tacca naiva paramĂrthato vastusvabhĂvam, yathĂbhĂsamanavasthitatvĂt / naiva ca ÓaÓaÓ­Çgavat tadatyantĂbhĂvasvabhĂvamapi, avicĂrato ramaďĹyatvenĂvabhĂsamĂnatvĂt / yathoktĂ saćv­tistĂvannaiva vastusvabhĂvĂpi, viparĹtĂkĂropagrĂheďĂbhĂsitatvĂt / tattvĂnyatvayostĂvat parasparaparihĂrasthitalak«aďatvĂt tattvĂnyatvavirodha iti pĆrvameva nirdi«Âam / na ca te atyantamabhĂvasvabhĂve, avabhĂsamĂnatvĂt / ata÷ sarvać khalu vastu sadasatsvabhĂvĂtĹtam / ato bhĂvamabhĂvać vĂ svabhĂvamĂÓrita yattĂvaccodyać tatsarvać nirĂdhĂrameva / vastunyeva tĂvad vidhirvĂ prati«edho vĂ sambhavĹ / vidhiprati«edhĂbhĂve tvasadeva / ata ubhayać khallasatsvabhĂvaviruddham, naiva tadasadvastuni [sambhavati] / kasyacidekasyĂpi svabhĂvasya tatrĂsiddhe÷ ubhayĂsatsvabhĂvatvena vyavasthĂpyate / ato nĂstyubhayĂsatsvabhĂve kaÓcana virodha÷ / apek«ĂviÓe«eďa sĂmarthyĂsĂmarthyadivirodho 'pi naiva sambhavĹ, asĂmarthĂdinĂć paramĂrthasatyĂÓritatvena sĂmarthyĂdĹnĂć ca saćv­tisatyĂÓritatvena vyavasthĹyamĂnatvĂt / mĂyĂpuru«Ădivat sarvavastu«u bhrĂntĂbhrĂntaj¤ĂnĂbhyĂć vyavasthĂpanĂt krmaÓa÷ satyadvayabhedo vyavasthĂpyate / mĂyĂpuru«Ădau bhrĂntairyathĂ vyavasthĹyate, tathĂ sarvavastu«u mithyĂkĂrena j¤Ănena yadĂropitać tat saćv­tisatyamiti vyavahriyate / mĂyĂpuru«Ădau abhrĂntairyathĂ vyavasthĹyate tathaiva sarvavastu«u ya÷ svabhĂva÷ samyakpramĂďai÷ sampratipĂdyate, sa paramĂrthasatyam / ato mĂyĂdivyavahĂra ivĂpek«ĂviÓe«ena satyadvayaÓritĂ ime sarvavyavahĂrĂ aviruddhĂ evetyavaÓyamabhyupetavyam / yadyevać nĂsti tadĂ taimirikĂdyĂlambite«u keÓĂdi«u vij¤ĂnavĂdinĂć ca dvayĂbhĂse«u kimivemĂni codyĂni na syu÷ / itthać yadĹme keÓĂdaya÷ paramĂrthato 'santa eva tadĂ kathamiva te sadrĆpeďĂvabhĂsante, kathamiva ca deÓakĂlĂvasthĂnĂć p­thaÇ niÓcaya÷ parig­hyate / utpĂdĂnutpĂdĂdaya÷ sadasatĹ ca parasparamekasmin naiva yujyate, yato hi tatra yathĂ keÓĂdi«u dvayĂbhĂse«u ca bhrĂntĂbhrĂntaj¤ĂnĂbhyĂć vyavasthitasvabhĂvasya saćv­tiparamĂrthasatyamĂÓritya saćv­tau sattvać paramĂrthe cĂsattvać vyavasthĂpyate, yathĂ ca tatrĂpek«ĂviÓe«astĂvadaviruddha eva, tathaiva sarvavastĆnĂć sĂd­Óyena nedać codyać yujyata eva / ye ca saćv­tĂvutpĂda ityabhidadhate, te«ĂmayamĂÓaya÷ - yena hetunĂ yathoktabhrĂntanĂć saćv­tasvabhĂvĂnĂć vastĆnĂć naiva samyagutpĂdo jĂyate tathĂpyutpattisĂd­Óyamupad­Óyate, ataste«Ăć buddhimadhik­tya saćv­tĂvutpĂdo bhavatĹtyabhidhĹyate / ata eva bhagavatĂ cĂpyuktam - "bhĂvĂ vidyanti saćv­tyĂ" iti / paramĂrthato 'nutpannatvĂdikać yaduktać tasyĂyamartha÷ samyak ÓravaďacintanabhĂvanotpannĂni sarvaj¤ĂnĂnyaviparyastavi«ayitvĂtparamĂni, te«Ămartha÷ paramĂrtha iti / pratyak«eďa va paramparayĂ vĂ k­ta bhedĂ api santi / tĂbhyĂć sarvĂďi vastĆni anutpannatvenaiva j¤Ăyante / itthać paramĂrthato 'nutpada iti samyagj¤Ănena asiddhotpĂda ityeva vak«yate / ata ubhe api na sto 'sambaddhĂbhidhĂne yadyevać nĂsti tadĂ bhavadbhirapi 'sarvĂďi vastĆni paramĂrthato 'nutpannĂni' ityĂdĹnĂmartha÷ kathamupanĹyate, kathać vĂ bhavatĂć satyadvayĂÓrito vyavahĂra÷ pravartate / yadi niyatać ÓabdĂrthamatiricya mithyaiva pare dĆ«yante tadĂ spa«ÂamasambaddhĂmevĂbhidhĂnać parilak«yate / aparĹk«yaiva avikalpamĂtramityĂdi yaduktać tadapyasambaddameva, yato hi cintanotpannasya praj¤ĂtattvasyĂviparĹtatvena niyatacintanagatasamyakpramĂďabalotpannać tathaiva bhĂvanĂbalotpannamapi kalpitamevocyate, yato hi tattvĂrthapratyak«astĂvat samyagvicĂrahetukastanni«yandabhĆtaÓca bhavati / yĂni khalu tattvarthaparĂÇmukhani mithyĂkĂropag­hĹtĂni j¤ĂnĂni, tĂni sarvĂďi tadviparĹtatvĂd akalpitĂnĹtyucyante, tĂni naiva nirvikalpĂni, naiva va kalpanĂmĂtrarahitĂni / atastatprasiddhasvabhĂvatvĂt sarvĂďi mithyĂkĂrasvabhĂvĂni vastĆni saćv­tirityabhidhĹyante / phalato 'kalpitatve 'pi na tĂvannirvikalpaj¤Ănam, na cĂnumĂnaprasiddhĂrthasya parihĂra÷, naiva ca vastutattvasvĹkĂra÷ / naivĂtra tĂvadasanni«edhĂbhilĂ«o 'pi / itthać dĆ«aďamidać sarvabĂlap­thagjanĂn saćkleÓayituć ÓabdaprayogamĂtrameva / ato naiva tad vidu«Ăć santo«akaramiti / [65] 'saćv­tirlokaprasiddhĂ' ityĂdikać yaduktać tacca do«arahitameva, sarve«Ăć lokaprasidhĂrthĂnĂć saćv­titvenĂbhyupagamĂt / nĂpi sarve 'rthĂ÷ sarvendriyagocarĂ÷, kenacit kasyacideva grahaďĂt / ata÷ karmaphalĂdĹnĂć p­thakÓo niyatavyavasthĂ yĂ atyantaparok«Ă, sĂ sarvathĂ sarvaj¤aj¤Ănasyaiva gocarĂ, na tu sĂmĂnyaj¤Ănavi«ayĂ / kecana ÓĂstraracayitĂra÷ prasiddhimatĹtya kalpanĂdisvabhĂvatvenipakalpitać vastu mithyĂsaćv­tisaditi kathayanti, tattu prasiddhĂvapyasaditi / yattu pratĹtyasamutpadĂnukĆlatvena parikalpitać tattu" nĂstĹha sattva ĂtmĂ vĂ dharmĂstvete sahetukĂ÷" ityata÷ saćv­tisadevetyuktam / ato vastĆnamanekatve 'pi praďet­bhiryadyapyanekasvabhavatvena kalpitĂni, tathĂpi te«Ăć svabhĂve naiva parasparavirodha÷ / [66] yacca 'mĂyĂrtha÷ saćv­tyartha÷' ityuktać tadapyasatyĂrthe mĂyĂrthasya svĹkĂrĂd do«ahitameva, atyantĂbhĂvasvabhĂvĂbhĂvĂt / ato nĂstyasmin pĆrvokto do«o 'pi / nĂpi cĂtra saćkleÓvyavadĂnĂpavĂdado«o 'pi, tasya pĆrvać nirĂk­tatvĂt / mĂyĂrthasya mithyĂj¤ĂnĂrthasve j¤Ănavastuni naiva prasaÇga÷, mithyĂkĂropag­hĹtatvenĂvabhĂsanĂt, satyĂsatyayo÷ parasparaviruddhatvĂcca / mithyĂsvarĆpasyĂpi satyatvenĂvabhĂse sati naiva j¤Ănać bhrĂntać syĂt, tasminnekasvabhĂvo 'pi naiva yukturĆpa÷, ekasminnekasvabhĂvasya viruddhatvĂt / asatyasvabhĂvasya mithyĂtvĂd bhrĂnte sati naiva j¤Ănać syĂt, tayo÷ sarvĂtmanĂ parasparaviruddhatvĂt, ekasminnavayavĂvayavibhĂvasyĂsambhavĂcca / ato mithyĂsvabhĂvatvĂjj¤ĂnasvarĆpe 'ntarj¤eyavĂdinĂć mate mahĂn viÓe«o [bheda÷] jĂyate / [67] saćv­ti÷ ÓabdamĂtrĂtmiketyĂdi yaduktać tadapi pĆrvapak«arĆpeďa svamatopakalpitmeva / atastannaiva yujyate / sugatamate«vapi jagadidać ÓabdamĂtramevetyuktam / yathoktam sĆtre - sĆtre sĆtre vikalpoktać saćj¤ĂnĂmĂntareďa ca / abhidhanavirnimuktabhidheyać na lak«yate // ye tĂvadabhidhĂnać vastubhĆtam, abhidheyać ca tadatiriktamiti kalpayanti, te«Ămevać kalpayatĂć matani«edhĂryamevĂbhidheyać kalpanĂyĂć prati«ÂhitamityupadarÓitać saćj¤ĂmĂtre prati«ÂhitamityĂdinĂ / saćj¤Ă tĂvadatra kalpanĂmĂtrĂtmikaiva, tasyĂmavabhĂsyamĂnać nĂmaivĂbhidhĂnam, arthastvabhidheya÷ / ato 'bhidhĂnĂdatiriktabhidheyać nĂstĹtyuktam / kalpanĂj¤Ăne 'vabhĂsyamĂnamabhidhĂnamatra nĂmaÓabdenĂbhipretać, na tu Órotravij¤Ănavij¤eya÷ Óabda÷ tasyĂbhidhĂnatvĂbhĂvĂt / etĂvanmĂtratve sati rĆpadĹnĂć sarve vividhĂbhĂsĂ na setsyanti, na ca skandhĂdĹnĂć vyavasthĂpi setsyati / sĆtre 'pi paramĂrthasatyanirdeÓasĂmarthyena sarve«Ăć j¤Ănaj¤eyĂbhidhĂnĂdĹnĂć saćv­tisatyatvena nirdi«ÂatvĂnnaiva te ÓabdamĂtratvena nirdi«ÂĂ iti / ĂryasatyadvayanirdeÓasĆtre 'pyuktam - "yaduta devaputra, paramĂrthastĂvat sarvavyavahĂrĂtĹta÷, yato hi nirviÓe«a÷ anutpanna÷ aniruddha÷ abhidhĂnĂbhidheyaj¤Ănaj¤eyĂdirahita÷ sa iti /" etatsĂmarthyena j¤Ănaj¤eyĂbhidhĂnadaya÷ sarve saćv­tisatyatvenopadarÓitĂ÷ 'saćv­tisatyasya paramĂrthasvabhĂvaniv­ttatvĂt / ata evĂryĂk«ayamatinirdeÓasĆtre 'pyuktam - "etadĂnukĆlyena lokavyavahĂrastĂvajj¤Ănaj¤eyĂtmaka÷ ak«araÓabdairnirdi«Âo 'bhidhĂnĂtmaka eva saćv­tisatyamiti veditavyam, na tu abhidhĂnĂbidheyamĂtrĂtmakamiti" / anyathĂ yatra cittasya prav­ttirapi nĂsti, evaćvidha÷ paramĂrtha÷ saćv­tisatyaniv­ttasvabhĂva iti nirdeÓo 'pi kathamupapanna÷ syĂt / tatra paramĂrthatvena nirdi«ÂĂnĂmĂrthĂnamavastubhĆtĂnĂć subhĂ«itĂdivibhĂgo 'pi naiva suÓaka iti codyać tĂvat siddhasĂdhanameva / sarve dharmĂstathĂtĂtvenaikarasĂ eva / tathĂtĂyĂć nĂsti kaÓcanapi vibhĂga÷ / ata÷ subhĂ«itadurbhĂ«itatvena yadi tathatĂsvabhĂvo naiva vibhĂgĂrhastadĂ naivĂyać kaÓcanĂpi do«a iti / ityevać ye tĂthĂgatĂgamĂ÷ pratyak«aparok«atayĂ paramĂrtathĂbhidhĂyakĂ dehavatĂć ca hitasukhajanakĂste subhĂ«itĂnĹtyucyante, tadviparĹtĂni na subhĂ«itĂnĹti te«Ăć bheda÷ sidhyati / bhavanmatĂnusĂrać tavannĂmna÷ parikalpitasvabhĂvatayopĂdĂnĂt subhĂ«itĂsubhĂ«itarupeďa kathać vyavasthĂ kriyate? asmin bhavatĂć yaduttaram, asmĂkamapi tathaiveti gauďamevaitat / yattĂvacchabdĂrthetyĂdikamuktam, tadapi naiva yujyate, ÓabdĂrthayo÷ saćv­timĂtratvĂbhĂvĂt / [68] ÓabdĂrtho 'pyastĹti nirdiÓyate, yato hi abhidheyĂdisamastavastĆni paramĂrthato ni÷svabhĂvatvena mĂyĂdivat parikalpitasvabhĂvĂni / yathĂ aneke puru«Ă÷ puru«etiÓabdĂrthasĂmĂnyĂkĂrasvabhĂvena vyavasthĂpyante, tathaiva paramĂrthato ni÷svabhĂvĂni vastĆni kathać na vyavasthĂpayituć Óakyante? viÓe«ata÷ kevalać vastusvabhĂva eva ÓabdĂrthasĂmĂnyasvarĆpo bhavatĹti yaduktać tatra kimapi kĂraďać naiva paÓyĂma÷ / anĂdĹti yad viÓe«aďać nĂsti vastubhĆtać tasyĂpyasaditi sĂmĂnyavyavahĂro d­Óyate / sukhĂdĹni svasaćvedyĂć - nittyĂdikać yaduktać tadapi naiva yujyate, te«Ăć sarve«Ăć sukhĂdĹnĂć saćv­tyantargatatvĂditi pĆrvać k­ta eva nirdeÓa÷ / vastĆni kevalamanidarÓanasvabhĂvĂni eva bhavi«yantĹti yaduktać tatrĂpi nĂsti kĂcana yukti÷, keÓoď¬ukadvicandrĂdimithyĂsvabhĂvĂnĂmapyanirvacanĹyasvabhĂvena d­ÓyamĂnatvĂt / sĆtre 'pyabhidhĂnĂbhidheyĂdaya÷ saćv­tikĂ÷, na tu satsvabhĂvĂ nirdi«ÂĂ iti pĆrvamuktameva / asya strotobhĆtać sĆtrać pĆrvać nirdi«Âameva / ye kecana paramĂrthać yadyapi prasajyamĂtramityabhidadhate, [kintu] sa tathĂ prasajyamĂtro na bhavati / aniÓcitameva tasya lak«aďam / yatĂvat paramĂrthe hyĂropitasvabhĂva÷ sa saćv­tireva sa [paramĂrthastu] sarvaprapa¤cĂtĹta÷ / sĆtre 'pyuktam - "ma¤juÓrĹ÷, kić tĂvat paramĂrthasatyam? ma¤juÓrĹ - rĂhadevaputra, yadi paramĂrthata÷ paramĂrthasatyać kĂyavĂkcittani«edhamĂtrasvabhĂva÷ syĂttadĂ sa paramĂrthasatyamiti saćkhyĂć na gacchet, tadĂ sa saćv­tireva syĂt / api ca, devaputra, paramĂrthata÷ paramarthasatyać sarvavyavahĂrĂtĹtamiti" / te«u vastuvĂsanĂyĂ api pĆrvać k­tani«edhĂt kevalać saćv­tyantargatĂbyeva tĂnyoto 'nyata÷ pĆrtirnaivĂvaÓyakĹ / yadi pramĂďairabhĂvo naiva mĂyĂdibhirbhinnastathĂpi paramĂrthata÷ svata÷ saditi nĂma kriyate tadĂ sahar«ać kriyatĂć svairamutsavo 'pyanubhĆyatĂm, kintu svamatĂnakĆlyena k­tĂć vyavasthĂć vastĆni naivĂnuvidadhate / pratĹtyasamutpannatĂ svasaćvedyatĂ ca naiva vastĆno heturbhavati, mĂyĂkeÓoď¬ukĂdĹnĂć bhrĂntatvĂt kutrĂpi sambandhasyĂsiddhatvĂcca / yadyapratĹtyasamutpannatve vastĆni naiva d­Óyate tadĂ tadadarÓanamanyatrĂpi tathaiva syĂditi kathanasambaddhameva, satyapi vyĂpake v­k«e ÓićÓĂpĂsattvasyĂnanirvĂryatvĂt / ata÷ sukhĂdĹni tĂvadaviparĹttatvenĂsiddhatvĂnnaiva nirvivĂdabhĆtĂni / [69] k«aďamĂtrĂtiriktatvenĂsthitatvĂdityĂdikać yaduktać tadapi nĂstyasvĹkĂryam, svabhĂvato 'nityatvasyĂnupapannatvĂt / vastĆnĂć yadi samyaktvać tadĂ sthitatvĂsthitatvato÷ parasparavirodho 'pyanupapanna eveti pĆrvać k­tanirdeÓĂditi / ataÓcalasvabhĂvatvĂd vastĆni tĂvanni÷svabhĂvatvena pradarÓyante, ata eva ca tĂni saćv­tisvabhĂvĂnyucyante / yadi calasvabhĂvĂrtha÷ saćv­tyarthastadĂ nĂstyani«ÂĂpatti÷ / tĂni sarvĂďi calasvabhĂvĂni vastĆni mĂyĂdivat prak­tyĂ ni÷svabhĂvalak«aďarahitĂni, paramĂrthasvabhĂvĂni ceti / so 'pi [svabhĂva] tathĂgata÷ syĂnnavĂ syĂt sarvadĂ sthitatvĂnnitya÷, ato nĂsti siddhasĂdhanam / [70] yadapi asatyĂrthetyĂdikamuktać tadapi satyaÓabdasyĂrthĂnabhij¤atayaivoktam, bhrĂntabuddhitvĂt saćv­teriti pĆrvać nirdeÓĂt / mithyĂkĂratayopag­hĹtatvena sa asatya ityukta÷ / samyaktayĂ asatye 'pi tasmin,satya iva prasiddhatvĂt taccintanĂdhikareďa satyeti nĂmnĂ vyavahriyate / yadĂ sarvĂďi j¤Ănaj¤eyĂdĹni saćv­tiricyucyante, tadĂpi lokaprassiddhayaiva satyĂnĹtyabhidhĹyante, na tu samyagj¤ĂnĂdhikĂreďa, ÓabdamĂtrasya apek«ĂviÓe«avaÓena prayuktatvĂt satyĂsatyayo÷ parasparavirodhĂbhĂvĂt / viparĹtĂkĂreďĂvabhĂsitastvĂt saćv­tistĂvad vastutvena naivĂbhyupeyate, anyatvĂbhĂvĂditi pĆrvamevĂveditam / tayĂ vyavasthitać jagat tadadhikĂreďa yata÷ satyamityucyate, ata÷ saćv­tiravaÓyać vastutayĂ svĹkartavyeti yaduktać tasyĂpyayuktatvĂt pratij¤Ă naiva hĂpayituć ÓakyĂ / [71] saćv­ti÷ pramĂďam apramĂďać vĂ? yadi pramĂďać tadĂ kathać sĂ saćv­ti÷? yadyapramĂďać tadĂ kathać tayĂ nairĂtmyać sĂdhayituć Óakyam? - iti yaduktać tadapi naiva yuktam / yato hi yathĂ anumĂnaj¤Ănasya mithyĂkĂragrahaďaprav­tatvĂt saćv­tisvabhĂvatve 'pi abhĹ«ÂarthakriyĂprĂpakatvĂt pramĂďatvamabhyupaganyate tathaiva saćv­tisvabhĂvasya mithyĂtve 'pi yathĂnurĆpaÓravaďamananĂdihetuparamparĂgatatvĂllokikalokottarĂthai÷ sahĂvisaćvĂdĂt pramĂďatvamabhĹdhĹyate, tadviparĹtatve tvapramĂďam / pramĂďĂdisarvavyĂvasthĂstavad vyavahĂreďaiveti pĆrvać prasĂdhitameva, atastĂ gauďĂ eva / [72] yĂni vij¤ĂnĂdĹni saćv­tibĹjĂni tĂni paramĂrthato 'ÇgĹkarttavyĂnĹti yaduktać tanna yaktiyuktam / yadĹmĂni kĂraďamĂtrĂďĹti sĂdhyante tadĂ siddhasĂdhanameva, yato hyete«Ăć svĂnurĆpahetavastĂvadanĂdisaćv­tirĆpĂ iti svĹkriyanta eva, nemĂnyahetukatvena pratij¤Ăyante / yadi tad bĹjać paramĂrthasiddhamekać ceti tadĂ kutrĂpi tadanvayĂbhĂvĂdanaikĂntikameva / v­k«ĂdyaÓe«asaćv­tioinĂć yadyuttaropĂdĂnahetvĂnukĆlyać na parik«i«yante tadĂ ramaďĹyatĂmĂtrameva d­«Âać d­«Âać syĂt / nĂpi viruddho hetu÷, yak«ĂnurĆpabale÷ sadbhĂvĂt sarvĂstĂ÷ saćv­tayo 'satsvabhĂvĂ÷ prasĂdhitĂ eva / anyathĂ [yadyevać na syĂt] katha tĂ÷ saćv­taya iti / yadyasatsvabhĂvĂstadĂ vĹjĂnyapi tadanurĆpĂvastubhĆtanyeva, na te vastubhĆtĂni, tadviruddhatvĂd asiddhatvĂt pramĂďabĂdhitatvĂcceti tĂ gauďĂ eva / [73] vastusvabhĂvastĂvat svĹkriyata iti yaduktać tattu yena kĂraďena vastusvabhĂva÷ svĹkriyate tena satyadvayabhedĂnudhĂnać kutrĂpi naiva sidhyati / asatyapi vastusvabhĂve aparĹk«yamĂďĂni rĆpadĹni siddhĂnyeva / te«u ye utpĂdĂdaya÷ samĂropyante te saćv­tisatyatvena vyĂvasthĂpyante / pramĂďai÷ samyaÇ nirupya anĂropitĂ ye tĂvadanutpĂdĂdayaste paramĂrthasatyatayĂ vyĂhriyante / ata÷ paramĂrthato 'satyapi vastusvabhĂve satyadvayać vyĂvasthĂpyata eveti gauďĂ eva / [74] yattĂvadidać gauďĂć paramĂrthamityuktać tadapyasambaddhameva, dharmapudgalanairĂtmyalak«aďĂyĂstathĂtĂyĂ yuktisaÇgatatvĂt / paramo 'pi sĂ, ĂvaraďaparihĂrĂrthibhirarthyatvĂdartho 'pi sĂ / aviparĹtasya j¤Ănasya artha iti vi«aya iti k­tvĂ sĂ paramĂrtha ityucyate / yatkhalu vi«ayi lokottarać j¤Ănać tadanyaÓbdĂrthaprayogairapi vyavahriyate / ÓravaďamananabhĂvanopajĂtĂyĂ÷ praj¤ĂyĂ anukĆlatvĂd vyavahĂreďaiva sĂ evamabhidhĹyate / tatra yena kĂraďena paramĂrthatattvalak«aďabhĂvanayĂ yogibhiraÓe«asaćkleÓĂn parihatya uttarottarapraj¤ĂdiviÓeguďĂćÓcadhigamya mahĂrthatvać prasĂdhyate, tena 'parama' Óbdaprayoga÷ sarvathĂ yujyata eva / tadapi lokottarać paramać j¤Ănać sarvakalpanĂvigatatvĂt sarvadharmanirĂbhĂsatvĂcca svasaćvedyamanupalambhĂtmakać ca, na tĆpalambhasvarĆpam / yathoktam - 'devaputra, paramĂrthasatyać tĂvat sarvĂkĂraparamagocarasarvaj¤astĂpyatĹtam /" anena vastuvi«ayata÷ samyagatĹtatvena nirdeÓĂdĂlambanadarÓanasya ni«edha eva k­ta÷ / paramĂrthalak«aďe yajj¤ĂnĂtmakamityuktać tadapyaÓe«asampadĂdhĂrabhĆtameva / ato mahĂrthasĂdhakatvĂt paramĂrthastĂvannĂsti gauďa÷ / api ca, yadyasti tĂvadeka÷ tĂvadeka÷ kaÓcana gauďa÷ paramĂrthastadĂ nirvĂďać tĂvat kĹd­Óa÷ paramĂrtha÷? tatra kasyĂpi vastuna÷ samyaktayĂ arthasvabhĂvasambhavĂbhĂvĂt tadapi kathamebhiÓcodyairanavamardanĹyać syĂt / atastatra yad bhavatĂmuttarać tadasmĂkamapi samĂnameva / paramĂrthe vastĆni tĂvanna santĹti yaduktać tadapi paramĂrthamadhik­tya j¤ĂnĂtmakatvać samyagaviparĹtatvenĂsadevetyuktam / ekena khalu prakĂreďa paramĂrthastĂvadasanniti yaduktać tattattvato vicĂreďĂsadevetyartha÷ / [75] saćv­tiparamĂrthayorekatvamiti yaduktać tatra bhagavĂn paramĂrthalak«aďać saćskĂralak«aďena saha tattvato nĂnyać nĂnanyamiti svayamevoktavĂn / yathoktamĂryasandhinirmocanasĆtre - "yaduta yadi paramĂrthalak«aďam saćskĂrebhyo nĂnyać [abhinna] syĂttadĂ sarve bĂlap­thagjanĂ÷ satyadarÓina÷ syu÷ / tataÓca sarve prĂptanirvĂďĂ÷ sarvaj¤ĂÓca bhaveyu÷ / yathĂ ca saćskĂrĂ÷ saćkleÓalak«aďĂstathaiva paramĂrtho 'pi saćkleÓalak«aďa÷ syĂt / tathĂ ca yathĂ paramĂrtha÷ sarvasaćskĂre«vabhinnastathĂ saćskĂralak«aďanyapi[abhinnĂni] syu÷, kintu saćskĂralak«aďĂni bhinnĂni, phalata÷ paramĂrtho naivĂnanya÷ / bhĆtĂrthaprĂpteranantarać yogibhi÷ paramĂrthagave«aďać naiva yujyata iti paramĂrthastĂvat saćskĂrebhyo nĂstyanyo nĂnyo 'pĹti / anyathĂ satyadarÓinĂć saćskĂranimittamanabhibhĆtameva syĂt / saćskĂranimittasyĂnabhibhĂvĂd yoginastĂvannaiva nimittabandhanĂnmuktĂ÷ syu÷ / nimittabandhanairamuktatvĂnna ca te do«ÂhulyabandhanĂdapi muktĂ÷ syu÷ / tasmĂdamuktatvĂnnaiva syĂt nirvĂďasaddhirna vĂnuttarasukhĂnubhĆtirapi / api ca, paramĂrthalak«aďać yadi saćskĂralak«aďebhyo bhinnać syĂttadĂ na syĂt paramĂrtha÷ saćskĂrĂďĂć sĂmĂnyalak«aďam na ca paramĂrthalak«aďać saćskĂrĂďĂć nairĂtmyać ni÷svabhĂvatĂ vĂ syĂt, nĂpi saćkleÓavyavadĂnayo÷ p­thaglak«aďać sidhyet / phalata÷ Óakhasyać Óuklatvamiva paramĂrthalak«aďam saćskĂrebhyastattvĂnyatvabhyĂmanirvacanĹyameveti" / vastutĂyĂmeva tĂvattattvĂnyatvakalpanać sambhavati / paramĂrthalak«aďe tu ni÷svabhĂvatvena tattvĂnyatvĂbhyać vastu nĂbhidhĂtuć Óakyate / vastusattve hi tattvĂnyatvabodhasya sambhavĂnna tu ni÷svabhĂve vastuni tatsambhava÷, ato nĂsti virodha÷ / j¤ĂnĂtmakaparamartho 'pi saćv­tyĂ saha tathatĂlak«aďe paramĂrthĂkĂre ekatvena svĹkriyata eva / yathoktamĂryapraj¤ĂpĂramitĂyĂm - 'kić bhagavan, asti lokasaćv­tiranyĂ, paramĂrtho 'pyanya÷? bhagavĂnĂhasubhĆte, naiva lokasaćv­tiranyĂ, paramĂrtho 'pyanya÷ / yattĂvallokasaćv­testattvać tadeva paramĂrthasyĂpi tattvamiti" / j¤ĂnĂtmakastu paramĂrtho mĂyĂdibhirabhinnatvĂt samyaksaćv­tisvabhĂvaÓca tattvĂvabodhĂnukĆlatvĂt paramĂrthasvabhĂvaÓca / ato 'pek«ĂviÓe«avaÓena ekasminnubhayasvabhĂvo naiva viruddha÷ / [76] yattavad bhavadbhi÷ puďyaj¤ĂnasambhĂrapĂripĆrirdu«karetyĂdikamuktać tadapi naiva yujyate, anenaiva tĂvad darÓanena sambhĂraparipĆrďatĂyĂ yujyamĂnatvĂt / itthać samyagd­«ÂisamutthitĂ eva dĂnĂdaya÷ parisuddahetusamutthitatvĂdi«Âaphalać viÓe«aphalać cĂbhinirharanti, na tu viparĹtasamutthitĂ÷, mithyĂd­«ÂisamutthitaÓĹlĂÇgĂdivat / paramĂrthato dĂnĂdivastĆnĂmabhĂvĂt tadupalambho viparĹta eva, marĹcyĂdi«u jalopalambhavat / atastatsamutthitapĂramitĂnać sarvo 'pi prayĂso mithyĂtmĂtmĹyasamutthitadĂnĂdivad aviÓuddhahetusamutthitatvenĂtyantać nirbala eva / upalabdhilak«anaprĂptĂnĂć dĂnĂdĹnĂmanupalabdhistĂvat samyagarthatvena marĹcyĂdi«u jalĂnupalambhaivĂviparĹtaiva / atastatsamutthitadĂnĂdayo mahĂphalĂ÷, sĆpacitahetusamutthitatvena svasthabĹjĂbhinirhatĂÇkura iva / ato 'nupalambhasamĂÓritesu dĂnĂdi«u samyad­«ÂisamutthitatayĂ vidvajjane«u Óraddhaivotpadyate, na tvanye«u / yena kĂraďena dĂnĂdi«vaprav­te÷ puďyĂbhĂvastĂni dĂtavyĂdĹni naivĂtyantamasadbhĆtĂni, saćv­tau te«Ăć sadbhĂvĂt / naiva ca sarvadĂnupalambha eva, asamĂhitĂvasthĂyĂć mĂyĂdivat te«Ămupalambho 'pi / tadĂdhimuktisamudbhĆtĂnupalabdhu tĂni vyavasthĂpyanta eva / yathoktać bhagavatĂ kathać bhagavan, upĂkuÓalĂ bodhisattvĂ mahĂsattvĂ dĂnać datvĂ praj¤ĂpĂramitĂć parisampadayanti? bhagavĂnĂha - subhĆte, bodhisattvĂ mahĂsattvĂ dĂnać datvĂ parityajanti tadĂ mĂyĂbuddhireva Âe«Ăć dĂne sĆpati«ÂhatĹti" vistara÷ / ata eva bhagavan ye bodhisattvĂ bhavanti, mĂyĂdivadadhimuktyĂ arthijanebhya÷ putrĂdĹnĂć parityĂgo rocate / samĂpattyavasthĂyać tu dĂnĂdĹnĂmatyantamanupalambha eva / tadĂ te tatprav­ttić naivĂÓrayante, samĂhitĂvasthĂyĂć dĂnĂdĹnĂmupek«yamĂďatvĂt / kintu p­«ÂhalabdhĂvasthĂyĂć tĂvat te pravartanta eva / ĂryaratnakĆÂasĆtre 'pyuktam - "bhik«ava÷, bodhisattvairdĂnĂdĹnĂć svabhĂvopalambho naiva karttavya÷, adĂnamapi naivĂcaritavyam" iti vistara÷ / ata eva praj¤ĂpĂramitĂdi«vapi ÓĆnyatĂdhimuktasya anupalambhĂÓritĂni dĂnĂdĹni b­hatphalĂni paripĆrďĂni cetyuktĂni / yathoktać tatraiva - "tatkić manyate subhĆte, sukarać pĆrvasyĂć diÓi ĂkĂÓasya pramĂďamudg­hĹtum? subhĆtirĂha no hĹdać bhagavan / evameva subhĆte, yo bodhisattvo 'prati«Âhito dĂnać dadĂti, tasya subhĆte, puďyaskandhasya na sukarać pramĂďamudg­hĹtum /" dĂnaÓabdo 'tra «aÂpĂramitĂvĂcaka÷, «aÂdĂnapĂramitĂ ityuktatvĂt / ĂryaratnĂkarasĆtre 'pyuktam - "bodhyarthamanuti«Âhadbhi÷ sarve dharmĂ ni÷svabhĂvĂ j¤eyĂ÷ / tatra dĂnamapi ni÷svabhĂvatvena j¤Ăyate / upĂdĂtĂ ca ni÷svabhĂvatvena j¤eya, deyamapi ni÷svabhĂvamiti j¤eyam, pariďĂmanĂpi ni÷svabhĂveti j¤eyĂ, yasya khalu pariďĂmanĂ kriyate, tadapi ni÷svabhĂvatvena j¤eyam / yadarthać hi pariďĂmanĂ vidhĹyate tadapi ni÷svabhĂvatvenaiva j¤eyam / tat kimartham? dĂnać tĂvad dĂnasvabhĂvena ÓĆnyam / tathaiva upĂdĂtĂ deyać dĂnaphalać pariďĂmanĂ bodhiÓceti tattasvabhĂvena ÓĆnyĂ iti yoga÷ karaďĹya÷ / evać hi ÓĆnyatĂdhimuktasyĂprameyaiÓcintanairdĂnapĂramitĂ pariÓuddhĂ bhavati, tad dĂnać ca dĂnapĂramiteti saćj¤Ăć pratilabhate, na tu kadĂpi malinĂ bhavi«yati" iti vistara÷ / ityevamanupalambhasamĂÓritĂni dĂnĂdĹni b­hatphalĂni viÓuddhĂni ca bhĂnti / tataÓca anuttarasamyaksaćbodhistĂvat karatalasthiteva bhavati, upalambhĂvakĂÓo 'pi dĆrata eva sthita÷ / [77] sarve dharmĂ ni÷svabhĂvĂ iti yaducyate, tasya tĂvatko 'rtha÷? yadyĂtmanĂsattvĂnni÷svabhĂvĂstadĂ siddhasĂdhanameveti yaduktać tadapi yadyĂtmanĂ 'sattvĂnni' svabhĂvatvena vyavastĂpyate tadĂ na ca viruddhatvać nĂpi siddhasĂdhanamiti / yato hi yadi vastuna÷ svabhĂvo 'vipoarĹtatadĂ parĂpek«ayĂ tatsattvam tatsattvam ĂditaÓcĂsattvać naivopapadyate, ekasmin sadasattvayo÷ krameďĂpi virodhĂt / phalatastĂvadimĂni vastĆni paramĂrthata÷ svabhĂvena parĂpek«itĂnĹtyato ni÷svabhĂvanyeva / na hi svabhĂvasya k­takatvać nĂma yujyata iti pĆrvać k­tanirdeÓĂt / na caisĂć paramĂrthata÷ parĂpek«ayĂpi sattvamiti pĆrvameva prasĂdhitam / ata÷ kathamiva siddhasĂdhanam / vyavahĂre tĂvadimĂni paramĂÓritya pravartante, ato nityasattvĂdĹnĂmapi nasti prasaÇga÷ / evameva yadi vastvĂdĹni prak­tita÷ sasvabhĂvĂni tadĂ svĂtmanĂsattvać svabhĂvena ca sattvać naivopapadyate, viruddhatvĂt / ekasmin vatĆni sattvĂsattvasthitĂsthiotatvĂdaya÷ parasparaviruddhadharmĂ naiva yujyate / ata÷ svĂtmanĂsattvĂn svabhĂvataÓcĂsthitatvĂttĂni [vastĆni] ni÷svabhĂvatvenaiva suspa«ÂatayĂbhivyajyante / phalata÷ kathamiva siddhasĂdhanać syĂt / parikalpitĂtmanĂ svabhĂvato 'sattvać tadĂ naiva siddhasĂdhanamiti pĆrvameva prasĂdhitam, pramĂnabĂdhitatvĂt parikalpitasvabhĂvasyeti / vastĆnĂmutpattirapi paramĂrthata÷ pramĂďabĂdhitaiva / sĂ ca saćv­tya yujyate, na tu grahyagrĂhakasvabhĂvatayĂ / yaccĂryĂďĂć paramaj¤Ănagocarać vastĆnĂmaviparĹtać svalak«aďać tadapi naiva saditi yuktyagamĂbhyĂć pĆrvać pratipaditameva / yĂ ca saćkleÓavyavadĂnavyavsthĂ, sĂpi naivĂviparĹtasvalak«aďasamĂÓritĂ / bhagavatĂpi vyavahĂrasatyĂÓritatvenaivĂsyĂ÷ vyavasthĂyĂ nirdi«ÂatvĂdityapi pĆrvamevĂveditam / [78] sarvĂďi tĂvad vastĆnyĂdita ev notpannĂnityato 'nupannĂnĹti yaduktać tatra naiva siddhasĂdhanĂdayo do«Ă÷ pravartante, yato hi sarve dharmĂ÷ paramĂrthato 'nĂdikĂladeva praÓĂntatvĂdanutpannĂ ityabhyupagamyante, na tu saćsĂrasyĂnĂdimĂtratayĂ, na cĂpi pĆrvaniruddhasya anutpattikatayĂ / api ca, bhagavatĂ bĂlap­thagjanĂnĂć santrĂsaparivarjanĂrthamebhirapi prakĂrairvastĆnĂmanutpatti÷ sandarÓitĂ, na tu iyanmĂtreďaivetyavadhĂryate, svaparĂdibhiranutpĂdasya pĆrvameva nirdi«ÂatvĂditi / parikalpitĂtmanĂ svĂtmanĂ vanutpĂde 'pi naiva siddhasĂdhanamiti nirdiÓyate / mĂyĂdivad vyavahĂratayotpatterabhyupagamo 'pi sarvathĂnutpannatvena, naivĂnutpatterabhyupagamo na vĂ paramĂrthato 'nutpaterabhyupagama÷ / ato nĂsti darÓanĂdivirodho 'pi / sarve tĂvad dharmĂ dharmadhĂtulak«aďĂyĂć ni÷svabhĂvatĂyĂć samarasatvena tathĂtĂkĂratayĂ naiva viÓe«otpattirityato 'nutpattirabhyupagamyate, tathĂpi naiva tatra siddhasĂdhanamiti / lokaprasiddhamapi svabhĂvamĂlocya viÓe«otpattirnĂstityapi naivocyate, ato nĂsti darÓanĂdivirodho 'pi / yadyapyutpattikriyĂlak«aďarahitatvĂd ĹÓvarĂdito 'nutpannĂtvĂd vĂnutpatti÷ svĹkriyante, tathĂpi naiva tanmĂtratayaiveti, api tu yathĂ pĆrvamuktać tathĂtvenaivĂsvĹkriyante / ye tĂvadanekasĆtravirodha iti kathayanti, tebhya÷ pĆrvameva dattamutaram / [triyĂnasĂdhanam] yadapi sĂdhanaviÓeďa yĂnatrayasiddhayanumĂnać ÓraddhĂviÓe«eďa ca gotraviÓe«ĂnumĂnać nirdi«Âać tenĂpi yanatrayać sĂdhayituć na Óakyate / anena tĂvadaparimitĂ yĂnabhedĂ÷ syu÷ / punaÓcanena yĂnatrayasĂdhanĂnumitasya gotratrayasyĂpi niÓcitĂvabodho naiva kartuć Óakya÷, aparimitagotrabhedĂvabodhĂt / sĆtre 'pi - "evać hi sati aparimitasya yĂnabhedasya yanabhedasyaprasaÇga÷ syĂt" - ityukyam / yena khalu kĂraďena sattve«u gotrabhedĂnumĂnasya niyatĂ siddhi÷ niyataÓca ÓraddhabhedĂbodha÷ pratĹyate, te 'pyakalyĂďamitrasaćsargeďa akĂraďameva paradu÷khamabhinandanto d­Óyante / evameva ye 'kĂraďameva paradu÷khamabhinandanĂrthĂmĂlambante, te 'pi kalyĂďamitrasamparkĂdinĂ kevalać parahitacintane pravartamĂnĂ avalokyante / ye kalyĂďamitrasamparkĂdinĂ kevalać parahitacintane pravartamĂnĂ avalokyante / ye khalvalpamĂtrake svasukhe hite cĂsajyamĂnĂ÷ pare«u daurmanasyać dhĂrayanti, te 'pi pare«u daurmanasyaviparĹtatvenĂpyavalokyante / ye tĂvat bhavasukhabhilĂ«eďa puďyĂni sampĂdayanti, te 'pi bhavasukhecchaviparĹttvena samyakkĂryĂďyanuti«ÂhamĂnĂ api d­Óyante / itthać sĂdhanĂnĂmaniyatatvĂvabodhĂt ÓraddhĂyĂ anaiyatyamanumĹyate / phalatatastatrĂnumĂnena gotrabhedasyĂpyaniyatasvabhĂvo 'vabudhyate / ato gotrabhedasyĂpyaniyatatayĂ kathać tĂvad yĂnatrayaniÓcaya÷ sĂdhayituć Óakya÷ / sattvanĂć vivuidhĂÓayavaÓenĂpi gotrabhedo niÓcetuć na Óakyate / yĂni tĂvat pa¤cĂbhisamayagotrĂďi tĂnyapi ekaniÓcayĂbhiprĂyeďaiva nirdi«ÂĂni, na tvĂtyantikatĂyĂ / tasminneva hi sĆtre gotrĂďyanĂtyantikatayaiva nirdi«ÂĂni / tathĂ hi - 'sarvakuÓalamĆlotsargecchantiko hi mahĂmate, punarapi tathĂgatĂdhi«ÂhĂnĂt kadĂcit karhicit kuÓalamĆlĂn vyutthĂpayati / tatkasya heto÷? yaduta aparityaktĂ hi mahĂmate, tathĂgatĂnĂć sarvasattvĂ÷" iti / phalatastathĂgatĂdh«ÂhĂnena tĂvadapare 'pyanuttarabodhau praďidadhata iti j¤Ătavyam / yastĂvad ak«ayamatinirdeÓasĆtre yĂntrayanirdeÓa÷, so 'pi naivĂdhĂrabhĆta÷, yato hi tathĂgatĂ lokasya vividhĂÓayavaÓena vividhĂni yĂnĂni nirdiÓanto dharmopadeÓe pravartante, na tu yanatrayamĂtratayĂ / evameva Ăryagaď¬avyĆhesĆtre 'pyuktam - "ÓrĹvairocanakhye lokadhĂtau tathĂatasamantaj¤ĂnaratnĂrciÓrĹguďaketurĂjena abhisambodhiradhigatĂ, tadanantadameva tena aprameyĂ÷ sattvĂ÷ ÓrĂvakabhĆmau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ niryĂďĂyĂć bhĆmau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ indriyapariÓuddhiprabhĂvanĂniryaďĂyać baudhau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ vimalaparĂkramadhvajĂyĂć bodhau paripĂcitĂ÷ / aprameyĂ÷ sattvĂ÷ buddhabhĆmau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ balasamatĂsamudĂcĂrĂnugamaniryĂďĂyĂć baudhau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ sarvatrĂnutaddharyabhisambhinnanayayĂnaniryĂďĂyĂć baudhau prati«ÂhĂpita÷ / aprameyĂ÷ sattvĂ÷ caryĂprayogasamavasaraďanayaniryĂďĂyĂć baudhau prati«ÂhĂpitĂ÷ / apremeya÷ sattvĂ÷ samĂdhiprasthĂnanayaniryĂnĂyĂć baudhau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ sarvĂrambaďavi«ayapariÓuddhimaď¬alanayaniryĂďĂyĂć baudhau prati«ÂhĂpitĂ÷ / aprameyĂ÷ sattvĂ÷ bodhisattvabaudhau cittamutpĂditĂ÷ / aprameyĂ÷ sattvĂ÷ bodhisattvamĂrge prati«ÂhĂpitĂ÷" iti vistara÷ / bhagavatĂpi bĂlajanapraveÓĂrthać yĂnabhedo vyavasthĂpita÷, na tu nĹtĂrthatayĂ nidi«Âa÷ / ata eva aryalaÇkĂvatĂre 'pyuktam - "devayĂnać brahmayĂnać ÓrĂvakĹyać tathaiva ca / tathĂgatać ca pratyekać yanĂnetĂn vadĂmyaham // yĂnĂnĂć nĂsti vai ni«ÂhĂ yĂvaccittać pravartate / citte tu vai parĂv­tte na yĂnać na ca yĂnina÷ / yĂnavyavasthĂnać naivĂsti yĂnabhedać vadĂmyaham / parikar«aďĂrthać bĂlĂnĂ yĂnabhedać vadĂmyaham" // ata eva Ăryasaddharmapuď¬arĹkasĆtrĂdau ekayĂnanirdeÓo naiva neyĂrtha iti pratipĂditam tathĂ hi - "evać rĆpe«u ÓĂriputra, kalpasaćk«obhaka«Ăye«u bahusattve«u lubdhe«valpakuÓalamĆle«u tadĂ ÓĂriputar, tathĂgatĂ arhanta÷ samyaksaćbuddhĂć upĂyajauÓalyena tadaivaikać buddhayanać triyĂnanirdeÓena nirdiÓanti" / punaÓca "ime«u buddhadharme«u ÓraddadhĂdhvać me ÓĂriputra, pattĹyatĂvakalpayata / na hi ÓĂriputra, tathĂgatĂnĂć m­«ĂvĂda÷ saćvidyate / ekamevedać ÓĂriputra, yĂnać yadidać buddhĂyĂnam" / punaÓca ye bhunti hĹnĂbhiratĂ avidvasĆ acĹrďacaryĂ bahubuddhakoÂi«u / saćsĂralagnaÓca sudu÷khitĂÓca nirvĂďa te«ĂmupardarÓayĂmi // upĂyametać kurute svayambhĆ bauddhasya j¤Ănasya prabodhanĂrtham / na cĂpi te«Ăć pravade kadĂcid yu«me 'pi buddhĂ iha loki bhe«yatha // kić kĂraďać kĂlamavek«ya tĂyĹ k«aďać ca d­«ÂvĂ tatu paÓca bhĂ«ate / so 'yać k«aďo adya katha¤ci labdho vadĂmi yeneha ca bhĆtaÓcayam // bauddhasya j¤Ănasya prakĂÓanĂrthać loke samutpadyati lokanĂtha÷ / ekać hi yĂnać dvitiyać na vidyate na hĹnayĂnena nayanti buddhĂ÷ // prato«Âhito yatra svayać svayambhĆryaccaiva buddhać yatha yĂd­Óać ca / balĂÓca ye dhyĂnavimok«a indriyĂstatraiva sattvĂ pi prati«ÂhĂpeti // mĂrtsaryado«o hi bhaveta mahyać sp­Óitva bodhić virajĂć viÓi«ÂĂm / yadi hĹnayĂnasmi prati«Âhapeyamekać pi sattva na mametu sĂdhu // ekać hi yĂnać dvitiyać na vidyate t­tĹyać hi naivĂsti kadĂci loke / anyatrupĂyĂ puru«ottamĂnĂć yadyĂnanĂtvupadarÓayanti // tatra prajvalitag­hĂnta÷sthitĂn bĂlajanĂn bahirni«kĂsayitumupĂyabhĆtasya vĂhanaviÓe«asya d­«ÂĂntadvĂrĂ, tadvadeva ratnadvĹpasthitać nĂyakapuru«ać nivartayitumupĂyabhĆtasya madhye 'raďyać nagaranirmĂďasya ca d­«ÂĂntadvĂrĂ bhagavĂn upĂyabhĆtĂni yĂni trĹďi yĂnĂnyupadi«ÂavĂn, sa tĂvanneyĂrtha eva / ĂryabodhisattvagocaropĂyavi«ayavikurvaďanirdeÓe nĂma mahĂyĂnasĆtre 'pyuktam - "ma¤juÓrĹ÷, tasmin buddhak«etre yĂnenaikena niryĂstĹti tad yĂnać tĂvat sĂravat syĂditi / nĂsmĂsu ÓrĂvakapratyekabuddhayĂnavyavasthĂ / kathamiti cet? tathĂgatĂ hi nĂnĂtvasaćj¤ĂvirĂhitĂ iti heto÷ / yadi ma¤juÓrĹ÷, tathĂgatĂ÷ kasmaicinmayĂnać nirdiÓeyu÷, kasmaicit pratyekabuddhayĂnam, kasmaicicca ÓrĂvakayĂnać nirdiÓeyustadĂ tathĂgatasya tĂvaccittam apariÓuddhamabhiniveÓaju«Âać ca syĂt / prĂdeÓikĹ ca tasya mahĂkaruďĂ syĂnnĂnĂtvasaćj¤Ă ca / dharmamu«ÂiÓcĂcĂryasya syĂt / api ca, ma¤juÓĹ÷, yebhyaÓca sattvebhyo 'hać dharmamupadiÓĂmi te sarve bodhiniyatĂ mahĂyĂnaparĂyaďĂ÷ sarvaj¤atĂbhinirhatĂ÷ pak«aikani«ÂhĂÓca bhavanti / taditthać sarvaj¤atamanuprĂpnuvantĹti / ato nĂsmĂsu yĂnavyavastheti / ma¤juÓrĹ÷, yĂ hi yĂnavyavasthĂbhidhĹyate, tayĂ sarvaj¤ena bhĆmervyavasthĂ k­tĂ, pudgalĂnĂć vyavasthĂ k­tĂ, alpasattvasamĆhasya aprameyasattvasamĆhasya ca vyavasthĂ k­tĂ / dharmadhĂtorasambhedĂd yĂnabhedo 'pi tĂvannĂsti / anena hi prasthĂnadvĂrać pradarÓitam / prasthĂnanirdeÓo 'pi tĂvat saćv­tireva, na tu paramĂrtha÷ / ata ekameva yĂnam, na dvitĹyamiti /" ĂryaÓrĹmĂlĂsĆtre 'pyuktam - "yacca parinirvĂďać yĂni ca trĹďi yĂnĂnyupadi«ÂĂni tatsarvać tathĂgatĂnĂmupĂyamĂtram, ekayĂnĂvabodhena anuttarasamyaksaćbodheradhigamĂt /" ata eva ekayĂnanirdeÓastĂvadĂbhiprĂyika iti vacanasya dharmadhĂtulak«aďe sarvayĂnĂnĂć samatvĂdekayĂnamiti kathanać tĂvannĂstyĂryasaddharmapuď¬arĹkĂdyanukĆlamiti niyatać vidvadbhiravadhĂryam, naiva tadabhiprĂyavaÓĂduktamiti j¤eyam / ĂryadaÓadharmĂdau yĂnatrayanirdeÓastu upĂyasvarĆpatvĂd vineyajanebhya÷ sa ekayĂnanirdeÓĂbhiprĂyeďaiva vihita ityeva niÓceyam / ato yĂnatrayanirdeÓastĂvad buddhanĂmupĂyamĂtram, na tu vĂstavika ityato vineyajanĂ naiva te«u pravartante / mahĂyĂnasĆtrĂkaÇkĂre hi - ekasya yĂnasya ca yĂ hi deÓanĂ tadĂnukĆlyena prayojanena sĂ / iti yaduktać tacchrĂvakĂďĂć yadyanuÓayasamucchedo jĂyeta tadĂ jĂterapi sarvathopacchedĂd anekajanmaparamparĂsamudĂgatać buddhĂtvać kathać nĂma sĂdhyać syĂditi kathanać tu te«Ăć jĂte÷ sarvathopacchedasyĂsiddhatvĂnnaiva yuktam / ĂryaÓrĹmĂlĂsićhanĂdasĆtre coktam - "arhato 'pi vinĂÓasadbhĂvĂttatsaćtrĂsena tĂvadarhanta÷ pratyekabuddhĂ api bhagavata÷ Óaraďać pratipadyante, sopadhiÓe«adharmitvĂd bhagavan ÓrĂvakĂrhatĂć pratyekabuddhĂnĂm, janmak«ayĂbhĂvĂcca bhagavan, te«Ăm / ato bhavatyeva te«Ăć janma / bhavantyeva te sopadhipe«Ă÷, naiva janmatĂ, apitu karmaďĂć pĂripĆrerabhĂvĂd bahukaraďĹyĂvaÓe«Ăcca / yadi naiva te te«Ăć parihĂrać kurvĹran tadĂ santyaneke nirvĂďadhĂtorapasĂrakĂste«u prahĂtavyadharmĂ..." iti vistara÷ / yaÓca jĂtik«aya ityĂdinĂ k«ayĂnutpĂdaj¤Ănayo÷ samudbhavastasya neyĂrthatvać tu taminneva sĆtre nirdi«Âam / tathĂ hi - "bhagavan, arhantĂć pratyekabuddhĂnĂć vimuktić yĂvad yat pratyek«aďĂj¤Ănać yĂÓcĂÓvĂsĂdhĂyikĂÓcatastro 'nusm­tayastat sarvamĂbhiprĂyikam, yĂnĂnĂć neyĂrthatvena vibhĂgać k­tvĂ vyĂkaraďĂt / bhagavat, tatkimarthamiti cet? dvidhĂ bhavati cyuti÷samucchedikĂ ca acityapariďĂminĹ ceti / tatra samucchedikĂ ca acintyapariďĂminĹ ceti / tatrasamucchedikĂ tĂvaccyuti÷ pratisandadhatĂć sattvĂnĂmeva / bhagavan, arhatĂć pratyekabuddhĂnĂć vaÓitĂprĂptabodhisattvĂnĂć ca manomayakĂyasya cyutistu bodhimaď¬aparyantam acintyapariďĂminyeva bhavati / bhagavan, anayordayoÓcyutyo÷ samucchedacyuteradhikĂre tĂvadarhatĂć pratyekabuddhĂnĂć jĂtik«ayo jĂyata iti pratĹyate........ iti' vistara÷ / anayostĂvaccyutyoravidyĂvĂsabhĆmipratyayairanĂstravakarmahetubhi÷ samudbhĆtĂ jĂtistu bhavatyeveti nirdi«Âam / tathĂ hi - "bhagavan, yaduta upĂdĂnapratyayĂ÷ sĂstravakarmahetukĂstrayo bhavĂ÷ sambhavanti / evameva bhagavan, avidyĂvĂsabhĆmipratyayĂ anĂstravakarmahetukĂ arhatĂć pratyekabuddhĂnĂć vaÓitĂprĂptĂnĂć bodhisattvĂnĂć ca manomayĂstraya÷ kĂyĂ÷ sambhavanti.....iti" vistara÷ / ĂryalaÇkĂvatĂrasĆtre cĂpi nirdi«Âać yad dhĂtutrayĂtikrĂnta api te 'nĂstravadhĂtau avasthitĂ bhavanti / atastathĂgatĂdhi«ÂhĂnena jĂtivaÓitĂć prĂpya sambhĂradvayać ca paripĆrya te buddhatvamavĂpnuvantĹti / tathĂ hi - "prahĹďĂ bhavanti dharmanairĂtmyĂvabodhĂt, tadĂ te vĂsanĂdo«asamĂdhimadĂbhĂvĂdanĂstravadhĂtau prativibudhyante / punarapi lokottarĂnĂstravadhĂtuparyĂpannĂn sambhĂrĂn paripĆrya acintyadharmakĂyavaÓavartĹtĂć pratilapsyante / yathĂ hi kĂ«ÂhamudadhestaraÇgairvipravĂhyate / tathĂ hi Óravako mƬho lak«aďena pravĂhyate // vĂsanĂkleÓasambaddhĂ÷ paryutthĂnairvisaćyutĂ÷ / samĂdhimadamattĂste dhĂtau ti«ÂhantyanĂstrave // ni«ÂhĂgatirna tasyĂsti na ca bhĆyo nirvartate / samĂdhikĂyać samprĂpya ĂkalpĂnna prabudhyate // yathĂ hi mattapuru«o madyĂbhĂvĂd vibudhyate / tathĂ te buddhadharmĂkhyać kĂyać prĂpsyanti mĂmakam // atra khalu kĂ«ÂhodadhyupamayĂ bhavasĂgare pravahamĂnatvać nirdi«Âam / taraÇgopamayĂ tĂvad dharmalak«aďać prati abhiniveÓavaÓĂt parinirvĂďać na prĂpyata iti saÇketitam / 'vĂsanĂkleÓasambaddhĂ÷' ityĂdinĂ tu avidyĂvĂsanĂbhĆmibandhanenĂvimuktĂ÷, kleÓaparyatthĂnaiÓca visaćyuktĂ iti / 'ni«ÂhĂgatirna tasyĂsti' ityĂdinĂ tĂvannirvĂďanagare 'pravi«ÂĂstathĂ bhavasĂgare 'pi na bhramantĹti / anĂstravasamĂdhisamprayuktatvĂd anekakalpaparyantamanĂstravadhĂtau sthiti÷, tadantarać tato vyatthĂya sambhĂrĂn paripĆrya buddhatvĂvĂptirityĂdikać spa«ÂatayĂ nirdi«Âam / yaccĂpyĂryalaÇkĂvatĂrĂdisĆtre«u nirmitaÓrĂvakĂnadhik­tya ÓrĂvakavyĂkaranać k­tać taddhĹnĂdhimuktasattvĂnĂć bhayaparihĂrĂrthać yĂnatrayanirdeÓopĂyapradarÓanĂrthać ceti j¤Ătavyam / avaivartacakrasĆtre 'pyuktam - "sarve«u lokadhĂtu«u sarvabuddhĂnĂć dharmopadeÓastĂvadavaivartacakrasamĂnatayĂ samĂna iti / martyalokadhĂtusattvĂstu pa¤caka«ĂyakĂle samutpadyamĂnĂ hĹnĂdhimuktĂ eva / ataste ekayĂnoddeÓyać naiva paripĂlayanti, na ca tasminnadhimucyante / ato 'nayĂ yuktyĂ te sattvĂ buddhatvać pratyabhimukhĹkriyanta iti /" ĂstravĂďĂć k«ayĂdarhanto yadi na pratisandadhate, ato 'nekajanmaparamaparĂsĂdhyać buddhatvać na pratilabhanta iti tadĂ bodhipariďĂmitĂnĂmapyarhatĂć na pratisandhirna ca te«u buddhĂtvĂdhigama iti / yadi praďidhĂnabalena tathĂgatĂdhi«ÂhĂnena ca te«Ăć pratisandhirabhyupagamyate, tadĂ kathać nĂpare«vapi tathĂ? yathoktamĂryapraj¤ĂpĂramitĂyĂm - "api ca, yadi te 'nuttarasamyaksaćbodhau cittamutpĂdayanti, tadĂ anumodayi«yĂmi, nĂhać te«Ăć kuÓalamĆlanĂć vighnać kari«yĂmi / ÓuddhadharmaviÓe«ai÷ ÓuddhadharmaviÓe«ĂdhyupĂlambha÷ karaďĹya iti /" yadi te sarveďa sarvamanuttarasamyaksaćbodheye abhavyĂ iti tadĂ kathać nĂhać te«Ăć kuÓalamĆlĂnĂć vighnać na kari«yĂmĹtyuktam / atyantĂbhĂve«u naiva vidhnasambhava÷ / avasthĂviÓe«ĂbhiprĂyeďaiva ÓĂntasyaikĂyanasya kathanać niyatam, na tu sarvadaiva niyatĂbhiprĂyeďeti j¤eyam / Ăryasaddharmapuď¬arĹkasĆtre 'yuktam - "bhik«urvĂ bhik«uďĹ vĂrhattvać pratijĂnĹyĂdanuttarĂyĂć samyaksaćbodhau praďidhĂnać parig­hyocchinno 'smi buddhĂyĂnĂditi vadedetĂvanme samucchrayasya paÓcimakać parinirvĂďać vadedĂbhimĂnikać tać ÓĂriputra, pratijĂnĹyĂ÷ /" arhantastĂvat kleÓak«ayaheto÷ sarvathĂ naiva pratisandadhate, tathĂtvĂt / ye khalu satyadarÓina÷ ÓrĂvakĂ÷, ye ca kĂmadhĂturĂgarahitĂ anĂgĂminaste buddhagotrakĂ iti / dvividhĂ api te 'nuttarasamyaksaćbodhau vyĂk­tĂ÷ acintyapariďĂminyĂ jĂtyĂ yuktatvĂtte«Ămiti yat kathanać tadapyĂryaÓrĹmĂlĂsićhanĂdaĂryapraj¤ĂpĂrimitĂĂryadaÓadharmakasĆtrĂdiviruddham / te«u kevalamarhata eva pratisamdhirupadi«ÂĂ, na tvanĂgĂminĂmiti / tatrĂryamĂlĂsićhanĂdasĆtrać tu pĆrvamevoddh­tam / Ăryapraj¤ĂpĂramitĂÓutre coktam - "arhattvać samadhigamya yadi sa samyaksaćbodhimabhila«ate tadĂ kathać nĂma ajĂtić labdhuć Óaknoti, parijanatĂ khalu bhagavatĂ tasya jĂtervyĂk­tatvĂt / bhagavĂnĂha - maitreya, nĂhać karmakleÓavaÓĂjjĂtić praj¤apayĂmi, apitu acityaparinirvĂďe pariďĂmanayĂ tasya jĂtić praj¤apayĂmiti" / ĂryadaÓadharmakasĆtre 'pyuktam - "bhagavan, ÓrĂvakĂ÷ k«ĹďĂstravĂ÷, parik«ĹďabhavasaćyojanagotrakĂstathĂpi kathać te 'nuttarasamyaksambodhimabhisamboddhuć Óak«yante? bhagavĂnaha - Ó­ďu kulaputra, tasya d­«ÂĂntam / tathaivĂsti yathĂ kulapuitra, k«atriyakule 'bhi«ika÷ kaÓcana rĂjakumĂro yadi sarvĂsĂć ÓilpavidyĂnĂmadhyayanać karoti / sa nĂsti tĹk«ďendriyo 'pi tu mandendriya÷ san paÓcĂdadhyeyasya pĂÂhayasya prathamam, pĆrvamadhyeyasya pĂÂhayasya paÓcĂdadhyayanać karoti, tadĂ kić vicĂrayasi kulaputra, kimetĂvatĂ sa nĂsti rĂjakumĂra iti kathayi«yate? avocat - naiva bhagavan, naiva sugata, rĂjakumĂra eva sa kathayi«yate / bhagavĂnĂhakulaputra, tathaiva bodhisattvagotrakĂ api ye mandendriyĂste pĆrvać bhĂvanĂmĂrgeďa kleÓak«ayać k­tvĂ paÓcĂdanuttarasamyaksaćbodhau abhisambuddhĂ bhavi«yantĹti /" vistara÷ / yacca "sĂrvagatikĂ buddhĂ bhavi«yanti" ityuktam, tadarthastĂvat sarve«Ăć buddhatvasĂmĹpyĂpek«ĂbhiprĂyeďeti - yaduktać tadapi svecchĂmĂtropakalpitatvĂdayuktameva / sĂrvagatikĂnĂć bhavyatĂć d­«ÂvĂ tathoktamityatra ko virodha÷ / tathaiva cĂryaratnameghĂdisĆtre«vapi bhagavata÷ ÓĂkyamunernĂmaÓravaďamĂtreďa avaivartikabĹjĂropaďĂd abhedena sarve sattvĂ avaivartikatve vyĂkriyante, na tu sĂmĹpyĂpek«ayĂ / ato yena ÓrĂvaďać yena vĂ Óravaďać yaÓca ÓrotĂ te«avapi avaivartikabĹjĂni vidyanta eva, yato hi bhavatĂć mate 'pi malĂnĂmĂgantukatvĂccittać prak­tyĂ prabhĂsvaramabhyupagamyate / ata÷ sĂrvagatikĂstadarÓać bhavyĂ eva / astadabhiprĂyeďa tathĂbhidhĂnać yujyata eva / sarve sattvĂstathĂgatagarbhĂ iti yaduktać tena sarve 'pyanuttarasamyaksaćbodhipadaprĂptiyogyĂ evopadarÓitĂ÷, yato hi tathĂgataÓbdo dharmadhĂtu÷ pudgaladharmanairĂtmyalak«aďa÷ prak­tyĂ prabhĂsvaraÓcetyete«varthe«vabhyupagamyate / tathĂ ca nirdeÓena sarve 'nuttarasamyaksaćbodhisvabhĂvĂ eva nirdi«ÂĂ÷ / api ca, 'yĂnam' iti yaduktać tadapi nirvĂďagaraprĂpako j¤ĂnĂtmako mĂrga evetyuktam, yĂyate 'neneti k­tvĂ / tattvaj¤ĂnĂdeva hi mok«amadhigantuć Óakyate, nĂnyasmĂt / tattvamapyekameva, anyathĂnavasthĂprasaÇga÷ / d­«Âibhede 'pi vastutattvać nĂnekarĆpe«u vibhĂjayituć Óakyate / ekasvabhĂvatvĂttattvasya, tadvi«ayi j¤ĂnamapyekasvabhĂvameva / adhigatatattvanĂć buddhabodhisattvĂnĂć yajj¤Ănać tadapi tattvavi«ayakĂbhij¤ĂnasvarĆpameva, sarvasaćkleÓapratipak«atvĂttasya / na hi prĂdeÓikairj¤Ănaistattvabodho 'tiprasaÇgĂt / tathĂ sati sarve tattvadarÓina÷ syu÷ / ato yattĂvat pudgaladharmanairĂtmyatattvasĂk«ĂtkĂri j¤Ănać tadeva nirvĂďaprĂpaka÷ samyaÇ mĂrgo nĂnya÷ / ata ekameva yĂnamiti / eta eva bhagavatĂ nĂnyena tĂvanmĂrgeďa mok«a iti nirdi«Âam / ĂryalaÇkĂvatĂrasĆtre coktam - "yaduta anye punarmahĂmate, kĂraďĂdhinĂn sarvadharmĂn d­«ÂvĂ nirvĂďagatibuddhayo bhavanti, dharmanairĂtmyadarÓnĂbhĂvĂnnĂsti mok«o mahĂmate / e«Ă mahĂmate, ÓrĂvakayĂnĂbhisamayagotrakasyĂniryaďaniryĂďabuddhi÷ / atra te mahĂmate, kud­«ÂivyĂv­ttyarthać yoga÷ karaďĹya÷" iti / Ăryapraj¤ĂpĂramitĂsĆtre 'pi bhagavatĂ proktam - "yad dvayać tad vastu, advayać tu avastu / avocat - bhagavan, kić tĂvad dvayam? bhagavĂnĂha - sĆbhĆte, rĆpasaćj¤aiva dvayam, tathaiva skandhadhĂtusparÓavedanĂdhĂtu«aÂkapratĹtyasamutpĂdadhyĂnĂrĆpyadu÷khanairĂtmyasukhasattvĂdĹnĂć saćj¤Ă" iti / ityĂdikać vistareďa tĂvannirdiÓya - "yĂvaddhi saćj¤Ă tĂvad dvayam / yĂvad dvayać tĂvad vastu / yĂvad vastu tĂvat saćsĂra÷ / yavĂcca saćsĂrastĂvannĂsti sattvĂnĂć mok«a÷" iti / ityanena prakrĂreďa dvayasaćj¤ĂnukĆlĂ k«Ăntirapi tĂvadasattvena j¤Ănavyeti prakaÂitam / ĂryasatyadvayĂvatĂrasĆtre 'pi praj¤aptać yat sarvakleÓĂnĂć mĆlać bhĂvĂbhiniveÓa eva / ata eva sarvadharmani÷svabhĂvabhĂvanayaiva tĂvat kleÓĂ÷ parihartuć Óakyante, nĂnyena kenacinmĂrgeďeti k­to nirdeÓa÷ / tathĂ hi - "kathać ma¤juÓrĹ÷, kleÓĂ vinayać gacchanti, kathać kleÓĂ÷ parij¤ĂtĂ bhavanti? ma¤juÓrĹrĂhaparamĂrthato 'tyĂntĂjĂtĂnutpannĂbhĂve«u sarvadharme«u saćv­tyĂsadviparyĂsa÷ / tasmĂd asadaviparyĂsĂt saćkalpavikalpa÷ / tasmĂt saćkalpavikalpĂd ayoniÓomanasikĂrĂad ĂtmasamĂropa÷ / tasmĂd ĂtmasamĂropĂd d­«ÂipatyutthĂnam / tasmĂd d­«ÂiparyutthĂnĂt kleÓĂ÷ pravartante / ya÷ punardevaputra, paramĂrthato 'tyantĂjĂtĂnutpannĂbhĂvĂn sarvadharmĂn prajĂnĂti, sa paramĂrthato 'viparyasta÷ / yaÓca paramĂrthato 'viryasta÷ so 'vikalpa÷ / yaÓcavikalpa÷ sa yoniÓa÷ prayukta÷ / yaÓca yoniÓa÷ prayukta÷, tasyĂtmasamĂropo na bhavati / yasyĂtmasamĂropo na bhavati tasya d­«ÂiparyutthĂnać na bhavanti / yĂvat paramĂrthato nirvĂďad­«Âisarvad­«ÂiparyutthĂnamapi na bhavanti / tasyaivam anutpĂdavihĂriďa÷ kleÓĂ atyantaćć vinĹtĂ dra«ÂavyĂ / ayamucyate kleÓavinaya÷ / yadĂ devaputra, kleÓĂn nirĂbhĂsena j¤Ănena paramĂrthato 'tyantaÓĆnyĂn atyantĂbhĂvĂn atyantanirnimittĂn prajĂnĂti, tadĂ devaputra, kleÓĂ÷ parij¤ĂtĂ bhavanti / tatra yathĂpi nĂma devaputra, ya ĂÓĹvi«asya gotrać prajĂnĂti , sa tasyĂÓĹvi«ayasya vi«ać Óamayati / evameva devaputra, ya÷ kleÓĂnĂć gotrać prajĂnĂti, tasya kleÓĂ÷ praÓĂmyanti / devaputra Ăhakataman ma¤juÓrĹ÷, kleÓĂnĂć gotram? Ăha - yĂvade«Ă paramĂrthato 'tyantĂjĂtĂnutpannĂbhĂve«u sarvadharme«u kalpanĂ, idać kleÓĂnĂć gotram" iti vistara÷ / phalata÷ sarvadharmaÓĆnyatĂbhĂvanayaiva tĂvanni÷ÓreyasanagarapraveÓa÷ / atastadarthino ye kalyĂďamicchanti, tai÷ kumĂrgavicĂrĂn dĆrata eva parityajya mahĂtmabhiryo hi yuktyĂgamapradĹpa÷ prakĂÓĹk­ta÷ sadbhiÓca puru«ai÷ [ya÷] muhurmuhurĂvedita÷ sa sĂdarać nirantarać ca sadĂ sevanĹya÷ / ataÓca ekameva yĂnam, sarve ca dharmĂ÷ paramĂrthato ni÷ svĂbhĂvĂ iti sidhyati / // ĂcĂryakamalaÓĹlapraďĹtać madhyamĂlokĂkhyać ÓĂstrać samĂptam // bhĂratĹyopĂdhyĂÓĹlendrabodhinĂ bhoÂadeÓĹyĂnuvĂdakena dpala brcegas mahĂbhĂgena cĂnĆditam / Óubhamastu