Jitari: Hetutattvopadesa (= Htu) Based on the edition by G. Tucci: Minor Buddhist Texts, part I, Roma 1956 (Serie Orientale Roma, 9), pp. 261-274. Input by Klaus Wille (G”ttingen) #<...># = BOLD for references to Tucci's edition %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. sĂdhanać dĆ«aďać caiva sĂbhĂsać parasaćvide / pratyak«am anumĂnać ca sĂbhĂsać tv Ătmasaćvide // iti ÓĂstrĂrthasaćgraha÷ // 2. vĂdinĂ svayać sĂdhayitum i«Âo 'rtha÷ sĂdhya÷ / sĂdhyate yena tat sĂdhanam / 3. hetos trirĆpavacanam / kĂni punas tĂni triďi rĆpĂďi / pak«e sattvam evety ekać rĆpam / sapak«a eva sattvam iti dvitĹyać rĆpam / vipak«e cĂsattvam eva niÓcitam iti t­tĹyam // 4. tatra pak«a÷ prasiddho dharmĹ prasiddheďa viÓe«eďa viÓi«Âa÷ svayać sĂdhayitum i«Âa÷ pratyak«Ădyaviruddha÷ / yathĂ Óabdo dharmĹ anityatvena viÓeďa viÓi«ta÷ sĂdhyate k­takatvĂd iti hetu÷ // 5. ka÷ sapak«a÷ / sĂdhyadharmeďa sĂmĂnyena samĂna÷ sapak«o yathĂ ghaÂĂdir iti // 6. ko vĂ hetor vipak«a÷ / yatra sĂdhyĂbhĂvena hetor abhĂvo niyamena kathyate [ yathĂkĂÓĂdir iti // 7. etad eva ca hetos trirĆpavacanać parapratyĂyanĂya prayujyamĂnać parĂrtham anumĂnam ucyate / yathĂ anitya÷ Óabda iti pak«avacanać k­takatvĂd iti hetuvacanam / ghaÂĂdivad iti sapak«avacanać / ĂkĂÓavad iti vipak«avacanam // 8. tat punar dvividhać d­«Âam / sĂdharmyeďa vaidharmyeďa ca / (##) 9. tatra sĂdharmyeďa tĂvat / yat k­takać tat sarvam anityać d­«Âam / yathĂ ghaÂĂdi÷ / k­takaÓ ca Óabda iti // 10. vaidharmyeďa puna÷ / asaty anityatve na bhavaty eva k­takatvać yathĂkĂÓĂdau / Óabdas tu k­taka iti // 11. ka÷ puna÷ pak«ĂbhĂsa÷ / ya÷ pak«a ivĂbhĂsate / na tu sĂk«Ăt pak«o bhavati / pratyak«Ădibhir bĂdhitatvĂt // 12. sa tu pak«ĂbhĂsa÷ / yathĂ dhĆmĂdir dharmĹbuddhimatĂ hetunĂ janyata iti sĂdhye / pratyak«aviruddha÷ pak«ĂbhĂsa÷ / pratyak«eďa vahnijanyasya dhumasya darÓanĂt // 13. anumĂnaviruddho yathĂ / vedavĂkyać dharmy apauru«eyam iti sĂdhye / prayatnĂnantarĹyakatve Óabdasya pauru«eyatvasya prasĂdhanĂt // 14. svavacanaviruddho yathĂ / nĂnumĂnać pramĂďam iti parapratipĂdanĂya vacanam uccĂryamĂďać parĂrtham anumĂnam ity uktatvĂt // 15. lokaviruddho yathĂ / Óuci naraÓira÷kapĂlać prĂďyaÇgatvĂc chaÇkhaÓuktivat // 16. pratĹtiviruddho yathĂ / kiyatkĂlasthĂyĹ k­tako 'nitya iti / kiyatkĂlasthĂyino 'pi k­takĂ÷ sarve nityĂ iti lokapratĹte÷ // 17. aprasiddhaviÓe«aďo yathĂ / vaiÓe«ikasya sĂćkhyać prati vinĂÓĹ Óabda iti sĂdhye // 18. aprasiddhaviÓe«yo yathĂ / sĂćkhyasya bauddhać prati ĂtmĂ cetana iti sĂdhayata÷ // 19. ubhayĂprasiddho yathĂ / vaiÓe«ikasya bauddhać prati %%samavĂyikĂraďam Ătmeti (##) // %% yathĂ vĂyur asthirasvabhĂva iti // 20. uktĂ÷ pak«ĂbhĂsĂ÷ // // 21. hetvĂbhĂsa÷ kĹd­Óa÷ / yo hetur ivĂbhĂsate / na puna÷ siddho hetur iti // 22. hetvĂbhĂso 'siddho viruddho 'naikĂntikaÓ ceti triprakĂra÷ // 23. tatra pak«e 'siddhatvĂd asiddhasaćj¤ako hetvĂbhĂsa÷ / 24. pak«asapak«ayor nĂsti / vipak«a evĂsti sa viruddhasaćj¤ako hetvĂbhĂsa÷ / sĂdhyaviparyayasĂdhanĂt // 25. tatra yo hetu÷ sapak«avipak«ayor ubhayatrĂsti nĂsti vĂ saćdihyate / aprasiddhasaćbandho vĂ so 'naikĂntikasaćj¤ako hetvĂbhĂsa÷ / vĂdina÷ prativĂdino vĂ sĂdhayitum i«ÂasyaikĂntasyĂsĂdhanĂt // 26. ubhayĂsiddha÷ tadyathĂ ÓabdasyĂnityatve sĂdhye cĂk«u«atvać hetu÷ vĂdiprativĂdinor asiddha÷ // 27. cetanĂs tarava iti sĂdhye sarvatvagapaharaďe maraďĂd iti hetu÷ prativĂdino bauddhasyĂsiddha iti prativĂdyasiddha÷ / caitanyĂdinirodhasya bauddhenopagamĂt // 28. acetanĂ÷ sukhĂdaya iti sĂdhye / utpattimattvĂd iti hetu÷ svayać vĂdina÷ sĂćkhyasyĂsiddha÷ / iti vĂdyasiddha iti // 29. vaiÓe«ikasya bauddhać prati k«amĂdikać dharmĹ kĂryam iti sĂdhayata÷ pratik«aďać sad­ÓĂparĂparotpatter iti svayać vĂdino 'siddha÷ / utpattau siddhĂyĂm api pratik«aďasad­ÓĂparĂparotpattir ity asiddha÷ // (##) 30. pak«aikadeÓĂsiddho yathĂ / cetanĂs tarava÷ svĂpĂd iti hetu÷ / digambarasya svayać vĂdina÷ pak«aikadeÓĂsiddha÷ / na hi sarve v­k«Ă rĂtrau patrasaćkocabhĂja÷ // 31. tathĂ p­thivyĂdikać dharmĹ buddhimaddhetujanyam iti sĂdhye kĂryatvĂd iti hetur bauddhać praty asiddha÷ / pratyak«Ănupalambhanibandhano hi kĂryakĂraďabhĂvo bauddhasya p­thivyĂdau na siddha÷ / vihĂrĂhĂrĂdi«u siddhać cet tadĂ pak«aikadeÓĂsiddha÷ // 32. saćdigdhĂsiddho yathĂ yady ayać dhĆmo 'gnir atreti sĂdhye hetor evĂniÓcayĂt // 33. dharmisaćdehe 'py asiddho yathĂ / iha bahu«u niku¤je«u kvacid ekasmin niku¤je mayĆra iti sĂdhye kekĂyikĂd iti hetu÷ // 34. dharmyasiddhĂv apy asiddho yathĂ ĂtmĂ dharmĹ sarvagata iti sĂdhye sarvatropalabhyamĂnaguďatvĂd iti hetu÷ // 35. daÓaite 'siddhasaćj¤akĂ hetvĂbhĂsĂ÷ // 36. // anaikĂntiko hetvĂbhĂsa÷ kĹd­Óa ucyate // 37. yathĂ Óabdasya nityatvĂdike dharme sĂdhye prameyatvać hetu÷ sapaksvipak«ayo÷ sarvatra vartamĂna÷ sĂdhĂraďĂnaikĂntika÷ // 38. tathĂ Óabdasya nityatve ÓrĂvaďatvać hetu÷ sapak«avipak«ayor apravartamĂnĂt / asĂdhĂraďĂnaikĂntika÷ // 39. tathĂ ÓabdasyĂprayatnĂnantarĹyakatve sĂdhye 'nityatvĂd iti hetu÷ / sapak«aikadeÓav­ttir vipak«avyĂpy anaikĂntika÷ // aprayatnĂnantarĹya%%÷ Óabdasya vidyudĂkĂÓĂdi÷ sapak«a÷ tatraikadeÓe vidyudĂdau vartate 'nityatvać nĂkĂÓĂdau prayatnĂntarĹyaka÷ puna÷ sarvo ghaÂĂdir vipak«a÷ / tatra sarvatra vartate // (##) 40. tathĂ prayatnĂnantarĹyakatve Óabdasya sĂdhye 'nityatvać hetu÷ ghaÂĂdau sarvatra vidyate / aprayatnĂnantarĹyaka÷ punar vidyudĂkĂÓĂdir vipak«a÷ / tatraikadeÓe vidyudĂdau vartate nĂkĂÓĂdau / tasmĂd ayać vipak«aikadeÓav­tti÷ sapak«avyĂpĹ hetur anaikĂntika÷ // 41. ubhayapak«aikadeÓav­ttir anaikĂntiko yathĂ / Óabde dharmiďi nityatve sĂdhye 'mĆrtatvĂd iti hetu÷ / paramĂďvĂkĂÓĂdi÷ sapak«o 'sya / tatraikadeÓe 'mĆrtatvam ĂkĂÓe pravartate na paramĂďau mĆrtatvĂt paramĂďĆnam / ghaÂasukhĂdir anityo vipak«a÷ / tatraikadeÓe sukhĂdau vidyate na ghaÂĂdau // 42. tathĂ saćdigdhavipak«avyĂv­ttika÷ sapak«avyĂpĹ hetur anaikĂntiko yathĂ / kapilĂdidharmy asarvaj¤a iti sĂdhye vakt­tvĂd iti hetu÷ / rathyĂpuru«Ădau sapak«e 'sti / vipak«e sarvaj¤e saćdigdha÷ / sarvaj¤asyĂtĹndriyatvĂd vacanam asti na veti saćdigdham // 43. tathĂ saćdigdhasapak«av­ttir vipak«avyĂpl hetur anaikĂntiko yathĂ / ­«abhavardhĂmĂnĂdidharmĹ sarvaj¤a iti sĂdhye kevaliÓĂstrakaraďĂd iti hetu÷ sapak«e sarvaj¤e saćdigdha÷ / sarvaj¤asyĂtĹndriyatvĂt kevaliÓĂstrakaraďać saćdigdham / vipak«e varĂhamihirĂdĂv asarvaj¤e vidyate // 44. saćdigdhĂnvayavyatirekahetur anaikĂntiko yathĂ sĂtmakać jĹvaccharĹrać prĂďĂdimattvĂd iti hetu÷ / jĹvaccharĹrasaćbandhĹ prĂďĂdir na sĂtmake %% vĂ prav­tto niv­tto veti niÓcĹyate // (##) 45. tata÷ kevalĂnvayĹ hetur d­«ÂĂntĂbhĂvĂt // 46. tathĂ dvitĹyo 'pi kevalavyatirekĹ nedać nirĂtmakać jĹvaccharĹra%% aprĂďĂdimattvaprasaÇgĂd iti / d­«ÂĂntĂbhĂvĂd eva nĂnvayaniÓcayo nĂpi vyatirekaniÓcaya iti saćÓayahetu÷ // 47. uktĂ nava ete 'naikĂntikasaćj¤akĂ hetvĂbhĂsĂ÷ // 48. viruddhasaćj¤ako hetvĂbhĂsa÷ kĹd­Óa÷ // 49. yathĂ Óabdo dharmĹ nitya iti sĂdhyo dharma÷ k­takatvĂd ĂkĂÓĂdivat / ayać hetur ghaÂĂdau vipak«a evĂsti na sapak«e // 50. tathĂ Óabdo dharmĹ nitya iti sĂdhye prayatnĂnantarĹyakatvĂd iti hetur ĂkĂÓĂdau sapak«e nĂsty eva / vipak«aikadese ghaÂĂdau vidyate na vidyudĂdau // etau dvau hetĆ dharmasvarĆpaviparĹtasĂdhanau // 51. dharma%%viparĹtasĂdhano yathĂ / cak«urĂdaya iti dharmĹ parĂrthĂ iti sĂdhyo dharma÷ saćghatatvĂd iti hetu÷ / ma¤capĹÂhĂdivad iti sapak«avacanać / ayać tu hetur yathĂ cak«urĂdĹnĂć pĂrĂrthyać sĂdhayati / tathĂ saćghĂtatvać parasya sĂdhayati / ma¤capĹÂhĂdĹnĂć saćghĂtasya devadattĂde÷ parasyopakĂradarÓanĂt // 52. dharmisvarĆpaviparĹtasĂdhano yathĂ p­thivyĂdir dharmĹ buddhimaddhetujanya iti sĂdhye sĂÓrayatvĂd iti hetu÷ / ghaÂĂdivad iti sapak«avacanam / ayać hetur yathĂ buddhimaddhetujanyatvać sĂdhayati tathĂ buddhimata÷ kartu÷ sĂÓrayatvam api sĂdhayati // 53. dharmivi«eÓaviparĹtasĂdhano yathĂ / vaiÓe«ikasya mĹmĂćsa%%ć praty ĂtmĂ dharmĹ cetayata iti sĂdhye (##) cetanĂdhi«ÂhĂnatvĂd iti hetur Ătmano 'cetanasya yathĂ caitanyać sĂdhayati / tathĂ hetur ayam anityatvam api sĂdhayati / anityatvĂd vij¤Ănasya // 54. uktĂ÷ pa¤caite viruddhasaćj¤akĂ hetvĂbhĂsĂ÷ // 55. viruddhĂvyabhicĂrĹ nĂma na kaÓcid dhetudo«o 'stĹti na tasyodĂharaďać yuktam / tatrodĂharaďać / yat sarvadeÓĂvasthitai÷ svayać ca svasaćbandhibhir yugapad abhisaćbadhyate tat sarvagatam / yathĂkĂÓam iti / abhisaćbadhyate ca sarvadeÓĂvasthitai÷ svasaćbandhibhir yugapat sĂmĂnyam iti pailukasya svabhĂvahetuprayoga÷ / / dvitĹyo 'pi prayoga÷ paiÂharasya / yad upalabdhilak«aďaprĂptać yatra nopalabhyate na tatrĂsti / tad yathĂ kvacid avidyamĂno ghaÂa÷ / nopalabhyate copalabdhilak«aďaprĂptać sĂmĂnyać vyaktyantarĂle«v iti // anupalambho hetu÷ pĆrvoktaÓ ca svabhĂva÷ parasparać bĂdhayata÷ / saćÓayajananĂt / 56. na sapak«Ăd anyo d­«ÂĂnto nĂma kaÓcid iti sapak«a eva sĂdharmyad­«ÂĂnta÷ // tatra d­«ÂĂntĂbhĂsa÷ kĹd­Óa÷ / 57. sĂdharmyeďa tĂvat / 58. nitya÷ Óabdo 'mĆrtatvĂt karmavat / sĂdhyavikala÷ karmaďo 'nityatvĂt // 59. nitya÷ Óabdo 'mĆrtatvĂt paramĂďuvat / sĂdhanavikala÷ paramĂďĆnĂć mĆrtatvĂt // 60. nitya÷ Óabdo 'mĆrtatvĂd ghaÂavad / sĂdhyasĂdhanobhayavikala÷ // 61. tathĂ saćdigdhasĂdhyadharmĂ d­«ÂĂntĂbhĂsa÷ / kaÓcit puru«o dharmĹ rĂgĂdimĂn vacanĂt / rathyĂpuru«avat / (##) tatra d­«ÂĂnte rathyĂpuru«e rĂgĂdimattvać saćdigdha÷ paracetov­ttĹnĂć duranvayatvĂt // 62. saćdigdhasĂdhanadharmĂ yathĂ / kaÓcit puru«o maraďadharma iti sĂdhye rĂgĂdimattvĂd iti hetu÷ / rathyĂpuru«e d­«ÂĂnte saćdigdha÷ / vĹtarĂgo 'pi rĂgĹva ce«Âate yata÷ // 63. saćdigdhobhayadharmĂ d­«ÂĂntĂbhĂso yathĂ kaÓcit puru«o dharmĹ asarvaj¤a iti sĂdhye rĂgĂdimattvĂd iti hetu÷ / rathyĂpuru«e d­«ÂĂnte sĂdhyać sĂdhanać saćdigdham // 64. ananvayo 'pradarÓitĂnvayo viparĹtĂnvayaÓ ca d­«ÂĂnÂĂbhĂsĂ÷ // 65. tatrĂnanvayo yathĂ / yo vaktĂ sa rĂgĂdimĂn rathyĂpuru«avat / vakt­tvarĂgĂdimattvayo÷ kĂryakĂraďabhĂvaprati«edhĂt // 66. apradarÓitĂnvayo yathĂ / anitya÷ Óabda÷ k­takatvĂd iti / atra vidyamĂno 'py anvayo vyĂptyĂ na darÓita iti / vakt­do«Ăd ayać d­«ÂĂntĂbhĂsa÷ // 67. viparĹtĂnvayo yathĂ / yad anityać tat k­takać ghaÂĂdivad ity atrĂnityatvać sĂdhyam / sĂdhyenaiva sĂdhanać vyĂptać kathanĹyam / na tu sĂdhanena vyĂptać sĂdhyać kathyate / atha viparĹtĂnvayo d­«ÂĂntĂbhĂsa÷ // 68. uktĂ navaite sĂdharmyeďa d­«ÂĂntĂbhĂsĂ÷ // 69. vaidharmyeďa d­«ÂĂntĂbhĂsĂ ucyante / 70. sĂdhyĂvyatirekĹ d­«ÂĂntĂbhĂso yathĂ / nitya÷ Óabdo 'mĆrtatvĂt paramĂďuvat / atra paramĂďor vaidharmyad­«ÂĂntatvĂd amĆrtatvać sĂdhanadharmo vyĂv­tto (##) mĆrtatvĂt paramĂďĆnĂm / nityatvać sĂdhyadharmo na vyĂv­tta÷ / paramĂďor nityatvĂt // 71. sĂdhanĂvyatirekl yathĂ / nitya÷ Óabdo 'mĆrtatvĂt karmavat / atra nityatvać sĂdhyadharmo vyĂv­tta÷ karmaďo 'nityatvĂt / sĂdhanadharmo na vyĂv­tta÷ karmaďo 'mĆrtatvĂt // 72. ubhayĂvyĂv­tto yathĂ / nitya÷ Óabdo 'mĆrtatvĂd ĂkĂÓĂdivat / atrĂkĂÓĂdau vaidharmyad­«ÂĂntĂt sĂdhyać sĂdhanać ca na vyĂv­ttam // 73. tathĂ saćdigdhasĂdhyavyatirekĹ saćdigdhasĂdhanavyatirekĹ / saćdigdhobhayavyatirekĹ ceti / 74. saćdigdhasĂdhyavyatireko d­«ÂĂntĂbhĂso yathĂ / asarvaj¤Ă÷ kapilĂdaya÷ / sarvaj¤atĂliÇgabhĆtakevaliÓĂstrĂkaraďĂd iti / atra vaidharmyodĂharaďam / ya÷ sarvaj¤a÷ sa jyotirj¤ĂnĂdikam upadi«ÂavĂn yathĂ ­«abhavardhamĂnĂdir iti / atra vaidharmyodĂharaďĂd ­«abhavardhamĂnĂder asarvaj¤atĂ niv­ttĂna veti saćdeha÷ // 75. saćdigdhasĂdhanavyatireko yathĂ / nĂtra trayĹvidĂ brĂhmaďena grĂhyavacana÷ kapilakaďĂdĂdi÷ puru«o rĂgĂdimattvĂd iti / atra vaidharmyodĂharaďać ye grĂhyavacanĂ na te rĂgĂdimanto yathĂ gautamĂdayo dharmaÓĂstrĂďĂć praďetĂra iti gautamĂdibhyo rĂgĂdimattvasya dharmasya vyĂv­tti÷ saćdigdhĂ // 76. saćdigdhobhayavyatirekĹ yathĂ / avĹtarĂgĂ÷ kapilĂdaya÷ parigrahĂgrahayogĂd iti / atra vaidharmyodĂharaďać yo vĹtarĂgo na tasya parigrahĂgrahau saćbhavata÷ (##) yathĂ ­«abhavardhamĂnĂder iti / ­«abhĂder vaidharmyad­«ÂĂntĂt avĹtarĂgatvać sĂdhyadharma÷ parigrahĂgrahayo%%÷ sĂdhanadharmo vyĂv­tto na veti saćdeha÷ / apĆrvĂrthalĂbha÷ parigraha÷ / labdhasyĂparityĂga Ăgraha÷ / tau ca dvĂv api ­«abhĂdau saćbhavyete / chatracĂmaradundubhĹnĂć parigrahĂgrahaÓravaďĂt // 77. avyatireko vaidharmyad­«ÂĂntĂbhĂso 'pradarÓitavyatireko viparĹtavyatirekaÓ ceti / 78. avyatireko yathĂ / kapiIĂdir avĹtarĂgo vakt­tvĂt / yatrĂvĹtarĂgatvać nĂsti na sa vaktĂ yathopalakhaď¬a iti / yady upalakhaď¬Ăd ayać vyĂv­ttas tathĂpi sarvo vĹtarĂgo vakteti saćdeha÷ // 79. apradarÓitavyatireko yathĂ / anitya÷ Óabda÷ k­takatvĂd ĂkĂÓĂdivad iti / paramĂrthata÷ saćyag d­«ÂĂnto 'py ayać vakt­do«Ăd d­«ÂĂntĂbhĂsa÷ / parĂrthĂnumĂne vaktur guďado«ayor vicĂryamĂďatvĂt / tathĂ hi yan nityać tat sarvać niyamenĂk­takać d­«Âać yathĂkĂÓĂdir iti vacanena vibhajya vaktrĂ vyĂptipĆrvako vyĂtireko na pradarÓita ity apradarÓitavyatireka÷ // 80. viparĹtavyatireko yathĂ / yad ak­takać tan nityać d­«Âam iti / atra sĂdhananiv­ttyĂ sĂdhyaniv­ttir vyĂptĂ darÓayitavyĂ tena yatra yatra sĂdhyaniv­ttis tatra tatra niyamena sĂdhananiv­tti÷ sidhyatĹti // 81. uktĂ d­«ÂĂntĂbhĂsĂ a«ÂĂdaÓa // 82. eta eva sarve pak«ahetud­«ÂĂntĂbhĂsĂ÷ / vĂdinĂ sĂdhayitum i«Âam arthać na sĂdhayantĹti sĂdhanĂbhĂsĂ (##) vĂdino bhavanti / evać ca prativĂdinĂ dĆ«aďatvenopanyastĂ dĆ«aďĂni bhavanti / pĆrvapak«avĂdino 'bhipretĂrthasiddhipratibandhĂt / sĂdhanasya nyĆnatodbhĂvanam eva dĆ«aďasya lak«aďać vibhajya p­thag ucyate / 83. dĆ«aďĂbhĂsa÷ / etĂny eva dĆ«aďĂni prativĂdinoktĂni / yadĂ pĆrvapak«avĂdĹ mithyĂdĆ«aďatvena pratipĂdayatĹti tadĂ dĆ«aďĂbhĂsĂ jĂtaya iti paÂhyante / abhĆtado«odbhĂvanĂni mithyottarĂďi jĂtyuttaraďĹti vacanĂt / yĂthĂdu«Âapak«e pak«ado«odbhĂvanać nirdo«e hetau hetudo«akhyĂpanam / adu«Âad­«ÂĂnte d­«ÂĂntado«opĂdĂnać dĆ«aďĂbhĂsa iti nyĂyĂt / J 84. tatra pratij¤ĂhetudĂharaďopanayanigamanĂni pa¤cĂvayavać parai÷ sĂdhanam ucyate / yathĂnitya÷ Óabda iti pratij¤Ă k­takatvĂd iti hetu÷ / yat k­takać tat sarvam anityać d­«Âać yathĂ ghaÂĂdĹty udĂharaďam / tathĂ k­taka÷ Óabda ity upanaya÷ / tasmĂd anitya iti nigamanam / d­«ÂĂnte pratĹtisamartho hetur dharmiďy upanĹyata ity upanaya÷ / pratij¤ĂyĂ÷ punarvacanać nigamanam iti vacanĂt / naitad asti / tribhir evĂvayavair anvayavyatirekapak«adharmasaćj¤akai÷ sĂdhyĂrthasiddhe÷ // 85. tathĂ hi / vĂdakĂle vyĂptipĆrvaka eva prayoga÷ kartavya÷ / yat k­takać tat sarvam anityać d­stać yathĂ ghaÂĂdir iti / sĂdhyena sĂdhanasya d­«ÂĂnte vyĂptikathanam anvaya ucyate // 86. vipak«e ca sĂdhyaniv­ttyĂ sĂdhananiv­ttir vyatireka ucyate yathĂsaty anityatve na bhavaty eva k­takatvać yathĂkĂÓĂdau / (##) 87. k­takaÓ ca Óabda iti pak«adharmavacanam / pratij¤Ănigamane puna÷ sarvathĂ na vaktavye // 88. tathĂ sĂdharmyavati prayoge 'nvayĂbhidhĂnasĂmarthyĂd eva vyatireko 'vagantavya iti na p­thag ucyate / yathĂ yat k­takać tat sarvam anityać dra«Âavyam / yathĂ ghaÂĂdi÷ / k­takaÓ ca Óabda iti / sĂdharmyavĂn prayoga÷ / tathĂ vaidharmyavati prayoge vyatirekoktisĂmarthyĂd evĂnvaya÷ pratipanna iti nĂnvaya÷ punar ucyate / yan nityać tad ak­takać d­«Âać yathĂkĂÓĂdi÷ k­takaÓ ca Óabda iti / vaidharmyavĂn prayoga÷ // 89. uktĂ÷ sĂdhanĂbhĂsĂ dĆ«anĂbhasĂ÷ // 90. pratyak«ać kĹd­Óam / pratyak«ać kalpanĂpo¬ham abhrĂntam / pratigatam ĂÓritam ak«ać yad vij¤Ănać tat pratyak«am / pa¤cendriyĂÓrayĂďi j¤ĂnĂnĹti yĂvat / atyĂdaya÷ krĂntĂdyarthe dvitiyayeti samĂsena pratyak«aÓabdo vĂcyaliÇga÷ siddha÷ / pratyak«o bodha÷ pratyak«Ă buddhi÷ / pratyak«ać j¤Ănam ity upapannać bhavati // 91. cak«u÷ÓrotraghrĂďajihvĂkĂyĂkhyĂni pa¤cendriyĂďi tadĂÓritĂni pa¤ca j¤ĂnĂni pramĂďĂni / tadgrĂhyĂ vi«ayĂ rĆpaÓabdagandharasasparÓĂkhyĂ÷ prameyĂďi pa¤caiva // 92. tac ca pratyak«ać nĂmajĂtyĂdikalpanĂrahitać nirvikalpakam abhrĂntać ca yadi bhavati / tadĂ pramĂďam ucyate / darÓitasyĂrthasyĂvisaćvĂdanĂt // 93. tatra nĂmakalpanĂ / devadatto 'yam iti yad j¤Ănam / jĂtikalpanĂ gaur iyam iti j¤Ănam / viÓe«aďaviÓe«yam (##) iti kalpanĂ nĹlotpalam iti j¤Ănać / anyad api savikaipakać j¤Ănać pratyak«ĂbhĂsa÷ / bhrĂntać cĂrthe 'pi taimirikasya dvicandraj¤Ănać / ÓuktikĂyĂć rajataj¤Ănać sthĂďur ayać puru«o veti j¤Ănam / anyad api j¤Ănać pratyak«ĂbhĂsa÷ pradarÓitĂrthĂprĂpakatvĂt // 94. tatra trividhać pratyak«ać / vyavahĂram apek«ya indriyaj¤Ănam / sarvacittacaittĂnĂć svarĆpasaćvedanać svasaćvedanam / bhĆtĂrthabhĂvanĂprakar«aparyantajać yogij¤Ănać ceti // 95. tasya vi«aya÷ svalak«aďam arthakriyĂsamarthać tu svalak«aďam ucyate / sĂmĂnyać tu nĂrthakriyĂsamartham / 96. tad eva ca pratyak«ać pramĂďam / pramĂďam arthapratĹtirĆpać phalać ca tĂd­Óam eva / na pramĂďaphalayor bheda÷ kaÓcid asti // 97. anumĂnać dvidhĂ svĂrthać parĂrthać ca / 98. tatra svĂrthać tĂvat / g­hĹte ca pak«adharme sm­te ca sĂdhyasĂdhanabhĂve paÓcĂt pratipattĂ yathĂrthać pratipadyate yena tat svĂrtham anumĂnam / 99. pak«adharmaÓ ca trividha eva bhavati / kĂryać svabhĂvo 'nupalambhaÓ ceti / 100. siddhe hi kĂryakĂraďabhĂve kĂryać hetur dra«Âavya÷ / yathĂ yatra dhĆmas tatrĂgni÷ / yathĂ mahĂnasĂdau / asti ceha dhĆma iti [ asaty agnau na bhavaty eva dhĆmo yathĂ sajalapradeÓe / asti ceha dhĆma iti / 101. svabhĂvahetu÷ / v­k«o 'yać ÓićÓapĂtvĂd iti / pĆrvapravartitaÓićÓapĂvyavahĂravat / asati v­k«atve na bhavaty eva ÓićÓapĂtvam / yathĂ sthaď¬ilapradeÓe / atrĂpi vyĂpyavyĂpakabhĂve niÓcite sati vyĂpyo hetur dra«Âavya÷ // (##) 102. anupalambhahetur yathĂ / nĂtra ghaÂa upalabdhilak«aďaprĂptasyĂnupalabdhe÷ ÓaÓavi«ĂďĂdivat / atrĂpi d­«yĂnupalambho d­«yĂbhavena vyĂpto yadĂ niÓcitas tadĂyać hetur gamaka÷ // 103. anumĂnĂbhĂsa÷ kĹd­Óa÷ / pĆrvavat / Óe«avat / sĂmĂnyatod­«Âać ceti parai÷ kalpitam anumĂnać sarvam anumĂnĂbhĂsa÷ // te«u tĂdĂtmyatadutpattilak«aďasya pratibandhĂbhĂvĂt [ siddhe saty eva hi kĂryakĂraďabhĂve vyĂpyavyĂpakabhĂve ca sĂdhyasĂdhanabhĂvo nĂnyathĂ vyabhicĂrasaćbhavĂt // 104. yathĂ v­«ÂimĂn ayać megho gambhĹradhvanatvĂd iti / gambhĹradhvanavato 'pi meghasya v­«ÂivighĂtasaćbhavĂt // 105. yathopari v­«Âo devo nadĹpĆradarÓanĂt bandhabhaÇgĂdinĂpi nadĹpĆrasya darÓaďĂt // 106. yathĂ pakvĂ ete taď¬ulĂ ekasthĂlyantargatatvĂd d­«Âataď¬ulavat // 107. pakvĂny etĂny phalĂni ekaÓĂkhaprabandhĂt / upayuktaphalavat / atra bhĆyo darÓane 'pi sĂdhyasĂdhanayor vyabhicĂrasaćbhava eva // 108. yathĂ yat pĂrthivać tat sarvać lohalekhyać d­«Âam / yathĂ kĂ«ÂhĂdi) / vajram api pĂrthivać // 109. ya÷ prĂďĹ sa sarva÷ sagrĹva÷ / yathĂ karabhĂdi÷ kulĹro 'pi prĂďĹ // 110. yathĂ yad dravad dravyam Ărdrak­t tad d­«Âać yathodakać / pĂradam api dravad dravyam iti / evam anye 'py anumĂnĂbhĂsĂ dra«ÂavyĂ iti // hetutattvopadeÓa÷ samĂpta÷ // k­tir iyać paď¬itarĂjajitĂripĂdĂnĂm //