Harivarman: Satyasiddhisastra Based on the ed. N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159) Input by Udip Shakya, 2008 Proof-read by Udip Shakya With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) STRUCTURE OF REFERENCES (added) (SSS_n) = (Satyasiddhisastra_pagination of Aiyaswami Sastri's ed.) #<...># = BOLD श्रीरस्तु सत्यसिद्धिशास्त्रम् श्रीमदाचार्यहरिवर्मणः कृतिः 1 प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्ग 1. अभिवन्द्याभिवन्द्यं प्राक् सम्यक् सम्बुद्धमात्मना । सर्वज्ञमर्हच्छास्तारं महान्तं लोकसंहितम् ॥ 2. सुविशुद्धञ्च सद्धर्मं आर्यश्रावकमण्डलम् । व्याचिकीर्षामि लोकानां हिताय जिनभाषणम् ॥ 3. शास्त्रं सूत्रान्वितं सम्यक् धर्मताप्रविलोमकम् । शमोपगामि वै सम्यक् ज्ञानशास्त्रमितीर्यते ॥ 4. न दृष्टौ चन्द्रसूर्यौ च प्रकृत्यातिप्रभास्वरौ । धूमाभ्रधूलीमिहिकामुखैः व्योम्नि यथावृत्तौ ॥ (# SSS_2#) 5. मिथ्याशास्त्रपरीतः सत्सूत्रार्थो न प्रकाशते । सदर्थस्यास्फुटीभावात् कुज्ञानस्योद्धाटितं मुखम् ॥ 6. आपत्तिदुर्यशश्चित्तकौकृत्यक्कमथादयः । चित्तंविक्षेपकायासाः कुज्ञानोद्धाटिता इमे ॥ 7. आपत्तिमुख्यानायासान् यो ऽपोहितुमिच्छति । सम्यक् शास्त्रेच्छया गच्छेत् गभीरज्ञानिनं स च ॥ 8. निषेवणञ्च तस्यैव सम्यक् छास्त्रस्य मूलकम् । सच्छास्त्रहेतोरुत्कृष्टपुण्याद्याः प्रभवन्ति हि ॥ 9. शतसाहस्रदुःशास्त्रेष्वधीती तीक्ष्णधीरपि । प्रतिभानञ्च कीर्तिञ्च लाभान्नाप्नोति संसदि ॥ 10. बुद्धधर्मवरं ज्ञात्वा भाषणं सुखवाहि च । चिरकालञ्च धर्मस्य स्थितये न तु कीर्तये ॥ 11. निषेव्य भिन्नवादांश्च प्रज्ञया विबुधाशयान् । तत्त्वशास्त्रं चिकीर्षामि सर्वज्ञज्ञानमात्रकम् ॥ 12. अश्रौषीत्सर्वशो बुद्धो भिन्नवादांश्च भिक्षुकान् । अतस्त्रिपिटकस्यार्थं समीकर्तुं समारभे ॥ अत्र विचार्यते । (पृ) ननु भवता सत्यसिद्धिशास्त्रं वक्ष्यत इति ज्ञात्मस्माभिः । आदौ भवतोक्तं अभिवद्याभिवन्द्यं प्रागिति । स च बुदो [भगवान्] | कस्मात् तस्य बुद्ध इत्याख्या । केन गुणेनाभिवन्द्यः । (u) भगवान् प्रकृत्या मनुष्यभूतः सर्वाकारज्ञानेन सर्वधर्माणां स्वलक्षणविभागान् प्रजानाति । सर्वाकुशलविनिर्मुक्तः सञ्चितसर्वकुशलः सर्वसत्त्वानां (# SSS_3#) हितैषी चेत्यतो बुद्ध इत्युच्यते । [सत्त्वान्] शिक्षयितुमुपदिष्टं धर्म इत्युच्यते । तं धर्मं ये प्रतिपद्यन्ते ते सङ्घ इत्युच्यन्ते । इत्येतेषां त्रिरत्नानामभिवन्दननिदानं वक्ष्ये । भगवान् पञ्च[धर्म]स्कन्धसंपन्नः इत्यतो देवमनुष्याणां पूज्यः । (पृ) अन्ये ऽपि आर्यपुग्दलाः पञ्चधर्मस्कन्धसमन्विताः । तथागतस्य को विशेषः । (u) तथागतस्य पञ्चगुणस्कन्धसंपदः परिशुद्धाः । तत्कस्य हेतोः । कायिकादिषु कर्मसु अप्रमत्तत्वात् शीलस्कन्धसंपत् [परिशुद्धा] | भगवान् शीलसंवर एवाविपन्नः । किमुत वक्तव्यं मूलापत्तौ । किञ्च चिरसञ्चितमैत्रीकस्य नाकुशलचित्तमुदेति । यथोक्तं सूत्रे- भगवानवोचदानन्दम् । आजन्म यो मैत्रीमभ्यस्यति तस्याकुशलचित्तमुदेति न वा । नो भगवन् इति । तथागतश्चिरसञ्चितकुशलस्वभावः, नात्मत्राणार्थं किन्तु अपकीर्तिभीरुतया संवरशीलं धत्ते । अप्रमाणबुद्धेषु दीर्घाभ्यस्तशीलचर्यः उन्मूलितत्रिविषमूलात्यन्तनिश्शेषवासनः । इत्यादिभिः प्रत्ययैः शीलस्कन्धसम्पन्नः । समाधिस्कन्धसम्पन्नः । तथागत इमं समाधिं निश्रित्य सर्वज्ञज्ञानं लब्धवान् । अतः समाधिस्कन्धसम्पन्न इति ज्ञायते । यथा घृततैलबहुलः प्रदीपः वर्तिकामहिम्ना महान् प्रकाशते । तथागतः सुनिरूढस्तम्भवत् दृढसमाधिकः । अन्ये तु जलरूढस्तम्भवत् अप्रतिलब्धचिरसमाधिकाः । तथागतस्य ध्यानसमाधिरप्रमाणकल्पेषु क्रमशः संसिद्धः । अत स्तं परिपूरयति । तथागतस्य समाधिः पुरुषं स्थानं धर्मोपदेशं वा इत्यादिप्रत्ययगणान् नोपक्षते । न तथान्येषाम् । तथागतः सदा गभीरभावितसमाधिर्भवति । यथा कश्चित् आत्मानं संरक्षन् सदा स्मरति न विस्मरति । तथागतः ध्यानसमाधिमुपसम्पद्य न चित्तबलमधितिष्ठति । तद्यथा कश्चित् स्वावसंथं प्राप्य वदति क्षेमप्राप्तः अखिन्न इति । न समाधिस्थस्तथागतः पुनरेवम् । अत उच्यते तथागतः नित्यसमाधिस्थित इति । ध्यानसमाधिप्रकम्पिनो (# SSS_4#) महाप्रामोद्यादयो धर्माः तथागतस्य सर्वे प्रहीणाः । चिरसमाधिविपाकप्रतिलब्धैश्वर्यदिव्याभिज्ञानां परमो ऽग्रणीः । ऋद्धिविधिना एकस्मिन्नेव क्षणे दशदिक्षु अप्रमाणधातुषु परिक्रामति । सर्वाणि कृत्यानि यथेष्टं करोति । सर्वनिर्मितेषु अप्रतिहतं प्रभवति । अन्ये सत्त्वा मागच्छन्त्विति सर्वधर्मानुगचित्तो भवति । तथागतस्य आर्यवशितासमन्वितस्य सुखे असुखसंज्ञोत्पद्यते । असुखे च सुखसंज्ञोत्पद्यते सुखासुखे च उपेक्षासंज्ञोत्पद्यते । (पृ)असुखे उपेक्षा जायेत । कथं सुखसंज्ञा जायेत । (u) सुभावितचित्तत्वात् वाक्पारुष्याद्यसुखधर्मेषु न प्रतिबन्धं मन्यते । अन्यासु दिव्याभिज्ञासु दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिषु अप्रतिहतो भवति । समाधिबलेन अप्रतिहतदिव्याभिज्ञो भवति । ध्यानसमाधिषु सुव्यक्ताभिसमयः । तानन्ये सत्त्वा न शृण्वन्ति । तथागत एवाप्रतिहतं प्रविशति व्युत्तिष्ठते च । तथागतस्य ध्यानसमाधि र्बलमित्याख्यायते । यथा दशबलवर्गे वक्ष्यते । अन्येषां पुग्दलानां नास्ति [तादृशं] किञ्चित् । अतः तथागत समाधिस्कन्धसम्पन्नः । प्रज्ञास्कन्धसम्पन्न इति । ध्यानावरणं क्लेशोत्पाद इति द्विविधाविद्या तथागतस्य सर्वथा प्रहीणा । विरुद्धस्य प्रहाणात् प्रज्ञास्कन्धसम्पन्नः । स्वतो धर्मलाभी [तथागतः] न परतः श्रुत्वा । निरुक्तिकुशलः अर्थगतिज्ञानसुज्ञानकुशलः अनवसन्नप्रतिभानः अक्षीणप्रज्ञश्च । अन्ये सत्त्वा स्तेषु कौशलं न संपादयांबभूवुः । भगवानेन अनपकृष्टक्षयज्ञानः । अतस्तथागतः प्रज्ञास्कन्धसम्पन्नः । भगवद्भाषितो धर्मः अर्थगतौ कुशलः । नान्यैरल्पज्ञै र्भाषितः समर्थः निरवद्यः । तथागत भाषित एवानवद्यः । अतस्तथागत प्रज्ञास्कन्धसम्पन्नः । अप्रमाणगुणसाधनीया प्रज्ञेति [तां] सम्पादयति । धर्मं प्रणीतमविपरीतञ्च भाषितवान् । यथा अशुभभावना (# SSS_5#) कामरागभेदिनीत्यादयः । प्रज्ञाप्रकर्षात् प्रकृष्टेर्यापथश्च भवति इत्यादिभिः प्रत्ययैः प्रज्ञास्कन्धसम्पन्नः । विमुक्तिस्कन्धसम्पन्न इति । अविद्याद्वयाच्चित्तं विमुक्तम् । नान्यास्ति वासना, सर्वथानिवृता इत्यादिना विमुक्तिसम्पन्नः । विमुक्तिज्ञानदर्शनसम्पन्न इति । सर्वस्मिन् संयोजनप्रहाणमार्गे प्रतिक्षणं स्मृतिज्ञानकुशलः । यथा कश्चित् वृक्षं छेत्तुं हस्ते धृतकुठारः पार्यन्तिकं जानानः प्रजानाति शाखाः प्रशाखाः । तथा भगवानपि संयोजनप्रहाणज्ञानस्य प्रतिक्षणं क्षीयमाणं सर्वमवयवशः प्रजानाति । सत्त्वानामाशयं ज्ञात्वा यथायोगं धर्ममुपदिशति । येन [ते] विमुच्यन्ते । अतः सत्त्वानां सर्वविमुक्तिमार्गे ज्ञानदर्शनसम्पन्नः । किञ्च भगवान् कालं ज्ञात्वा धर्ममुपदिशति यथा तिम्बुरुकब्राह्मणादिनाम् । तथागतः धर्माणां विभागज्ञानकुशलः । अयं पुद्गलः अस्य धर्मस्यार्ह इति । यथा भगवानानन्दमामन्त्र्य छन्दकस्य योग्यं भावाभावव्यावर्तकं सूत्रमुपदिशति । अतस्तथागतो विमुक्तिज्ञानकुशलः । किञ्चोपायकुशलः सत्त्वमलं हापयति यथा नन्दस्य कामप्रजिहीर्षायै [धर्म]मुपदिशति । सत्त्वानाञ्च श्रद्धेन्द्रियादिपरिपाकं ज्ञात्वा पश्चात् धर्ममुपदिशति यथा राहुलस्य । केचित् सत्त्वाः कर्मविपाकावृताः न विमुक्तिं लभन्ते । भगवान् [तं]नाशयित्वा धर्ममुपदिशति । केचित् सत्त्वाः कालपक्ष्ये क्षीणास्रवा भवन्ति यथा जायापतिसूत्र उपदिष्टम् । केचित् सत्त्वाः पुरुषविशेषमपेक्ष्य क्षीणास्रवाः भवन्ति यथा शारिपुत्र अश्वजितमपेक्ष्य । केचित् सत्त्वा देशमपेक्ष्य क्षीणास्रवाः यथा राजा पुक्कसातिः । केचित् सत्त्वा सतीर्थ्यमपेक्ष्य (# SSS_6#) क्षीणास्रवाः यथा गोपाल नन्दः अजितग्रामीणादीनपेक्ष्य । केचित् सत्त्वा भगवतः तात्त्विककायमपेक्ष्य निर्मितकाय ञ्चापेक्ष्य क्षीणास्रवा भवन्ति । भगवान् प्रतिपतिं ज्ञात्वा धर्ममुपदिशति [अथ]विमोचयति । किञ्च भगवान् विविधान् सद्धर्मानुपदिय सर्वान् विमुक्त्यावरणधर्मान् परिभेदयति अतो विमुक्तिज्ञानदर्शनसम्पन्न इत्युच्यते । भगवान् धर्मार्थगतिकुशलो धर्ममुपदिशति नानर्थमविपाकम् । भगवान् संख्यागणनवत् क्रमशो विमुक्तिमार्गमुपदिशति । अतः सुविमोको भवति । भगवान् सत्वानां पूर्वनिवासं कुशलमूल ञ्च ज्ञात्वा क्रमशो धर्ममुपदिशति । भगवान् विमुक्तिं प्रत्यक्षीकृत्य परस्योपशति न परतःश्रत्वा । जिनशासनं वह्वीभिः कलाभिः सम्पन्नम् । यथा भैषज्यकलासम्पन्नो व्याधीन् शमयति । तथा जिनशासनमपि प्रतिपक्षकलापमुखेन सर्वान् क्लेशान् व्यावर्तयति । यथा नवसंज्ञादीन् महत्यो ऽल्पा वा संयोजना न पुनः क्षपयन्ति । अतः कौशलसम्पन्न एव क्लेशान् परिभेदयति । अनुत्तमोपायैः सत्त्वान् सन्तारयति, कदाचित् सुकुमारवचनैः कदाचित् कटुवचनैः कदाचित् पुनः सुकुमारकटुवचनैश्च । तदर्थमेव तथागतो विमुक्तिज्ञानदर्शनसम्पन्नः इति । प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्गः प्रथमः । (# SSS_7#) 2 दशबलवर्गः अथ भगवान् दश बलसमन्वागमात् प्रज्ञासम्पन्नः । हेतुप्रत्ययप्रतिलोमकतयोक्तानि दशबलानि । तलाद्यं स्थानास्थानज्ञानबलम् । इदं कार्यकारणनैयत्यज्ञानम् । अस्मात् ईदृशं फलं भवति न तादृशम् । अयमाचारः अकुशलो ऽवयं दुःखविपाकः न सुखविपाक इति ज्ञानम् । स्थानं नाम भाववस्तु । अस्थानमभाववस्तु । आद्यं बलमिदं सर्वबलानां मूलम् । (पृ) [ननु]लौकिका अपि जानन्ति हेतुफलयोः स्थानास्थानम् । यथा यवाद्यव एव जायते न ब्रीह्यादय इति । (u) स्थानास्थानबलेन कर्मादीनां ज्ञानात् इदं बलमतिगहनं परमं देवमनुष्याणां न प्राप्तुं शक्यम् । जातधर्मस्य हेतुसमनन्तराधिपतिप्रत्ययान् प्रत्याययतीत्यत इदं बलं प्रणीतम् । (2) यत् अतितानागतप्रत्युत्पन्नानि कर्माणि सर्वधर्मसमादानानि च प्रजानाति । तेषां स्थानं प्रजानाति वस्तु प्रजानाति हेतुं प्रजानाति विपाकञ्च प्रजानाति । अत इदं ज्ञानं बलमाख्यायते । त्रिषु अध्वसु स्थानवस्तुहेतुविपाकप्रज्ञापकत्वात् गहनम् । कस्मात् । केचिद्वदन्ति अतीतानागता अभावधर्मा इति । अतो भगवतः तेषां कथनं बलं भवति । अतीतानागताध्वगतान् धर्मान् अदृष्टाकारानपि भगवान् साक्षात्प्रजानाति । अथ कर्म द्विविधं कुशलमकुशलमिति । केचित् कुशलकर्मवन्तो दृष्टे दुःखवेदनाः यथा शीलं धृत्वा क्लेशाननुभवन्ति । केचित्पापकर्माणः दृष्टे सुखवेदनाः यथा शीलं भित्वा स्वैरं चरन्ति । अतः केचित् संशेरते अनागताध्वापि प्रत्युत्पन्नसम इति । अतस्तथागतः कर्मक्रमेण वेदनामुपदिशति । (# SSS_8#) चत्वारि धर्मसमादानानि प्रत्युत्पन्नं दुःखं आयत्यां सुखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां दुःखविपाकम्, प्रत्युत्पन्नं सुखम् आयत्यां सुखविपाकम्, प्रत्युत्पन्नं दुःखमायत्यां दुःखविपाकम् इति । भगवान् संप्रति आयत्याञ्च [तेषां] स्थानं, वस्तु, हेतुं विपाकञ्च प्रजानाति । स्थानं नाम वेदकः । वस्तु देयपदार्थः । हेतुर्दानचित्तम् । यथोक्तं सूत्रे पूर्वञ्च प्रमुदितचित्तः दानकाले च विशुद्धचित्तो दत्त्वा च यन्न विप्रतिसरति । तत् फलप्रापकं कर्म विपाक माख्यायते । भगवानेव प्रजानाति तरतमं कर्म यदि नियतमनियतं वा दृष्टविपाकम् उपपद्यविपाकं तदूर्ध्वविपाकं वा इत्यादि । नान्यः । अतो बलमित्युच्यते । (3) भगवान् सर्वध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशं प्रजानाति स्थितिं प्रजानाति उपचयं प्रजानाति व्यवदानञ्च प्रजानाति । तत्र ध्यानं नाम चत्वारि ध्यानानि चत्वार आरूप्यसमाधयश्च । तदेव रूपारूप्यधातुकं कर्म । विमोक्षो नाम यदुताष्टौ विमोक्षाः तक्तर्मक्षेपकाः । ध्यानानि आरूप्यसमाधयो ऽष्टविमोक्षाश्च समाधयो भवन्ति । एषां समाधीनां वृत्तेराभिमुख्यलाभः समापत्तिः । समापत्तयश्चतुर्धा विभक्ताः संक्लेशतः स्थितित उपचयतो व्यवदानतश्चेति । संक्लेशज्ञानिनः संक्लेशतः समाधिः । स्थितिज्ञानिनः स्थित्या समाधिः । उपचयज्ञानिन उपचयतः समाधिः । व्यवदानज्ञानिनः प्रतिवेधतः समाधिः । प्रतिवेधतः समाधिकस्य ऊष्ममूर्धक्षान्त्यादयश्चतुर्धर्मा भवन्ति । तथागतस्यैव तेषु सर्वेषु ज्ञानं भवति । नान्येषाम् इति बलं भवति । (4) तथागतः सत्त्वानामिन्द्रियाणि तीक्ष्णानि मन्दानि [यथाभूतं] प्रजानानि । श्रेद्धेन्द्रियादीनां प्राधान्यात् तीक्ष्णता यथा तथागतादीनाम् । मन्दता तदप्राप्तिः यथा नागदासकादीनाम् । मध्येन्द्रियस्य तु नास्ति अनियतत्वात् । तीक्ष्णेन्द्रियस्यास्ति काष्ठा (# SSS_9#) यथा तथागताः । मृद्विन्द्रियस्यास्ति काष्ठ यथा नागदासकः । मध्यमस्य नास्ति काष्ठेति मध्येन्द्रियस्य नोच्यते । अथ श्रद्धाप्रतिपत् धर्मप्रतिपत् इति द्विविधो मार्गः । पुनरपि द्विविधः दुर्मार्गः सुमार्ग इति । अस्मात् मार्गद्वयादन्यो मध्यमः । तीक्ष्णमन्दपुद्गलौ प्रतीक्ष्य मध्यमो भवति । अधिमुक्तितश्चेन्द्रियाणि भिद्यन्ते । श्रद्धेन्द्रियाधिमुक्तिकाः श्रद्धाबहुलाः । प्राज्ञजना विशिष्टेन्द्रिया अधिमुक्तित उपकृता श्रेद्धेन्द्रियप्रधानाश्च भवन्ति । इमानीन्द्रियाणि सर्वाणि [तथागतः] प्रजानाति । नान्ये । इत्यतस्तद्वलम् । (5) तथागतो नानाधिमुक्तिकं लोकं [यथाभूतं] प्रजानाति । अधिमुक्तिर्नाम इच्छा । तद्यथा सुरायामधिमुक्तः सुरामिच्छति । तथागतो यथाधिमुक्ति प्रतिपत्तिं प्रजानाति यदुतायं सत्त्वः पञ्चकामनास्वधिमुक्तः भावनामार्गे बाधिमुक्त इत्येवं विदित्वा यथार्हं धर्ममुपदिशति । अतः सर्वसत्त्वाश्च सन्तारयति । (6) तथागतो नानाधातुकानप्रमाणलोकांश्च [यथाभूतं] प्रजानाति । सत्त्वानां यत् दीर्घकालमभ्यस्य अभिरोचते स धातुः सिध्यति । यथा देवदत्तादयस्तथागतमध्वन्यध्वनि दुषयन्तो ऽकुशलचित्तप्रवृत्तगहनानुशयधातुका भवन्ति । तथा कुशलस्वभावा अपि । केचित् सत्त्वाः स्वभावतः प्रवृत्तरागाः केचित् दृष्टं प्रतीत्य प्रवृत्तरागाः । तथागतो ऽधिमुक्तिं धातुञ्च सर्वं [तेषां] प्रजानातीत्यत[स्तत्]बलमुच्यते । (7) तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति । इमां प्रतिपदं प्रतिपन्नो नरक उत्पद्यते यावत्स्वर्गे इति च प्रजानाति । इमां प्रतिपदं प्रतिपन्नो यावन्निर्वाणमनुप्राप्नोति । इदं कर्म इन्द्रियरागस्वभावप्रवृत्तम्, सास्रवकर्मकः पञ्चगतिषूत्पद्यते । अनास्रवकर्मको निर्वाणमनुप्राप्नोति इति प्रजानाति । (# SSS_10#) पूर्वमुक्तं मार्गः । इदानीमुक्तन्तु मार्गफलम् । पूर्वं सामान्यत उक्तम् । इदानीं विविच्योच्यते ईदृशकर्मणा नरकं याति, ईदृशकर्मणा निर्वाणं प्राप्नोति इति । नरकप्रतितस्यापि प्रविभागो ऽस्ति अनेन कर्मणा सञ्जीवनरके पतिष्यति, अनेन कर्मणा कालसूत्रनरके पतिष्यति इति । अतस्तथागतः सप्तमबले स्थितः सुक्ष्मं कर्म प्रजानाति । अन्ये सत्त्वा जानन्तो ऽपि न विवेचयन्ति । अतस्तत् बलमुच्यते । (8) एवं तथागतस्य अतीतकर्मणां फलज्ञानं पूर्वनिवासानुस्मृतिज्ञानबलमित्युच्यते । तथागतः सत्त्वानां पूर्वमाचरितां प्रतिपदं ज्ञात्वा धर्ममुपदिशति । अतः पूर्वनिवासव्याकरणे ऽस्ति ज्ञानबलम । तथागतो ऽतीतं सर्वमुपपत्तिस्थानं रूपधातौ वा आरुप्यधातौ वा इत्यनुस्मरति । आत्मनो ऽपि प्रजानाति । अन्येषामपि सत्वानां प्रजानाति । अत[स्तत्] बलमुच्यते । (9) तथागतो दिव्येन चक्षुषा पश्यति अनागताध्वनि त्रिभवसन्तानान् त्रिविधानि कर्माणि चतुर्धर्मसमादानानि च ज्ञात्वा व्याकरोति । तत्राप्रतिघप्रत्यायनं बलमुच्यते । (10) आस्रवक्षय[ज्ञान]बलेन सन्ताननिवृत्तिं प्रजानाति । सत्त्वा आयुषोन्ते केचित् ससन्ताना भवन्ति, केचित् निवृत्तसन्ताना भवन्ति । इदं बलं सर्वसत्त्वगामिस्थानमार्गबलं भवति । सामान्यतो निर्वाणमार्ग इत्युच्यते । अस्य बलस्य सविस्तरविभागो वक्ष्यते । तथागतः संक्लेशव्यवदानहेतोर्दशबलसमन्वागतः । नवबललाभित्वात् ज्ञानसमन्वितः । दशमबललाभित्वात् प्रहाणसमन्वितः । ज्ञानप्रहाणसम्पन्नत्वात् भगवान् देवमनुष्यैरभिवन्द्यः । दशबलवर्गो द्वितीयः । (# SSS_11#) 3 चतुर्वैशारद्यवर्गः तथागतश्चतुर्वैशारद्यसमन्वितत्वाच्चाभिवन्द्यः । तथागतप्रतिलब्धानि चत्वारि वैशारद्यानि- सर्व[धर्मा]भिसम्बोधि[वैशारद्यम्], सर्वास्रवक्षय [ज्ञानवैशारद्यं], मार्गान्तरायिकव्याकरण [वैशारद्यं], दुःखनैर्याणिकप्रतिप[द्वैशारद्यम्] | एषु चतुर्षु यदि कश्चिदागत्य यथा धर्मं चोदयेत् । तत्राहं वैशाद्य[प्राप्त] इति । आद्यं वैशारद्यं सर्व[धर्मा]भिसम्बोधिः नवबलात्मकम् । द्वितीयमास्रवक्षयो दशमबलमेव । क्षयज्ञानसम्पन्नत्वात् तथागत आत्मगुणसम्पन्नः । अन्त्ये द्वे वैशारद्ये परसम्पदं कुरुतः । तथागतो व्याकरोति आन्तरायिकमान्तरायिकमार्गधर्मान् यदुताकुशलं सास्रवं कुशलञ्च । विमुक्त्यन्तरायत्वात् आन्तरायिकधर्म इत्युच्यते । अन्तरायविसंयोगितया नैर्याणिकप्रतिपदित्युच्यते । (पृ) ननु भवदुक्तरीत्या बलान्येव वैशाद्यानि । अतः को भेदो बलवैशारद्ययोः । (u) अभिसम्बोधिर्बलं भवति । तेन बलेनोपादेयं वैशारद्यमित्याख्यायते । केचिन्मूढा निरपत्रपा बहूपाददते । तथागतस्योपादानन्तु प्रज्ञासम्भूतम् । अभिसम्बुध्य परेभ्यो ऽभयप्राप्त इति वैशारद्यम् । कस्मात् । सत्यप्यभिसम्बोधे [परेभ्यः] परित्राससम्भवात् । अभिसम्बोधो बलात्मकः । तदभिसम्बोधव्याकरणं वैशारद्यमित्याख्यायते । कस्मात् । केषाञ्चित्पुरुषाणां ज्ञाने सत्यपि व्याकरणकौशलाभावात् परपुरुषाणां विजयो वैशारद्यम् । कस्मात् । सत्यपि ज्ञाने केषाञ्चित् परविजयासम्भवात् । अक्षीणो ऽभिसम्बोधो बलम् । अक्षीणं प्रतिभानं वैशारद्यम् । अथ पुनर्भवगतिव्याकरणं बलम् । व्याकरणे वशिता वैशारद्यम् । हेतुर्बलम् । फलं वैशारद्यम् । अभिसम्बोधाद्वैशारद्यसम्भवात् । य आजन्म परित्रस्तः स पश्चात् किञ्चित् ज्ञानं लब्ध्वा विशारदो भवति । किं पुनर्भगवान् सुदूरकालात् महोदारचित्तः सर्वाकाराभिसम्बोधिञ्च लब्ध्वा बिभेष्यति । कश्चित् परविजयाशक्तत्वात् सभीतिको भवति । तत्र न कश्चिदस्ति यं तथागतो न विजितवान् । अतो विशारदः । (# SSS_12#) यो वादी वचनकुशलः अर्थकुशलश्च स विशारदः । तथागत एवायम् । सर्वज्ञतालाभात् अर्थकुशलः । अप्रतिघप्रतिभानलाभात् वचनकुशलः । केचित्पुनर्वस्तुषु [ज्ञान]बलविहीनाः सन्तः सञ्जातभीतिका भवन्ति । तथागतस्तु सर्वज्ञानलाभित्वात् सर्ववस्तुषु न बलविहीनः, सर्वसूत्राणि सर्वशास्त्राणि च प्रतिविध्य प्रश्नविसर्जनं परिदीपयतीति विशारदः । केचित्पुनः कुले गोत्रे रूपे शीलबाहुश्रुत्यज्ञानादिषु वा विकला इत्यतः सावद्यं शास्त्रमधिगच्छन्ति । तथागतस्तु तत्र सर्वत्राविकलः । अतो विशारदः । यो यथाभूतधर्मवादी स न कम्प्यः । स च तथागत एव । यथावोचत् असुरब्राह्मणो भगवन्तम्- यथाभूतधर्मवादी दुर्जयो दुष्प्रकम्पः । तथैवानुलोममार्गवादी तर्कवादी सहेतुवादी च । इति । यः पुनश्चतुर्भिर्वाद धर्मैः समन्वितः सो ऽपि दुर्जयः दुष्प्रकम्पः । [चत्वारो वादधर्मा यदुत] सम्यक् प्रतिज्ञाप्रतिष्ठापनम्, हेत्वहेतूपादानम्, दृष्टान्तोपादानम् वादधर्मप्रतिष्ठापनमिति । तथागत एभिश्चतुर्भिः सम्पन्नः । देवमनुष्या अपि तं न जेतुं शक्नुवन्ति इत्यतो विशारदः । यश्च कल्याणमित्रमनुपसेव्य वादं करोति स सुकम्पः । तथागतस्तु दीपङ्करादिषु अप्रमाणबुद्धेषु पूर्वमेवाभ्यस्तवादधर्मा इत्यतो न प्रकम्प्यः । भगवानुपदिशति सत्यद्वयं यदुत लोकसत्यं परमार्थसत्यमिति । अतः प्राज्ञो न कम्पयितुं शक्यः । प्राकृतैरज्ञैश्च सह न विवदते । तथागतश्च लोकेन सह न विवदते । लोके ऽस्ति तथागतः [परं मरणात्] इति वदति । भगवानपि वदति अस्तीति । नास्तीति वदति लोके नास्तीति वदति । अतो नास्ति विवादः । तेन सह विवादाभावात् अप्रकम्प्यः । शास्त्रं पुन द्विविधं तत्त्वशास्त्रं शठशास्त्रम् इति । तीर्थिकानां भूयसा शठशास्त्रम् । तथागतस्य तु तत्त्वशास्त्रम् । अतो ऽपि न प्रकम्प्यः । जिनशासने सुचरितपरिशुद्धत्वात् उपदेशो ऽपि परिशुद्धः । सुचरितपरिशुद्धिर्नाम दुःखहेतुक्षयः । तीर्थिकानां शास्त्राणि सहेत्वाभासानि न सहेतुकानि इति न विजयसमर्थानि भवन्ति । भगवतः सूत्राणि परिशुद्धप्रवचनार्थगतिकानि तत्त्वलक्षणाविलोमकानि न तीर्थिकीयसमानानि । भगवदुपदिष्टो (# SSS_13#) मार्गो न यथारुतग्रहणर्थः । अपि तु आध्यात्मिकज्ञानचित्तकः । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्याह मा भिक्षवो मम वचनाधिमुक्तिका भवत । किन्तु भवद्भिराध्यात्मिकज्ञानस्य कायेन साक्षात्कारिभिर्भवितव्यम् । इति । किञ्चाह- अशठा यूयमागच्छत । प्रातर्वो धर्मं भाषमाणे मयि सायं मार्ग लभेध्वम् । सायं धर्मं भाषमाणे प्रातर्मार्गं लभेध्वम् । इति । यः कश्मिंश्चिद्धर्मे ऽप्रबुद्धः स [तूष्णी]तिष्ठेत् । न प्रवचनं कुर्यात् । यत्किञ्चित्प्रवदन्नपि अवश्यं प्रकम्प्यः । तथागतस्तु नाप्रबुद्ध इति वैशारद्यसमर्थः । किञ्च तथागतः प्रतिलब्धाप्रतिघाभिसम्बोधः । न सर्वधर्मेष्वप्रतिबुद्ध इति विशारदः । अल्पज्ञा न जानन्ति महापुरुषाणां यदधिगतम् । महापुरुषास्तु जानन्ति अल्पज्ञानामधिगतम् । भगवान् सत्त्वानामुत्तमो महान् इति अल्पज्ञानां शास्त्रं जानाति । अतो विशारदः । तीर्थिकानां शास्त्रं यां काञ्चित् दृष्टिमुपादाय प्रवृत्तम् । भगवांस्तु प्रजानाति दृष्टिरियं प्रतीत्य समुत्पन्नेति । तत्समुदयं प्रजानाति, निरोधं प्रजानाति, आस्वादं प्रजानाति, आदीनवं प्रजानाति, नैर्याणिकञ्च प्रजानाति । तीर्थिकादयो न क्षयज्ञानसमर्था इति [मिथो] विवदन्ते । तथागतस्तु सर्वाकारज्ञः सर्वधर्मज्ञः सर्वपरशास्त्राणां दारको न परशास्त्रैर्दार्यो भवति । अतो विशारदः । इत्यादयः प्रत्यया बलवैशारद्यप्रविभागार्था भवन्ति । (पृ) तथागतः सर्वधर्मेषु विशारदः । कस्मादुच्यन्ते । चत्वार्येव वैशारद्यानि । (u)यान्युक्तानि तानि सर्ववैशारद्यानां सामान्यवचनानि । कस्मात् । आद्यं वैशारद्यद्वयमात्मनः क्षयज्ञानाभिधायकम् । अन्तिमद्वयं परस्य मार्गान्तरायिकधर्माभिधायकम् । दुःखक्षयमार्गाभिधायकं [सत्]क्षयज्ञानमित्युच्यते । स श्रावकः शास्ता क्षयज्ञानसम्पन्न इत्यतः सर्वाणि वैशारद्यानि सामान्यत उक्तानि । (पृ) सत्त्वाः कस्मात् संशेरते तथागतो ऽसर्वज्ञः पुरुष इति । (u) भगवतोक्तं वचनं कदाचिदसर्वज्ञ[वचन]कल्पमस्ति । तद्यथा भगवान् प्रत्याह- कुतो यूयमागच्छथ इत्यादि । यथोक्तं सूत्रे- यः कश्चित् नगरं प्रविश्य तन्नाम नागरिकान् पृच्छति । नाहं वदामि तं सर्वज्ञम् इति । श्रोतास्य सूत्रस्य संशेते तथागतो ऽसर्वज्ञः पुरुष इति । भगवद्वचनं सरागवचनकल्पमस्ति । यथोक्तं सूत्रे- भगवानाह स्वागतं वो भिक्षवः अनेन (# SSS_14#) कायेन महार्थलाभाय मम शासनमनुवर्तध्वम् । तदा प्रमुदितः स्याम् इति । द्वेषिकल्पमप्यस्ति वचनम् । यथोक्तम्- त्वं खलु देवदत्त शवभूतः खेटाशनो ऽसि । इति । आभिमानिककल्पो ऽप्यस्ति व्यवहारः । यथात्मानमधिकृत्याह अहं परिषदि सिंहकल्पो दशबलैश्चतुर्भिर्वैशारद्यैश्च समन्वितः महापरिषदि सिंहनादं नदामि इति । मिथ्यादृष्टिककल्पो ऽप्यस्ति व्यवहारः । सन्धारयाम्यात्मधर्म यथा तैलपात्नम् । आह च देवदत्तम्- नाहं ददामि सङ्घं शारिपुत्रमौग्दल्यायनादिभ्यो ऽपि किं पुनर्दास्यामि तुभ्यम् । इति । अल्पज्ञा इमानि वचनानि श्रुत्वा वदन्ति तथागतस्यस्रवा अक्षीणा इति । किञ्चाह भगवान्- कामा मार्गान्तरायिका धर्मः । केचित्तु [कामान्] वेदयन्तो ऽपि मार्गं लभन्ते । इति । विनये ऽप्युक्तम्- विरमणधर्माभ्द्रष्टो ऽपि मार्गं स्पृशति । इति । अतो ऽल्पज्ञाः संशेरते तथागत आवरणधर्मानभिज्ञ इति । केचिन्मार्गं भावयन्तो ऽपि संयोजनैरनुशयवन्तः । अतो ऽल्पज्ञाः संशेरते आर्यमार्गः संयोजनानां न क्षयकृत इति । संयोजनानि अप्रहाय को दुःखं वियोजयेत् । अतस्तथागतस्तेषु चतुर्षु धर्मेषु विशारदः । (पृ) कथं यथोद्दिष्टाः संशया परिहीष्यन्ते । (u) भगवान् संवृतिमनुवर्तते । यथा लौकिका जानन्तो ऽपि प्रष्टारो न दुष्यन्ति । तथा भगवानपि लोकवर्तित्वात् संवृतिमनुवर्त्य पृच्छति । लौकिका अनासङ्गचित्ता अपि आसङ्गिकल्पं वदन्ति ईदृशमिति । तथा भगवानपि सत्त्वानां हितायदृष्टे व्यवहरति । कामा नान्तरायिकधर्मा इति सति वचने तत्र तथागत उपदिशति कामा वस्तुत आन्तरायिकधर्मा इति । यस्य कामाश्चित्तगताः स न मार्गं भावयति । अतो ऽवश्यं कामान् पूर्वं परित्यज्य पश्चान्मार्गं स्पृशति । आपत्तिधर्मे सत्यपि (# SSS_15#) मार्गःप्राप्यत इति ब्रूवतो ऽवश्यं परिभिन्ने ऽप्यापत्तिधर्मे मार्गो न प्राप्यते । यस्य वस्तुतो नास्त्यापत्तिः । तस्य गुरुप्रत्ययत्वात् भगवान् पुनःखयमाश्रावयेत् नास्त्यापत्तिधर्मो विनाशयितुम् इति । यन्मार्गं भावयतामपि संयोजनमस्तीति । अयं मार्गः सर्वसंयोजनानुशयानां विनाशकः, असम्पन्नत्वात्तु न विनाशयितुं प्रभवति । तद्यथा प्रकृतितो दधि तापशमनम् । किन्तु [पुरुषस्य] अल्पवसनत्वे न तत्परिपाचनं भवति । तथा मार्गभावनापीति अनवद्यम् । तथागत श्चतुर्वैशारद्यसमन्वित इत्यतो ऽभिवन्द्यः । चतुर्वैशारद्यवर्गस्तृतीयः 4 दशनावर्गः अथ सूत्र उक्तं- तथागतादीनां दश गुणाः यदुत तथागतः अर्हन् सम्यक् सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकवित् अनुत्तरपुरुषदौम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् इति । तथागत इति यथाभूतमार्गयानेन संसाधितसम्यक्सम्बोधित्वात् तथागत इत्युच्यते । यद्यदुपदिशति सर्वं तत्त्वमेव भवति न मृषा । यथा भगवानानन्दमामन्त्र्याह- तथागतप्रोक्तमुभयकोटिकं न वा । नो भगवन इति । अतस्तथावादीत्युच्यते । अथ पुनस्तथागतो यां रात्रिमभिसम्बुद्धः । याञ्च रात्रिं परिनिर्वृतः । अत्रान्तराले यत् भाषते तत् सत्यमेव भवति नान्यथा । तस्माद्यथार्थवादीत्युच्यते । सर्वाकारसर्वज्ञज्ञानेन पूर्वापरं परीक्ष्य पश्चादुपदिशतीत्यत उपदिष्टं सत्यमेव भवति । किञ्च बुद्धानां भगवतां स्मृतिर्दृढा भवति न मुषिता । केचिदनुमाय यदुपदिशंति तत् कदाचित् सूत्रानुयायि भवति । केचित्तु प्रत्यक्षतो दृष्ट्वैवोपदिशन्ति । तैरुपदिष्ठं लाभाय वा भवति हानाय वा । यथोक्तं सूत्रे- अनुमातुर्वचनं लाभाय कदाचित् भवति हानाय वा कदाचित् । तथागतस्तु (# SSS_16#) धर्मानभिसम्बुध्योपदिशति । इति । तस्मादकम्प्यवचनस्तत्त्वोपदेष्टेत्युच्यते । भगवतोपदिष्टं तत्त्ववचनं भवति नान्येषामिव सतत्त्वमतत्त्वञ्चेत्यतो ऽकम्प्यम् । कालानुरूपञ्चोपदिष्टम् । यथोक्तं सूत्रे- भगवान् सत्त्वानां चित्तप्रामोद्यमधिमुक्ति ञ्च प्रज्ञाय मार्गमुपदिशति इति । यथार्थवक्ता भवति । यदुपदेशार्हं तदेवोपदिश्यते । यथोक्तं किंशुकशिर्षक सूत्रे यो धर्म उपदेशार्हः तमुपदिशति संक्षेपतो विस्तरतो वा स्कन्धायतनादिमुखेन इति । अत उपदिष्टं नैव मृषा भवति । अथ पुनर्धर्माववादो द्विविधः संवृतितः परमार्थत इति । तथागत इदं सत्यद्वयं निश्रित्योपदिशतीत्यत उपदिष्टं सर्वं तत्त्वं भवति । भगवान् नोपदिशति यत् संवृतिसत्यं तत् परमार्थसत्यमिति । न च यत् परमार्थसत्यं तत् संवृतिसत्यमिति । अतो वचनद्वयं न विरुध्यते । अथ तथागतेन यदि वा संव्रियते यदि वा विव्रियते तदुभयमप्यविरुद्धम् । यत् संवरणाय भवति न तत् विब्रियते । यत् विवरणाय भवति न तत् संव्रियते । अतो यत्किमपि वचनमविरुद्धम् । किञ्च त्रिविधा अववादधर्मा दृष्टिजो ऽभिमानजः प्रज्ञप्तिजश्चेति । भगवतो नास्ति आद्याववादद्वयम् । तृतीयो ऽववादस्तु परिशुद्धो ऽमलः । सन्ति च चतुर्विधा अववादाः दर्शनश्रवणमननिध्यप्तिधर्मा इति । भगवानेषु चतुर्षु धर्मेषु यद्यदुपदिशति तत् सर्वं चित्तव्यवदानाय भवति नासङ्गाय । पञ्चविधा अपि अववादधर्माः अतीतानागतप्रत्युत्पन्नासंस्कृतावक्तव्या इति । एषु पञ्चसु भगवान् सम्बुद्धः सन् व्यक्तरमभिज्ञायोपदिशति । अतो यथार्थवादीत्युच्यते । यथाभूतवचने नैपुण्यात् तथागत इत्युच्यते । क्षीणक्लेशत्वात् इमं धर्म लब्धवान् । रागद्वेषमोहादयो मृषावादस्य मूलम् । तानि संयोजनानि निरुद्धवान् इति अर्हन् । अथ तथागतस्योपदेशो ऽर्हन् । संयोजननिरोधः सम्यक्सम्बोधात् भवति । अनित्यतादिना धर्मान् सम्यक् भावयतः क्लेशाः क्षीयन्ते । अतः सम्यक्सम्बोधिमुपादाय अर्हद्धर्मः प्रवर्तते । सम्यक्सम्बोधिरियं विद्याचरणजनिता । पूर्वान्तापरान्तयोश्च नास्ति सन्ततिरिति सम्यक् प्रतिसम्बुध्यत इति सम्यक् सम्बुद्ध इति नाम । (# SSS_17#) दानादिपारमिताः समाचरतीति विद्याचरणसम्पन्नः । अन्ये ऽपि पुरुषा अनादिसंसारे दानादीन् धर्मानाचरन्ति न सम्यगाचरन्तीति न सुगत इत्युच्यन्ते । भगवान् पुनर्दानादिचर्याः सम्यङ्मार्गेण चरितवानिति सुगत इत्युच्यते । दानादिपञ्चधर्माणां लाभी तथागतः स्वार्थगुणसम्पन्नः । सम्यक्सम्बोधिमनुप्राप्य लोकानां मनसि चिन्तितं प्रजानाति । [अतो लोकवित्] | चिन्तितञ्च प्रज्ञाय धर्ममुपदिशतीति अनुत्तरः पुरुषदौम्यसारथिः । विनेतव्या नाविनीता भवन्ति । विनीताश्च न भ्रश्यन्ति । विनेतव्याश्च देवमनुष्याः । अतो देवमनुष्याणां शास्ता । केचित् विचिकित्सन्ते कथं मनुष्येण देवा अववदितुं शक्यन्त इति । अत आह- अहं देवमनुष्याणां शास्ता इति । बुद्ध इति अतीतानागतप्रत्युत्पन्नानां संस्कृतासंस्कृतसक्षयाक्षयाणां स्थूलसूक्ष्मादीनां वा सर्वेषां धर्माणाम् । बोधिमूले निषद्य अविद्यामिद्धमविध्य सर्वज्ञानोज्वलितां महाबोधिं लब्धवानिति बुद्धः । एवं नवभिर्गुणैः सम्पन्न त्रिषु अध्वसु दशसु दिक्षु सर्वलोकधातुषु च पूज्य इति भगवान् । भगवान् दशनामसम्पन्नः स्वात्मसम्पदा परसम्पदा च आत्मानमुपकरोति परांश्चोपकरोतीत्यतो ऽभिवन्द्यः ॥ दशनामवर्गश्चतुर्थः । 5 त्रिविधारक्षावर्गः तथागतस्य कायिकवाचिकमानसिककर्माणि अरक्ष्याणि । कुतः । न हि सन्ति तथागतस्य कायिकवाचिकमानसिकदुश्चरितानि यानि[तथागतो रक्षितु]मिच्छेत् मा परो द्रक्ष्यात् मा च ज्ञासीत् इति । अन्येषां पुरुषाणां सन्ति कदाचिदव्याकृताभासानि कायिकवाचिकमानसिकदुश्चरितानि विद्वद्गर्हणीयानि । तथागतस्य तु न सन्ति । कस्मात् । तथागतस्य सर्वाणि कर्माणि प्रज्ञासम्यक्स्मृतिभ्यामुत्पद्यन्ते । ये मुषितस्मृतिका दुष्प्रज्ञाः । न त ईदृशकर्माणो भवन्ति । लौकिकाः कदाचित् व्यतिवृत्तभ्रान्तवादिनो भवन्ति । (# SSS_18#) तथागतस्तु न तत्समः । तथागतः कायेन सुभावितवान् शीलसमाधिप्रज्ञा स्तत्तुल्यान् धर्माश्च । अतः सर्वाण्यकुशलानि अकुशलाभासानि च कर्माणि सर्वथा परिक्षीणानि । भगवान् दिर्घकालादारभ्य सद्धर्मचर्यां भावितवान् नेदानीमेव । अतस्तत्कर्माणि विशुद्धस्वभावानि नारक्ष्याणि । तथागतः सदा शीलमाचरति अधिमुक्तितो न दुर्गतिपतनभयादिना । तथागतस्य च सर्वाणि कायिकवाचिकमानसिककर्माणि परोपकाराय भवन्ति इति नाकुशलानि । अकुशलाभावान्नारक्ष्याणि । विशुद्धत्वादरक्ष्यं कर्म इत्यतो ऽभिवन्द्यः । तथागतस्त्रिविधस्मृत्युपस्थानसमन्वितः येनाभिवन्दनीये भवति । धर्म उपदिश्यमाने यदि श्रोता एकाग्रचित्तो भवति । नानेन [तथागतस्य] सौमनस्यं भवति । यदि नैकाग्रचित्तो भवति । नानेन दौर्मनस्यं भवति । सर्वदा तु उपेक्षाचित्तमाचरति । कस्मात् । तथागते रागद्वेषवासनाया अवशेषितत्वात् । सर्वधर्माणामत्यन्तशून्यतां ज्ञातवानिति न दौर्मनस्यं न वा सौमनस्यम् । सुसञ्चितमहाकरुणाचित्तत्वात् तथागतः कुशले अकुशले च विना सौमनस्यदौर्मनस्यादि महाकरुणामेवोत्पादयति । तथागतः सत्त्वानां पृथक् पृथक् स्वभावमतिगहनं परिज्ञातवानित्यतो यदि कश्चित् कुशलचित्तः शृणोति नानेन सुमनस्को भवति । यदि अकुशचित्तः शृणोति नानेन दुर्मनस्को भवति । प्रकृतितः सर्वदा उपेक्षाचित्तमाचरति । किञ्च तथागतो महापृथिवीवत् ध्रुवचित्तो भवति । गुरुवस्तुन्यपगते नोन्नतो भवति । तस्मिन् प्रक्षिप्ते ऽपि न पुनरवनतो भवति । अन्ये प्राकृता जनास्तु यथोदितचित्ता भवन्ति । किञ्चिदारोपे ऽवनता भवन्ति । किञ्चिदवरोपे उन्नता भवन्ति । बुद्धो भगवान् महाकारुणिक इत्यतो देवमनुष्याणामभिवन्दनीयः । परमं ध्यानसमाधिसुखमुपेक्ष्य जनानां धर्ममुपदिशति । अन्येषां करुणाचित्तं न कृत्यकृत् । भगवतस्तु महाकरुणा सत्त्वानामुपकारिणीति फलवती भवति । महाकरुणया संसाधितो ऽनुत्तरो मार्गो न पुनरन्यैः कारणैः । अथ पुनस्तथागतस्य नास्ति कापीच्छा- मम परमा सन्तुष्टिरिति । महाकारुणिकत्वात् स्वात्मानं क्लेशयति । तथागतः प्रकृत्या सूरतः । महाकारुणिकत्वात् भवदुःखहृद्वचनेन महोपाये न सत्त्वानामुद्धरणाय व्यवसायदुःखान्युपादत्ते । तथागतो महाकरुणया सत्त्वानामुद्धरणाय लोके ऽस्मिन् तप्तायःपिण्डवत् क्षणमप्यसह्यं पञ्चस्कन्धात्मकं कायमुपादाय विहरति । भगवान् बुद्धः सुभावितोपाक्षाचित्तः तदुपेक्षाचित्तमुपेक्ष्य सदा महाकरुणाचित्तमाचरति । अतः पूजनीयः । (# SSS_19#) तथागतः सुजनानां सुजनतमः । कस्मात् । आत्मनो महाहितं प्रापयति परांश्च महाहितं प्रापयति । स्वपरहितकृद्धि सुजनः । तथागतः सत्त्वानां चित्तपरिज्ञाने परमकुशलः यथोक्तं सूत्रे- अहं सत्त्वपरमार्थस्य सुविज्ञः कृपावान् हितकारी इत्यादि । किञ्च बुद्धस्य भगवतो वीर्यादिगुणस्कन्धाः सन्ति । यथा उपालिः शतगाथाभिस्तथागतं स्तुतवान् । तादृशगुणसमन्वितत्वात् अभिवन्द्यः । तथागतस्य गुणाः स्वयमुक्ताः । यथोक्तमेकोत्तरागमे तथागतवर्गे- स्वयमाह- अहं पुरुषसारथिः पुरुषावतंसः पुरुषहस्ती श्रमणानां परमो ब्राह्मणानामप्युत्तमः आर्याणामधिपो ऽप्रमत्तचारी, न सुखदुःखनुयायी मम काय इति । (पृ) तथागतः कस्मात् आत्मानं आत्मभावञ्च प्रशंसति । आत्मप्रशंसनं हि सम्मूढलक्षणम् । (u) भगवान् न ख्यातिलाभमाकांक्षते । परार्थमेवात्मभावं स्तौति । तथागतस्य नास्त्यात्ममतिः । परहितार्थमेवात्मानं स्तौतीत्यनवद्यम् । बहुभिरल्पैर्वा प्रत्ययैरात्मनः प्रशंसा भवति । तथागतस्य गुणानामन्तो न वक्तुं शक्यते । अतो न सम्मूढलक्षणे पतति । आत्मन औद्धल्याभावात् । यथा व्यवदान सूत्रे शारिपुत्रस्तथागतस्याभिमुखं तथागतगुणान् स्तौति । अतो ऽभिवन्द्यः । अल्पेच्छतातुष्ट्यादयो ऽप्रमाणगुणा स्तथागतकाये वर्तन्ते । कस्मात् । तथागतेन सर्वगुणानां सञ्चितत्वात् । इत्यादिभिः प्रत्ययैरभिवन्द्यस्तथागतः । त्रिविधारक्षावर्गः पञ्चमः (# SSS_20#) 6 धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः (पृ) भवता पूर्वमुक्तं- धर्मो ऽभिवन्द्यः इति । केन गुणेनाभिवन्द्यः । (u) तथागतः स्वयं प्रवचनं प्रशंसति- मया भाषितो धर्म आदौ मध्ये ऽवसाने च कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातमनुलोमकं ब्रह्मचर्यमिति । आदौ मध्ये ऽवसाने च कल्याणमिति । जिनशासनमकालिकं कल्याणञ्च बाल्ये यौवने वार्धक्ये च कल्याणम् । प्रवेशे प्रयोगे निर्याणे च कल्याणम् । आदावकुशलं शमयति । मध्ये पुण्यविपाकं हापयति । अवसाने सर्वं हापयति । इदं त्रिधा कल्याणमित्युच्यते । तथागतो नित्यं कालत्रये सद्धर्ममुपदिशति । न तीर्थिका इवासद्धर्मं व्यामिश्रयति । आदौ मध्ये ऽवसाने च सर्वदा विदुषां कमनीयम्, कालत्रये सर्वदा गभीरम् । नान्यसूत्रवत् रादौ महत् मध्ये सूक्ष्ममवसाने सूक्ष्मतरम् । इत्यादिप्रत्ययैः त्रिधा कल्याणम् । स्वर्थमिति । जिनशासनस्यार्थः परमहितकरः । ऐहिकलाभस्य आमुष्मिकलाभस्य लोकोत्तरमार्गलाभस्य च प्रापकम् । नाधिदेवताप्रार्थनारूपबाह्यग्रन्थसमानम् । सुव्यञ्जनमिति । प्रादेशिकप्राकृतभाषया सम्यगर्थं प्रकाशयतीति सुव्यञ्जनम् । कस्मात् । भाषणफलं ह्यर्थप्रकाशनम् । अतो भाषितानि अर्थनयं विवेचयन्तीति सुव्यञ्जनम् । जिनशासनं यथावदाचरणयोपदिष्टम् । न तु पठनाय । अतः प्रादेशिकभाषया मार्गं प्रापयतीति सुव्यञ्जनम् । न बाह्यतीर्थकग्रन्थवत् केवलं जपार्हं भवति । [तद्यथा] यो दुष्टः शब्दः यो वा दुष्टस्वरः शब्दः स यजमानं हिनस्ति इति । परमार्थवचनकुशलत्वाद्वा स्वर्थम् । लोकसत्यवचनकुशलत्वात् सुव्यञ्जनम् । केवलमिति । तथागतः सद्धर्मं केवलमुपदिशति । न तु प्राग्वृत्तवस्तुप्रपञ्चं करोति । नापि धर्ममधर्मञ्च संकीर्योपदिशति । निरुपधिशेषनिर्वाणार्थत्वात् केवलम् । केवलं तथागत उपदिशतीति वा केवलम् । (पृ) श्रावकनिकायसूत्रं श्रावकभाषितम् । सन्ति कानिचन अन्यानि सूत्राणि च देव[पुत्र]भाषितानि । कस्मादुच्यते केवलं तथागत उपदिशतीति । (u) धर्मस्यास्य मूलं तथागतसम्भूतम् । श्रावकदेवपुत्रादिभिः सर्वैस्तथागतादववादः (# SSS_21#) प्राप्तः । यथोक्तं विनये- धर्मो नाम यत् बुद्धभाषितं, श्रावकभाषितं निर्मितभाषितं देवभाषितं वा संक्षिप्य यानि लोके सुभाषितानि तानि सर्वाणि बुद्धभाषितानि । तस्मात्केवलधर्म इत्याख्यायते । परिपूर्णमिति । तथागतभाषितो धर्मो न किञ्चिद्वीयते । यथा रूद्रकसूत्र उक्तं परिपूर्णलक्षणम् । जिनशासने नान्यसूत्राण्यपेक्ष्य सिद्धिर्भवति । यथा व्याकरणसूत्रे पञ्चसूत्राण्यपेक्ष्यैव सिद्धिर्भवति । न तथा जिनशासने । एकस्यामेव गाथायामर्थः परिपूर्णः । यथाभाषत- सर्वपापस्याकरणं कशलस्योपसम्पदा । स्वचित्तपर्यवदपनमेतब्दुद्धानुशासनम् ॥ इति । तस्मात्परिपूर्णम् । परिशुद्धं पर्यवदातमिति । द्विधा परिशुद्धत्वात् परिशुद्धं पर्यवदातम् । वचनपरिशुद्धत्वात् परिशुद्धम् । अर्थपरिशुद्धत्वात् पर्यवदातम् । तथागतात् श्रुतस्तु सम्यगर्थे निक्षिप्तं यथार्थं वचनं भवति । सम्यग्वचने च निक्षिप्तो यथावचनमर्थो भवति । न तीर्थिकानामिव यथासूत्रं गृह्यते । जिनशासने धर्म आश्रीयते न पुरुषः । धर्मो ऽपि नीतार्थसूत्रं निश्रित्य निर्दिश्यते । न नेयार्थसूत्रं निश्रित्य । अयं पर्यवदातधर्म उच्यते [यो] न सूत्रमात्रानुयायी भवति । सन्ति च जिनशासनस्य तिस्रो धर्ममुद्राः- सर्वमनात्मा, सर्वे संस्कृतधर्माः क्षणिका अनित्याः- शान्तं निरोधो निर्वाणम् इति । इमा स्तिस्रो धर्ममुद्राः सर्वैरपि वादिभिर्न शक्याः खण्डयितुम् । परमार्थिकत्वाच्च परिशुद्धं पर्यवदातम् । (# SSS_22#) ब्रह्मचर्यमिति । आर्याष्टाङ्गिकमार्गो ब्रह्मचर्यम् । निर्वाणाख्यमिदमयं मार्गः प्रापयतीति ब्रह्मचर्यम् । ईदृशगुणसम्पन्नत्वाद्धर्मरत्नमभिबन्द्यम् ॥ धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः षष्ठः । 7 धर्मगुणस्कन्धवर्गः अथ तथागतः स्वयं स्वधर्मं स्तौति- मम धर्मो निरोधो निर्वाणगामी सम्यक् सम्बोधिजनक औपनायिक इति । रागद्वेषादीन् क्लेशाग्नीन निरोधयतीति निरोधः । यथा अशुभभावना कामाग्निं निरोधयति । यथा वा मैत्रीभावना व्यापादं निरोधयति । न तीर्थिकानामिव आहारादिप्रहाणान्निरोधः । निर्वाण[गामी]ति । तथागतधर्मो ऽत्यन्तनिर्वाणगामी । न तीर्थिकानामिव भवाङ्गे स्थित्वा ध्यानसमाधिष्वासञ्जयति । बुद्धागम उच्यते सर्वे संस्कृताः सादीनवा नानिशंसास्थानम् इति । न तु यथा ब्राह्मणाः ब्रह्मलोकादीन् प्रशंसन्ति । अतस्तथागतधर्मो निर्वाणगामी । सम्यक्सम्बोधिजनक इति । तथागतस्य सन् धर्मो निर्वाणाय भवति इत्यतः सम्यक्सम्बोधिजनकः । तथागतधर्मे ऽस्ति तत्त्वज्ञानं फलम् । यथा श्रुतमयप्रज्ञातश्चिन्तामयी प्रज्ञा भवति । ततो भावनामयी प्रज्ञा भवति । अतो बुद्धधर्मः सम्यक्सम्बोधिजनक इत्युच्यते । औपनायिक इति । बुद्धधर्मः पूर्वमात्मनः कल्याणं साधयति । पश्चात् परान् सद्धर्मे स्थापयतीति औपनायिकः । बुद्ध धर्मः षड्विधः- स्वाख्यातो [भगवता] सान्दृष्टिकः अकालिकः औपनायिक एहिपश्यकः प्रत्यात्मं वेदयितव्यो विज्ञैः । स्वाख्यात इति । तथागतो धर्मान् यथाधर्मलक्षणमुपदिशति । अकुशलधर्मान् अकुशललक्षणानिति उपदिशति । कुशलान् कुशललक्षणानिति । अतः स्वाख्यातः । (# SSS_23#) सान्दृष्टिक इति । बुद्धधर्मो दृष्ट एव लोके विपाकं प्रापयति । यथोक्तं सूत्रे- प्रातर्विनीतः सायं मार्गमनुप्राप्नोति । सायमुपदिष्टः प्रातर्मार्गमनुप्राप्नोति इति । सान्दृष्टिकं यथा सान्दृष्टिकश्रामण्यफलसूत्र उक्तम् । सान्दृष्टिकाः खलु ख्यातिपूजासत्कारध्यानसमाध्यभिज्ञादीनां लाभाः इति । बुद्धधर्मो ऽर्थनययुक्तः । अतः सान्दृष्टिकं पूजासत्कारं प्रापयन् और्ध्वविपाकं निर्वाणश्च प्रापयति । तीर्थिकधर्माणामर्थनयाभावात् सान्दृष्टिकविपाकएव नास्ति । किंपुनरौर्ध्वलौकिकं निर्वाणमिति सान्दृष्टिक इत्युच्यते । अकालिक इति । बुद्धधर्मो न कञ्चन दिवसं मासं वत्सरं नक्षत्रं वापेक्ष्य मार्गो भाव्यते । अस्मिन् दिवसे मासे वत्सरे व मार्गो न भाव्यत इति । न ब्राह्मणधर्मवत् वसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्य इत्यादि । पुनरुदिते जुहोति अनुदिते जुहोति । यथा पश्यामः पञ्च धान्यानि कालमपेक्ष्योप्यन्ते । तथा बुद्धधर्मो ऽपि भविष्यतीति कश्चित् वदेत् । अत आह अकालिक इति । यथोक्तं सूत्रे बुद्धधर्मः स्वाचारश्चर्यास्थितिनिषादनशयनेष्वकालिक इति । औपनाउयिक इति । सम्यक् चर्यया सत्त्वान् विमुक्तिमुपनयतीति औपनायिकः । एहिपश्यक इति । बद्धधर्मः स्वकायेन साक्षात्कर्तव्यो भविष्यति न परानुवर्तनेन । यथावोचद्भगवान्- मा भिक्षवः केवलं मम प्रवचनाधिमुक्तिका भवत । स्वयमेव परीक्षध्वम् अयं धर्म आचारितव्यः अयमनाचरितव्य इति । न यथा तीर्थिका वदन्ति स्वशिष्यान्- प्रश्नप्रतिवचनं मा कुरुध्वम् । यथावत् शुचिस्नाता भवत, मा मलिनाभिरुचिकाः । बधिरमूकवत् मम वचनमात्रमनुसरत इति । अत आह एहिपश्यक इति । प्रत्यात्मं वेदयितव्यो विज्ञैरिति । बुद्धधर्मो विज्ञानामधिमुक्तिकानाञ्च हितकरः । उपवासादौ परममुग्धाः श्रद्दधन्ते विज्ञैः सुखं न वेद्यत इति । क्लेशसमूहननसम्यक् ज्ञानादिभिर्धर्मै र्विज्ञो मुच्यते । आहारभरिते ऽपि स्वदेहे चित्तैकाग्रतावीर्यरागद्वेषसपीडनादीनि (# SSS_24#) विज्ञो दृष्ट एव वेदयते । यथा कश्चित् रोगान्मुक्तः अध्यात्मं प्रविवेकं वेदयते । यथा वा शीतलक्षणं वेदयते जलपायी । केचित् सदोषं धर्मं वदन्ति यथा खक्कटलक्षणा पृथिवी इति । किं खक्कटलक्षणम् इत्यस्य स्पृष्ट्वा वेदयितव्यम् इति प्रतिवचनं न विन्दते । यथा जात्यन्धो नीलपीतलोहितावदातान् न व्यवहर्तुं शक्नोति । [तथा] यो बुद्धधर्मरसस्याप्रतिलाभी, न स बुद्धधर्मस्य परमार्थं व्यवहर्तुं शन्कोति । उपशमात्मकत्वात् । अथ बुद्धधर्म अध्यात्ममधिगन्तव्यः न धनादिवत् स्वयमधिगम्य परस्मै प्रदातव्यः । यथा पारायण सूत्रे भगवानाह- नाहं [भिक्षव] उच्छेत्स्यामि वः कांक्षाम् । मम धर्ममधिगच्छन्तः स्वयमुच्छेत्स्यथ कांक्षाम् । इति । नायं धर्मः परगामी सन् उपलभ्यते, तेजः संक्रमादिवत् । पृथग्जना अविद्यापर्वतप्रतिच्छन्ना न श्रद्धधन्त इमं धर्मम् । यथा अचिरवत श्रामणेरमुपादाय महापर्वतदृष्टान्तमवोचत् । अत आह प्रत्यात्मं वेदयितव्यो विज्ञैरिति । बुद्धधर्मो गहनः । विव्रियमाणः सन् सुलभो भवति । सन्त्रस्यतां देवमनुष्याणां मायामपनयति । गहन इति बुद्धधर्मस्य गहनत्वम् । कारणज्ञानात् । लौकिका हि बहवो दृष्टफलं पश्र्यन्तो न जानन्ति तत्कारणम् । अतो वदन्ति ईश्वरादीनि मिथ्याकारणानि । द्वादशाङ्गः प्रतीत्यसमुत्पादो दुर्बोधः, गभीरत्वात् । उत्तानचेतना लौकिका बुद्धधर्मे न गभीरसंज्ञां कुर्वन्ति । न प्रतिबुध्यन्ते प्रतीत्यसमुत्पादधर्मम् । तृणमपि हेतुप्रत्ययैः सञ्चितं परीक्षयितुः तल्लक्षणं गभीरं विवर्तते । यथा भगवता भाषितः प्रतीत्यसमुत्पादधर्मो गहनं वस्तु । [तथा] तृष्णायाः क्षयो वियोगो निरोधो निर्वाणम्, इदं पदं दुर्दर्शम् । (पृ) यदि प्रतीत्यसमुत्पादो गभीरः । कुत आनन्द उत्तानक संज्ञामुत्पादितवान् । (u) केचिद्वा दिनो वदन्ति- नेदं वचनं युक्तम् । आनन्दो महान् श्रावको धर्मलक्षणप्रतिसंवेदी कथं वदिष्यति प्रतीत्यसमुत्पादधर्म उत्तानक इति । सामान्यलक्षणेन प्रतीत्यसमुत्पादं पश्यत उत्तानकसंज्ञोत्पद्यते । कस्मात् । न हि स कर्मक्लेशान् सुविविच्य पश्यति । आदितः शिक्षितस्य वस्तुनः पर्यन्तं लब्धवतो [वा] उत्तानकसंज्ञोत्पद्यते । यथा प्रतिलब्धाभिसम्बोधः (# SSS_25#) पुनः प्राथमिकवाक्यमीक्षते । केचित् पुनः गभीरधर्मे ऽनिष्पन्नचेतनाः सन्त उत्तानकसंज्ञामुत्पादयन्ति । केचित्तु सत्त्वा उत्तानकसंज्ञामुत्पादयन्ति । तथागतेन धर्मस्य स्वाख्यातत्वात् । अथ बुद्धधर्मः शून्यता [देशनः] | शून्यतेयं गभीरा । तथागते नानाहेतुप्रत्ययदृष्टान्तैरर्थं प्रकाशयति सति सुबोधा भवति । बाला अपि जानन्ति यथा सुदा य श्रामणेरादयः । बुद्धधर्मः सारवान् सर्वप्रवचनेषु तत्त्वार्थः प्रधानो भवति । न यथा भारतरामायणादीनि तत्त्वार्थं विना केवलाख्यानरूपाणि । यथा वा राघब्राह्मण आह- भगवान् भिक्षून् अर्थधर्मे परमार्थधर्मे योगं शिक्षापयति यदुतास्रवक्षये । इति । बुद्धधर्मः सर्वलोकानामर्थायोपदिष्टः, न ब्राह्मणा इव ब्राह्मणधर्मं वदन्त आत्मन एव बोधिमनुप्राप्नुवन्ति; नान्येषाम् बुद्धधर्मः सत्कार्यः । पञ्चकामेषु आत्मारामा देवमनुष्या अपि श्रद्धधन्ते; इत्यादिभिः प्रत्ययैर्धर्मो ऽभिवन्द्यः । धर्मगुणस्कन्धवर्गः सप्तमः । 8 द्वादशाङ्गप्रवचनवर्गः अथ तथागतशासनं द्वादशधा विभक्तम्- सूत्रं, गेयं, व्याकरणं, गाथा, उदानं, निदानं, अपदानं, इतिवृत्तकं, जातकं, वैपुल्यं, अद्भुतधर्म उपदेशश्चेति । सूत्रं स्वकण्ठोक्तं प्रवचनम् । गेयं गाथयोद्दिष्टं सूत्रं गाथाभाषितं [तथागत]श्रावकभाषितं वा । (पृ) कस्य हेतोर्गाथया सूत्रोद्देशः । (u) अर्थस्य दार्ढ्यचिकीर्षया । यथा रज्जुनिबद्धानि कुसुमानि दृढानि भवन्ति । पुरुषाणां संप्रहर्षणाय शब्दालङ्कारेच्छया च । यथा अलङ्करणाय पुष्पाणि विकीर्यन्ते माला वा ध्रियते । गाथानिबद्धो ऽर्थः संक्षिप्तः सुगमो भवति । केचित् सत्त्वा गद्यवचनाधिमुक्तिकाः । केचित्तु गाथाधिमुक्तिकाः । पूर्वं कण्ठोक्तस्य धर्मस्य पश्चाद्गाथयोपदिष्टस्यार्थः स्पष्टप्रतीतः श्रद्धादार्ढ्यकृद्भवति । गाथानिबद्धो ऽर्थः सासक्ति क्रमशः सुपाठ्यो भवति । अतो गाथामाह । (# SSS_26#) केचिदाहु- शास्तुः शासनं न काव्यप्रतिरूपया गाथया रचयितव्यमिति । तदयुक्तम् । गाथया रचयितव्यमेव । कस्मात् । भगवता अर्थानां गाथया भाषितत्वात् । यथाह सूत्रम्- सर्वे लोकाः सुप्रणीतवचननिरूक्तिका मम प्रव्रजिताः । इति । तस्माद्गाथा सुप्रणीतवचना भवति । व्याकरणम् । अर्थविभङ्गसूत्राणि व्याकरणमित्युच्यन्ते । यत् सूत्रमप्रतिवचनमविभङ्गं यथा चतुःप्रतिसं विदादिसूत्रम् तत् सूत्रमित्युच्यते सप्रश्नप्रतिवचनं सूत्रन्तुयथोच्यते- चत्वारः पुद्गलाः । [कतमे चत्वारः] | तमस्तमःपरायणः, तमोज्योतिःपरायणः, ज्योतिर्ज्योतिःपरायणः, ज्योतिस्तमःपरायणः । तमस्तमःपरायणः कतमः । यथा कश्चित् दरिद्रो विविधान्यकुशलकर्माणि कृत्वा दुर्गतौ पतति । इत्यादि सूत्रं व्याकरणम् । (पृ) कस्य हेतोर्भगवानुपदिशति अप्रश्नप्रतिवचनमविभङ्गञ्च सूत्रम् । (u) कानिचन सूत्राणि गभीरगुर्वर्थनयानि । तेषां सूत्राणामर्थो ऽभिधर्मे विविच्य वक्तव्य इत्यतो ऽविभङ्गमुपदिशति । केचिदाहुः- तथागतभाषितानि सर्वाणि सूत्राणि सार्थविभङ्गानि । किन्तु सङ्गीति कारा गभीरसूत्रार्थान् सङ्गृह्याभिधर्मे प्राक्षिपन् । यथा बाह्याभ्यन्तरसंयोजनिकः पुरुषः सदा रात्रावर्थं विभजते । इत्यनेन हेतुना अयमर्थः संयोजनस्कन्धे निवेशितव्य इति । गाथा- द्वितीयमङ्गं गेयमित्युच्यते । गेयमेव गाथा । द्विविधा गाथा । गाथा च श्लोकः । श्लोकश्च द्विविधः क्लेशभागीयो ऽक्लेशभागीय इति । अक्लेशभागीय गेय उच्यमानो गाथेत्युच्यते । द्विविधां गाथां विहायान्यत् गाथारहितं सूत्रम् उदानमित्युच्यते । निदानं सूत्रनिदानम् । कस्मात् । तथागतैरार्यैश्चोपदिश्यमानानि सूत्राणि अवश्यं सनिदानानि भवन्ति । तानि सूत्रनिदानानि कदाचित् सूत्र एव वर्तन्ते अन्यत्र वा वर्तन्ते । तस्मान्निदानमित्याख्या । (# SSS_27#) अपदानम्- पौर्वापर्यक्रमकथनमिदम् । यथोक्तं सूत्रे- विदुषां भाषणं सक्रमं सार्थं सविभङ्गमविक्षेपकम् । इति । इदमपदानम् । इतिवृत्तकम्- इदं सूत्रस्य निदानं भवति, सूत्रस्यानन्तरञ्च भवति । यदि द्वितयमिदं सूत्रस्यातीताध्ववृत्तिकं भवति । तत् इतिवृत्तकमित्युच्यते । जातकम्- प्रत्युत्पन्नं वस्तूणदाय तदतीतवस्तुवर्णनम् । तथागतो ऽनागतं वस्तु कथयन्नपि अतीतं प्रत्युत्पन्नमुपादायैव कथयतीत्यतः पृथङ् नोच्यते । वैपुल्यम्- भगवतो विपुल उपदेशो वैपुल्यम् । केचिन्न श्रद्दधन्ते यन्महामुनय उपशमाभिरता न विक्षेपविघाते सुप्रीतिका लौकिकसंभिन्नप्रलापान्निर्विण्णाः समुल्लुञ्छितेन्द्रियग्रामारामाश्च सन्तो न विपुलोपदेशायाभिरोचन्त इति । यथोक्तं सूत्रे- मार्गस्य प्रतिलाभी पुरुषो द्वौ मासावतीत्य एकमक्षरमुच्चारयति । इति । तद्व्यावर्तानयोच्यते अस्ति वैपुल्यसूत्रं परार्थाय । यथोक्तं- तथागतो वैपुल्यतः संक्षेपतश्च द्विधा धर्ममुपदिशति । तत्र वैपुल्यं संक्षेपात् प्रकृष्टम् इति । अद्भुतधर्मः- अद्भुतसूत्रम् । यथाह कल्पान्ते भूतानि विकृतवृत्तानि, देवकाया महाप्रमाणाः पृथिवी च सम्प्रकम्पन्ते । इति । केचिन्न श्रद्दधन्त ईदृशानि वस्तूनि । अत उच्यत इदमद्भुतसूत्रम् । कर्मविपाकधर्माणामचिन्त्यशक्तेर्दर्शनात् । उपदेशः- महाकात्यायनादयो महाज्ञानिनो भगवद्भाषितं सुविस्तृतं व्यभजन्त । केचिन्न श्रद्दधन्ते नेदं बुद्धभाषितमिति । तदर्थं भगवानाह- अस्ति शास्त्रात्मकसूत्रम् इति । सूत्रस्य शास्त्रप्रतिरूपत्वादर्थः सुगमो भवति । इमानि द्वादशाङ्गानि सूत्राणि शास्तुःप्रवचनम् । धर्मरत्नमीदृशगुणसम्पन्नमित्यतो ऽभिवन्द्यम् ॥ द्वादशाङ्गप्रवचनवर्गो ऽष्टमः । 9 सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गः (पृ) भवता पूर्वमुक्तम्- सङ्घो ऽभिवन्द्य इति । कस्मादभिवन्द्यः । (u) तथागतः सर्वत्न सङ्घं प्रशंसति- सङ्घरत्नमिदं शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धविशुद्धम्, (# SSS_28#) आह्वनीयं, प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमनुत्तरं पुण्यक्षेत्रं दायकानां हितकरम् इति । शीलस्कन्धविशुद्धमिति । तथागत श्रावकसङ्घः अनेडकं शीलं धारयन् यावदल्पापराधे ऽपि परमत्रासशङ्की भवति । जिनौरसाः पुण्यविपाकाय न देवमनुष्यादिषूत्पद्यन्ते । नरकादिभ्यो ऽप्यभीताः शीलं सप्रयत्नं धारयन्तः केवलं सद्धर्माभिरता भवन्ति । कस्माद्विशुद्धं शीलम् । विशुद्धशीलधारणञ्च न कालपरिच्छिन्नम् । न ब्राह्मणानामिव षाण्मासिकं शीलधारणम् । [अपितु] दीर्घरात्रं यावदन्तमुपादीयते । अतो विशुद्धम् । विशुद्धं शीलमन्तद्वयविमुक्तं पञ्चकामगुणविमुक्तं दुःखकायविसुक्तञ्च दधते । अत आर्याणां कान्तशीला भवन्ति । तच्छीलं विज्ञानाञ्च प्रियं भवति । चित्तं विशुद्धमित्यतः शीलमपि विशुद्धम् । प्रशमिताध्याशयदोषा न केवलं शीलं रक्षन्ति । परलोकादपि बिभ्यन्ति । अतः सङ्घरत्नं शीलस्कन्धविशुद्धम् । समाधिस्कन्धविशुद्धमिति । यः समाधिस्तत्त्वज्ञानमुत्पादयति स विशुद्ध इत्युच्यते । प्रज्ञास्कन्धविशुद्धमिति । प्रज्ञा क्लेशान् क्षपयतीत्यतो विशुद्धा । विमुक्तिविशुद्धमिति । या सर्वक्लेशानां क्षयं प्रापयति न केवलं विघ्नयति । अतो विमुक्तिर्विशुद्धा । विमुक्तिज्ञानदर्शनविशुद्धमिति । क्षीणक्लेशानां ज्ञानं भवति यदुत क्षीणा मे जातिरिति । नाक्षीणक्लेशानाम् । इदं विमुक्तिज्ञानदर्शनं विशुद्धम् । आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमिति । ईदृशगुणसम्पन्नत्वात् आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयम् । [अनुत्तरं] पुण्यक्षेत्रमिति । तत्र रोपितेन पुण्येन अप्रमाणविपाकं प्रतिलभते । तत् यावन्निर्वाणञ्च न क्षीयते । दायकानां हितकरमिति । दायकानां गुणान् वर्धयति । यथा अष्टाङ्गसमन्वितं (# SSS_29#) क्षेत्रं पञ्चविधधान्यान्यतिशयेन संवर्धयति न विनाशं गमयति । तथा सङ्घक्षेत्रमपि अष्टाङ्गसमन्वितमित्यतो दायकानां गुणान् वर्धयति । अतो ऽभिवन्द्यम् ॥ सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गो नवमः । 10 आर्यविभागवर्गः [पृ] केन धर्मेण सङ्घ इत्याख्यायते । (u) चतुर्विधाः प्रतिपत्तयञ्चतुर्विधाः प्रतिपन्नकाः शीलसमाधिप्रज्ञादिगुणाश्च परिशुद्धा इत्यतः सङ्घ इत्याख्यायते । चतुर्विधाः प्रतिपत्तयःस्रोतआपत्ति सकृदागिप्रतिपत्तिअनागामिप्रतिपत्ति अर्हत्प्रतिपत्तयः । चतुर्विधाः फलस्थिताः स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः । स्रोतआपत्तिप्रतिपत्तौ त्रयः पुद्गलाः श्रद्धानुसारिप्रतिपन्नको धर्मानुसारिप्रतिपन्नको ऽनिमित्तानुसारिप्रतिपन्नक इति । श्रद्धानुसारिप्रतिपन्नक इति । यो ऽलब्धानात्मशून्यताज्ञानो भगवच्छासने श्रद्दधानो भगवद्वचनमनुसृत्य प्रतिपन्नो भवति । स श्रद्दानुसारिप्रतिपन्नक इत्युच्यते । यथोक्तं सूत्रे अहमस्मिन् वस्तुनि श्रद्धया प्रतिपन्नः । इति । लब्धे तु तत्त्वज्ञाने न श्रद्धामात्रमनुसृत्य प्रतिपद्यते । यथोक्तं सूत्रे- नास्ति कारको नास्ति श्रद्धालुरित्यादि प्रजानन् उत्तमपुद्गलो भवति । इति । अतो ज्ञायते अलब्धतत्त्वज्ञानः श्रद्धानुसारिप्रतिपन्नक इति । यथोक्तं सूत्रे- यो धर्मे क्षान्तिसुखं प्रज्ञया भावयति स श्रद्धाप्रतिपन्नकः [यः] पृथग्जनभूमिमतिक्रान्तः स्रोतआपत्तिफलञ्च नालभत । अत्रान्तरे जीवितान्तं नालभत । स श्रद्धाप्रतिपन्नकः । इति । अयं श्रुतचिन्तामयप्रज्ञायां स्थितो धर्मणां क्षान्तिकामसुखचित्तं सम्यक् भावयन् अनात्मशून्यताज्ञानमलभमानो ऽपि लौकिकं धर्मक्षान्त्याभासचित्तमुत्पादयति । अयं स्वयमागत इति अतिक्रान्तपृथग्जनभूमिरितित्युच्यते । कस्मादिति पश्चाद्वक्ष्यते । यः श्रद्धादि पञ्चेन्द्रियविरहितः स (# SSS_30#) बाह्यपृथग्जनेषुवर्तते । स क्रमेण उष्मादिधर्मेषु स्थितौ भावनामयीं प्रज्ञां लभमानो ऽपि मौलनाम्नैव श्रद्धानुसारीत्युच्यते । धर्मप्रतिपन्नकभावानुगामित्वात् । अस्मात् सूत्रात् वक्तव्यमवश्यं स्रोतआपत्तिफलं लप्स्यत इति । न वक्तव्यं जीवितान्ते न लप्स्यत इति । कस्मात् । श्रद्धाप्रतिपन्नकस्यास्य विप्रकृष्टत्वात् । यथोग्रेण सङ्घे निमन्त्रिते देवता उपसंगम्यारोचयन्ति- अमुको ऽर्हन् अमुको ऽर्हत्प्रतिपन्नको यावदमुकः श्रोतआपन्नः अमुकः स्रोतआपत्तिप्रतिपन्नक इति । यद्ययं पञ्चदशचित्तक्षणवर्ती नारोचनं लब्धुं शक्यते । इति ज्ञातव्यं स्रोतआपत्तिप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च । अयं श्रद्धाप्रतिपन्नक इत्युच्यते । धर्मानुसारिप्रतिपन्नक इति । अयं लब्धानात्मज्ञान ऊष्ममूर्धक्षान्त्यग्रधर्मेषुस्थितो धर्ममनुसृत्य प्रतिपद्यते यदनात्मशून्यादि । अयं धर्मप्रतिपन्नक इत्युच्यते । इमौ द्वौ प्रतिपन्नकौ सत्यदर्शनमार्गमवतार्य निरोधसत्यं पश्यत इत्यतो ऽनिमित्तप्रतिपन्नक इत्युच्यते । इमे त्रयः पुद्गलाः स्रोतआपत्तिप्रतिपन्नका भवन्ति । लौकिकमार्गे संयोजनप्रहाणात् फलत्रयप्रतिपन्न इति न प्रथां लभन्ते । इदं पश्चाद्वक्ष्यते । स्रोतआपन्न इति । यथोक्तं भगवता सूत्रम्- सत्कायदृष्टिदृष्टिविचिकित्साशीलव्रतपरामर्शानां त्रयाणां सयोजाननां परिक्षयात् स्रोतआपन्नो भवति अविनिपातधर्मा नियतः सम्बोधिपरायणः सप्तकृत्भवपरम इति । (पृ) यः स्रोतआपन्नः स सत्यदर्शनप्रहीणक्लेशो ऽत्यन्तपरिक्षीणाप्रमाणदुःखः पृथिवीसम इति औपम्यसूत्रमाह । कस्मादुच्यते केवलं त्रयाणां संयोजनानां परिक्षयादिति । (u) इदमुत्तरत्र वक्ष्यते यदुत सत्यदृष्टिक्षयादन्ये क्षीणा इति । अविनिपातधर्मेति । इदमपि पश्चाद्वक्ष्यते कर्मस्कन्धे । नियतः सम्बोधिपरायण इति । धर्मस्रोतस्यवतरन् नियतं निर्वाणमनुप्राप्नोति । यथा गङ्घौघवर्ती दारुस्कन्धो विनाष्टप्रत्ययान् (# SSS_31#) नियतं महासमुद्रमनुप्राप्नोति । सप्तकृद्भवपरम इति । स सप्तसु अध्वस्वनास्रवज्ञानं परिपाचयति । यथा [गर्भः] कललादिना सप्तसु दिनेषु परिणमति । यथा च नवनीतादि सप्तदिनपरमं सेवमानस्य ध्रुवा ग्लानिरपि जर्जरिता भवति । यथा च ज्ञातिसम्बन्धः सप्तसन्तानान् याति । यथा च सप्तफणसर्पदष्टः पुद्गलकायश्चतुर्भूतबलात् सप्तपदानि गच्छति नाष्टमं विषबलाद्गच्छति । यथा च शाठ्यधर्मः सप्ताध्वपरमो याति । यथा वा सप्तदिनेप्वतीतेषु कल्पाग्निः शाम्यति । एवं सप्तजन्मसु सञ्चितानास्रवप्रज्ञाग्निना क्लेशाः क्षीयन्ते । धर्मस्य सप्तभवाः स्युः । स्रोतआपन्नो ऽस्मिन्नध्वनि निर्वाणे ऽवतरति । द्वितीयं तृतीयं सप्तपरमं वा याति । अयं स्रोतआपन्न इत्युच्यते । सकृदागामिप्रतिपन्नक इति । भावनाहेयसंयोजनस्य नवस्कन्धा भवन्ति । य एकं द्वौ वा प्रहाय त्रीन् चतुरः पञ्च वा याति । स सकृदागा मिप्रतिपन्नकः । केचिदाहुः- एकेनानावरणमार्गेण प्रजहाति इति । तदयुक्तम् । भगवतोक्तम् अप्रमाणचित्तैः प्रजहाति । यथा वाशीजटा इति औपम्यसूत्र उक्तम् । सकृदागामिप्रतिपन्नकः कुलंकुल इत्यपि आख्यायते । स द्वे वा त्रीणि वा कुलानि सन्धावति संसरति । दृष्ट एव वा काये निर्वाणे ऽवतरति । अयं सकृदागामिप्रतिपन्नकः । सकृदागामी इमं लोकं सकृदागत्य दुःखस्यान्तं करोति । स भावनापरिक्षीणतनुसंयोजनः । (# SSS_32#) संयोजनानां तनुत्वे स्थितः सकृदागामीत्युच्यते । अयं सकृदागामी इहैव वा जन्मनि दुःखस्यान्तं करोति । अनागामिप्रतिपन्नक इति । यः परिक्षीणसप्तमाष्टमसंयोजनस्कन्धः सो ऽनागामिप्रतिपन्नकः । परिक्षीणाष्टमसंयोजनो ऽयमेकबीजी अनागामिप्रतिपन्नकः । स इहैव वा जन्मनि दुःखस्यान्तं करोति । अत्यन्तपरिक्षीणकामावचरनव संयोजनस्कन्धो ऽनागामी । अनागामिनो ऽष्टप्रभेदाः- यदुत अन्तरा परिनिर्वायी, उपपद्यपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, साभीसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोतः अकनिष्ठगामी, आरूप्यायतनगामी, परावृत्तजन्मा, दृष्टधर्मनिर्वायी इति । उत्तममध्याधमेन्द्रियत्वात् प्रभेदाः । अन्तरापरिनिर्वाय्यपि उत्तममध्याधमेन्द्रियत्वेन त्रिधाभिद्यते । कश्चिदनागामी भवान्निर्विद्यते, अल्पनीवरणो न दृष्टे निर्वाणमनुप्राप्नोति । सो ऽन्तरापरिनिर्वाति । उपपद्यपरिनिर्वायी त्रिधा भिद्यते उपपद्यनिर्वायी, साभिसंस्कारपरिनिर्वायी, अनभिसंस्करपरिनिर्वायीति । उपपद्यपरिनिर्वायीति । य उत्पद्यमान एव भवान्निर्विद्य परिनिर्वाति । स उपपद्यपरिनिर्वायी । इन्द्रियतैक्ष्ण्यात् । कश्चिदुत्पन्नः सन् अनास्रवमार्गेषु प्रकृत्या स्थितो ऽभिसंस्कारमप्रयुज्य परिनिर्वाति । सो ऽनभिसंस्कारपरिनिर्वायी । मध्यमेन्द्रियत्वात् । कश्चिदुत्पन्नः सन् कायोपादाने ऽतिभीरुरभिसंस्कारमार्गं प्रयुज्य परिनिर्वाति । स साभिसंस्कार परिनिर्वायी । इन्द्रियमान्द्यात् । (# SSS_33#) ऊर्ध्वस्त्रोता [अकनिष्ठगा]म्यपि त्रिविधः । य एकस्मादायतनात् च्युतो ऽपरस्मिन्नायतन उत्पद्य परिनिर्वाति । स तीक्ष्णेन्द्रियः । यो द्वयोस्त्रिषु वायतनेषु उत्पद्य [परिनिर्वाति] स मध्यमेन्द्रियः । यः सर्वस्मादायतनाच्च्युतः सर्वायतनेषूत्पद्य परिनिर्वाति । स मृद्विन्द्रियः । प्रथमध्यानात् [यो] बृहत्फलदेवगामी स निस्तीर्णो नाम । प्राप्तबृहत्फलो यदि शुद्धावास उत्पद्यते । स न पुनरारूप्यायतनं गच्छति । प्रज्ञाधिमुक्तत्वात् [आरूप्यगो] य आरूप्यायतनं गच्छति । स नैव शुद्धावास उत्पद्यते । समाध्यधिमुक्तत्वात् । परावृत्तजन्मेति । यः पूर्वभवे स्रोतआपत्तिफलसकृदागामिफलप्राप्तः पश्चात्प्रवृत्तकायेन अनागामिफलं प्राप्नोति । स न रूपारूप्यधाताववतरति । दृष्टधर्मपरिनिर्वायी ति परमतीक्ष्णेन्द्रियो दृष्ट एव काये निर्वाणं प्राप्नोति । अथ पुद्गलो द्विविधः श्रद्धाविमुक्तो दृष्टिप्राप्त इति । इन्द्रियभेदात् पुद्गलद्वैविध्यम् । मृद्विन्द्रियः शैक्षो भावनामार्गे स्थितः श्रद्धाविमुक्तः । तीक्ष्णस्तु दृष्टिप्राप्तः । यो ऽनागामि अविकलाष्टविमोक्षः स कायसाक्षी । इमे सर्वे अर्हत्फलप्रतिपन्नकाः संयोजनप्रहाणसाम्यात् । यः परिक्षीणसर्वक्लेशः सो ऽर्हन । नवविधो ऽर्हन- परिहाणलक्षणः, अनुरक्षणलक्षणः मृतलक्षणः, स्थितलक्षणः, प्रतिवेधनलक्षणः, अकोप्यलक्षणः, प्रज्ञाविमुक्तलक्षणः, उभयतोभागविमुक्तलक्षणः, अपरिहाणलक्षण इति । श्रद्धेन्द्रियादिप्राप्त्या अर्हन्तः प्रभिन्नाः । (# SSS_34#) परममृद्विन्द्रियः परिहाणलक्षणः, समाधेः परिहाणदुष्टः । समाधिपरिहाण्या अनास्रवं ज्ञानं नाभिमुखीभवति । अनुरक्षणलक्षण इति किञ्चिद्विशिष्टेन्द्रियत्वात् यः समाधिमनुरक्षति स न परिहीयते । अरक्षंस्तु परिहीयते । पूर्वपरिहाणलक्षणस्तु [समाधिं] रक्षन्नपि ततः परिहीयते ॥ मृतलक्षणः ततो ऽपि किञ्चिद्विशिष्टेन्द्रियो भवेषु परमं निर्विण्णः । स न समाधिं लब्धवानित्यतो ऽनास्रवज्ञानस्याभिमुखीभावो दुर्लभः । लब्ध्वापि प्रीतिर्विनश्यति । अतो मरणार्थी भवति ॥ स्थितलक्षण इति यः समाधिं लब्ध्वा न पराक्रमते न च परिहीयते स स्थितलक्षणः । पुर्वे त्रयः समाधिपरिहाणभागे वर्तन्ते । स्थितलक्षणस्तु समाधिस्थितिभागे वर्तते ॥ प्रतिवेधलक्षण इति । यः समाधिं लब्ध्वा भूयो ऽधिकमभिवर्धयति । स समाध्यभिवर्धनभागे वर्तते ॥ अकोप्यलक्षण इति । यः समाधिं लब्ध्वा नानाप्रत्ययैर्न विक्षेपयति । स समाधिप्रतिवेधभागे वर्तते । परमतीक्ष्णप्रज्ञत्वात् । समाधिसमापत्तिस्थितिव्युत्थानलक्षणानां सुगृहीतत्वादकोप्यो भवति । निरोधसमापत्तिमुपादाय द्विविधः पुद्गलः- तत्समाध्यलाभी प्रज्ञाविमुक्तः, तत्समाधिलाभी तु उभयतोभागविमुक्त इति ॥ अपरिहाणलक्षण इति । यः कृतात् क्षयगुणादपरिहीणः । यथोक्तं सूत्रे- भगवानाह- यो भिक्षवो मच्छ्रावकः शयने पर्यङ्के वा अहमहमिकया प्रतिलब्धात् [आस्रव]क्षयान्न परिहीयते । इति । एवं नवविधा अशैक्षाः । पूर्वोक्ता अष्टादश शैक्षा नवाशैक्षाश्च [मिलित्वा] सप्तविंशति [पुद्गलाः] लौकिकं सर्वपुण्यक्षेत्रम् । ते सङ्घे समन्विताः । अतो ऽभिवन्द्यं [सङ्घरत्नम्] ॥ आर्यविभागवर्गो नाम दशमः । (# SSS_35#) 11 पुण्यक्षेत्रवर्गः (पृ) कस्मादार्यास्ते पुण्यक्षेत्रमित्युच्यन्ते । (u) लोभक्रोधादीनां क्लेशानां परिक्षीणत्वात् पुण्यक्षेत्रमित्युच्यते । यथा तृणानाहतः सुबिजाङ्कुर इत्युच्यते । अतो वीतरागाणां दानं महाहितविपाकप्रापकम् । शून्यताचित्ता इत्यतश्च पुण्यक्षेत्रमित्युच्यन्ते । कस्मात् । शून्यलक्षणत्वात् सर्वे रागद्वेषादयः क्लेशा अनुत्पन्ना नाकुशलं कर्मोत्पादयन्ति । आर्या अकृतकधर्मलाभिन इति पुण्यक्षेत्रं भवन्ति । तैर्लब्ध्वा ध्यानसमाधयः सर्वे परिशुद्धाः महाल्पैः क्लेशैर्विशंयुक्तत्वात् । सौमनस्यदौर्मनस्ययोर्निराकृतत्त्वाच्च पुण्यक्षेत्रम् । पञ्च (# SSS_36#) चेतोखिलानि प्रहाय प्रतिलब्धविशुद्धचित्तत्वाच्च पुण्यक्षेत्रम् । अष्टक्षेत्रगुणसमन्वित्वात् सप्तविध समाधिपरिष्कारैः सुरक्षितत्वात् सप्तास्रव सन्निरोधित्वात् आस्रवैरदुष्टम् । शीलादिसप्तपरिशुद्धधर्मसम्पन्नत्वात् अल्पेच्छासन्तुष्ट्याद्यष्टगुणसमन्वितत्वात् । तत् पारं सन्तीर्य आकांक्षावितरणव्यवसायित्वाच्च पुण्यक्षेत्रम् । उक्तं च सूत्रे प्रस्थानचितमात्र एव कुशलधर्ममाचरितुमभिलषति । किं पुनर्बह्वर्थं प्रयोगम् । इति । ते आर्याः सदा कुशलधर्मानाचरन्तीत्यतः पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे यस्माद्दायकाद् गृहपतेः शीलवतो भिक्षुः सत्कारमादाय अप्रमाणसमाधिमुपसम्पद्य विहरति । स दायक्तो गृहपतिरप्रमाणं पुण्यं लभत इति । सङ्घे सन्ति केचिदप्रमाणसमाधिसमापन्नाः, केचिदनिमित्तसमाधिसमापन्नाः, केचिदचलसमाधिसमापन्नाः । तेन दानपतिरप्रमाणविपाकं लभते अतो ऽपि पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे- त्रयाणां सन्निपातान्महतः पुण्यस्य प्रतिलाभः । श्रद्धा देयं पुण्यक्षेत्रमिति । सन्ति च सङ्घे बहवो भदन्ताः । भदन्तेषु श्रद्धाचित्तं बाढमुत्पद्यते । सङ्घस्य दानं नवप्रत्ययसंयुक्तमित्यतो महाफलप्रापकम् । सङ्घदानस्य प्रतिग्रहीता परिशुद्ध इत्यतस्तद्दानमपि अवश्यं परिशुद्धम् । दानञ्चाष्टविधम् । (1) परिशुद्धचित्तो ऽल्पं देयवस्तु भिन्नशीलस्याल्पशो ददाति । (2) परिशुद्धचित्तो ऽल्पं देयं भिन्नशीलस्य बहुशो ददाति । (3) परिशुद्धचित्तो देयमल्पं धृतशीलस्याल्पशो ददाति । (4) परिशुद्धचित्तो ऽल्पं देयं धृतशीलस्य बहुशो ददाति । (5) परिशुद्धचित्तो बहुशो ['ल्पशो वा] ददाति तथा देयं चतुर्विधम् । सङ्घस्य दानमवश्यं द्वे त्रीणि वा प्रसाधयेत् । सर्वे सुजनाः सङ्घमुपादाय (# SSS_37#) गुणान् वर्धन्ते । यथेष्टं बोधये परिणमन्ति । सङ्घस्य दीयमानं सर्वं विमुक्तिं प्रापयिष्यति । नैव च संसारे पातयति । सङ्घस्य दीयमानं सर्वं चित्तप्रसाधनाय भवति । यद्येकस्मिन् पुरुषे उत्पन्ना श्रद्धा चित्तं कदाचित् परिशोधयेत् कदाचिद्वा प्रकम्पेत । सङ्घे तु [समुत्पन्ना] श्रद्धा चित्तं परिशोधयेदेव । न पुनः प्रकम्पेत । कस्मिंश्चिदुत्पन्नः स्नेहः चित्तं न गुरुकुर्यात् न प्रचीयेत । सङ्घे तूत्पन्ना भक्तिः चित्तं गुरुकुर्यात् अप्रमाणालम्बनत्वात् चित्तं प्रचीयेत । सङ्घगणितानां सर्वेषां पुद्गलानां दद्यात् । चित्तमहिम्ना विपाको ऽपि महान् भवति । इत्यादिभिः प्रत्ययैः आर्यपुद्गलाः पुण्यक्षेत्रमित्याख्यायन्ते । अतो ऽभिवन्द्यम् ॥ पुण्यक्षेत्रवर्गः एकादशः । 12 मङ्गलवर्गः रत्नत्रयमिदं गुणसम्पन्नमित्यतः सूत्रस्यादावुक्तम्, इदं रत्नत्रयं सर्वस्य लोकस्य प्रथमं मङ्गलम् । यथोक्तं मङ्गलगाथायाम्- बुद्धो धर्मश्च सङ्गश्च एतन्मङ्गलमुत्तमम् इति । अथ कानिचित्सूत्राणि मङ्गलादीनि शैक्षाणामायुर्यशःप्रसरवर्धनानि इति सूत्रकर्तारो ऽभिप्रयन्ति । यथा अथेत्यादिपदं सूत्रारम्भगतमिति । न तन्मङ्गललक्षणमिति पश्चाद्वक्ष्यते । उत्तममङ्गलप्रार्थिना इदं रत्नत्रयमेव शरणीकर्तव्यम् । यथोक्तं मङ्गलगाथायाम्- देवेषु च मनुष्येषु शास्तानुत्तमनायकः । महामतिश्च सम्बुद्ध एतन्मङ्गलमुत्तमम् ॥ यश्च बुद्धे सुविहितश्रद्धाचित्तो न कम्पते । विशुद्धशीलसम्पन्न एतन्मङ्गलमुत्तमम् ॥ असेवना च बालानां पण्डितानाञ्च सेवना । पूजा च पूजनीयानामेतन्मङ्गलमुत्तमम् ॥इति । अतो ऽभिवन्द्यं रत्नत्रयम् । उत्तममङ्गलत्वान्मया सूत्रादावुक्तम् ॥ मङ्गलवर्गो द्वादशः । (# SSS_38#) 13 शास्त्रस्थापनवर्गः अधुना लोकानां हितकरो जिनधर्मो जिज्ञास्यते । भगवतो महाकरुणाचित्तेन सर्वलोकानां हितकरत्वात् तद्धर्मो ऽपार्यन्तिकबाध इत्युच्यते । तद्यथा केचित् ब्राह्मणानामेव मोक्षशास्त्रमुपदिशन्ति । भगवदुपदिष्टं शास्त्रन्तु चातुर्वर्गीयाणां सत्त्वानामातिर्यग्जन्तूनाञ्च सन्तारकं भवति इति नास्ति पार्यन्तिकबाधा । (पृ) न कर्तव्यो बुद्धप्रवचनविचारः । कस्मात् । यदि भगवता स्वयमेव विचारितम् । किमस्ति विचाराय । यदि भगवता न विचारितम् । अन्ये ऽपि न विचारयितुं शक्नुयुः । कस्मात् । सर्वज्ञाभिप्रायो हि दुरवगाहः । किमर्थमिदमुक्तमिति न ज्ञायते । भगवदभिसन्धिमजानतामुपदिष्टं वृथेति तत् आत्मनः क्लेशायैव भवति । यथोक्तं सूत्रे- द्वौ पुरुषौ भगवन्तं निन्दतः एको ऽश्रद्धाद्वेषाभ्यां निन्दति, अपरस्तदुपदिष्टे सश्रद्धो ऽपि सत्यसमादानासमर्थः । सैव बुद्धनिन्दा । विद्वानपि बुद्धाभिसन्धिमनवबुध्य बुद्धभाषितं न विचारयितुं शक्नोति । किं पुनस्तदलाभी बुद्धाभिसन्धेः कथासम्प्रयोगं चिकीर्षति । कस्मात् । यथा परप्रवादसूत्रे भगवता प्रतिपत्त्यर्थमिदमुक्तम् । सर्वे भिक्षवो नानाविधाः परप्रवादिनो नालभन्त तथागताशयम् । यथा च स्थविरमहाकात्यायनो भिक्षूनवोचत् । यथा च कश्चित् महान्तं वृक्षं छित्वा अतिक्रम्यैव मूलमतिक्रम्यैव स्कन्धं शाखापलाशानि पर्येषयन्ति । तथा यूयमपि तथागतमतिक्रम्यस्मानर्थ पृच्छथ, इति । यदि महाकात्यायन एवार्थविवेचने शाखापलाशान्युदाहरति । किं पुनरन्ये बुद्धप्रवचनं प्रतिपद्येरन् । किञ्च भगवान् शरिपुत्रमपृच्छत् के शैक्षाः के च साङ्ख्या इति । एवं त्रिः पृष्टो नोत्तरमवादीत् । तथागतमूलाः सर्वधर्माः । तथागत एव प्रतिपद्यते नान्ये । इति आनन्द स्तथागतमामन्त्याह- अभिसम्बोधिसमधिगमात् प्रतिलब्धे मार्गे हितं भवतीत्यतदपि युज्यते । कस्मात् । द्वाभ्यां प्रत्ययाभ्यां सम्यक् दृष्टिर्भवति परतो घोषात् योनिशश्च (# SSS_39#) मनस्कारात् । भगवानानन्दमवोचत्- अभिसम्बोधिमात्रान्मार्गलाभहितं सम्पन्नं भवति । इति । यथा चाह भगवान्- यदि मया कस्यचित् धर्म उपदिष्टः सो ऽप्रतिलब्धमदभिसन्धित्वात् कलहायते । इति । अधुना वादिनः पृथक् पृथगभिनिविष्टाः । केचिद्वदन्ति सन्ति अतीतानागतधर्मा इति । केचिद्वदन्ति न सन्ति इति । अतो ज्ञातव्यमेव वादिनः तथागतमप्रतिपद्यमाना यथारुतमनुवर्तमानाः कलहायन्त इति । यथा आनन्दः समाध्यर्थं सर्वाण्युपादानानि दुःखमित्यवोचत् । तदा भगवान् भिक्षूनब्रवीत्- भावयथेममर्थ नानन्दोपमिताकारम् इति । सर्वे वादिन आहुः- अर्हन् अग्रदक्षिणीय इति । भिक्षवो ऽज्ञात्वा तथागतमुपेत्याप्राक्षुः । भगवानवोचत्- मम शासने अग्रप्रव्रजितो ऽग्रदक्षिणीय इति । [एवम्] अन्नपाने स्थूलवस्तुन्येव न जानन्ति [यथावत्] कः पुनर्वादस्तथागतेनभिसन्धाय भाषिते सूक्ष्मधर्मे । इत्यादिना हेतुना न कर्तव्यो विचारः । अत्रोच्यते । न युक्तमिदम् । कस्मात् । कारणसत्त्वात् परामिसन्धिर्ज्ञातुं शक्यते । यथोक्तं गाथायाम्- जानन्ति वक्तुः सन्धानं [परमं] यत्परायणम् । जानन्त्यपि च वक्तुश्च विवक्षा यस्य वस्तुनः ॥ इति । तत्रास्ति द्विधा मार्ग आर्यमार्गो लौकिकमार्ग इति । इदं पश्चाद्वक्ष्यते । अनेन मार्गेण वक्तुराशयो ज्ञायते । अथ परप्रवाद सूत्रे ऽपि भगवान् संश्रावयति स्म । [आर्य]कात्यायनादिभिर्महावादिभिर्भगवदाशयः प्रतिलब्ध इत्यतो भगवान् साधुप्रशशंस । (# SSS_40#) उदायिभिक्षुधर्मदिन्नादिभिभिक्षुणीभिः कृतं भगवच्छासनं भगवान् श्रुत्वा [तदेव पुनः] श्रावयति स्म । गभीरं तथागतशासनं विवृण्वता शास्त्रं विरच्यते । अविवरणे सन्तिष्ठेत् । एवमन्यः "तथागतमूलाः सर्वधर्मा" इत्यादि प्रश्नः सर्वः प्रत्युक्तः । किञ्च शास्त्रं विरचयितव्यम् । कस्मात् । शास्त्रे विरचित्ते हि अर्थः सुगमः स्यात् । धर्मश्च चिरस्थितिकः स्यात् । भगवांश्च शास्त्रप्रणयनं संश्रावयति स्म । यथोक्तं सूत्रे- भगवानवोचद्भिक्षून्- यथाप्रणीतं शास्त्रं सम्यग्धारयत । इति । अतः सूत्रादर्थमादाय शास्त्रं निकायान्त रात्मना पृथक् स्थाप्यते । अतः शास्त्रं रचयितव्यम् । किञ्च भगवान् नानासत्त्वानां सन्तरणीयानां कृते लोकादीनि शास्त्रमुखान्युक्तवान् । यथा स्वात्यादयो ऽप्रतिपद्यमाना भ्रान्तमतयो ऽभूवन् । स्वात्यादयो भिक्षव आहुः- तदेवेदं विज्ञानं सन्धावति संसरति । अनन्यदिति । भगवानेवमादिना नानाधर्ममुपदिष्टवान् । विना शास्त्रं कथमर्थः प्रतिपद्येत । इत्यादिभिः कारणैः शास्त्रं विरचयितव्यम् ॥ शास्त्रस्थापनवर्गस्त्रयोदशः । 14 शास्त्रमुखवर्गः लोकमुखं परमार्थमुखमिति द्विमुखं । लोकमुखतः अस्त्यात्मा इत्युच्यते । यथोक्तं सूत्रे- आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् । आत्मनैव कृतं पुण्यं आत्मनैव विशुध्यते । आत्मनैव कृतं पापमात्मना संक्लिश्यते ॥ इति । (# SSS_41#) किञ्चोक्तं सूत्रे- शाश्वतं मनोविज्ञानम् । इति । आह च- दीर्घरात्रं भावितचित्तो मृत ऊर्ध्वजन्मभाक् भवति । इति । किञ्चाह कारकः कर्म करोति, कारकः स्वयमनुभवति । इति । अमुकः सत्त्वो ऽत्रोत्पद्यते इत्यादि सर्वं लोकमुखेनोक्तम्, परमार्थमुखतस्तूच्यते सर्वं शून्यमसत् इति । यथोक्तं सूत्रे एषु पञ्चसु स्कन्धेषु नास्त्यात्मा वा आत्मीयं वा । चित्तञ्च समीरणज्वलनवत् प्रतिक्षणविनाशि । अस्ति कर्म अस्ति कर्मफलम्, कारकस्तु नोपलभ्यते । इति । यथा भगवान् आह- स्कन्धानां सन्तत्यास्ति संसार इति । (2) अन्यदस्ति द्विविधं शास्त्रमुखम् व्यवहारमुखमार्यमुखम् इति । व्यवहारमुखमिति । व्यवहारत उच्यमानम्, [यथा] चन्द्रः क्षीयत इति । वस्तुतस्तु चन्द्रो न क्षीयते । [यथा वा] मृगा रमातेति स्नुषां मातेति वदन्ति । न वस्तुतः सा माता । यथोक्तं सूत्रे- जिह्वा रसं विजानाति इति । जिह्वाविज्ञानं रसं विजानाति न तु जिह्वा । यथा शक्तिप्रतिहतं पुरुषं प्रति वदन्ति पुरुषो ऽयं दुःखं विजानातीति । विज्ञानन्तु दुःखं विजानाति, न तु पुरुषः । यथा वा दरिद्रः पुरुषः प्रभुरिति व्यपदिश्यते । बुद्धो ऽपि पुरुषवशात् प्रभुरिति ख्यापयति । किञ्च भगवान् तीर्थिकानाकारयति ब्राह्मणानिति श्रमणानिति च । क्षत्रियब्राह्मणादय इव बुद्धो ऽपि व्यवहारतः पूज्यो भवति । एकमेव यथा भाजनं देशवशात् विभिन्ननामकम्, बुद्धो ऽपि नामानुयाति । यथा भगवानाह- अहं वैशालीं पश्चिमा [वलोक]मवलोकयामीति । एवमादिवचनं व्यवहारमनुवर्तत इति व्यवहारमुखमित्युच्यते । (# SSS_42#) आर्यमुखमिति । यथोक्तं सूत्रे- प्रतीत्यसमुत्पन्नं विज्ञानं चक्षुरादीनामिन्द्रियाणां मूलं महासमुद्रवत् । यथाह सूत्रम्- स्कन्धायतनधातूनां प्रत्ययाः सामग्रीमात्रम् न कारकः नापि वेदकः इति । सर्वं दुःखमिति चाह । यथोक्तं सूत्रे- यत् लौकिका वदन्ति सुखमिति [तत्] आर्या दुःखं वदन्ति । यत् आर्या दुःखं वदन्ति [तत्]लौकिकाः सुखं वदन्ति । इति । अभिधेयाः शून्या अनिमित्ता इत्यादि च । तत् आर्यमुखमित्युच्यते । (3) त्रैकालिक शास्त्रमुखम् । यत्र रूपमित्याख्यायते तत्र यदतीतं यदनागतं वर्तमानम् सर्वं तत् रूपमित्युच्यते । इदं लौकिकं शास्त्रमुखम् । (4) अस्ति चेदिति शास्त्रमुखम् । [यथा] स्पर्शो ऽस्ति चेत्, सो ऽवश्यं षडायतनमुपादाय भवति । न तु सर्वं षडायतनं स्पर्शस्य हेतूक्रियते । तृष्णस्ति चेत् अवश्यं सा वेदनामुपादायं भवति । न तु सर्वा वेदना तृष्णाया हेतूक्रियते । कदाचित् समग्रहेतुरुच्यते यथा स्पर्शप्रत्यया वेदना इति । कदाचिदसमग्र हेतुरुच्यते यथा वेदनाप्रत्यया तृष्णा इति । न तूच्यते अविद्येति । कदाचिदन्यथोच्यते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रभ्यते । अप्रीतस्यापि त्रिभिर्ध्यानैःकायः प्रश्रभ्यते । प्रश्रब्ध[कायः] सुखं वेदयते । इति च चतुर्भिर्ध्यानैः प्रस्रब्धिमानपि न सुखं वेदयते । इतीदमन्यथा वचनम् । (5) उत्सर्गो ऽपवाद इति द्विविधं शास्त्रमुखम् । यथोक्तं सूत्रे- यश्चै- त्यवन्दनाय पादावुत्क्षिपति स आयुषो ऽन्ते देवेषूत्पद्यते इति । अयमुत्सर्गः । सूत्रान्तरमाह- अनन्तर्यस्य कर्ता न देवेषूत्पद्यत इति । अयमपवादः । उक्तञ्च सूत्रे- कामानामनुभविता नापापकं करोति इति । अयमुत्सर्गः । स्रोतआपन्नः पुरुषः कामानुपभुञ्जानो ऽपि न दुर्गतिपतनीयं कर्म करोति इति । अयमपवादः । अपि चोक्तं सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते इति । अयमुत्सर्गः । यदि तदैव सर्वाणि रूपाणि प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत (# SSS_43#) इति वदेत् । तदयुक्तम् । अथ चोक्तं सूत्रे- श्रोत्रं प्रतीत्य शब्दञ्च श्रोत्रविज्ञानमुत्पद्यते न चक्षुर्विज्ञानम् । इति । अयमपवादः । उत्सर्गो ऽपवादश्च सर्वः सयुक्तिको न धर्मलक्षणविलोमकः । (6) अपरमस्ति द्विविधं शास्त्रमुखम्- विनिश्चितमविनिश्चितमिति । विनिश्चितम्- यथोच्यते- बुद्धः सर्वज्ञः पुरुष इति । भगवतो भाषितः परमार्थो धर्मः । भगवतः श्रावकाः सम्यगाचारशीला इति । किञ्चाह- सर्वे संस्कृतधर्मा अनित्या दुःखाः शून्या अनात्मानः [तेषां]निरोधो निर्वाणम् इत्यादि मुखं विनिश्चितम् । अविनिश्चितम्- यद्युच्यते म्रियमाणो जायत इति । तदविनिश्चितम् । सत्यां तृष्णायां जायते । तृष्णाक्षये निरुध्यते । किञ्चोक्तं सूत्रे- समाहितस्य तत्त्वज्ञानमुत्पद्यत इति । इदमपि अविनिश्चितम् । आर्याणां समाधिलाभिनां तत्त्वज्ञानमुत्पद्यते । न तु तीर्थिकानां लब्धसमाधिकानामपि । यथाह सूत्रम्- यदभिलषितं तल्लभ्यते इति । इदमपि अविनिश्चितम् । कदाचित्तु न लभ्यते । यदाह- षडायतनं स्पर्शजनकम् इति । इदमपि अविनिश्चितम् । किञ्चिज्जनकं किञ्चिन्न जनकम् । एवमाद्यविनिश्चितमुखम् । (7) अथ कृतकाकृतकशास्त्रमुखम् । यथोच्यते- अद्भुत मूलिका सुरभिपुष्पञ्च न वातरोगप्रतिकूलम् इति । आह- कोविदारपुष्पं वातरोगप्रतिकूलम् इति । आद्यस्य मनुष्यपुष्पत्वात् न वातरोगप्रतिकूलमित्युच्यते । द्वितीयस्य दिव्यपुष्पत्वात् वातरोगप्रतिकूलमित्युच्यते । किञ्च वदन्ति तिस्रो वेदना- दुःखा वेदना सुखा वेदना अदुःखासुखा वेदना इति । सूत्रान्तरमाह- विद्यमानाः सर्वा वेदना दुःखमिति । त्रिविधं दुःखं- दुःख- दुःखं, विपरिणामदुःखं संस्कार दुःखमिति । तदर्थमाह- विद्यमानाः सर्वा वेदना दुःखमिति । आह च- दुःखमिदं त्रिविधं नवं पुराणं मध्यमिति । अचिरवेदनायां सुखम् । चिरनिर्वेदे दुःखम् । मध्यमे उपेक्षा । किञ्चाह- अभिसम्बुद्धत्वात् परिव्राट् इति । अनभिसम्बुद्धो ऽषि परिव्राट् भवति । एवमादिलक्षणानां हेतुत आख्या भवति । (# SSS_44#) (8) प्रत्यासत्तिः शास्त्रमुखम् । यथा भगवानवोचभ्दिक्षून्- प्रजहत प्रपञ्चम्, तदा निर्वाणं लभध्वे इति । अलब्धे ऽपि प्रत्यासत्त्या लभध्वे इत्युच्यते । (9) लक्षणसाम्यं शास्त्रमुखम् । यथा एकवस्तुकथने अन्यदपि वस्तु समलक्षणमुक्तं भवति । यथा चाह भगवान्- लघुपरिवृत्तं चित्तम् । तदा अन्ये ऽपि चैत्तधर्मा उक्ता भवन्ति । (10) भूयो ऽनुवर्तनं शास्त्रमुखम् । यथा भगवाना ह- य उदयव्ययलक्षणदृष्टिद्वयं न प्रजानाति स सर्वः सरागी भवति । यस्तु प्रजानाति स वीतरागो भवति । इति । स्रोतआपन्न उदयव्ययलक्षणद्वितयदृष्टिं जानन्नपि सरागो भवति । तत्प्रजानानां भूयस्त्वेन परं वीतरागा भवन्ति । (11) कारणे कार्योपचारः शास्त्रमुखम् । यथोच्यते- अन्नदानं प्रयच्छति पञ्च गुणान्- आयुः वर्णं बलं सुखं प्रतिभानम् इति । वस्तुतस्तु नायुरादीन् पञ्च गुणान् प्रयच्छति । अपि तु तद्धेतून् प्रयच्छति । किञ्चाहुः कार्षापणमद्यत इति । कार्षापणं नादनीयम् । अपि तु कार्षापणमुपादाय लब्धमद्यते इत्यतः कार्षापणमद्यत इत्युच्यते । यथाह सूत्रम्- स्त्रीपुरुषौ मलम् इति । न वस्तुतो मलम् । आसङ्गादिक्लेशमलहेतुत्वात् । मलमित्युच्यते । किञ्चाह- पञ्च विषयाः कामा इति । न वस्तुतः कामाः । कामजनकत्वात् । कामा इत्युच्यन्ते । सुखकारणं सुखमित्युच्यते । यथा वदन्ति- उपचितधर्माणं पुरुषं अयं पुरुषः सुख इति । दुःखकारणं दुःखमित्युच्यते । यथा वदन्ति- मूढैः सह संवासो दुःखमिति । यथा वदन्ति सुखो ऽग्निः दुःखो ऽग्निरिति । आहुश्च- आयुर्हेतुरायुरिति । यथोक्तं गाथायाम्- जन्मोपकरणसम्पच्च बाह्यं जीवितमस्ति हि । धनहारी यथा नॄणां जीवितापहृदुच्यते ॥ इति । आहुश्चास्रवहेतुरास्रव इति । यथाह सप्तास्रवसूत्रम्- तत्र द्वौ वस्तुत आस्रवौ, अम्यानि पच्च वस्तूनि आस्रवकारणानि । (# SSS_45#) कार्ये कारणोपचारश्चास्ति । यथा भगवानाह- मया पूर्वकर्मानुभवितव्यमिति । कर्मफलमनुभवितव्यमित्यर्थः । एवमादीनि बहूनि शास्त्रमुखानि परिज्ञातव्यानि ॥ शास्त्रमुखवर्गश्चतुर्दशः । 15 शास्त्रप्रशंसावर्गः शास्त्रमिदमभ्यसितव्यम् कस्मात् । शास्त्रमभ्यसन् पुरुषधर्मज्ञानं लभते । यथोक्तं सूस्रे- द्वौ पुरुषौ स्तः ज्ञो ऽज्ञश्च । यः स्कन्धधात्वायतनद्वादशनिदानकारणकार्यादिधर्मविवेकाकुशलः सो ऽज्ञः । यस्तु कुशलः, स ज्ञ इति । शास्त्रे चास्मिन् स्कन्धधात्वायतनादीनि सम्यग्विविच्यन्ते । अत इदं शास्त्रमुपादाय पुरुषधर्मज्ञानं लभ्यते । इतीदमभ्यसितव्यम् । एतच्छास्त्राभ्यासादप्राकृतो भवति । प्राकृतो ऽप्राकृत इति द्वौ पुरुषौ स्तः । यथा वदन्ति- कश्चिन्मुण्डितकेशश्मश्रुको धर्मपटं परिदधानः परिगृहीतबुद्धेर्यापथो ऽपि भगवच्छासनाद् दूरीभूतः । श्रद्धेन्द्रियाद्यसमन्वागमात् । यस्तु श्रद्धेन्द्रियादिसमन्वागतः स गृहस्थो ऽपि अप्राकृत इत्युच्यते । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः कश्चित् सङ्घस्येर्यापथे ऽवतीर्णः न सङ्घगणितः । कश्चित् सङ्घगणितो न सङ्घस्येर्यापथे ऽवतीर्णः । कश्चित् सङ्घेर्यापथे सङ्घगणनायाञ्चावतीर्णः । कश्चिन्न सङ्घेर्यापथे ऽवतीर्णो नापि सङ्घगणनायाम् । आद्यः प्रव्रजितः प्राकृतः । अनन्तरो गृहस्थ आर्यः । तृतीयः प्रव्रजितः आर्यः । चतुर्थो गृहस्थ प्राकृतः । इति । अनेन हेतुना श्रद्धेन्द्रियादिविरहितो न सङ्घगणानायामवतरति । अतः श्रद्वेन्द्रियादीनां कृत उद्योगः कार्यः । श्रद्धेन्द्रियलिप्सुना भगवच्छासनं श्रुत्वा उद्दिष्टं प्रातिमोक्षमादाय यथावच्चरितव्यम् । अतो ऽभ्यसितव्यमिदं बुद्धधर्मशास्त्रम् । किञ्चानेन शास्त्रेण द्विविधं हितं भवति आत्महितं परहितमिति । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः । कश्चिदात्महिताय प्रतिपन्नो न परहिताय । कश्चित् परहिताय प्रतिपन्नो नात्महिताय । कश्चिदात्महिताय च प्रतिपन्नः परहिताय च । कश्चिन्नैवात्महिताय (# SSS_46#) प्रतिपन्नो न परहिताय इति । य आत्मना शीलादीन् सम्पादयति न परान् शीलादिषु स्थापयति । स आत्महिताय प्रतिपन्नः । एवं चतुर्धा । यत् कश्चिदात्महिताय प्रतिपन्नो ऽपि परेषाञ्च दानादिमहाफलं सम्पादयति । तदपि परहितम् । तत्र बुद्धानुस्मृते र्नेदं हितमुच्यते । यदि कश्चित् परस्य धर्मोपदेशाय प्रतिपन्नः । तत् परहितम् । स आत्मना धर्मचर्यामनुवर्तमानो ऽपि परार्थमुपदेशात् आत्मनो ऽपि हितमनुप्राप्नोति । यथोक्तं सूत्रे- परस्यधर्ममुपदिशन् पञ्चविधं हितं लभते इति । तत्र बुद्धानुस्मृतेरपि नेदमुच्यते । तत्र प्रवचनमात्रस्योत्तमं हितं भवति यद्यथोक्तमाचरत आस्रवाः क्षीयन्ते इति । अतो धर्मस्य प्रक्क्ता परहिताय प्रतिपन्नः । स सहितत्वाच्च पुरुषेषूत्तमः । तद्यथा रसेषु मण्डम् । अथ स पुरुष इदानीं ज्योतिषि स्थितः पश्चादपि ज्योतिः परायणो भवति । लौकिकाः सर्वे भूयसा तमस्तमः परायणाः ज्योतिषो ज्योतिः परायणा वा । यः कश्चिद् बुद्धशासनमाचरति स तमसो ज्योतिः परायणः ज्योतिषो ज्योतिः परायणो वा भवति । कस्मात् । दानादीनाचरन् न [तादृशं] हितं विन्दते यादृशं बुद्धधर्मं शृण्वन् [विन्दते] | यश्चाल्प[मपि] बुद्धप्रवचनं शृणोति स प्रतिवेधज्ञानलाभी सन् सर्वक्लेशान् भङ्क्त्वा अप्रमाणहितं प्रसवति । यक्तोक्तं सूत्रे- चत्वारः पुद्गलाः- तमस्तमःपरायणः तमोज्योतिःपरायणः ज्योतिर्ज्योतिः परायणः ज्योतिस्तमःपरायणः इति । किञ्च चतुर्विधाः परायणाः अनुस्स्रोतोगामी प्रतिस्रोतोगामी स्थितात्मा, तीर्णः पारङ्गत इति । यश्चित्तैकाग्र्येण भगवद्धर्मं शृणोति स एव पञ्च नीवरणानि प्रहाय सप्तबोध्यङ्गानि भावयति । अतः स प्रतिरुद्धसंसारस्रोताः प्रतीकूल इत्युच्यते । स च स्थितात्मा पारङ्गतश्च भवति । पुनश्चतुर्विधाः पुरुषाः- सदाभवनिमग्नः कञ्चित् कालं भवान्निर्गत्य पुनर्निमग्नः, भवनिर्गमपरीक्षकः भवपारङ्गत इति । यो निर्वाणगामिश्रद्धादिगुणान्नोत्पादयति । स सदा भवनिमग्नः । कश्चित् लौकिकश्रद्धादीनुत्पाद्य न दृढयति पनः परिहीयते । स कञ्चित् कालं निर्गत्य पुनर्निमग्नः । यः श्रद्धादीनुत्पाद्य शुभाशुभं विवेचयति स निर्गमपरीक्षकः । यः निर्वाणगामिश्रद्धादीनुपसम्पाद्य भावयति स पारङ्गतः । यो भगवद्धर्मस्य सम्यगर्थं वेत्ति स नैव सदा निमग्नो भवति । स मुहूर्तं परिहीनो ऽपि नात्यन्तं परिहीयते । (# SSS_47#) स च गुणाभावयितेत्युच्यते यः कायेन शीलं मनसा प्रज्ञां च भावयति स किञ्चिद् दुष्कर्म कुर्वन्नपि दुर्गतौ पतति । यस्तु भावयति कायेन शीलं मनसा प्रज्ञां स बहु दुष्कर्म कुर्वन्नपि न दुर्गतौ पतति । कायस्य भावयिता श्रुतप्रज्ञाभ्यां कायवेदनाचैत्तान् भावयति । कायं भावयन् क्रमेण शीलसमाधिप्रज्ञास्कन्धानुत्पाद्य कर्माणि प्रजहाति । कर्मणां प्रहाणात् संसारो ऽपि निरुध्यते । - उक्तञ्च सूत्रे चतुर्विधाः पुरुषाः- केचित् अगम्भीरतीक्ष्णानुयाः, केचित् अतीक्ष्णगम्भीरानुशयाः, केचिद्गम्भीरतीक्ष्णानुशया, केचिदगम्भीरातीक्ष्णानुशयाः । आद्यः अधिमात्रानुशयः काले काल आगच्छति । समनन्तरो यो मृदुमध्यानुशयः स सदागत्य चित्तनिविष्टो भवति । तृतीयो यो ऽधिमात्रानुशयः सो ऽपि आगत्य चित्तनिविष्टः । चतुर्थो यो मृदुमध्यानुशयः स कश्मिंञ्चित्काल आगच्छति । स यदि भगवतः शासने सम्यच्छास्रं शृणोति । स तीक्ष्णगभीराख्यद्विविधाननुशयान् प्रजहाति । भगवद्धर्मस्य सम्यगर्थं यो वेत्ति । तस्य नात्मव्याबाधा न परव्याबाधा भवति । तीर्थिकाःशीलमात्रधारिणः स्वकायमेव व्याबाधन्ते । नास्ति पुण्यपापं [नास्ति] कर्मफलमिति मिथ्यादृष्टौ यः पतति सपरानेव व्याबाधते । यद्दानमाचरति स आत्मानमपि व्याबाधते परानपि व्याबाधते । यथाध्वरे बहवः पशवो हन्यन्ते । यस्तु भगवद्धर्मस्यार्थं वेत्ति । स हितमेव कुर्वन् नात्मानं ब्याबाधते । नापि परान् । यथा ध्यानसमाधिमैत्रीकरुणानां लाभी । अतो ऽभ्यसितव्यमिदं भगवच्छासनशास्त्रम् । एतच्छास्राभ्यासी सम्यगर्थवेदित्वात् कथ्यो भवति । यथोक्तं सूत्रे कथासम्प्रयोगेण [पुद्गलो] वेदितव्यो यदि वा कथ्यो यदि वाकथ्य इति । यो विदुषां धर्मं पृष्ठः स्थानास्थाने न सन्तिष्ठति । परिकल्पे न सन्तिष्ठति । प्रतिपदायां न सन्तिष्ठति । अयमकथ्यो भवति । तद्विपरीतः कथ्य इति । विदुषां धर्मे न तिष्ठतीति । वादी सम्यक् प्रज्ञानेनार्थगतिं ज्ञात्वा पश्चात्प्रयोगमादत्ते । सो ऽस्याज्ञत्वात् न ग्राह्यः । यथा नाथपुत्रादयः स्वयं वदन्ति अस्माकं शास्ता आप्तः तद्वचनमेवानुवर्तामह इति । स्थानास्थाने न सन्तिष्ठतीति । हेतुप्रयोगे न तिष्ठति । तीर्थिकादीनां द्विधा हेतुः साधारणहेतुः विशेषहेतुरिति । परेण साधारणहेतावुक्ते असाधारणहेतुना प्रतिवदन्ति । असाधारणहेतावुक्ते साधारणहेतुना प्रतिवदन्ति । एवं द्विविधहेतावपि न तिष्ठन्ति । परिकल्पे न सन्तिष्ठति इति । दृष्टान्ते न (# SSS_48#) तिष्ठति । प्रतिपदायां न सन्तिष्ठतीति । वादपद्धतौ न तिष्ठति । यथा ह- मा परुषवचनमुच्चारय । मा त्यज प्रतिज्ञार्थम् । यत्नेनोपायं शिक्षय संविल्लाभाय । आत्मनो वा मानसिकी तुष्ठिः आर्यप्रवचनधर्मः इति । तत्र यो भगवद्धर्म सम्यक् ज्ञात्वा प्रवक्ति स कथ्यो भवति । नान्ये । अकथ्य इति । य [एकांश]व्याकरणीयं प्रश्नं नै[कांशेन] व्याकरोति । विभज्य व्याकरणीयं प्रश्नं न विभज्य व्याकरोति । प्रतिपृच्छाव्याकरणीयं प्रश्नं न पतिपृच्छ्य व्याकरोति स्थपनीयं प्रश्नं न स्थपयित्वा व्याकरोति । तद्विपरीतः कथ्यः । एकांश व्याकरणीयः प्रश्न इति । [तत्र] एक एव हेतुरस्ति । [तेन] यथा बुद्धो भगवान् [तथा] लोके नास्ति तत्सम इतीदृशमनुमानं भवति । विभज्यव्याकरणीयः प्रश्न इति । पुनरस्ति कारणं [विभज्य व्याकरणस्य] | यथा मृतसन्तानादयः [पुनरुत्पत्स्यन्त्] इति । परिपृच्छाव्याकरणीयः प्रश्न इति । यथा कश्चित्पृच्छति । अन्यः पुनः परिपृच्छय व्याकरोति । स्थपनीयः प्रश्न इति यो धर्मो ऽभूतरूपः किन्तु प्रज्ञप्तिसन् । स धर्मः किमेकः उत नाना, किं शाश्वतः उताशाश्वत इत्यादि यदि कश्चित् पृच्छति । नायमर्थो व्याकरणीयः । भगवच्छासनस्य वेत्ता केवलं तत् वेत्ति । तस्मादभ्यसितव्यमिदं भगवच्छासनशास्रम् । किञ्च सन्ति चतुर्विधाः पुरुषाः- सावद्यः बद्यबहुलः अल्पावद्यः अनवद्य इति । सावद्य इति यस्य केवलमकुशलं नैको ऽपि कुशलधर्मो ऽस्ति । वद्यबहुल इति । यस्याकुशलं बहु कुशलमल्पम् । अल्पवद्य इति । यस्य कुशलं बहु अकुशलमल्पम् । (# SSS_49#) अनवद्य इति । यस्य कुशलधर्ममात्रं नाकुशलम् । भगवच्छासनस्य सम्यगर्थवेदी द्वैविध्यं भजते अल्पवद्यो ऽनवद्य इति । अथ यो भगवच्छासनस्यार्थं वेत्ति । तस्य दुःखवेदना परिमिता । स हि निर्वाणमवश्यं प्राप्स्यति ॥ शास्त्रप्रशंसावर्गः पञ्चदशः । 16 चतुर्धर्मवर्गः अथैतच्छास्राभ्यासी उत्तमं सङ्ग्रहधर्मं विन्दते । यथोक्तं सूत्रे- चत्वारि सङ्ग्रहवस्तूनि- दानं प्रियवचनमर्थचर्या समानार्थता इति । दानम् अन्नवस्त्रादीनाम् । धनदानेन संगृहीताः सत्त्वाः पुनर्विकम्प्या भवन्ति । प्रियवचनम् यथाप्रिप्रायं भाषणम् । इदमपि दुष्टमेव । तस्याभिप्रायस्य [स्वीयतया] ग्रहणात् । अर्थचर्चा परार्थं हिताकांक्षणम् । यत् सहेतुप्रत्ययमन्यस्य कार्यसिद्धिं करोति । इदमपि प्रकम्प्यं भवति । समानार्थता । यथा शोके मोदे च [परेण] सहइकीभवनम् । इयं समानार्थता । इदं कदाचित्प्रकम्प्यम् । यदि कश्चित् धर्मदानप्रियवचनार्थचर्यासमानार्थताभिः सत्त्वान् सङ्गृह्णाति । तदा ते सत्त्वा न प्रकम्प्या भवन्ति । धर्मेण सङ्ग्रहो यदुतैतच्छास्त्राभ्यासः । अतो यत्नेन शिक्षितव्यम् । एतच्छास्त्रमभ्यसन् उत्तमं शरणं लभते । यथोक्तं सूत्रे- धर्मप्रतिशरणेन भवितव्यम् न पुद्गलप्रतिशरणेनेति । यद्यपि कश्चिदेवं वदेत् मया भगवतः सम्मुखात् श्रुतं भदन्तश्च सम्मुखाद्वा पूर्वान्ते श्रुतमिति । तस्याश्रद्धेयत्वात् न तद्ववचनमादेयम् । यद्वचनन्तु सूत्रे ऽवतीर्णं धर्मलक्षणाविरुद्धं विनयानुलोइमितञ्च तत्पुनरादेयं स्यात् इति । सूत्रे ऽवतीर्णमिति यत् नीतार्थसूत्रे ऽवतीर्णम् । नीतार्थसूत्रञ्च यस्यार्थगतिर्धर्मलक्षणाविरुद्धा । धर्मलक्षणञ्च यद्विनयानुलोमकम् । विनयश्च संवरः । तद्यथा कश्चित् संस्कृतधर्माः शाश्वताः (# SSS_50#) सुखाः सात्मान इति भावयति । स न कामादीन् प्रजहाति । अनित्या दुःखा अनात्मान इति यो भावयति । स कामादीन् प्रजहाति । अनित्यतादिज्ञानमेव धर्मलक्षणम् धर्मो ऽयं शरणीकर्तव्यो न पुद्गलाः । धर्मप्रतिशरणं वदता सर्वे धर्माः सङ्गृहीता भवन्ति । अतः पुनरुच्यते नितार्थसूत्रप्रतिशरणेन भवितव्यं न नेयार्थसूत्रप्रतिशरणेनेति । नीतार्थसूत्रमेव तृतीयं प्रतिशरणम् । यदुच्यते अर्थप्रतिशरणेन भवितव्यं न व्यञ्जनप्रतिशरेण इति । यो ऽयं व्यञ्जनार्थः सूत्रे ऽवतीर्णो धर्मलक्षणाविरोधी विनयानुलोमकश्च तत्प्रतिशरणेन भवितव्यम् । ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । [विज्ञानं] यत् रूपादिविज्ञानम् । यथोक्तं सूत्रे विजानातीति विज्ञानम् । इति । ज्ञानं नाम यथाभूतधर्माभिसमयः । यथोक्तं- रूपवेदनासंज्ञासंस्कारविज्ञानानि यथाभूतं प्रजानातीति ज्ञानम् । शून्यतैव यथाभूतम् । अतो यद्विज्ञानप्रतिलब्धम्, न तत्प्रतिशरणेन भवितव्यम् । या ज्ञानप्रतिशरणता सैव शून्यताप्रतिशरणता । तामुत्तमप्रतिशरणतां प्रतिवेधितुकामेन इदं शास्त्रमभ्यसितव्यम् । उक्तञ्च सूत्रे- चत्वारि देवमनुष्याणां चक्राणि शुभवर्धकानि । प्रतिरूपदेशवासः सत्परुषोपाश्रयः आत्मनः सम्यक्प्रणिधानं पूर्वे च कृतपुण्यता । इति । प्रतिरूपदेशवासो नाम यत् पञ्चदूषणविविक्तो मध्यदेशः । सत्पुरुषोपाश्रयो यत् बुद्धाध्वनि जन्मना सङ्गमः । पूर्वे च कृतपुण्यता नाम यत् बाधिर्यमूकताद्यभावः । आत्मनः सम्यक् प्रणिधानं नाम सम्यक् दर्शनमिदम् । सम्यक् दर्शनञ्चावश्र्यंभगवच्छासनश्रवणादुत्पद्यते इत्यत इदं सम्यच्छासनशास्त्रमभ्यसितव्यम् । अस्य शास्त्रस्याध्येता चास्मिन्नेवायुषि सत्यप्रतिवेधाख्यं महासारार्थं लभते । यथोक्तं सूत्रे- चत्वारः सारधर्माः वचनसारः समाधिसारो दर्शनसारो विमुक्तिसार इति । (# SSS_51#) वचनसार इति । सर्वे संस्कृता अनित्या दुःखाः, सर्वे अनात्मानः शान्तं निरोधो निर्वाणमिति यद्वचनम् । अयं वचनसारः श्रुतमयप्रज्ञापरिपूरणमित्याख्यायते । इममुपादाय प्रतिलब्धः समाधिश्चिन्तामयप्रज्ञापरिपूरणमित्युच्यते । इमं समाधिमुपादाय संस्कृतधर्मा अनित्या दुःखाः इत्यादि भावना सम्यग्दर्शनप्रापिणी भावनामयप्रज्ञापरिपूरणमित्युच्यते । प्रज्ञात्रित्तयप्रतिलब्धं फलं विमुक्तिसार इत्याख्यायते । अथ यः शृणोति भगवच्छासनस्य सम्यच्छास्रम्, स महान्तमर्थं लभते । यथोक्तं सूत्रे- चत्वारो महार्थधर्माः सत्पुरुषसंसेवा, सद्धर्मश्रवणं, योनिशो मनस्कारः धर्मानुधर्मप्रतिपत्तिरिति । यः सत्पुरुषमुपास्ते स सद्धर्मं शृणोति । अस्य सद्धर्मस्य सत्पुरुषवर्तित्वात् । श्रुतसद्धर्मा सन् योनिशो मनस्कारमुत्पाद्य अनित्यादिना धर्मान् सम्यग्भावयति । अनया भावनया धर्मानुधर्मं प्रतिपद्यते यदुतानास्रवं दर्शनम् । एतच्छास्त्रं शृण्वतश्चत्वारि गुणाधिष्ठानानि भवन्ति- प्रज्ञाधिष्ठानं, सत्याधिष्ठानं, त्यागाधिष्ठानं, उपशमाधिष्ठानमिति । धर्मश्रवणात्प्रज्ञा भवतीति प्रज्ञाधिष्ठानम् । अनया प्रज्ञया परमार्थशून्यतां पश्यतीति सत्याधिष्ठानम् । शून्यतादर्शनेन क्लेशानां वियोगं लभत इति त्यागाधिष्ठानम् । क्लेशानां क्षयाचित्तमुपशाम्यतीदमुपशमाधिष्ठानम् । किञ्च भगवच्छासनस्य सम्यच्छास्त्रं श्रुतवतश्चत्वारि निर्वाणगामिनि कुशलमूलानि अङ्कुरीभवन्ति यदुत ऊष्मधर्मो मूर्धधर्मः क्षान्तिधर्मो लौकिकाग्रधर्म इति । अनित्याद्याकारेण पञ्चस्कन्धान् भावयतो ऽवरं मृदु निर्वाणगामि कुशलमूलं चित्तस्योष्मकरमुत्पद्यते । अयमूष्मधर्म इत्युच्यते । उष्मधर्मसंवर्धितं मध्यं कुशलमूलं मूर्धधर्म इत्याख्यायते । मूर्धधर्मसंवर्धितमुत्तमं कुशलमूलं क्षान्तिधर्म इत्युच्यते । क्षान्तिसंवर्धितमुत्तमोत्तमं कुशलमूलं लौकिकाग्रधर्म इत्यभिधीयते । सन्ति च चत्वारि कुशलमूलानि- हानभागीयं, स्थितिभागीयं, विशेषभागीयं निर्वेधभागीयमिति । ध्यानसमाधिपूजनवन्दनस्तोत्रादिकुशलमूलानां हानं हानभागीयम् । ध्यानसमाध्यादिकुशलमूलानां प्रतिलाभः स्थितिभागीयम् । श्रवणचिन्तनादिभ्य उत्पन्नानि (# SSS_52#) कुशलमूलानि विशेषभागीयम् । अनास्रवं कुशलमूलं निर्वेधभागीयम् । यस्तथागतस्य धर्मं शृणोति स हानभागीयं विसंयुज्य त्रीणि कुशलमूलानि प्रतिलभते ॥ चतुर्धर्मवर्गः षोडशः । 17 चतुस्सत्यवर्गः अथ यस्ताथागतधर्मं शृणोति स चतुस्सत्यानि सविभङ्गानि सम्प्रजानाति दुःखसत्यं, समुदयसत्यं, निरोधसत्यं मार्गसत्यमिति । दुःखसत्यमिति यत् त्रैधातुकम्, कामधातुः अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुः आब्रह्मलोकात् आचाकनिष्ठात् देवलोकात् । आरूप्यधातुश्चत्वारि अरूपध्यानानि । सन्ति च चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारा इति । तीर्थिकाः केचिद्वदन्ति विज्ञानम् आत्मोपगा स्थितिरिति । अतो भगवानाह चतु [स्कन्धो]पगा विज्ञानस्थितयः इति । सन्ति च चतस्रो जातयः- अण्डजो जरायुजः संस्वेदेज औपपादुक इति । देवा नारकाः सर्व औपपादुकाः । प्रेता उभयथा जरायुजा औपपादुकाश्च । अन्ये चतसृषु जातिषु [अन्तर्भूताः] | चत्वार आहाराः- कवडीकार आहारः औदारिकः सूक्ष्मो वा । ओदनादिरौदारिक इत्युच्यते । घृततैलगन्धबाष्पपानादयः सूक्ष्माः । स्पर्शाहारः शीतोष्णवातादिः । मनःसञ्चेतनाहारो यत् कदाचित् पुरुषाः सञ्चेतनाप्रणिधानेन जीवति । विज्ञानाहारः अन्तराभविकनारकारूप्या निरोधसमापत्तिप्रविष्ठाः सत्वा अदृष्टविज्ञाना अपि विज्ञानप्रतिलम्भे वर्तन्त इत्यतो विज्ञानाहारा इत्युच्यन्ते । षङ्गतयः- उत्तमपापं नरकम् । मध्यमपापास्तिर्यञ्चः । अधमपापाः प्रेताः । उत्तमपुण्या देवगतिः । मध्यमपुण्या मनुष्यगतिः । अधमपुण्या असुरगतिः । किञ्च षट् [भूत]प्रकाराः- पृथिव्यप्तेजोवाव्याकाशविज्ञानानीति । चतुर्भिर्महाभूतैः परिवृतं विज्ञानमध्यकमाकाशं (# SSS_53#) पुरुष इति संख्यां गच्छति । षट् स्पर्शायतनानि चक्षुरादीनि षडिन्द्रियाणि विज्ञानसङ्गतानि स्पर्शायतनमित्याख्यायन्ते । सप्तविज्ञानस्थितयः । आसु स्थितिषु विपर्ययबलात् विज्ञानं साभिरामं तिष्ठति । अष्टौ लोकधर्माः- लाभो ऽलाभो यशो ऽयशो निन्दा प्रशंसा सुखं दुःखमिति । पुरुषा लोके स्थिता अवश्यभिमानुपाददते । इत्यतो लोकधर्मा इत्युच्यन्ते । नव सत्त्वावासाः । सत्त्वाः सर्वे विषयबलादेषु वसन्ति । सर्वे च धर्माः पञ्चधा विकल्प्यन्ते- पञ्च स्कन्धाः द्वादशायतनानि अष्टादश धातवो द्वादश निदानानि द्वाविंशतिरिन्द्रियाणि इति । चक्षुर्विज्ञप्तिरूपं रूपस्कन्धः । तत्प्रतीत्योप्तन्नं विज्ञानं यत्पुरोवर्तिरूपग्राहकं स विज्ञानस्कन्धः । यत् चित्तं स्त्री पुरुषः शत्रुबन्धुरित्यादिसंज्ञां जनयति । स संज्ञास्कन्धः । शत्रुर्बन्धुर्मध्यस्थ इति यत् पुरुषं विकल्पयति तत् तिस्रो वेदना जनयति । अयं वेदनास्कन्धः । आसु तिसृषु वेदनासु यत् त्रिविधाः क्लेशा उत्पद्यन्ते । स संस्कारस्कन्धः । एषां प्रवृत्त्या कायोपादानान्युपादत्त इति पञ्चोपादानस्कन्धा इत्युच्यन्ते । चतुर्भिः प्रत्ययै विज्ञानमुत्पद्यते यदुत हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययो (# SSS_54#) 'धिपतिप्रत्ययश्चेति । कर्म हेतुप्रत्ययः । विज्ञानं समनन्तरप्रत्ययः । विज्ञानसमनन्तरं विज्ञानस्य जायमानत्वात् । रूपमालम्बनप्रत्ययः । चक्षु[रादि]रधिपतिप्रत्ययः । तत्र विज्ञानं द्वाभ्यां कारणाभ्यामुत्पद्यते यत् चक्षुःरूपं यावन्मनो धर्मान् । इमानि द्वादशायतनानि भवन्ति । तत्र विज्ञानयोजनया अष्टादश धातवो भवन्ति । चक्षुर्धातुः रूपधातुश्चक्षुविज्ञानधातुः इत्यादि । स्कन्धादयो धर्माः कथमुत्पद्येरन् । द्वादशसु पर्वसु वर्तित्वात् द्वादश निदानानि भवन्ति । तत्राविद्या क्लेशाः । संस्कारः कर्म । इमौ द्वावुपादाय क्रमश उत्पद्यन्ते- विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । तृष्णोपादानाख्यौ द्वौ धर्मौ क्लेशौ । भवः कर्म । अनागते ऽध्वनि कायोपादानस्याद्यं विज्ञानं जातिरित्युच्यते । अन्यत् जरामरणम् । इमानि द्वादश निदानानि अतीतानागतवर्तमानसन्दर्शनानि केवलमुपादनप्रत्ययरूपाणि अनात्मकानि । उपपत्तिमरणपुनः सन्धिनिवृत्यर्थकानि द्वाविंशतिरिन्द्रियाण्युच्यन्ते । सर्वसत्त्वानामाद्यशरीरानुभवो विज्ञानमूलकः । तद्विज्ञानं चक्षुरादिभ्यः षोढा समुत्पद्यते इति षडिन्द्रियाण्युच्यन्ते यत् चक्षुरिन्द्रियं यावन्मनैन्द्रियमिति । षड्विवज्ञानजनकत्वादिन्द्रियाणि षडेव । येन स्त्रीपुरुषलक्षणं विकल्प्यते तत् स्त्रीपुरुषेन्द्रियम् । केचिद्वदन्ति- अयं कायेन्द्रियैकदेश इति । तानि षडिन्द्रियाणि कदाचित् षडायतनानीत्युच्यन्ते । एभ्यः षड्भ्य उत्पद्यमानं षोढा विज्ञानं जीवितमित्युच्यते । कस्मात् । इमानि षडायतनानीति षड्विज्ञानानीति सन्तानप्रवृत्तिं लभन्तो इत्यतो जीवितमित्युच्यते । अत एषां जीवितमित्याख्या । तत्र किमिन्द्रिम् । यदुच्यते कर्म । कर्महेतुतया षडायतनषड्विज्ञानानि सन्तानेन प्रवर्तन्ते । जीविते चास्मिन् कर्म जीवितेन्द्रियामित्याख्यायते । कर्मेदं वेदनाभ्य उत्पद्यते । वेदना एव सुखादीनि पञ्चेन्द्रियाणि । तेभ्यः पञ्चेन्द्रियेभ्यः कामतृष्णादयः सर्वे क्लेशाः कायिकवाचिककर्माणि च प्रादुर्भवन्ति । तत्कर्मप्रत्ययं पुनर्जातिमरणमुपादीयते । अयं संक्लेशधर्मो जातिमरणप्रत्ययं सन्तानं करोति । (# SSS_55#) किंप्रत्ययं व्यवदानं भवति । नियमेन श्रद्धादीनुपादाय । श्रद्धादिचतुर्धर्मप्रत्यया प्रज्ञा भवति । प्रज्ञा च त्रैकालिकी यत् अनाज्ञातमाज्ञास्यामि, आज्ञा, आज्ञातावी ति । भावनायां क्रियमाणायां तानीन्द्रियाणि ज्ञान[रूप]प्रज्ञाविशेषभूतानि । तथागतः संसारस्थितिप्रवृत्तिनिवृत्तित्र्यवदानार्थकत्वेन द्वाविंशतीन्द्रियाण्यवोचत् । एवमादयो धर्मा दुःखसत्यसङ्गृहीताः । तत्परिज्ञाता दुःखसत्यज्ञानकुशल इत्युच्यते । समुदयसत्यमिति । कर्म क्लेशाः । कर्म कर्मस्कन्धे वक्ष्यते । क्लेशाः क्लेशस्कन्धे । कर्मक्लेशाः पूनर्भवनिदानत्वात्समुदयसत्यमित्याख्यायते । निरोधसत्यमिति । पश्चाद्विस्तरेण निरोधस्कन्धे वक्ष्यते । यत् प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तमित्येषां त्रयाणां चित्तानां निरोधो निरोधसत्यमित्युच्यते । मार्गसत्यमिति । यत्सप्तत्रिंशद्वोधिपक्षिका धर्माः चत्वारि स्मृत्युपस्थानानि चत्वारि प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गानि अष्टावार्यमार्गाङ्गानि इति । चत्वारि सम्यक् स्मृत्युपस्थानानि इति । कायवेदनाचित्तधर्मेषु सम्यक् स्मृतिस्थापनम् । स्मृतिश्च प्रज्ञा भवति । कायो ऽनित्य इत्यादि भावनया तदालम्बने विहरणं कायस्मृत्युपस्थानम् । इयं स्मृतिः प्रज्ञया सह क्रमशो भूयो विवृद्धा वेदनां विकल्पयतीति वेदनास्मृत्युपस्थानम् । भूयश्च परिशुद्धा चित्तं विकल्पयतीति चित्तस्मृत्युपस्थानम् । सम्यक् चर्यया धर्मान् विकल्पयतीति धर्मस्मृत्युपस्थानम् । चत्वारि सम्यक् प्रधानानीति । उत्पन्नानां पापकानामकुशलानां धर्माणामादीनवं पश्यन् तत्प्रहाणाय छन्दं जनयति वीर्यमारभते । तत्प्रहाणोपायो यत् तत्प्रत्ययज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति वीर्यमारभते । अनुत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति (# SSS_56#) वीर्यमारभते । उत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः । उत्पन्नानां कुशलानां धर्मणां वैपुल्याय छन्दं जनयति वीर्यमारभते । उत्तममध्यमाधमक्रमेणोपायः । अविनिवर्तनीयत्वात् [तस्य] | चत्वार ऋद्धिपादा इति । छन्दसमाधि संस्कारसमन्वागतर्द्धिपादभावना । छन्दमुपादायोत्पन्नः समाधिश्चन्दसमाधिः । छन्दवीर्यश्रद्धाप्रश्रब्धिस्मृतिसम्प्रजन्यचेतनोपेक्षादिधर्मसहगतः संस्कारसमन्वागतो नाम । गुणानां विवृद्धयर्थत्वेन ऋद्धिपादः । छन्द्रविवृद्धये वीर्यकरणम् । अयं द्वितीय [ऋद्धिपादः] | योगी सच्छन्दः सवीर्यश्च चित्तसमाधिं प्रज्ञाञ्च भावयति । चित्तसमाधिप्रतिलम्भ एव समाधिरित्युच्यते । मीमांसासमाधिरेव प्रज्ञा । पञ्चेन्द्रियाणीति । धर्मश्रवणजा श्रद्धा श्रद्वेन्द्रियम् । सश्रद्धः सन् संक्लेशधर्माणां प्रहाणाय व्यवदानधर्माणामधिगमाय च वीर्यमारभते । इदं वीर्येन्द्रियम् । चतुर्णां स्मृत्युपस्थानानामभ्यासः स्मृतीन्द्रियम् । स्मृतिमुपादाय समाधिनिर्वर्तनं समाधीन्द्रियम् । समाधिमुपादाय समुत्पन्ना प्रज्ञा प्रज्ञेन्द्रियम् । इमानि पञ्चेन्द्रियाणि विवृद्धानि बलवन्तीति पञ्चबलानीत्युच्यन्ते । अष्टावार्यमार्गाङ्गानीति । श्रुतमयप्रज्ञः श्रद्दधते पञ्चस्कन्धा अनित्या दुःखा इत्यादि । इयं सम्यक् दृष्टिः । प्रज्ञेयं यदि चिन्तामयी भवति । तदा सम्यक् सङ्कल्पः । सम्यक् सङ्कल्पेनाकुशलानां प्रहाणाय कुशलानां कर्मणा भावनायै च यत् वीर्यमाचरति स सम्यक् व्यायामः । ततः क्रमेण प्रव्रजितः शीलमुपादाय सम्यग्वाचं सम्यक् कर्मान्तं सम्यगाजीवञ्च त्रीणि मार्गाङ्गान्यनुप्राप्नोति । अस्मात् सम्यक् संवरात्क्रमशः स्मृत्युपस्थानानि ध्यानसमाधयश्च संसिध्यन्ति । तांश्च स्मृतिसमाधीनुपादाय यथाभूतज्ञानमनुप्राप्नोति । इत्येवमार्याष्टमार्गाङ्गानां (# SSS_57#) क्रमः । अथ मार्गाङ्गेषु शीलं प्राथमिकं स्यात् । कस्मात् । शीलसमाधिप्रज्ञास्कन्धानामार्थिकक्रमत्वात् । सम्यक्स्मृतिः सम्यक्समाधिश्च समाधिस्कन्धः । व्यायामः सर्वत्र समुदाचरति । प्रज्ञास्कन्धो मार्गप्रत्यासन्न इत्यत आदावुक्तः । सा च प्रज्ञा द्विविधा औदारिकी सूक्ष्मा चेति । औदारिकीति या श्रुतमयी चिन्तामयी च प्रज्ञा । अयं सम्यक् सङ्कल्प इत्युच्यते । सूक्ष्मेति भावनामयी प्रज्ञा या ऊष्मादिधर्मगता प्रज्ञप्तिसत्पञ्चस्कन्धान् विदारयति । इयं सम्यक् दृष्टिः । अनया सम्यग्दृष्टया यः पञ्चस्कन्धानां निरोधं पश्यति । अयं प्रथमाभिसम्बुद्ध इत्युच्यते । तदुपादाय सप्तबोध्यङ्गान्यनुप्राप्नोति । स्मृतिसम्बोध्यङ्गम्- शैक्षः पुरुषः स्मृतिप्रमोषे क्लेशा उत्तिष्ठन्तीत्यतः सम्यक् स्मृत्युपस्थानं बध्नाति । बद्धस्मृतिः सन् पूर्वागमलब्धां सम्यक् दृष्टिं लभते । अयं धर्मप्रविचयः । धर्मप्रविचयापरित्यागो वीर्यम् । वीर्यमाचरतः क्लेशानां तनुत्वे चित्ते प्रीतिर्जायते । इअयं प्रीतिः । प्रीत्या कायः प्रश्रम्यते । इयं प्रश्रब्धिः । प्रश्रब्ध्या सुखी भवति । सुखित्वे चित्तं समाधीयते । अयं समाधिः दुर्लभो वज्रोपम इत्याख्यायते । फले ऽनासज्य प्रीतिदौर्मनस्यादीनां प्रहाणमुपेक्षा । इयमुत्तमा चर्या । उपेक्षा च नोन्मज्जनं ननिमज्जनं, किन्तु तयोश्चित्तसमता । सम्बोधिर्नामाशैक्षज्ञानम् । इमानि सप्त भावयन् सम्बोधिं लभत इति सम्बोध्यङ्गमित्युच्यते । एभिः सप्तत्रिंशब्दोधिपक्षिकैश्चत्वारि श्रामण्यफलानि लभते । स्रोतआपत्तिफलमिति यः शून्यताभि समयः । अनेन शून्यताज्ञानेन त्रीणि संयोजनानि प्रजहाति । सकृदागामिफलमिति यत् इममेव मार्गं भावयन् क्लेशान् तनूकृत्य कामधातौ सकृदुत्पद्यते । अनागामिफलमिति कामधातुकसर्वक्लेशानां प्रहाणम् । अर्हत्फलमिति सर्वक्लेशानां प्रहाणम् । य इदं तथागतधर्मशास्त्रमध्येति स चत्वारि सत्यानि अभिसमेत्य चत्वारि श्रामण्यफलानि प्रतिलभते । अत इदं तथागतशासनशास्त्रमभ्यसितव्यम् ॥ चतुस्सत्यवर्गः सप्तदशः । (# SSS_58#) 18 धर्मस्कन्धवर्गः अथैतच्छास्राभ्यासी ज्ञेयादिधर्मस्कन्धानभिसमेति । अभिसमयात् तीर्थिकमिथ्याशास्त्रानभिभूतः क्षिप्रं क्लेशानुपशमयति । आत्मनो दुःखपरिहारकुशलः परानपि त्रायति । ज्ञेयादिधर्मस्कन्ध इति यदुत ज्ञेयधर्मा विज्ञेयधर्मा रूपधर्मा आरूप्यधर्माः सनिदर्शनधर्मा अनिदर्शनधर्माः सप्रतिघधर्मा अप्रतिघधर्माः सास्रवधर्मा अनास्रवधर्माः संस्कृत धर्मा असंस्कृतधर्माश्चित्तधर्मा अचित्तधर्माश्चैतसिकधर्मा अचैतसिकधर्माश्चित्तसंप्रयुक्त धर्माश्चित्तविप्रयुक्तधर्माश्चित्तसहभूधर्माश्चित्तासहभूधर्माश्चित्तानुचरधर्माश्चित्ताननुचरधर्मा आध्यात्मिकधर्मा बाह्यधर्मा औदारिकधर्माः सूक्ष्मधर्मा उत्तमधर्मा अवरधर्माः सन्निकृष्टधर्मा विप्रकृष्टधर्मा उपादानधर्मा अनुपादानधर्मा नैर्याणिकधर्मा अनैर्याणिकधर्माः प्राकृतधर्मा अप्राकृतधर्माः समनन्तरधर्मा असमनन्तरधर्माः क्रमिकधर्मा अक्रमिकधर्मा इत्येवमादयो द्विधा धर्माः । त्रिधा च सन्ति धर्माः- रूपधर्माश्चित्तधर्माश्चित्तविप्रयुक्तधर्मा इति । अतीतधर्मा अनागतधर्माः प्रत्युत्पन्नधर्माः । कुशलधर्मा अकुशलधर्मा अव्याकृतधर्माः । शैक्षधर्मा अशैक्षधर्मा नैवशैक्षनाशैक्षधर्माः । सत्यदर्शनहेयधर्मा भावनाहेयधर्मा अहेयधर्मा इत्येवमादयस्त्रिधा धर्माः । चतुविर्धाश्च सन्ति धर्माः कामधातुप्रतिसंयुक्तधर्मा रूपधातुप्रतिसंयुक्तधर्मा आरूप्यधातुप्रतिसंयुक्तधर्मा अप्रतिसंयुक्तधर्मा इति । चतस्रः प्रतिपदः दुश्चरा दुःखप्रतिपत् सुचरा दुःखप्रतिपत् दुश्चरा सुखप्रतिपत् सुचरा सुखप्रतिपत् इति । चत्वार आस्वादाः- प्रव्रज्यास्वादो विसंयोगास्वाद उपशमास्वादः सम्यक्सम्बोधास्वाद् इति । चत्वारः साक्षात्कृतधर्माः- कायसाक्षात्कृतधर्माः स्मृतिसाक्षात्कृतधर्मा इन्द्रियसाक्षात्कृतधर्माः प्रज्ञासाक्षात्कृतधर्मा इति । चत्वार उपादानकायाः चतस्रो गर्भावक्रान्तयः, चत्वारः प्रत्ययाः, चतस्रः श्रद्धाः, चत्वारि आर्यगोत्राणि, चत्वारि दुश्चरितानि इत्येवमादयश्चत्वारो धर्माः । पञ्च स्कन्धाः । षड् धातवः षडाध्यात्मिकायतनानि, षड् बाह्यायतनानि, षड् जातिस्वभावाः, षड् सौमनस्योपविचारा षड् दौर्मनस्योपविचारा षडुपेक्षोपविचाराः षड् सुचरितानि । सप्त विशुद्धयः । अष्ट पुण्यजन्मानि । नवानुपूर्वसमापत्तयः । दशार्यावासाः । द्वादश निदानानि । इत्येवमादयो धर्मस्कन्धा अप्रमाणा अनन्ता इति नावसानं वक्तुं शक्यते । (# SSS_59#) तेषु प्राधान्यतः संक्षिपामि । ज्ञेयधर्म इति पारमार्थिकं सत्यम् । विज्ञेयधर्म इति यत् लौकिकं सत्यम् । रूपधर्मा इति रूपरसगन्धस्पर्शाः । अरूपधर्मा इति चित्तासंस्कृतधर्माः । सनिदर्शनधर्मा इति यानि रूपायतनानि सप्रतिधधर्मा इति रूपधर्माः । सास्रवधर्मा इति य आस्रवाणामुत्पादका यथा अनर्हतां प्रज्ञप्तिधर्मेषु चित्तम् । तद्विपरीता अनास्रवधर्माः । संस्कृतधर्मा इति प्रतीत्यसमुत्पन्नाः पञ्च स्कन्धाः । असंस्कृतधर्मा इति पञ्चस्कन्धानां निरोधो ऽयम् । चित्तधर्मा इति आलम्बकं चित्तम् । चैतसिकधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजाताः संज्ञादयः । चित्तसंप्रयुक्तधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजातम् । यथा संज्ञादयः । चित्तसहभूधर्मा इति ये धर्माश्चित्तेन सहभुवः । यथा रूपं चित्तविप्रयुक्तं गोचरीभवति । चित्तानुचरधर्मा इति ये धर्माश्चित्ते सति उत्पद्यन्ते नासति यथा कायवाग्भ्यामकृतं कर्म । आध्यात्मिकधर्मा इति स्वकायस्यान्तःस्थितानि षडायतनानि । औदारिकसूक्ष्मधर्मा इति परस्परमपेक्ष्यभाविनः । यथा पञ्च कामानपेक्ष्य रूपध्यानं सूक्ष्मम् । आरूप्यध्यानमपेक्ष्य रूपध्यानमौदारिकम् । उत्तमावरधर्मा अप्येवम् । सन्निकृष्टविप्रकृष्टधर्मा इति केचिद्देशभेदाद्विप्रकृष्टाः । केचिदसारूप्याद्विप्रकृष्टाः । उपादानधर्मा इति कायिकाधर्माः । नैर्याणिकधर्मा इति ये कुशलधर्मा । प्राकृतधर्मा इति सास्रवधर्माः । समनन्तर धर्मा इति अन्यस्मात् समनन्तरजाताः । क्रमिकधर्मा इति [ये] क्रमजनकाः । रूपधर्मा इति रूपादयः पञ्चधर्माः । चित्तधर्मा इति यथोपरिष्टादुक्ताः । चित्तविप्रयुक्तधर्मा इति अविज्ञप्तिकर्म । अतीतधर्मा इति निरुद्धा धर्माः । अनागतधर्मा इति उत्पत्स्यमाना धर्माः । प्रत्युत्पन्नधर्मा इति उप्तद्यमाना अनिरुद्धाश्च धर्माः । कुशलधर्मा इति परसत्त्वानां हितकृद्धर्माः पदार्थाभिसम्बोधश्च । तद्वपरीता अकुशलधर्माः । उभाभ्यां विरुद्धा अव्याकृतधर्माः । शैक्षधर्मा इति शैक्षाणामनास्रवचित्तधर्माः । अशैक्षधर्मा इति अशैक्षाणां परमार्थगतं चित्तम् । अन्ये नैवशैक्षानाशैक्षा धर्माः । सत्यदर्शनहेयधर्मा इति यत् (# SSS_60#) स्रोतआपन्नानां हेया निमित्तसन्दर्शनास्मिमानतज्जा धर्माः । भावनाहेयधर्मा इति यत् स्रोतआपन्नसकृदागाम्यनागामिनां हेया अनिमित्तसन्दर्शनास्मिमानतज्जा धर्माः । अहेयधर्मा इति ये ऽनास्रवाः । कामधातुप्रतिसंयुक्तधर्मा इति ये धर्मा विपाकलब्धा अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुप्रतिसंयुक्तधर्मा इति आब्रह्मलोकात् आचाकनिष्ठदेवेभ्यः । आरूप्यधातुप्रतिसंयुक्तधर्मा इति चत्वार्यारूप्याणि । अप्रतिसंयुक्तधर्मा इति अनास्रवधर्माः । दुश्चरा दुःखप्रतिपत् इति मृद्विन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । सुचरा दुःखप्रतिपत् इति तीक्ष्णेन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । दुश्चरा सुखप्रतिपत् इति मृद्विन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः । सुचरा सुखप्रतिपत् इति तीक्ष्णेन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः ॥ प्रव्रज्यास्वाद इति गृहात्प्रव्रज्य मार्गपर्येषणम् । विसंयोगास्वाद इति कायचित्तप्रविवेकः । उपशमास्वाद इति ध्यानसमाधिप्रतिलम्भः । सम्यक्सम्बोधास्वाद इति चतुस्सत्याभिसमयः ॥ स्मृतिसाक्षात्कृतधर्मा इति चत्वारि स्मृत्युपस्थानानि । तान्युपादाय चत्वारि ध्यानान्युत्पद्यन्ते । चतुर्णां सत्यानामभिसमयः प्रज्ञासाक्षात्कृत इत्युच्यते । चत्वार उपादानकाया इति कश्चिदात्मानं हिनस्ति न परान् ॥ कश्चित्परान् हिनस्ति नात्मानम् । कश्चिदात्मनं हिनस्ति परांश्च हिनस्ति । कश्चिन्नात्मानं हिनस्ति न परान् । चतस्रो गर्भावक्रान्तय इति कश्चिदसम्प्रजानन्नेव मातुः कुक्षाववतरति । असम्प्रजानंश्च [मातुःकुक्षौ]तिष्ठति । असम्प्रजानंश्च मातुःकुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति । असंप्रजानन् मातुः कुक्षौ तिष्ठति । असम्प्रजानन् मातुः कुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति । सम्प्रजानान् मातुः कुक्षौ तिष्ठति । सम्प्रजानन् मातुः कुक्षेर्निष्क्रमति विपर्यस्तमतिविक्षेपान्नात्मानं सम्प्रजानाति । चित्तार्जवेनाविक्षेपादात्मानं सम्प्रजानाति ॥ चत्वारः प्रत्यया इति हेतुप्रत्ययो यो जनकहेतुः वासनाहेतुराश्रयहेतुः । जनकहेतु यो धर्मो जायमानस्य हेतुकृत्यं करोति । यथा विपाकात्मकं कर्म । वासनाहेतुः कामरागवासनायां कामरागो ऽभिवर्धते । आश्रयहेतुः यथा चित्तचैत्तानां रूपगन्धादय आश्रयाः । इमे हेतुप्रत्यया इत्युच्यन्ते । समनन्तरप्रत्यय इति यथा पूर्वचित्तनिरोधात्समनन्तरचित्तमुत्पद्यते । आलम्बनप्रत्यय इति यदालम्ब्य धर्म उत्पद्यते । यथा (# SSS_61#) चक्षुर्विज्ञानस्य जनकं रूपम् । अधिपतिप्रत्यय इति यज्जायमानस्य धर्मस्यान्ये प्रत्ययाः ॥ चतस्रः श्रद्धा इति । (1) तथागतश्रद्धा यत् तत्त्वज्ञानं लब्धा तथागते प्रसन्नचित्तो निश्चिनोति तथागतः सत्त्वेषु श्रेष्ठ इति । (2) अस्मिन् तत्त्वज्ञाने श्रद्धैव धर्मश्रद्धा । (3) एतत्तत्त्वज्ञानलाभी सर्वसङ्घेषु परमोत्तम इतीयं सङ्घश्रद्धा । (4) आर्याणां प्रियं संवरं लब्ध्वा अध्याशयेनापि नाहमकुशलानि करोमि अहमिमं संवरमुपादाय त्रिषु रत्नेषु च श्रद्धावानिति च प्रजानाति इति यदियं श्रद्धा संवरबलादिति संवरश्रद्धेत्युच्यते ॥ चतुरार्यगोत्रत्वात् न चीवरार्थतृष्णया क्लिश्यते । नान्नपानशयनासनार्थं कायिकतृष्णया क्लिश्यते । इति चत्वार्यार्यगोत्राणि ॥ चत्वारि दुश्चरितानीति । रागद्वेषमोहसन्त्रासैर्दुर्गतौ पतति । रूपस्कन्ध इति रूपादयः पञ्च । वेदनास्कन्ध इति आलम्बकधर्माः । संज्ञास्कन्ध इति प्रज्ञप्तिविकल्पा धर्माः । संस्कारस्कन्ध इति पुनर्भवजनका धर्माः । विज्ञानस्कन्ध इति विषयमात्रविज्ञानधर्माः ॥ पृथिवीधातुरिति रूपसगन्धस्पर्शसमवायः खट्कलक्षणबहुलः पृथिवीधातुरिति व्यपदिश्यते । स्नेहबहुलो ऽब्धातुः । उष्णलक्षणबहुलस्तेजोधातुः । लघिमलक्षणबहुलो वायुधातुः । रूपलक्षणविरहित आकाशधातुः । आलम्बमानो धर्मो विज्ञानधातुः । चक्षुरायतनमिति चातुर्मौतिकं चक्षुर्विज्ञानाश्रयश्चक्षुर्धातुरित्युच्यते । श्रोत्रघ्राणजिह्वाकायायतनान्यप्येवम् । मन आयतनमिति यदुत चित्तम् ॥ रूपायतनमिति चक्षुर्विज्ञानस्यालम्ब्यधर्मः । तथा शब्दगन्धरसस्पृष्टव्या अपि ॥ षड् जातिस्वभावा इति यत् कृष्णस्वभावः पुरुषः कृष्णं धर्मं निषेवते । शुक्लं धर्मं कृष्णशुक्लं धर्मञ्च निषेवते । तथा शुक्लस्वभावः पुरुषो ऽपि ॥ षट् सौमनस्योपविचारा इति रागचित्ताश्रिताः ॥ षड् दौर्मनस्योपविचारा इति द्वेषचित्ताश्रिताः । षडुपेक्षोपविचारा इति मोहचित्ताश्रिताः । षट् सुचरितानीति तत्त्वज्ञानाश्रितानि । सप्त विशुद्ध यः । शीलविशुद्धिरिति शीलसंवरणम् । चित्तविशुद्धिरिति ध्यानसमाधीनामुपसम्पत् । दृष्टिविशुद्धिरिति सत्कायदृष्टिसमुच्छेदः । काङ्क्षावितरणविशुद्धिरिति । (# SSS_62#) काङ्क्षासंयोजनसमुच्छेदः । मार्गामार्गज्ञानदर्शनविशुद्धिरिति । शीलव्रतपरामर्शसमुच्छेदः । प्रतिपदाज्ञानदर्शनविशुद्धिरिति भावनामार्गः । ज्ञानदर्शनविशुद्धिरिति अशैक्षमार्गः । अष्टौ पुण्य सर्गा इति मनुष्येष्वाढ्य आब्रह्मलोकात् । पुण्यविपाकसुखनामेषु अतिबहुलत्वात् इमे ऽष्टावुच्यन्ते ॥ नवानुपूर्वसमापत्तय इति प्रथमध्यानमुपसम्पद्यमानो वाचं नियच्छति । द्वितीयध्यानमुपसम्पद्यमानो वितर्कविचारान् । तृतीयध्यानमुपसंपद्यमानः प्रीतिम् । चतुर्थध्याने आनापानम् । आकाशानन्त्यायतने रूपलक्षणम् । विज्ञानानन्त्यायतन आकाशलक्षणम् । आकिञ्चन्यायतने विज्ञानलक्षणम् । नैवसंज्ञानासंज्ञायतन आकिञ्चन्यायतनलक्षणम् । निरोधसमापत्तिमुपसम्पद्यमानः संज्ञावेदितं नियच्छतिः ॥ दशार्यावासा इति । आर्यः पुद्गलः (1) पञ्चाङ्गविप्रहीनो भवति । (2) षडङ्गसमन्वागतः । (3) एकारक्षः । (4) चतुरपाश्रयः । (5) प्रणुन्नप्रत्येकसत्यः । (6) समवसृष्टेषणः । (7) अनाविलसङ्कल्पः । (8) प्रश्रब्धकायसंस्कारः । (9) सुविविक्तचित्तः । (10) सुविमुक्तप्रज्ञः कृतकृत्यः सन् केवलो ऽसहायी भवति । (1) पञ्चाङ्गविप्रहीनो भवतीति । ऊर्ध्वभागीयानि पञ्चसंयोजनानि प्रहाय सर्वसंयोजनक्षयरूपार्हत्वलाभी भवति । (2) षडङ्गसमन्वागत इति । यतश्चक्षुरादिभिः रूपादि दृष्ट्वा नैवा सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतः संप्रजानन् । (3) एकारक्ष इति । स्मृत्यारक्षेण चेतसा समन्वागतो भवति । (4) चतुरपाश्रय इति । भिक्षादींश्चतुरो धर्मानाश्रयते । केचित्पुनराहुः- चतुरपाश्रय इति आर्य [एकं] धर्मं परिवर्जयति । [एकं] (# SSS_63#) धर्म प्रतिसेवते । एकं धर्मं विनोदयति । एकं धर्ममधिवासयति ॥ (5) विशुद्धशीलधारणात् तत्त्वलक्षणं प्रतिबुध्यन् प्रणुन्नप्रत्येकसत्य इत्युच्यते । समुच्छिन्नसर्वदृष्टिक आद्यफलस्य लाभी भवति । (6) समवसृष्टेषण इति कामेषणा [प्रहीणा] भवति । भवेषणा प्रहीणा भवति । ब्रह्मचर्येषणा प्रतिप्रश्रब्धा । आद्यफललाभित्वात् प्रजानाति संस्कृतधर्मा मृषेति । ईषणात्रयप्रहाणं वज्रोपमसमाधिं लप्स्य इतीच्छया शैक्षमार्गं प्रजहाति । तदा क्षयकुशलः समसृष्टेषणा इत्युच्यते । (7) अनाविलसङ्कल्प इति । प्रहीणषड्वितर्कः विशुद्धचित्तस्त्रीणि विषाणि तनूकृत्य द्वितीयफलं लभते । प्रशमितकामशोकः सन् तृतीयफलमनुप्राप्नुवन् अनाविलसङ्कल्प इत्युच्यते । (8) प्रश्रब्धकायसंस्कार इति । कामधातुकसंयोजनानि विहाय चत्वारि ध्यानान्युपसम्पद्य विहरतीत्यतः प्रश्रब्धकायसंस्कारो भवति । क्षयज्ञानलाभा (9) त्सुविविक्तचित्तो भवति इत्युच्यते । अनुत्पादज्ञानलाभात् (10) सुविमुक्तप्रज्ञोभवति । आर्याणां चित्तमेषु दशसु स्थानेषु आवसतीति आर्यावासः । कृततथागतधर्मो ऽवश्यं दुःखस्यान्तं कुर्यादित्यतः कृतकृत्य इति कथ्यते । पृथग्जनैः शैक्षजनैश्च विविक्त इत्यतो ऽसहायीति । तच्चितं सर्वधर्मान् विधूय अत्यन्तशून्यताप्रतिष्ठितमित्यतः केवल इत्याख्यायते ॥ (# SSS_64#) द्वादशनिदानानि । तत्राविद्येति यत् प्रज्ञप्त्यनुयायिचित्तम् । तद्विपर्ययचित्तमुपादाय कर्माणि सञ्चिनोतीति अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते । विज्ञानं कर्मानुयायि इति सत्कायमुपादत्ते । अतः संस्कारप्रत्ययं विज्ञानम् इति । सत्कायमुपादाय नामरूपषडायतनस्पर्शवेदना भवन्ति । इमानि अङ्गानि कालक्रमेण वर्धन्ते । सर्वा अपि वेदना अनुभवन् प्रज्ञप्तिमाश्रयते इत्यतस्तत्र तृष्णां जनयति । तृष्णामुपादायान्ये क्लेशा भवन्तीति त उपादानमित्युच्यन्ते । तृष्णोपादानप्रत्ययो भवः । स च त्रिकाण्डः । एभ्यः कर्मक्लेशप्रत्ययेभ्य और्ध्वकालिकी जातिः । जातिप्रत्ययाज्जरामरणादयो भवन्ति । तत्र यदुच्यते अविद्या प्रत्ययाः संस्कारा इति तदतीताध्वप्रकाशनं शाश्वतदृष्टिसमुच्छेदकम् । ज्ञायते हि अनादिसंसारे आजवञ्जविभावे कर्मक्लेशप्रत्ययेभ्यः कायो वेद्यत इति । यदुच्यते जातिमरणमिति । तदनागताध्वप्रकाशनमुच्छेददृष्टि समुच्छेकदम् । यस्य तत्त्वज्ञानं न भवति । तस्य जातिमरणयोर्नास्त्यन्तो दुःखफलमात्रमस्ति । यदुच्यन्ते मध्ये ऽष्टावङ्गानि । तत्प्रत्युत्पन्नधर्मप्रकाशनम्, प्रत्ययकलापमात्रात् सन्तत्या प्रवर्तते, नास्ति तत्त्वज्ञानमिति । तत्राविद्या संस्काराश्च पूर्वाध्वप्रत्ययाः । तत्प्रत्ययं फलं यदुत विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । एभ्यः पञ्चभ्य उत्पद्यते तृष्णोपादानं भवश्च । इमे ऽनागताध्वहेतवः । तत्प्रत्ययं फलं यत् जातिजरामरणम् । वेदना वेदयतः पुनस्तृष्णोपादानञ्च भवति । अत इदं द्वादशाङ्गं[भव]चक्रमनवस्थं प्रवर्तते । तत्त्वज्ञानं लभमानः कर्माणि न सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जातिर्हि प्रवृत्तिसाधनी ॥ य इदं सम्यच्छास्त्रं निषेवते स धर्माः स्वलक्षणशून्या इति प्रज्ञाय न कर्माणि सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जात्यभावाज्जरामरणशोकपरिदेवदुःखोपायासाः सर्वे निरुध्यन्ते । अत आत्महितं सत्वहितञ्च कामयमानः क्रमशस्तथागतमार्गं प्रसाध्य स्वधर्ममादीपयन् परधर्मं यो निराकरोति तेनेदं शास्त्रं निषेवितव्यम् ॥ धर्मस्कन्धवर्गो ऽष्टादशः । (# SSS_65#) 19 दशसु वादेषु आद्यं सत्तालक्षणम् (पृ) शास्त्रारम्भ उक्तं भवता- निषेव्य भिन्नवादांश्चेति तथागतधर्मविचारयिषया । के ते विभिन्ना वादाः । (u) त्रिपिटके सन्ति बहवो विभिन्ना वादाः । पुरुषाणां भूयसा प्रमोदाय परं विवादशास्त्रप्रवर्तकैरभिहितम्- यदुत (1) अस्त्यध्वद्वयं नास्त्यध्वद्वयम्, (2) सर्वमस्ति सर्वं नास्ति, (3) अस्त्यन्तरा भवो नास्त्यन्तरा भवः, (4) चतुस्सत्यानामानुपूर्वेण लाभः एकक्षणेन लाभः (5) अस्ति परिहाणिः नास्ति परिहाणिः (6) अनुशयाश्चित्तसम्प्रयुक्ताः चित्तविप्रयुक्ताः, (7) चित्तं प्रकृतिपरिशुद्धम्, न प्रकृतिपरिशुद्धम्, (8) उपात्तविपाकं कर्म किञ्चिदस्ति किञ्चिन्नास्ति, (9) तथागतः सङ्घगणितः, न सङ्घगणितः, (10) अस्ति पुद्गलो नास्ति पुद्गल इति । केचिदाहुः- अस्ति अध्वयधर्म इति । केचिदाहुः नास्तीति । केन प्रत्ययेन अस्तीति वदन्ति केन प्रत्ययेन नास्तीति । (u) अस्तीति यः सन् धर्मः तत्र चित्तमुत्पद्यते । त्र्यध्वधर्मे चित्तमुत्पद्यत इत्यतो ज्ञातव्यं तदस्तीति ॥ (पृ) प्रथममुच्यतां सत्तालक्षणम् । (u) ज्ञानं यत्र प्रचरति[तत्]सत्तालक्षणम् । दूषणम्- ज्ञानमविद्यमाने ऽपि प्रचरति । कस्मात् । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकं पश्यति । कृतकं मायावस्तु असदपि सत् पश्यति । अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनसमाधिमुपसम्पन्नो भवति । अङ्गुल्या च निर्दिश्य [वदति] चन्द्रद्वयमहं पश्यामीति । सूत्रे चोक्तम्- अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति । उक्तञ्च सूत्रे- यथा यो रूपे छन्दरागः तं प्रजहीत् । एवंवस्तद्रूपं प्रहीणं भवति इति । यथा च स्वप्ने असदपि मिथ्या [सत्] पश्यति । इत्यादिभिः कारणैर्ज्ञानमविद्यमाने ऽपि प्रचरति । ज्ञानप्रचरास्पदत्वादस्तीति न सम्भवति । (# SSS_66#) उच्यते । अविद्यमाने ऽपि ज्ञानं प्रचरतीति न भवति । कस्मात् । आश्रयालम्बनात्मक धर्मद्वयं प्रतीत्य हि विज्ञानमुत्पद्यते । यद्यनालम्बनं विज्ञानमुदेश्यति । अनाश्रयमपि विज्ञानमुत्पन्नं स्यात् । तथा च धर्मद्वयं निष्प्रयोजनं स्यात् । एवं विनापि विमुक्तिं तद्विज्ञानं सदोत्पद्यते । अतो ज्ञायते विज्ञानं नाविद्यमाने प्रचरतीति । अथ यत् किञ्चन विजानातीति विज्ञानम् । यत् न किञ्चन विजानाति न तत् विज्ञानम् । विज्ञानं विषयं विजानाति वचनं चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इत्येतस्याभिधानम् । यदि मतम् अनालम्बनं विज्ञानमस्तीति । तद्विज्ञानं कस्य विज्ञानं भवेत् । किञ्च अनालम्बनं विज्ञानमस्तीति वादिनस्तत् भ्रान्तं स्यात् । यथा केचिद्वदन्ति भ्रान्तविक्षिप्तचित्तो ऽहं लोके ऽविद्यमानमप्यात्मानं पश्यामीति । यदि किञ्चिदविद्यमानं जानीयात् । संशयो न स्यात् । किञ्चित्तु ज्ञातुः संशय उत्पद्यते । उक्तञ्च सूत्रे- यो ऽयं लोकतो ऽविद्यमान आत्मा, तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यते इति । भवद्ववचनं स्वतो विरूद्धम् । यद्यसत्, कस्य ज्ञानं स्यात् । उक्तञ्च सूत्रे- चित्तचैत्ता आलम्बमानधर्माः इति । किञ्चाह- सर्वे धर्मा आलम्ब्या इति । नतु तत्रोक्तम् अविद्यमानो धर्म आलम्ब्व्यं भवतीति । अथ सर्वे विषयधर्मा विज्ञानोत्पादहेतवः । यद्यविद्यमानः को हेतुर्भवति । उक्तञ्च सूत्रे- त्रयाणां सन्निपातः स्पर्श इति । अविद्यमानानां धर्माणां कः सन्निपातः । अथासदालम्बनं ज्ञानं कथमुपलभ्येत । यस्य ज्ञानं न तदसत् । यन्नास्ति न तस्य ज्ञानम् । अतो नास्त्यसदालम्बनं ज्ञानम् । यदुक्तं भवता ज्ञानमविद्यमाने ऽपि प्रचरति । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकमिति पश्यतीति नेदं स्थानं विद्यते । कस्मात् । अविनीलके ऽपि तत्त्वतो ऽस्ति विनीलकस्वभावः । यथोक्तं सूत्रे- अस्त्यस्मिन् वृक्षे विशुद्धता इति । नीललक्षणग्राहीचित्तबलात् सर्वं नीलं परिणमते नत्वनीललक्षणमिति । मायाजालसूत्रञ्चाह- अस्ति माया मायावस्तु । असति सत्त्वे सत्त्वाभासं पश्यन्तीति माया इति । भवतोक्तम् अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनमुपसम्पन्न इति । समाधिबलात् तदसल्लक्षणं (# SSS_67#) भवति न तु असत्तद्भवति । यथा वस्तुतः सदपिरूपमपोह्यते शून्यरूपमिति । समाधिमुपसम्पन्नेनाल्पं दृश्यत इत्यतो ऽसदिच्यते । यथाल्पलवणमलवणमित्युच्यते । अल्पज्ञो ऽज्ञ इति । यथा च नैवसंज्ञानासंज्ञायतनमुच्यते । तत्र वस्तुतः संज्ञायां सत्यामपि नैवास्ति न नास्तीति व्यपदिश्यते । उक्तञ्च भवता- अङ्गुल्या निदिश्यात्मानं चन्द्रद्वयं पश्यामीति । अनिभृतत्वात् एकं द्विधा पश्यति । य एकाग्रचक्षुष्कः स न पश्यति । अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति यद्भवतोक्तम् । स पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति- अहं प्रजानामि अन्तश्छन्दाभावमिति । न तु [एकान्ततो] नास्तीति प्रजानाति । किञ्चोक्तं भवता- यत् रूपे छन्दरागं प्रहीणं प्रजानाति । तद्रूपप्रहाणमिति । परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधित्वात् छन्दरागप्रहाणमित्युच्यते । स्वप्ने ऽसदपि पश्यतीति यत् भवानाह । तत्र पूर्वं दृष्टश्रुतस्मृतविकल्पित भावितान्युपादाय हि स्वप्नदर्शनम् । वातपित्तश्लेष्मणां वशाच्च स्वप्नदर्शनमनुयाति । कदाचित् कर्मप्रत्ययाच्च स्वप्नो भवति । यथा पुरा बोधिसत्त्वस्य महास्वप्ना अभूवन् । कदाचित् देवा आगम्य स्वप्नमुपदर्शयन्ति । अतः स्वप्नदर्शने नासतो ज्ञानं भवति । दूषणम्- यत् भवानवोचत्- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । इदमयुक्तम् । तथागतः पुद्गलदूषणयाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तु तन्निष्ठया । भवतोक्तम्- विज्ञेयसत्त्वाद्विज्ञानमस्तीति । विज्ञेयधर्मे सति अस्तीति ज्ञानम् । असति नास्तीति ज्ञानम् । यदीदं वस्तु नास्ति । तद्वस्तु नास्तीति शून्यं पश्यति । किञ्च त्रिविधनिरोधो निरोधसत्यमित्युच्यते । यदि नास्ति शून्यचित्तम् किं निरूध्यते । [यत्]भवानवोचत् चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इति । तत् विज्ञानं विषयमात्रं विजानाति न विचिनोति सन् वा असन् वा इति । यदपि भवानाह- यद्यनालम्बनं विज्ञानमस्ति । तद्भ्रान्तमिति । तदा अस्ति असज्ज्ञानस्य (# SSS_68#) ज्ञानम् । यथा मदमत्तः पुरुषः पश्यति अविद्यमानमपि । भवानवोचत्- यदि असज्जानीयात्, संशयो न भवेदिति । किमस्ति किं वा नास्तीति यदि संशयः, तदा अनालम्बनं ज्ञानमस्ति । आह च भवान्- यथोक्तं सूत्रे यल्लोकतो ऽविद्यमान आत्मा तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यत इति । इदं सूत्रं न धर्मलक्षणानुगतम् अबुद्धवचनं तदाभासं वा । समाधिर्वा एवम् । तत्समाधिमुपसम्पन्नेन यत्किञ्चित् दृश्यते सर्वं सदेव । तत्समाधित्वादेवमुच्यते । [मम वचनं प्रति]स्वतो विरुद्धमिति भवानवोचत् । अस्ति असदालम्बनं ज्ञानमिति मम वचनं न स्वतो विरुद्धम् । अवोचच्च भवान्- चित्तचैत्ता आलम्बमानाः । सर्वे धर्मा आलम्ब्या इति । सन्ति च चित्तचैत्ता अनालम्बमानाः । चित्तचैत्ता न परमायार्थालम्बनाः । अतो ऽनालम्बमाना भवन्ति । धर्माणां यत्परमार्थलक्षणं तल्लक्षणैर्वियुक्तत्वात् चित्तचैत्ता नालम्बमाना भवन्ति । यत् भवान् ब्रवीति विषया विज्ञानजनकहेतवः । तेषामसत्त्वे को हेतुः स्यादिति । तद्विज्ञानं सद्धेतुकमेव । त्रयाणां सन्निपातः स्पर्श इति । यत्र त्रीण्युपलभ्यन्ते तत्र तेषां सन्निपातः । न तु सर्वत्र त्रीणि सन्ति । अब्रवीच्च भवान्- यस्य ज्ञानं, न तदसद्भवति । यन्नास्ति, न तस्य ज्ञानमिति । यदि सदालम्बनं ज्ञानमिति । तत्रापि समो दोषः । यत् भवानाह- यथा वृक्षे ऽस्ति विशुद्धतेति । नेदं युज्यते । सत्कार्यदोषात् । यद्भवतोक्तं [नील]लक्षणग्राहिचित्तं विपुलं परिणमत इति । तदपि न युक्तम् । नीललक्षणाल्पमूलं सर्वां महापृथिवीं यत् नीलं पश्यति । तदभूतदर्शनम् । तथा अल्पनीलभावनया तु सर्वं जम्बूद्वीपं यत् नीलं पश्यति न तदभूतदर्शनम् । भवान् ब्रवीति- मायाजालसूत्रमाह- अस्ति माया मायावस्तु इति । असति सत्त्वे सत्त्वाभासं सत्त्व इति पश्यति । तद्वस्तु परमार्थतो ऽसत्पश्यति । तदा अनालम्बनं ज्ञानं भवति । आह च भवान्- समाधिबलात्तल्लक्षणं भवति यथा वस्तुतः सदपि रूपं शून्यतयापोह्यत इति । यदि रूपं वस्तुसदपोह्यते शून्यरूपमिति । तदा विपर्ययः । अल्पस्य सतो ऽसत्तावचनमपि विपर्यय एव । अनिभृतत्वादेकं द्विधा पश्यतीति यद्वचनम् । तदपि न युज्यते । यथा तिमिरोपहतचक्षुष्क आकाशे केशान् पश्यति । ते ऽवस्तुसन्तः । आह च भवान् पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति अहमसत् प्रजानामीति । सप्तबोध्याङ्गानि भिन्नानि । (# SSS_69#) छन्दरागाभावश्च भिन्नः । कथमेकः स्यात् । भवान् ब्रवीति- परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधितैव छन्दरागप्रहाणमिति । मिथ्याधिमुक्तिर्हि अभूतभावना । अत उच्यते छन्दरागप्रहाणं प्रज्ञाय रूपप्रहाणं भवतीति । परमार्थप्रज्ञा तु अनित्यभावना । यत् भवान् कथयति- स्वप्ने वस्तुसन् दृश्यत इति । तदयुक्तम् । यथा स्वप्ने [पश्यति] कुट्यां पततीव । न वस्तुतः पतति । अतो ऽस्ति असज्ज्ञानस्य ज्ञानम् । न तु यत्न ज्ञानं प्रचरतीति सत्तालक्षणम् ॥ दशसु वादेषु आद्यसत्तालक्षणवर्ग एकोनविंशः 20 असत्तालक्षणम् (पृ) यदि नास्तीदं सल्लक्षणम् । स्कन्धधात्वायतनसङ्गृहीतैर्धर्मैः भवितव्यमस्तीति । (u) तदपि न युक्तम् । कस्मात् । अयं वादी वदति- स्कन्धधात्वायतनसङ्गृहीतं वस्तु पृथग्जनधर्मो न धर्मलक्षणानुगतम् । तथा चेत् तथतादयो ऽसंस्कृतधर्मा अपि सन्तः स्युः । इति केचिद्वदेयुः । वस्तुतस्तु असन्तस्ते । अतो ज्ञायते स्कन्धधात्वायतनसङ्गृहीता धर्मा न सल्लक्षणा इति । (पृ) यत् पुरुषस्य प्रत्यक्षज्ञानादिना अस्त्युपलभ्यमिति श्रद्धा भवति तत्सल्लक्षणम् । (u) तदपि न सल्लक्षणम् । अयं श्रद्धेयधर्मो नियतविकल्परूपो नोअलपभ्यवचनः । आह च सूत्रम्- ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । स्वभावलब्धत्वात् रूपादयो विषया नोपलम्भनीया इति पश्चाद्वक्ष्यते । इमे ऽसल्लक्षणाः सन्तो [वस्तुतो] नापोह्यन्ते । अस्तितयोपलम्भलक्षणं कथं स्थाप्येत । (पृ) भावधर्मयोगादस्तीत्युच्यते । (u) भावश्च पश्चाद्दूषयिष्यते । नह्यस्ति भावे भावः । कथं भावधर्मयोगादस्तीति । (# SSS_70#) प्रतीत्यसमुत्पन्नत्वाद्धावलक्षणं नियतविकल्परूपं नोपलभ्यवचनम् । लोकसत्यमात्रतो ऽस्ति न परमार्थतः । (पृ) यदि लोकसत्यतो ऽस्ति । तदा पुनर्वक्तव्यं लोकसत्यतो ऽतीतो ऽनागतश्च किमस्ति उत नास्ति इति । (u) नास्ति । कस्मात् । ये रूपादयः स्कन्धा वर्तमानाध्वगताः, ते सकारित्रा उपलभ्यज्ञानदर्शनाः । यथोक्तं सूत्रे- रूप्यत इति रूपलक्षणम् इति । यद्वर्तमानाध्वगतं तत् रूप्यते नातीतमनागतं वा । तथा वेदनादयो ऽपि । अतो ज्ञायते वर्तमानमात्रे सन्ति पञ्च स्कन्धाः । नाध्वद्वये सन्ति । अथ यो धर्मः कारित्रविहीनः स स्वलक्षणविहीनः । यद्यतीतो वह्निर्न दहति । न स वह्निरित्याख्यायते । तथा विज्ञानमपि, यद्यतीतं न विजानाति न तद्विज्ञानमित्युच्यते । यन्निर्हेतुकं तदस्तीति न युज्यते । अतीतो धर्मो निर्हेतुकः, सो ऽस्तीति न युज्यते । अथ प्राकृताः सन्तो धर्माः प्रतीत्यसमुत्पन्नाः । यथा अस्ति पृथिवी, सन्ति बीजसलिलादयः प्रत्ययाः, तदा अङ्कुरादिकमुत्पद्यते । पत्रलेखिनीपुरुषकारेषु सत्सु सिध्यत्यक्षरम् । द्वयोर्धर्मयोः समवाये विज्ञानमुत्पद्यते । अनागते ऽध्वनि अङ्कुराक्षरविज्ञानादीनां कारणानि असमवेतानि । कथं सन्तीति लभ्यन्ते । अतो ऽध्वद्वयमसत्स्यात् । अथ यद्यनागतधर्मो ऽस्ति । तदा नित्यः स्यात् । अनागताद्वर्तमानं प्रत्यनुप्राप्तेः । यथा कुटीतः कुटीमनुप्राप्नोति । तदा नानित्यः स्यात् । न चैतत्सम्भवति । यथोक्तं सूत्रे- चक्षुर्विज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । इति । अतो ऽतीतानागतधर्मौ न कल्पयितव्यौ । अथ यद्यनागतं सत् चक्षू रूपं पश्यति तदा सकारित्रं स्यात् । तथातीतमपि । न तु वस्तुतो युज्यते । अतो ज्ञायते अतीतानागतधर्मो ऽसन्निति । [यदि]अतीतानागतरूपमस्ति, तदा सप्रतिघं सावरणञ्च स्यात् । न वस्तुतो युज्यते । अतो नास्ति । अथ यदि घटादयः पदार्थाः अनागताः सन्ति । तदा कुलालादयः सव्यापारा न भवेयुः । दृश्यन्ते तु सव्यापाराः । अतो नास्त्यनागतः । किञ्च भगवानाहसंस्कृतधर्मा उत्पादव्ययस्थित्यन्यथात्वै स्त्रिलक्षणा उपलभ्यन्ते इति । उत्पाद इति यो धर्मः (# SSS_71#) पूर्वमभूत्वा इदानीं सव्यापारो दृश्यते । व्यय इति कृतः पुनरसन् भवति । स्थित्यन्यथात्वम् इति सन्तत्या स्थिते विकरो ऽन्यथात्वम् । इमानि त्रीणि संस्कृतलक्षणानि वर्तमानगतानि नातीतानागतानि ॥ असत्तालक्षणवर्गो विंशः । 21 अध्व द्वयसत्तावर्गः (पृ) वस्तुसदतीमनागतम् । कस्मात् । यो धर्मो ऽस्ति तत्र चित्तं भवति । यथा वर्तमानधर्मो ऽसंस्कृतधर्माश्च । भगवान् रूपलक्षणमुक्त्वा पुनराह- अतीतमनागतञ्च रूपमिति । अपिचाह- यत्किञ्चन रूपमाध्यात्मिकं बाह्यं वा औदारिकं सूक्ष्मं वा अतीतमनागतं प्रत्युत्पन्नं वा [सर्व]मभिसंक्षिप्य रूपस्कन्ध इति । किञ्चाह- [रूप]मनित्यमतीतमनागतम्, कः पुनर्वादः प्रत्युत्पन्नं इति । अनित्यं हि संस्कृतलक्षणम् । अतो ऽस्तीति वक्तव्यम् । दृष्टे ज्ञानात् ज्ञानमुत्पद्यते इति परिभावितत्वात् । यथा शालेः शालिर्भवति । अतो ऽतीतमस्तीति स्यात् । यदि नास्त्यतीतं, फलं निर्हेतुकं स्यात् । उक्तञ्च सूत्रे- यदतीतं वस्तुसत् हितकरं तद्भगवानुपदिशति । इति । किञ्चाह- अतीतमनागतं सर्वमनात्मानं भावयेत् । इति । अनागतालम्बनं मनोविज्ञानं अतीतं मन आश्रयते । यदातीतं विज्ञानमसत्, किमाश्रयेत् । अतीतकर्मत अनागतं फलमिति ज्ञानं सम्यग्दृष्टिः । तथागतस्य दशबलान्यतीतानागतकर्माणि जनयन्ति । तथागतः स्वयमेव वदति- यस्य नास्त्यतीतं कृतं पापकर्म स पुरुषो नैव दुर्गतौ पतिष्यति इति । सास्रवचित्तवर्तिनां शैक्षाणां श्रद्धादिन्यनास्रवेन्द्रियाणि न स्युः । आर्याश्चानागतं वस्तु न व्यवस्थया (# SSS_72#) व्याकुर्यः । स्मृतिर्यदि नास्ति अतीतानागतयोः तदा पुरुषो नानुस्मरेत्पञ्चविषयान् । कस्मात् । नहि मनोविज्ञानं दृष्टे पञ्च विषयान् प्रजानाति । किञ्चाष्टादश मनौपविचारा अतीतालम्बना इत्युच्यन्ते । यद्यतीतमनागतं नास्ति, तदा अर्हन् न कीर्तयेत्- अहं ध्यानसमाधिमुपसम्पन्न इति । नहि समाधिस्थितो वचनं वक्ति । चतुर्षु स्मृत्युपस्थानेषु अधिचित्तमधिवेदनञ्च भावना न भवेत् । कुतः । नहि प्रत्युत्पन्ने ऽतीतं भावयतीति लभ्यते । चत्वारि सम्यक् प्रधानानि च नाभ्यस्येत् । कुतः । नह्यनागताध्वगता अकुशला धर्माः सन्ति । तथान्यानि त्रीण्यपि । यद्यतीतमनागतं नास्ति, तदा तथागतो ऽसन् स्यात् । दीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादित्यतो न युज्यते ॥ अध्वद्वयसत्तावर्ग एकविंशः । 22 अध्वद्वयनास्तितावर्गः अत्रोच्यते । अतीतमनागतञ्च नास्ति । भवता यद्यप्युक्तं सति धर्मे चित्तमुत्पद्यत इति । तत्पूर्वमेव प्रत्युक्तम् । असन् धर्मो ऽपि चित्तमुत्पादयतीति । यदुच्यते भवता- रूपलक्षणेन रूपसंज्ञया [अतीतं] रूपं लक्ष्यत इति । तदपि न युक्तम् । यदतीतमनागतम्, तद्रूपं न स्यात् । रूपणाभावात् । अनित्यलक्षणमित्यपि न वक्तव्यम् । भगवान् सत्त्वानां केवलमिथ्यासंज्ञाविकल्पानुवर्तनात्तन्नाम व्यवहरति । भवानाह- ज्ञानात् ज्ञानं भवतीति । हेतुः फलस्य हेतुक्रियां कृत्वा निरुध्यते |यथा बीजमङ्कुरस्य हेतुं कृत्वा निरुध्यते । भगवानप्याह- अस्योत्पादादिदमुत्पद्यत इति । भवतोक्तं- यत् वस्तु सत् हितकरं तद्भगवानुपदिशतीति । भगवदुक्तं वस्त्विदं प्रकृतितः प्रत्युत्पन्नकाले ऽनुक्तमप्यस्ति । यदि मतम्- अतीतं निरुद्धमिति । तदा नास्तीति ज्ञायते । भवानाह- सर्वमनात्म (# SSS_73#) भावयेत् इति । यस्मात्सत्त्वा अतीताननागतान् धर्मान् सात्मनो मन्यन्ते तस्मात् भगवानेवमवोचत् । भवतोक्तम् [इति ज्ञानं] सम्यक् दृष्टिरिति । यस्मात् कायो ऽयं कर्मसमुत्पादकः । तच्च कर्म फलस्य हेतुं कृत्वा निरुद्धम् । पश्चाच्च तत्फलं पुनरात्मनानुभूयते । तस्मादुक्तम्- अस्ति फलमिति । तथागतशासने अस्ति वा नास्ति वा इति सर्वमुपाय इत्युच्यते । पुण्यपापकर्मप्रत्ययत्वप्रदर्शनार्थम्, नतु परमार्थतः । यथा प्रतीत्यास्ति सत्त्व इत्युच्यते । तथातीतमनागतमपि । अतीतं मन आश्रयत इतीदमपि उपायाश्रयणम् । न तु यथा पुरुषेण भित्त्याद्याश्रीयते । चित्तस्योत्पादो नात्मनि निश्रयत इति च विशदम् । पूर्वचित्तमुपादायानन्तरचित्तमुत्पद्यते । तथा कर्मबलमपि । तथागतः प्रजानाति- कर्मनिरुद्धमपि फलस्य हेतुं करोतीति । न वदति एकान्ततः प्रजानामीति । यथर्णपत्नस्थमक्षरम् । तथा पापकर्मापि । अनेन कायेन कर्म क्रियते । तस्य च कर्मणो निरोधे ऽपि विपाको न प्रणश्यति । भवानाह- श्रद्धादीन्यनास्रवेन्द्रियाणि न स्युरिति । यदि शैक्षो ऽनास्रवेन्द्रियं लब्धवान् । प्रत्युत्पन्नस्थमेव लब्धवान् । अतीतं निरुद्धमनागतञ्चाप्राप्तम् । [प्रत्युत्पन्नन्तु] समन्वागतमित्यतो नास्तीति न वक्तुं शक्यते । भवानाह- आर्या अनागतं न व्याकुर्युरिति । आर्यज्ञानबलेन हि तथा । असन्तं धर्ममपि व्याकुर्वन्ति । यथा अतीतं धर्मं निरुद्धमपि स्मृतिबलात्प्रजानाति । भवानाह- नानुस्मरेत्पञ्च विषयानिति । प्राकृतो जनो मोहादभूतस्मृत्या पूर्वगृहीतं नियतलक्षणं पश्चान्निरुद्धमपि उत्पद्यमान[मिवा]नुस्मरति । स्मृतिधर्मश्च तथैव स्यात् । न तु शशशृङ्गादिसमाना स्यात् । अष्टादशमौपविचाराः पुनरेवम् । प्रत्युत्पन्नगृहीतं रूपं निरुद्धातीतमपि तत्स्मृतिरनुवर्तते । भवानाह- न कीर्तयेत्- अहं ध्यानसमाधिं लब्धवानिति । तं समाधिं [पूर्वं] प्रत्युत्पन्ने ऽलभत । अनुस्मरणबलाद्वदति- अहं लब्धवानिति । भवान् ब्रवीति- अधिचित्तमधिवेदनञ्च भावना न भवेत् इति । चित्तं द्विधाक्षणिकमानुबन्धिकमिति । प्रत्युत्पन्नं चित्तं प्रयुज्यानुबन्धिकं चित्तं भावयति । न त्वनुस्मृतो वर्तते । भवानवोचत्- चत्वारि सम्यक्प्रधानानि नाभ्यस्येदिति । अनागताकुशलधर्माणां निदानमपसारयति । अनागतकुशलधर्माणां निदानमुत्पादयति । भवानाह- तदा तथागतो ऽसन् स्यादिति । तथागतः परिनिर्वृतलक्षणः । [अतीते] 'ध्वनि दृष्टो ऽपि [प्रत्युत्पन्ने] (# SSS_74#) अस्ति नास्तीति न परिगृह्यते । स परिनिर्वाय पारगतः खलु । सत्त्वाश्च शरणीकुर्वन्ति यथा लौकिकाः पितरावाराधयन्ति । उक्तञ्च भवता- सूदीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादिति । न हि कालतः शीलं विशिष्यते । कस्मात् । न हि कालो द्रव्यम् । धर्माणामुत्पत्तिव्ययसमवायमात्रं कालो ऽस्तीत्युच्यते । तस्माद्भवतोक्ता हेतवः सर्वे ऽयुक्ताः ॥ अध्वद्वयनास्तितावर्गो द्वाविंशः । 23 सर्वधर्मसदसत्तावर्गः शास्त्रमाह- केचिद्वदन्ति सर्वे धर्माः सन्तीति । केचिद्वदन्ति- सर्वे धर्मा न सन्तीति । (पृ) केन कारणेन अस्तीति वदन्ति । केन कारणेन नास्तीति । (u) अस्तीति । भगवानाह- सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानि । सर्वमस्ति [ब्राह्मण] इति । पृथिव्यादीनि द्रव्याणि संख्यादयो गुणाः उत्क्षेपणावक्षेपणादिकं कर्म । सामान्यविशेषसमवायादयो धर्माः । मूलप्रकृत्यादयः । लोके च शशविषाणकूर्मरोमाहिपादलवणगन्धवायुरूपादयो न सन्ति । उक्तं हि भगवता सूत्रे- आकाशे [च] पदं नास्ति श्रमणो नास्ति बाह्यतः । प्रपञ्चाभिरता लोका निष्प्रपञ्चास्तथागताः ॥ इति अनुभववशाद्धर्माः सन्तीत्युच्यन्ते । यथा द्रव्यादयः षट्पदार्थास्सन्ति औलूक्यानाम् । पञ्चविंशतितत्त्वानि सन्ति सांख्यानाम् । षोडश पदार्थाः सन्ति नयसोमानाम् । (# SSS_75#) यदि वस्तुसाधनी युक्तिरस्ति । तदा अस्तीत्युच्यते । यथा द्वादशायतनानि । भगवतः शासन उपायतया सर्वमस्तीति वा सर्वं नास्तीति वोच्यते । न तु परमार्थतः । कस्मात् । अस्तीति व्यवस्थायां शाश्वतान्तपातः । नास्तीति व्यवस्थायामुच्छेदान्तपातः । अनयोरन्तयोर्वर्जनमेवार्या मध्यमा पतिपत् ॥ सर्वधर्मसदसत्तावर्गस्त्रयोविंशः । 24 अन्तराभवास्तितावर्गः शास्त्रमाह- केचिद्वदन्ति- अस्त्यन्तराभव इति । केचिद्वदन्ति नास्तीति । (पृ) केन कारणेनास्तीति वदन्ति । केन कारणेन नास्तीति । (u) अस्त्यन्तराभवः । आश्वलायनसूत्रे हि भगवानाह- यदा पितरौ सन्निपतितौ भवतः । गन्धर्वश्च प्रत्युपस्थितो भवति इति । अतो ज्ञायते अस्त्यन्तराभव इति । वत्ससूत्रञ्चाह- यस्मिन् समये सत्त्व इमं कायं निक्षिपति पुनश्चित्तोत्पादनकायमनुपादानो भवति । अस्मिन्नन्तराले [भवं] उपादानप्रत्ययं वदामि । अयमन्तरा भव इति । सप्तसत्पुरुषेषु अस्त्यन्तरापरिनिर्वायी । उक्तञ्चसूत्रे- व्यवकीर्णं कर्माभिसंस्कृत्य व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यते । ज्ञातव्यमस्त्यन्तराभव इति । किञ्चोक्तं सूत्रे- चत्वारो भवाः पूर्वकालभवो मरणभवो ऽन्तराभव उपपत्तिभव इति । आह च- सप्तभवाः- पञ्चगतयः (# SSS_76#) कर्मभवो ऽन्तराभव इति । आह च- यमराजो ऽन्तराभवे पापिनः सन्तर्ज्य व्यत्यस्तं पातयन्ति । इति । तथागतो ऽन्तराभवमुपादाय सत्त्वानां पूर्वनिवासं प्रजानाति अयं सत्त्वो ऽस्मिन् उपपत्तिस्थान उत्पद्यते स सत्त्वस्तस्मिन्नुपपत्तिस्थान इति । उक्तञ्च सूत्रे- दिव्येन चक्षुषा पश्यति सत्त्वान् च्यवमानानुपपद्यमानांश्चेति । किञ्चाह- सत्त्वो [अन्तरा]भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामति । इति । लौकिका अपि अस्त्यन्तराभव इति श्रद्धधाना वदन्तिम्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि अस्माद्भवात् [भवान्तरं] क्रामन्ति इति । सत्यन्तराभवे परलोकः । असत्यन्तराभवे नास्ति परलोकः । यदि नास्त्यन्तराभवः, इमं कायं विसृज्य परकायमनुपादानस्यान्तरा व्युच्छेदः स्यात् । अतो ज्ञायते ऽस्त्यन्तराभव इति ॥ अन्तराभवास्तितावर्गश्चतुर्विंशः । 25 अन्तराभवनास्तितावर्ग केचिद्वदन्ति- नास्त्यन्तराभव इति । यद्यप्युक्तं भवता- आश्वलायनसूत्र उक्तम् अस्त्यन्तराभव इति । तन्न युक्तम् । कस्मात् । यद्यार्या न जानन्ति- अयं कः कुत आगत इति । तदा नास्त्यन्तराभवः । यद्यस्ति कस्मान्न जानन्ति । भवानाह- वत्ससूत्र उक्तमिति । इदमयुक्तम् । कुतः । सूत्रे ऽस्मिन् प्रश्नो ऽन्यः प्रतिवचनञ्चान्यत् । अनेन ब्राह्मणेन कल्पितम्- अन्यः कायो ऽन्यो जीव इति । अत एवं प्रतिवक्ति- सन्त्यन्तराभवे पञ्चस्कन्धा इति । भवानाह- अस्त्यन्तरापरिनिर्वायीति । स कामरूपधात्वोरन्तरा कायमुपादाय तत्र परिनिर्वृत इति अन्तरापरिनिर्वायी । कस्मात् । यथोक्तं सूत्रे- कश्चिन्म्रियमाणः कुत्र गच्छति कुत्रोत्पद्यते कुत्र तिष्ठति इतीदमेकार्थकम् । भवानाह- व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यत इति । कायमुपादायेति वचनं लोक उत्पद्यत इति चेदमेकार्थकम् । चत्वारो भवाः सप्त भवा इति च भवदुक्तं सूत्रमयुक्तम् । धर्मलक्षणाननुगमात् । भवदुक्तं यमराजसन्तर्जनमुपपत्तिभवे भवति नान्तराभवे । भवानाह- तथागतो ऽन्तराभवमुपादाय (# SSS_77#) पूर्वनिवासं प्रजानातीति । तदयुक्तम् । आर्यज्ञानबलं हि तत् । असन्तमनागतमपि स्मृत्या प्रजानाति । भवानाह- दिव्येन चक्षुषा पश्यति म्रियमाणानुपपद्यमानानिति । उत्पित्सुः स उपपद्यमान इत्युच्यते । मरणोन्मुखश्च च्यवमानः । नत्वन्तराभवगतः । भवानाह- सत्त्वो भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामतीति । परलोकास्तित्वप्रदर्शनाय तादृशं वचनं न त्वन्तराभवास्तित्वप्रकाशनाय । भवानाह- म्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि भवान्तरं क्रामन्तीति । कौकिकानामुपलभ्यमश्रद्धेयम् । न तद्धेतुरुपयुज्यते । भवानाह- यदि नास्त्यन्तराभवः अन्तराव्युच्छेदः स्यादिति । कर्मबलादयमत्रोत्पद्यते यथा अतीतमनागतमननुवृत्तमपि संस्मरति । अतो नास्त्यन्तराभवः । पूर्वनिवासज्ञान उक्तं जानाति अयं पुरुषो ऽस्मिंल्लोके मृतस्तस्मिंल्लोक उत्पद्यत इति न तूक्तम् अन्तराभवे तिष्ठतीति । तथागत आह- त्रिविधं कर्म दृष्टविपाकमुपपत्तिविपाकमूर्ध्वविपाकमिति । न त्वाह- अन्तराभवविपाकं कर्मेति । यद्यन्तराभवे स्पर्शो ऽस्ति । स एवोपपत्तिभव इत्युच्यते । यदि न स्पृशति, स्पर्शविहीनः । स्पर्शविहीनत्वाद्वेदनादयो ऽपि न सन्ति । तादृशं पुनः कुत्रास्ति । यः सत्त्वो ऽन्तराभवरूपमुपादत्ते स एवोपपत्तिं वेदयते । यथोक्तं सूत्रे- यदिमं कायं निक्षिपन् कायान्तरमुपादत्ते तदहं वदामि उपपत्तिरिति । यदि न कायमुपादत्ते । तदा नास्त्यन्तराभवः । यद्यन्तराभवे च्युतिः । उपपत्तिरेव सा । कुतः । पूर्वमुत्पद्यन्नस्य पश्चादवश्यं च्युतेः । यदि नास्ति च्युतिः । नित्यो भवेत् । कर्मबलाच्चोपपत्तिरिति किमन्तराभवेन । यद्यन्तराभव कर्मतः सिद्धः । स एवोपपत्तिभवः । यथोच्यते- कर्मप्रत्यया जातिरिति । यन्न कर्मतः सिद्धम् । केन भवो ऽस्ति । तत्प्रतिवक्तव्यम् । उच्यते । उपपत्तिविशेषमेवान्तराभवं वदामः । अतो नास्ति यथोक्तदोषः । अन्तराभव उत्पन्नस्याप्यस्य उपपत्तिभवान्तरयोगो भवति । यतः कलले विज्ञानमुपसङ्क्रामति । अयमन्तराभव इत्युच्यते । अत्र दूषणमाह । कर्मबलादुपसङ्क्रामति । किमन्तराभवविकल्पेन । चित्तं न कुत्रचिदुपसङ्क्रामति । कर्मप्रत्ययात्तु अस्मिंल्लोके निरुद्धं तत्रोत्पद्यते । नहि प्रत्यक्षं दृश्यते चित्तं सन्तत्योत्पद्यत इति । यथा पादे विद्धस्य शिरसि वेदनानुभूयते । न तत्र पादे स्थितं (# SSS_78#) विज्ञानं भवप्रत्ययं शिरसि सङ्क्रामति । अतो सन्निकृष्टविप्रकृष्टप्रत्ययगणसामग्र्य तु चिततुत्पद्यते । अतो ऽस्त्यन्तराभव इति न कल्पना कार्या ॥ अन्तराभवनास्तित्ववर्गः पञ्चविंशः । 26 अनुपूर्ववर्गः शास्त्रमाह । केचिद्वदन्ति चतुर्णां सत्यानामनुपूर्वेणाभिसमय इति । केचिद्वदन्ति एकक्षणेनेति । (पृ) केन कारणेनोच्यते अनुपूर्वेणाभिसमयः, केन कारणेन एकक्षणेनाभिसमय इति । (u) अनुपूर्वेणाभिसमयः । यथोक्तं सूत्रे लोकस्य समुदयं पश्यतो नास्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतो ऽस्तितादृष्टिर्न भवति इति । अतो ज्ञातव्यं निरोधसमुदययोर्लक्षणं प्रत्येकं पृथगिति । यः प्रजानाति- यत्समुदयलक्षणं तत्सर्वं निरोधलक्षणमिति । तस्य विरजं वीतमलं धर्मचक्षुर्भवति । आह च- अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रेजतस्येव निर्धमेन्मलमात्मनः ॥ इति ॥ आस्रवक्षयसूत्रमाह जानतः पश्यतः आस्रवाणां क्षयो भवति इति । प्रतिपत्तुप्रतिदिनं क्षीयमाणं स्वयमजानतो ऽपि सदा भावितत्वात् आस्रवाणां क्षयो भवति । (# SSS_79#) भगवानाह सत्येषु उदपद्यत चक्षुः ज्ञानं विद्या प्रज्ञा इति । कामधातुकदुःखे द्वौ [क्षणौ] रूपारूप्यधातक [दुःखे] च द्वौ । तथा समुदायदावपि । सूत्रे च भगवान् कण्ठत आह अनुपूर्वेण सत्याभिसमय इति । यथा पुरुषः श्रेणिमारुह्य उपर्यारोहति । इत्यादिसूत्रात् ज्ञायते चतुस्सत्यानि नैककालिकानि इति । क्लेशानाञ्च चतुस्सत्येषु चतुर्धा मिथ्याचारा भवन्ति यदुत नास्ति दुखं, नास्ति समुदयः, नास्ति निरोधः, नास्ति मार्गः इति । अनास्रवज्ञानस्यापि अनुपूर्वेण चतुर्धा सम्यगाचाराः स्युः । योगी च चित्तं समाधाय इदं दुःखं अयं दुःखनिरोध इयं दुःखनिगामिनी पतिपत् इति विकल्पयेत् । यद्येकस्मिन् चित्ते स्यात् कथमेवमनुपूर्वेण समाधिविकल्पो भवेत् । अतो ज्ञायते अनुपूर्वेणाभिसमयो नैकक्षणेनेति । अनुपूर्ववर्गः षड्विंशः । 27 एकक्षणवर्गः केचिदाहुः चतुर्णां सत्यानामभिसमयो नानुपूर्वेणेति । भवानाह लोकस्य समुदयं पश्यतो नस्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतो अस्तितादृष्टिर्न भवतीति । तदा स्वमतं विनश्येत् । तथा चेत् षोडशभिः चित्तक्षणैः द्वादशभिराकारैश्च मार्गो लभ्यत इति न स्यात् । भवतोक्तं यत्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति प्रजानतो धर्मचक्षुर्भवतीति । तथा चेत् चित्तद्वयेन मार्गलाभः स्यात्- अद्यं समुदयचित्तं द्वितीयं निरोधचित्तं इति । न त्वैतद्युक्तम् । भवानाह अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । ....निर्धमेन्मलमात्मन इति [अनेनापि] न स्यात् षोडशमात्रैश्चित्तक्षणैरिति । भवतोक्तं आस्रवक्षयसूत्रमाह रूपादीन् जानतः पश्यतः आस्रवानां क्षयो भवतीति । एवञ्चाप्रमाणचित्तानि स्युः न तु षोडशचित्तमात्राणि । भवतोक्तं- चक्षुर्ज्ञानं विद्या प्रज्ञेति । भगवान् स्वयं ब्रवीति चतुर्षु सत्येषु ज्ञानं चक्षुर्विद्या प्रज्ञोदपद्यतेति न ब्रवीति अनुपूर्वेण षोडशचित्तक्षणानि भवन्तीति । (# SSS_80#) भवतोक्तं भगवान् कण्ठेनाह- अनुपूर्वेण सत्यभिसमयः श्रेण्यारोहणवत् इति । नाधीतमिदं सूत्रमस्माभिः । सत्त्वे ऽपि निराकर्तव्यमेव । धर्मलक्षणाननुगमात् । भवतोक्तं चतुर्धा मिथ्याचारा भवन्तीति । पञ्चस्कन्धादावपि मिथ्याचाराः स्युः । यान् मिथ्याचाराननुसृत्य सर्वं ज्ञानमुत्पद्येत । एवं च षोडशभिरेव चित्तक्षणैर्मार्गलाभ इति न स्यात् । भवानाह समाध्या विकल्पयेदिति । रूपादावपि तथा विकल्पयेत् । अतो न षोडशैव चित्तक्षणाः स्युः । [योगिनो] न [नाना]सत्यानि भवन्ति किन्तु एकमेव सत्यं भवति यदुत दुःखनिरोधदर्शनमाद्याभिसम्बोधि नामकम् । दृश्यधर्मादीनां प्रतीत्यसमुत्पन्नत्वात् योगी ऊष्मगतादिधर्मानुपूर्वेण चरमनिरोधसत्यरूपं सत्यं पश्यति । निरोधसत्यदर्शनान्मार्गलाभैत्याख्यायते । एकक्षण सप्तविंशः । 28 परिहाणवर्गः शास्त्रमाह- केचिद्वदन्ति अर्हन् परिहीयते । केचिद्वदन्ति न परिहीयत इति । (पृ) केन कारणेन परिहीयते केन कारणेन न परिहीयते । (u) परिहीयत इति । यथोक्तं सूत्रे- पञ्च हेतवः पञ्च प्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तन्ते । कतमे पञ्च । कर्मप्रसृतो भवति । भाष्यप्रसृतो भवति । अधिकरणप्रसृतो भवति । दीर्घचारिकायोगमनुयुक्तो भवति । दीर्घेण रोगजातेन स्पृष्टो भवति । इति । आह च सूत्रम् द्विविधो ऽर्हन् परिहाणलक्षणो ऽपरिहाणलक्षण इति । अपि चोक्तं सूत्रे यद्यमुको भिक्षुः विमुक्तिमुखात् परिहीयते तदिदं स्थानं विद्यते इति । अपि चोक्तं सूत्रे- कुम्भोपमं कायमिदं विदित्वा नगरोपमं चित्तमिदं स्थापयेत् । युध्येत मारं प्रज्ञायुधेन जितञ्च रक्षेदनिवेशनः स्यात् ॥ इति । (# SSS_81#) अपरिहीनस्य जितरक्षणं न स्यात् । ज्ञानञ्च द्विविधं- क्षयज्ञानमनुत्पादज्ञानमिति । क्षयज्ञानवान् न पुनरुत्पद्यते । किमनुत्पादज्ञानेन । उदायिनो या निरोधसमापत्ति दुर्लभा । स एव परिहाणहेतुः । स परिहीनो ऽपि रूपधाताव(वु)दपद्यत इत्यादिभिः कारणैः ज्ञातव्यं परिहीयत इति । परिहाणवर्ग अष्टाविंशः । 29 अपरिहाणवर्गः केचिद्वदन्ति आर्यमार्गान्न परिहीयते ध्यानसमाधेः परं परिहीयत इति । (पृ) तथा चेत् अर्हन् द्विविधो न स्यात् । अस्ति खलु परिहाणलक्षणः । सर्वेषामर्हतां ध्यानसमाधिभ्यः परिहाणमस्त्येव । (u) ध्यानसमाधिपरिहीणस्य वशिताबलमस्ति न तु सर्वेषामर्हताम् । (पृ) न युज्यते । यथा गौधिको भिक्षुः षड्वारं [चेतोविमुक्तेः] परिहीणः असिना आत्मानं जघान । यदि ध्यानसमाधेः प्रहीणः, नात्मानं हन्यात् । तथागताशासने हि विमुक्तिः प्रधाना न समाधिः । (u) स इमं ध्यानसमाधिमवलम्ब्यार्हन्मार्गं स्पृशेत् । तस्मात् समाधेः च्युतस्यानास्रवं च्यवते न तु अनास्रवात्परिहीयते । कस्मात् । यथाह गाथा- क्षीणं पुराणं न नवो ऽस्ति सम्भवो विरक्तचित्ता आयतिके भवे च । ते क्षीणबीजा अविरुढच्छन्दा निर्वान्ति धीरा यथायं प्रदीपः ॥ इति । किञ्चाह- शैलो यथा चैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसासु न समिञ्जन्ति पण्डिताः । इति । अपि चोक्तं सूत्रे- तृष्णा तृष्णाजननीत्यादि । तृष्णामूलमर्हतो ऽत्यन्तमुन्मूलितम् । कुतः प्रवर्तेत संयोजनम् । आह च- आर्यो ऽत्यन्तपरिक्षीणान्तः कृतकरणीय इति । किञ्चाह- आर्यस्य क्षीयमाणः समुदयो न पुनर्भवति । प्रदलितं विज्ञानं न [पुनः] भवति (# SSS_82#) इत्यादि । उक्तञ्च सूत्रे- अविद्याप्रत्ययाः कामद्वेषमोहाः प्रवर्तन्ते । अर्हतो ऽत्यन्तपरिक्षीणाविद्या । [तस्य] कथं संयोजनानि प्रवर्तन्ते । इति । किञ्चोक्तं सूत्रे- ये शैक्षा निर्वाणमार्गं पर्येषन्ते । अहं वदामि तैरप्रमत्तैर्भवितव्यमिति । येषामास्रवाः क्षीणाः न तेषां पुनरास्रवा भवन्ति । अतो नास्ति परिहाणिः । किञ्चाह- विद्वान कुशलभावनः कुशलवाक् कुशलकायकर्मान्तः करणीयान्न च्यवत इति । अपि चाह- अप्रमादरतो भिक्षुः प्रमादे भयकोविदः । अभव्यः परिहाणाय निर्वाणस्यैव सन्तिके ॥ इति । उक्तञ्च सूत्रे- मृगा वनाश्रया एव विहगा गगनाश्रयाः । प्रविवेकपरो धर्मः सज्जनाः शमनिश्रिताः ॥ इति त्रीणि निदानानि संयोजनानां समुत्पादाय अप्रहीणच्छन्दरागः, छन्दरागस्थानीयस्योपस्थानं, तत्र मिथ्यामनस्कारसमुत्पादः । अर्हतः छन्दरागः प्रहीणः । छन्दरागस्थानीयस्यो [पस्थिता]वपि न मिथ्यामनस्कारः समुद्यते । अतः संयोजनानि नोत्पादयति । आह च- धर्मान् मिथ्याभावयतो भिक्षोस्त्रय आस्रवाः प्रादुर्भवन्ति इति । अर्हन् पुनर्न मिथ्याभावयतीति न त आस्रवाः प्रादुर्भवन्ति इति । किञ्चोक्तं सूत्रे- य आर्यप्रज्ञया प्रजानाति न स परिहीयते । यथा स्रोतआपत्तिफलमपरिहीणम् इति । कीञ्चार्हन् तिस्रो वेदनाः सम्यक् प्रजानाति [तासा]मुत्पादलक्षणं निरोधलक्षणमास्वादलक्षणं मार्गलक्षणं निस्सरणलक्षणञ्चेत्यतो नोत्पादयति संयोजनम् । किञ्चाह- यो भिक्षुः शीलसमाधिप्रज्ञाख्यै स्त्रिभिर्धर्मैः समन्वागतः स न परिहीयते । इति । अर्हत उत्पन्नं संयोजनं प्रहीणम् । अनागतञ्च नोत्पादयति । यथोक्तं सूत्रे- सत्यविहारी आर्यो नैव परिहीयत इति । अर्हन् (# SSS_83#) साक्षात्कृतचतुस्सत्यः क्षीणास्रव इत्यतः सत्यविहारीत्युच्यते । किञ्चाह- सप्तबोध्यङ्गानि अपरिहाणीया धर्मा इति । अर्हतः सप्तबोध्यङ्गसम्पन्नत्वात् न परिहाणिर्भवति । किञ्चार्हन् अकोप्यां [चेतो]विमुक्तिं साक्षात्कृतत्वान् इत्यतो न परिहीयते । अर्हन् तथागतशासने सारमर्थं प्रतिलब्धवान् यदुताकोप्या चेतोविमुक्तिः । कस्यचित् करच्छेदवत् तत्स्मरणे ऽस्मरणे च सदा करच्छेदो ऽस्त्येव । तथा अर्हतः प्रहीणं संयोजनम् । तत्समरणे ऽस्मरणे च सदा प्रहाणमस्त्येव । किञ्चोक्तं सूत्रे- श्रद्धादिनामिन्द्रियाणां तीक्ष्णत्वात् अर्हन् भवति इति । तीक्ष्णेन्द्रियः कदापि न परिहीयते । अनुत्तमतृष्णाप्रहाणधर्मकुशलस्यार्हतश्चित्तं सम्यग्विमुच्यते ऽत्यन्तं क्षीयते । तद्यथा दहनो ऽदग्धं दहति दग्ध्वा च नपुनस्तत्र प्रत्यावर्तते । एवं भिक्षुः एका दशभिर्धर्मैः समन्वागत इत्यतो न कदापि परिहीयते । (पृ) द्विविधो ऽर्हन् इति भवतोदाहृतसूत्रमाह- अस्ति अपरिहाण[लक्षण] इति । (u) इदं सामान्यत उक्तम् । शैक्षेरप्रमत्तैर्भवितव्यमिति अर्हन्तमनपेक्ष्य, न तु विशेषत उक्तम् अपरिहाणलक्षणो ऽस्तीति । भगवनाह गाथाम्- जिनश्चेत् पुनरुत्पन्नः स्यात् उच्यते न तु सो जिनः जिनो भूत्वा न जायेत् तात्विकः स जिनो मतः ॥ इति । यो ऽर्हन् पुनः क्लेशानुत्पादयति न स जिनो भवेत् । अर्हतः क्षीणजातित्वात् न पुनः कायो वेद्यते । भवतः सूत्रं यद्यप्याह- अर्हन् परिहाणधर्मा पुनः परिहीयेत इति । तथा चेत् अपरिहाणधर्मापि स्यात् । यो भिक्षुस्तथेन्द्रियाणि करोति यथा नोत्पद्यते, सो ऽर्हन् भवति । अतो न परिहीयते । अपरिहाणवर्ग एकोनत्रिंशः । (# SSS_84#) 30 चित्तस्वभाववर्गः शास्त्रमाह- केचिद्वदन्ति चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपरिशुद्धमिति । केचिद्वदन्ति न तथेति । (पृ) केन कारणेन वदन्ति प्रकृतिपरिशुद्धमिति । केन कारणेन वदन्ति न तथेति । (u) न तथेति । न चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैपरिशुद्धम् । कुतः । क्लेशा हि सदा चित्तेन सह संप्रयोगजाः । नागन्तुकलक्षणाः । चित्तञ्च त्रिविधम्- कुशलमकुशलमव्याकृतमिति । कुशलमव्याकृतञ्च चित्तममलम् । अकुशलचित्तं प्रकृतितो ऽपरिशुद्धम् । नागन्तुकतया । इदञ्च चित्तं प्रतिक्षणमुत्पन्नविनाशि क्लेशानपेक्षम् । यः क्लेशः सहजो भवति न स आगन्तुक इत्युच्यते । (पृ) चित्तं रूपादिमात्रमनुभूय ततो निमित्तं गृह्णाति । निमित्तजाः क्लेशाः चित्तस्य मलं कुर्वन्ति । अतः प्रकृतिपरिशुद्धमित्युच्यते । (u) न युक्तमिदम् । चित्तमिदं तत्काल एव निरुद्धं न मलनिमित्तवत् भवति । चित्तं तत्काल एव विनष्टं केन मलेन लिप्यते । (पृ) न प्रतिक्षणविनाशि चित्तमित्यत एवं वदामि । [किन्तु] सन्तन्यमानं चित्तमित्यतो मलिनमिति वदामि । (u) चित्तसन्तानो ऽयं लोकसत्यतो ऽस्ति न परमार्थतः । [परमार्थतस्तु] अयमनिर्वाच्यः । लोकसत्यतो ऽपि सन्ति बहवो दोषाः । चित्तमुत्पन्नविनाशि । अनुत्पन्नस्यानभिनिर्वृत्तस्य कथं सन्ततिः । अतो न चित्तं प्रकृतितः परिशुद्धमागन्तुकमलैपरिशुद्धकम् । किन्तु तथागतः चित्तं नित्यं स्थायीति वदतां सत्त्वानां कृत आह आगन्तुकमलक्लिष्टं सत् चित्तमपरिशुद्धमिति । किञ्च कुसीदसत्त्वा ये शृण्वन्ति चित्तं प्रकृतितो ऽपरिशुद्धमिति । ते वदेयुः प्रकृतिः न प्रतिकार्येति । न ते चित्तव्यवदानमारभेरन् इत्यतः तथागत आह प्रकृतिपरिशुद्धमिति ॥ चित्तस्वभाववर्गस्त्रिंशः । (# SSS_85#) 31 सम्प्रयोगासम्प्रयोगवर्गः शास्त्रमाह- केचिद्वदन्ति अनुशयाश्चित्तसम्प्रयुक्ता इति । केचिद्वदन्ति चित्तविप्रयुक्ता इति । (पृ) केन कारणेन वदन्ति चित्तसंप्रयुक्ता इति । केन कारणेन वदन्ति चित्तविप्रयुक्ता इति । (u) चित्तसम्प्रयुक्ता इति । [इदं] पश्चादनुशयवर्गे वक्ष्यते । छन्दरागादिः क्लेशानां कर्म । तच्च कर्म अनुशयैः सम्प्रयुक्तम् । भवतां शासने यद्यप्युच्यते चित्तविप्रयुक्तो ऽनुशयः चित्तसम्प्रयुक्तसंयोजनपर्यवस्थानस्य हेतुं करोतीति । न युक्तमिदम् । कस्मात् । उक्तं हि सूत्रे- अविद्यायोनिशोमनस्कारमिथ्यासङ्कल्पादिभ्यो रागादीनि संयोजननि प्रादुर्भवन्ति इति । न तु सूत्रमाह- अनुयादुत्पद्यत इति । यद्यपि भवतां शासन उक्तं- चिराभ्यस्तसंयोजनपर्यवस्थापको ऽनुशयो नाम इति । न युक्तमिदम् । कस्मात् । कायिकवचिकादि कर्मापि चिराभ्यस्तलक्षणम् । तदपि अनुशयाभासः चित्तविप्रयुक्तसंस्कारः स्यात् । न वस्तुतो युज्यते । युज्यत इति चेत् सर्वे ऽपि धर्माः प्रत्युत्पन्न हेतोरुपद्येरन् नातीतहेतोः । तथा च न कर्मजो विपाकः स्यात् । मनोविज्ञानञ्च मनसो जातं न स्यात् । अनुशयानामेषां क्षणिकत्वात् कथं पुनस्ते जनकहेतवः स्युः । (पृ) सहलक्षणो जनकहेतुः । (u) तदपि न युक्तम् । हेतुफलयोरयौगपद्यात् । तच्च पश्चात् प्रदीपदृष्टान्ते वक्ष्यते । अतो न वक्तव्यमनुशयाश्चित्तविप्रयुक्ता इति ॥ सम्प्रयोगसम्प्रयोगवर्ग एकत्रिंशः । (# SSS_86#) 32 अतीतकर्मवर्गः शास्त्रमाह- काश्यपीया वदन्ति अननुभूतविपाकं कर्म अतीते ऽध्वनि अस्ति । अन्यदतीते नास्ति इति । उच्यते । तत्कर्म यदि विनष्टं तदा [तत्] अतीतमतीतमेव । यदि अविनष्टम् । तदा नित्यं भवेत् । विनष्टमिति अतीतस्य नामान्तरम् । तदा विनष्टं सत् पुनर्विनश्येत् । तत्कर्म विपाकस्य हेतुकृत्यं कृत्वा निरुद्धम् । विपाकः पुनरूर्ध्वजन्मवर्ती । यथोक्तं सूत्रे- अस्मिन् सतीदमुत्पद्यत इति । यथा पयो निरोधे दघ्नो हेतुकृत्यं करोति । किमतीतकर्मविकल्पेन । युक्तमिति यदि मतम् । अन्यो हेतावस्ति दोषः । कथं विना कारणं विज्ञानमुत्पद्यते । यथा पयसो ऽभावे किं दधि भवति । चातुर्भौतिककायवा गादीनामभावे कर्म किमाश्रित्य भवेत् । इत्येवमादयः । यन्मया पूर्वमुक्तो ऽतीतस्य दोषः । स इदं प्रतिब्रूयात् ॥ अतीतकर्मवर्गो द्वाविंशः । 33 रत्नद्वयविवादवर्गः शास्त्रमाह- महीशासका वदन्ति तथागत सङ्घवर्ती इति । उच्यते । यदि मतं तथागतः चतसृषु परिषत्सु अन्तर्गतः यदुत सत्त्वपरिषत् प्राणिपरिषत् मनुष्यपरिषत् आर्यपरिषत् इति । तदा न दोषः । यदि मतं तथागतः श्रावकपरिषदि अन्तर्गत इति । तदास्ति दोषः । धर्मं श्रुत्वा संविल्लाभिनः श्रावका इत्युच्यन्ते । तथागतस्तु विभिन्नलक्षण इत्यतस्तत्र नान्तर्गतः । (पृ) सङ्घारामाग्रगस्य तथागतस्य दायकः पुरुषः सङ्घदायक इत्युच्यते । (u) दानमिदं केषां सङ्घसम्बन्धि । सूत्रमिदं किञ्चिद्भ्रष्टम् । इदं वक्तव्यं स्यात् बुद्धसङ्घसम्बन्धीति । (# SSS_87#) (पृ) भगवान् गौतमीमवोचत्- इमं चीवरं सङ्घे देहि । तदा अहमपि पूजितो भविष्यामि सङ्घो ऽपि च । इति । (u) अहं पूजितो भविष्यामीति सङ्घपूजाभिप्रायेण भगवानवोचत् । यथोक्तं सूत्रे यो रोगप्रेक्षी स मां पश्यति । इति । (पृ) केचिदार्यगुणसमन्विताः शारिपुत्रादयः सङ्घान्तर्गताः, लक्षणसाम्यात् भगवानप्येवम् । (u) यदि लक्षणसाम्यादिति । सर्वे पृथग्जनाः असत्वाख्याश्च सङ्घप्रविष्टाः स्युः । न युज्यतो वस्तुतः । अतो ज्ञायते न भगवान् सङ्गान्तर्गत इति । किञ्च भगवान् न सङ्घकर्मप्रविष्टः नापि अन्यसङ्घवस्तुसमः । रत्नत्रयविशेषात् न भगवान् सङ्घान्तर्गतः ॥ रत्नद्वयविवादवर्गस्त्रयस्त्रिंशः । 34 नास्तिपुद्गलवर्गः शास्त्रमाह- वात्सीपुत्रीया वदन्ति अस्ति पुद्गल इति । अन्ये वदन्ति नास्तीति । (पृ) किं तत्त्वम् । (u) नास्ति पुद्गलधर्म इति तत्त्वम् । कस्मात् । यथा बहुषु सूत्रेषु तथागतो भिक्षूनाह- नाममात्रतः प्रज्ञप्तिमात्रत उपयोगमात्रतः पुद्गल इत्युच्यते । इति । नाममात्रत इत्यादिना ज्ञायते न परमार्थ इति । किञ्चोक्तं सूत्रे- यो न पश्यति दुःखञ्च स आत्मानन्तु पश्यति । दुःखदर्शी यथाभूतं स आत्मानं न पश्यति ॥ इति । यदि वस्तु सन् आत्मा, दुःखदर्श्यपि आत्मानं पश्येत् । आर्याः पुनः संवृतिमात्रतो वदन्ति अस्त्यात्मेति । अपि च सूत्रे भगवानवोचत्- यत्रास्मीति तत्रेञ्जितम् इति । यद्वस्तु सत् न तत्रेञ्जितं भवति यथा चक्षुः, तस्य वस्तुसत्त्वात् न [तत्र] इञ्जितमस्ति । तत्र तत्र सूत्रे च आत्मवादः प्रतिषिद्धः । यथा आर्या भिक्षुणी मारमवोचत्- (# SSS_88#) किं नु सत्वेति प्रत्येषि मारदृष्टिगतं नु ते । शुद्धसंस्कारपुञ्जो ऽयं नेह सत्त्व उपलभ्यते ॥ इति । किञ्चाह- संस्काराणां कलापो हि सन्तानेन प्रवर्तते । मायानिर्मितमेवेदं प्रकृतानाञ्च वञ्चनम् । हृद्गतेन सदृशं शल्येनेदं सपत्नकम् । नैवास्ति सारवद्वस्तु................ | इति किञ्चाह- नास्त्यात्मा न चात्मीयं न सत्त्वो नापि मानवः । पञ्चस्कन्धाः शून्यमात्रा उत्पादव्ययलक्षणाः । अस्ति कर्म विपाकश्च कारको नोपलभ्यते ॥ इत्येवमादिना भगवान् नानासूत्रेषु आत्मवादं प्रतिषिद्धवान् । अतो नास्त्यात्मा । सूत्रे च विज्ञानार्था विभक्ताः । कस्मात् विज्ञानमिति । यदुत रूपं विजानाति यावद्धर्मान् विजानातीति । न चोक्तं आत्मानं विजानातीति । अतो नास्त्यात्मा । चुन्दभिक्षुर्भगवन्तमपृच्छत्- को नु खलु विज्ञानाहारमाहारयति । भगवान् प्रत्यवदत् । न कल्यः प्रश्नः । विज्ञानाहारमाहारयतीति नाहं वदामि । इति । यद्यस्ति आत्मा । आत्मा विज्ञानाहारमाहारयतीति वदेत् । अतो ज्ञातव्यं नास्त्यात्मेति । बिम्बिसारप्रत्युद्गमनसूत्रे भगवान् भिक्षूनामन्त्र्याह- विभावयत यूयं भिक्षवः प्राकृतानां प्रज्ञप्तिमनुरुध्य वदामि अस्त्यात्मेति । परमार्थस्तु नास्ति पञ्चस्कन्धेषु आत्मात्मीयं वा । इति । किञ्चाह- पञ्चस्कन्धानुपादायास्ति नानाविधं नाम यदुत आत्मा सत्त्वो मानवो देव इति । एवंप्रमाणानि नामानि पञ्चस्कन्धानुपादाय सन्ति । यद्यात्मास्ति । आत्मानमुपादायेति वदेत् । स्थविरपूर्णकः कश्चित् तीर्थिकः आह- यदि पुरुषो मिथ्यादृष्टया असन्तमस्तीति वदति । भगवान् प्रहीणैतन्मिथ्याभिमानः अप्रहीणसत्त्व (# SSS_89#) इत्यतो नास्त्यात्मा । यमकसूत्रे शारिपुत्रो यमकमवोचत्- किं यमक समनुपश्यसि रूपस्कन्धो ऽर्हन् इति । उत्तरमाह- नो हीदमायुष्मन् इति । किं समनुपश्यसि वेदना संज्ञा संस्कारा विज्ञानमर्हन् इति । नोहीद[मायुष्मन्] | किं समनुपश्यसि पञ्चस्कन्धकलापो ऽर्हन् इति । नोहीदमायुष्मन् । किं समनुपश्यसि पञ्चस्कन्धादन्यत्र अर्हन् इति । नोहीदमायुष्मन् शारिपुत्रो ऽवोचत् । यदेवं परिमृग्य [दृष्ट एव धर्मे सत्यतः स्थिरतः] नोपलभ्यते । तत्कल्यं नु ते व्याकरणं अर्हन् [कायस्य भेदादुच्छिद्यते विनश्यति] न भवति परं मरणादिति । अभूत्खलु मे [आयुष्मन्] शारिपुत्र पूर्वं पापकं दृष्टिगतम्, इदं पुनरायुष्मतः शारिपुत्रस्य धर्मदेशनां श्रुत्वा तच्च पापकं दृष्टिगतं प्रहीणम् । इति । यद्यस्ति आत्मा, पापकं दृष्टिगतं इति न वदेत् । चतुर्षूपादानेषु उक्तमात्मवादोपादानमिति । यद्यस्त्यात्मा आत्मोपादानमिति ब्रूयात् यथा कामोपादानमित्यादि । न ब्रूयादात्मवादोपादानमिति । उक्तञ्चश्रेणिकसूत्रे- त्रयाणां शास्तॄणां यो नोपलभते प्रत्युत्पन्नमात्मानमूर्ध्वभाविनं वात्मानं तमहं शास्तारं बुद्धं वदामि इति । भगवतानुपलब्धत्वात् नास्त्यात्मेति ज्ञायते । अनात्मनि आत्मेति संज्ञा विपर्ययः । यदि मतं सत्यात्मनि आत्मेति संज्ञा न विपर्यास इति । न युक्तमिदम् । कस्मात् । भगवानाह- यत्सत्त्वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति । इमानेव पञ्चस्कन्धान् [आत्मत आत्मीतयतश्च] समनुपश्यन्ति । इति । अतो नास्त्यात्मा । किञ्चाह- सत्त्वाः विविधान् पूर्वनिवासाननुस्मरन्तः पञ्चस्कन्धाननुस्मरन्ति । इति । यद्यस्त्यात्मा, तमप्यनुस्मरेयुः । अननुस्मरणान्नास्तीति ज्ञातव्यम् । यदि मन्यसे- किञ्चित्सूत्रमाह सत्त्वानुस्मरणमपि । यथा अमुकः सत्त्वः तत्राहममुकनामक इति । (# SSS_90#) तदयुक्तम् । तद्धि लोकसत्यविकल्पादुक्तम् । परमार्थतस्तु पञ्चस्कन्धानेवानुस्मरति न सत्त्वम् । कुतः । मनोविज्ञानेन हि स्मरति । मनोविज्ञानञ्च धर्ममात्रालम्बनम् । तस्मान्नास्ति किञ्चित्स्मरणं सत्त्वानुस्मरणं नाम । अस्त्येकान्तत आत्मेति यो वदति स षण्णां मिथ्यादृष्टीनीमन्यतमस्यामनुपतति । यदि मन्यसे नास्त्यात्मेति वचनमपि मिथ्यादृष्टिरिति । तदयुक्तम् । कस्मात् । सत्यद्वयस्य सत्त्वात् । लोकसत्यतो नास्त्यात्मा । परमार्थतस्तु अस्त्यात्मेति ब्रूवतो हि दोषो भवति । अहन्तु वदामि परमार्थतो नास्त्यात्मा । लोकसत्यतस्तु अस्तीति । अतो ऽनवद्यम् । अपि चात्मदृष्टिमूलोद्धरणायाह भगवान् यथा मोघराज [माणव]पृच्छायां भगवान् मोघराजं प्रत्याह- शून्यतो लोकमवेक्षस्व मोघराज सदा स्मृतः । आत्मानुदृष्टिमुद्धत्य [एवं मृत्युतरः स्याः । एवं लोकमवेक्षन्तं] मृत्युराजो न पश्यति ॥ इति आत्मास्तिवादानां कारणानि प्रीतिदौर्मनस्यादीनि सर्वाणि पञ्चस्कन्धवर्तीनि । तीर्थिकानामात्मदृष्टिकारणखण्डनान्नास्त्यात्मा ॥ नास्ति पुद्गलवर्गश्चतुस्त्रिंशः । 35 पुद्गलास्तिनास्तितावर्गः (पृ) नास्त्यात्मेति भवतो वचनमयुक्तम् । कस्मात् चतुर्षु व्याकरणेषु चतुर्थ स्थपनीयं व्याकरणं यदुत भवति पुरुषः परं मरणात् न भवति [पुरुषः परं मरणात्] भवति च न भवति च [पुरुषः परं मरणात्], नैव भवति न न भवति [पुरुषः परं मरणात्] | यदि परमार्थतो नास्त्यात्मा, न स्यादिदं स्थपनीयं व्याकरणम् । ऊर्ध्वकायवेदकः (# SSS_91#) सत्त्वो नास्तीति यत् केषाञ्चित् वचनम् । मिथ्यादृष्टिरियम् । द्वादशाङ्गप्रवचने चास्ति जातकम् । तत्र भगवानेवमाह- तस्मिन् समये अहमेव महासुदर्शनो राजा एवंकाय इत्यादि । पूर्वकेभ्य उत्पन्ना इदानीन्तनाः पञ्चस्कन्धाः न तु पुराणा एव । तस्मादस्त्यात्मा [यः] पूर्वकेभ्यो ऽद्य यावत् भवति । किञ्चाह भगवान्- इह नन्दति प्रेत्य नन्दति कृतपुण्यो उभयन्न नन्दति । इति । यदि पञ्चस्कन्धमात्रमस्ति, उभयत्र नन्दिर्न स्यात् । उक्तञ्चसूत्रे- चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानात् सत्त्वा विशुध्यन्ति । इति । एकत्यः पुद्गल उत्पद्यते लोके बहूनां विपत्त्यनुतापाय । एकत्यः पुद्गल उत्पद्यते लोके बहूनां लाभाय । यत् कुशलाकुशलकर्मणां समुदाचरणं सर्वं तत् सत्त्वोपगम् । तत्र तत्र च सूत्रे भगवान् स्वयमाह- अहं वदामि सत्त्वा ऊर्ध्वकायं वेदयन्ते इति । आत्महिते कुशलः न परहित इत्यादि । एवमादिकारणैर्ज्ञायते अस्त्यात्मेति । भवता यद्यपि पूर्वमुक्तं नाममात्रत इत्यादि । न युक्तमिदम् । कस्मात् । पञ्चस्कन्धव्यतिरिक्तो नित्यो ऽविनाशिलक्षणो ऽस्त्यात्मेति तीर्थिकाः परिकल्पयन्ति । तेषां मिथ्यादृष्टिव्यवच्छेदाय भगवानाह नास्त्यात्मेति । वयन्तु वदामः पञ्चस्कन्धसमवाय आत्मेति । अतो ऽनवद्यम् । यद्यप्याह आत्मा नाममात्रमिति । तद्वचनं प्रगाढं चिन्तनीयम् । यदि सत्त्वो नाममात्रमिति । यथा मृण्मयगोहनने नास्ति पापम् । तथा वास्तविकगोहनने ऽपि पापं न भवेत् । यथा बालकानां नाममात्रेण वस्तुदानं सविपाकं स्यात् । तथा महतां दानव्रतमपि विपाकं प्राप्नुयात् । वस्तुतस्तु न युज्यते । नाममात्रतो ऽसदपि अस्तीति वादिन आर्या मृषावादिनः स्युः । सत्यवादिनः खल्वार्याः । अतो ज्ञायते अस्त्यात्मेति । (# SSS_92#) यद्यार्याः परमार्थतो नैरात्म्यदर्शिनः व्यवहारतो ऽस्त्यत्मेति वदन्ति । तदा विपर्ययदर्शिनः स्युः । [अन्यथा दृष्टस्य] अन्यथा वचनात् । यदि व्यवहारतो ऽसदपि अस्तीति वदतां पुनः सूत्रगतानि पारमार्थिकानि द्वादशनिदानानि त्रीणि विमोक्षमुखानि अनात्मानः सर्वधर्मा इत्यादि वचनं न स्यात् । अस्ति परलोक इति वादिनमनुसृत्य वदन्ति अस्तीति । नास्तीति वादिनमनुसृत्य वदन्ति नास्तीति । वदन्ति च लोके अयुतानि वस्तूनि ईश्वरादुत्पन्ननि । इति । ततादृशा विविधमिथ्यादृष्टिसूत्रमन्यास्तद्ववतानुसारिणः स्युः । ततु न सम्भवति । अतो भवतोदाहृतं सूत्रं सर्वं सामान्यतो दूषितमेव । अतो नास्ति नैरात्म्यम् । अत्रोच्यते । यद्भवता पूर्वमुक्तं स्थपनीयव्याकरणात् अस्त्यात्मेति ज्ञायत इति । तदयुक्तम् । कस्मात् । सो ऽवक्तव्यधर्म इति पश्चात् निरोधसत्यस्कन्धे विवेक्ष्यते । अतो नास्ति परमार्थत आत्मा अवक्तव्य इति । प्रज्ञप्तिमात्रमित्युच्यते न परमार्थसन् इति । भवतां शासने आत्मा षद्भिर्विज्ञानैर्विज्ञायते । यथाह भवतामागमः चक्षुषा दृश्यमानं रूपमुपादायेत्यतो विनाश्यात्मा । तदा त्वयं चक्षुर्विज्ञानविज्ञेयः । तदा न वक्तव्यं न रूपं नारूपमिति । एवं शब्दादयो ऽपीति । अथ यद्यात्मा षड्विज्ञानविज्ञेयः । तदा सूत्रैर्विरुच्यते । सूत्रे ह्युक्तम्- पञ्चेन्द्रियाणि नान्योप्यस्य विषयान् प्रत्यनुभवन्ति । इति । प्रत्यध्ववसायस्य वैषम्यात् । यद्यात्मा षड्विज्ञानविज्ञेयः स्यात् । तदा षडिन्द्रियाणि अन्योन्यवृत्तीनी स्युः । किञ्च भवदुक्तं पूर्वापरविरुद्धम् । यत् चक्षुर्विज्ञानविज्ञेयं न तत् रूपमिति ब्रवीषि । भवानाह- नास्त्यात्मा इतीयं मिथ्यादृष्टिरिति । सूत्रे भगवान् स्वयं भिक्षूनामन्त्र्याह- असत्यप्यात्मनि संस्काराणां (# SSS_93#) सन्तानमुपादाय जननमरणमस्तीति वदामि । पश्यामि च दिव्येन चक्षुषा सत्त्वानुत्पद्यमानान् म्रियमाणांश्च । अथापि न वदामि अस्त्यात्मेति । किञ्च भवतां शासने ऽस्ति दोषः । भवतां शासने ह्युच्यते आत्मा न जायत इति । यो ऽजातः स मातापितृभ्यां विहीनः । मातापितृभ्यां विहीनस्य नास्त्यानन्तर्यम् । अन्यान्यपि पापकर्माणि न सन्ति इत्यतो भवतां शासनमेव मिथ्यादर्शनम् । भवानाह भवस्य पूर्वस्मादुत्पाद इति । पञ्चस्कन्धानुपादाय सुदर्शनो नाम राजा । त एव पञ्चस्कन्धाः सन्तत्या बुद्धो भवति । तस्मादाह- अहमेव स राजा इति । भवतां शासने आत्मन एकत्वात् विशेषो न स्यात् । भवानाह- कृतपुण्य उभयत्र नन्दतीति । सूत्रे भगवान् इदं वस्तु प्रतिषिध्याह- नाहं वदामि कश्चिदिमान् पञ्चस्कन्धान् परित्यज्य तान् स्कन्धानुपादत्त इति । किन्तु तत्पञ्चस्कन्धानां सन्तत्या भेदाभावादाह- उभयत्न नन्दतीति । यद्भवानाह- चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति । ततो नास्त्यात्मा परमार्थत इति । यद्यस्त्यात्मा, चित्ताभिन्नः स्यात् । नोच्यते सत्त्वसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति । कस्मात् । न हि सम्भवति तस्य संक्लेशसमयं [सत्त्व] उपादत्त इति । किन्तु प्रज्ञप्त्या हेतुप्रत्ययानां संक्लिष्टत्वात् आह- सत्त्वाः संक्लिश्यन्त इति । अतः प्रज्ञप्त्यास्त्यात्मा । न परमार्थतः । भवतां शासने चोच्यते न पञ्चस्कन्धा एवात्मेति । तदा सो ऽजातो ऽनिरुद्धो ऽपुण्यपाप इत्येवमादयो दोषा भवन्ति । वयन्तु वदामः पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मेति । इममात्मानमुपादाय अस्ति जन्म अस्ति निरोधः पुण्यपापमित्यादि । न च प्रज्ञप्तिसन्नास्तीति । वस्तुमात्रं न भवति । भवता पूर्वमुक्तं- तीर्थिकानामाशयखण्डनाय भगवानाह- नास्त्यात्मेति । अभूतसंज्ञया भवानेवं कल्पयति न तथा भगवदाशयः । विविधा आत्मवादाः सर्वे दुष्टाः यथा भवान् ब्रवीति- पञ्चस्कन्धान् विहाय अन्यो ऽस्त्यात्मेति तीर्थिका मन्यन्त इति । तथा भवानपि [मन्यते] | (# SSS_94#) कस्मात् । अनित्या हि पञ्चस्कन्धाः । आत्मात्ववक्तव्यो यदि नित्यो ऽनित्यो वेति । [सो] 'यं स्कन्धविनिर्मुक्त एव । अथ स्कन्धस्य सन्ति त्रयो भेदाः- शीलसमाधिप्रज्ञाः, कुशलाकुशलाव्याकृताः, कामधातुप्रतिसंयुक्तरूपधातुप्रतिसंयुक्तारूप्यधातुप्रतिसंयुक्ताः इत्येवं विभागाः । आत्मानस्तु तथा विभक्ता न भवन्ति । अतः पञ्चस्कन्धेभ्यो ऽन्यः । आत्मा च पुद्गलः । पञ्चस्कन्धा न पुद्गलः । तदा त्वयमन्यो भवति । स्कन्धाः पञ्च । आत्मात्वेकः । इत्यतो नात्मा स्कन्धाः । अस्ति चेदात्मा । स एभिः कारणैः पञ्चस्कन्धेभ्यो ऽन्यः स्यात् । लोके च नास्ति को ऽपि धर्म एक इत्यवक्तव्यः । अतो नास्ति कश्चिदवक्तव्यो धर्मः । (पृ) यथा अग्निरिन्धनञ्च न वक्तुं शक्यत एवं वा नाना वेति । तथात्मापि स्यात् । (u) इदं सन्दिग्धसमम् । किमग्निः किमिन्धनमिति । यदि तेजोधातुरग्निः अन्ये धातव इन्धनम् । तदा अग्निरिन्धनात्पृथक् स्यात् । यदि तेजोधातुरेवेन्धनम् । कथमुच्यते नैकमिति । यदिन्धनं स एव तेजोधातुः । तेजोधातुं विनापि [दहेत्] इत्युभयमयुक्तम् । अतः सन्दिग्धसमम् । यस्याग्निरिन्धनवान् यथा आत्मा रूपवान् इति । तस्य सत्कायदृष्टिपातः । आत्मबहुत्वञ्च स्यात् । यथा काष्ठाग्निरन्यः गोमयाग्निश्चान्यः । एवात्मापि । मनुष्यस्कन्धेष्वन्य आत्मा । देवस्कन्धेष्वन्य आत्मा इतीदमात्मबहुत्वम् । यथाग्निरिन्धनञ्च त्रिषु अध्वसु वर्तते । एवमात्मापि पञ्चस्कन्धैः सह त्रिषु अध्वसु वर्तमानं स्यात् । यथा चाग्निरिन्धनंञ्च संस्कृतम्, आत्मापि पञ्चस्कन्धैः सह संस्कृतं स्यात् । यद्यपि भवानाह- अग्निरिन्धनेन नैको न नाना इति । तथापि चक्षुषा पश्यामः खलु नानालक्षणे । आत्मापि पञ्चस्कन्धाश्चान्ये स्युः । किञ्च पञ्चस्कन्धा नश्यन्ति । आत्मा तु न नश्यति । अस्मात् लोकात् च्युतः परलोक उत्पद्यते । उभयत्र नन्दियुक्तत्वात् । यः पञ्चस्कन्धाननुसृत्य सविनाशः सोत्पादश्च । स पञ्चस्कन्धसमो नोभयत्र नन्दिको भवति । भवांस्तु अभूतसंज्ञया इममात्मानं विकल्प्य केषां हितं प्रापयति । विषयेषु न को ऽप्यस्ति षड्विज्ञानविज्ञेयः । षड्विज्ञानविज्ञेय इति भवतोक्त आत्मा न षड्विषयरूपो भवति । यो द्वादशायतनेष्वसङ्गृहीतः । न स आयतनेषु भवति । चतुर्षु सत्येषु असङ्ग्रप्रहीतश्च न सत्येषु भवति । तस्मादस्त्यात्मेति यद्वचनं स मृषावादः । (# SSS_95#) भवतां शासन उच्यते ज्ञेयधर्मा यदुत पञ्चधर्मकोशाः- अतीता अनागताः प्रत्युत्पन्ना असंस्कृता अवक्तव्या इति । आत्मा पञ्चमधर्मान्तर्गतः । तदा चतुर्भ्यो धर्मेभ्यो ऽन्यः । स चतुर्भ्यो धर्मेभ्यो ऽन्य इतीच्छन्ति खलु भवन्तः । अयं पञ्चमस्तु न सम्भवति । आत्मास्तित्ववादस्येदृशा दोषा भवन्ति । किमात्मेति मिथ्यासंज्ञाविकल्पेन । अतो भवता पूर्वमुक्तम्- तीर्थिकाः पञ्चस्कन्धान् विहाय पृथगात्मास्तीति मन्यन्ते । वयन्तु न तथा इति । तदयुक्तम् । यद्भवानाह- आत्मा प्रज्ञप्तिमात्रमितीदं गाढतरं चिन्तनीयम् इति । तदप्ययुक्तम् । कस्मात् । जिनशासने ह्युच्यते लोकसत्यवस्तु न प्रगाढं चिन्तनीयम् इति । यत् भवतोक्तं मृषावादिनो विपर्ययदर्शिनः स्युरिति । इदमपि तथैव । यदवादीः "सूत्रगतानि पारमार्थिकानि" [इत्यादि] वचनं न स्यादिति । तत्तथा प्रतिवक्तव्यं यथा परमार्थो ज्ञायेत । यदवोचद्भवान् लोकोक्तानि सर्वाणि अनुसर्तव्यानि यद्वदन्ति ईश्वरादुत्पन्नानि न युतानि वस्तूनि इत्यादि । न तदुपादेयम् । यद्धितकरं परमार्थाविलोमकं तदुपादेयमित्यतो ऽनवद्यम् । यल्लोकसत्यतो गुणोत्पादकं हितकरञ्च । ईदृशं सर्वमुपादेयम् इति पश्चाद्वक्ष्यते । यदवादीः- मृण्मयगवादिहनने नास्ति पापमिति । तदिदानीं प्रतिवक्तव्यम् । सविज्ञानानां स्कन्धानां सन्तत्या समुदाचारे सति अस्ति कर्म अस्ति विपाकः । मृण्मयगवादिषु तु नेदमस्ति । तस्मात् पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मा इत्याख्यायते । न वस्तुसत्तया इति ज्ञातव्यम् ॥ आत्मास्तित्वनास्तित्ववर्गः पञ्चत्रिंशः । सत्यसिद्धिशास्त्रे प्रथमः प्रस्थानस्कन्धः समाप्तः । (# SSS_96#) अथ दुःखसत्यस्कन्धः । 36 दुःखसत्यस्कन्धे रूपाधिकारे रूपलक्षणवर्गः (पृ) पूर्वमवादीः सत्यसिद्धिशास्त्रं प्रवक्ष्यामीति । इदानीं वक्तव्यं किं तत् सत्यमिति । (u) सत्यं नाम चत्वारि [आर्य]सत्यानि यदुत दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी पतिपत् । पञ्चोपादानस्कन्धा दुःखम् । कर्मक्लेशाश्च दुःखसमुदयः । दुःखक्षयो दुःखनिरोधः । अष्टाङ्गिकमार्गो दुःखनिरोधगामिनी प्रतिपत् । इतीमं धर्मं साधयितुमिदं शास्त्रं निबध्यते । तथागतः स्वयमिमं धर्मं साधयन्नपि सत्त्वानां तारणाय तत्र तत्र विप्रकीर्णं देशितवान् । चतुरशीतिसहस्रात्मकं धर्मपिटकं स संक्षिप्योवाच । तत्र चत्वारि प्रतिशरणानि अष्टौ हेतव [इत्यादि] | तेषामर्थं केचिदुपेक्ष्य नावोचन् । केचित् संक्षिप्यावोचन् । अथेदानीं तेषामर्थविनिश्चयाय अनुसंकलय्य विवक्षामि । (पृ) यद्भवानाह- पञ्चोपादानस्कन्धा दुःखसत्यमिति । के ते पञ्च । (u) रूपस्कन्धः, विज्ञानस्कन्धः, संज्ञावेदनासंस्कारस्कन्धाः । रूपस्कन्धो यदुत चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय धर्माश्च । चत्वारि महाभूतानि तान्युपादाय धर्माश्चाभिसंक्षिप्य रूपमित्युच्यते । चत्वारि महाभूतानि पृथिव्यप्तेजोवायवः । रूपरसगन्धस्पर्शानुपादाय सिध्यन्ति चत्वारि महाभूतानि । तान्युपादाय सिध्यन्ति चक्षुरादीनि पञ्चेन्द्रियाणि । तेषां मिथः संस्पर्शाच्छब्दः । (# SSS_97#) पृथिवीति । रूपादिसमवायः काठिन्यबहुलः पृथिवीत्युच्यते । तथा स्नेहबहुलः अब्धातुः । ऊष्मबहुलस्तेजोधातुः । लध्वीरणबहुलो वायुधातुः । चक्षुरिन्द्रियमिति रूपाणि प्रतीत्य [उत्पन्नस्य] चक्षुर्विज्ञानस्याश्रय एव । [यस्तु] तत्सभागः अनाश्रयः [तदपि] चक्षुरिन्द्रियं [तत्साजात्यात्] | तथान्यानीन्द्रियाण्यपि । रूपमिति । चक्षुर्विज्ञानस्यालम्बनमेव । तत्सभागो ऽनालम्बनं तु [तत्साजात्यात्] रूपम् । रसगन्धस्पर्शा अप्येवम् । एषां मिथः संस्पर्शाच्छब्दो भवति ॥ रूपलक्षणवर्गः षट्त्रिंशः । (# SSS_98#) 37 रूपनामवर्गः (पृ) उक्तं खलु सूत्रे- यत्किञ्चन रूपं सर्वं तत् चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । कस्मादुक्तं यत्किञ्चन रूपं तत्सर्वमिति । (u) यत्किञ्चित् तत्सर्वमिति वदन् रूपलक्षणं निर्धारयति नान्यदस्तीति । तीर्थिका हि वदन्ति पञ्च महाभूतानीति । तत्प्रत्याख्यानायाह चत्वारि [एव] महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । व्यापित्वात् महदित्युच्यते । अरूपधर्मो ऽमूर्तः । अमूर्तत्वात् अप्रदेशः । अप्रदेशत्वात् न महान् । औदारिकत्वाच्च महदित्युच्यते । चित्तचैत्तानाञ्चादृष्टत्वात् न महत्त्वम् । (पृ) कस्मात् पृथिव्यादय एव रूपं न शब्दः । (u) सप्रतिघा धर्मा रूपमित्युच्यन्ते । शब्दादयो ऽपि सप्रतिघत्वात् रूपम् । न चित्तधर्मादिवत् साकारत्वात् रूपम् । शब्दादयो ऽपि साकारत्वात् रूपमित्युच्येरन् । यत्किञ्चन् प्रदेशावरणं हि आकारः । (पृ) रूपादय अपरिक्षीयमाणाकाराः । शब्दादिनान्तु नास्ति [तादृश] आकारः । (u) शब्दादयः सर्वे साकाराः । साकारत्वेन सप्रतिघाः सावरणाः । अतो भित्त्यावरणे न श्रूयते । (पृ) शब्दादयो यदि सप्रतिघाः । तदा नान्यवस्तून्यादद्युः । यथा भित्त्यावरणे न कस्यचिदवकाशो लभ्यते । (u) शब्दस्यातिसूक्ष्मत्वात् उपादेयास्तिता शक्यते । यथा गन्धरसादयः सौक्ष्म्यात् एकमाकारं युगपदाश्रयन्ते न मिथः प्रतिघ्नन्ति । अतः शब्दादयः सावरणाः सप्रतिघा इत्यतो रूपमित्युच्यन्ते । रूप्यत इति रूपलक्षणम् । यत् छिद्यते भिद्यते विहिंस्यत इत्यादि तत् सर्वं रूपाश्रितम् । एतद्विपरीतमरूपमिति निर्धारितम् । (# SSS_99#) पूर्वनिवासस्थकुशलाकुशलकर्माणि निरूपयतीति रूपम् । चित्तचैत्तान् निरूपयतीति च रूपम् । वर्णात्मकञ्च रूपम् । रूपनामवर्गः सप्तत्रिंशः । 38 चतुर्महाभूतप्रज्ञप्तिवर्गः (पृ) चत्वारि महाभूतानि प्रज्ञप्तिसन्तीत्ययमर्थो ऽसिद्धः । केचिद्धि वदन्ति तानि द्रव्यसन्तीति । (u) चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । कस्मात् । भगवान् तीर्थिकेभ्यो ऽवोचत्- चत्वारि महाभूतानि इति । तीर्थिकाः केचिद्वदन्ति रूपादिरेव महाभूतं भवतीति यथा सांख्यादीनाम् । केचिद्वदन्ति रूपादि विहायास्ति महाभूतम् इति यथा वैशेषिकादीनाम् । अत इदं सूत्रमवधारयति रूपाद्युपादाय पृथिव्यादि महाभूतं सिध्यतीति । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति । किञ्चाह सूत्रम्- खक्खटः खरगतः पृथिवीधातुः इति । अतो न खरमात्रं पृथिवी । लौकिकाश्च सर्वे श्रद्दधन्ते महाभूतानि प्रज्ञप्तिसन्तीति । कस्मात् । ते हि वदन्ति पृथिवीं पश्यामि पृथिवीं जिघ्रेमि (धर्मि) पृथिवीं रसयामि पृथिवीं स्पृशामि इति । सूत्रे चोक्तं यथा स्पर्शवती पृथिवी द्रष्टव्या । पृथिव्यादिसर्वायत नगतो ऽयं पुरुषः पश्यति रूपं न कठिन्यादि । किञ्च पुरुषो निरूपयति [इदं] पृथिवीरूपम्, पृथिवीगन्धः, पृथिवीरसः पृथिवीस्पर्श इति । न द्रव्यसतः पृथङ् निरूपणमुपलभ्यते । व्यापित्वात् महदित्यर्थः । इदं (# SSS_100#) लक्षणं प्रज्ञप्तिसत उच्यते । न कठिन्यमात्रलक्षणस्य । किञ्चाह- पृथिवी अब्मण्डले प्रतिष्ठिता इति । प्रज्ञप्तिसती पृथिवी प्रतितिष्ठति । न काठिन्यमात्रम । किञ्चाह- अहमिमां महापृथिवीं दग्ध्वा विधूमं भस्मसात्करिष्यामीति । अत्र प्रज्ञप्तिसतीं पृथिवीं दहति न काठिन्यमात्रं दहति । रूपादिभ्यः श्रद्दधन्ते अस्ति पृथिवी इत्यादि । न काठिन्यमात्रात् । कूपोपमे चोक्तम्- आपो दृश्यन्ते च स्पृश्यन्ते चेति । यदि स्नेह एवापः । तदा न द्विधा वर्तेरन् । कस्मात् । भगवानाह- पञ्चेमानीन्द्रियाणि [नानाविषयाणि] नान्योन्यस्य विषयं प्रत्यनुभवन्ति । इति । किञ्चाह भगवान्- अष्टगुणा आपःसुसंस्थितं शीतलं मृदु मधुरं शुचि अदुर्गन्धं पातुः प्रह्लादनं परिदाहनिवारणमिति । तत्र यत् सुसंस्थितं शीतलं सुकुमारं तत् सर्वं स्पर्शान्तर्गतम् । मधुरं रसान्तर्गतम् । शुचि रूपान्तर्गतम् । अदुर्गन्धं गन्धान्तर्गतम् । प्रह्लादनं परिदाहनिवारणञ्च तत्प्रभावः । एषामष्टानां कलापः सामान्यमाप इत्युच्यते । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति । उपादाय धर्माः सर्वे प्रज्ञप्तिसन्तः न द्रव्यसन्तः । यथोक्तं गाथायाम्- यथा ह्यङ्गसम्भाराद्भवति शब्दो रथेति च । एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति । आह चानन्दः- प्रत्ययमया धर्माः । आत्मा चाविनिश्चयस्थानं भवति इति । ये वदन्ति कर्कशादीनि महाभूतानीति । ते कर्कशादीनि रूपादीनामाश्रया इति मन्यन्ते । (# SSS_101#) तत्तु साश्रययं साधिष्ठानकमिति न तथागतशासनं भवेत् । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति । धर्माणां सौक्ष्म्यसोकुमार्यश्लक्ष्णत्वादीनि सर्वाणि स्पर्शायतनसंगृहीतानि । खक्खटादयश्चत्वारो धर्माः किमर्था bhavantiiti केवलं महाभूतार्था भवति इति प्राप्यते । एकादिचतुर्ग्रहाः सावद्याः । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि इति । वस्तुधर्मः सलक्षणः प्रज्ञप्तिधर्मश्च सलक्षणः । प्रज्ञप्तेश्च को ऽतिशय इति पश्चाद्वक्ष्यते । अतश्चत्वारि महाभूतानि न द्रव्यसन्ति ॥ चतुर्महाभूतप्रज्ञप्तिवर्गो ऽष्टत्रिंशः 39 चतुर्महाभूतद्रव्यसत्तावर्गः (पृ) चत्वारि महाभूतानि द्रव्यसन्ति । कस्मात् । अभिधर्म उक्तम् । खक्खटलक्षणः पृथिवीधातुः स्नेहलक्षणो ऽब्धातुः ऊष्मलक्षणस्तेजोधातुः ईरणलक्षणो वायुधातुरिति । अतश्चत्वारि महाभूतानि द्रव्यसन्ति । रूपादि भौतिकं रूपं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यते । न प्रज्ञप्तिसन् धर्मं जनयति । खक्खटादिना च चत्वारि महाभूतानि निरुच्यन्ते यत् खक्खटं खरगतं सा पृथिवीति । तस्मात् खक्खटादीनि द्रव्यमहाभूतानि । किञ्च सूत्रे द्वाभ्यामाकाराभ्यामुच्यते खक्खटं खरगतं, स्नेहः स्नेहगतम् इत्यादि । अतो ज्ञायते खक्खटं वस्तुधर्मः खरगतं प्रज्ञप्तिधर्म इति । एवमन्यान्यपि महाभूतानि । तस्मात् खक्खटादीनि द्रव्यमहाभूतानि । खरगतधर्मस्तु व्यवहारतो महाभूतम् । अतो ऽस्ति द्विधा (# SSS_102#) महाभूतं द्रव्यरूपं प्रज्ञप्तिरूपमिति । किञ्चोक्तमभिधर्मे- संस्थानायतनं पृथिवी, खक्खटलक्षणः पृथिवीधातुरिति । तथान्यान्यपि महाभूतानि । सूत्रे चाह भगवान्- यच्चक्षुषि [मांस]पिण्डे खक्खटं खरगतं इयं पृथिवी । यत् स्नेहः स्नेहगतं इमा आपः । यत् ऊष्म ऊष्मगतं इदं तेजः । मांसपिण्डं पृथिवी इति । अस्मिन् मांसपिण्डे भगवानाह सन्ति चत्वारि महाभूतानि इति । खक्खटादीनि द्रव्यमहाभूतानि । तत्संस्थानानि प्रज्ञप्तिमहाभूतानीति ज्ञातव्यम् । किञ्च भगवान्नावोचत् वायोराश्रयो ऽस्तीति । अतो ज्ञायते वायुर्द्रव्यमहाभूतमिति । यदि कश्चित् ब्रूयात् चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति । तदा महाभूतलक्षणानि विनिर्भक्तानि स्युः । यदि खरगतं पृथिवीति आपः खरगता इति ता अपि पृथिवी स्युः । मृत्पिण्डः स्नेहगत इति सो ऽपि आपः स्यात् । यथा ज्वरपीडितस्य काय उत्कम्प्यते । तप्तः काय एव तेजः स्यात् । तन्न युज्यते । अतो न वक्तुं शक्यते खरगतं पृथिवी, खक्खटमात्रं पृथिवीधातुरिति । तथान्यानि महाभूतान्यपि । सहजातत्वात् चत्वारि महाभूतानि अविनिर्भक्तानि । यथोक्तं सूत्रे यत्किञ्चिद्रूपं सर्वं तत् चतुर्महाभूतकृतमिति । चत्वारि महाभूतानि द्रव्यसन्तीति वक्तुस्तान्यविनिर्भक्तानि भवन्ति । चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुस्तानि विनिर्भक्तानि स्युः । कस्मात् । खररूपाद्याश्रयाः स्नेहाद्याश्रयेभ्यो विनिर्भक्ताः । तथा च सति चक्षुर्मासपिण्डे चत्वारि महाभूतानि न स्युः । तथा च सूत्रविरोधः । सूत्रस्याविरोधं कामयानस्य भवतः चत्वारि महाभूतानि द्रव्याणि भवन्ति । यद्भवता पूर्वमुक्तम्- तीर्थिकेभ्यश्चत्वारि महाभूतान्यवोचदिति । तदयुक्तम् । कस्मात् । सर्वे हि तीर्थिका वदन्ति चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानकानीति । (# SSS_103#) वयन्तु वदामः स्प्रष्टव्यायतनैकदेश श्चत्वारि महाभूतानीति । अतो ऽनवद्यम् । किञ्च वयं वदामः प्रत्यक्षदृष्टानि खक्खटादीनि चतुर्महाभूतानि न तु वैशेषिकाणामिव तान्यप्रत्यक्षदृष्टान्यपि । यदुक्तं भवता खक्खटं खरगतमिति । तत्र अस्ति द्विधाश्रयार्थः । यथोक्तं सूत्रे- रूपं रूपाधिकरणम् इति । आह च चित्तं महतां धर्माणामाश्रय इति । अस्मिन्नर्थ उक्तम् खक्खटमेव स्वरगतं न पुनर्धमान्तरमिति । तथा च को दोषः । लौकिकाः सर्वे श्रद्दधन्ते यावदष्टगुणा आप इति यद्भवतो वचनं तत् व्यवहारानुवर्तनमात्रतो वदन्ति न द्रव्यमहाभूता [नुवर्तन]तः । किञ्चोक्तं भवता- उपादायधर्माः सर्वे प्रज्ञप्त्यात्मका इति । नेदं युज्यते । कस्मात् । उक्तं हि सूत्रे- यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय धर्मा इति । कश्चिद्भिक्षुर्भगवन्तं पृच्छति- क तत् चक्षुरिति । भगवान् प्रत्याह- चक्षु[र्भिक्षो] चत्वारि महामूतान्युपादाय रूपप्रसाद इति । एवं दशायतनान्यपि । यत्तु साश्रयं साधिष्ठानकं इति । न तथा वदामः । धर्मे धर्मो वर्तत इति मात्रं वदामः । यद्भवानाह- खक्खटादयः किमर्था भवन्तीति केवलं महाभूतार्था इति भवन्ति इति प्राप्यते इति । खक्खटादयः सार्थका यदुत खक्खट लक्षणं सन्धत्त इति । अब्लक्षणं स्नेहयतीति । तेजोलक्षणं परिपाचयतीति । वायुलक्षणम् अभिनिर्वर्तयतीति । अतश्चत्वारि महाभूतानि द्रव्याणि सन्ति ॥ चतुर्महाभूतद्रव्यसत्तावर्ग एकोनचत्वारिंशः 40 तदप्रामाणवर्गः अत्र प्रतिब्रूमः । तदयुक्तम् । चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि । यद्यप्युक्तं भवता अभिधर्म उक्तं- खक्खटलक्षणः पृथिवीधातुः । इत्यादि । न तद्युज्यते । कस्मात् । (# SSS_104#) भगवान् हि स्वयमाह- खक्खटः खरगतश्च पृथिवी इति । न खक्खटमात्र[माह] | अतो नायं सम्यग् हेतुः । रूपादिकं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यत इति भवदुक्तं न युज्यते । कस्मात् । रूपादिः कर्मक्लेशान्नपानमैथुनरागादिभ्यः समुत्पद्यते । यथोक्तं सूत्रे- चक्षुः किमुपादाय भवति । कर्मोपादाय भवति । इति । किञ्चाह- सुखासङ्गसमुदयाद्रूपसमुदय इति । यथा चानन्दो भिक्षुणीशिक्षणाय भगिनीमाह- अयं कायः आहारसम्भूतः तृष्णासम्भूतो मानसम्भूतो मैथुनसम्भूत इति । अतो ज्ञायते रूपादि र्न चतुर्महाभूतसम्भूत् इति । (पृ) यद्यपि रूपादि कर्मसम्भूतम् । तथापि चत्वारि महाभूतानि च अंशेन हेतवः स्युः । यथा कर्मवशात् व्रीहिर्भवति । स ब्रीहिर्बीजाद्यपेक्ष्य च प्रादुर्भवति । तथा चक्षुरादीनां कर्मसम्भूतत्वे ऽपि चत्वारि महाभूतानि अंशतो हेतवो भवन्ति । (u) कदाचित् किञ्चिद्वस्तु विनापि हेतुप्रत्ययान् उत्पद्यते । यथा कल्पावसाने कल्पादौ च महती वृष्टिः । ता आपः कस्मात्सम्भवन्ति । देवानामभीप्सितमनुस्मरणमात्राल्लभ्येत । यथा ध्याननिषण्णस्य भदन्तस्य चाभीप्सितं छन्दमनुवर्तते । अस्य के प्रत्ययाः । न[नु] कर्ममात्रम् । यथा च रूपसन्तानः व्युच्छिद्य पुनः प्रतिसन्धीयते । यो ऽरूपधातावुपपद्य पुना रूपधातावुपपद्यते । रूपस्यास्य किं मूलम् । (पृ) कस्मात् किञ्चित् कर्ममात्रादुत्पद्यते किञ्चित्तु बाह्यप्रत्ययमपेक्ष्योत्पद्यते । (u) यः सत्त्वो ऽवरकर्मबलो भवति । स बीजसामग्रीसाहाय्यतः साधयति । उत्कटकर्मबलस्तु न बाह्यप्रत्ययमपेक्षते तथा धर्मा अपि स्युः । केचित् सकर्मकाः । केचित् सधर्मकाः । केषाञ्चिदुपपत्त्यायतनं कर्मबलमात्राल्लभ्यते । न बाह्यप्रत्ययमपेक्ष्य । हेतुप्रत्ययापेक्षी वदेत् बीजमङ्कुरादीनां हेतुरिति । कस्मादुच्यते खक्खटादिमुपादाय [रूपादि]रुत्पद्यते । केनार्थेन खक्खटादितो रूपादिरुत्पद्यते न रूपादितः खक्खटादिः । तयोश्च सहजातत्वात् कथमुच्यते खक्खटादिमुपादाय (# SSS_105#) रूपादिर्भवति । न रूपादिमुपादाय खक्खटादिरिति । नह्येककालीनर्योर्धर्मयोरन्योन्यहेतुत्वं भवति । यथा शृङ्गद्वयं युगपज्जायमानम् । न वक्तुं शक्यं वामदक्षिणे हेतू इति । (पृ) यथा प्रदीपप्रकाशयोरेककालिकयोरपि प्रदीपमुपादाय प्रकाश इत्युच्यते । न प्रकाशमुपादाय प्रदीप इति । तथेदमपि । (u) प्रदीपो न प्रकाशादन्यः । प्रदीपो हि रूपं प्रकाश इति धर्मद्वयसमवायात्मकः । रूपमेव प्रकाश इति न प्रदीपः पृथग्भवति । एवमस्य दृष्टान्तस्य तथ्यं न चिन्तितवानसि । (पृ) प्रकाशः प्रदिपादन्यत्र गच्छतीति अन्यः स्यात् । (u) नान्यत्र गच्छति । इदं प्रकाशरूपं प्रदीप एव प्रत्यक्षमुपलभ्यते । यद्यन्यत्र गच्छति । प्रदीपं विहायाप्युपलभ्येत । न तूपलभ्यते वस्तुतः । तद्रूपं न प्रदीपादन्यदिति ज्ञातव्यम् । (पृ) युगपज्जायमानयोरपि धर्मयोर्हेतुफलभावो ऽस्ति । यथा सप्रतिधे विज्ञानस्य चक्षूरूपं हेतुप्रत्ययो भवति । न तु चक्षूरूपस्य विज्ञानम् । (u) न युज्यते । चक्षुर्विज्ञानस्य पूर्वचित्तं हेतुः चक्षूरूपं प्रत्ययः । पूर्वनिरुद्धं चित्तं हेतुः इति कथं युगपज्जायमानं भवति । यो धर्मो यं हेतुमनुवर्त्योत्पद्यते स तस्य हेतुः । यच्चित्तं यदिन्द्रियाण्युपादाय भवति स तदुपादाय धर्मः । अथ चत्वारि महाभूतान्येव [न] रूपकराणि । [सरूप]हेतुसम्भूतत्वात् । प्रत्यक्षमुपलभामः खलु लोके वस्तूनि सरूपहेतोर्जायमानानि । यथा सालेश्शालिर्भवति, यवाद्यवः । एवं पृथिवीतः पृथिवी भवति नाबादयः । एवं रूपाद्रूपं भवति इत्येवमादि । (पृ) दृश्यते स किञ्चिद्वस्तु असरूपहेतोर्जायत इति । यथा व्याकीर्णगोपुरीषकूटे कृमिर्जायते । शृङ्गकूटे तृणं प्ररोहति । (u) न वयं वदामः असरूपहेतोर्न जायत इति । किन्तु सरूपहेतौ च सति जायत इति वदामः । तस्मादुच्यते रूपादिभ्यो (# SSS_106#) रूपादयो जायन्ते न चतुर्महाभूतेभ्य एव जायन्त इति । अतो नाबधारणं भवति रूपादयश्चतुर्महाभूतेभ्य एव जायन्त इति । खक्खटादिना चत्वारि महाभूतानि निरूप्यन्त इति यदवोचद्भवान् । तदयुक्तम् । कस्मात् । नियतैः खक्खाटादिलक्षणैः चत्वारः सङ्घाता विभक्तव्याः । सौकुमार्यादेस्तु अनियतः कदाचित् खक्खटबहुले सङ्घाते वर्तते । कदाचित्स्नेहबहुले सङ्घाते वर्तते । अतो नानेन [सौकुमार्यादिना] सङ्घाता विभक्तव्याः । तथान्यैरपि । खक्खटादीनां स्पर्शविशेषाः सौकुमार्यादय उच्यन्ते । किमिति । यदि स्नेहेन उत्पत्तिस्वभावेनापि सुकुमारसूक्ष्मश्लक्ष्णानि भवन्ति । खक्खटलक्षणबहुलत्वात् खक्खटं खरमौदारिकं कर्कशमित्येवमादि भवति । अतः खक्खटादिमात्रेण चत्वारः सङ्घाता विभज्यन्ते । यथोक्तं सूत्रे- खक्खटा[दि]गतानीति चतुर्णां महाभूतानां विभागा निर्दिश्यन्त इति । अतो ज्ञायते खक्खटगतधर्मः पृथिवीधातुः न तु खक्खटमात्रलक्षण इति । तस्मात् खक्खटलक्षणं पृथिवीप्रसाधनहेतुरित्युच्यते । पृथिवीप्रसाधने च खक्खटत्वं प्रधानहेतुः । अतः पृथक्कृत्योच्यते । तथान्यानि लक्षणान्यपि [वक्तव्यानि] | संज्ञाक्रियायै यत् किञ्चन् खक्खटं खरगतं सर्वं तत् पृथिविधातुः । केचिद्वदन्ति केवलं खक्खटलक्षणं पृथिवीधातुरिति । तत्प्रत्याख्यानाय भगवानाह- खक्खटं खरगतं पृथिवीधातुरिति । अन्यदप्येवम् । खक्खटलक्षणसङ्घाते खक्खटस्य बाहुल्यात् द्विधास्ति व्यवहारः । सर्वेषु सङ्घातेषु खक्खटादिस्पर्शाः सन्ति । यत् खक्खटं खरगतं स पृथिवीधातुः । यत् स्निग्धं स्निग्धगतं स आपोधातुः । यत् उष्णं उष्णगतं स तेजोधातुः । (# SSS_107#) खक्खटं पृथिवीप्रसाधनस्य प्रधानहेतुरित्यतस्तत्र पृथिवीति नाम । प्रज्ञप्तितः प्रसिद्धे हेतौ प्रज्ञप्तितः संज्ञा भवति यथा वदन्ति- पश्याम्यहं वृक्षस्य छेत्तारं पुरुषमिति । द्वाभ्यामाकाराभ्यामिति यदवोचः । तदयुक्तम् । यदि व्यवहारभङ्गीमनुसृत्य तत्त्वं भवति । तदा द्वादशायतनादीनि तत्त्वानि न स्युः । अतश्चक्षुः प्रतीत्य रूपञ्चोत्पद्यते चक्षुर्विज्ञानमितीदमतत्त्वं स्यात् । व्यवहारभङ्गया अभावात् । इदञ्च मिथ्याशास्त्रं स्यात् । किञ्च तथागते तेजोवती समाधिमुपसम्पन्ने तत्काया द्विविधानि ज्वालारूपाणि निश्चरन्ति । तत्र किमित्ति तेजो धातुर्न भवति । रूपादीना तेजः सिध्यति नतूष्ममात्रलक्षणतः । किञ्चाह भगवान्- कायो ऽयं करण्डक इति । तत्र नखलोमकेशादयः समृद्धाः सन्ति । यथोक्तं सूत्रे- सन्ति काये ऽस्मिन् नखलोमकेशादय इति । अतो नखलोमकेशादयः पृथिवीधातुः । न हि धतुवादो ऽस्तीति द्रव्यधर्मो भवति । उक्तञ्चबीज सूत्रे यतः पृथिवीधातुः स्यात् नाब्धातुः न बीजानि वृद्धिं [विरूढिं विपुलता] मापद्यन्त इति । तत्र किं पृथिवीधातुः यदुत प्रज्ञप्तितः क्षेत्रम्, न तु खक्खटमात्रलक्षणम् । आपो ऽपि प्रज्ञप्तितः न स्नेहमात्रलक्षणम् । एकस्य धर्मस्य द्रव्यत्वं प्रज्ञप्तित्वमिति द्विप्रकारो ऽपि नोपलभ्यते । कस्मात्, रूपादीनि द्रव्याणि । चक्षुरादीनि प्रज्ञप्तितः सन्ति । महाभूतानि तु द्रव्यतश्च प्रज्ञप्तितश्च सन्तीदं मिथ्याशास्त्रम् । षड्धातु सूत्रे च भगवानाह- केशलोमनखादीनि पृथिवीधातुरिति । हस्तिपदोपमसूत्रे चोक्तम्- केशा लोमा नखा इत्यादीनि अयमुच्यते पृथिवीधातुरिति । केनार्थेन धातुर्द्रव्यं न प्रज्ञप्तिरित्युच्यते । न च सो ऽर्थः सूत्रारूढः । (# SSS_108#) यदवादीः भगवानाह- यच्चक्षुर्मासपिण्डे खक्खटं खरगतं इयं पृथिवी इत्यादि । वचनेनानेन भगवान् प्रदर्शयति पञ्चेन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्ति इति । केचिद्वदन्ति अहङ्कारसम्भूतमिन्द्रियमिति । केचिद्वदन्ति महाभूतव्यतिरिक्तमिन्द्रियमस्तीति । केचिद्वदन्ति इन्द्रियाणि नानास्वभावजानि यदुत पृथिवीमहाभूतात् सम्भूतं घ्राणमित्यादि । तत्प्रत्याख्यानाय भगवानाह- चक्षुरादीन्द्रियाणि चतुर्महाभूतसमवायात्मकानि शून्यान्यवस्तूनि इति । विकल्पः प्रज्ञप्तेर्हेतुं प्रत्ययं साधयति । [सा] प्रज्ञप्तिरपि नास्ति । अस्मिन् मांसपिण्डे सन्ति चत्वारो भागाः खक्खटं खरगतमित्यादि वचनेन भगवान् प्रदर्शयति सर्वपदार्थाः चतुर्महाभूतसम्भूता इति । भगवान्नावोचत्- द्वयोराश्रयो ऽस्तीत्यतो द्रव्यमहाभूतं [वायु]रिति यदवोचः । तदयुक्तम् । कस्मात् । वायोर्लघुत्वं विशिष्टं लक्षणं न लघुगतधर्मः । पृथिव्यादीनां खक्खटगतधर्मादयो विशिष्टाः वायोस्तु न तथा । लघुगतधर्मश्चाल्प इति नावोचत् । यदवादीः चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुः तन्महाभूतलक्षणानि विनिर्भक्तानि स्युरिति । तदयुक्तम् । यत् खक्खटं खरगतं चतुर्महाभूतसम्भूतं [स]पृथिवीधातुः । न तूच्यते ऽन्यद्वस्तु लक्षणस्याश्रय इति । यो धर्मो लक्षणादन्य न स आश्रयः । अयमेव लक्षणस्य [a]विनिर्भागः । (पृ) यदुत्पद्यमानं न स आश्रयो भवति । आश्रयो हि [यत्]अन्यद्वस्तु [तत्] आश्रयतामुपयाति । (u) आश्रय इति संज्ञायते नान्यद्वस्तु लक्षणस्याश्रय इति । उत्पद्यमानस्य प्रविभागात् । यथा वदन्ति आकाशं सर्वगामीति । वस्तुतस्तु नास्ति तत् यद्गच्छति । यदुक्तं भवता चत्वारि महाभूतानि सहजातानीति । तदयुक्तम् । यथा आतपे केवलं रूपयुक्तः स्पर्श उपलभ्यते नान्ये धर्मः । चन्द्रिकायां केवलं रूपयुक्तः शीतस्पर्श उपलभ्यते नान्ये धर्माः । तस्मान्न सर्वेषु पदार्थेषु चतुर्महाभूतानि सन्ति । तद्यथा किञ्चिद्वस्तु नीरसं यथा सुवर्णवज्रादि । किञ्चिद्वस्तु निर्गन्धं यथा सुवर्णरजतादि । किञ्चिद्वस्तु नीरूपं यथा गृह[प्रासाद]धर्म । किञ्चिद्वस्तु (# SSS_109#) निरूष्म यथा चन्द्र[कान्त]आदि । किञ्चिद्वस्तु निश्शीतम् यथा तेज आदि । किञ्चिद्वस्तु ईरणलक्षणं यथा वाय्वादि । किञ्चिद्वस्तु निरीरणं यथा पाषाणघण्डः । एवं किञ्चिद्वस्तु निष्कर्कशम् । किञ्चिन्निस्नेहम् । किञ्चिन्निरूष्म । किञ्चिन्निरीरणम् । अतश्चत्वारि महाभूतानि नाविनिर्भागवर्तीनि । (पृ) बाह्यैः कारणैर्महाभूतानां स्वभाव आविर्भवति । यथा सुवर्णपाषाणादौ द्रवलक्षणं तेज अपेक्ष्याविर्भवति । अप्सु काठिन्यलक्षण अतिशैत्यमुपादायोद्भवति । वायौ शीतोष्मलक्षण अप्तेजसी उपादायोद्भवति । तृणवृक्षेषु ईरणलक्षणं वायुं प्राप्योद्भवति । तस्मात् पूर्ववर्तिनः स्वभावाः प्रत्ययमपेक्षोद्भवन्ति । अतश्चत्वारि महाभूतानि न विनिर्भागलाभिन इति ज्ञायते । यदि पुर्वमसन् [स]स्वभावः । कथमुद्भवेत् । (u) तथा चेत् वायौ कदाचिद्गन्धो ऽस्तीति गन्धो वायुगतः स्यात् । यथा वासिततैलगन्धस्तैलगतः । नत्विदं युज्यते । न हि महाभूतेभ्यो भौतिकं रूपमुत्पद्यते । यथा स्नेहात् स्नेहो भवति । तथा रूपाद्रूपं भवति । यदि [तानि] अविनिर्भागवर्तीनि । तदा सत्कार्यं स्यात् । यथा कन्यायां पुत्रः अन्ने ऽमेध्यादिः । न वयं ब्रूमः सत्कार्यम् । यद्यपि नास्ति पयसि दधि । तथापि दधि पयस उत्पद्यते । एवं किं संज्ञानुस्मरणविकल्पेन यदुत चत्वारि महाभूतानि सहजातानि अपृथग्भागवर्तीनीति ॥ तदप्रमाणवर्गश्चत्वारिंशः (# SSS_110#) 41 पूर्वतनसिद्धान्तप्रकाशनवर्गः पूर्वं यदवादीः- न वयं ब्रूमः चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानेकानि इत्यतो ऽनवद्यम् इति । तदयुक्तम् । कस्मात् । तीर्थिकाः सर्वे सिषाधयिषन्तीत्यत श्चतुर्णां महाभूतानामेकत्वनानात्वे उदाहरन्ति । अतो भगवान् प्रज्ञप्तौ चतर्णां महाभूतानामुदाहृतत्वात् तेषामर्थमुपदिशति । तथा नो चेत् न ब्रूयात् । लौकिकाः स्वभावतः पृथिव्यादिमहाभूतानि जानन्तो ऽपि न विदन्ति [तेषां] वस्तुभावम् । अत उपदेशं करोति । नोपदिशति हस्तादि । यदि खक्खटादिभिश्चत्वारि महाभूतानि भवन्ति इति । क उपकारो भवेत् । अस्ति द्विधा आश्रयार्थ इत्युक्त्वा महाभूतानि द्रव्याणीति यदवोचः । तत्र न प्रतीमो- अयमाश्रयार्थः, [त]दन्यो यः स प्रज्ञप्तिसन् इति । [अष्टगुणा आप इति] व्यवहारानुवर्तनतो वदन्ति न तु द्रव्यमहाभूता[नुवर्तन]त इति यद्वचनं तदयुक्तम् । कस्मात् । यदि वा प्रवचने यदि वा लोके न हेतुप्रत्ययैर्विना रूपादिषु चतुर्महाभूत संज्ञां कुर्वन्ति । यथा लोके वदन्ति पश्याम्यहं पुरुषमिति । रूपादिषु हि पुरुष इति संज्ञा न हेतुप्रत्ययैर्विना भवति । यो विनापि सुदृढहेतुप्रत्ययैः संज्ञां करोति सो ऽश्वं दृष्ट्वा पुरुष इत्याह्वयेत् । वस्तुतस्तु न तथा । कस्माच्छब्दे पृथिवीति न वदन्ति । लौकिकाः सदा [पृथग्] वदन्ति पृथिवीति शब्द इति । न कदाचिदपि वदन्ति शब्दः पृथिवीति । यो विना सुदृढहेतुप्रत्ययैः संज्ञां करोति । स शब्दं पृथिवीति आह्वयेत् । वस्तुतस्तु न तथा । तस्माद्रूपादयश्चत्वारो धर्मा [एव] पृथिवी । पृथिवीभागे ['पि] पृथिवीति संज्ञा भवति । यथारूपमिदं प्रज्ञप्तेर्हेतुं साधयति तत्र पुरुष इति संज्ञा । वृक्षेषु वनमिति संज्ञा । भिक्षुषु सङ्घ इति संज्ञा । एवं रूपादिषु धर्मेषु चत्वारि महाभूतानीति संज्ञां वदन्ति । (# SSS_111#) यदवोचः- यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय सिद्धा [धर्मा] इति । नेदं सूत्रं युक्तम् । यथा भवतां शासने भौतिकं रूपं न कस्यचिज्जनकम् । तथा मम शासने ऽपि प्रज्ञप्तौ न [तत्]कस्यचित् जन्यम् । अत इदं सूत्रं न भवेत् । अस्ति चेत्तस्यार्थो ऽन्यथयितव्यः । यदवादीः- चत्वारि महाभूतान्युपादाय भौतिको रूपप्रसादः चक्षुरिति । तदयुक्तम् । चतुर्णां महाभूतानां समवायः प्रज्ञप्तौ चक्षुरित्युच्यते । प्रज्ञप्तिसन्ति चत्वारि महाभूतानि रूपम् । तद्रूपप्रसादश्चक्षुः । यद्युप्युक्तं भवता धर्मे धर्मो वर्तते निराश्रयो निरधिष्ठाता चेति । [तत्र यो धर्मः] स एवाश्रयः अधिष्ठाता च । येन वर्तते स आश्रयः । यस्मिन् धर्मे तिष्ठति सो ऽधिष्ठाता । यदवोचः- खक्खटलक्षणं "संघत्त" इत्यादि । नेदं युज्यते । न खक्खटलक्षणं केवलं धत्ते । अपि तु हेतुप्रत्ययसामग्रीञ्चापेक्षते । तथान्यान्यपि । तस्माच्चत्वारि महाभूतानि प्रज्ञप्तिसन्ति ॥ पूर्वतनसिद्धान्तप्रकाशनवर्गं एकचत्वारिंशः । 42 खक्खटलक्षणासत्तावर्गः (पृ) यदाह भवान्- खक्खटबहुलो रूपादि [समवायः] पृथिवीमहाभूतमित्यतः पृथिव्यादयः प्रज्ञप्तिसन्त इति । नेदं युज्यते । कस्मात् । खक्खटधर्म एव नास्ति । किं पुनः प्रज्ञप्तिसती पृथिवी । (1) यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुः । अतो ज्ञायते खक्खटलक्षणमनियतमिति । (2) अल्पतरकारणेन च खक्खटबुद्धिर्भवति । अणूनां विश्लिष्टसमवाये मृदुरिति बुद्धिर्भवति । संश्लिष्टसमवाये खक्खटमिति । अतो ऽनियतम् । (3) नह्येकस्मिन् धर्मे स्पर्शद्वयं भवति । येन खक्खटः कायः मृदुः काय इति बुद्धिर्भवेत् । अतो ऽनियतं खक्खटलक्षणम् । (4) अनियता खक्खटता मृदुता चान्योन्यमपेक्ष्यास्ति । यथा कम्बलमपेक्ष्य पटं मृदु भवति । पटमपेक्ष्य कम्बलं कर्कशं भवति । न हि [तात्त्विकः] स्पर्शधर्मः अन्योन्यमपेक्ष्यास्ति । (5) सुवर्णपाषाणे चक्षुषा द्रष्टुर्ज्ञायते (# SSS_112#) इदं खक्खटमिति । न हि स्पर्शश्चक्षुषोपलभ्यते । अतो नास्ति खक्खटता । अनेनैव कारणेन मृद्वादयः स्पर्शा अपि न सन्ति ॥ खक्खटलक्षणासत्तावर्गो द्विपंञ्चाशः । 43 खक्खटलक्षणसत्तावर्गः अत्रोच्यते । द्रव्यसत् खक्खटलक्षणम् । यद्यप्याह भवान्- यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुरिति (1) | तदयुक्तम् । कस्मात् । नह्यस्त्यस्माकं द्रव्यतो मृत्पिण्डः । बहूनां धर्माणां कलापः प्रज्ञप्त्या मृत्पिण्ड इत्युच्यते । अल्पतरकारणेन च खक्खटबुद्धिर्भवतीति यदवोचः (2) | न तद्युज्यते । मम संश्लिष्टसंङ्घाताणुषु इदं खक्खटलक्षणं लभ्यत इति अस्ति खक्खटता । असंश्लिष्टेषु तन्मृदुलक्षणं लभ्यते, इत्यतो नास्ति दोषः । यो धर्म उपलभ्यते । स एवास्तीत्युच्यते । यदप्युक्तं- नह्येकस्मिन् धर्मे स्पर्शद्वयमस्तीति (3) | तदयुक्तम् । उपलभ्यन्ते किलास्माभिः एकस्मिन्नेव धर्मे बहवः स्पर्शाः खक्खटो ऽपि मृदुरपीति । यदप्युक्तम्- खक्खटता मृदुता चान्योन्यमपेक्षत इति नास्ति नियतेति (4) तन्नयुज्यते । यथा ह्रस्वदीर्घत्वादि अन्योन्यमपेक्ष्याप्यस्ति । यथा सितोपलारसमास्वादयितुरसितोपलारसः कटुर्भवति । हरीतकीरसमास्वादयितुरसितोपलारसो मधुरो भवति । यद्यन्योन्यापेक्षणान्नास्ति । तदा रस एव न स्यात् । (पृ) असितोपलायां द्विविधो ऽस्ति रसः मधुरः कटुरिति । (u) [तर्हि]पटे ऽपि द्वौ स्पर्शौ स्तः खक्खटो मृदुश्चेति । पाषाणदर्शने खक्खटता ज्ञायत इति यदुक्तम् । तदयुक्तम् । न हि चक्षुषा ज्ञेया खक्खटता । स्पर्शपूर्वकमनुमीयते । यथाग्निं दृष्ट्वा ऊष्म ज्ञायते इति नोष्म दृश्यं भवति । यथा पुरुषः कम्बलं दृष्ट्वा संशेते किमिदं कठिनं किं वा मृदु इति । अतः स्पर्शो न चक्षुषा दृश्यः । अतः सन्ति खक्खटादयः स्पर्शाः । (# SSS_113#) अथ खक्खटादयो द्रव्यसन्तः । कस्मात् । विकल्पचित्तस्योत्पादकत्वात् । यदि नास्ति खक्खटता । तदा किं विकल्प्येत । खक्खटः [स्व]चित्तस्य प्रत्ययं करोति । यत्र तक्ष्णादि कर्मान्तरं क्रियते । मृदुस्निद्घलक्षणविरुद्धं यत् तत् खक्खटमित्युच्यते । सन्धारणस्य प्रत्ययत्वात् खक्खटम् । करादीन् प्रतिहन्तीति खक्खटम् । प्रत्यक्षतः खलु जानीम इदं खक्खटमिति । प्रत्यक्षपरिज्ञाते च वस्तुनि न हेतुप्रत्ययापेक्षास्ति । लोके तद्वस्तु खक्खटमित्याख्यायते । तथान्यान्यपि । अतो ज्ञायते ऽस्ति खक्खटमिति ॥ खक्खटलक्षणसत्तावर्गस्त्रिचत्वारिंशः । 44 चतुर्महाभूतलक्षणवर्गः (पृ) अस्ति खक्खटधर्म इति ज्ञातमेवास्माभिः । परन्तु पश्यामस्तप्ते सुवर्णे द्रवत्वम् । आपो घनीभूताः करकाः । किमिदं सुवर्णं खक्खटत्वात् पार्थिवम् । किं वा द्रवत्वादाप्यम् । (u) अस्ति प्रत्येकं स्वलक्षणम् । यो धर्मः खक्खटः खरगतः स पृथिवीधातुः । यः स्निग्धः स्निग्धगतः सो ऽब्धातुः । (पृ) सुवर्णं खक्खटं सत् [तेजसो योगात्] द्रवीभवति । आपः स्निग्धा अतिशैत्यात् करका भावन्ति इति कथं महाभूतानि न स्वलक्षणं जहति । यथाह सूत्रम्- चतुर्णां महाभूतानां लक्षणं कदाचित् विकार्यं चत्वारः श्राद्धा नान्यथोपलभ्यन्ते । इति । (u) नास्माकं खक्खटतो द्रवो भवति । स्निग्धं वा खक्खटं भवति । किन्तु खक्खटो द्रवस्य हेतुं करोति । स्निग्धञ्च खक्खटस्य हेतुं करोति । अतो न जहाति स्वलक्षणम् । (पृ) अभिधर्म उक्तम्- अपां लक्षणं स्नेह इति । केचिद्वदन्ति द्रव अपां लक्षणमिति । उक्तं सूत्रे- स्यन्दनमपां लक्षणमिति । किं पारमार्थिकं तत्त्वम् । (u) द्रवस्नेहस्यन्दनानि (# SSS_114#) अपां नामान्तराणि । (पृ) अपां कर्म द्रवश्चक्षुषा दृश्यमानो धर्मः । अतो द्रव एव [लक्षणम्] न तु स्नेहः स्यन्दनं वा । (u) स्नेहस्यन्दनाभ्यां द्रवो भवति । स्निग्धं हि अधोमुखं याति । अतो द्रवः स्यन्दः । स्नेहस्यन्दौ चापां लक्षणम् । द्रवस्तु अपां कर्म । (पृ) लघुसमुदीरणत्वं वायोर्लक्षणमुक्तम् । [तत्र] लघुत्वमन्यत् समुदीरणत्वमन्यत् । लघुत्वं स्पर्शायतनसङ्गृहीतम् । समुदीरणत्वं रूपायतनसङ्गृहीतम् । किमिदानीं वायुर्धर्मद्वयात्मकः सम्भवति । (u) लघुत्वं वायोर्लक्षणम् । समुदीरणत्वं वायोः कर्म । कर्मणा संयुज्य [लक्षण]मुक्तम् । (पृ) नास्ति समुदीरणलक्षणम् । सर्वधर्माणां क्षणिकत्वात् । नान्यत्र प्राप्तिरस्ति । अन्यत्र प्राप्तिर्हि समुदीरणमुच्यते । प्राप्तिगमनसमुदीरणानामेकार्थत्वात् । (u) कर्मेति केवलं लोकसत्यतो वदामः न तु परमार्थतः लघुधर्ममुपादाय देशान्तरे जननधर्मः कर्मेति संज्ञां लभते । तस्मिन्नेव समये गच्छतीत्युच्यते । (पृ) लघुत्वमनियतलक्षणम् । कस्मात् । अन्योन्यमपेक्ष्य सत्वात् । यथा दशपलं वस्तु विंशतिपलवस्त्वपेक्ष्य लघु पञ्चपलवस्त्वपेक्ष तु गुरु । (u) गुरुत्वपरिमाणधर्मश्चित्तादि धर्ममुपादाय अन्योन्यमपेक्ष्य चास्ति । यथा कश्चिद्धर्मः अन्यमपेक्ष्य दीर्घः । कश्चित्तु धर्मो ऽन्यमपेक्ष्य ह्रस्वः । सामान्यलक्षणन्तु [यत्] चित्तमुपादायास्ति तदेव लक्षणम् । यदि लघुत्वधर्मो ऽन्योन्यापेक्षितत्वान्नास्ति । एतदाद्यपि न स्यात् । न तु तद्युज्यते । अतो ऽन्योन्यापेक्षिकत्वं न सम्यग्धेतुः । किञ्च लघुत्वं नान्योन्यापेक्षणादस्ति । किन्तु अतुल्यमस्ति । अतुल्यं वस्तु यथा दृतिमध्यगतो वायुः । अतो नापेक्ष्यास्ति । केवलं गुरुत्वधर्म आपेक्षिकः । विगतगुरुकं वस्तु अतुल्यम् । (पृ) यद्यतुल्यं वस्तु लघु इत्युच्यते । गुरुत्ववर्जिता अन्ये रूपादयो धर्मा अतुल्यत्वात् लघवः स्युः । तत्तु न युज्यते । अतो भवदुक्तं न लघुलक्षणम । (u) न वयमङ्गीकुर्मो रूपादीन् विहाय धर्मान्तरं गुरु भवतीति । रूपादय एव धर्माः (# SSS_115#) केचित् तुल्यस्वभावा उत्पद्यन्ते । यथा खक्खटमखक्खटं बलमबलं नवं पुराणमुपचितमनुचितं क्षीणमक्षीणं स्थूलं सूक्ष्मम् इत्यादयः । ते ऽपि न रूपादीन् विहाय सन्ति । एवं गुरुलक्षणमपि । अयं रूपादिसङ्घातो यदि पार्थिव आप्यो वा । तदा तुल्यो भवेत् । यदि वायवीयस्तैजसो वा । तदा न तुल्यः स्यात् । (पृ) यदि गुरुत्वधर्मो न रूपादीन् विहायास्ति । लघत्वमपि रूपादीन् विहायन स्यात् । (u) सत्यमेवम् । रूपादीन् विहाय नास्ति पृथग् लघुत्वम् । किन्तु रूपादिगणकलापो लघुर्भवति । (पृ) मैवम् । गुरुलघुत्वविकल्पो ऽवश्यं कायेन्द्रियेणेष्यत इत्यतो न गुरुर्लघुः रूपादिसङ्घातः । (u) ते च खक्खटादयः कदाचित् चक्षुषा कदाचित् श्रोत्रादीना विकल्प्यन्ते । ते च खक्खटादयः पदार्था न रूपादीन् विहाय सन्ति । तथा गुरुर्लघुरपि । [तत्र] यद्यपि कायेन्द्रियं व्याप्रियते । न [तावता] पुनस्तत् लक्षणान्तरं भवति । न च कायेन्द्रियमस्पृश्य कायविज्ञप्तिमुत्पादयति । इदं गुरुत्वलक्षणं कायेनास्पृष्टमपि [तस्य] विज्ञप्तिमुत्पादयति । यथा गुरुद्रव्ये द्रव्यान्तर्गतापेक्षयापि तद्गुरुत्वं ज्ञायते । (पृ) न तस्मिन् समये ज्ञायत इदं गुरुलक्षणमिति । (u) यथा परिहितवस्त्रः पुरुषो ऽस्पृष्टो ऽपि ज्ञायते [अयं] बलवान् अबलवान् इति । तथा गुरुर्लघुरपि । कस्मात् । विविधेभ्यः स्पर्शेभ्यो विविधाः कायविज्ञप्तयो भवन्ति । यथा कदाचिदावेधपीडनाभ्यां कठिनसुकुमार [स्पर्श]विज्ञप्तिर्जायते । कदाचिदुत्क्षेपणकम्पनाभ्यां गुरुलघुविज्ञप्तिर्जायते । कदाचिदादानसंस्पर्शाभ्यां दृढबल्बजविज्ञप्तिर्भवति । कदाचित् संस्पर्शप्रतिघाताभ्यां शीतोष्णविज्ञप्तिर्भवति । कदाचिन्मार्जनपरामर्शाभ्यां कर्कशश्लक्ष्णविज्ञप्तिर्भवति । कदाचिदभिषवसंमर्दाभ्यां बलीयस्तुन्दिलविज्ञप्तिर्भवति । छेदनवेधनाभ्यां दण्डाघातेन वा धात्वन्तरविज्ञप्तिर्भवति । केचित्स्पर्शाः सदाकायगताः न शीतोष्णादिवत् बाह्यमपेक्ष्यागामिनः यदुत प्रश्रब्धिसुखं स्त्यानप्रकर्षः अस्त्यानप्रकर्षः रोगो विशेषोवा कायतैक्ष्ण्यं कायमान्द्यम् आलस्यगुरुता मूर्छा उन्मादः पक्षवायुजृम्भणबुभुक्षापरितर्षणपरितर्पणसुखासुखलोलुपताजडतादयः स्पर्शाः । [ते] प्रत्येकं पृथक् पृथग्विज्ञप्तिजनकाः । (पृ) यत् गुरुलघुलक्षणं स रूपादिसङ्घात एव । कथं तद्रूपादीनां कायविज्ञप्तिं प्रति प्रत्ययत्वम् । (u) न रूपादिसङ्घातस्य कायविज्ञप्तिं प्रति प्रत्ययनव्यापारः । केवलं तदवयवस्पर्शः कायविज्ञप्तिं प्रति प्रत्ययः । यथा खक्खटाखक्खटत्वादयो रूपादिसङ्घातवर्तिनो ऽपि (# SSS_116#) चक्षुषा दृष्ट्वा ज्ञातुं शक्यन्ते । यथा च प्रश्रब्धिसुखादयो रूपादिसङ्घातात्मककायेनापि विज्ञाय विकल्प्यन्ते । तथेदमपि । यदि गुरुर्लघुः स्पर्शमात्रम् [इत्यभ्युपगम्यते] को दोषः किमनया रूपादिसङ्घातविकल्पक्रियया । (u) यथा लौकिका वदन्ति प्रत्नधान्यं पूतिधान्यमिति । इदं प्रत्नपूतिल क्षणं रूपादिभ्यो ऽन्यत् स्यात् । वस्तुतस्तु न तथा । रूपादीनां प्राथमिक उत्पादः प्रत्नमित्युच्यते । यदीदं प्रत्नलक्षणं रूपादिसङ्घात एव । कथं गुरुलक्षणं न तथा । (पृ) यदि लघुगुर्वादयो रूपादिसङ्घाता एव । लघुलक्षणञ्च वायौ तेजसि च वर्तते । तदा लघुत्वबहुलो रूपादिसङ्घातो वायुः स्यात् । तथा चेत्तेज एव वायुः स्यात् । (u) यत्न [य]ल्लक्षणबाहुल्यं [तस्य] तन्महाभूतमिति नाम । तेजसि लघूष्मलक्षणञ्चास्ति । ऊष्मबहुलमित्यतस्तेज इत्युच्यते । न तु लघुत्वबाहुल्याद्वायुर्भवति । वायौ लघुत्वमात्रमस्ति । न तूष्म । अतो लघुमात्रेणाख्या भवति । नास्माकं लघुमात्रेण वायुर्भवति । किंन्तु यो लघुः सन् समुदीरणस्य हेतुं करोति । स वायुरित्युच्यते । यथोक्तं सूत्रे- लघुसमुदीरणलक्षणो वायुरिति । तत्र लघुत्वं वायोर्लक्षणं समुदीरणत्वं वायोः कर्म । (पृ) वायुः पर्वतमपि अवमूर्धयति । यदि । लघुद्रव्यम् । कथं तथा कुर्यात् । (u) वायुः स्थूलः सन् बलिष्ठो भवति । तथा प्रभावक्षमो भवति । यथा कदाचिद्वायुरल्पकं तृणं कम्पयति । कदाचित्पर्वतमुन्मूलयति । ईदृशं वायोः कर्मेति ज्ञातव्यम् । (पृ) पृथिव्यादिमहाभूतानि किमविशेषेण रूपरसगन्धस्पर्शसङ्घाताः । (u) नास्ति नियमः । यथा पृथिव्यां सन्ति रूपरसगन्धस्पर्शाः । कदाचित् केवलं रूपस्पर्शौ स्तः यथा सुवर्णजतादिषु । अप्सु कदाचित् रूपरसगन्धस्पर्शाः सन्ति । कदाचित् त्रयो रूपरसस्पर्शाः सन्ति तेजसि कदाचित् रूपरसगन्धस्पर्शाः सन्ति । कदाचित् त्रयो रूपगन्धस्पर्शाः सन्ति । कदाचित्केवलं रूपस्पर्शौ स्तः । अतो नास्ति नियमः । (पृ) वायोः स्पर्शः कीदृशः । (u) शीतोष्णकठिनसुकुमारादयः स्पर्शाः यन्महाभूतसन्ततावविनिर्भागवर्तिनः तस्य महाभूतस्य स्पर्शा इति ज्ञातव्यम् । (पृ) भिषजो वदन्ति वायुरूपं कृष्णमिति । किं पारमार्थिकम् । (u) वायुः कृष्णरूपस्य हेतुः । यथा वातरोगिणो मुखे तिक्तरसो ऽस्तीति न स भिषग्ववति वायौ रसो ऽस्तीति । तदा वायू रसस्य हेतुरिति भवति । (पृ) केचिद्वदन्ति वायुः शीतो न तु लघुरिति । किं परमार्थिकम् । (# SSS_117#) (u) नास्ति यः शीतः स वायुरिति । यथा हिमं शीतं सत् न वायुर्भवति । वायुशैत्यञ्चान्यत् । कस्मात् । यथोष्णवायुरनुष्णाशीतवायुश्च वायुरित्याख्यायते । अतो लघुत्वाश्रयः सङ्घातो वायुर्भवति । किञ्च रूपरहितस्पर्शादिधर्मजननो वायुः । न तु [यत्] शीतं [स] वायुः । (पृ) वायु रूपरसवत्त्वे को दोषः । (u) वायौ रूपरसौ नोपलभ्येते । सत्त्वे ऽपि सौक्ष्म्यान्नोपलभ्यत इति वक्तुश्चित्त एव संज्ञानुस्मरणविकल्पः स्यात् यदुत वायौ रूपरसौ स्त इति । नत्विदं युज्यते । न हि वयं वदामः सत्कार्यम् । तस्मात् यत्फल उपलभ्यते नावश्यं तद्धेतौ पूर्वमस्ति । अयं चतुर्णां महाभूतानां परमार्थः सिद्धः ॥ चतुर्महाभूतलक्षणवर्गश्चतुश्चत्वारिंशः । 45 इन्द्रियप्रज्ञप्तिवर्गः (पृ) चक्षुरादीनीन्द्रियाणि किं चतुर्महाभूतैः सहैकानि उतान्यानि । (u) कर्मतश्चत्वारि महाभूतानि प्रतीत्य चक्षुरादीनीन्द्रियाणि भवन्ति । अतश्चतुर्महाभूतेभ्यो नान्यानि । चक्षुर्विकल्पयन् भगवानेवं वचनमाह यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं स पृथिवीधातुरिति । कस्मात् । खक्खटादिविकल्पमात्रं, न पुनरन्यदस्ति चक्षुः । भगवान् चक्षुः शून्यमिति जनानां जिज्ञापयिषयैवेदृशं वचनमाह । तथा नो चेत् चक्षुषि खक्खटादिकमन्यदस्ति खक्खटादौ वा अन्यदास्ति चक्षुः [इति]खक्खटादीनां विकल्पे ऽपि नास्ति कश्चनोपकारः । अतः सर्वाणीन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानि । षड्धातुसूत्रे चोक्तं- षड्धातुरयं पुरुष इति । यदीन्द्रियाणि [न] चतुर्महाभूतेभ्यो ऽन्यानि । तदा चक्षुरादीनि न पुरुषप्रत्यया इति सिध्यति । रूपादीनुपादाय चत्वारि महाभूतानि भवन्ति । (# SSS_118#) तथा शब्दो ऽपि पुरुषप्रत्यय इति सिध्येत् । षड्धातुमात्रे पुरुष इति प्रज्ञप्यते । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानीति । कश्चिद्भिक्षुर्भगवन्तं पृच्छति कतमच्चक्षुरिति । भगवान् प्रत्याह- चत्वारि महाभूतान्युपादाय रूपि अनिदर्शनं सप्रतिघं चक्षुः इति । अतो न चतुर्महाभूतेभ्यो ऽन्यदिति ज्ञायते । अयं भिक्षुस्तीक्ष्णेन्द्रियः प्राज्ञः । तस्य चक्षुरादिषु कांक्षा समपद्यत । लौकिकाः सर्वे प्रजानन्ति रूपदर्शनं चक्षुर्यावत् स्पर्शनं काय इति । तस्य भिक्षोश्चक्षुरादीन्द्रियेषु नास्तीति शङ्कोदपादि । कस्मात् केचिदाचार्या वदन्ति पञ्चस्वभावाः पञ्चेन्द्रियाणीति । अन्ये केचिद्वदन्ति एकस्वभावा इति । [अतो] 'यं भिक्षुर्भगवतः शासनमिमांसया भगवन्तं पप्रच्छ । पञ्चेन्द्रियाणि चतुर्महाभूतमयानीति परिदिदृक्षया भगवान् प्रत्याह- चक्षुर्भिक्षो [आध्यात्मिकमायतन] चत्वारि महाभूतान्युपादाय रूपमनिदर्शनं सप्रतिघमिति । यो धर्मो द्रव्यसन् न स उपादायास्ति । प्रज्ञप्तिमुपादाय धर्मः प्रज्ञप्तिरेव । यथा वृक्षानुपादाय वनम् । (पृ) केचिद्वदन्ति रूपप्रसाधनं चक्षुरिति । कतमत्पारमार्थिकम् । (u) यत्प्रसाधनं तदप्रसाधमेव । कर्महेतुजानि चत्वारि महाभूतानि चक्षुरादीन्द्रियाणीत्याख्यायन्ते । तथा नोचेत् अस्य भिक्षोश्चक्षुरादिषु इन्द्रियेषु शङ्का नैवोच्छिद्येत । कस्मात् । भगवान् प्राह- चक्षुरादीनिन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्तीत्यतो ऽयं भिक्षुर्जानाति अद्रव्यसन् चक्षुर्धर्म इति । अतो ज्ञायते चक्षुरादीनि न चतुर्महाभूतेभ्यो ऽन्यानीति । भगवान् चक्षुषः शून्यत्वप्रदर्शनाय तत्र चत्वारि महाभूतानि विकल्पयति । यथा प्रज्ञया अप्रपञ्चयिता वदति- अयं कायः षट्सु धातुषु विभक्तः यत् खक्खटं खरगतं स पृथिवीधातुरित्यादि प्रत्यवेक्षेतेति । एवं पञ्चधातुभ्यो विरक्तस्य एकं विज्ञानमात्रमस्ति । तद्यथापि (# SSS_119#) गोधातकस्य । हस्तिपदोपमसूत्रे चत्वारि महाभूतानि विकल्पितानि न पुनश्चक्षुः । यद्यस्ति पृथक् चक्षुः, विकल्प्येत । वात्सपुत्रीयादय अभिधर्मिका अपि ईदृशं वचनं कुर्वन्ति । अदुष्टत्वात् श्रद्धातव्यं स्यात् । (पृ) पञ्चेन्द्रियाणि चतुर्महाभूतेभ्यो ऽन्यानि । कस्मात् । चक्षुरादीनि चक्षुराद्यायतनसंगृहीतानि । चत्वारि महाभूतानि स्प्रष्टव्यायतनसंगृहीतानि । चक्षुरादीन्याध्यात्मिकायतनानि । चत्वारि महाभूतानि बाह्यायतनानि । चक्षुरादीनीन्द्रियाणि, चत्वारि महाभूतानि अनिन्द्रियाणि । चक्षुरादीनि भौतिकरूपप्रसाधनानि । न तथा चत्वारि महाभूतानि । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतानि । (u) एकमेव वस्तु प्रत्ययवशान्नानोच्यते । यथा श्रद्धादीनि पञ्चेन्द्रियाण्यपि संस्कारस्कन्ध इत्याख्यायन्ते । यानि चत्वारि महाभूतानि कर्मजानि चक्षुरादिसङ्गृहीतानि [तानि] आध्यात्मिकमायातनम् इन्द्रियम् इति च कथ्यन्ते । तान्येव [इन्द्रिय]प्रसाधनानि । यथा चक्रादयश्शकटसाधनानि । चक्रमेव हि शकटम् । तथेदमपि । (पृ) मैवम् । यथा श्रद्धा नाम चित्तप्रसादः । अन्या च श्रद्धा अन्यत् चित्तम् । तथेदमपि । (u) न युज्यत [इदम्] यथा प्रसादमुपादाय आपः स्फटिकम् । आप एव प्रसन्ना आप इति प्रसाद आप एव । एवं प्रतिलब्धश्रद्धास्फटिकं चित्तस्रोतः प्रसादः । अयं चित्तप्रसादश्च चित्तमेव । न वयमस्मिन् शास्त्रे वदामश्चित्तादन्यदस्ति श्रद्धेति । अतो नायं दृष्टान्तः सम्भवति । इन्द्रियाणि च प्रज्ञप्तयः । न च प्रज्ञप्तिः तत्साधनहेतोरन्येति वक्तुं शक्यते । (पृ) एकमित्यपि न वक्तुं शक्यते । (u) चतुर्महाभूतप्रसाधित इन्द्रियमिति (# SSS_120#) प्रज्ञप्यते । न चतुर्महाभूतमात्रमिद्रियम् । अतो ज्ञायते इन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानीति ॥ इन्द्रियप्रज्ञप्तिवर्गः पञ्चचत्वारिंशः । 46 इन्द्रियविकल्पवर्गः (पृ) इन्द्रियेषु किं महाभूतं न्यूनं किमधिकम् । (u) न किञ्चित् न्यूनमधिकं वा । (पृ) यदि सर्वाणि भूत[मया]नि । कस्मात्किञ्चिद्रूपं पश्यति । किञ्चिन्न पश्यति । (u) सर्वं कर्मजम् । कर्मजचाक्षुषचतुर्महाभूतबलं रूपं पश्यति तथान्यान्यपीन्द्रियाणि । (पृ) यदि कर्मजम् । कस्मान्नैकेन्द्रियेण सर्वान् विषयान् जानाति । (u) इदं कर्म पञ्चधा विभक्तम् । किञ्चित्कर्म दर्शनस्य हेतुं करोति । यथा प्रदीपदानं चक्षुरिन्द्रियविपाकम् । तथा शब्दादीनामपि । कर्मविशेषात् इन्द्रियबलं भिद्यते । (पृ) यदीदं कर्मबलम् । इन्द्रियाणां कापेक्षा । कर्मजं विज्ञानमात्रं सर्वविषयान् गृह्णीयात् । (u) मैवम् । प्रत्यक्षं पश्यामः खलु अनिन्द्रियाणां विज्ञानं नोत्पद्यत इति । तथा हि यथान्धो न पश्यति । न बधिरः शृणोति । प्रत्यक्षदृष्टे वस्तुनि निरर्थिका प्रत्ययता स्यात् । नैतद्दूषणं भवति । धर्मता च तथा- य इन्द्रियविरहिताः तेषां विज्ञानं नोत्पद्यत इति । न बाह्यानि चत्वारि महाभूतानि अनिन्द्रियाणि जनयन्ति इति धर्मता तदपेक्षेत । इन्द्रियालङ्कृताः सत्त्वानां काया इत्यतः कर्मजम् । यथा धान्यकारणकर्मप्रतिलम्भात् धान्यं बीजाङ्कुरकाण्डनालपत्राण्यपेक्ष्यापि क्रमशो जायते । एवमिदमपि । (पृ) कस्मान्न तथा चित्तम् । यथा चक्षुर्विज्ञानं चक्षुरिन्द्रियकं समनन्तरनिरुद्धचित्तमुपादाय च भवति । चित्तन्तु समनन्तरनिरुद्धचित्तमात्रेन्द्रियकम् । न पुनरस्ति चक्षुरादीनामिव इन्द्रियायतनम् । वक्तव्यश्च प्रत्ययः । (u) नियतानां पञ्चविषयाणां नियतानि पञ्चविज्ञानानि सन्ति । नैवं चित्तस्य । चित्तधर्मश्च तथा स्यात्- यत् समनन्तरनिरुद्धचित्तेन्द्रियकं भवति नान्यत्किञ्चिदपेक्षत इति । यथातीतानागतधर्मा असन्तो ऽपि मनस आलम्बनानि भवन्ति । चित्तचैत्ता अप्येवमितीदमपि युज्यते । इदञ्च भवतां (# SSS_121#) सिद्धान्तेन समम् । भवतां सिद्धान्तश्च- रूपादिविषयेषु विज्ञानमिन्द्रियमपेक्ष्योत्पद्यते । समनन्तरनिरुद्धचित्तमपेक्ष्य मनोविज्ञानमुत्पद्यत इति । (पृ) यदि मनोविज्ञानस्य न पुनरिन्द्रियमस्ति । कुत्राश्रित्य भवति । (u) चतुर्महाभूतकायमाश्रित्य भवति । (पृ) आरूप्यधातौ क आश्रयः । (u) आरूप्यधातुविज्ञानस्य न कश्चनाश्रयो ऽस्ति । धर्मतेयं यन्निराश्रयं तिष्ठतीति । कस्मात् । लक्षणविशेषात् । मनोविज्ञानमेव जानाति अस्ति नास्तीति । रूपिण आश्रयो भवति । अरूपमपि तिष्ठतीति आरूप्यधातावपि निराश्रयं तिष्ठति । प्रत्ययसामग्र्या विज्ञानमुत्पद्यते । यथोक्तं सूत्रे- मनः प्रतीत्य धर्मांश्च मनोविज्ञानमुत्पद्यत इति । अस्य क आश्रयः । नास्ति तु पुरुषाणामिव भित्त्यादिः । सर्वे धर्माः प्रकृतिप्रतिष्ठाः ॥ इन्द्रियविकल्पवर्गः षट्चत्वारिंशः । 47 इन्द्रियाणां समभूततावर्गः (पृ) तीर्थिका वदन्ति- पञ्चेन्द्रियाणि पञ्चभूतेभ्यो जातानीति । किं परमार्थिकम् । (u) न [तेभ्यो जातानि] | कस्मात् । आकाशस्याभावात् । इदञ्च दीपितमेव । तस्मान्न पञ्चभूतेभ्यो जातानि । (पृ) तीर्थिका वदन्ति- चक्षुषि तेजोमहाभूतं बहुलम् । कस्मात् । कर्मसारूप्यहेतोः । प्रदीपदानमुपादाय चक्षुर्लभते । यथोक्त सूत्रे- पटं दत्वा रूपं लभते । अन्नं दत्वा रूपं लभते । अन्नं दत्वा बलं लभते । यानं दत्वा सुखं लभते । प्रदीपं दत्वा चक्षुर्लभते । इति । अतश्चक्षुषि तेजोमहाभूतं बहुलम् । चक्षुश्चालोकमपेक्ष्य पश्यति । (# SSS_122#) आलोकविगतं न पश्यति । अतो ज्ञायते तेजोमहाभूतं बहुलमिति । तेजश्च सुदूरं प्रकाशयति । सप्रभत्वात् चक्षुः सुदूरं रूपं प्रतिहन्ति । वदन्ति च म्रियमाणस्य चक्षुः सूर्यं प्रतिगच्छतीति । अतो ज्ञायते सूर्यो मूलप्रकृतिरिति । चक्षुर्नियमेन रूपमेव पश्यति । रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यति । एवमाकाशपृथिव्यब्वायव इन्द्रियतो न्यूनाधिकाः । म्रियमाणस्य श्रोत्रमाकाशं प्रतिगच्छति । श्रोत्रं नियमेन शब्दं शृणोति । शब्दश्चाकाश[गतः] | एवन्यान्यान्यपि । अत इन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्ति । [न समानि] | इति । अत्रोच्यते । यद्भवानवोचत्- कर्मसारूप्यहेतोरिति । तदयुक्तम् । कस्मात् । किञ्चिद्दर्शनं सफलं विना कर्मसारूप्यहेतोः । यथा वदन्ति- अन्नं दत्वा पञ्चवस्तु- विपाकान् लभत इति । यदि चक्षुषि तेजो बहुलम् । प्रदीपादिबाह्यालोकमनपेक्ष्य [पश्येत्] | यदि बाह्यालोकापेक्षिणो ऽपि चक्षुषस्तेजो बहुलम् । तदा श्रोत्रादीन्द्रियेष्वपि आकाशादयो बहुलाः स्युः । न बाह्याकाशादीनपेक्षेरन् । वस्तुतस्तु बाह्यानपेक्षन्ते । अतो ऽहेतुः । आपश्चक्षुष उपकुर्वन्ति । यथा क्षालितचक्षुष्कस्य पुरुषस्य चक्षुः स्फुटमेव प्रत्येति । तदा अब्बहुलं स्यात् । तेजश्च चक्षुर्विनाशयति यथा सूर्यप्रभादयः । यदीमे स्वप्रकृतयः, नात्मानं विघटयेयुः । अतो ज्ञायते न तेजो[बहुलम्] इति । दिव्यं चक्षुरालोकमन्तरापि रूपं पश्यति । अतो न तैजसं चक्षुः । चन्द्रिकायाञ्च रूपं द्रष्टुं शक्नोति । चन्द्रश्च न तेजःप्रकृतिकः । तथा चक्षुषो धर्मशक्तिरपि । किञ्चिच्चक्षुरालोकमपेक्ष्य पश्यति । किञ्चिदनपेक्ष्यापि पश्यति । यथा चक्षुराकाशादिप्रत्ययं लब्ध्वा रूपमप्राप्यापि सुदूरं पश्यति । ईदृशी चक्षुषो धर्मता । अतो न कार्यः संज्ञानुस्मरणविकल्पोइ यदुत तेजोबहुलं [चक्षु]रिति । यद्भवानवोचत्- आलोकमन्तरा न पश्यतीति । यद्याकाशं मनस्कारं रूपञ्चान्तरा न पश्यति । तदा आकाशादयो ऽपि बहुलाः स्युः । न हि सर्वं चक्षुर्बाह्यालोकमपेक्षते । यथा उलूकादयः पक्षिणो विडालसृगालादयस्तीर्यञ्च बाह्यामालोकमनपेक्ष्यापि द्रष्टुं शक्नुवन्ति । अतो न तेजोबहुलम् । तेजः प्रज्वलत् सदोष्मलक्षणम् । चक्षुस्तु न तथा । यद्भवानवादीः- चक्षुः सप्रभत्वात् सुदूरं रूपं पतिहन्तीति । तद् दूषितमेव । निष्प्रभत्वाच्चक्षुषः । यदुक्तं सूर्यं प्रतिगच्छतीति । चक्षुस्तदा नित्यं स्यात् । सूर्यादयश्च (# SSS_123#) नेन्द्रियाणि । चक्षुः कस्मात् प्रतिगच्छति । यदि सूर्यो म्रियते । सूर्येन्द्रियं सूर्यश्च कुत्र पुनः प्रतिगच्छति । अतो ऽयुक्तम् । उपरि देवानां म्रियमाणानां चक्षुः कुत्र प्रतिगच्छति । तत उपरि सूर्याभावात् । आकाशमक्रियं सत् अप्रतिशरणं भवति । इन्द्रियाणि न प्रतिगच्छन्ति । संस्कृतधर्माणां क्षणिकत्वात् । यद्भवतोक्तं- चक्षुर्नियमेन रूपमेव पश्यति । रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यतीति । नेदं युक्तम् । निरुपयोगहेतुत्वात् । शब्द आकाशगत इत्यादिरपि एवं [वाच्यः] | तस्मादिन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्तीति भवद्वचनं दूषितमेव । (पृ) केचिदाचार्या आहुः- एकमिन्द्रियमेकस्वभावम् । इति । पृथिव्यां [केवलं] गुणबहुत्वात् गन्धो ऽस्ति गन्धज्ञानोत्पादकः । अब्तेजोवायुषु रूपरसस्पर्शाः सन्ति इति रूपरसस्पर्शज्ञानोत्पादका भवन्ति । किं पारमार्थिकम् । (u) उक्तपूर्वं मया नास्ति नियम इति । पृथिव्यां गन्धो ऽन्ये ऽपि सन्ति । अतो ऽहेतुः । महाभूतानि च सम्भूय सम्भवन्ति । न हि दृश्यते काचित्पृथिवी अबादिवियुक्ता । यदि गन्धवत्त्वात् पृथिवी गन्धज्ञानोत्पादिनी । रूपादिज्ञानोपादिन्यपि स्यात् । गुणचतुष्टयोपेतत्वात्पृथिव्याः । (पृ) गन्धमात्रं पृथिव्यामस्ति । घ्राणं पार्थिवमित्यतो गन्धमात्रं ज्ञापयति । (u) पृथिवीगुणः पृथिवीमात्रे ऽस्ति । घ्राणं क्षीण[गन्ध]ज्ञानं स्यात् । अपां शीतस्पर्शमात्रं तेजस उष्णस्पर्शमात्रं जिव्हाचक्षुर्भ्यां ज्ञातुं शक्नुयात् । न तु युज्यते वस्तुतः । द्रव्यं नास्तीति इन्द्रियं नास्ति । इन्द्रियाणां बलवृत्तिर्विषयसंयोगात् ज्ञानं जनयतीति । संयोगे च भग्ने नेन्द्रियवृत्तिः । तस्मानैकस्वभावमिन्द्रियम् ॥ इन्द्रियाणां समभूततावर्गः सप्तचत्वारिंशः । (# SSS_124#) 48 न विजानातीन्द्रियवर्गः (पृ) इन्द्रियाणि विषयान् किं प्राप्य विजानन्ति उताप्राप्य विजानन्ति । (u) नेन्द्रियं विजानाति । कस्मात् । यदीन्द्रियं विषयं विजानाति । तदा सर्वान् विषयानेककालं विजानीयात् । वस्तुतस्तु न विजानाति । अतो विज्ञानं विजानाति । भवतो हृदयम्- यत्केचिद्वदन्ति इन्द्रियं विज्ञानमपेक्ष्य सह विजानाति न तु विज्ञानवियुक्तं विजानातीति । तदयुक्तम् । न कश्चिद्धर्मो ऽन्यं धर्ममपेक्ष्य किञ्चित्कर्तुं समर्थः । यदीन्द्रियं विजानाति । का विज्ञानस्यापेक्षा । यदीन्द्रियं विजानाति इदमिन्द्रियकर्म इदं विज्ञानकर्म इति विवेक्तव्यम् । (पृ) प्रकाशनमिन्द्रियकर्म । विज्ञापनं विज्ञप्तिकर्म । (u) नायं विवेको [युक्तः] | कतमत् प्रकाशनम् । भवतां शासने श्रोत्रादीनीन्द्रियाणि न तेजःप्रकृतिकानि इति न प्रकाशयेयुः । यदीन्द्रियाणि विज्ञानस्य प्रदीपकल्पानि । तदेन्द्रियाणि पुनः प्रकाशकानि स्युः । यथा प्रदीपः । तदा प्रकाशकस्य पुनः प्रकाशक इत्येवमनवस्था स्यात् । यदि पुनः प्रकाशकं विनापि इन्द्रियमात्रं प्रकाशयति । [तदा] विनेन्द्रियामपि विज्ञानमात्रं विजानीयात् । अतः प्रकाशनं नेन्द्रियकर्म । किञ्चेन्द्रियं न विजानाति । यथा प्रदीपः प्रकाशयन्नपि न विजानाति । अतो ऽवश्यं विज्ञानस्याश्रयकृत्यं करोतीदमिन्द्रियकर्म । अतो विज्ञानमात्रं विजानाति । नेन्द्रियाणि । सति विज्ञाने ज्ञानं नासति । यथा सति तेजसि ऊष्म नासति इति । (पृ) सूत्र उक्तं- चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही स्यादिति । तथा श्रोत्रादीन्यपि । अतो ज्ञायते चक्षूरूपं गृह्णातीति । चक्षुरादीनीन्द्रियाणि यदि न विजानन्ति । केनेन्द्रियत्वम् । उक्तञ्च सूत्रे- वयं माणवकाः सुसूक्ष्ममषि वस्तु जानीमः । तद्यथा चक्षुर्भ्यां दृश्यत इति । यदि चक्षुर्न पश्यति । तदा जिनौरसा न किञ्चन पश्येयुः । (# SSS_125#) नेदं संभवति । अत इन्द्रियाणि नियमेन विषयान् गृह्णन्ति । इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इत्ययमेवेन्द्रियविज्ञानयोर्भेदः । (u) सूत्रे भगवान् स्वयमाह- चक्षु[ब्राह्मण]द्वारं[यावदेव] रूपाणां दर्शनाय इति । अतश्चक्षुर्न पश्यति । चक्षुषा द्वारीभूतेन तत्रस्थं विज्ञानं पश्यति । अत उच्यते चक्षुः पश्यतीति । (पृ) आह च- मनो द्वारं [यावदेव] धर्माणां विज्ञानाये ति । किं सम्भवति मनसा द्वारीभूतेन विजानातीति । (u) मनो [विज्ञानस्या]पि समनन्तरनिरुद्धं चित्तं द्वारम् । अतो न मनो विजानाति । मनोविज्ञानन्तु विजानाति । सूत्रे भगवानाह- चक्षुः प्रियरूपाणि काम्यति । इति । चक्षुर्हि रूपप्रकृतिकमविवेकि । अतो न वस्तुतः काम्यति । तद्विज्ञानमेव काम्यति । किञ्चाह भगवान्- चक्षुर्विज्ञेयानि रुपाणि इति । विज्ञानं रूपं विजानाति । न चक्षुः । किञ्च लौकिका व्यवहरन्ति- चक्षुः पश्यति श्रोत्रं शृणोति इति । तद्भगवानप्यनुवदति । किमिति रूपमात्रं द्रष्टव्यं नान्यत् । आह च भगवान्- पश्यामि रागादीन् दोषान् इति । चन्द्रः क्षीण इति लौकिकानां वचनं भगवानप्यनुवदति । यथा दरिद्रः पुरुषः प्रभुरिति निगद्यते । तथा भगवानप्यनुवदति । नहि तथागतो लोकैः सह विवदितुमभिलषति । यथा मृगारमाता इत्यादि । अतो ज्ञातव्यं व्यवहारानुवर्तनाद्भगवानाह चक्षुः पश्यतीति । (पृ) लोके कस्मादेवं व्यवहरति । (u) चक्षुषो विज्ञानाश्रयहेतुतामनुसृत्य तस्मिन् हेतौ पश्यतीति वदन्ति । यथा वदन्ति स पुरुषः पश्यति अयं पुरुषः पश्यतीति । यथा च वदन्ति जनाः पुण्यपापादीनि कुर्वन्ति । तथागता देवा ऋषयश्च पश्यन्तीति । यथा च वदन्ति वामचक्षुषा पश्यति दक्षिणचक्षुषा पश्यतीति । वदन्ति च सूर्याचन्द्रमसाभ्यां पश्यति सूर्याचन्द्रमसौ पश्यतः । कदाचिदकाशं पश्यति । कदाचिन्मध्यं पश्यति (# SSS_126#) यत् द्वारमध्यं [तत्] पश्यति इति । दग्धे पदार्थे वदन्ति अयं दहति । स दहति इति । कदाचिद्वदन्ति तृणेन्धनं दहति । गोपुरीषं दहति । तैलं दहति । धृतं दहति । तेजो दहति । सूर्यो दहति इति । वस्तुतस्तु अग्निरेव हहति । अन्यानि दहतीति प्रज्ञप्त्या व्यवह्रियन्ते । स व्यवहारो न पार्यन्तिकः । वक्तव्यञ्च चक्षुषा द्वारेण रूपं पश्यतीति । चक्षुः पुरुषाणामुपभोगोपकरणम् । पुरुषाः प्रज्ञप्तिकारिण इति उपभोगोपकरणेन भवितव्यम् । चक्षुरुपादाय विज्ञाने पश्यति चक्षुः पश्यतीति व्यवहारः । यथा मञ्चस्थेषु पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीति व्यवहारः । चक्षुःप्रतिसंयुक्तं विज्ञानकर्म इत्यतस्तत्र चक्षुषि विज्ञानकर्म व्यवहरन्ति । यथा हस्तपादप्रतिसंयुक्ते पुरुषे वर्तमानं पुरुषकर्म हस्तकर्मेति व्यवहरन्ति । चक्षुर्विज्ञानस्य हेतुश्चक्षुः । कारणे कार्योपचारः । यथा वदन्ति अमुकः पुरुषो ऽमुकं ग्रामं दहतीति । यथा च वदन्ति सुवर्ण मत्तीति । सुवर्ण मायुः । तृणानि गोपशव इति । इदं सर्वं कारणे कार्योपचारः । एवं चक्षुर्भ्योमुत्पन्नं विज्ञानं रूपं पश्यतीत्यतश्चक्षुः पश्यतीति व्यवहरन्ति । चक्षुःसन्निकृष्टे विज्ञाने रूपं पश्यति चक्षुः पश्यतीति व्यवहारः । यथा गङ्गासन्निकृष्टे घोषे गङ्गायां [घोष] इति [वदन्ति] | चक्षुषा चाक्षुषं विज्ञानं विविच्यत इत्यतश्चक्षुषि चाक्षुषविज्ञानकर्मारोप्यते । यथा दण्डी ब्राह्मण इति । चक्षुश्चाक्षुषविज्ञानं साधयतीत्यतस्तत्र चक्षुर्विज्ञानकर्मोच्यते । यथा धने प्रहीणे पुरुषः प्रहीण इति वदन्ति । प्रविवृद्धे च धने प्रविवृद्धः पुरुष इति । चक्षुर्विज्ञाने चक्षुषा संयुज्य पश्यति सति चक्षुः पश्यतीति वदन्ति । यथा वृक्षे पुरुषेण संयुज्य छिद्यमाने सति पुरुषो वृक्षं छिन्नत्तीति व्यवहारः । यथा वा कृष्णवर्णसंयुक्ते पटे कृष्णः पट इति व्यवहारः । सर्वे च धर्मा मिथः संकीर्य व्यवह्रियन्ते । यथा प्रज्ञाकर्म वेदनादिषूच्यते । चक्षूषा रूपं पश्यतीति वक्तव्ये संक्षिप्य व्यवहरन्तः केवलमाहुः चक्षुः पश्यतीति । यथा च पाषाणमौषधमिति एकवेदनावशा व्यवहारः । (# SSS_127#) यद्भवनाह अपश्यतः कथमिन्द्रियत्वमिति । भवानिदं प्रतिवक्तव्यः चक्षुरादयः पञ्चधर्मा स्तदन्यरूपादीनतिशेरत इत्यत इन्द्रियमिति व्यवह्रियन्ते । (पृ) चक्षुरादयः पञ्चधर्मास्तदन्यरूपादिभिर्मिलिताः । दशेमे धर्मा न युगपद्विषयान् विजानन्ति । यथा चक्षुरादीनां वियोगे विज्ञानं नोत्पद्यते, तथा यदि रूपादीनां वियोगे ऽपि विज्ञानं नोत्पद्यते । तदा केन [तेषा]मतिशयः । (u) इन्द्रियैर्विज्ञानं विशेष्यते चक्षुर्विज्ञानं श्रोत्रविज्ञानमिति । यथा भेरिदण्डसंयोगे शब्दो भवति । [तत्र] भेर्याः प्राधान्यात् भेरीशब्द इति वदन्ति । पृथिवीयवादिसंयोगे अङ्कुरो जायते । [तत्र] यवस्य प्राधान्यात् यवाङ्कुर इति वदन्ति । तथा विज्ञानान्यपि । आश्रयतो व्यवहारो विशेष्यते न प्रत्ययतः । रूपविज्ञानमित्युक्ते संशयः प्रसज्यते किमिदं चक्षुर्विज्ञानं किं वा रूपं प्रतीत्य मनोविज्ञानमिति । इन्द्रिये ऽस्ति विज्ञानं न विषये । चक्षुरादिषु आत्मसंमोहनं चित्तं भवति । विज्ञानस्याश्रय आयतनमिन्द्रियं न विषयः । स्वकायसंख्याते स्थितमिन्द्रियं न विषये । पुरुषस्योपभोगोपकरणमिन्द्रियं न विषयः । इन्द्रियं सत्त्वसंख्यातं न विषयः । इन्द्रिये ऽप्रतीक्ष्णे विज्ञानं न स्फुटं भवति । प्रसन्ने तु इन्द्रिये विज्ञानं विशदं भवति । इन्द्रियाणामुत्तममध्यमाधमत्वात् विज्ञानमनुविभज्यते । एभिः कारणैः प्राधान्यं कथ्यते । इन्द्रियमसाधारणम् । एको विषयो बहूनां पुरुषाणां साधारण उपलभ्यते । इन्द्रियं विज्ञानेन सहैककर्मविपाकः । विषयस्तु नैवम् । इन्द्रियं हेतुः विषयः प्रत्ययः । कस्मात् । इन्द्रियभेदात् विज्ञानं विशेष्यते न विषयः । यथा बीजं हेतुः पृथिव्यादयः प्रत्ययाः । बीजभेदात्परस्परं भेदः । प्रत्ययातिशयिहेतुत्वादिन्द्रियमित्याख्यायते । यद्भवानवादीः- वयं माणवकाः सुसूक्ष्ममपि वस्तु जानीमः तद्यथा चक्षुर्म्यां दृश्यते इति । इदं संवृतितः । लौकिकाश्चक्षुः पश्यतीति वदन्तीत्यत आहुः तद्यथा चक्षुर्भ्यां दृश्यत इति । यथा ह भगवान्- मुहूर्तमपि चेद्विज्ञः पण्डितं पर्युपासते । [क्षिप्रं धर्मं विजानाति] जिह्वा [सूप]रसं यथा । अचेतनापि जिह्वा तु न दर्वीभाजनोपमा ॥ इति । (# SSS_128#) जिह्वाश्रितं मनो जिह्वाविज्ञानं जनयतीत्यत आह जिह्वा [सूप]रसं वेत्तीति । तथा चक्षुराश्रित्य समुत्पन्ने विज्ञाने चक्षुः पश्यतीति वदन्ति । अत आह- जिनौरसाः पश्यन्ति तद्यथा चक्षुर्भ्यां दृश्यत इति । यद्भवानवादीः- इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इति । इदं प्रत्युक्तम् । इन्द्रियस्याविज्ञातृत्वात् । न च यूयं ब्रवीथ इन्द्रियस्यैवं भवति अहं विशिष्टलक्षण इति । अत इन्द्रियाणि न विषयान् गृह्णन्ति । भवतां ज्ञानानि नेन्द्रियमपेक्ष्य जायन्ते । कस्मात् । महदहङ्कारादीनि हि इन्द्रियेभ्यः पूर्वमुत्पद्यन्ते । भवतां महदादीनि तत्त्वानि न सन्ति । मूलप्रकृत्यभावात् । भवतां शासनं- मूलप्रकृतिविकारा महदादीनीति । मूलप्रकृतिश्च नास्तीत्युक्तमेव । न तु नेन्द्रियमिति ॥ न विजानातीन्द्रियवर्गो ऽष्टचत्वारिंशः । 49 विषयेन्द्रियसंयोगवियोगवर्गः (पृ) यद्भवानवोचत्- विज्ञानं विजानाति नेन्द्रियमिति । तत्प्रसाधितम् । इदानीं किं विषयेन्द्रियसंयोगाद्विज्ञानमुत्पद्यते किं वा तद्वियोगात् । (u) चक्षुर्विज्ञानं न प्राप्तिमपेक्ष्य विषयान् विजानाति । कस्मात् । चन्द्रादयो विप्रकृष्टपदार्था अपि दृश्यन्ते । चन्द्ररूपं न गन्धविनिर्मुक्तमागच्छेत् । आकाशालोकावपेक्ष्य रूपं पश्यति । यदि चक्षूरूपं प्राप्नोति । तदा नान्तराकाशालोकौ स्याताम् । यथा चक्षुषि प्रच्छादिते चक्षुर्न पश्यति । अतो ज्ञातव्यं चक्षुर्विज्ञानं न प्राप्य विजानाति । इति । श्रोत्रादिविज्ञानं द्विविधम्- किञ्चित्प्राप्य विजानाति किञ्चिदप्राप्य विजानाति । श्रोत्रं रुदितं प्राप्य विजानाति । घनगर्जितमप्राप्य विजानाति । अन्यानि त्रीणि विज्ञानानि इन्द्रियप्राप्तं विजानन्ति । कस्मात् । दृष्टं खलु त्रयाणामेषामिन्द्रियाणां विषयैः संयोगात् विज्ञानं लभ्यत इति । मनैन्द्रियमरूपि । अतो ऽप्राप्तविषयम् । [विषयं] न प्राप्नोति । (# SSS_129#) (पृ) चक्षूरूपमप्राप्य विजानाति इति भवद्वचनमयुक्तम् । कस्मात् । अस्ति चक्षुषि रश्मिः । अयं रश्मी रूपदर्शनाय गच्छति । रश्मिश्चायं तैजसं द्रव्यम् । चक्षुश्च तेजःसमुत्पन्नम् । तेजसः सरश्मित्वात् यद्यप्राप्य पश्यति । कस्मात्सर्वाणि रूपाणि न पश्यति । चक्षूरश्मिर्हि सप्रतिघे ऽपि गच्छति । अविभुत्वात् न सर्वाणि पश्यति । यथोक्तं सूत्रे- त्रयाणां सन्निपातः स्पर्श इति । यद्यप्राप्नोति । कथं सन्निपातः । पञ्चेन्द्रियाणि सप्रतिघानि । विषयेषु प्रतिहन्यन्त इति सप्रतिघानि । घ्राणं गन्धे जिह्वा रसे कायः स्प्रष्टव्ये चक्षूरूपे श्रोत्रं शब्दे यद्यप्राप्तम् । तदा अप्रतिघम् । प्रत्युत्पन्नेषु पञ्चविषयेषु ज्ञानमुत्पद्यते । अतः पञ्च विज्ञानानि प्राप्य विजानन्ति । यद्यप्राप्य विजानन्ति अतीतमनागतं रूपमपि विजानीयुः । न विजानन्ति वस्तुतः । बहुप्रत्ययसामग्र्या च ज्ञानमुत्पद्यते इति चक्षूरश्मिर्विषयसंयोगाय गच्छति । रूपे रश्मिप्राप्तिर्हि सन्निपातः । शब्दो ऽपि श्रोत्रं प्राप्य श्रूयते । कस्मात् । विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न श्रूयते । यदि शब्दं रूपवदप्राप्यापि विजानाति । मन्दमपि शब्दं शृणुयात् । न तु शृणोति । अतो ज्ञायते प्राप्य शृणोतीति । शब्दो दूरतो ऽपि श्रूयते । यद्यप्राप्य श्रूयते । आवरणे सत्यपि श्रूयेत । दूरतः श्रूयमाणः शब्दो न प्रत्याययति । सन्निकृष्टं श्रूयमाणस्सु प्रत्याययति । अप्राप्य श्रवणे तु स विभागो न स्यात् । अतो ज्ञायते शब्दः प्राप्य श्रूयत इति । किञ्चानुकूलवायौ शब्दः प्रत्याययति । न प्रतिकूलवायौ । अतो ऽपि प्राप्य श्रूयते । शब्दः साकल्येन श्रूयते । अप्राप्य श्रवणे तु न साकल्येन श्रूयेत । यथा रूपस्याप्राप्त्या दर्शानात् न साकल्येन दर्शनम् । अतो ज्ञायते न रूपसमः शब्द इति । अप्राप्य श्रवणे तु रूपसमः स्यात् । यथा रूपस्येकदेशं दृष्ट्वा अवशिष्टमपि आलोकमपेक्ष्य पश्यति । तथा शब्दो ऽपि स्यात् । न वस्तुतस्तथा भवति । अतो ऽप्राप्य न श्रूयते । (# SSS_130#) यद्भवानाह- श्रोत्रादीनीन्द्रियाणि विषयमप्राप्य विजानन्तीति । तदयुक्तम् । शब्दगन्धरूपरसस्पर्शा इन्द्रियमागच्छेयुः । यदिदानीमिन्द्रियं गच्छतीति । तद्युक्तम् । श्रोत्रादीनामिन्द्रियाणां नीरश्मिकत्वात् । तेजो महाभूतमेकमेव सरश्मिकम् । अतो न गच्छति । शब्दं यदि घननिबिडं जलाद्यावृतमपि श्रोत्रं श्रोतुं शक्नोति । यदि सरश्मि, तदिन्द्रियम् । नैवं शक्नुयात् । अतो ज्ञायते श्रोत्रेन्द्रियं नीरश्मिकमिति । श्रोत्रमन्धकारे ऽपि विषयं विजानाति । यदि सरश्मिकम्, नान्धकारे विजानीयात् । सरश्मिकमिन्द्रियञ्च दिशमपेक्ष्य विजानाति । एकां दिशं द्रष्टुं शक्नोति नैकस्मिन् समये सर्वा दिशो द्रष्टुं शक्नोति । यथा पूर्वाभिमुखः पुरुषः पूर्वां दिशं रूपञ्च पश्यति नान्या दिशः । वदन्ति च मनो गच्छतीति । अतः प्राप्य विषयं विजानाति । यथोक्तं सूत्रे- दूरङ्गममेकचरमशरीरं गुहाशयम् सूर्यस्य रश्मिरिव चित्तं चरति विप्रकीर्णतः । मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः |] परिस्पन्दतीदं चित्तं स्वाभीष्टञ्च यथा चरत्यदः ॥ इति । अतः षड्विषयान् प्राप्य विजानन्ति । अत्रोच्यते । रश्मिर्गच्छतीति भवद्वचनमयुक्तम् । कस्मात् । यथा पुरुषो दूरतः स्थाणुं दृष्ट्वा संशेते किमयं पुरुष इति । यदि रश्मिर्गर्च्छति । कस्मात् संशयो भवेत् । अतिसन्निकृष्टञ्च चक्षुर्न पश्यति । यथा चक्षुस्संसक्तं तृणरोम न पश्यति । अतो रश्मिर्गच्छन्नपि अतिसन्निकर्षान्न पश्यति । यदि रश्मिस्तत्र गच्छति । कस्मात् स्थूलं पश्यति न सूक्ष्मं (# SSS_131#) विवेचयति । रूपदर्शने ऽस्ति द्विभागः यदुत पूर्वस्यां पश्चिमायां वा दिशि रूपमिति । सन्निकृष्टविप्रकृष्टविभागो ऽप्यस्ति । यदि चक्षुः प्राप्य विजानाति । तादृशविभागो न स्यात् । कस्मात् । गन्धरसस्पर्शेषु नायं विभागो ऽस्ति । अतो नयनरश्मिरप्राप्य विजानाति । नयनरश्मिर्यदि पूर्वमेव दृष्टवान् । किमर्थं पुनर्गच्छति । यदि पूर्वमदृष्ट्वा गच्छति । कुत्र गच्छति । यदि सन्निकृष्टरूपं विप्रकृष्टरूपञ्च एकदा युगपत्पश्यति । न तथा गमनधर्मः । अतो नयनरश्मिर्न गच्छति । यदि स गच्छति । मध्ये मार्गं रूपाणि पश्येत् । वस्तुतस्तु न पश्यति । अतो ज्ञायते न गच्छतीति । रश्मिर्गच्छतीति रश्मिः कायब्दहिर्गतो नेन्द्रियं भवेत् । यथाङ्गुलौ कायात्समुच्छिद्य वियुज्यमानायां नास्ति कायबुद्धिः । न चक्षुः स्वाश्रयं त्यजत् पश्यामः । सपक्षाभावे नास्ति हेतुः । तस्य नयनरश्मे रसति द्रष्टरि स न स्यात् । (पृ) अस्तीयं नायनरश्मिः सूर्यरश्मितिरस्कृता न दृश्यते । यथा सूर्यरश्मौ नक्षत्राणि न प्रत्यक्षाणि । (u) तथा चेद्रात्नौ दृश्येत । (पृ) रूप धर्मा अवश्यं बाह्यं प्रकाशमपेक्ष्य दृश्यन्ते । रात्रौ च बाह्यप्रकाशो नास्ति । येन न दृश्यन्ते । (u) यदीयं रश्मिर्दिवानिशमुभयत्न नोपलभ्यते । तदास्या अत्यन्तानुपलब्धिः । (पृ) बिडालसृगालमूषिकादीनां सर्वेषां रात्रिञ्चराणां नायनो रश्मिरुपलभ्यते । (u) इदं दृश्यरूपं विडालादीनां चक्षुषि वर्तते । यथा खद्योतस्य प्रकाशात्मकं रूपं तत्कायवर्ति । नायं रश्मिः । यथा च रात्रिञ्चरा जन्तवो ऽन्धकारे पश्यन्ति । मनुष्याश्च न पश्यन्ति । तथा च तेषामेव रश्मिः स्यात् । नान्येषाम् । तथैव धर्मता स्यात् । यदवादीः- यद्यप्राप्य पश्यति । सर्वाणि रूपाणि पश्येदिति । यत् रूपं ज्ञानस्य (# SSS_132#) गोचरं तत् दृश्यम् । यथोक्तं सूत्रे- चक्षुरनुपहतं भवति । विषय आभासगतो भवति । तदा स दृश्यो भवति । इति । (पृ) को नामाभासगतः । (u) यदा रूपचक्षुषोः सन्निपातः । स आभासगतः । (पृ) यदि चक्षुर्न प्राप्नोति कः सन्निपातः । (u) समानमिदम्, यथा भवतश्चक्षू रूपं प्राप्यापि कदाचित्पश्यति कदाचिन्न पश्यति । तद्यथा चक्षुः सूर्यं प्राप्य सूर्यमण्डलं पश्यति न तु सूर्यकर्म । एवं ममापि चक्षुरगत्वापि यद्रूपमाभासगतं भवति । तत् पश्यति । यदाभासगतं न भवति न तत्पश्यति । (पृ) नयनरश्मिः सुदूरं गच्छति । वेगप्रकर्षात्तु सूर्यकर्म न पश्यति । (u) यदि वेगप्रकर्षात्सूक्ष्मं कर्म न पश्यति, स्थूलं सूर्यमण्डलपरिमाणं कस्मान्न पश्यति । न हीदं युज्यते । यदि रश्मिमस्तत्र गत्वा पश्यतीति । कस्माद् दूरस्थं सूर्यमण्डलं दृष्ट्वापि कर्म न पश्यति तत् पाटलिपुत्रादि आसन्नं जनपदनगरम् । यदि भवान् मन्यते पाटलिपुत्रादि न आभासगतमित्यतो न पश्यतीति । मम चक्षुरप्राप्यापि रूपं नाभासागतमित्यतो न पश्यति । (पृ) सर्वाणि रूपाणि आभासगतानि दृश्यानीति ज्ञातमेव । इदानीं किं दृश्यं किमदृश्यम् । (u) अध्वावरणान्न दृश्यते यथातीतमनागतम् । रूपस्याभिभावकविशेषान्न दृश्यते यथा रात्रौ तेजो दृश्यमन्यददृश्यम् । भूमिविशेषान्न दृश्यते यथा प्रथमध्यानगतचक्षुषा द्वितीयध्यानगतं रूपं न दृश्यते । तम आवावरणान्न दृश्यते यथा तमसि घटः । ऋद्धिबलान्न दृश्यते यथा भूतादीनां देहः । अतिघनमालावृतत्वान्न दृश्यते । यथा पर्वतस्य बाह्यं रूपम् । अतिदूरान्न दृश्यते यथान्ये लोकधातवः । अतिसामीप्यान्न दृश्यते यथा चक्षुप्यञ्जनम् । अप्राप्त्या न दृश्यते यथा प्रभागता अणवोः दृश्याः प्रभाबाह्यास्तु अदृश्याः । सौक्ष्म्यान्न दृश्यते यथा पुरुषाकारः स्थाणुर्न विवेक्तुं शक्यः । समानाभिहारान्न दृश्यते यथा महाराशिगतमेकं शालिधान्यम् । यथा च काकवृन्दगत एकः काकः । पूवोक्तविपरीतमाभासगतमित्युच्यते । (पृ) कश्चक्षुष उपघातः । (u) वातोष्मशीतादिभिर्व्याधिभिः प्रतिघातः । यत् वातोपहतं चक्षुः तत् विपर्यस्तं नीलकृष्णादिरूपं पश्येत् । यदूष्मोपहतं तत् पीतरक्ताग्निज्वालादि पश्यति । यच्छीतोपहतं तत् भूयसावदातह्रदजलादिरूपं पश्यति । यत् जागरणोपहतं (# SSS_133#) चक्षुः तत् कम्पितवृक्षादिरूपं प्रायः पश्यति । यत् परिखेदोपहतं चक्षुः तत् रूपं दृष्ट्वा न बुध्यते । भागशः प्रणुदितमेकं चक्षुश्चन्द्रद्वयं पश्यति । भूताद्याविष्टं विकृतं पश्यति । पापकर्मवशात्कुरूपं पश्यति । पुण्यकर्मवशात्सुरूपं पश्यति । पित्तोपहतं चक्षुर्ज्वालादिरूपं पश्यति । सत्त्वा अपरिनिष्पन्नचक्षुस्त्वाद्विकलं पश्यन्ति । घनतिमिरावृतचक्षुष्का न पश्यन्ति । यदुपहतं चक्षुरिन्द्रियं न पश्यति । स चक्षुष उपघातः । तल्लक्षणविपरितो ऽनुपाघातः । श्रोत्रादीनीन्द्रियाण्यपि [तथा]र्थवशाद्विवेक्तव्यानि । (पृ) पञ्च विषयाः ज्ञानाभासगतत्वात् ज्ञेया भवन्तीति ज्ञातमेव । कतमे धर्मा ज्ञानस्याभासगता न भवन्ति । (u) ऊर्ध्वभूमिकत्वान्न ज्ञायते यथा प्रथमध्यानचित्तं द्वितीयध्यानतदूर्ध्वधर्मान् न विजानाति । इन्द्रियविशेषान्न ज्ञायते यथा मन्देन्द्रियस्य चित्तं तीक्ष्णेन्द्रियस्य चित्तगतधर्मान् न विजानाति । पुरुषविशेषान्न ज्ञायते यथा श्रोत्रआपन्नः सकृदागामिनश्चित्तगतधर्मान् न विजानाति । बलप्रभेदान्न ज्ञायते यथा यन्मनोविज्ञानं यस्मिन् धर्मे बलविहीनं न तेन मनोविज्ञानेन स धर्मो ज्ञायते । तद्यथा समाहितचित्त(स्य) मनोविज्ञानविज्ञेयधर्मो न विक्षिप्तचित्तकमनोविज्ञानेन विज्ञातुं शक्यो भवति । यथा प्रत्येकबुद्धमनोविज्ञानबलविज्ञेयधर्मो न श्रावकमनो[विज्ञान]बलेन विज्ञातुं शक्यो भवति । यथोर्ध्वपक्षिकधर्मो नावरपक्षिकमनोविज्ञानेन विज्ञातुं शक्यः । अतिसूक्ष्मा धर्मा न ज्ञातुं शक्याः । यथोक्तमभिधर्मे केन चित्तेन स्मर्यते । यदुत प्रतीतिप्रत्यायकं पूर्वानुभवितृ, तेन स्मर्यते नाननुभवित्रा । यथा जनाः संसारे पूर्वानुभूतं धर्मं स्मरन्ति । अननुभूतं न स्मरन्ति । आर्यास्तु यदि वानुभूतं यदिवाननुभूतं सर्वं तदार्यज्ञानबलाद्विजानन्ति । विशिष्टविषयत्वात् ज्ञायते यथा रूपधातुकचित्तमनुभूय कामधातुकधर्मान् विजानान्ति । विपर्ययावृतत्वान्न ज्ञायते यथा सत्कायदृष्टिकचित्तं पञ्चस्कन्धालम्बनं नैरात्म्यं पश्यति । तथा अनित्यं दुःखमपि । बलावृतत्वान्न ज्ञायते यथा मृद्विन्द्रियः पुरुषस्तीक्ष्णेन्द्रियस्य चित्तमावृततया न विजानाति । [यत्] पूर्वोक्तलक्षणविपरीतं तदाभासगतमित्युच्यते । (पृ) को नाम मनस उपघातः । (u) विक्षेपविपर्ययभूतावेशा मानमदचित्तप्रमोषा मद्येन वा औषधव्यामोहेन वा चित्तविभ्रमः, कदाचित् राग्रिक्रुद्धतादिक्लेशपरिपुष्ट (# SSS_134#) प्रमादप्रनष्टचित्तता यथा श्वपाककैवर्तादीनाम् । सन्निपातेन वा चित्तप्त्योपघातो भवति । जराव्याधिमरणान्यपि चित्तस्योपघाताः । यच्चित्तं कुशलधर्मगतं यदव्याकृतधर्मनिमग्नम् । तदनुपहतं नाम । एवमादिभिः कारणैः सत्त्वो विषयान् विजानाति । तस्माद्यद्यप्राप्य पश्यति कस्मान्न सर्वाणि रूपाणि पश्यतीति भवद्वचनमयुक्तम् । यदवोचः- त्रयाणां सन्निपातः स्पर्श इति । इन्द्रियविषयविज्ञानानुगमनकालः स्पर्शः नावश्यं प्राप्तिलक्षणः । कस्मात् । मनैन्द्रियस्याप्युक्तं त्रयाणां सन्निपात इति । न तत्र प्राप्तिलक्षणो ऽस्ति स्पर्शः । [स्पर्शस्य] प्राप्तिलक्षणत्वात् [इन्द्रियाणि] सप्रतिघानीति भवद्वचनमयुक्तम् । न ह्यस्ति प्रतिहन्तिलक्षणम् इत्युक्तत्वात् । प्रत्युत्पन्नेषु ज्ञानमुत्पद्यत इति यदवादीः तत्र षष्ठं विज्ञानमपि प्रत्युत्पन्नमात्रं ज्ञापयेत् परचित्तज्ञानवत् । बहुप्रत्ययसामग्र्या ज्ञानमुत्पद्यत इति यदवादीः । तत् षष्ठमनैन्द्रियेण प्रत्युक्तमेव यदुत इन्द्रियविषयविज्ञानानुगमकालः सन्निपात इति । प्रतीत्य मनो धर्मांश्च मनोविज्ञानमुत्पद्यत इतीदं वचनञ्च तदा व्यर्थं स्यात् प्राप्त्यभावात् । प्रतिनियतनियमो हि सन्निपातो नाम । चक्षुर्विज्ञानं चक्षुर्मात्रं नान्यदाश्रित्य नानाश्रित्य भवति । [तथा] रूपमात्रं प्रतीत्य नान्यत्प्रतीत्य नाप्रतीत्य भवति । एवं यावन्मनोविज्ञानमपि । विषयेन्द्रियसंयोगवियोगवर्ग एकोनपञ्चाशः । 50 शब्दश्रवणवर्गः यदवादीः विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न शब्दः श्रूयते । अतो ज्ञायते शब्दः श्रोत्रं प्राप्नोतीति । तदयुक्तम् । कस्मात् । यथा भवानाह विप्रकृष्टदेशवर्तिनि पुरुषे भाषमाणे शब्दात् शब्दसन्तत्या तनुर्भूत्वा न पुनरुद्भवतीत्यतो न श्रूयत इति । एवं ममापि स्यात् । शब्दो ऽप्राप्यापि सो ऽल्पीयानिति न श्रूयते । यथा भवतो नयनरश्मिर्गत्वापि सूर्यमण्डलमात्रं पश्यति न सूर्यस्य कर्म । एवं ममापि । श्रोत्रमप्राप्यापि (# SSS_135#) शब्द औदारिकः सन् श्रूयते सूक्ष्मस्तु न श्रूयते । यथा भवतो नयनरश्मिः सुदूरं गच्छन्नपि न शतसहस्रायुतयोजनानि प्राप्नोति । प्रसन्नसलिलाद्यावृतं सुष्ठु पश्यन्नपि भित्त्याद्यावृतं तु न पश्यति । सूर्यमण्डलं दृष्ट्वापि न पश्यति सूर्यकर्म । तथा ममापि श्रोत्रमप्राप्यापि शब्दमौदारिकं शृणोति । न तु शक्नोति सूक्ष्मं विवेचयितुम् । यदवादीः- अनुकूलवायौ प्रत्याययति इति । तदयुक्तम् । कस्मात् । तदा तु न कश्चित्प्रतिकूले वायौ शृणोतीति स्यात् । यथा गन्धः प्रतिकूलवायौ न जिघ्रयते । तदा शब्दो ऽपि प्रतिकूलवायौ न किञ्चिदपि न श्रोतव्यः स्यात् । वस्तुतस्तु श्रूयते । अतो ज्ञायते शब्दो ऽप्राप्य श्रूयत इति । यदल्पं शब्दः श्रूयते तत् वाय्वावरणात् । किञ्च शब्दो गन्धवत् प्रवाह्यः । किमनुकूलप्रतिकूल वायुविकल्पनया । यदवोचः शब्दः साकल्येन श्रूयत इत्यतः प्राप्तिपक्षे न रूपसम इति । न युक्तमिदम् । शब्दधर्मो यत् साकल्येन श्रूयत इति । न तथा रूपधर्मः । पदार्थाः सलक्षणविलक्षणा भवन्ति । ज्ञेयविषयत्वेन समाः । साकल्यासाकल्यज्ञानत्वेन विषमाः । घण्टाशब्दो घण्टायां श्रूयते । केनेदं ज्ञायते । तद्यथा पुरुषः घण्टानादशुश्रूषया कर्णेन घण्टामुपेति । शब्दश्च गुणत्वान्न गच्छति । गुणानामकर्मकारित्वात् । (पृ) शब्दपरम्परयोत्पद्यमाने शब्दगुणे वीचीतरङ्गवच्छब्दो गच्छतीत्युच्यते । (u) शब्दतरङ्गस्य केन सह दृष्टान्तः । अब्लक्षणे भेरीचर्मणि सति तरङ्ग उत्पद्येत । इदानीं शब्दे कः पुनः शब्दः यः शब्दान्तरं जनयति । यदि मन्यसे शब्दः शब्दान्तरं जनयतीति । कस्मान्न मूलप्रदेशे जनयति नान्यत्र । अपामब्लक्षणविरुद्धत्वात् तरङ्गो जायते । यो वदति- पुरुषः शब्दं करोतीति । [तस्य] कर्णमेव वक्तृ स्यात् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते शब्दो नोच्चरितो गच्छतीति । यदि घण्टातः शब्दसन्ततिरुत्पद्यते, तर्हि घण्टा शब्दविहीना न स्यात् । यदि शब्दस्तरङ्गवत्सन्तत्या प्रवर्तते इति । नियतमापो निस्तरङ्गाः स्युः । एवं घण्टातः शब्द [उद्गते] सति घण्टा निश्शब्दा स्यात् । न वस्तुत इदं युज्यते । अतो ज्ञायते शब्दो घण्टायां वर्तत इति । घण्टायां गृहीतायां शब्द उपरमति । अतो ज्ञायते शब्दःसदा घण्टामाश्रयत इति । यदि शब्दो घण्टामाश्रितो घण्टातश्चापि वियुज्यत इति । घण्टायां गृहीतायां घण्टामाश्रितः (# SSS_136#) शब्दो ऽनिरुद्धः स्यात् । घण्टावियुक्तः शब्दो ऽनुवर्तेत । दृष्टे व्यवहारे च नास्ति किञ्चित् यथा घण्टासन्ततिरुत्पद्यत इति । शब्दस्य चास्ति दिग्भागभेदो यदुत प्राचीशब्दः कर्णदेशं प्राप्नोति तदा न स्यात् अयं विभागः । यदि शब्द आगच्छति । तदा दिव्यश्रोत्रं निष्प्रयोजनं स्यात् । कस्मात् । शतसहस्रलोकधातून् शब्दः कथमागच्छति । यथा विद्धशब्दः शब्ददेशं लक्षयति । तथा यदि शब्दः श्रोत्रमागच्छति । स्वयमेव श्रोत्रं विध्यात् । तथा नो चेत् विद्धशब्द इति नोच्येत । यः शब्दो विप्रकृष्टः सन्निकृष्टश्च तौ युगपत् श्रूयेताम् । शब्दश्च क्षणिकत्वान्न शब्दान्तरमुत्पादयति । न हि पश्यामः क्षणिकधर्मः कस्यचिज्जनक इति । अतो न शब्दः शब्दान्तरं जनयति । यथा क्षणिकं कर्म न कर्मान्तरमुत्पादयति । यदि शब्दः शब्दान्तरमुत्पादयति । कर्मापि कर्मान्तरमुत्पादयेत् । एकञ्च न कर्म कर्मोत्पादकमिति वचनं प्रणष्टं स्यात् । भवतां शासने शब्दः शब्दान्तरेण विरुद्धः पृथक्, नैकस्थानिकः । यदि शब्दः शब्दन्तरेणैकस्थानिकः, न स विरुद्धो नाम । यदि नैकस्थानिकः । तदा पूर्वशब्दे निरुद्धे ऽनन्तरशब्दः स्वयमुत्पद्यते । अतो न शब्दः शब्दान्तरमुत्पादयति । शब्दश्चैको धर्मः, कथं शब्दान्तरमुत्पादयति । नह्येकं वस्तूत्पादकं पश्यामः । (पृ) यथा संयोग एकः सन् वस्तुनामुत्पादकः । एवं शब्दो ऽपि एकधर्मः सन्नपि शब्दान्तरस्योत्पादकः । (u) पश्यसि खलु संयोग एकः सन् यं शब्दमुत्पादयति [सो] 'पि तथा स्यात् । रूपमपि एकं सत् रूपान्तरमुत्पादयेत् । तथा गन्धरसस्पर्शा अपि । एवञ्च द्रव्यं पञ्चस्वभावं त्रिस्वभावं द्विस्वभावं न स्यात् । कर्मसाम्याच्च । शब्दः कर्मणा तुल्यलक्षणः । यथा वदन्ति शब्दो गुणो ऽपि (# SSS_137#) कर्मणा तुल्यो निरुध्यते । यथाङ्गुलिस्फोटस्वङ्गस्पन्दकर्माणि शब्दवन्ति । न हि स्पन्दः खड्गगाद्वियुज्यते । एवं शब्दो ऽपि करगृहीते खड्गे शब्दः स्पन्देन सहोपरमति । अतो ज्ञायते कर्म न कर्मान्तरस्योत्पादकम् । शब्दो ऽपि न पुनः शब्दानन्तरस्योत्पादक इति । यथा कल्पयसि आद्यकर्मणः संस्कार उत्तरोत्तरकर्मोत्पादक इति । तथा आद्यशब्दात्संस्कार उत्पद्यते । संस्कारादुत्तरोत्तरकर्माणि समुत्पद्यन्त इति । तत्र नास्ति संस्कारादुत्पद्यमानं संस्कारान्तरम् । कारणकर्म संस्कारमुत्पादयति । न शब्दः । कर्मनिरोधाच्च न कारणद्रव्यं भवति । कस्मात् । पूर्वं कर्मणि निरुद्धे हि तदनन्तरं द्रव्यमुत्पद्यते । एवं शब्दो ऽपि । पूर्वशब्दे निरुद्धे ऽनन्तरं शब्दः स्वयमुत्पद्यते । इत्यनन्तरशब्दो न कारणवान् स्यात् । अथापि यदि वदसि पूर्वशब्दः शब्दानन्तरमुत्पादयतीति । तदा शब्दो ऽक्षणिकः स्यात् । कस्मात् । शब्दोत्पत्तिकाल प्रथमः क्षणः । शब्दान्तरोत्पत्तिकालो द्वितीयः क्षणः । उत्पन्नशब्दान्तर [कालः] तृतीयः क्षणः । पूर्वशब्दनिरोधकालश्चतुर्थ इत्यक्षणिकः स्यात् । शब्दः कथं शब्दान्तरेण विरुद्धः । किं यथा खलु विषं विषौषधेन विरुद्धम् । औषधं वा व्याध्या विरुद्धम् । तथा नो चेत् घण्टा न शब्दद्वयवतीति [न] स्यात् । यद्येकस्मिन् क्षणे घण्टा शब्दद्वयवती, तदा क्षणसहस्रे ऽपि शब्दद्वयवती स्यात् । यथा गुणे ऽसति द्र्व्यस्याग्निसंयोगाद् गुण उत्पद्यते । पूर्वकृष्णरूपे निरुद्धे रक्तरूपमुत्पद्यते । एवं शब्दो ऽपि- पूर्वशब्दे निरुद्धे शब्दान्तरमुत्पद्यते । तथा नो चेत् एकस्मिन्नेव क्षणे घण्टा शब्दद्वयवती स्यात् । वस्तुतस्तु न द्वयवती । अतो ऽयुक्तम् । यदि शब्दात् शब्दान्तरमुत्पद्यते तदा न हेतुमनुवर्तेत । वस्तुतस्तु घण्टातः शब्द उत्पद्यते । स तु हेतुमनुवर्तते । इदञ्च शब्दान्तरमखण्टाशब्दः स्यात् । तच्च शब्दान्तरं नैवं समुच्छिद्येत । हेतुसमुच्छेदाभावात् । (पृ) आद्यशब्दात् सूक्ष्मशब्दः परिणमत इत्यतो ऽस्ति समुच्छेदः । (u) कस्मात्सूक्ष्मशब्दः परिणमते । यथाभिघातं संस्काराभिव्यक्तिः । यथाभिव्यक्ति आद्यशब्दः । द्वितीयशब्दतदवयवादयो ऽपि यथाभिव्यक्तिविशेषं भवन्ति । ताडनहेत्वभावात् संस्काराभिव्यक्तिस्तु (# SSS_138#) भज्यते । संस्काराभिव्यक्तिभङ्गात्तु शब्दः सूक्ष्मः परिणमते । यस्य शब्दहेतुकं शब्दान्तरमुत्पद्यत इति । तस्य रूपमुपादाय जल आदर्शे रूपमुत्पन्नं स्यात् । एवं जले चन्द्र आदर्शे प्रतिबिम्बमेव रूपं भवेत् । तथा च वैशेषिकसूत्रं सर्वं नष्टं स्यात् । यद्वदसि विभागाच्छब्दो निष्पद्यत इति । तदपि न युक्तम् । कस्मात् । न हि हस्तविभागाच्छब्द उत्पद्यते । संयोगात्तु शब्दो भवति । खड्गवंशादीनामवयवेषु मिथः संश्लिष्टेषु विभज्यमानेषु च मिथो नोदनाच्छब्दो भवति । न च वयं वदामः संयोगाच्छब्दो भवतीति । कस्मात् । नह्यङ्गुल्याकाशसंयोगे शब्द उत्पद्यते । अङ्गुलीषु मिथो ऽनुन्नासु न शब्द उत्पद्यते । अतः संयोगान्नोत्पद्यते । केवलं चतुर्षु महाभूतेषु संयुक्तेषु वियुक्तेषु वा शब्द उत्पद्यते । यथा महाभूतानां कर्म नित्यस्थायि, न तानि विहाय गच्छति । शब्दश्रवणवर्गः पञ्चाशः । 51 गन्धाघ्राणवर्गः (पृ) यद्याह भवान्- गन्धो नासिकां प्राप्तो जिघ्र्यत इति । तदप्ययुक्तम् । कस्मात् । यथा शब्दो दूराच्छ्रूयते । तथा गन्धो विप्रकृष्टदेशस्थो ऽपि घ्रातुं शक्यते । यदि मन्यसे यत् अस्माद्गन्धात् सन्तत्या गन्धकारणमुत्पद्यत इति । तत् शब्दसन्तान उक्त एव तद्दोषः । (u) गन्धः कथं [तर्हि] घ्रातव्यः । (पृ) कुसुमावयवान् सूक्ष्मान् गच्छतो गन्धो ऽप्याश्रित्य गच्छति । (u) मैवम् । यदि कुसुमावयवा गच्छन्ति कुसुमावयवस्य रूपमपि द्रष्टव्यं स्यात् । न तु दृश्यते । अतो ज्ञायते न गच्छन्तीति । (पृ) कुसुमावयवरूपमतिसूक्ष्मत्वात् न दृश्यते । (u) गन्धो ऽप्यतिसूक्ष्मो न जिघ्रयेत् । (पृ) प्रभावमहत्वाद्गन्धो जिघ्न्यते । यथा चोष्यस्य हिङ्गावदृष्टरूपे ऽपि तद्गन्धमात्रं जिघ्रामः । (u) यत्र सूक्ष्मावयवरूपं [तत्र] तद्गन्धो जिघ्रयत इति प्रत्यक्षदृष्टम् । सूक्ष्मावयवस्य रूपं कस्मान्न दृश्यते । यदि कुसुमं दह्यते । तद्गन्धो वर्धते । रूपं परं निरुध्यते । अतो न कुसुमावयवो गन्धः । यदि गन्ध कुसुमावयवः, अल्पं घ्रातव्यः स्यात् । न तथा वस्तुतः । यदि कुसुमावयवा गच्छन्ति, कुसुममपचीयमानं स्यात् । नत्वपचीयते वस्तुतः । केनेदं ज्ञायते । यथा एकपलं कुङ्कुम[कुसुमं] सदा सगन्धं गत्वापि सदैकपलम् । (# SSS_139#) (पृ) अपचीयमानमतिसूक्ष्मत्वान्न ज्ञातुं शक्यते । यथा जलघट एकबिन्द्वपगमे तत्क्षयो न बुध्यते । (u) यदि सदापचीयते । कुसुमवेवासत्स्यात् । किं पुनरपचीयमानं न बुध्यत इति । यदि कुसुमं सदापचीयते । तदा [तद्गन्धस्य] आघ्राणं नोपलभ्येत । सदापचीयमानत्वात्प्रतिक्षणमुत्पन्नविनाशि स्यात् । प्रतिक्षणविनाशित्वाद् द्रव्यान्तरमुत्पन्नं स्यात् । किं पुनर्न गुणान्तरमुत्पन्नमिति । वस्तुतस्तु कुसुमस्याघ्राणमुपलभ्यते । अतो ज्ञायते कुसुमावयवा न गच्छन्तीति । (पृ) यदि गन्धमात्रं गच्छति गन्धो ऽपि [तर्हि] क्षीयेत । सदापचीरमानत्वात् । गन्धस्य निरवयत्वाच्चैकान्तिकपरिक्षय एव स्यात् । (u) न वयं [स्वी]कुर्मः कुसुमावयवा वायुमनुवर्तन्त इति । नापि वायुः कुसुमस्य गन्धं बोढ्वा गमयतीति । कुसुमगन्धमात्रमुपादाय गन्धान्तरमुग्पद्यते । तदुपादाय गन्धवायुः ततः समुत्पन्नो गन्धवायुर्नासिकां प्राप्य जिघ्र्यते । अतो नास्ति तद्दोषः । केनेदं ज्ञायते । यथा जिघ्रन्ति तिले गन्धं, न तु कुसुमावयवगन्धम् । कुसुमेन वासितत्वात् । यद्ययं कुसुमावयवीयः । किं वासयति । तिलम् । अतो ज्ञायते ऽयं गन्धो न कुसुमावयवर्तीति । स कुसुमगन्धः कुसुमे निष्पीडिते वा निष्पिष्टे वा संपरितापिते वा क्षीयते । यः तिलवर्ती, न स क्षीयते । स कुसुमगन्धश्च तैलमात्रे वर्तते । न तु कल्के । अतो न कुसुमावयवीयः । स च गन्धो दीर्घकालं तिले वर्तते । न तु कुसुमे । अतो न कुसुमावयवीयः । (पृ) यदि न कुसुमावयवीयः । अयं कस्य गन्धः । (u) अयं तिलगन्धः कुसुममुपादाय समुत्पन्नो न तिलाद्वियुज्यते । एवं कुसुमगन्धमुपादाय वायुर्गन्धान्तरमुत्पादयति । इदञ्च प्रदर्शितमेव । अथ कदाचिदुष्णवायुश्शीतवायुश्चानुभूयते । न तत्रापामग्नेर्वा रूपमुपलभ्यते । अतो ज्ञातव्यं वायौ पुनः स्पर्शान्तरमुत्पद्यते । न त्वाहृतस्य जलस्याग्नेर्वायवा गच्छन्तीति । यदि वायावुष्णस्पर्शस्तैजसः, शीतस्पर्शश्च जलीयः तदानुष्णाशीतस्पर्शेन पार्थिवेन भवितव्यम् । यथा जलस्य तेजसश्च रूपं नोपलभ्यते, पार्थिवरूपमपि सौक्ष्मान्नोपलभ्येत । तथा चेत् वायुरस्पर्शः स्यात् । इदं दोषायैव भवेत् । (# SSS_140#) अन्यस्यापि कस्यचिद्वचनमुपलभ्यते- यथा वायोरुदकतेजःसंयोगाच्छीतोष्णस्पर्शः, तथा वयोः पृथिवीसंयोगादनुष्णाशीतस्पर्शो ऽस्ति इति । तत्र नास्ति विनिगमकं यदुदकावयवा स्तेजोवयवा एव वा वायुमनुगच्छन्ति, न तु पृथिव्यवयवा इति । यथा भवतां सूत्रम्- त्रयः स्पर्शा स्पर्शकाया वा न पृथिव्युदकतेजसामित्यदृष्टलिङ्गो वायुरिति ज्ञायते । अनेन वचनेन त्रिविधाः स्पर्शा वायौ कदाचिदागन्तुका वानागन्तुका वा स्युः । कस्मात् । त्रिविधाः स्पर्शा यद्यदृष्टलिङ्गाः, तदा वायवीयाः । भवतो मतं यत् दृष्ट उदके तेजसि शीतोष्णस्पशौ स्तः । न तौ वायवीयौ । इति । एवं दृष्टपृथिव्यामनुष्णाशीतस्पर्शो ऽस्तीति सो ऽपि वाय्वयवीयो न स्यात् । यदि पूर्वमेवास्ति पृथग्वायुस्पर्शो न पृथिवीसंयोगात् । तर्हि वक्तव्यमयं स्पर्शो वायवीयः । आदौ तु न दृश्यत इति । कथं ज्ञातव्यं वायुस्पर्शमात्र मनुष्णाशीतं न तु पृथिव्यवयव इति । वयमपि वदामो रूपरसगन्धस्पर्शाः पृथिव्यामेव सन्ति नाबादिषु इति । यत् भवतां मतम्- यत् दृष्टेषु अबादिषु रूपादिकमस्तीति । तत् पृथिवीयोगाद् दृश्यते न तु तत् तत्रास्ति । अप्सु उष्णलिङ्गवत् । तत्र नास्ति विनिगमकं यदपामुष्णलक्षणं तत्तेजोयोगादेवास्ति । न तु रूपादिलक्षणं पृथिवीयोगादिति । आदौ [यत्] पृथगस्तित्वेनादृष्टमबादीनां न तत् पृथिवियोगाद्भवति । यद्यादौ दृष्टम् । तदा सम्भवति वक्तुम् इदं रूपमबीयं न पार्थिवमिति । एवमबादीनां विवेचनं स्यात् । (पृ) वायौ गन्धान्तरमुत्पद्यत इति यद्वचनम् । तदयुक्तम्, कस्मात् । निर्वाते केष्ठे दुराद्गन्धो जिघ्र्यते । गन्धस्तु वातं प्रति घ्रातव्यः । यथा पारिजाततरोः । अतो ज्ञायते न वायौ गन्धान्तरमुत्पद्यते । अपि तु गन्धमुपादाय गन्धान्तरमुत्पद्यते । इति । (u) द्विविधः प्रत्ययो गन्धस्य । यत्र वायुरस्ति । तत्र गन्धवायुरुत्पद्यते । यत्र नास्ति तत्र गन्धमुपादाय गन्ध उत्पद्यते इत्यस्य को दोषः । यदवादीः पूर्वं गन्धो दूरात् जिघ्र्यत इत्यप्राप्त्या स्यादिति । तदयुक्तम् । कस्मात् । रूपसाम्याभावात् । यद्यप्राप्य जिघ्र्यते । तदा रूपेण समं सदप्राप्य जिघ्र्येत । (# SSS_141#) दूराद्दृष्टधूमगन्धो न जिघ्र्यते । प्राप्तौ तु जिघ्र्यते । अतो ज्ञायते अप्राप्य न जिघ्र्यत इति । दिव्यनासिकाभावाच्च प्राप्य जिघ्र्यते । यद्यप्राप्य जिघ्र्यते । दिव्यनासिका स्यात् । दिव्यचक्षुःश्रोतवत् ॥ गन्धाघ्राणवर्ग एकपञ्चाशः । 52 स्पर्शबुद्धिवर्गः (पृ) स्पर्शो ऽपि अप्राप्य ज्ञेयः । कस्मात् । सूर्यस्पर्शस्य दूरे वर्तमानत्वात् । (u) सूर्यस्पर्शः कथं ज्ञेयः । (पृ) तेजोभागः सूर्यसकाशादागत्य कायं प्राप्तो ज्ञायते । (u) यदि सूर्यात्तेजोभागा आगच्छन्ति । सूर्ये ऽस्तमिते तेजोभागो वर्तेत । न तु वर्तते वस्तुतः । अतो ज्ञायते नागच्छतीति । (पृ) सूर्यो यद्यपि अस्तमितः । तथापि तत्तेजो वर्तते इति स्पर्शात्त् ज्ञायते । (u) तथा चेत्तेजो ऽरूपं स्यात् । भवतां सूत्रे नास्त्यरूपं तेज इत्ययमेव दोषः । (पृ) तत्रास्ति सूक्ष्मं रूपम् । (u) तेजो रूपबहुलमल्पस्पर्शकम् । यथा प्रदीरूपम् तत्स्पर्शमप्रतिबुध्यापि पश्यामः । (पृ) स्पर्शः किं नियमेन प्राप्य ज्ञायते । (u) नियमेन प्राप्य ज्ञायते । कस्मात् । यथा गन्धमुपादाय वायौ गन्धान्तरमुत्पद्यते । तथा सूर्यमुपादाय तेज उत्पद्यते । (पृ) सूर्ये ऽस्तमिते तेजोरूपं कस्मान्न दृश्यते । (u) कस्यचित् तेजसः स्पर्शमात्रमस्ति न रूपम् । यथा सूर्ये ऽस्तमिते धर्म । यथा वा ज्वरार्तस्य पुरुषस्य तेजः कायनिश्रितमस्ति । धर्मगृहे ऽग्न्यपगमे ऽपि धर्मावशिष्यते । यथा वा यवा ग्वामौष्ण्यादि । तत् सर्वं स्पर्शवदरूपम् । तस्मात्तेजः किञ्चित्सरूपं किञ्चिदरूपमिति श्रद्धातव्यं भवति ॥ स्पर्शबुद्धिवर्गो द्विपञ्चाशः । (# SSS_142#) 53 मनोवर्गः यदवादीः- मनःसञ्चरतीति । षदयुक्तम् । कस्मात् । मनःप्रतिक्षणमुत्पन्नविनाशि वायुवत् कर्मवद्वा । प्रतिक्षणोत्पन्नविनाशिधर्मस्य नास्ति गतिलक्षणम् । किञ्च मनो गच्छतीति किं ज्ञात्वा गच्छेत् । उताज्ञात्वा गच्छेत् । तदुभयमयुक्तन् । यदि पूर्वमेव ज्ञातवत् किं गमनेन । यद्यज्ञातवत्, किमर्थं गमनम् । यदि चित्तं चक्षुषि वर्तते । कथं कर्णं प्राप्नोति । यत् चित्तं मन्यते श्रोत्रं गमिष्यामीति तच्छ्रोतस्मरणम् । या शब्दशुश्रूषा सैव शब्दस्मृतिः । यदि चक्षुषि वर्तमानं चित्तम्, न तदा [श्रोत्र]स्मरणं भवति । एवमिन्द्रियान्तरे ऽपि । अतो न मनो गच्छति । यः पुमान् पूर्वं नगरादीन् दृष्टवान् स इदानीं पूर्वमनुरुध्य स्मरति न जानाति प्रत्युत्पन्नान् । अतो न मनो गच्छति । यदि [मनो]धर्मो गच्छति, पूर्वसंन्निकृष्टं पश्चाद्विप्रकृष्टं [गच्छेत्] | इदानीन्तु सन्निकृष्टं विप्रकृष्ट ञ्च युगपत्स्मरति । अतो ज्ञायते न गच्छतीति । यो धर्मो गच्छति सोन्तराले सर्वान् विषयान् जानीयात् । यथा कश्चित्सञ्चरन् मध्येमार्गं रूपादीन् पदार्थान् जानाति । न तथा मनः । यथा चित्तमसदपि जानाति यदुतातीतमनागतं शगशृङ्गं कूर्मरोमाहिपादं वायुरूपं लोहितलवणगन्धमित्यादीनि [सर्वाण्य]पिजानाति । सर्वेषामप्राप्तत्वात् । अतो ज्ञायते न [मनो] गच्छतीति । यदि चित्तमालम्बनं प्राप्नोति । तदा अज्ञानसंशयज्ञानमिथ्याज्ञानानि न स्युः । वस्ततस्तु सन्ति तानि । अतो ज्ञायते न गच्छतीति । चित्तस्यालम्बनं निर्वाणं चित्तं यदि प्राप्नोति । संस्कृतेनासंस्कृतं प्राप्यते । तत्तु न युक्तम् । पुनरावृत्तिनिस्सरण[लक्षण]मसस्कृतं संस्कृते प्रविशतीदमप्ययुक्तम् । यदि परलोको ऽस्तीति स्मरति । तदा चित्तं परलोकं प्राप्नोति । तत्कायो मृतो भवेत् । न पुनरुज्जीवेत् । अतो न गच्छति । चित्तमनागतं स्मरदनागतं प्राप्नोति । न हि प्रत्युत्पन्नो धर्मो ऽनागतो भवेत् । अतीतं स्मरच्चित मतीते वर्तते । नह्यतीतगतो धर्मः प्रत्युत्पन्नः स्यात् । अतो ज्ञायते न गच्छतीति, रागचित्तान्मुखे रूपान्तरमुत्पद्यते । तथा द्वेषादिभ्यो ऽपि । यदि चित्तं देशान्तरं प्राप्नोति । तदा रूपभेदो न स्यात् । अतो ज्ञायते न गच्छतीति । (# SSS_143#) किञ्चालम्बनस्थं चित्तं वेदनेत्युच्यते । ता वेदना स्तिस्त्रः- दुःखाः वा सुखा वा अदुःखासुखा वेति । यदि चित्तं प्रदेशान्तरं प्राप्नोति । तदा ता वेदना न स्युः । अतो न गच्छति । चित्तञ्च कायनिश्रितम् । यथोक्तं सूत्रे- नामरूपाश्रितं विज्ञानमिति । अतः कायं विहाय नान्यत्र गच्छति । कायश्च विज्ञानसंयुक्तः सन् काय इत्युच्यते । यदि चित्तं देशान्तरे वर्तते । कायो निर्विज्ञानः स्यात् । आलम्बनं विज्ञानसंयुक्तं पुनः स विज्ञानमित्युच्यते अतो न गच्छति । (पृ) स्वप्ने चित्तमन्या दिशो गच्छति । (u) मैवम् । स्वप्ने शुक्रस्खलनादि चेष्टितानि सर्वाणि कायगतानि । चित्तविपर्ययादन्यत्र दिशि वर्तते इति वदन्ति । न तु वस्तुतो गच्छति । स्वप्ने च क्रियाः सर्वास्ता मिथ्या । यथा कश्चित्स्वप्ने पिबति नैब तत् तृष्णामपनयति । स्वप्ने च [पाप]कर्मचर्यादि न पातकं भवति । अतः मनो ऽपि न गच्छति । चित्तं दृष्टे श्रुते मते ज्ञाते धर्ममात्रे वर्तते । न धर्मान्तरं चरति । यदि गमनेन प्राप्नोति तदा धर्मान्तरमपि जानीयात् । (पृ) ऋद्धिप्रभावितं मनो गच्छति । अन्या दिशश्च प्राप्नोति । इदञ्च पश्चादृद्धिखण्डनवर्गे वक्ष्यते । अतो न मनो गच्छति ॥ मनोवर्गस्त्रिपञ्चाशः । 54 इन्द्रियानियमवर्गः (पृ) इन्द्रियाणि किं प्रतिनियतानि उताप्रतिनियतानि । (u) किं नाम प्रतिनियतं किं नामाप्रतिनियतम् । (पृ) [यः] चक्षुरादीनामिन्द्रियाणां ज्ञेयो हेतुश्च । इदं प्रतिनियतं नाम । (u) तथा चेदिन्द्रियमनियतम् । कस्मात् । नेन्द्रियाणि चक्षुरादीनां ज्ञेयानि हेतवश्च । (पृ) अक्षितारकाजिह्वाकाय ञ्च जक्षुषा दृश्यम् । श्रोत्रनासिक ञ्चान्तर्वर्तत इत्यतो नोपलभ्यते । (u) मृतपुरुषस्यापि तानि सन्ति । नत्विन्द्रियाणि तानि । (पृ) अक्षितारका द्विविधा सेन्द्रिया निरिन्द्रियेति । मृतपुरुषस्येन्द्रियतारका क्षीणा । अनिन्द्रियतारका तु वर्तते । (u) नेन्द्रियतारका द्रष्ट्री । अतो न चक्षुरादिभिरुपलभ्यते । (# SSS_144#) उक्तञ्च सूत्रे- पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि सप्रतिघानीति । यदि तत् सनिदर्शनम् । तदा विभज्येत इयमक्षितारका सेन्द्रिया इयमनिन्द्रियेति । (पृ) यद्युक्तं सूत्रे- चत्वारि महाभूतान्युपादाय रूपप्रसादाः पञ्चेन्द्रियाणीति । कस्मात्पुनरुच्यते- पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि । सप्रतिघानीति । (u) अत एव शङ्क्यते तदचिन्त्यकर्मवलमिति । कर्मबलाद्धि चत्वारि महाभूतानीन्द्रियाणि परिणमन्ति । भगवान् कांक्षावतः स्वशिष्यान् प्रत्याह- कर्मजानि पञ्चेन्द्रियाणीति । अत उच्यते रूपीति । तीर्थिका वदन्ति- पञ्चेन्द्रियाणि अहङ्कारजातानि अहङ्कारश्चारूपीति । किञ्चाहुः- पञ्चेन्द्रियाणि बृहद्विजानन्ति अल्पञ्च विजानन्ति । अतो ऽप्रतिनियतानीति । ते ऽपि मन्यन्ते इन्द्रियमरूपीति । अतो भगवानाह- इन्द्रियाणि रूपीणि रूपादीनुपादाय सिद्धानीति । कदाचिद्यानि रूपादीनुपादाय भवन्ति तानि सनिदर्शनानीति ब्रूयात् । अत आह- अनिदर्शनानीति । नापि श्रोत्रादीनां तदुपलभ्यते । तथा चेदप्रतिघानीति कश्चिद्बूयात् । अत आह- सप्रतिघानीति । विषयान् प्रतिहन्तीति (# SSS_145#) कृत्वा । यद्रूपं साकारं सप्रतिघम्, तदौदारिकं चक्षुर्मात्रेण दृश्यं भवति । तीर्थिका वदन्ति- संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म सामान्यं विशेषाश्च [रूपि]द्रव्यसमवायादरूपिणो ऽपि चाक्षुषाणीति । अतो भगवानाह- एषां रूपमात्रं सनिदर्शनम् नान्ये धर्मा इति । हस्तादौ प्रतिहन्यत इति सप्रतिघम् । (पृ) तथा चेत् [त]त्स्पर्शमनुभवेत् । (u) यद्यपि सर्वं प्रतिहन्ति । तथापि न सर्वत्रोत्पद्यते [तत्स्पर्शः] | कायविज्ञानं [त]द्विज्ञानमनुजायत इति इन्द्रियाणि विभक्तानि । अथेन्द्रियाणि वस्तुतो ऽप्रतिनियतानि । कस्मात् । धर्मो यदि प्रतिनियतः । हस्तेन वस्तुग्रहणवदेकमेव वस्तु गृह्णीयात् । चक्षुस्तु महदल्पञ्च पश्यतीत्यतो ऽनियतम् । यस्य प्रतिनियतो वस्तुस्पर्शः तस्य कारित्रमस्ति । यथा तेजःस्पर्शे दाहः खड्गस्पर्शे छेदः । चक्षुस्तु सुदूरमपि पश्यतीत्यतो ऽप्रतिनियतम् । यो धर्मः प्रतिनियतः स प्रतिनियतं धर्मं प्रतिहन्ति । यथा हस्तो हस्तं प्रतिहन्ति । चक्षुस्तु उदककाचाभ्रपटलादिभिर्न प्रतिहन्यते । अतो ऽप्रतिनियतम् । किञ्चेन्द्रियं यदि प्रतिनियतम् । कायस्यान्तरेव वर्तेत । कायस्यान्तर्वर्तित्वान्मनोयुक्तमपि न बाह्यविषयान् पश्येत् । वस्तुतस्तु पश्यति । अतो ऽप्रतिनियतम् । धर्मो यदि प्रतिनियतः तदा [न] संख्येयानि पञ्चेन्द्रियाणि । किन्तु चक्षुरादीनि द्वैकायजिह्वाभ्यः सहाष्टौ स्युः । अतो ऽप्रतिनियतम् । अधिष्ठानमात्रं प्रतिनियतम् । नेन्द्रियम् । वामचक्षुः पश्यति दक्षिणचक्षुरपि विजानाति । नह्यन्यत्पश्यति अन्यद्विजानातीति स्यात् । इन्द्रियाणां वामदक्षिणलक्षणाभावान्न प्रतिनियतानीमानि । (# SSS_146#) (पृ) चक्षुषो रश्मिर्महदल्पं पश्यति सुदूरं गत्वापि रूपमप्रतिहतं पश्यति । यथा सूर्यरश्मिः कायविनिर्मुक्तः पश्यति । रश्मिरयं द्वे चक्षुष्युपादायैकत्र मिलित्वा एकीभूतो रूपं पश्यति । चक्षुरेकं श्रोत्रं नासिका च कायस्यान्तर्वर्तमाना न विभक्तुं शक्यते । अतो भवद्वचनम् अन्यत्पश्यति अन्यद्विजानाति इदं निरस्तम् । आत्मनो ज्ञानं नेन्द्रियस्य इन्द्रियन्तु प्रयोज्यन् । धर्मसन्निकर्षो नोपलभ्यत इति यद्भवद्वचनम् तत्प्रयुक्तम् । यदादित्यप्रकशेनाभिभूत इत्यादि । श्रोत्रादीनामिन्द्रियाणां सन्निकर्षो गूढ इत्यतो ऽपि नोपलभ्यते । यथा वृक्षसंयोगस्य निगूढा कोटिर्न ज्ञायते । आत्मानमुपादाय चैतन्यम् । नेन्द्रियाण्युपादाय । इन्द्रियं मौतिकम् । महाभूतमचेतनमित्यत इन्द्रियमप्यचेतनम् । घटः परमाणुहेतुकः । यथा परमाणुरचेतनः । घटो ऽप्यचेतनः । स विषयान्तरं न जानातीत्यतो ऽचेतनमिति ज्ञायते । अत्रोच्यते । भवानाह- रश्मिर्गच्छति इन्द्रियमेकत्र स्थितमिति । भवतो रश्मिरिन्द्रियं भवति । रश्मेरव्यवस्थितत्वादिन्द्रियमप्यव्यवस्थितम् । स च रश्मिर्नास्तीति पूर्वमेव निरस्तम् । यदवादीरेकमिन्द्रियमिति । नेदं युज्यते । एकं चक्षुः किञ्चित्पश्यति द्वितीयं चक्षुरन्यत्पश्यति । यद्येकं चक्षुर्विनश्यति तदा नास्ति रश्मिः । इन्द्रियाणां सव्यदक्षिणत्वञ्च पूर्वमेव प्रत्युक्तम् । (पृ) यद्येकं चक्षुर्विज्ञानजनकम् । तदा द्वे चक्षुषी एकमिन्द्रियं स्यात् । किं द्वितीयं चक्षुः करोति । (u) नासिका [विवरस्य] भेदान्नैकं भवति । असंवृतापि पृथग्भवतीति नैकं भवति । कराङ्गुल्यादिवत् । यदवोचद्भवान्- आत्मप्रयोग्य[मिन्द्रिय]मिति । तन्निरस्तपूर्वम् । आत्मा न प्रयोजयति । (# SSS_147#) आदित्यप्रकाशेनाभिभूत इत्यपि दूषितपूर्वम् । यदवादीः सन्निकर्षो निगूढ इत्यतो न दृश्यत इति । इदमयुक्तम् । कस्मात् । [इन्द्रिय]धर्मो यदि व्यवस्थितः । तदा सन्निकर्षो न भवेत् । स्वरूपतो बैलक्षण्यात् । यथा वृक्षसंयोगो निगूढो ऽपि तदवसाने दृश्यते । नैवं विषयेन्द्रियसन्निकर्षो दृश्यते । यदुक्तम्- आत्मवशाच्चैतन्यमिति । अत्रात्मा नास्तीति वक्ष्यते । यब्द्रवीषि- भौतिकानीन्द्रियाणीति । तदयुक्तम् । कर्मबलेन परिणमितानि महाभूतानीन्द्रियाणि भूत्वा विभक्तानि सन्ति । (पृ) इन्द्रियाणि नियतानि । कस्मात् । तानि च भौतिकानि । चत्वारि महाभूतानि नियतानीति इन्द्रियमपि नियतम् । यस्माच्चक्षुरादीनीन्द्रियाणि नियतानि तस्मान्महाभूतादीन्युपकुर्वन्ति । महाभूतञ्चेन्द्रियं परिणम्यते । महाभूतस्य नियतत्वात् तद्विकृतधर्मो ऽपि नियतः स्यात् । इन्द्रियेण स्वविषयवता भाव्यम् । विषयेण च स्वेन्द्रियवता भाव्यम् । यद्यनियतम् । मिथो भाव्यता न स्यात् । मनोवत् स्यात् । अतो ज्ञायते नियतमिति । लौकि कास्तारकादिषु नियतान् धर्मान् विजानन्ति । न मन आदिवत् [अनियतान्] | अतो नियतानि । इन्द्रियञ्च पुरोवर्तिनं विषयं विजानाति । अन्यत्रानुमानेन । अतो नियतम् । विद्यमानमालम्बनं विजनातीन्द्रियम् । मनस्त्वविद्यमानमालम्बनम् । तद्यथातीतादि । इन्द्रियार्थसन्निकर्षादिन्द्रियज्ञानमुत्पद्यते । यस्मान्नियतेनेन्द्रियेण नियतो विषयः प्रतिहन्यते । तस्मात् ज्ञायते नियतमिति । (# SSS_148#) अत्रोच्यते । यदुक्तं भवता- इन्द्रियाणि भौतिकानि नियतानीति । सर्वं भौतिकमपि किञ्चिदिन्द्रियं भवति किञ्चिन्नेन्द्रियम् । एवं किञ्चिन्नियतं किञ्चिदनियतम् । यदवोचः- उपकुर्वन्तीति । ज्ञानस्योपकुर्वन्ति न इन्द्रियस्य । महाभूतविकृतमिन्द्रियमिति चोक्तम् । विकारो ऽपि ज्ञानार्थो नेन्द्रियोपकारकः । चतुर्णां महाभूतानां प्रसाद इत्यतो ऽनियतम् । यब्द्रवीषि- इन्द्रियार्थयोर्मिथो भाव्यतेति । अयमपि मनस एव नियमः । इन्द्रियस्याज्ञत्वात् । तदन्ये सर्वे मनोबलविशेषाः । षड् विज्ञानानि इत्युक्तिरपि मनोविज्ञानमपेक्ष्येति निश्चीयते । यथा चतुस्सत्याभिसमये धर्मान् साक्षात्कृत्य [त]द्धर्मतां सम्यक् भावयतीति सर्वमिदं मनोविज्ञानेनैव । यथा चालातचक्रमायमरीचिनिर्मितगन्धर्वनगराणि सर्वाण्यसत्यभूतानि पश्यति । तथा रूपाण्यपि पश्यति । अतश्चक्षुरादीनि सर्वाणि मिथ्यालम्बनानि भवन्ति । यदवादीः- इन्द्रियार्थसन्निकर्षात् ज्ञानमुत्पद्यत इति । किं प्राप्य विजानाति किमप्राप्येति सर्वं प्रत्युक्तम् । इन्द्रियानियमवर्गश्चतुःपञ्चाशः । 55 रूपायतनलक्षणवर्गः नीलपीतादिरूपं रूपायतनमित्युच्यते । यथोक्तं सूत्रे- [यत्] चक्षुरायतनमतीतरूपविप्रयुक्तम् । इदमायतनं ज्ञातव्यमिति । (पृ) केचिदाहुः कर्म परिमाणञ्च (# SSS_149#) रूपायतनमिति । कस्मात् । यथोक्तं सूत्रे- कृष्णावदातह्रस्वदीर्घौदारिकसूक्ष्माणि रूपाणीति । (u) संस्थानादयो रूपस्य प्रभेदा एव । केनेदं ज्ञायते । रूपवियुक्तं परिमाणादिचित्तं नोपलभ्यते । यदि संस्थानादि रूपादन्यत् । रूपवियुक्त [संस्थान]चित्तमप्युत्पद्येत न वस्तुत उत्पद्यते । अतो ज्ञायते नान्यदिति । (पृ) पूर्वं रूपबुद्धिर्भवति पश्चात्संस्थानबुद्धिः । कस्मात् । कृष्णावदातवर्तुलपरिमण्डलबुद्धयो न युगपद्भवन्ति (u) ह्रस्वदीर्घादिलक्षणं सर्वं रूपं प्रतीत्य मनोविज्ञाने समुत्पद्यते । यथा रूपदर्शनपूर्वकं मनोविज्ञानमुत्पद्यते । संस्कृतधर्माणां क्षणिकत्वात् स्त्रीपुंनिमित्तकर्मापि नास्ति, विज्ञानधर्मो न गतिः । अतीतं हि कर्मेत्युच्यते । (पृ) अतीतं कायिकं कर्म । यदि नास्त्यतीतं । न तदास्ति कायिकं कर्म । (u) संवृतिसंज्ञायास्ति कायिकं कर्म । न परमार्थतः । (पृ) यदि परमार्थतो नास्ति कायिकं कर्म । न स्यात्पुण्यपापमपि परमार्थतः । पुण्यपापाभावाद्विपाको ऽपि नास्ति । (u) [कस्मिंश्चित्] धर्मे स्थानान्तर उद्धिते यदि परस्योपकारो हिंसा वा भवति । तदा सिध्यति पुण्यपापम् ॥ रूपायतनलक्षणवर्गः पञ्चपञ्चाशः । 56 शब्दलक्षणवर्गः (पृ) कस्मान्नोच्यते शब्दमुपादाय महाभूतानि भवन्तीति । (u) शब्दो रूपादिविनिर्मुक्तः । रूपादयश्च [शब्दा] संप्रयुक्ताः । अतो नोच्यते । शब्दश्च न रूपादिवन्नित्यसन्तानः । (# SSS_150#) नापि च रूपादिभि सहजातः । रूपादिभ्यश्चान्यथा जातः । कस्मात् । रूपादीनि सहजातानि क्रमशो मूलाङ्कुरक्रमेण भवन्ति । शब्दस्तु न तथा भवति । शब्दश्च पदार्थाल्लब्धनामकः । यथा वदन्ति घटशब्द इति । न तु वदन्ति घटे शब्द इति । कदाचिद्वदन्ति घटं पश्यामीति । कदाचिद्वदन्ति घटरूपं पश्यामीति । न तु वदन्ति घटं शृणोमीति । केवलं वदन्ति घटशब्दं शृणोमीति । सत्त्वानां पूर्वाक्षिप्तकर्मवासनत्वाद्यदि पदार्था नित्यं सशब्दाः स्युः तदा न तात्कालिकः [शब्दः] | तस्माच्छब्दो न महाभूतानां साधनहेतुः । (पृ) पदार्थाः सशब्दा इति केनेदं ज्ञायते । सम्मर्दे शब्द उदेति । महाभूतानां सदा मिथः सम्मर्दात् सर्वं सशब्दं स्यात् । (u) न पदार्थानां मिथः सम्मर्दः सर्वः शब्दहेतुः । कस्मात् । चक्षुषा पश्यामः खलु नाङ्गुलिद्वयसम्मर्दश्शब्दजनक इति । (पृ) तत्र शब्द उत्पद्यते । सौक्ष्म्यान्न ज्ञायते । (u) नोत्पद्यते [तत्र शब्दः] यावत्सूक्ष्मशब्दस्याप्यश्रवणात् । यो वदति अस्ति शब्द इति । तस्य प्रत्यक्षे श्रद्धा न स्यात् । परो ऽपि वदेत्- अस्त्युदके गन्धः । सौक्ष्म्यान्न जिघ्र्यते । अस्ति तेजसि रसः । सन्ति वायावाकाशे च रूपादय इति । न सन्ति वस्तुतः । अतो न सर्वः सम्मर्दः शब्दजनकः । (पृ) संवृतितः सदा वदन्ति शब्द आकाशगुण इति । केनेदानीं ज्ञायते चतुर्महाभूतज इति । (u) प्रत्यक्षं पश्यामः खलु शब्दं चतुर्महाभूतजम् । अस्मद्दर्शनस्य प्रत्यक्षपूर्वकत्वात् । वदन्ति च घण्टाशब्दो भेरीशब्द इति । अतो ज्ञायते घण्टाभेर्योरयं शब्द इति । चतुर्महाभूतेभ्यो ऽन्यत्वात् शब्दो विशिष्यते यथा घण्टाभेरीशब्दावन्यौ । ताम्रभाजनवेधे कम्पितशब्दः सह भवति । गृहीते च सह शाम्यति । कम्पितभाजनशब्दो ऽप्येवमिति ज्ञेयम् । शब्दं करिष्यन् अवश्यं चातुर्भौतिकं बिम्बमाकांक्षते । अतो ज्ञायते चतुर्महाभूतजः शब्द इति । कर्मकारणश्च शब्दो विशिष्यते । यथा सत्त्वानां ध्वनिः कदाचित्कर्कशः कदाचिन्मधुरः । न कर्मकारणेनाकाशे गुण उत्पद्येत । अतो न [स आकाशगुणः] | हेतुलक्षणत्वाच्च । हेतुलक्षणञ्च- यो धर्मो यस्माद्भवति । स [तभ्य] हेतुः । एवं कारणमहाभूतेषु सत्सु शब्दो भवति । असत्सु न शब्दः । यथा तेजसि सत्यौष्ण्यं नासति । इति ज्ञातव्यं तेजस औष्ण्यं भवतीति । महाभूतजः शब्दो ऽप्येवम् । यथाकाशौष्ण्ययोः सत्ता । (# SSS_151#) आकाशे वर्तमाने ऽपि औष्ण्यमस्ति कदाचित् कदाचिन्नेत्याकाशो नौष्ण्यकारणमिति ज्ञेयम् । तदा शब्दो ऽपि । यथाकाशभावे शब्दभावः । आकाशे वर्तमाने ऽपि शब्दः कदाचिदस्ति कदाचिन्नास्ति । अतो ज्ञायते ऽकारणमिति । शब्द आकाशगुण इतीदं न श्रद्धेयम् । दृष्टे तावन्न पश्यामः शब्दः आकाशमुपादत्त इति । नाप्यनुमानम् । तत्र केनानुमानं भवेत् । सूत्रग्रन्थे च बहूनि विरुद्धानि । एवं नास्त्येकमपि श्रेअद्धेयम् । अतो ऽयुक्तमिति ज्ञायते । शब्दलक्षणवर्गः षट्पञ्चाशः । 57 गन्धलक्षणवर्गः (पृ) तमालपत्रादिनानागन्धसमवायात् तद्गन्धो मौल- [गन्धा]दन्यः । किं तेषामेव गन्धो गन्धान्तरमुत्पादयति ? | (u) गन्धकलापहेतुकं गन्धान्तरमुत्पद्यते । यथा नीलपीतरूपसङ्करे हरितरूपमुत्पद्यते । विभिन्नकर्मप्रत्ययाच्च विभिन्नगन्ध उत्पद्यते । औलूक्या वदन्ति पृथिवीमात्रगुणो गन्ध इति । कथमिदम् । (u) नास्ति द्रव्यमितीदं प्रदर्शितमेव । अतो ऽयुक्तमिति ज्ञायते । वैशेषिकाः पुनराहुः- कांस्यत्रपुसीस[लोह]सुवर्णरजतताम्रादयस्तैजसा इति । तत्रापि गन्धो ऽस्तीत्यतो ज्ञायते न पृथिवीमात्रे ऽस्तीति । (पृ)कांस्यादौ पृथिवीयोगाद्गन्धः । (u) नायमागन्तुको गन्धः । कस्मात् । पूर्वमन्यस्मिन् द्रव्ये ऽनाघ्रातो ऽयं गन्धः । यो घ्रातपूर्वः स आगन्तुको वक्तव्यः । यथा पूर्वं कुसुमे गन्धमाघ्राय पश्चाद्वस्त्रे जिघ्रतः अयमागन्तुकः संभवति । नैवं भवति कांस्यादीनां गन्धः । अतो ऽहेतुः । कांस्यादीनामसति निर्गन्धसमये न वक्तव्यमागन्तुक इति । ममापि सम्भवति नोदकादादौ रूपादीनि सन्ति । पृथिवीयोगात्तु केवलमुपलभ्यन्त इति । यदि ब्रवीषि जलादावस्ति रूपं स्वत इति । (# SSS_152#) वयमपि वदेम कांस्यादौ स्वत एव गन्धो ऽस्तीति । यो धर्मो यस्य वस्तुनो ऽविनिर्भागवर्ती स तस्यास्ति । अतो यो गन्धो यत्राविनिर्भागवर्ती स तस्यैव द्रव्यस्य गन्धः । जलादौ च यद्यस्ति गन्धः सौक्ष्म्यान्नोपलभ्यते । तदा को दोषः । यथा वदन्ति- अस्ति चन्द्रमसि तेजः तेजसः प्रतिनियतोष्णता इति । वदन्ति च घर्मगृहे ऽग्न्यपगमे ऽपि शिष्यमाणस्य धर्मणो ऽस्ति सूक्ष्मं रूपमिति । यवागावस्ति सूक्ष्मं शीतलक्षणमिति च । तथा जले ऽपि गन्धो ऽस्ति । न तत्रास्ति नियमहेतुर्यज्जलेगन्धो नास्तीति वक्तम् । किञ्च भवतो द्रव्याण्यनियतलक्षणानि भवत्नि । कस्मात् । भवता प्रतिज्ञातम् "व्यवस्थितः पृथिव्यां गन्ध" इति । वज्रस्फटिकादीनान्तूज्वलविकृतत्वात् पार्थिवत्वे ऽपि नास्ति गन्धः । ब्रवीषि च "अप्सु शीतता" इति । क्षीरादीनां नियतशीतत्वे ऽपि घृतादीनां गन्धवत्त्वात् पार्थिवत्वमुच्यते । आह च "तेजस उष्णता" इति । कांस्यादीनां तैजसत्वे ऽपि नोष्णता । चन्द्रादयः शीता अपि तैजसा इति ब्रवीषि । इत्येवमादिभिर्द्रव्याणि न नियतलक्षणानि भवन्ति ॥ तस्माद्गन्धः पृथिवीमात्रे विद्यत इतीदमयुक्तम् । कांस्यादयस्तैजसा इति यद्भवतो मतम् । तदप्ययुक्तम् । कस्मात् । उष्णतानियमाभावात् । औलुक्या वदन्ति- तेजस उष्णता व्यवस्थितेति । कांस्यादयस्त्वनुष्णाः । (पृ) कांस्यादीनामुष्णता कार्ये वर्तते । न तु स्पर्शे । (u) घृतं कार्यतः शीतमिति आप्यं स्यात् । भवतस्तु मतम् गन्धवत्त्वात्पार्थिवमिति । अतः कार्यत इति वचनं न हेतुः कल्पते । हरीतकीफलमात्रे उष्णता नियतेति तैजसद्रव्यं स्यात् । वस्तुतस्तु गन्धवती पञ्चरसवतीति न तैजसद्रव्यमित्युच्यते । कार्यत इति वचनस्याहेतुत्वात् । कांस्यादीनि न तैजसद्रव्याणि । तेजसो लक्षणं लघुत्वं कांस्यादीनां गुरुत्वं, तेजसो रूपं भास्करं शुक्लम् कांस्यादीनान्तु अभास्वरम् । कांस्यांदीनां तेजसा वैलक्षण्ये ऽपि तानि तैजसद्रव्याणीति ज्ञाप्यन्ते । तानि च तेजसो विरुद्धानि । कस्मात् । (# SSS_153#) अग्निसंयोगे ऽपचयात् । यदि तैजसानि, अग्निसंयोगे विवर्धेत । न तु विवर्धते । अतो न तैजसद्रव्याणि । असम्यक्चिन्तनात् ब्रवीथ यूयं- गन्धः पृथिवीमात्रे विद्यत इति । परन्तु स गन्धश्चतुर्षु सङ्घातेषु वर्तते । गन्धलक्षणवर्गः सप्तपञ्चाशः । 58 रसलक्षणवर्गः रसो नाम मथुराम्ललवणकटुतिक्तकषायादयाः । इमे षड्रसाः पदार्थवशाद्विशिष्टा भवन्ति । न तु चतुर्षु महाभूतेषु तारतम्येन भवन्ति । यथा वदन्ति पृथिव्या अपां बाहुल्येन मधुर इति । तदयुक्तम् । मधुरस्याप्रमाणा विशेषा भवन्ति । अतो ज्ञातव्यम् - पदार्थात् पृथक् [पृथक्] स्वभावो रसो जायत इति । चिकित्सकावदन्ति- षडेव रसा इति । कथमिदम् । षडिति नातिसीमा । कस्मात् । कदाचिद्वयो रसयोः समवायः, कदाचित् त्रयाणाम्, कदाचिच्चतुर्णामित्येवमप्रमाणाः । न तु मधुराम्लसमवायान्मधुराम्लौ भवतः । मधुराम्लसमवाये पुनारसान्तरमुत्पद्यत इत्येवमप्रमाणाः । संवृत्या रसा विभक्ताः यथा जना मन्यन्ते मधुरं मधुरमेव भवतीति । रसानां पाककालः पृथक् पृथग्लक्षणस्य हेतुः । मधुररसः पाककाले ऽमृतमेव भवति विक्रियते वा । तथान्ये ऽपि रसाः । अतो धर्माणामस्तीदृशः प्रभावः । न तु षण्मात्रा [रसा] इति ॥ रसलक्षणवर्गो ऽष्टपञ्चाशः । 59 स्पर्शलक्षणवर्गः स्पर्शो नाम कठिनं मृदु गुरु लघु प्रबलं दुर्बलं शीतमुष्णं कर्कशं श्लक्ष्णं कृशं श्थूलं प्रश्रब्धिः क्लमथमक्लमथं रोगो विशेषो वा कायतैक्ष्ण्यं कायमान्द्यमालस्यं गौरवं सम्मूर्छनं (# SSS_154#) सम्मोहः स्तम्भर्न व्यथा शूलं विजृम्भिका जिघत्सा पिपासा सन्तृप्तिः सातं विसातं मौरर्व्यम् इत्यादयः । (पृ) केचिदाहुः- त्रयः स्पर्शाः शीत उष्णो ऽनुष्णाशीत इति । कथमिदम् । (u) काठन्यादिषु ज्ञानमुत्पद्यते । काठिन्यादीन् विहाय नास्ति शीतोष्णज्ञानम् । (पृ) औलूक्या वदन्ति- पृथिव्या अनुष्णाशीतस्पर्शस्तथा वायोरपि स्पर्शः । अपां शीतस्पर्शः तेजस उष्णस्पर्श इति । कथमिदम् । [तादृश]नियमो नास्तीति पूर्वमेवोक्तम्- यदुत सर्पिरादीनां नियता शीतता कांस्यादीनामनुष्णतेति । किञ्चोक्तं पूर्वं त्रिषु स्पर्शेषु यदि वायवीय आगन्तुकः तदा स्पर्शान्तराभावाद्वायुरनियतलक्षणः स्यात् । इति । यवागौ शीलक्षणानुपलम्भादपामनियतं शीतलक्षणं स्यात्त् । (पृ) यवागावस्ति सूक्ष्मं शीतलक्षणम् । तेजसाभिभूतत्वान्न ज्ञायते । केनेदं ज्ञायते । तेजःशक्तौ क्षीणायां पुनःशीतस्योदयात् । (u) कांस्यादीनि सर्पिरादीनि च कठिनद्रव्याणि अग्निसंयोगाद्रवी भवन्ति । यदि काठिन्ये ऽविनष्ट एव द्रवत्वमस्ति । तदा काठिन्यमेव द्रवत्वं स्यात् । यदि काठिन्ये विनष्टे द्रवत्वं भवति । तदा शीतस्पर्शे निरुद्धे पुनश्शीतस्पर्श उत्पद्येत । यथानुष्णाशीतः पृथिवीस्पर्शः । अग्निसंयोगे स स्पर्शो यदि न विनष्टः । तदा न पाको भवेत् । यदि विनष्टः । तदा स एव स्पर्शः स्पर्शान्तरमुत्पादयेत् । (# SSS_155#) एवञ्च शीतस्पर्शे विनष्टे पुनश्शीतस्पर्श उत्पद्येत । तथा चेदपां गुणा अपि पच्येरन् । भवांस्तु विपर्ययं दुष्टं ब्रवीति । विरोधिधर्मसन्निपाते सर्वाण्यनित्यानि । यथाग्निसंयोगात्तृणादीनि नश्यन्ति । यद्याह- उष्णस्पर्शः शीतस्पर्श [तया] परावर्तत इति । [तदा] परो ऽपि ब्रूयात् पयोलक्षणमनिरुध्य केवलं दधिलक्षणं परावर्तत इति । तत्तु नोपलभ्यते । यदि ब्रवीषि न पश्यामः पयः पुनः पयोरूपेणेति । एवञ्च न पाकवत् स्यात् । कस्मात् । अनादौ संसारे किं द्रव्यं नाग्निना दग्धं भवति । दृष्टा च भूमौ सध्रूममृत् उपलभ्यमाना । ज्ञातव्याञ्च पाकात् व्यावृत्तेति । अतो ज्ञायते पाको न नित्यो ऽपरावृत्त इति । एवञ्च शीतस्पर्शे विनष्टे पुनः शीतस्पर्श उत्पद्यते । कदाचिदग्निसंयोगात्कृष्णरूपे विनष्टे पुनः कृष्णरूपमुत्पद्यते । रक्तरूपे विनष्टे पुनारक्तरूपमुत्पद्यते । एवं शीतस्पर्शो विनष्टः सन्नग्निवियोगे पुनरुत्पद्यते । तत्र को दोषः । वैशेषिका वदन्ति- पृथिवीमात्रे पाको भवति नाप्सु इति । भिषजस्तु वदन्ति- यस्तप्तां यवागूं पाति स विजातीयं फलं लभत इति । यदि यवागौ रूपादीनां नास्ति [पाकः] | विजातीयफलवत्तानिष्ठाभङ्गः । अतो ज्ञायते ऽबादयो ऽपि पाकवन्त इति । यथाग्निपक्वद्रव्यस्य पूर्वगुणविनाशात्पुर्नर्गुणान्तरवत्त्वात् ज्ञायते द्रव्यं विजातीयगुणवदिति । एवमापो ऽपि । लक्षणानां विरोधाच्चानित्यता । यथापोग्निं निर्वापयन्ति । अग्निरापः परिपाचयति । नाद्रव्यं परिपाचयति तेजोबलम् । अपि चाग्निसंयोगेन शीतस्पर्शो ऽपगच्छति । तस्माद्वैशेषिकसूत्रम्- शीतस्पर्शवत्य आप इतिदमयुक्तम् ॥ स्पर्शलक्षणवर्ग एकोनषष्टितमः । (# SSS_156#) 60 अथ दुःखसत्यस्कन्धे विज्ञानाधिकारे अचैतसिकस्थापनम् चित्तं मनोविज्ञानमित्येकस्यैव विभिन्नानि नामानि । यत् धर्मालम्बनं तच्चित्तमित्युच्यते । (पृ) तथा चेद्वेदनासंज्ञासंस्कारादयश्चैतसिका अपि चित्तानि स्युः । सर्वेषामालम्बकत्वात् । (u) वेदनासंज्ञासंस्कारादयश्चित्तविशेषस्याख्या भवन्ति । यथा मार्गवर्गे स्मृतेरेकस्या एव पञ्च नामान्यु[च्यन्ते] स्मृत्युपस्थानं स्मृतीन्द्रियं स्मृतिबलं स्मृतिसम्बोध्यङ्गं सम्यक्स्मृतिरिति । तथा वीर्यादयो ऽपि । यथा चैकस्या अनास्रवप्रज्ञाया दुःखभावना, सम्बोधिरित्यादीनि नाना पृथक् पृथङ् नामानि भवन्ति । एक एव समाधिः ध्यानं विमुक्तिः निस्सृतिः समापत्तिरित्युच्यते । एवमेकमेव चित्तं यथाकालं विशेषाख्यां लभते । अतो ज्ञायत एकमेव चित्तमिति । कस्मात् । यथोक्तं सूत्रे- तस्य कामास्रवाच्चित्तं विमुच्यते अविद्यास्रवच्चित्तं विमुच्यत इति । यद्यस्ति पृथक् चैतसिकम् । चैतसिकाच्चित्तं विमुच्यत इति ब्रूयात् । अपि चोक्तं सूत्रे- यदा भगवान् सत्त्वानां कल्लचित्तं मृदुचित्तं दान्तचित्तं विमुक्तिलाभप्रवणताञ्च प्रजानाति । ततश्चतुस्सत्यान्युपदिशति इति । तत्र न चैतसिकमुक्तमस्ति । अपि चोक्तं सूत्रे- चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ति चित्तव्यवदानात्सत्त्वा विशुध्यन्ति । इति । किञ्चाह- यो भिक्षुश्चत्वारि ध्यानान्युपसम्पद्य विशुद्धाकोप्यचित्तो (# SSS_157#) भवति । स दुःखं समुदयं निरोधं मार्गमार्यसत्यञ्च यथाभूतं प्रजानाति इति । द्वादशनिदानेषु च संस्कारप्रत्ययं विज्ञानमित्युच्यते । आह च षड्धातुरयं पुरुष इति । किञ्चाह- चपलता न चित्तादत्येति । इति । अपि चोक्तं सूत्रे राष्ट्रपालमाहूयावदत् इदं वस्तु पुनः पुनराजवज्जवं महाराज चित्तं वदामि इति । आह च आध्यात्मिको विज्ञानकायो बाह्यं नापरूपमिति द्विधा भवति । इति । विज्ञानकायो ऽस्तीति मात्रमाह न चैतसिकमस्तीति । किञ्चाह- त्रयाणां सन्निपातः स्पर्श इति । यदि चैतसिकमस्ति न ब्रूयात् "त्रयाणाम्" इति । उच्यते तु वस्तुत स्त्रयाणामिति । अतो ज्ञायते चित्तमात्रमस्ति न चैतसिकमस्ति पृथगिति ॥ दुःखसत्यस्कन्धे विज्ञानाधिकारे ऽचैतसिकस्थापनवर्गः षष्टितमः । 61 चैतसिकस्थापनवर्गः (पृ) चित्तमन्यत् चैतसिकधर्मा अन्ये । कस्मात् । चित्तचैतसिकानां सम्प्रयोगात् । यदि न सन्ति चैतसिकधर्माः । तदा सम्प्रयोगो न स्यात् । अस्ति तु सम्प्रयोगः । अतो ज्ञायते सन्ति चैतसिकधर्मा इति । यद्भवतां मतं- चित्तमन्येन चित्तेन सम्प्रयुज्यत इति । तदयुक्तम् । कस्मात् । उक्तं हि सूत्रे- दूरङ्गममेकचरमशरीरं गुहाशयम् इति । तत्र सधर्मतामात्रं प्रतिषिध्यते । चैतसिकसहचरत्वे ऽपि एकचरमित्युच्यते । यथा भिक्षुरेकाकी सन् सत्स्वपि मशका[दि]प्राणिषु सजातीयो नास्तीति एकाकीत्युच्यते । अतो (# SSS_158#) ज्ञायते नान्यचित्तेन चित्तं सम्प्रयुज्यत इति । अस्ति तु सम्प्रयोग इत्यतो ऽस्ति चैतसिक [धर्मः] | चित्तञ्च सप्तधातुभिरेकायतनेन एकस्कन्धेन च सङ्गृहीतम् । चैतसिकास्तु एकेन धातुना एकेनायतनेन त्रिभिः स्कन्धैश्च सङ्गृहीताः । चित्तमाश्रयः चैतसिका आश्रिताः । यथोक्तं सूत्रे- चैतसिकाश्चित्तं निश्रित्य समुदराचरन्ति । इति । यदि न सन्ति चैतसिकाः । तदा न स्युः पञ्चस्कन्धाः । न तु तत्सम्भवति । तयोश्च द्वयोरुत्पत्तिर्भिद्यते । द्वाभ्यां चित्तमुत्पद्यते । त्रिभिश्चैतसिकाः । यथोक्तं सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्शः । स्पर्शप्रत्यया वेदना इति । आह च- नामरूपसमुदयाद्विज्ञानसमुदयः । स्पर्शप्रत्ययाद्वेदनासमुदय इति । चैतसिका आश्रयसंप्रयुक्ताः । सममेकालम्बना एकाध्ववर्तिनश्च । नैवं चित्तं भवति । तादृशविभागात् ज्ञायते चित्तमन्यत् चैतसिका अन्य इति । चतुर्षु प्रतिशरणेषु ज्ञानप्रतिशरणं [विशिष्ट]मुच्यते । न विज्ञानप्रतिशरणम् । यदि ज्ञानमेव विज्ञानम् । कथमिदं प्रतिशरणवचनं स्यात् । अतो ज्ञायते ज्ञानं न विज्ञानमिति । भगवान् स्वयमाह- ये चित्तजाश्चित्तनिश्रितास्ते चैतसिका इति । न चाह भगवान् चित्तमात्रमस्ति । न चैतसिका इतीममर्थम् । परो ऽपि वदेत्- चैतसिकाः सन्ति न चित्तमिति । संज्ञामात्रमिति चैतासिकान् दूषयसि । चित्तमपि संज्ञामात्रमिति दूषयिष्यामि । कारित्रभेदाद्धर्माणां लक्षणं भिद्यते । यथापः स्नेहयन्ति । तेजः परिदहति । एवं वेदनादीनां कारित्रभेदात् ज्ञायते विभिन्नलक्षणमिति । उक्तञ्च सूत्रेषु- चित्ते वितर्क उदभूदिति । अतश्चित्तादन्ये चैतसिका इति ज्ञायते । न हि चित्ते स्वचित्तमुत्पद्येत । यथोक्तं- चित्तसंक्लेशात् सत्त्वाः क्लिश्यन्ति । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति । इति । यदि चित्तमात्रमस्ति । तदा संक्लेशो व्यवदानञ्च निर्हेतुकं स्यात् । पुरुषस्याविद्यया (# SSS_159#) संक्लेशः प्रज्ञया व्यवदानमिति न भवेत् । आत्मैव संक्लेश आत्मैव व्यवदानमिति स्यात् । तत्तु न सम्भवति । अतः सन्ति चैतसिकाः ॥ चैतासिकस्थापनवर्ग एकषष्टितमः । 62 नाचैतसिकवर्गः भवता यद्यप्युक्तं धर्मालम्बनं चित्तं चित्तविशेषाश्चैतसिका मार्गवर्गोक्तवत् इति । तदयुक्तम् । कस्मात् । सूत्रे चित्तलक्षणं पृथक् चैतसिकलक्षणञ्च पृथगुच्यते । विजानातीति विज्ञानक्षणम् । सुखदुःखानुभवो वेदनालक्षणम । [नीलपीतादि]संज्ञानं संज्ञालक्षणम् । अभिसंस्करणं संस्कारलक्षणम । अतश्चित्तमन्यत् चैतसिका अन्य इति । यदुक्तं- चित्तं विमुच्यत इति । तदयुक्तम् । उक्तमन्यस्मिन् सूत्रे- अविद्याविसंयोगात्प्रज्ञा विमुच्यत इति । न चित्तमात्रं विमुच्यत इति । चित्तस्य प्राधान्याच्चित्तमात्रमुक्तम् । लौकिकाः सर्वे भूयसा चित्तमेव विजानन्ति । न चैतसिकान् । अतो भगवानेकदेशमाह । सूत्रे भगवान् न परिनिष्ठितं वक्ति इदमस्याधिवचनमिति । यथाह सूत्रम्- एकं धर्मं प्रजहीथ अहमाजानामि अनागामिमार्गं प्रतिलभध्वे यदिदं कामच्छन्दम् । इति । वस्तुतस्तु नैकदेशप्रहाणेन तद्भवति । तथेदमपि । अनेन कल्लचित्ताद्यपि प्रत्युक्तम् । यदुक्तं बाह्यमाध्यात्मिकमिति धर्मो द्विधा भवतीति । तदप्ययुक्तम् । यदुक्तं बाह्यं नामरूपमिति स एव चैतसिक[धर्म] इत्युच्यते । बाह्यायतनसङ्गृहीतत्वाद्वाह्यमित्याख्या । तत्र भगवान् त्रीणी वस्तून्याह । य आध्यात्मिको ऽस्ति विज्ञानकायः । तदेवेन्द्रियेण सह विज्ञानमित्युच्यते । यत् बाह्यं स एव विषय इत्युच्यते । यदुक्तं विज्ञानकायमात्रमस्तीति । तदप्ययुक्तम् । तस्मिन् सूत्र उक्तं बाह्यलक्षणं चैतसिकमेव । यदुक्तं त्रयाणां (# SSS_160#) सन्निपातः स्पर्श इति । अयुक्तमिदमपि । स्पर्शो हि वेदनादीनां चैतसिकानां हेतूक्रियते । अतः स्पर्श उच्यते ॥ न चैतसिकनास्तितावर्गो द्विषष्टितमः । 63 न चैतसिकसत्तावर्गः अत्र ब्रूमः । यदवादीः सम्प्रयोगात्सन्ति चैतसिका इति । तदयुक्तम् । कस्मात् । सर्वेषां धर्माणामेकचरत्वं पश्चात्सविस्तरं वक्ष्यते । अतः सम्प्रयोगो नास्ति । अनेन चित्तमिदमेकचरमित्याद्यपि प्रत्युक्तम् । न तत्र सधर्मता प्रतिषिध्यते । चैतसिका एव प्रतिषिध्यन्ते । यदवोचः सङ्गृहीतभेदात्सन्ति चैतसिका इति । तत् सूत्रकर्ता स्वीयां संज्ञा व्यवस्थापयामास । न भगवतः सूत्रे लक्षणसङ्ग्रह उच्यते । अतो न सन्ति । यदब्रवीः आश्रयाश्रायिभाव इति । यथा भवतो मनोविज्ञानं चित्तमाश्रयते । आश्रयत्वान्न चैतसिकमित्युच्यते । एवं चित्तं चित्तमाश्रयत इति न नामान्तरं लभते । यदुक्तम्- पञ्चस्कन्धा न स्युरिति । तदयुक्तम् । मम [मते] चित्तविशेषा एव वेदनासंज्ञादय इत्युच्यन्ते । [यथा] भवतश्चैतसिकाः पृथक् त्रयः स्कन्धा भवन्ति । यदवादीः उत्पत्तिर्भिद्यत इति । तदयुक्तम् । यदि चित्तं चैतसिकाश्च सहोत्पद्यन्ते । कस्मादुच्यते द्वाभ्यां चित्तमुत्पद्यते त्रिभिश्चैत्ता इति । यश्चित्तमात्रं ब्रवीति । तस्यायमेव न्यायः । कस्मात् । स हि ब्रवीति- पूर्वं विज्ञानस्य कालः पश्चात्संज्ञादीनाम् इति । यदुक्तं सम्प्रयोगालम्बनाध्वभिज्ञानं भिद्यत इति । तत् पूर्वमेव दूषितम् । सम्प्रयोगस्याभावात् । यदब्रवीः- ज्ञानप्रतिशरणं न (# SSS_161#) विज्ञानप्रतिशरणमिति । चित्तमेव द्विधा वदामि एकं ज्ञानमपरं विज्ञानमिति । अतो ज्ञानप्रतिशरणं चित्त[माश्रयणीयं] न विज्ञानप्रतिशरणम् । यदाह भवान्- भगवान् स्वयमाह ये चित्तनिश्रितास्ते चैतसिका इति । चित्तोत्पन्नो धर्मश्चैतसिक इत्युच्यते । चित्तं चित्तादुत्पन्नमिति चैतसिकमित्याख्यायते । भवानाह- भगवान्नावोचन्न सन्ति चैतसिका इति । किन्तु वदामि चित्तविशेषा एव चैतसिका इति । यस्य युक्तिरस्ति [तस्य] अनुक्ताप्युक्ता भवति । एवं [यस्य] युक्तिर्नास्ति । [तस्य] उक्तापि अनुक्तेव । न तेन हेतुर्वक्तव्यः । वक्ष्यामश्च चित्तचैतासिकाः संज्ञार्था इति । सञ्चिनोतीति चित्तम् । वेदनादयो ऽपि सञ्चयनसभागत्वात् चित्तमेव । चित्तञ्च चैतसिकैः सह चित्तादुत्पद्यत इति चैतसिकमित्युच्यते । चैतसिकमात्रमस्तीति यो वदति स वदेत् चैतसिकधर्मा अर्थाख्या इति । न वक्तव्यमिदं वस्तुतः । अतो ऽहेतुः । यदुक्तं भवता कारित्रभेदादिति । चित्ते वितर्क उदभूदिति च । तदनेन प्रत्युक्तम् । कस्मात् । मम चित्तविशेषत्वादेव कारित्रं भिद्यते । चित्त उत्पन्नं चित्तमेव चित्ते वितर्क उदभूदित्युच्यते । यदवादीः संक्लेशो व्यवदानञ्च निर्हेतुकं स्यादिति । तदप्ययुक्तम् । असत्यपि चैतसिके ऽस्ति संक्लेशव्यवदानम् । अनन्यलक्षणत्वाच्च न सन्ति चैतसिकाः । कस्मात् । भवतश्चित्तसम्प्रयुक्तत्वात् चैतसिका भवन्ति । सम्प्रयोगश्च नास्तीति पश्चाद्वक्ष्यते । अतो न सन्ति चित्तादन्ये चैतसिकाः । न चैतसिकसत्तावर्गस्त्रिषष्ठितमः । 64 चैतसिकनास्तिताप्रदर्शनवर्गः यदवोचः- लक्षणभेदात् सन्ति चैतसिका इति । तदयुक्तम् । कस्मात् । विज्ञानस्य बुद्धेर्वा [अन्येषां] सर्वेषां लक्षणादिषु नास्ति विशेषः । यच्चित्तं रूपं विजानाति सैव बुद्धिरित्युच्यते, संज्ञा इत्याद्यपि । यथा लौकिका वदन्ति यद्भवान् विजानातीमं पुरुषमिति तत् ज्ञानमेव वेदना संज्ञा इति ज्ञेयम् । यद्येषां धर्माणां प्रतिनियतं वैलक्षण्यमस्ति । (# SSS_162#) [तद्] अभिधातव्यं स्यात् । वस्तुतस्तु नभिहितमित्यतो नास्ति वैलक्षण्यम् । यदुक्तं प्रज्ञा विमुच्यत इति । तदप्ययुक्तम् । हेत्वभावात् । चित्तवशात् संक्लेशो ऽविद्या चास्ति । अस्मिन् चित्तस्कन्धे संक्लेशो ऽविद्या च सर्वथा संप्रयुक्ता । यदुत अविद्यामलिना प्रज्ञा संक्लेशमलिनं चित्तमिति । तन्निर्हेतुकम् । एवमविद्याविसंयोगात्प्रज्ञा विमुच्यते । संक्लेशविसंयोगाच्चित्तं विमुच्यते इत्यपि निर्हेतुकम् । अपि चेदं सूत्रं नेयार्थकम् । यथोक्तं सूत्रे- त्रिविधास्त्रवेभ्यश्चित्तं विमुच्यत इति । अतो ज्ञायते अविद्यातो ऽपि चित्तमेव विमुच्यत इति । यदुच्यते संक्लेशेभ्यश्चित्तविमुक्तिर्विहानम् । अविद्यातः प्रज्ञाविमुक्तिः प्रहाणमिति । यदि च संक्लेशेभ्यश्चित्तं विमुच्यते अविद्यातः प्रज्ञा विमुच्यत इति । व्यापादिभ्यः किं विमुच्यत इति प्रतिवक्तव्यम् । अतश्चित्तं विना न किञ्चिद्विमुच्यत इति ज्ञातव्यम् । अतश्चित्तमात्रमस्ति । यदाह भवान् चित्तस्य प्राधान्याच्चित्तमात्रमुक्तमिति । चित्तस्य कः प्रधानभावो यन्नास्ति प्रज्ञादीनाम् । यदुक्तं लौकिका भूयसा चित्तमेव विजानन्ति । अतश्चित्तमात्रमुक्तमिति । लौकिका भूयसा सुखं दुःखमपि विजानन्तीति वेदनादयो '[पि] वक्तव्याः । यदवादीः- अन्यार्थवचनं सूत्रमिति । कस्माच्चैतसिकाननुक्त्वा चित्तमात्रं वक्ति । यदवादीः- एकधर्मं प्रजहीथ [इत्यादि] | वचनस्यास्य कारणमस्ति । भगवान् सत्त्वानां क्लेशतारतम्यवशात्सदा विषादाक्रान्तचित्तः सन् वदति अयमेको धर्म इति । अस्य प्रहाणादन्ये ऽपि स्वयं प्रहीयन्ते । इति । अतो ऽहेतुः । यदवोचः- यदुक्तं नामलक्षणं तदेव चैतसिकमिति । तत् भवतः स्वसंज्ञानुस्मरणविकल्प[मात्रम्] | नेममर्थं सूत्रं प्रतिपादयति । यदि स्वसंज्ञानुस्मरणविकल्पं करोषि । किं नात्थ नामलक्षणेन चित्तस्यालम्बनमुक्तमिति । [यस्य तु] न्यायः सम्भवति । यदुक्तं स्पर्शो वेदनादिचैतसिकानां हेतूक्रियत इति । वचनमिदं बहुधा दुष्टम् । धर्माणां ससम्प्रयोगत्वे ऽपि स्पर्श एव वेदनादीनां हेतुः न वेदनादयः स्पर्शस्य । इतीदृशा दोषाः सन्ति । अतो ज्ञायते चित्तमात्रमस्ति । न पृथक् चैतसिका इति ॥ चैतसिकनास्तितावर्गश्चतुष्षष्टितमः । (# SSS_163#) 65 सम्प्रयोगनास्तितावर्गः नास्ति सम्प्रयोगः । कस्मात् । चैतसिकधर्माणामभावात् केन चित्तं सम्प्रयुज्यते । वेदनादिलक्षणानां नैककाल्यं शक्यते । न च कार्यकारणयोर्यौगपद्यमस्ति । विज्ञानं संज्ञादीनां हेतुः । नैषां धर्माणामैककाल्यं यौगपद्यं वास्ति । अतो नास्ति सम्प्रयोगः गम्भीरे प्रतीत्यसमुत्पाद[सूत्रे]भगवानाह- अस्योत्पादादिदमुत्पद्यत इति । यथा च बीजाङ्कुरकाण्डनालपत्रपुष्पादीनि हेतुफलाभ्यां क्रमिकानि दृष्टानि । अतो भवविज्ञादीन्यपि क्रमिकाण्युत्पद्येरन् । यद्भवान् मन्यते कामादयः क्लेशा रूपस्य सह[भू]हेतवः सहजाः स्युरिति । तदयुक्तम् । न हि रूपं प्रत्येति । अनालम्बनत्वात् । चित्तचैतसिकानामालम्बनमस्ति प्रतीतिश्चास्ति । अतस्ते नैकस्मिन् काले स्युः सहभुवः । बहुप्रतीत्यभावात् । एककायश्चैकसत्त्व इत्याख्यायते । एकप्रतीतेः । यद्येकस्मिन् क्षणे बहवश्चैतसिकाः स्युः । तदा बह्व्यः प्रतीतयः स्युः । बहुप्रतीतिसत्त्वात् बहुपुरुषात्मकः स्यात् । स तु न सम्भवति । अतो नैकस्मिन् क्षणे वेदनादयो भवन्ति । कस्मात्पुनः षड्विज्ञानानि नैककालमुत्पद्यन्ते । (पृ) विज्ञानानि क्रमिकमालम्बनमपेक्ष्य भवन्ति । अतो नैककालिकानि । (u) कस्य प्रतिबन्धादेकं क्रमिकमालम्बनं न क्रमशः षड्विज्ञानान्युत्पादयति । ज्ञातव्यं पूर्वं हेतुः पश्चात्कार्यमिति क्रमश उत्पादहेतुरिति । सूत्रे चोक्तम्- चक्षुषा रूपं दृष्ट्वा न निमित्तग्राही भवतीति । यन्निमित्तोद्ग्रहणं तदेव संज्ञाकर्म । अतो भगवान् विज्ञानकर्मानूद्य संज्ञाकर्म प्रतिषेधति । अतो ज्ञातव्यं कस्यचिद्विज्ञानमस्ति न संज्ञेति । यो निमित्तं गृह्णाति स दृष्ट्वा गृह्णाति न दर्शनकाले । अतो ज्ञायते विज्ञानादीनि क्रमिकानीति । किञ्चोक्तं सूत्रे- चक्षुषा रूपं दृष्ट्वानुप्रहृष्टचेतनो भवति इति । अत्रापि पूर्वं विज्ञानकर्मोक्तं पश्चाद्वेदनादीनि । किञ्चोक्तं सूत्रे- दृष्टिर्दर्शनमिति । अतो ज्ञायते न सर्वं चित्तं वेदनादिसमन्वितमिति । पञ्चविज्ञानानां लक्षणेन चेदं स्पष्टं भवति । कस्मात् । यश्चक्षुर्विज्ञेये प्रियाप्रियनिमित्तं साम्यनिमित्तञ्च न गृह्णाति । तस्य (# SSS_164#) नास्ति संज्ञा नापि दौर्मनस्यं वा । विकल्पाभावात् । केचिदाहुः तस्यापि कामादयः क्लेशा न सन्तीति । अतो ज्ञायते नास्ति वितर्क इति । पर्येषकानन्तरभावी वितर्क इत्युच्यते । तच्च पश्चाद्वक्ष्यते । अतो ज्ञायते पञ्चविज्ञानामपि वितर्को नास्तीति । किञ्च भवतः पञ्च विज्ञानानि न विकल्पकानि । तत्र कथं वितर्कविचाराभ्यां भाव्यम् । चेतनाविकल्पः पूर्वर्भौदारिकः सन् पञ्चात्सूक्ष्मो भवतीत्यतो वितर्कविचारौस्तः । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तद्यथा वदसि मयि तव ज्ञापनाय प्रथमत एवाभ्यूहाधीनो वितर्क उत्पद्यत इति । तदा वितर्ककालः । असत्यां विज्ञापनेच्छायां कथमस्ति वितर्कः । केचिदाहुः- पञ्चविज्ञानेषु संज्ञास्ति वितर्क इति । स च वितर्कः संज्ञामुपादायोत्पद्यते । कथञ्च संज्ञाकाले वितर्को भवति । अतो ऽभ्युपेयं पञ्च विज्ञानानि असंज्ञानि अवितर्कानि अविचाराणीति । कस्मात् । न हि पञ्चविज्ञानेषु स्त्री पुरुष इति विकल्पो ऽस्ति । नापि वेदनादिविकल्पः । केन तत्र विकल्प्यते । पञ्चविज्ञानानां निर्विकल्पकत्वात् तदनन्तरं मनोविज्ञानमुत्पद्यत इति युष्माभिरुक्तम् । यदि पञ्चविज्ञानेषु (# SSS_165#) विकल्पो ऽस्ति । किमनन्तरोत्पद्यमानेन मनोविज्ञानेन । वितर्कविचारौ च नैकस्मिन् क्षणे स्याताम् । औदारकसूक्ष्मयोर्विरोधात् । घण्टाभिघातवत् । आद्यशब्दो वितर्क [कल्पः] | अन्त्यशब्दो विचार [कल्पः] | स दार्ष्टान्तिको ऽप्येवम् । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तयोः कर्म वक्तव्यम् । न वक्तुं वस्तुतः सम्भवति । [अतो] ज्ञातव्यं चित्तचैतसिकाः क्रमिका इति । अविद्या प्रज्ञा च विरुद्धे न युगपत्स्याताम् । कथमेकस्मिन् क्षणे ज्ञानमज्ञानञ्च भवेत् । नह्येकस्मिन् चित्ते संशयस्य प्रसङ्गो ऽस्ति । कस्मात् । स्थाणुर्वा पुरुषो वेति नैकस्मिन् चित्ते समुदाचरति । चित्तव्यापारस्येदृशसामर्थ्याभावात् । कश्चिदाह- चैतसिके स्मरणमतीताध्वसञ्चरणम् इति । प्रत्युत्पन्नालम्बनं चित्तं कथं [तथा] भविष्यति । अयं पुरुषो मम ज्ञातो मामुपकृतवानिति यत् स्मरणम्, स्मृत्वा च प्रीतिजननम् तत कथमेकस्मिन् चित्ते स्यात् । इच्छानिच्छा च कथमेकस्मिन् चित्ते भवेत् । यथोक्तं सूत्रे- यो भिक्षव आत्मधर्माभिरतः, तस्य धर्मो वर्धते । यो ऽनभिरतः तस्य धर्मो हीयत इति । तत् कथमेकस्मिन् चित्ते भविष्यति । यद्येकस्मिन् चित्ते चैतसिको ऽस्ति । तदा धर्मो व्यामोहः स्यात् । कस्मात् । एकस्मिन्नेव हि चित्ते ऽस्ति ज्ञानमज्ञानं संशयो निश्चयः श्रद्धाश्रद्धा वीर्यं कौसीद्यमित्येवमाद्या दोषाः । सर्वे च चैतसिका एकस्मिन चित्ते परिनिष्ठिताः स्युः । कस्य प्रतिबन्धात् सुखं दुखं रागो द्वेष इत्यादयो न भवन्त्येकस्मिन् चित्ते । यद्याह भवान् सुखदुःखादयो विरोधान्नैकस्मिन् चित्ते वर्तन्त इति । ज्ञानाज्ञानादयो ऽपि मिथो विरोधान्नैकस्मिन् चित्ते वर्तेरन् । अतो नास्ति सम्प्रयोगः । सप्तसम्बोध्यङ्गसूत्रे च भगवता चैतसिकधर्माणां क्रमिकत्वमुक्तम् । "यो भिक्षुश्चतुर्षु स्मृत्युपस्थानेषु चरति च स्मृतिसम्बोध्यङ्गं भावयति । स्मृतौ चित्तं धर्मान् प्रविचिनोति । धर्माणां प्रविचयाद्विर्यमारभते । वीर्यबलात्कुशलधर्मान् सञ्चिनोति । चित्तस्य विमला प्रीतिर्भवति । प्रीत्या चित्तं प्रश्रभ्यति । प्रश्रब्ध्या चित्तं परिगृह्णाति । चित्तपरिग्रहात्समादधाति । समाहितत्वात् रागदौर्मनस्याभ्यामुपेक्षते । उपेक्षायां प्रजानाति" इति चैतसिकाः क्रमिका भवन्ति । अष्टाङ्गिकमार्गसूत्रे ऽपि क्रम उक्तः । यः सम्यक् दृष्टिं (# SSS_166#) लभते । स सम्यक् दृष्ट्या सम्यक् सङ्कल्पमुत्पादयति । यावत्सम्यक् समाधिम् । अनुक्रमसूत्रे च भगवानाहानन्दम् । शीलधरः पुरुषो न कौकृत्यभावाय चित्तं प्रणिदधाति । शीलधरस्य पुरुषस्य चित्तधर्मः कौकृत्यविरतिः । कौकृत्यविहीनो न तुष्टिलाभाय चित्तं प्रणिदधीत । कौकृत्यविहीनस्य चित्तस्य धर्मस्तुष्टिः स्यात् । तुष्टस्य चित्तं प्रीणाति । प्रीतमनसः कायः प्रश्रभ्यति । कायप्रश्रब्धौ सुखं वेदयते । सुखवेदनायां चित्तं समादधाति । चित्तसमाधाने तत्त्वं प्रजानाति । तत्त्वविन्निर्विद्यते । निर्विण्णो विमुच्यते । इति । अतो ज्ञायते चैतसिकाः क्रमिका इति । अष्टमहापुरुषवितर्के ऽपि क्रम उक्तः । यो भिक्षुरल्पेच्छो विहरति स सन्तुष्टो भवति । सन्तुष्टः प्रविविक्तो भवति । प्रविविक्तो वीर्यमारभते । वीर्यमारभमाणः सम्यक्स्मृतो भवति । सम्यक्स्मृतः समाहितो भवति । समाहितः प्रज्ञावान् निष्प्रपञ्चो भवति । इति । सप्तविशुद्धावपि क्रम उक्तः । शीलविशुद्धिर्यावदेव चित्तविशुद्ध्यर्था । चित्तविशुद्धिर्यावदेव दृष्टिविशुद्ध्यर्था । दृष्टिविशुद्धिर्यावदेव कांक्षावितरणविशुद्ध्यर्था । कांक्षावितरणविशुद्धिर्यावदेव मार्गामार्गज्ञानदर्शनविशुद्ध्यर्था । मार्गामार्गज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाज्ञानदर्शनविशुद्धयर्था । प्रतिपदाज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाप्रहाणज्ञानदर्शनविशुद्धयर्था इति । निदानसूत्रे ऽपि क्रम उक्तः । चक्षुः प्रतीत्य रूपञ्च मोहभागीयाविला स्मृतिर्भवति । तत्र मोहो ऽविद्यैव । मूढस्य या प्रार्थना सा तृष्णा । तृष्णार्तस्य यदभिसंस्करणं तत्कर्म । इत्येवमादि । महानिदानसूत्रे ऽपि क्रम उच्यते । तृष्णाशिरस्का नव धर्मा [उक्ताः] | तृष्णां प्रतीत्य पर्येषणा । पर्येषणां प्रतीत्य लाभः । लाभं प्रतीत्य विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्य अध्यवसानम् । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षां प्रतीत्य दण्डादानशस्रादानकलहविग्रहविवादाः सर्वे दुःखोपायासादयः सम्भवन्ति । इति । स्रोत आपन्नधर्मे ऽपि क्रम उक्तः । सत्पुरुषं (# SSS_167#) सेवमानः सद्धर्मं शृणोति । सद्धर्मं शृण्वन् सम्यक्स्मृतिमुत्पादयति । सम्यक्स्मृतिप्रत्ययां मार्गप्रतिपत्तिमभ्यस्यति । इति । उक्तञ्च सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्श इति । चित्तचैत्ता एककालिका इति वदतस्त्रयाणां सन्निपातो नास्ति । एकैकश उत्पद्यन्त इति वदतस्तु अस्ति त्रयाणां सन्निपातः । इत्यादिकारणइ र्नास्ति सम्प्रयोगः । सम्प्रयोगनास्तितावर्गः पञ्चषष्टितमः । 66 सम्प्रयोगास्तितावर्गः (पृ) अस्ति सम्प्रयोगः । कस्मात् यः पश्यति स वेदयत अयमात्मेति । विज्ञानचित्तं तमाश्रयते । तेन सम्प्रयुक्तत्वात् । तथा संज्ञास्कन्धादयो ऽपि । यदि नास्ति सम्प्रयोगः किमधीनो ऽयं स्यात् । पुरुषसूत्र उक्तम्- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्शः । तत्सहजा वेदनासंज्ञासंस्कारादय इति । अस्मिन् मते विविधं नामास्ति यदुत सत्त्वो देवो मनुष्यः स्त्री पुरुषो महानल्प इति । एवमादीनि नामानि सर्वाणि स्कन्धान् प्रतीत्य भवन्ति । यदि चित्तचैतसिकाः क्रमिकाः तदा स्कन्धद्वयं प्रतीत्य पुरुषो भवेत् न स्कन्धपञ्चकम् । कस्मात् । नातीतानागतस्कन्धान् प्रति पुरुषः सम्भवति । भवानाह- प्रत्युत्पन्ने न सन्ति पञ्चस्कन्धाः इति । कथमुच्येत पञ्चस्कन्धान् प्रतीत्य देवमनुष्यादयो भवन्तीति । उच्यते तु सर्वस्कन्धान् प्रतीत्य न स्कन्धद्वयमात्रम् । अतः पञ्चस्कन्धान् प्रतीत्य सत्त्व इत्याख्या । अस्ति च सूत्रे सम्प्रयोगो यदुतेन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । अपि चोक्तं सूत्रे- स्पर्शो वेदनासंज्ञावितर्कैः सहज इति । अपि चोक्तं- पञ्चाङ्गिकं प्रथमध्यानमिति । आह च- वेदनादयो विज्ञानस्थितय इति । यदि विज्ञानसम्प्रयुक्तम् । (# SSS_168#) कथं विज्ञानस्थितिषु वेदनादिषु स्थितमिदं निश्रयते तिष्ठतीति । कस्मात् । नह्युच्यते विज्ञानमेव विज्ञानस्थितिरिति । किञ्चोक्तं सूत्रे- चैतसिकधर्माश्चित्तजाश्चित्तनिश्रिता इति । आह च- सत्त्वानां चित्तं दीर्घरात्रं रागद्वेषादिसंक्लिष्टमिति । यदि सम्प्रयोगो नास्ति । किं संक्लेशयति चित्तम् । चैतसिकाश्च प्रकृतितो दन्धा अन्योन्याश्रयमवलम्बन्ते नडकलापवत् । अपि चोक्तं सूत्रे- यस्मिन् समये चित्तमुद्धतं भवति । अकालस्त्रयाणां बोध्यङ्गानाम् यदुत धर्मप्रविचयबोध्यङ्गस्य वीर्यबोध्यङ्गस्य प्रीतिबोध्यङ्गस्य । [तत्कस्य हेतोः |] उद्धतं चित्तं दुरुपशमं भवति । [यस्मिन् समये चित्तमुद्धतं भवति] कालस्त्रयाणां बोध्यङ्गानां भावनायै यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः उद्धतं चित्तमेभिर्धर्मैः] सूपशमं भवति । यस्मिन् समये चित्तं लीनं भवति । अकाल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मै]र्दुस्समुत्थाप्यं भवति । [यस्मिन् समये चित्तं लीनं भवति |] काल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत धर्मप्रविचयसम्बोध्यङ्गस्य वीर्यसंम्बोध्यङ्गस्य प्रीतिसम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मैः] सुसमुद्धाप्यं भवति । इति । आभिधर्मिका आहुः- एककालं भावनानुयोगमनुयुक्तस्य बोधि[पक्षिका] धर्मा न वियुज्यन्त इति । अतो ज्ञायते ऽस्ति सम्प्रयोग इति ॥ सम्प्रयोगास्तितावर्गः षट्षष्ठितमः । 67 नास्तिसम्प्रयोगवर्गः यदुक्तं भवता- यः पश्यति स वेदयते स आत्मेति । तदयुक्तम् । पृथग्जना मूढा मृषादृष्टिमिमामुत्पादयन्ति । न विभजन्ति वेदनेयमिदं विज्ञानं निश्रयत इति । यदि ते विभजन्ति प्रवेशयेयुरपि शून्यताम् । ते चित्तसन्ततिं दृष्ट्वा अविभजन्तो व्यवहारमात्रासङ्गात्तथा (# SSS_169#) वदन्ति । मूढानां व्यवहारो न श्रद्धेयः । यदवोचः- सर्वान् स्कन्धान् प्रतीत्य पुरुषो भवतीति । तत्र पञ्चस्कन्धानां सन्ततिं प्रतीत्य पुरुष इत्यतः सर्वेषां स्कन्धानां वचनम् । यथा लोके वदन्ति- सुखी दुःखी अदुःखासुखीति । नैकस्मिन् काले सम्भवन्ति तिस्रो वेदनाः । तथा स्कन्धा अपि । यब्द्रवीषि- इन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । सूत्रे चोक्तम्- अन्यैः सम्प्रयुक्तमिति । यथोच्यते- द्वौ भिक्षावेकत्र सम्प्रयुक्तौ । इति । आहुश्च द्वेषसम्प्रयुक्तं दुःखम् । स्नेहवियुक्तं दुःखमिति । भवतां [मते] रूपं विप्रयुक्तमपि संवृत्त्या सम्प्रयुक्तमित्युच्यते । ज्ञानश्रद्धे अप्येवम् । श्रद्धा या अनित्यतादि श्रद्दधते । ज्ञानञ्च यथाप्रतीति ज्ञानम् । उभयमेकं साधयतीति सम्प्रयुक्तमित्युच्यते । यद्भवानाह- स्पर्शाद्वेदनादयः सहजा इति । तदयुक्तम् । लोके हि किञ्चिद्वस्तु अल्पविरुद्धमपि सहचरमित्युच्यते । यथा वदन्ति शिष्येण सह चरतीति । यथा च वदन्ति राजा मान्थाता स्मृतिमात्रेण स्वर्गमारुरोहेति । तन्नैव युज्यते । पृथग्जनानां विज्ञानस्यालम्बनक्रियायां चत्वारो धर्माः क्रमिका भवन्ति- विज्ञानानन्तरजा संज्ञा, संज्ञानन्तरजा वेदना, वेदनानन्तरजा चेतना, चेतना[नन्तरजाः] सौमनस्यदौर्मनस्यादयः । तत उत्पद्यन्ते रागद्वेषमोहाः । अत उच्यते सहैवोत्पद्यन्त इति । यदुक्तं भवता- पञ्चाङ्गिकं प्रथमं ध्यानमिति । अस्यां ध्यानभूमौ सन्ति तानि पञ्चाङ्गानि । नत्वैककालिकानि । यथा कामधातौ तिस्रो वेदनाः । कस्मात् । पूर्वोक्त धर्माणामेव पश्चाद्भूमिः कथ्यते । वितर्कविचारौ च न संप्रयुक्ताविति पूर्वमेव प्रत्युक्तम् । यदवोचः- विज्ञानस्थितय इति । तत्सूत्र उक्ता विज्ञानस्य प्रत्यय[रूपा] स्थितिः न निश्रयरूपा । केनेदं ज्ञायते । तस्मिन्नेव हि सूत्र उक्तम्- विज्ञानं रूपं प्रतीत्य स्नेहप्रमोदाभ्यां तिष्ठति । इति । यद्युप्युक्तं भवता- यदि विज्ञानं विज्ञानं प्रतीत्य तिष्ठति । तदा पञ्च विज्ञानानि स्थितयः स्युरिति । तदयुक्तम् । कस्मात् । विज्ञप्तिकाले किञ्चिद्विजानाति । विज्ञातस्य चित्ते वेदनादय उत्पद्यन्ते । तत्र तृष्णोद्भवति उद्भूततृष्णाप्रत्ययं विज्ञानं विज्ञानस्थिति रित्युच्यते । अतो नोच्यते विज्ञानमेव विज्ञानस्थितिरिति । सप्तविज्ञानस्थितिसूत्रमिदं (# SSS_170#) चिन्त्यम् । मास्तु यथारुतग्रहणमिति । श्रद्धयोघं तरति इति यथा वदन्ति । तदपरिनिवष्ठितं चनम् । वस्तुतस्तु प्रज्ञयोघं तरति । इदमपि तथा स्यात् । यदुक्तं भवता- चैत्ताश्चित्तानिश्रिता इति । तदयुक्त्म । पूर्वं हि चित्तं विजानाति । अथ संज्ञादयो भवन्ति । उक्तं हि सूत्रे- वेदनादयश्चित्तनिश्रिता इति । न कुड्या श्रितचित्रवदिमे चैतसिकाश्चित्तनिश्रिता इत्युच्यन्ते । यदवोचः- चैतसिका अन्योन्यनिश्रिता नडकलापवदिति । तदन्यसूत्रविरुद्धम् ॥ यदि समं प्रयोगः, कस्मात् चैतसिकाश्चित्तनिश्रिताः । न तु चित्तं चैतसिकनिश्रितम् । यदि ब्रवीषि चित्तं पूर्वमुत्पद्यते तन्महिम्ना चैतसिकानामाश्रय इति । तदा सिध्येदस्मदर्थः । नहि चित्त उत्पद्यमाने चैतसिकधर्माः सन्ति । यद्ब्रवीषि चित्तं क्लेशसंक्लिष्टमित्यतो ज्ञायते ऽस्मि सम्प्रयोग इति । नेयं मार्गनीतिः । यदि चित्तं प्राक् परिशुद्धं रागादिभिरागन्तुकैर्दूषितम् । तदा स एव परिशुद्धधर्मा दूष्यो भवतीति धर्मलक्षणं बाध्येत । यथा च पूर्वमुक्तम्- चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपक्लिष्टमिति । तदिदं प्रतिवक्तव्यम् । यदि चित्तं प्रकृतिपरिशुद्धम् । रागादिभिः किं क्रियते । यथोक्तम्- चित्त- संक्लेशात् सत्त्वाः सक्लिश्यन्ति । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति इति । तथा च सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा असम्प्रयोज्याः । रागादयो ऽपि असम्प्रयोज्याः स्युः । सन्तत्या धावति चित्ते संक्लिष्टादिचित्तमुत्पद्यते । सन्तानानां दूषणमेव संक्लिष्टचित्तमित्युच्यते । यदुच्यते संक्लेशाच्चित्तं विमुच्यत इति । तत् चित्तसन्ततौ यद्विशुद्धचित्तमुत्पद्यते । तद्विमुक्तमित्युच्यते । इदमेव युक्तम् । यथाभ्रतुषारादयश्चन्द्रसूर्याभ्यामसम्प्रयुक्ता अपि पिधानं कुर्वन्तीति [प्रवादः] | तथा रागादयो ऽपि चित्तेनासम्प्रयुक्ता अपि संक्लेशयन्तीति [वदन्ति] | धूमाभ्रमिहिकादयश्चन्द्रसूर्यौ पिदधतीति पिधानं कथ्यते । तथा रागादयो ऽपि विशुद्धचित्तमावृण्वन्तीति आवरणं भवति । (पृ) अभ्रतुषारौ चन्द्रसूर्यौ चैककालिकौ । संक्लेशचित्ते तु नैवम् । अतो नायं दृष्टान्तः । (u) आवरणसाम्यादयं सिद्ध इत्यतो ऽनवद्यम् । संक्लेशो ऽयं चित्तसन्तानं संक्लेशयतीति संक्लेश इत्युच्यते । चैतसिकाश्चित्तजाश्चित्तनिश्रिता इति यत् भवतो वचनं तत्पूर्वमेव प्रत्युक्तम् । यदवोचः- चित्तचैतसिकाः प्रकृतिदन्धा इति । तत्प्रतिक्षणविनाशित्वात् (# SSS_171#) दन्ध इत्युच्यते । न तु साहाय्याय मिथ आलम्बने समुदाचरन्तीति । ये परस्परसहकारिणः ते कञ्चित्कालं तिष्ठेयुः । न तु वस्तुतो दृश्यते परस्परसहकारिताबलम् । [अतः]किं सम्प्रयोगेण । भवतो यब्दोध्यङ्गकालवचनम् । तत् त्रीणि बोध्यङ्गानि यथाकालं भावयेदित्युक्तम् । नत्वेकस्मिन्नेव क्षणे । यथाह शारिपुत्रः सप्तसम्बोध्यङ्गेषु अहं स्वतन्त्रविहारी । यस्मिन् चित्तमुद्धतं भवति । तस्मिन् समये प्रश्रब्ध्यादीनि त्रीणि बोध्यङ्गानि भावयामीति । भगवानपि सम्बोध्यङ्गानामनुक्रममबोचत् । यदाह भवान्- ऐककालिकी सम्बोध्यङ्गानां भावनेति । तदयुक्तम् । यद्यैककालिकी, सप्तत्रिंशब्दोधिपक्षिकाणां भावना । तदेककालं भावयेत् द्वे श्रद्धे पञ्चस्मृत्यादीन् । यन्मन्यसे यथाप्राप्तिस्थानं [किञ्चित्] भावयतीति । स एवा[न्यस्य] भावनावियोगः । द्वयो ध्यानादिवदन्यलब्धवशात्तु अवियोग उच्यते । यत् सप्तत्रिंशब्दोधिपक्षिकाणामेककालं भावनेति । न स मार्गनयः । कस्मात् । नह्येकदा बहवो धर्मा भावयितुं शक्यन्ते । नास्ति सम्प्रयोगवर्गः सप्तषष्टितमः । 68 चित्तबहुत्ववर्गः (पृ) आज्ञातं न सन्ति पृथक् चैतसिकाः नास्ति च सम्प्रयोग इति । तच्चित्तमिदानीं किमेकम् उत बहु । केचिद्वदन्ति- एकमेव चित्तमुत्पत्तिवशाद्बहु इति । (u) चित्तं बहु । कस्मात् । विज्ञानमेव चित्तमित्युच्यते । रूपविज्ञानमन्यत् गन्धादिविज्ञानञ्चान्यत् । अतो बहूनि चित्तानि । चक्षुर्विज्ञानमालोकाकाशादिप्रत्ययानपेक्ष्य अन्यदेवोत्पद्यते । न तथा श्रोत्रविज्ञानम् । त्रयाणां विज्ञानं विज्ञानविषयाणां प्राप्त्योत्पद्यते । मनोविज्ञानन्तु बहुप्रत्ययेभ्य उत्पद्यते । अतो ज्ञायते नैकमिति । यद्विज्ञानं नित्यमित्येवं लक्षणं विषयं विजानाति । तत् कथं विषयान्तरं विजानीयात् । यदि बहूनि चित्तान्युत्पद्यन्ते । (# SSS_172#) तदा ज्ञातुं शक्नुवन्ति । यथा ज्ञानं सम्यक् मिथ्या चान्यत् । ज्ञानञ्च निश्चितं सन्दिग्धं, कुशलमकुशलमव्याकृतं वा सर्वमन्यदेव । कुशले च ध्यानसमाधिविमुक्तयः चत्वार्यप्रमाणानि ऋद्धयभिज्ञादयो ऽन्ये [धर्माः] | अकुशले च रागद्वेषमोहादयो ऽन्ये । अव्याकृते चातीतानागतादयो ऽन्ये । किञ्चिद्विज्ञानं कायिकवाचिककर्मसमुत्थापकम् । किञ्चिच्चेर्यापथसमुत्थापकम् । संयोगतो वियोगतो वा हेतुसमनन्तरालम्बनाधिपतीनां प्रत्येकं विशेषाच्चित्तानि भिद्यन्ते । विशुद्धाविशुद्धादिवेदनानां विशेषाच्च चित्तं भिद्यते । कारित्रविशेषाच्च चित्तं भिद्यते । विशुद्धमविशुद्धञ्च चित्तं प्रकृतितः प्रत्येकं भिद्यते । यच्चित्तं प्रकृतितः परिशुद्धं न तत्संक्लिष्टम् । यथा सूर्यरश्मिः प्रकृतितो विशुद्धा न कदाचिद्दूष्या भवति । यत् प्रकृतितो ऽविशुद्धं न तत् विशोधयितुं शक्यते । यथा रोम प्रकृतितः कृष्णं नावदातं कर्तुमर्हति । दानादौ वस्तुतो विशुद्धं चित्तमस्ति । हिंसादौ चाविशुद्धं चित्तम् । अतो नैकं भवेत् । सुखदुःखादिवेदनानां विभागवशाच्च चित्तमपि नैकम् । यथोच्यते भिक्षुर्विज्ञानमुपभुङ्क्ते केषां विज्ञानं यदुत सुखदुःखादुःखासुखानां विज्ञानम् । यदि चित्तमेकम्, एकमेव विज्ञानं सर्वविषयान् गृह्णीयात् । बहुचित्तवादिनस्तु यथेन्द्रियं विज्ञानमुत्पद्यते । अतो न सर्वविषयान् गृह्णीयात् । यदि चित्तमेकम् । कस्य प्रतिबन्धान्न सर्वविषयान् गृह्णाति । अतो ज्ञायते चित्तं बहु इति । ग्राह्यभेदाद्ग्राहकमपि भिद्यते । यथा कश्चित्कदाचित्स्वचित्तं वेदयते । कथं स्वं रूपमात्मानं वेदयते । यथा चक्षुर्नात्मानं पश्यति । असिर्नात्मानं छिनत्ति । अङ्गुलिर्नात्मानं स्पृशति । अतश्चित्तं नैकम् । यथा मर्कटोपसूत्र उक्तम्- यथा मर्कटः [अरण्य उपवने चरमाणः] शाखां गृह्णाति । ता मुक्त्वान्यां गृह्णाति । एवमेव चित्तं [रात्र्या दिवसस्य च] अत्ययेन अन्यदेवोत्पद्यत अन्यन्निरुध्यते । इति । यदि चित्तमेकम् । षड्विज्ञानकाया इति वचनं प्रणष्टं स्यात् । सूत्रे ऽप्युक्तम्- कायः कदाचिद्दशवर्षाण्यपि तिष्ठते । यत् चित्त- [मित्युच्यते तत् रात्र्याश्च दिवसस्य] अत्ययेन अन्यदेवोत्पद्यते ऽन्यन्निरुध्यत इति । आह च- चित्तमनित्यस्थायीति भवितव्यम् । तच्चित्तं सन्तत्या वर्तते । न प्रतिक्षणं छिद्यते । यथा चैकं कर्म [कृतं] न पुनरादेयं भवति । एवं विज्ञानमपि नालम्बने (# SSS_173#) सादरं वर्तते । तृणाग्निर्नेन्धने सङ्क्रामति । तथा चक्षुर्विज्ञानं न श्रोत्रं प्राप्नोति । अतो चित्तं बहु इति ॥ चित्तबहुत्ववर्गः अष्टषष्टितमः । 69 चित्तैकत्ववर्गः कश्चिच्चोदयति- चित्तमेकम् । कस्मात् । यथोक्तं सूत्रे- चित्तमिदं दीर्घरात्रं कामादिभिरुपक्लिष्टमिति । यदि चित्तं नाना, न सदोपक्लिष्टं स्यात् । रत्नहारसूत्र उक्तम्- यश्चित्तं सदा श्रद्धया शीलेन त्यागेन श्रुतेन प्रज्ञया च भावयति स मृतो देवेषूत्पद्यते इति । ध्यानसूत्रे चोक्तम्- प्रथमध्यानलाभी चित्तस्य परिदमनाय प्रथमध्यानाद्वितीयध्यानमुपसम्पद्य विहरति । इति । चित्तवर्गे चोक्तम्- मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः] | परिस्पन्दतीदं चित्तं मारधेयं प्रहापयेत् ॥ इति । अतो ज्ञायते चित्तमेकं चञ्चलमितस्ततो धावतीति । संयुक्तपिटके च भिक्षुराह- मर्कटः पञ्चद्वारायां कुटिकायां पसक्किय । द्वारेणानुपरीयाति घटयंश्च मुहुर्मुहुः । (# SSS_174#) तिष्ठ मर्कट मा [धावी]र्न हि ते तत् यथा पुरा । निगृहीतो ऽसि प्रज्ञया नेतो दूरं [गमिष्यसी]ति ॥ अतो ज्ञायते- चित्तमेकं पञ्चेन्द्रियद्वारेषु कायकुटिकायां परिभ्रमति । सैव तत्प्रकृतिः । अत आह "मा [धावी]र्न हि ते तत् यथापुरा" | इति । आह च- चित्तमेतत्सर्वकालं यथा दिनकरप्रभा । प्रज्ञावान् दमयत्येव यथा हस्तिनमङ्कुशम् ॥ इति । अतो ज्ञायते चित्तमेकमेवालम्बनेष्वटतीति । किञ्चात्माभावाच्चित्तमेव कर्मकृत्स्यात् । एकमेव हि चित्तं कर्माण्यभिनिर्वृत्त्य पुनर्विपाकं वेदयते । चित्तं म्रियते चित्तमुत्पद्यते चित्तं बध्यते चित्तं मुच्यते । पूर्वानुभूतं चित्तं स्मरति । अतो ज्ञायते चित्तमेकमिति । चित्तमेकं सत् सञ्चिनोति [वासनाम्] | क्षणिकस्य चित्तस्य नास्ति सञ्चयबलम् । भगवतः शासने नास्त्यात्मा । चित्तमेकं सत् सत्त्वलक्षणं भवति । यस्य चित्तं बहु । न तस्य सत्त्बलक्षणं भवति । दक्षिणेन चक्षुषा दृष्ट्वा वामेन विजानाति । नह्यन्यत् पश्यति अन्यद्विजानाति । अतो ज्ञायते । चित्तमेकमात्मना पश्यति आत्मना विजानाति इति । चित्तैकत्ववर्ग एकोनसप्ततितमः । 70 न चित्तबहुत्ववर्गः यद्यप्युक्तं भवता- रूपादीनां विज्ञानमन्यदिति । न युक्तमिदम् । कस्मात् । यदेकं चित्तं तदेव रूपशब्दादिग्रहणरूपाणि नानाकर्माणि करोति । यथैकः पुरुषः पञ्चछिद्रके गृहे स्थितः तत्र तत्र गतान् विषयान् गृह्णाति । तदेव चित्तं चक्षुषि लग्नमालोकदिप्रत्ययमपेक्ष्य रूपं पश्यति । यथा स एव पुरुष अन्यत्र सहायमपेक्ष्य [अपरं] कार्यं करोति । तस्यैव चित्तस्य विज्ञेयं विभक्तं भवति । यथा स एव पूर्वं ज्ञानी सन् पश्चादज्ञानी भवति । एवं मिथ्याज्ञानं पुनः सम्यक् ज्ञानं भवति । यथा स एव पुरुषः पूर्वं विशुद्धः पश्चादविशुद्धो भवति । एवं यत् सन्दिग्धं ज्ञानं तदेव निश्चितं ज्ञानं भवति । यथा स एव पुरुषः पूर्वं संशयितः पुनर्निश्चितो भवति । यदकुशलं चित्तं तदेव पुनः कुशलमव्याकृतञ्च भवति । यथा स एव पुरुषः कदाचित्कुशलं स्मरति । कदाचिदकुशलं कदाचिदव्याकृतञ्च स्मरति । (# SSS_175#) तदेव चित्तमतीतानागामीर्यापथप्रभेदञ्च करोति । यथा स एव पुरुषो ऽतीतानागतादौ नानेर्यापथान् करोति । एवं विशुद्धं चित्तमेवाविशुद्धं भवति । अविशुद्धमेव विशुद्धं भवति । यथा स एव पुरुषः पूर्वं प्रसन्नः पश्चादप्रसन्नो भवति । तदेव चित्तं सुखसम्प्रयुक्तं पश्चाद्दुःखसम्प्रयुक्तं भवति । यथा स एव पुरुषः पूर्वमन्यं सुखयति पश्चात्पुनर्दुःखयति । अत उच्यते चित्तमेकं बहुकर्मणे प्रभवतीति । यदवादीः- एकमेव विज्ञानं न षड्विवषयान् गृह्णातीति । नैकं चित्तमिति । तदयुक्तम् । मम तु इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यते । यत् विज्ञानं चक्षुषि लग्नं तत् रूपमात्रं गृह्णाति । नान्यविषयान् । अन्यदप्येवम् । यदवोचः- ग्राह्यभेदाद्ग्राहकभेद इति । तदयुक्तम् । चित्तधर्मता यदात्मानं विजानातीति । यथा प्रदीप आत्मानं प्रकाशयति अन्यानपि प्रकाशयति । यथा गणक आत्मानं गणयति अन्यानपि गणयति । एवमेकमेव चित्तमात्मानं विजानाति अन्यानपि विजानाति । भवतोक्तो मर्कटदृष्टान्तो ऽयुक्तः । यथा मर्कटः शाखां गृह्णाति तां मुत्त्कापरां गृह्णाति । तथा चित्तमपि एकमालम्बनं गृह्णाति । तदुत्सृज्यापरं गृह्णाति । अतो ऽन्यदुक्तमेव [यत्] स्वयमेव कर्माभिनिर्वर्तयति, स्वयमेव पुनर्विपाकं वेदयते इति संक्षिप्य प्रत्यवोचम् । कस्मात् । यदि चित्तमन्यत्, तदा अन्यत्करोति, अन्यद्वेदयते अन्यन्मृन्म्रियते अन्यज्जायत इत्यादयो दोषाः स्युः । अतो ज्ञायते चित्तमेकमिति ॥ न चित्तबहुत्ववर्गः सप्ततितमः । 71 न चित्तैकत्ववर्गः अत्रोच्यते । यदब्रवीः- चित्तमेकं कामादिना चिरमुपक्लिष्टम् इति । तदयुक्तम् । सन्तन्यमानचित्तस्यैकं लक्षणं दृश्यते । यथा वदन्ति सन्ध्यावात् एव प्रभातवातः । अद्यतननद्येव पूर्वनदी । [अद्य] राजसभाप्रदीप एव ह्यस्तनप्रदीप इति । यथा दन्तः पुनर्जात इत्युच्यते । वस्तुतस्तु पूर्वदन्तो न पुर्नजातः । लक्षणसाम्येन जातः पुनर्जात (# SSS_176#) इत्युच्यते । एवं चित्तमन्यदपि सन्तत्या चित्तमेकमित्युच्यते । यदवोचः- [पूर्वानुभूतं चित्तं] स्मरतीति । पुरुषः कदाचिदात्मनैव पूर्वचित्तं स्मरति । यत् पूर्वचित्तं तदिदानीमागतमिति किं स्मृतेन । तेनैव चित्तेन तदेव स्मर्यत इति कथं भविष्यति । नह्यस्ति स्वात्मवेदकं ज्ञानमेकम् । अतो नैकं चित्तम् । यब्द्रवीषि- [चित्तं] सञ्चिनोतीति । यदि चित्तं नित्यमेकम् । कः सञ्चयेनोपकारः । यदि चित्तं बहु । तदा अधरमध्योत्तमक्रमसन्तत्योत्पद्यमानत्वादस्ति सञ्चयः । भवतोक्तं चित्तं सत्त्वलक्षणमिति । यदि चित्तमेकम् । तदेव नित्यं भवेत् । यन्नित्यम् । स एवात्मा स्यात् । कस्मात् । इदानीं कुर्वन् पश्चात्करिष्यन् नित्य एको ऽविकारीत्यत आत्मा भवति । चित्तविशेषलक्षणानभिज्ञस्य चित्तमेकं भवति । प्रवाहवच्चित्तं सन्तन्यमानमेकमिति वदन्ति । यथा तैमिरिकः केशकलापमेकं पश्यति । तद्विवेचकस्तु तद्भेदं विजानाति । यस्तु प्रज्ञावान् स चित्तभेदं विजानाति । कस्मात् । ब्रह्मादयो व्यामोहगता एवं मन्यन्ते कायो ऽयमनित्यः चित्तं विज्ञानन्तु नित्यम् इति । यदि ब्रह्मादीनामेव व्यामोहः । कः पुनर्वादो ऽन्येषां नित्येष्वासक्तानाम् । अतः कुशलचेतनाप्रत्ययसामग्रीसमुत्पन्नो धर्मो नित्यः स्यात् । तद्विपरीतस्तु क्षयी । यदुक्तं भवता- दक्षिणेन दृष्ट्वा वामेन विजानीयादिति । तत् ज्ञानबलादन्यत्पश्यति अन्यद्विजानाति । यथायं पुरुषो ग्रन्थं रचयति । अन्यः पुरुषो विजानाति । अनागतमजातमसद्भूतञ्चार्यज्ञानबलेन विजानाति । अतीतं वस्तु असदपि स्मृत्वा विजानन्ति अनागतमसदपि [आर्य]ज्ञानबलाद्विजानन्ति । इदं पश्चात् सविस्तरं वक्ष्यते ॥ न चित्तैकत्ववर्ग एकसप्ततितमः । 72 चित्तबहुत्वप्रदर्शनवर्गः यदवोचः- चित्तमेकं बहुकर्मणे प्रभवतीति । तदयुक्तम । कस्मात् । सम्यक् प्रत्यायकात्मकं हि चित्तम्, रूपप्रत्यायनं शब्दप्रत्यायनादन्यत् । कथं चित्तमेकं भवति । यथा घटं धत्ते हस्तकर्म । न तदेव कर्मान्यद्वस्तु धत्ते । तथा येन चित्तेन रूपं गृह्यते । (# SSS_177#) न तेनैव शब्दः श्रूयते । चक्षुर्विज्ञानमिदञ्च चक्षुराश्रयीकृत्य रूपमालम्बनीकृत्य भवति । तदुभयमनित्यं क्षणिकम् । चक्षुर्विज्ञानं कथमक्षणिकम् । यथा विना वृक्षं न च्छायान्वास्ते । एवं चक्षूरूपयोः क्षणिकत्वात् तदाश्रित्योत्पन्नं विज्ञानमपि क्षणिकम् । क्षणिकधर्मस्य नास्ति गमनशक्तिः । मनोवर्गे च पूर्वं बहुधा प्रत्युक्तमेव । अतो न मनो गच्छतीति । यदवादिः- विज्ञानं चक्षुषि लग्नं सत् आलोकमपेक्ष्य पश्यति । यथा स एव पुरुषः पश्यति शृणोति इत्यादि । तदयुक्तम् । कस्मात् । शास्त्रे ऽस्मिन् धर्मणां वस्तुतत्त्वमन्विष्यते । पुरुषः प्रज्ञप्तिसन् न दृष्टान्तो भवितुमर्हति । पुरुषलक्षणञ्चान्वेष्टव्यम् । पञ्चस्कन्धाः पुरुषात्मका इति वदामः । संशयज्ञानादीनि निश्चयज्ञानादिभ्यो ऽन्यानि न संशयज्ञानादीन्येव निश्चयज्ञानादीनि इत्यपि वदामः । तथा सर्वं [वक्तव्यम्] | यदवोचः- इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यत इति । तदयुक्तम् । इन्द्रियं विज्ञानजननस्य हेतुप्रत्ययः । यदि विज्ञानमेकम् । इन्द्रियं किं करोति । [यत्] प्रदीपं दृष्टान्तत्वेन कल्पयसि । नायं दृष्टान्तो युक्तः । यथा अप्रकाशितस्य प्रकाशनं करोति प्रदीपः । न प्रदीपस्वरूपं प्रकाशयति । अतो नात्मानं प्रकाशयति । प्रदीपेनान्धकारे विनष्टे [विषयेषु] चक्षुर्विज्ञानमुत्पद्यते । तदुत्पन्नं सत् प्रदीपमपि पश्यति । घटादि द्रव्यमपि [पश्यति] गणकस्तु आत्मरूपमपि जानाति पररूपमपि जानाति । तदुच्यते लक्षणज्ञानम् । यदवोचः कर्मादि । तत् कर्मादिदूषणे प्रत्युक्तम् । अतो नास्ति स दोषः । यदि चित्तमेकं नित्यम् । तदास्ति कर्म नास्ति विपाकः । कस्मात् । साक्षाच्चित्तं तदाश्रित ञ्च कर्म भवति । यदि चित्तमेकम् । कः कर्मविपाकः । तथा बन्धमोक्षादिरपि यदवादीः- अन्यत् करोति अन्यद्वेदयत इति । तदप्ययुक्तम् । स्कन्धानां सन्तानो नैको नान्यः । अन्तद्वयपातापत्तेः । संवृतिसंज्ञया कर्मादीनां वचनं न तु परमार्थतः । अतः स्कन्धसन्ताने सो ऽयम् इत्यादिसंज्ञाव्यवहार इत्यनवद्यम् । अतो ज्ञायते चित्तं बह्विति ॥ चित्तबहुत्वप्रदर्शनवर्गो द्विसप्ततितमः । (# SSS_178#) 73 किञ्चित्कालस्थायिविज्ञानवर्गः (पृ) चित्तं बह्विति निरूपितम् । इदानीं तानि चित्तानि किं क्षणिकानि । उत किञ्चित्कालस्थायीनि । केचिदाहुः- किञ्चित्कालस्थायीनीति । कस्मात् । रूपादीनां प्रत्यायनात् । यत् क्षणिकं न तत् प्रत्याययेत् । अतो नास्थायि भवति । यदि क्षणिकं [चित्तं] तदा रूपादीनि न कदापि प्रतीयेरन् । कस्मात् । यथा विद्युत्प्रभा किञ्चित्स्थायिन्यपि न पुनः सुज्ञेया भवति । कः पुनर्वादः । क्षणिकं प्रत्याययतीति । वस्तुतस्तु प्रत्याययति । अतो ज्ञायते विज्ञानानि न क्षणिकानीति । चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञान[मुत्पद्यते] इत्यनयोरभेदे विज्ञानमप्यभिन्नम् । चित्तञ्च युगपदेव नीलादीनि रूपाणि गृह्णाति । अतो ज्ञायते ऽक्षणिकमिति । यन्मन्यसे- सन्तानतो ऽध्यवस्यतीति । तदपि न युक्तम् । यद्यैकैकं चित्तं नाध्यवस्यति । सन्तानो ऽपि नाध्यवस्येत् । यथैकस्मिन्नन्धे रूपमपश्यति बहवो ऽपि न पश्येयुः । यदि ब्रवीषि- यथैकस्तन्तुर्न हस्तिनं प्रतिरुन्धे । बहवस्तु सञ्चिताः प्रभवन्ति । तथैकं चित्तं नाध्यवस्यति । तत्सन्तानस्तु अध्यवस्यति । इति । इदमप्ययुक्तम् । एकैकस्मिन् तन्तौ प्रत्येकमस्ति किञ्चिद्वलम् इति तत्समवायः प्रभवति । चित्तस्यैकस्मिन् क्षणे नास्ति किञ्चित्प्रत्यायकबलम् । तस्मात्सन्तानो ऽपि न प्रत्याययेत् । वस्तुतस्तु प्रत्याययति । अतो ज्ञायते ऽक्षणिकमिति । यदि चित्तं क्षणिकमिति । अतीतानागतादिकर्माणि निष्प्रयोजनानि स्युः । किञ्चित्कालस्थायि तु सप्रयोजनानि करोति । अतो ज्ञायते ऽक्षणिकमिति । अनित्यमपि किञ्चित्कालमवश्यं तिष्ठति ॥ किञ्चित्कालस्थायिविज्ञानवर्गस्त्रिसप्ततितमः । (# SSS_179#) 74 अस्थायिविज्ञानवर्गः अत्र प्रतिब्रूमः । यदुक्तं भवता- चित्तं प्रत्यायकमित्यतो ऽक्षणिकमिति । तदयुक्तम् । चित्तगतनिमित्तानां बलात् [चित्तं] प्रत्याययति । न स्थायिबलात् । तथा नो चेत् शब्दकर्मणो न स्यात्प्रत्यायनम् । कस्मात् । प्रत्यक्षं पश्यामः खल्विदं क्षणिकमथ च प्रत्यायकमिति । अतो ज्ञायते न स्थायित्वात्प्रत्यायतीति । सम्यक् प्रत्ययात्मकं हि चित्तम् । यन्नीलं प्रत्याययति । न तदेव पीतं प्रत्याययति । तस्मान्नीलप्रत्यायकं किञ्चित्कालस्थाय्यपि न पीतं प्रत्याययति । नीलप्रत्यायनकालो ऽन्यः । अनीलप्रत्यायनकालश्चान्यः । नैको धर्मो द्वयोः कालयोः स्यात् । धर्मः कालसमन्वितः । कालश्च धर्मसमन्वितः । ग्रहो द्विविधः अध्यवसायात्मकः अनध्यवसायत्मक इति । यदि विज्ञानमक्षणिकम् । सर्वं ग्राह्यं साकल्येनाध्यवस्येत् । मम तु बहुविज्ञानसन्तानवशादुत्पन्नो ग्रहो ऽध्यवस्यति । अल्पसन्ताने तु नाध्यवस्यति । विज्ञानञ्च विषयं गृह्णाति मन्दं वा क्षिप्रं वा इति चित्तस्य नास्ति नियमः । यदुक्तं भवता- आश्रयालम्बनयोर्नास्ति भेद इति । क्षणिकत्वात् रूपमाश्रयालम्बनमपि भिन्नमेवेत्यर्थः साधितः । यदवादीः- युगपद् गृह्णातीति । विज्ञानं सर्वकायावयवग्राहकमित्यतो युगपग्द्रह इत्युच्यते । अतो नास्त्येकं विज्ञानं सर्वग्राहकम् । कस्मात् । अपरिनिष्पन्नग्रहमेव चित्तमनुनिरुध्यते । [अतः] केन लभ्यते सर्वग्राहकं चित्तमस्तीति । यद्ब्रवीषि- कर्मक्रिया निष्प्रयोजनेति । तदयुक्तम् । यथा प्रदीपः क्षणिको ऽपि प्रकाशनोपयोगी । वायुगतकर्माणि क्षणविनाशीन्यपि पदार्थान् कम्पयन्ति । तथा (# SSS_180#) विज्ञानमपि । यथा प्रदीपादयः क्षणिका अपि [पदार्थ]ग्रहणसमर्था भवन्ति । तथा विज्ञानं क्षणिकमपि [विषय]ग्रहणसमर्थं भवति । अथ चित्तमनोविज्ञानानि क्षणिकानि । कस्मात् । नीलादीरूपसङ्घातः पुरोवर्ती सन् विज्ञानमाशूत्पादयति । अतो ऽस्थायीति ज्ञायते । पुरुषस्य कदाचिच्चित्तं भवति यदहमेककालं सर्वानलम्बनान् गृह्णामीति । अतो विज्ञानमस्थायि । यदि विज्ञानं किञ्चित्कालं तिष्ठति । तदा पुरुषस्य न तद्भान्तिचित्तमुत्पद्येत । कस्मात् । बीजसन्तानवत् किञ्चित्कालावस्थायित्वात् । न तत्र पुरुषस्य भ्रान्तिचित्तमुत्पद्यते । यदङ्कुरकाण्डादीन्यैकालिकानीति । अतो विज्ञानं क्षणिकमिति ज्ञायते । यो घटं पश्यति तस्यैव घटस्मृतिर्भवति । दर्शनानन्तरं स्मृतिर्भवतीत्यतः क्षणिकम् । यो वदति विज्ञानमक्षणिकमिति । तस्यैकमेव ज्ञानं सम्यङ् मिथ्या च सम्भवेत् । अयं पुरुष इति ग्रह एव अयं न पुरुष इति ग्रह इति यथा दर्शनं भवति । एवं संशयग्रह एव निश्चयग्रहः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते क्षणिकमिति । विकल्पाद्यनेकप्रत्ययग्रहणात् क्षणिकमिति ज्ञायते । शब्दकर्मसन्तानश्च क्षणिकः सन् तत्र ज्ञानमुत्पादयति । अतो ज्ञायते चित्तं क्षणिकमिति ॥ अस्थायिविज्ञानवर्गश्चतुःसप्ततितमः । 75 विज्ञानयौगपद्यवर्गः कश्चिच्चोदयति । चित्तं क्षणिकमिति प्रतिपादितम् । इदानीं विज्ञानानि किमैककालिकानि । उत क्रमिकाणि । केचिदाभिधर्मिका वदन्ति- विज्ञानान्यैककालिकानीति । कस्मात् । कश्चित् सर्वान् विषयानेककालं गृह्णाति । यथैको घटं पश्यन् सङ्गीतध्वनिमपि शृणोति । घ्राणेन कुसुमगन्धं जिघ्रति । मुखेन सगन्धरसं कवलयति । व्यजनवायुः कायं स्पृशति । चेतना च समीकरोत्यपशब्दम् । अतो ज्ञायते सर्वान् विषयानेककालं गृह्णातीति । यद्येकमेव विज्ञानं काये सर्वसुखदुःखे विजानाति । तदा चाक्षुषविज्ञानेनैकेन सर्वान् वृक्षान् गृह्णीयात् । तत्तु न सम्भवति । कथ[मेकेन] विज्ञानेन मूलशाखापत्रपुष्पाणि (# SSS_181#) सर्वाणि ज्ञायन्ते । अतो ज्ञायते बहूनि विज्ञानानि युगपदेककालमुत्पन्नानि सर्वान् स्प्रष्टव्यान् गृह्णन्ति इति । नानारूपाणां ज्ञानमेककालमुत्पद्यते । न तु [यत्] नीलज्ञानम् । तदेव पीतज्ञानम् । अतो ज्ञायते एककालं युगपदुत्पद्यन्ते । वहूनि विज्ञानानीति कायावयवेषु च शीघ्रतरं ज्ञानमुत्पद्यते । एकावयवग्रहणकाल एव सर्वान् गृह्णाति । भगवतः शासने च नास्त्यवयवी । न हि सम्भवत्येकमेव विज्ञानं सर्वानवयवान् गृह्णातीति । अतो एककालमुत्पन्नानि बहूनि विज्ञानानि सर्वानवयवान् गृह्णन्तीति ॥ विज्ञानयौगपद्यवर्गः पञ्चसप्ततितमः । 76 विज्ञानायौगपद्यवर्गः अत्रोच्यते । यदुच्यते भवता- बहूनि विज्ञानानि युगपदेककालमुत्पद्यन्त इति । तदयुक्तम् । कस्मात् । विज्ञानं मनस्कारमपेक्ष्योत्पद्यते । यथोक्तं सूत्रे- चक्षुरनुपहतं भवति । रूपमाभासगतं भवति । विज्ञानोत्पादको मनस्कारश्च यदि न भवति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति । अतो ज्ञायते विज्ञानानि मनस्कारमपेक्ष्य भवन्ति नैककालिकानीति । सर्वे चोत्पत्तिधर्माणः कर्मकारणाधीनाः । चित्तस्यैकैकश उत्पत्तेः । न हि पृथिवीनरकादिविपाक एककालं वेद्यते । यदि बहूनि चित्तानि युगदुत्पद्यन्ते । तदा युगपद्वेदना स्यात् । न वस्तुतः सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । विज्ञानञ्च शीघ्रतरमालम्बनं गृह्णाति । यथालातचक्रस्य प्रवृत्तिशैघ्र्यान्नदृश्यते तद्विच्छेदः । तथा विज्ञानान्यपि काललवस्थायित्वान्न विभज्यन्ते । यद्यैककालिकानि विज्ञानानि । सर्वेषामुत्पत्तिधर्माणामेककालमेकलक्षणं युगपदुत्पत्तिः सम्भवेत् । कः प्रतिबन्धो ऽस्ति । तथा च सर्वधर्माणामुत्पत्तये नावश्यं यत्नं कुर्यात् । कर्माकुर्वन्नपि (# SSS_182#) मुच्येत । न तु तत्सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । कायश्चित्तानुचरः । यदि सर्वाणि चित्तानि युगपद्भवन्ति । तदा कायो विक्षिप्येत । अतीतानागतादिचित्तानामेककालमुत्पत्तेः । वस्तुतस्तु कायो न विक्षिप्यते । अतो ज्ञायते न युगपद्भवन्ति सर्वचित्तानीति । चक्षुषा पश्यामः खलु बाह्यान् बीजाङ्कुरादीन् कलमांसपेश्यादिरूपाणि कौमारयौवनजराकारान् क्रमिकान् । तथा चित्तमपि स्यात् । उक्तञ्च सूत्रे- यदा सुखा वेदना भवति । तदा [अन्ये] द्वे वेदने निरुद्धे यदुत दुःखा वेदना अदुःखासुखा वेदना इत्यादि । यदि विज्ञानानां युगपदुत्पादः तदा तिस्रो वेदना एककालं वेद्येरन् । न तु तद्युज्यन्ते वस्तुतः । अतो ज्ञायते विज्ञानानि नैककाल मुत्पद्यन्त इति । एकस्मिन् काय एकचित्तोत्पत्त्या एकः पुरुष इत्युच्यते । विज्ञानानां यौगपद्य एकस्मिन् काये बहवः पुरुषाः स्युः । नत्विदं युज्यते । अत एकस्मिन् काये विज्ञानानां यौगपद्यं न सम्भवति । यौगपद्ये हि एककालं सर्वान् धर्मान् जानीयुः । कस्मात् । चक्षुषि तावदप्रमाणशतसहस्राणि विज्ञानानि भवन्ति । एवं यावन्मनस्यपि । तथा च [तानि] सर्वान् धर्मान् विजानीयुः । न तु तद्युज्यते । अतो विज्ञानानि नैककालिकानीति ज्ञायते । (पृ) कस्माद्विज्ञानान्यवश्यं क्रमिकाणि भवन्ति । (u) एकः समनन्तरप्रत्यय इत्यतो विज्ञानमेकैकमुत्पद्यते । (पृ) एकः समनन्तरप्रत्यय इति कस्मात् सम्यक् । ईदृशी धर्मता स्यात् । तथा भवतामे कस्यात्मन एकं मनः । तथा ममापि एकस्य मनस एकः समनन्तरप्रत्ययः । यथा बीजसम्बन्धी अङ्कुरस्तत्समनन्तरमुत्पद्येत । न काण्डाद्युत्पाद्य अङ्कुरः । एवं चित्तसम्बन्धी धर्मश्चित्तक्रमेणोत्पद्येत । नान्यधर्मोत्पत्ति [क्रमतः] | विज्ञानलक्षणं तथा नियतं [यत्] एकैकोदयव्ययक्रमलक्षणाधीनम् अग्निलक्षणदाहवत् । तस्माद्विज्ञानान्यवश्यं क्रमेण भवन्ति ॥ विज्ञानायौगपद्यवर्गः षट्सप्ततितमः । (# SSS_183#) 77 दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः (पृ) को धर्मः संज्ञा । (u) प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा । कस्मात् । यथोक्तं सूत्रे- केचित्परीत्तसंज्ञाः केचिद्बहुसंज्ञाः केचिदप्रमाणसंज्ञाः केचिदकिञ्चनसंज्ञा इति । वस्तुतस्तु ते बहु किञ्चिदादिधर्मा न सन्ति । अतो ज्ञायते संज्ञा प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपेति । ताः संज्ञाः भूयसा विपर्यासगता इष्यन्ते । यथोक्तम्- अनित्ये नित्यमिति संज्ञाविपर्यासः । दुःखे सुखमिति संज्ञाविपर्यासः । अनात्मनि आत्मेति संज्ञाविपर्यासः । अशुभे शुभमिति संज्ञाविपर्यासः । इति । एवं श्रद्धाधिमुक्तिविपश्यना कृत्स्नायतनेष्वपि उच्यन्ते । संज्ञा त्रिधा विभक्ता ग्रहालम्बना यदुत प्रियद्वेप्योदासीनाः । तत्र तिस्रो वेदनाः क्रमशः समुद्भवन्ति । ता वेदनाश्च त्रिविषजनन्यः । अतः संज्ञा दुष्टा । दुष्टत्वात् भगवानाह- संज्ञा प्रहातव्येति । यथोक्तम्- चक्षुषा रूपाणि दृष्ट्वा मा निमित्तं गृह्वीत इति । अतो ज्ञायते प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपा संज्ञेति । (पृ) प्रज्ञप्तिसद्धर्मग्रहणरूपा संज्ञेति नायमर्थो युज्यते । कस्मात् । तथा संज्ञया हि सर्वान् क्लेशान् प्रजहाति । यथोक्तं सूत्रे- अनित्यसंज्ञा साधु भाविता सर्वं कामरागं पर्यादापयति । सर्वं रूपरागं पर्यादापयति । सर्वं भवरागं पर्यादापयति । सर्वमौद्धत्यं पर्यादापयति । सर्वामविद्यां पर्यादापयति । सममस्मिमानं पर्यादापयति । इति । अतो ज्ञायते न प्रज्ञप्तिसद्धर्मग्रहणमात्रा संज्ञेति । प्रज्ञप्तिधर्मग्रहणरूपा [चेत्] संज्ञा । तदा न स्यात्क्लेशानां प्रहाणम् । उच्यते । वस्तुतः प्रज्ञेयं संज्ञेति नाम्नोच्यते । यथा वदन्ति वेदकः सर्वस्माद्विमुच्यते । मनसा सर्वे क्लेशाः प्रहीयन्त इति । यथा च वदन्ति अकृष्णाशुक्लकर्मणा सर्वाणि कर्माणि क्षपयतीति । वदन्ति च- (# SSS_184#) श्रद्धया वितरत्योघमप्रमादेन चार्णवम् । वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति । इति । वस्तुतस्तु प्रज्ञया तरति न तु श्रद्धादिना । एवं प्रज्ञैव संज्ञाख्ययोच्यते । उक्तञ्च सूत्रे- प्रज्ञया बलं भवतीति । यथोक्तम्- आर्यास्तदन्तेवासिनो वा प्रज्ञाबलेन सर्वान् क्लेशान् प्रजहतीति । अतः प्रज्ञैव सर्वसंयोजनसमुच्छेदिनी । न तु संज्ञा । सप्तत्रिंशदार्यमार्गाङ्गेषु नोक्ता संज्ञा । अतो न [सा] संयोजनसमुच्छेदिनी । उक्तञ्च सूत्रे- जानन् पश्यन् आस्रवक्षयं प्रतिलभते नाजानन् नापश्यन् इति । त्रिष्वनास्रवेन्द्रियेषूक्तं अनाज्ञातमास्यामिन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति सर्वं ज्ञानाख्यं भवति । आह च भगवान्- प्रज्ञास्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो भवति इति । किञ्चाह- ध्यानव्यतिरिक्ता नास्ति सम्बोधिः । साम्यव्यतिरिक्तं नास्ति ध्यानमिति । अनुक्रमसूत्रे चोक्तम्- विशुद्धशीलधारिणो न चित्तं परितपति यावद्यथाभूतज्ञानाय चित्तं समादधाति इति । धर्मज्ञानादयः सर्वे प्रज्ञाख्याः । तिसृषु च शिक्षासु अधिप्रज्ञाशिक्षोत्तमा । आह च- प्रज्ञासम्पत् विमुक्तिज्ञानदर्शनसम्पत् इति । सप्तविशुद्धिषु चोक्तम्- प्रतिपदाज्ञान- दर्शनविमुक्तिरित् । आह च भगवान्- सर्वधर्माणां यथाभूतज्ञानमनुत्तरा प्रज्ञा इत्युच्यते । संज्ञा तु नैवंविधोच्यते । प्रज्ञैव सर्वक्लेशानां समुच्छेदिनि न तु संज्ञेति योगो न्यान्याः । कस्मात् । यथाह महानिदानसूत्रम्- यच्च सूत्रे ऽवतरति विनये च सन्दृश्यते धर्मताञ्च न विलोमयति तत् ग्राह्यम् इति । अपि चाह- सम्यगर्थे स्थापना यथार्थ [ग्रहणम्] सम्यक् रुते स्थापना यथारूत [ग्रहणम्] इति । अतः सूत्रे यद्यप्युक्तम् अनित्यसंज्ञादयः क्लेशानां समुच्छेदका (# SSS_185#) इति । तथापि सा प्रज्ञैवेपि । न्यायतो भवति । आह च- अविद्या सर्वक्लेशानां मूलम् । विसंयोगात्मज्ञा विमुच्यत इति । अतो ज्ञायते प्रज्ञया सर्वे क्लेशाः प्रहीयन्त इति । (पृ) भवतोक्तं प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा इति । किं तन्निमित्तम् । (u) केचिन्मन्यन्ते- प्रज्ञप्तिधर्मो निमित्तम् । प्रज्ञप्तिधर्माः पञ्च अतीतः अनागतः सङ्केतः संयोगः पुद्गल इति । तदयुक्तम् । कस्मात् । पुद्गलः पञ्चस्कन्धानुपादाय सिद्धः । निमित्तस्यासिद्ध्या नास्ति प्रज्ञप्तिः । (पृ) निमित्तस्यार्थः कः । (u) यदालम्बनं तन्निमित्तम् । केनेदं ज्ञायते । यथोक्तम्- सिंहो मृगराज इह नदीतीरे स्थितस्त्रत्र तीरे निमित्तं गृहीत्वा ओघं तीर्त्वा निष्क्रामति । तत्र यदि निमित्तं नास्ति तदा इदं तीरं प्रतिनिवृत्य [तन्निमित्त]मामरणं न मुञ्चति इति । सूत्रे ऽस्मिन् वक्ष[मृगा]दिनिमित्तं भवति । आह च- भिक्षुर्निमित्तं प्रदर्शयतीति । अत्र चीवरादिर्निमित्तम् । किञ्चाह- भगवान्- ईदृशं निमित्तं ख्यापयतीति । अपि चाह- [पशु]वधको राजभोजनायाभिलषितं निमित्तमुपादत्त इति । आहुश्च- प्रभातं सूर्योदयस्य निमित्तमिति । किञ्चाह- त्रीणि निमित्तानि यदुत समाधिनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तमिति । तत्र समाध्यादय एव निमित्तानि भवन्ति । यं धर्मं मनसिकृत्य चित्तमालम्बने बध्यते । तत् समाधिनिमित्तम् । च्यवनधर्मिणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति । तत्र पञ्च धर्मा एव निमित्तानि भवन्ति । अतो ज्ञायते न प्रज्ञप्तिधर्मो निमित्तमिति । नापि संस्कारस्कन्धसङ्गृहीतम् । शारिपुत्रः पूर्णमैत्रायणीपुत्रान्मुखनिमित्तं गृह्णाति । उक्तञ्च सूत्रे- चक्षुषा रूपाणि (# SSS_186#) दृष्ट्वा मा निमित्तं गृह्णीतेति । धर्ममुद्रायाञ्चोक्तम्- यो भिक्षुः रूपशब्दादिनिमित्तं प्रहीणं पश्यति । नाहं वदामि स विशुद्धज्ञानदर्शनस्य लाभीति । अनेन ज्ञायते आलम्बनमेव निमित्तम् । न प्रज्ञप्तिधर्म इति । (पृ) नालम्बनं तिमित्तम् । कस्मात् । अनिमित्तसमाधेरपि सालम्बनत्वात् । आह च रूपाणि दृष्ट्वा मा निमित्तं गृह्णीतेति । यद्यालम्बनं निमित्तम् । कथं रूपं दृष्ट्वा न निमित्तं गृह्णाति । (u) निमित्तं द्विविधं दुष्टमदुष्टमिति । दुष्टनिमित्तनिषेधार्थमाह- रूपं दृष्ट्वा न निमित्तं गृह्णातीति । अनिमित्त[समाधे]रालम्बनमपि दुष्टमिति पश्चान्निरोधसत्य [वर्गे]वक्ष्यते यत् त्रिविध चित्तनिरोधी अनिमित्तमादावुपसम्पद्य विहरतीति । न तु सर्वनिमित्तग्रहो दुष्टः । यः समाधिप्रग्रहोपेक्षानिमित्तादि गृह्णाति । न तस्य दोषो ऽस्ति । निर्वाणञ्चासद्धर्मः । अतो न दुषणकृत् स्यात् । यथोक्तं- धर्मनिमित्तस्य ग्राही न दुष्यति इति । प्रज्ञप्तिनिमित्तग्राहिणस्तु क्लेशाः समुद्भवन्ति । कस्मात् । प्रियाप्रियादिविभक्तनिमित्तग्रहात् सौमनस्यदौर्मनस्यादयः समुद्भवन्ति । ततो रागद्वेषादयो दोषा भवन्ति । अतो ज्ञायते प्रज्ञप्तिधर्मनिमित्तग्रहणरूपा संज्ञेत्युच्यत इति ॥ दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः सप्तसप्ततितमः । 78 दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गः (पृ) वेदना कतमा । (u) सुखा दुःखा अदुःखासुखा च । (पृ) सुखा कतमा । दुःखा कतमा । अदुःखासुखा च कतमा । (u) कायचित्तयोर्विकासो सुखेत्युच्यते । तयोरेव ह्रासे दुःखा । उभयलक्षणयो विरुद्धा अदुःखासुखा । (पृ) इमास्तिस्रो वेदना अनियतलक्षणाः । कस्मात् । यथा वस्त्वेकमेव कदाचित्कायचित्ते विकासयति । कदाचित् ह्रासयति । कदाचिदुभयविलक्षणं भवति । (u) तदालम्बनमनियतम् । न तु वेदना । कस्मात् । यथैक एवाग्निः कस्याञ्चिदृतौ सुखमुत्पादयति । कस्याञ्चिदृतौ (# SSS_187#) दुःखम् । कस्याञ्चिच्चादुःखासुखम् । आलम्बनजा वेदना तु नियतैव । तदेव वस्त्वेकमृतुवशात् सुखस्य वा हेतुर्भवति । अदुःखासुखस्य वा हेतुर्भवति । तदालम्बनं केन कालेन सुखदुःखादीनां हेतुर्भवति । (u) यत्न दुःखविघातकमस्ति । तस्मिन् समये सुखलक्षणमुत्पद्यते । यथा कश्चित् यदा शीतार्तः तदोष्णस्पर्शः सुखमुत्पादयति । (पृ) ननु स एवोष्णस्पर्शः उत्कटः सन् दुःखकरो भवति । न तु सुखकरः । अतो ज्ञायते सुखवेदनापि नास्तीति । (u) संवृतिनामतो ऽस्ति सुखवेदना । न तु परमार्थतः । उष्णस्पर्शप्रियस्य कस्यचित् हितकरो ऽपि भवति । [यस्य यदा] पूर्वदुःखस्य प्रतिबन्धः । तस्मिन् समये तस्य सुखमुत्पद्यते । यदि पूर्वमेव दुःखवियोगः तदोष्णस्पर्शो न सुखकरः । अतो नास्ति परमार्थतः । (पृ) यदुक्तं भवता- [संवृति]नामतः सुखमस्ति इति । तन्न युक्तम् । कस्मात् । सूत्रे भगवानाह- तिस्रो वेदना इति । यदि नास्ति सुखं परमार्थतः । कथं ब्रूयात् तिस्रो वेदना इति । आह च- रूपं यदि दुःखनियतम् । सत्त्वा न तत्रासङ्गमुत्पादयेयुरिति । किञ्चाह- रूपस्य क आस्वादाः ये रूपमुपादाय प्रीतिसुखजनना इति । किञ्चाह- सुखवेदनाया उत्पद्यमानायाः सुखे स्थिते सुखम् । निरुद्धे दुःखम् । दुःखवेदनाया उत्पद्यमानाया न दुःखे स्थिते दुःखम् । निरुद्धे सुखम् । अदुःखासुखवेदनाया न दुःखं ज्ञायते न सुखं ज्ञायते इति । सुखा वेदना पुण्यविपाकः । दुःखा वेदना च पापविपाकः । यदि नास्ति परमार्थतः सुखा वेदना । पुण्यपापयोर्दुःखफलमात्रं स्यात् । न तद्युक्तं वस्तुतः । कामधातावपि सुखा वेदनास्ति । यदि नास्ति परमार्थतः सा, रूपारूप्यधातू न [सुख]वेदनावन्तौ स्याताम् । न तु युज्यते वस्तुतः । किञ्चाह- सुखायां वेदनायां रागो ऽनुशेत इति । यदि नास्ति सुखा वेदना, कुत्र रागो ऽनुशयीत । न वक्तव्यं दुःखायां वेदनायां रागो ऽनुशेत इति । अतो ज्ञायते ऽस्ति परमार्थतः सुखा वेदनेति । (# SSS_188#) अत्रोच्यते । यद्यस्ति परमार्थतः सुखा वेदना । किं सुखमिति तस्य लक्षणं वक्तव्यम् । न तूच्यते वस्तुत । ज्ञातव्यं दुःखविशेषस्यैव सुखनिमित्तव्यवहार इति । सर्वो लोकधातु आ महानरकमा च भवाग्रं सर्वं दुःखलक्षणम् । बहुदुःखसम्पीडितस्य मृदुनि दुःखे सुखनिमित्तमुत्पद्यते । यथा कश्चित् धर्मतप्तः शीतस्पर्शं सुखं मन्यते । तस्मात् सूत्राणि तथावचनान्यविरुद्धानि । (पृ) लोके सर्वं सुखमिति वक्तुं सम्भवति । मृदुनि सुखे दुःखसंज्ञोत्पद्यते । तथा नो चेत् दुःखाल्पत्वे सुखसंज्ञोत्पद्यत इत्यपि न वक्तुं शक्यते । (u) दुःखवेदनालक्षणस्यौदारिकत्वात् सूक्ष्मसुखं दुःखमिति न सम्भवति । सुखं सूक्ष्ममपि नोपघातलक्षणं भवति । कस्मात् । न हि पश्यामः कथमपि सूक्ष्मं सुखमनुभवन्तं पुरुषं बाहुमुद्यम्य सुदीर्घमुच्छ्वसन्तम् । सुखा च वेदना सूक्ष्मा प्रवृत्ता उपशमलक्षणमित्युच्यते । तद्यथोर्ध्वभूमौ प्रवृत्त उपशमः । अतो यदुक्तं सूक्ष्मे सुखे दुःखसंज्ञोत्पद्यत इति तत् वचनमात्रम् । बालपृथग्जनानामल्पदुःखे सुखसंज्ञा मिथ्या प्रादुर्भवति इति तु न्याय्यम् ॥ दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गो ऽष्टसप्ततितमः । 79 संस्कारदुःखतावर्गः सर्वा वेदना दुःखम् । कस्मात् । चीवरभोजनादयो हि सर्वे दूःखहेतवः न सुखहेतवः । केनेदं ज्ञायते । अन्नवस्त्रादिषूत्कटेषु दुःखमपि वर्धत इति प्रत्यक्षं खलु । अतो दुःखहेतवः । हस्तव्यथादिदुःखं लक्षणतो निदर्शयितुं शक्यते । न तथा सुखम् । अन्नवस्त्रादि व्याधिप्रशमनम् । यथा तर्षितस्य पानं न सुखजनकम् । कश्चिद्दुःखपीडितः दुःखभेदे सुखसंज्ञां जनयति । यथा जना मरणभीताः [अन्यं] दण्डं सुखं मन्यन्ते । दण्डादानशस्त्रादानक्षुरशक्तयो दुःखहेतुतया नियताः न तथा सुखहेतुतया । सर्वेषामवश्यमात्यन्तिकदुःखत्वात् ज्ञातव्यं पूर्वं [दुःखं] सदेवोर्ध्वकालं बुध्यते पादुकाक्षयवत् । स्त्रीरूपादौ च पूर्वमुत्पद्यते सुखसंज्ञा । पश्चाद्भवति विद्वेषः । अतो ज्ञायते मिथ्यासंज्ञानुस्मरणेन सुखसंज्ञोत्पद्यत इति । मिथ्यसंज्ञानुस्मरणव्यावृत्तौ तस्य दोषं पश्यति । स्त्रीरूपादीनि उच्छोषणशिरोव्याध्यादिहेतवः । न सुखं भवति । वैराग्ये सति तदालम्बनं त्यज्यते । (# SSS_189#) यद्यस्ति वस्तुतः सुखम् । कस्मात् त्यज्यते । यस्य यत्र सुखमभूत् तस्य तदेव पश्चाद्दुःखचित्तजनकमित्यतो ज्ञायते नास्ति सुखमिति । किञ्च कायो दुःखहेतुः न सुखहेतुः । यथारण्यभूमौ सुसस्येषु दुष्प्ररोहेष्वपि तृणवीरणानि सूद्भवन्ति । एवं कायभूमौ दुःखस्कन्धाः सुसमुद्यन्ति । मृषासुखन्तु दुरुद्भवं भवति । किञ्च जना दुःखे सुखविपर्यासमुत्पाद्य पश्चात्तत्राभिष्वजन्ते सुखं यदि किञ्चिदस्ति । नोच्येत विपर्यास इति । यथा नित्य आत्मा विशुद्धः किमपि वस्तु नास्ति । एवं सुखमपि । उभयोर्विपर्यस्तत्वात् । जनानां कटुके दुःखे सुखचित्तमुत्पद्यते । यथा भारवाही स्कन्धं सुखयति । अतो ज्ञायते नास्ति सुखमिति । सूत्रे च भगवतोक्तम्- सुखा भिक्षवो वेदना दुःखतो द्रष्टव्या । दुःखा वेदना शल्यतो द्रष्टव्या । अदुःखासुखा वेदना अनित्यतो द्रष्टव्या । इति । यद्यस्ति नियतं सुखम् । सुखं दुःखतो न द्रष्टव्यं स्यात् । ज्ञातव्यं पृथग्जना दुःखं सुखतो गृह्णन्तीति । अतो भगवानाह- यत्र पृथग्जनानां सुखसंज्ञोत्पद्यते तत् दुःखतो द्रष्टव्यमिति । इमास्तिस्रो वेदनाश्च दुःखसत्यसङ्गृहीताः । यदि वस्तुतो ऽस्ति सुखम् । कथं दुःखसत्यसङ्गृहीतं स्यात् । दुःखमेव वस्तुतो ऽस्ति । सुखलक्षणन्तु मृषा । केनेदं ज्ञायते । दुःखचित्तभावनया हि सर्वसंयोजनानि प्रजहजाति । नतु सुखचित्तभावनया । अतो ज्ञायते सर्वं दुःखमिति । सर्वे पदार्था दुःखहेतवः । द्वेष्यवत् । द्वेष्यो द्विविधः- एकः दुःखमेव करोति । अपर आदौ मृदुरपि अन्ते पुरुषं हिनस्ति । तद्वत्पदार्था अपि केचिदादौ सुभकरा अन्ते तु हिंस्राः । अतो ज्ञायते सर्वं दुःखमिति । सत्त्वानां लब्धकामानामपि नास्ति तृप्तिः । लवणाम्भः पानेनातृप्तिवत् इत्यतो दुःखम् । कामप्रार्थनाविरहः सुखमित्युच्यते । प्रार्थना तु दुःखम् । न पश्यामः कमपि लोकमप्रार्थयमानम् । अतः सुखविहीनं जानीमः । सर्वे सत्त्वाः कायिकदुःखेन वा चैतसिकदुःखेन वा सदानुगम्यन्त इत्यतः कायो दुःखमिति ज्ञायते । कायः कारागृहवत्सदा बन्धनः । केनेदं ज्ञायते । एतत्कायनिरोधाद्विमुक्तैत्युच्यते । [अतो] बन्धनं दुःखम् । सर्वे ऽपि पदार्थाः क्रमशः कुत्सनीयाः । यथा नारकादिकायाः ग्रीष्महेमन्ताद्यृतवः बालादीनामिन्द्रियाणि । शीतधर्मादि परस्परसापेक्षमवसाने (# SSS_190#) विद्वेप्यं ज्ञायते । [अतः] सर्वं दुःखमिति ज्ञेयम् । कायस्य च बहवः शत्रवो यदुताशीविषकारण्डः पञ्चोत्क्षिप्तासिका वधकाः कल्याणमित्रवञ्चनाश्चोराः शून्यग्रामे ग्रामघातकाश्चोरा महानद्या अवरतीरम् इति । [इमानि]नानादुःखानि सदानुचरन्ति [कायम्] | अतो ज्ञायते सर्वं दुःखमिति । किञ्च जानीमः सत्त्वानां कायः सर्वदुःखैरनुगम्यते यदुत जातिदुःखं, जरादुःखं व्याधिदुःखं मरणदुःखं विप्रियसमागमदुःखं प्रियवियोगदुःखं प्रार्थितादिविघातदुःखम् इत्यादिभिः । अतो ज्ञायते कायो दुःखकलाप इति । आत्मनि सति आत्मीयाभिष्वङ्गाद्युपद्रवाणां समुदयो ऽस्ति । अतो ज्ञायते कायो दुःखनिदानमिति । पञ्च सत्त्वगतयश्चत्वार इर्यापथाश्च सुखविरहिताः । कस्मात् । यथोक्तं सूत्रे- रूपं दुःखं वेदना संज्ञा संस्कारां विज्ञानञ्च दुःखं इति । रूप उत्पद्यमाने जराव्याधिमरणादयः सर्व उपद्रवा उत्पद्येरन् । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । कायः सदा व्याप्रियते कायवङ्मनोभिः कृत्यान्यभिसंस्क्रियन्ते । कृत्यानामभिसंस्करणं दुःखमित्युच्यते । आर्याः कायक्षयेण हृष्टा भवन्ति । यद्यस्ति वस्तुतः सुखम् । कथं सुखाद्भ्रष्टाः प्रमोद्येरन् । अतो ज्ञायते सर्वं दुःखमिति ॥ संस्कारदुःखतावर्ग एकोनाशीतितमः । 80 दुःखप्रहाणवर्गः (पृ) बहुभिः कारणैर्भवता दुःखं प्रतिपादितम् । अथापि जनाः सुखं कामयन्ते । यत्र कामना तत् सुखमिति मन्यामहे । (u) पूर्वमेव प्रत्युक्तमिदम् । पृथग्जना विपर्ययात् दुःखमेव सुखतो गृह्णन्ति । मुग्धैरुक्तं कथं श्रद्धेयम् । प्रार्थितं लब्ध्वापि दुःखतो भावयेत् । कस्मात् । सर्वमनित्यं विपरिणामे दुःखजनकम् । यथोक्तं भगवता सूत्रे- रूपारामा[भिक्षवो] देवमनुष्या रूपरता रूपमुदिता रूपविपरिणामविरागनिरोधात् (# SSS_191#) दुःखं [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं वेदनासंस्कारविज्ञानेष्वपि । विपरिणामित्वात् ज्ञातव्यं दुःखमिति । जना अभूतसुखमनुभूय तत्रासङ्गमुत्पादयन्ति । आसङ्गप्रत्यया रक्षणपालनादयो दोषाः समुद्भवन्ति । अतः सुखं दुःखतो भावयेत् । सुखञ्च दुःखस्य द्वारम् । सुखरागात् त्रिभ्यो विषेभ्यः सम्भवन्त्यकुशलकर्माणि । [ततो]नरकादौ पतितो दुःखोपद्रवाननुभवति । अतो ज्ञातव्यं सर्वं सुखमूलकमिति । सर्वः संयोगो विप्रयोगान्तः । विप्रयोगे गाढं दुःखमनुभवति । नैतावता प्रियः पुनर्भवति । अतः सुखं दुःखान्तं भवतीति ज्ञेयम् । सुखोपकरणामुत्पादः सत्त्वानां प्रमोषणाय भवति । दुःखेषु च पातयति । यथा वन्यपक्षिणामाहारः मत्स्यानां भक्षणप्रस्कन्दनञ्च सर्वं ग्रहणाय भवति । तथा सुखमपि दुःखतो द्रष्टव्यम् । सुखवेदनाया अल्पास्वादलभायपरिमितान् दोषान् प्राप्नोति । यथा पशुमत्स्यानामास्वादितमत्यल्पम् । तदापदस्वतिबहुलाः । अतो दुःखतो द्रष्टव्यम् । सुखवेदना च क्लेशानामुत्पत्तिस्थानम् । कस्मात् । कायरागाद्धि कामा अपेक्ष्यन्ते । कामप्रत्यया व्यापादादयः क्लेशाः क्रमेण सम्भवन्ति । सुखवेदना संसारस्य मूलम् । कस्मात् । सुखमुपादाय हि तृष्णा जायते । यथोक्तं सूत्रे- तृष्णा दुःखस्य मूलम् इति । सर्वेषां सत्त्वानामभिसंस्कृतानि न सुखाय भवन्ति । अतो दुःखमूलमित्युच्यते । सुखवेदना शृङ्खलातो दुस्त्यजतरा । संसारे च सुखकामनया बध्यते । कस्मात् । सुखरागाद्धि संसारं न मुञ्चति । सुखा वेदना चेयं सदा दुःखजननी । अन्वेषणकाले कामना दुःखम् । विघातकाले ऽनुस्मरणं दुःखम् । लाभकाले न तृप्यति स्रोतः कबलयन् सागर इव । इदमपि दुःखम् । सुख वेदना अतन्द्रीहेतुः । कस्मात् । सत्त्वाः सुखसाधनान्वेषणकाले प्रपातचङ्क्रमणा[दि]दोषमपि सुखतो मत्वा न चित्ते परिखिद्यन्ते । तस्मात्प्रज्ञावता दुःखमिति भावयेत् । सुखा वेदना कर्मणां प्रवृत्तिहेतुरित्युच्यते । कस्मात् । सुखरागाद्धि कुशलकर्मसु प्रवर्तते । सर्वमपीदं कायानुभवस्य हेतुः । कस्मात् । सुखमुपादाय (# SSS_192#) हि तृष्णोत्पद्यते । तृष्णाहेतुना कायो ऽनुभूयते । सुखवेदना च निर्वाणस्य विरोधिनी भवति । कस्मात् । सत्त्वाः संसारे सुखाध्यवसानेन निर्वाणं नाभिलषन्ति । अविरक्तः सुखवेदनामिमां तृष्यति । तृष्णा च दुःखस्य जनकहेतुः । अतः सुखवेदना दुःखस्कन्धस्य मूलमिति ज्ञायते । उक्तञ्च सूत्रे- द्वे इमे भिक्षव आशे दुष्प्रजहे । [कतमे द्वे] लाभस्य जीवितस्य च इति । कामानामनुचिन्तनी आशा लाभस्याशेत्युच्यते । एषां कामानामुपभोगाय या जीवित प्रतिलाभायाशा सा जीवितस्याशा । इमे द्वे आशे सुखवेदनामूलिके । अतः प्रज्ञावता यथाभूतं सुखवेदनालक्षणं भावयता दुष्प्रहजा[पि] प्रहेया । सुखवेदनास्वादो ऽप्रतिलब्धवैराग्यस्य महाप्राज्ञस्यापि चित्तं कलुषयति । दुष्प्रजहत्वात् सुखवेदनातः प्रगाढा भवति । सुखवेदनास्वादः रागादीनां हेतुः । सुखवेदनायामसत्यां न किञ्चिद्रज्यते । सुखवेदनास्वादेन तत्त्वज्ञानं प्रजहाति । कस्मात् । लोके हि प्राज्ञा अवश्यमुत्तमभूम्यास्वादमुपादायाधरां भूमिं त्यजन्ति । अतो ज्ञायते सुखा वेदना दुःखवेदनामतिक्रान्तेति । सत्त्वानां चित्तमुपपत्त्यायतने ऽनुबध्यते । यावद्गृह्य जन्तुरपि काये साभिलाषो भवति । इति ज्ञातव्यं सर्वं सुखवेदनास्वादादिति । अतः सुखां वेदनां दुःखतो भावयेत् ॥ दुःखप्रहाणवर्गो ऽशितितमः । 81 त्रिवेदनाविचारवर्गः (पृ) सर्वं दुःखमिति परिज्ञातम् । इदानीं केन विभङ्गेन सन्ति तिस्रो वेदना इति । (u) एकस्या एव दुःखवेदनाया कालभेदेन त्रयः प्रकारा भवन्ति यत् विहेठकं तत् दुःखमित्युच्यते । विहेठितः पूर्वदूःखधारणाय पुनदुःखान्तरं पर्येषते । पर्येषितप्रणिधानेन महादुःखस्य मुहूर्तमुपशमे तस्मिन् (समये) सुसुखमित्युच्यते । प्रीतिदौर्मनस्ययोरवेदने न [किञ्चित्] प्रणिदधाति, न पर्येषते । तस्मिन् समये अदुःखासुखा वेदना इत्युच्यते । (# SSS_193#) (पृ) अदुःखासुखा वेदना नास्ति । कस्मात् सुखदुःख एव ह्यनुभाव्ये स्तः । अदुःखासुखा तु नानुभूयते । (u) पुरुषो ऽयं त्रिभिः स्पर्शैः स्पृष्टः यदुत दुःखस्पर्शः सुखस्पर्श अदुःखासुखस्पर्श इति । हेतौ सति फलमस्तीति ज्ञातव्यम् । यथा कश्चित् उत्कटतापलब्धः शीतस्पर्शं सुखतो ऽनुभवति । ऊर्ष्णस्पर्शं दुःखतः । अशितानुष्णस्पर्शञ्च अदुःखासुखतो ऽनुभवति । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यद्भवतो मतम्- अदुःखासुखस्पर्शे न वेदनोत्पद्यत इति । तदयुक्तम् । कस्मात् । पुरुष इममशीतानुष्णस्पर्शनमनुभवति । अनुभवज्ञानालम्बनैव वेदना भवति । कथमाह नास्तीति । पुरुषं प्रति आलम्बनं त्रिधा विभक्तं प्रियं द्वेष्यमुदासीनमिति । प्रियात्सौमनस्यं भवति । द्वेप्याद्दौर्मनस्यम् । उदासीनादुपेक्षा । अतो ज्ञायते संज्ञाभेदादिमास्तिस्रो वेदना भवन्ति । आलम्बनास्वादादिमास्तिस्रः संज्ञा उद्यन्तीति । आलम्बनं त्रिविधम् । किञ्चिदुपकारकं किञ्चिदपकारकम् । तच्चोभयं मिथो विरुद्धम् । ससुखमसुखं युगपद्विरुद्धम् । रागद्वेषमोहस्थानानि [विरुद्धानि] सप्रीतिक मप्रीतिकञ्च विरुद्धम् । पुण्यापुण्यानेञ्ज्यफलरूपेष्वालम्बनेषु तिस्रो वेदना अनुप्रवर्तन्ते । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यत्र चित्तमनुकूलं तत्र सुखा वेदना । प्रतिकूलं यत्र चित्तं तत्र दुःखा वेदना । यत्र न प्रतिकूलं नानुकूलं तत्रादुःखासुखा वेदना । लोकधर्माश्चाष्टौ लाभो ऽलाभो निन्दा प्रशंसा यशो ऽयशः सुखं दुःखमिति । पृथग्जना अलाभादिषु चतुर्धर्मेषु प्रतिकूलचित्ता भवन्ति । लाभादिषु चतुर्धर्मेषु तु अनुकूलचित्ताः । वीतरागा आर्यास्तूईभयत्रावश्यमुपेक्षका भवेयुः । उपेक्षैवासुखादुःखा वेदना । अतो न सा नास्तीति । (पृ) यदि स्पर्शादिप्रत्ययत्वात् तिस्रो वेदनाः सन्तीति । तदा सर्वे ऽपि चित्तोपविचारा वेदनाः स्युः । कस्मात् । ये चित्तोपविचाराः कायवर्तिनः ते सर्वे ऽपि सुखा दुःखा अदुःखासुखा वा भवन्ति । (u) [सत्यं] सर्वे ऽपि चित्तोपविचारा वेदना भवन्ति । कस्मात् । उक्तं हि सूत्रे- अष्टादश मनौपविचाराः इति तत्र केवलमेकं मनः अष्टादशधाविभक्तं यदुत षट् सौमनस्योपविचाराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचारा इति । संज्ञाविकल्पात्किञ्चिद्दुःखाङ्गं किञ्चित्सुखाङ्गं किञ्चिदुपेक्षाङ्गम् । अतो ज्ञायते सर्वे ऽपि चित्तोपविचारा (# SSS_194#) नावेदना भवन्तीति । किञ्चोक्तं सूत्रे- सर्वा वेदना दुःखम् इति । अतो ज्ञायते चित्तोपविचारेषु देहगतेषु सर्वं दुःखमित्युच्यते । आह च यो रूपस्योत्पादः स दुःखस्योत्पाद इति । कथं रूपं दुःखमित्युच्यते । दुःखहेतुत्वात् । अतो ज्ञायते आलम्बनमिन्द्रियाणि च दुःखजनकानीति । अतः सर्वे ऽपि चित्तोपविचारा वेदना इत्युच्यन्त इति । संस्काराणां दुःखत्वात् संस्कारान् दुःखतो भावयेत् । विपरिणामे दुःखत्वात् सुखां वेदनां दुःखतो भावयेत् । दुःखदुःखन्तु दुःखमेव । इतीमास्तिस्रो वेदना दुःखाः प्रत्ययसामग्र्यां समुत्पन्नाः क्षणिकाः । अत आर्या दुःखतः पश्यन्ति । अतः सर्वे ऽपि चित्तस्योपविचारा वेदना इत्युच्यन्ते । (पृ) किमनास्रवा वेदना अपि दुःखम् । (u) दुःखमेव । कस्मात् । अनास्रवा वेदना अपि आर्या अनन्तरं त्यजन्ति । प्रथमध्यानादारभ्य यावत्सर्वनिरोधसमापत्तिम् । अतो दुःखमेव । सास्रवध्यानसुखस्यानास्रवध्यानसुखस्य च को भेदः । सास्रवध्यानानुयायिन आत्महेतुना दुःखम् । अनास्रवध्यानानि च तेनैव दुःखम् । य आर्या अनास्रवचित्तविहारिणः ते सर्वत्र परं निर्विद्यन्ते । अतो ऽनास्रवचित्त उत्पन्ने परमो निर्वेद उत्पद्यते । अक्षिगतरजोवत् । प्राकृता अज्ञा दुःखं सुखतो मन्यन्ते । आर्यास्तु गभीरज्ञा भवाग्रान्निर्विण्णाः कामधातुनिर्विण्णेभ्यो ऽन्येभ्यो ऽप्यतिमात्राः । अतो ऽनास्रवदुखं सास्रव [दुःखा]दतिक्रान्तम् । आर्या अनास्रवचित्तं लब्ध्वा निर्वाणमात्रोन्मुखा भवन्ति । कस्मात् । ते तस्मिन् समये सर्वे संस्कृता दुःखमिति व्यक्तं पश्यन्ति । यद्यनास्रवा वेदना सुखा तदा सुखे प्रामोद्येरन् न निर्वाणोन्मुखचित्ता भवेयुः । (पृ) यदि चित्तस्योपविचारा वेदनेति । कथं चित्तादिधर्मः पृथक् [न]सन्ति । (u) एकैव वेदना आलम्बने नानोपविचरतीति विभक्ता भवति । चित्तादिधर्मा अपि नानालम्बन उपविचरन्ति । किन्तु विज्ञानालम्बने सति अयं समुदाचारश्चित्तमित्युच्यते । ईदृशं पूर्ववत् वक्तव्यम् । इमेषु सर्वधर्मेषु कायगतेषु सन्ति (# SSS_195#) हितादयो विशेषा इत्यतो वेदनेत्याख्यायन्ते । बहुभिश्चित्तैः क्लेशा अभिनिर्वर्त्यन्ते । तस्मिन् समये च वेदनेत्युच्यते । यथोक्तं सूत्रे- सुखायां वेदनायां रागो ऽनुशेते । दुःखायां वेदनायां द्वेषो ऽनुशेते । अदुःखासुखायां वेदनायां मोहो ऽनुशेते इति तस्मात्संज्ञाविकल्पिता आलम्बने सौमनस्यादयो धर्मा वेदना इत्युच्यन्ते । कस्मात् । तस्मिन् समये हि क्लेशाः समुद्भवन्ति । (पृ) एकैकस्यां वेदनायां त्रयः क्लेशानुशया भवन्ति । कस्मान्नियम्यन्ते सुखायां वेदनायां रागो ऽनुशेत इति । (u) न दुःखायां वेदनां रागो ऽनुशयः स्यात् । मोहस्सर्वत्रानुशयः । मोहबलाद्धि दुःखे सुखसंज्ञोत्पद्यते । वस्तुनो ज्ञानदर्शनाभावात् दुःखलाभे द्वेष उत्पद्यते । अदुःखासुखा वेदनायास्सूक्ष्मत्वात् रागस्य द्वेषस्य वानुभवः । कस्मात् । पुरुषस्य तत्र सुखदुःखसंज्ञानुत्पादाद्वस्तुनो ज्ञानदर्शनाभावाच्च केवलं मोहानुशयः सम्भवति । उपेक्षालम्बने यदि रागद्वेषौ न समुदाचरतः पृथग्जनास्तदुत्कृष्टालम्बनमिति वदन्ति । अतो भगवानाह- न भवतामिदमालम्बनमुत्कृष्टम् । अननुभवान्न रागद्वेषौ समुदाचारतः । यथोक्तं सूत्रे- प्राकृतानां यद्रुपे भवत्युपेक्षा स सर्वा रूपनिश्चिता । यस्येदमालम्बनमुत्कृष्टं तस्याहङ्कारो ऽधिको भवति । यो निकृष्टं करोति तस्य पुना रागद्वेषौ समुद्भवत इति । अतो ज्ञायते ऽनुत्कृष्टमिति । अदुःखासुखा वेदना चोपशमलक्षण, आरूप्यसमाधिवत् । उपशान्तत्वात्क्लेशाः सूक्ष्मं समुदाचरन्ति । प्राकृतास्तत्र विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- तत्रास्त्यविद्यानुशय इति । आलम्बनाननुभवात्सुखदुःखयोरप्रतीतिः । यो जानाति तदालम्बनं तस्य सुखदुःखे स्पष्टं प्रतीयेते । तस्मिन् समये रागद्वेषौ सम्भवतः । (पृ) यस्तत्रालम्बनं वेदयते तस्य सुखदुःखसंज्ञोत्पद्येत । अतः सुखदुःखवेदनामात्रमस्ति । (u) पुरुषस्यास्य तदा तदालम्बने न सुखचित्तमुत्पद्यते न च दुःखचित्तम् । अतो न सुखदुःखमात्रमस्ति । पूर्वोक्तवत् सर्वमपि दुःखं त्रिधा विभक्तमस्ति । (पृ) यद्भवतोक्तं- तदालम्बनस्यानुभवज्ञाने पुनः सुखसंज्ञोत्पद्यत इति । कथं तदनुभवज्ञानं (# SSS_196#) न सम्भवति । अविद्यया अनुभवज्ञानम् । (u) पुरुषस्यास्य तस्मिन् आलम्बने पूर्वं निमित्तग्रहात् तत्रालम्बने यद्यविद्यानुशयो यदि वा रागद्वेषानुशयो ऽस्ति । (पृ) सुखदुःख एव मोह उत्पद्यते । यथोक्तं सूत्रे- स तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतं न प्रजानाति । तस्य तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतमप्रजानतो यो ऽदुःखासुखस्यावेदनाया अविद्यानुशयः सो ऽनुशेत इति । अतः सुखदुःख एवाविद्यानुशय उदेति । नादुःखासुखायां [वेदनायाम्] | (u) सूत्रमिदं स्वयमाह- वेदनानां समुदयास्तगमादीनवादीन् यथाभूतमप्रजानतो ऽदुःखासुखायामविद्यानुशयो ऽनुशेत इति । (पृ) वचनस्य सत्त्वे ऽपि नायमर्थो युज्यते । कथं सुखदुःखयोः समुदयास्तगमादीनवानप्रजानतो ऽदुःखासुखायां वेदनायामविद्यानुशयो ऽनुशेत इति । कस्मात् अन्यवस्तुनो ऽज्ञानमन्यवस्तुन्यनुशयः । अत इदं सूत्रमेवं वक्तव्यम्- अदुःखासुखायाः समुदयाद्यप्रजानतो ऽदुःखासुखायां वेदनायामविद्यानुशयो ऽनुशेत इति । यदि वा तत्राविद्यानुशयो नानुशेत इति । (u) तस्यादुःखासुखायां वेदनायां त्रिधा चित्तं भवति । शान्तसंज्ञा अदुःखासुखसंज्ञा तज्जादुःखासुखबुद्धिः । मिथ्याज्ञानेन निमित्तग्राहिणः सुखबुद्धिरुत्पद्यते । उत्तमभूमिसुखास्वादग्राहिणो दुःखबुद्धिरुत्पद्यते । अतः सूत्रे वेदनानामिति बहुवचनमुक्तम् । कस्मात् । सर्वा वेदना अविद्यानुशयिताः । अदुःखासुखा वेदना यथाकालं त्रिधा विभक्ता भवति । यदा दुःखायाः समुदयाद्यप्रज्ञानम्, तस्मिन् समये दुःखायां वेदनायां सुखसंज्ञोत्पद्यते अदुःखासुखसंज्ञा चोत्पद्यते । अत उच्यते वेदनानां समुदयाद्यप्रजानतो ऽविद्यानुशयो ऽनुशेते । अदुःखासुखायां वेदनायां तु भूयसाविद्यानुशयो ऽनुशेत इति ॥ त्रिविधवेदनाविचारवर्ग एकशीतितमः । 82 वेदनाप्रश्नवर्गः (पृ) उक्तं हि सूत्रे- तस्य चेत् सुखा वेदनोत्पद्यते । स एवं प्रजानाति- उत्पन्ना खलु म इयं सुखा वेदना इति । को वेदनां यथाभूतं प्रजानाति । अतीतानागता च वेदना नोपलभ्यते । प्रत्युत्पन्ना वेदना तु नात्मानं प्रजानाति । (u) सूत्रस्यास्य पुरुषो (# SSS_197#) वेदयत इत्याभिप्रायिकं वचनं इत्यदोषः । सुखादिवेदना काय आगम्य मन आलम्बते इत्यतो ऽप्यनवद्यम् । सुखोपकरणे सुखमिति वदन्ति । लोके ऽपि कारणे कार्योपचारात् । स सुखां वेदनामनुभूय निमित्तं गृह्णाति । अत उच्यते सुखा वेदनोत्पद्यते चेत् स यथाभूतं प्रजानाति इति । (पृ) यद्वेदयति सा वेदना । वेद्यत इति वा वेदना । यदा वेदयतीति तदा वेदना सुखादिभिन्ना । सूत्रे तूक्तम्- सुखा वेदना दुःखा वेदना अदुःखासुखा वेदना इति । यदि वेद्यत इति वेदना । केन तद्वेद्यत इति वेदयतीति वेदना भवति । (u) [सुख]कारणे सुखमित्युच्यते । यथा तेजो दुःखं तेजः सुखमिति । अतः कारणानुभवज्ञानं सुखा वेदनेत्युच्यते । सत्त्वा इमां वेदनां वेदयन्ति । अतो वेदयतीति वेदना भवति (पृ) न सत्त्वानां वेदना । उक्तञ्च सूत्रे- वेदयतीति वेदना इति । (u) अयं पदस्यार्थः यत् सनिमित्तं तत् सकारित्रम् । प्रज्ञप्तौ सनिमित्तामिमां सुखां दुःखामदुःखासुखां [वेदनां] कायगतां चित्तमनुभवति । अत उच्यते वेदयतीति । (पृ) सूत्रे वेदनानामनुभवदर्शनमुक्तम् । योगिनस्तस्मिन् समये कथमुत्पद्यते सुखदुःखादुःखासुखानां निमित्तम् । किं तस्य तस्मिन् समये दुःखसंज्ञा नोत्पद्यते । (u) सर्वं दुःखमित्यलब्ध्वा स तिस्रो वेदना अनुस्मरति । (पृ) यदि मनोविज्ञानवृत्त्या चत्वारि स्मृत्युपस्थानानि भवन्ति । कथमुच्यते कायिकं सुखमिति । (u) सर्वासु वेदनासु एवं स्मृत्युनुबन्धात् स्यात् इदं कायिकं सुखम् इदं चैतसिकं सुखमिति । स्मृत्युपस्थानभावनाकाले काये सुखसंज्ञोत्पद्यते । तत्र स्मृत्युनुबन्धात् कायिकं सुखमित्युच्यते । (पृ) यदि सर्वा वेदनाश्चैतसिकाः । कस्मात् कायिकी वेदनेत्युच्यते । (u) तीर्थिकानां कृत उच्यते । तीर्थिका हि वदन्ति वेदना आत्मनिश्रिता इति । अतो भगवानाह- वेदनाः कायं चित्तञ्च निश्रिता इति । (पृ) कतमा कायिकी वेदना । (u) पञ्चेन्द्रियाण्युपादायोत्पद्यमाना वेदना कायिकी वेदना । षष्ठमिन्द्रियमुपादायोत्पद्यमाना वेदना चैतसिकी (पृ) आसां कतमा सामिषा कतमा निरामिषा । (u) क्लेशा आमिषाः । क्लेशानुशयिता वेदना सामिषा । क्लेशाननुशयिता वेदना निरामिषा । (# SSS_198#) (पृ) कतमा दुःखा वेदना निरामिषा । (u) प्रहीणामिषस्य या दुःखा वेदना सा निरामिषा । आमिषाणां विरुद्धा दुःखा वेदना इतीयं निरामिषेत्युच्यते । (पृ) सामिषां निरामिषामुक्त्वा कस्मात्पुनरुच्यते कामनिश्रिता नैष्क्रम्यनिश्रितेति । काम एव आमिषः । नैष्क्रम्यमेव निरामिषता । (u) पूर्वं सामान्यत उक्तमामिषमिति । इदानीं पुनःकाम आमिषहेतुरिति प्रविभज्योच्यते । यथोच्यते सूत्रे- अस्ति सामिषा प्रीतिः अस्ति निरामिषा प्रीतिः । अस्ति निरामिषतो निरामिषतरा प्रीतिरिति । सामिषा प्रीतिरिति पञ्चकाम गुणान् प्रतीत्योत्पद्यते प्रीतिः । निरामिषा प्रीतिरिति यदुत प्रथमध्यान[जा]प्रीतिः । निरामिषतो निरामिषतराप्रीतिरिति यदुत द्वितीयध्यानजा प्रीतिः । या वेदना निर्वाणमात्रार्था सा नैष्क्रम्यनिश्चितेत्युच्यते । अतः पुनरुच्यते । (पृ) पञ्चस्विन्द्रियेषु कस्माद्दुःखा वेदना सुखा वेदनेति प्रत्यङ्गं द्विधा विभक्ता । किं नास्त्युपेक्षा वेदना । (u) दौर्मनस्यं सौमनस्यञ्चावश्यं संज्ञाविकल्पेनोत्पन्नम् । सुखा दुःखा तु नावश्यं संज्ञाविकल्पाधीना । उपेक्षावेदनायां संज्ञाविकल्पस्यातिसूक्ष्मत्वान्नास्ति द्वैधम् । तृतीयध्याने मनोविज्ञानं वेद्यते । कस्मात्सुखमस्ति न प्रीतिः । (u) सुस्रं सर्वकायचित्तं गहनमापूरयतीति सुखमुच्यते । प्रीतिस्तु चित्तमात्रमापूरयति न कायम् । अतस्तृतीयध्याने प्रीतिविशेषं निश्रित्योच्यते कायेन सुखं प्रतिसंवेदयतीति । (पृ) तिसृषु वेदनासु का घनिष्ठक्लेशजननी । (u) आभिधर्मिकाः केचिद्वदन्ति सुखा वेदनेति । कस्मात् । पूर्वोक्त [वेदना]प्रत्ययवेदनाया दुःखतरत्वात् । [अन्ये] आभिधर्मिका वदन्ति दुःखा वेदनेति । कस्मात् । सत्त्वाः दुःखाभिहताः सुखार्थित्वात् घनिष्ठं क्लेशमुत्पादयन्ति इति । विविधसुखेभ्यो ऽत्यल्पं दुःखमतिरिच्यते । यथा पञ्चकामगुणसम्पन्नस्य पुरुषस्य मशकपतङ्गदंशे यो दुःखानुभवो भवति । न तादृशं रूषादिपञ्चकामगुणानां सुखम् । यादृशञ्च जीवतां पुत्राणां शतेन सुखम्, न तदेकपुत्रमृतितुल्यम् । संसारे च दुःखा वेदना बहुला । न तथा सुखा वेदना । कस्मात् । बहवः सत्त्वाः (# SSS_199#) तिसृषु दुर्गतिषूपपन्ना देवमनुष्येभ्यो निकृष्टाः । नावश्यं स्वभावमधिष्ठाय दुःखस्य लाभः । सुखार्थितामधिष्ठाय लाभो बालाभो वास्ति । यथा क्षेत्रे तृणवीरणानि स्वयं प्ररोहन्ति न सस्यानि । दुःखां वेदनां प्रतीत्य गुरुके पापकर्मणि प्रवर्तते । कस्मात् । दुःखायां वेदनायां प्रतिघानुशयो ऽस्ति । यथोक्तम्- प्रतिघो गुरतरं पापम् इति । आभिधर्मिकाः केचिदाहुः- अदुःखासुखोत्पद्यते । कस्मात् । अत्रास्ति मोहानुशयः । सर्वक्लेशानां मूलं मोहः । सा च वेदना सूक्ष्मा । तत्र क्लेशानां ज्ञानस्य दुरनुभावत्वात् । सा च वेदना सत्त्वानां प्रकृतिः । सुखदुःखे चागन्तुके । सा च वेदना त्रिषु धातुषु व्याप्ता । न तथान्ये द्वे । वेदनेयं चिरजीविनी । तद्वेदनारागं प्रतीत्य जीवति अशीति महाकल्पसहस्राणि दुःखलक्षणान् स्कन्धाननुभवति । सा च निर्वाणविरोधिनी । कस्मात् । तत्र ह्युत्पद्यते शान्तलक्षणं निर्वाणलक्षणम् । न पुनः पारमार्थिकं निर्वाणं लभ्यते । किञ्च सा आर्यमार्गदोषकरणी । यथोक्तं- विसंयोगस्वभावं प्रतीत्य विमुक्तिर्लभ्यत इति । सुखा वेदना दुःखा वेदना तु लौकिकमार्गस्यापि दोषप्रापिणी । सा च वेदना आसंसारं व्यवतिष्ठते । सन्तानसमुच्छेदे समुच्छिद्यते । अतो घनिष्ठक्लेशजननी ॥ वेदनाप्रश्नवर्गो द्वयशीतितमः । 83 पञ्चवेदनेन्द्रियवर्गः (पृ) सुखेन्द्रियं यावदुपेक्षेन्द्रियं कुत्र वर्तते । (u) सुखेन्द्रियं दुःखेन्द्रियञ्च कायगतम् । यथाकायलाभं यावच्चत्वारि ध्यानानि भवन्ति । अन्यानि त्रीणि चित्तगतानि । यथाचित्तलाभं यावद्भवाग्रं भवति । (पृ) यथोक्तं सूत्रे दौर्मनस्येन्द्रियं प्रथमध्याने निरुध्यते । सौमनस्येन्द्रियं तृतीयध्याने निरुध्यते । सुखेन्द्रियं चतुर्थध्याने निरुध्यते उपेक्षेन्द्रियं निरोधसमापत्तौ निरुध्यते । इति । अतो भवदुक्तमयुक्तम् । (u) (# SSS_200#) भवदुक्तसूत्रेण दुःखेन्द्रियं प्रथमध्याने वर्तते । भवतां शासने तु प्रथमध्यानं वस्तुतो ऽदुःखेन्द्रियम् । अतो न श्रद्धेयं स्यादिदं सूत्रम् । (पृ) रूपारूप्यधातौ कुशलधर्मान् सम्यक् भावयतो दुःखं दौर्मनस्यं नस्यात् । (u) त्रैधातुकं सर्वं दुःखम् । द्वयोरूर्ध्वधात्वारौदारिके दुःखे ऽसत्यपि सूक्ष्मं दुःखमस्त्येव । केनेदं ज्ञायते । चतुर्षु ध्यानेषूच्यन्ते चत्वारि इर्यापथानि । यत्रास्तीर्यापथम् । तत्र सर्वं दुःखः स्यात् । रूपधातौ च सन्ति चक्षुः श्रोत्रकायविज्ञानानि । एषां विज्ञानानां या काचिद्वेदना सा दुःखा वा सुखा वा भवति । एकस्मादिर्यापथादपरमिर्यापथमर्थ्यत इत्यतो ज्ञायते दुःखमस्तीति । सूत्रे पृच्छति- रूपाणां क आस्वादः । यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । कश्च रूपाणामादीनवः । यत्किञ्चनरूपं [सर्वं तत्] अनित्यं दुःखं विपरिणामधर्म इति रूपधातोः सरूपत्वात् अस्त्यास्वादचित्तं, अस्त्यादीनवचित्तम् । अतो ऽस्ति सुखं दुःखम् । योगी ध्यानसमाधिषु रज्यते चोपेक्षते च । सुखवेदनाप्रत्ययत्वादवश्यं रज्यते । दुःखवेदनाप्रत्ययत्वादुपेक्षते । अतो ज्ञायते ऽस्ति सुखं दुःखमिति । भगवानाह- वागादयः प्रथमध्यानस्य शल्यम् । वितर्कचारौ द्वितीयध्यानस्य शल्यम् । यावन्नैवसंज्ञानासंज्ञायतनस्य संज्ञा वेदना च शल्यम् इति । शल्यमिति दुःखमित्यर्थः । अतो ज्ञायते दुःखमिति । सर्वे ऽपि पञ्चस्कन्धा दुःखं विहिंसनदुःखम् । यथा कामधातुकवेदना विहिंसकत्वात् दुःखम् । ऊर्ध्वधातुकवेदनाया अपि विहिंसनमस्तीति कस्मान्न दुःखम् । यथा कामधातौ व्याध्यादयो ऽष्ट संस्कारा उच्यन्ते । रूपारूप्यधात्वोरपि तथाष्टसंस्काराः समानमुक्ता इति कस्मान्नास्ति दुःखम् । रूपधातावाभाया न्यूनता वातिशयो वोच्यते । अतो ज्ञायते रूपधातुककर्मापि विभक्तम् इति । कर्मविभागादवश्यं दुःखविपाककर्मलाभिना भवितव्यम् । आह च सूत्रम्- अत्र सन्तीर्ष्यामात्सर्यादयः क्लेशा (# SSS_201#) इति । यथा ब्रह्मा ब्रह्माणमामन्त्याह- ध्रूवमिदं स्थानम् मा भवन्तः श्रमणं गौतममुपसङ्क्रमत इति । आगत्यापि महाब्रह्मा भवन्तमनुयोगमापृच्छति । उक्तञ्च सूत्रे- चतुर्थध्यानमुपसम्पन्नो ऽकुशलान् धर्मान् प्रजहातीति । अपि चोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिः क्लेश इति । ईदृशाः क्लेशा एवाकुशला दुःखविपाकप्रापकाः स्युः । कस्मान्नास्ति दुःखम् । आभिधर्मिका आहुः- सर्वे क्लेशा अकुशला इति । तत्र कथं नास्ति दुःखा वेदना । उक्तञ्च सूत्रे- रूपारामा [भिक्षवो] देवमनुष्याः रूपरता रूपसमुदिताः । रूपविपरिणामविरागनिरोधात् दुःखा [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं यावद्विज्ञाने ऽपि । अतो ज्ञायते सर्वेषामवीतरागाणामस्ति दौर्मनस्यं सौमनस्यमिति । प्रिय[योग]प्रत्ययं सौमनस्यं भवति । तत्प्रियवियोगप्रत्ययं दौर्मनस्यं भवति । प्राकृतानामज्ञानां कस्य शक्तिबलेन प्रियप्राप्तिप्रत्ययं सौमनस्यं न भवति । हानौ च न दौर्मनस्यम् । यथोक्तं सूत्रे- मार्गं प्रतिपन्नस्यैवायुषो ऽन्ते रूपे सौमनस्यं दौर्मनस्य ञ्च नास्ति इति । अतो ज्ञायते सर्वेषां प्राकृतानां सौमनस्यं दौर्मनस्यं सदानुवर्तते इति । भगवान् स्वयमाह- दौर्मनस्यविगतं सौमनस्यविगतञ्चैकं चित्तमुपेक्षायामुपविचरतीत्ययमर्हतो गुण इति । षडुपेक्षोपविचाराश्चार्यचरितान्येव न प्राकृतानाम् । प्राकृताः कदाचिदुपेक्षायामुपविचरन्ति । न तत् ज्ञानप्रत्ययतथा । यथोक्तं सूत्रे- प्राकृतानां यदुपेक्षाचित्तं सर्वं तत् रूपनिश्रितं न रूपरागविमुक्तम् इति । अतो ज्ञायते प्राकृतानां नास्त्युपेक्षाचित्तमिति । यथोक्तं सूत्रे- सुखायां वेदनायां रागानुशयः इति । यदि नास्ति तस्य सुखा वेदना । कुत्र रागो ऽनुशयीत । यद्भवतो मतं- कदाचिददुःखासुखायां [वेदनायां] रागानुशयो ऽनुशेत इति । तत् सूत्रे नास्ति वचनस्थानम् । उत्तमभूमौ च प्रवृत्ते कायचित्ते शान्तसुखे न महदनुगृहीते स्तः । यथोक्तम्- देवाः कल्पसहस्रमेकत्र निषीदन्ति इति । यदि [ते] दुःखोपविचारिणः (# SSS_202#) न ते तदिर्यापथेषु दीर्घकालं स्थातुं शक्नुवन्ति । यथोक्तं सूत्रे- सप्तदिनानि समाविश्य विमुक्तिसुखं वेदयत इति । तत्र च प्रश्रब्धिसुखं परमम् । यथोक्तं सूत्रे प्रश्रब्धिरिति सुखा वेदना इति । अतो ज्ञायते सर्वासु भूमिषु अस्ति सुखा वेदनेति । यद्भवतो मतम्- कदाचित्प्रश्रब्धिसुखं सुखवेदनातो भिन्नमिति । तदयुक्तम् । यत्किञ्चिदनुग्राहकं कायगतं तत् सुखमित्युच्यते । अतः प्रश्रब्धिसुखं न सुखवेदनातो भिन्नम् । (पृ) यद्यूर्ध्वधातुकसमाधिषु सुखदुःखसौमनस्यदौर्मनस्यानि सन्ति । कथं ध्यानसूत्रानुगुण्यं भवेत् । (u) सूत्रमिदं धर्मतालक्षणविलोमकम् । यद्युपेक्ष्यते को दोषः । तत्र च सुखविहारः शान्तो ऽनासङ्गरूपः । नोद्भवति औदारिको रागः प्रतिघो वा । तस्मात् उच्यते [तत्र] नास्ति सुखं नास्ति दुःखमिति । तत्र च सुखदुःखे सूक्ष्मे न प्रतीते स्तः । असिशस्त्रादि दुःखं बन्धमरणादि दौर्मनस्यञ्च नास्तीत्यतो नास्ति दुःखमिति । यथोच्यते रूपधातुरनुष्णाशीत इति । तत्रापि सन्ति चत्वारि महाभूतानि । कथं वक्तव्यम् अनुष्णाशीत इति । यदुच्यते त्रिषु ध्यानेषु सत्त्वा एककाया एकनिमित्ता इति । तत्राप्यस्ति आभाप्रविभागः । यथा वदन्ति- यो ध्यानविहारी न सम्यक् स्त्यानमिद्धौद्धत्यान्यपनयति सो ऽविशुद्धाभ इति । यथाल्पज्ञः पुरुषो ऽज्ञ इत्युच्यते । यथा च लौकिका वदन्ति अल्पलवणे भोजने अलवणमिति । एवं तत्र सौमनल्यं दौर्मनस्य ञ्च न प्रतीतमितो नास्तीत्युच्यते । यद्भवद्भिरूक्तं नास्ति तत्र वितर्क इति । उक्तञ्च सूत्रे भगवता संज्ञाप्रत्ययो वितर्क इति । अत्र संज्ञायां सत्यां कथं नास्ति वितर्कः । अतो ज्ञायते यावद्भवाग्रमस्ति वितर्कधर्म इति । [चित्तस्य] औदारिकता वितर्क इति ध्यानद्वये निरुद्ध इत्युच्यते । तस्मादूर्ध्वधातुद्वये ऽपि सन्ति सुखदुःखादयः ॥ इति वेदनास्कन्धः समाप्तः । पञ्चवेदनेन्द्रियवर्गस्त्र्यशीतितमः । (# SSS_203#) 84 दुःखसत्यस्कन्धे संस्काराधिकारे चेतनावर्गः सूत्र उक्तम्- षट् चेतनाकायाः संस्कारस्कन्ध इति । (पृ) का पुनश्चेतना । प्रार्थना प्राणिधानं चेतना । यथोक्तं सूत्रे- अवरचेतना अवरप्रार्थना अवरप्रणिधानम् । इति । (पृ) कस्मात् ज्ञायते प्रार्थना चेतना इति । (u) उक्तं सूत्रे- अभिसंस्कुर्वन्तीति संस्काराः इति । स्कन्धाभिसंस्कारतृष्णा प्रार्थना । यथोक्तं सूत्रे अभिसंस्काराः तृष्णानिश्रिता इति । किञ्चोक्तं सूत्रे- यथापि [भिक्षवः] यवकलापी चतुर्महापथे विक्षिप्ता स्यात् । [अथ] षट् पुरुषा आगच्छेयुः । [व्याभङ्गिहस्तास्ते तां यवकलपी षडिभर्व्याभाङ्गभि]र्हन्युः । अथ सप्तमः पुरुष आगच्छेत् । [व्याभङ्गिहस्तः स यवकलापीं सप्तम्या व्यभङ्गया] हन्यात् । किं पुनरिदं भिक्षवो भवतां मनसि विपच्यते न वा । विपच्यते भगवान् । भगवानाह- एवमेवाश्रुतवान् पृथग्जनो नित्यं षट्स्पर्शैराहन्यते । एवं हन्यमानः पुनरायतिभवाय चेतयते । एवं हि स मोघपुरुषः सुहततरो भवति । इति । ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- मनःसञ्चेतनाहारः अङ्गारकर्षवत् द्रष्टव्य इति । अङ्गारः कस्य दृष्टान्तः । आयतिभवाय चेतयत इत्यस्य । आयतिभवश्चाङ्गारकल्पः । सदा दुःखानां जनकत्वात् । किञ्चोक्तं सूत्रे- अस्मीति [भिक्षव] इञ्जितम् । अस्मीति [भिक्षवः] प्रपञ्चितं स्पन्दितं (# SSS_204#) रागगत इति । यत्रास्मीति तत्रेञ्जितं मनस्कृतं प्रपञ्जितं स्पन्दितं रागगतम् इति । यो ऽभिसंस्कृतो धर्मः स रागगत इत्युच्यते । [अतो] ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- यो बालो जन्मप्रभृति मैत्रीमभ्यस्यति सो ऽकुशलं कर्म करोति चेतयते न वा । नो भगवन् इति । कामप्रार्थनयाकुशलं करोतीति तदर्थः । आह च चेतना कर्म चेतयित्वा चेति । तत्र चेतना मानसं कर्म । चेतयित्वा कर्म कायिकं वाचिकम् । चेतयित्वेति प्रार्थयित्वा । उपालिसूत्रे उक्तम्- निघण्टो नाथपुत्रः शीतोदकप्रतिक्षिप्त उष्णोदकप्रतिसेवी । स शीतोदकं प्रार्थयमानो ऽलभमानः कालं कुर्यात् । मनस्सक्तदेवेषूपपद्यते । अयं शीतचेतनत्वात्तत्रोपपद्यत इति । अतो ज्ञायते प्रार्थनैव चेतना इति । (पृ) यद्भवनाह- प्रार्थना चेतनेति । सा [प्रार्थना] तृष्णालक्षणा न चेतना । कस्मात् । सहेतुसप्रत्ययसूत्र उक्तम्- अश्रुतवतः पृथग्जनस्य यत्प्रार्थितं तृष्णैव सा इति । महानिदानसूत्र उक्तम्- तृष्णां प्रतीत्य पर्येषणा इत्यादि । किञ्चोक्तं सूत्रे- दुःखी भूयसा सुखार्थी किं न प्रार्थयते इति । आह च- यदा पुरुषः पञ्चकामगुणेषु रज्यते स राग एव प्रार्थना इति । अपि चाह- तृष्णाप्रत्ययमुपादानमिति पर्येषणं पूर्वं भवति पश्चादुपादानम् इति । पर्येषणमेव तृष्णा । तस्मात् प्रार्थना चेतनात्मिकेति भवतां मतमयुक्तम् । यदुक्तं भवता- प्रणिधानं चेतनेति । तदयुक्तम् । कस्मात् उपालिसूत्र उक्तम्- असञ्चेतनिकं कर्म न महासावद्यम् । असञ्चेतनिकमज्ञानपुरस्सरम् । लोके ऽपि (# SSS_205#) ज्ञानं चेतनं मन्यते । यथा वदन्ति को ज्ञानी इदं कुर्यात् । कः सचेतन इदं कुर्यादिति । बुद्धिमानितीममर्थं व्यवहरन्ति । अतो ज्ञायते ज्ञानमेव चेतनेति । अत्र ब्रूमः । प्रणिधानं समुदय इत्युच्यते । कर्माङ्गं प्रणिधानं चेतना । यथा कञ्चित्प्रणिदधन्नाह- अहमनागते ऽध्वनि ईदृशं कायं प्रतिलप्स्य इति । (पृ) यदि कर्माङ्गं प्रणिधानं चेतनेति । तदा नानास्रवा चेतना स्यात् । चेतना च तृष्णाहेतुः । यथोक्तंसूत्रे- मनःसञ्चेतनाया [भिक्षवः] आहारे परिज्ञाते तिस्रस्तृष्णाः परिज्ञाता भवन्ति । इति । अतो ज्ञायते चेतना तृष्णाहेतुरिति । (u) यद्ब्रवीषि नानास्रवा चेतनेति । तदहमपि न ब्रवीमि अस्त्यनास्रवा चेतनेति । कस्मात् । अभिसंस्करोतीति संस्कार इति लक्षणात् चेतनेत्युच्यते । अनास्रवधर्मस्य अनभिसंस्कारलक्षणत्वात् । चेतनाह्यभिसंस्कारिणी न निरोधधर्मिणी । यदवोचः चेतना तृष्णाहेतुरिति । तदयुक्तम् । कस्मात् । सा हि तृष्णाकार्यं तृष्णाङ्गञ्च । न तृष्णाहेतुः । कार्यप्रहाणाद्धेतुप्रहाणमुक्तं यदुत मनःसञ्चेतनाहारप्रहाणात् तिसृणां तृष्णानां प्रहाणमिति । संस्कारादिप्रत्ययाश्चानेन प्रत्युक्ताः । अतो ज्ञायते तृष्णाङ्गं चेतनेति । तृष्णा हि द्विविधा हेतुभूता फलभूता चेति । हेतुः तृष्णा भवति फलं प्रार्थना । प्रार्थनैव च चेतना । चोदयति । यदि हेत्ववस्थायां तृष्णा फलावस्थायां चेतना । तदा न चेतना तृष्णाङ्गं स्यात् । कस्मात् । यो धर्मो हेत्ववस्थः सो ऽन्यः फलावस्थ श्चान्यः इत्यतो ज्ञायते चेतना न तृष्णाङ्गमिति । यथोक्तं सहेतुसप्रत्यय सूत्रे मूढस्य यत्प्रार्थितं तृष्णैव सा । तृष्णावतो यत्किञ्चिच्चेष्ठितं तत् कर्म इति । अतश्चेतना कर्मलक्षणानुगतेति तृष्णतो ऽन्या । यस्य यस्मिन् वस्तुनि रागः तस्य तस्मिन् वस्तुनि प्रार्थना । अतो रागात् जायते प्रार्थना । प्रार्थनैव चेतना अतो रागश्चेतनाहेतुः । अत्रोच्यते । पूर्वमुक्तं मया तृष्णाङ्गं चेतनेति । तृष्णायाः केवलमाद्यारम्भो रागः । रक्तस्या[रम्भः] प्रार्थना । यदवोचः प्रणिधानं [न चेतने]ति । न तद्युक्तम् । कस्मात् । (# SSS_206#) प्रणिधानं चेतनाङ्गम् । पूर्व प्रणिधानाख्यं कर्म । पश्चात् कर्मणि प्रवृत्तिः । (पृ) चेतना मनसो ऽन्या उतानन्या । (u) मन एव चेतना । यथोक्तं धर्मपदे- मनसा चेत् प्रदुष्ठेन भाषते वा करोति वा । तत एनं दुःखमन्वेति । इति प्रसन्नमनसाप्येवम् । अतो ज्ञायते मन एव चेतनेति । यदि चेतना न मनः । किं मानसं कर्म भवेत् । मानसं कर्म यन्मन आलम्बन उपविचरति । अतश्चेतना मन एव । सामान्यलक्षणतो मनौपविचारश्चेतनेत्युक्तापि सा बाहुल्येन कुशलाकशलधर्मगतेत्युच्यते । तस्याश्चेतनाया बहवः प्रकारा भवन्ति । यदा पुरुषः परसत्त्वानां कुशलमकुशलं वा प्रार्थयते । तदा चेतनेत्याख्यायतो । यदालब्धं वस्तु प्रार्थयते । तदा प्रार्थना । यदायतिभवं प्रार्थयते । तदा प्रणिधानम् । अतो ज्ञायते एकैव चेतना नानानामभिरुच्यत इति । दुःखसत्ये संस्काराधिकारे चेतनावर्गश्चतुरशीतितमः । 85 स्पर्शवर्गः अलम्बनगतं विज्ञानं स्पर्श इत्युच्यते । त्रयाणां सन्निपात इतीदं न स्पर्शलक्षणम् । कस्मात् । न हीन्द्रियमालम्बनं प्राप्नोति । अत इन्द्रियालम्बनयोर्न स्यात् सन्निपातः । तैस्त्रिभिरालम्बनं गृह्णातीति सन्निपात इत्युच्यते । पृच्छति । अस्त्यन्यश्चैतसिकधर्मः स्पर्शाख्यः । कस्मात् । द्वादशनिदानसूत्रे ह्युक्तंस्पर्शप्रत्यया वेदनेति । आह च- स्पर्शो वेदनासंज्ञासंस्काराणां हेतुरिति । यदि नास्ति स धर्मः । को हेतुः स्यात् । अतो ज्ञायते अस्ति च चैतसिक धर्मः स्पर्शाख्य इति । षट् षट्कसूत्र उक्तं- षट स्पर्शकाया इति । किञ्चोक्तं सूत्रे अविद्यादीनां स्पर्शो [हेतु]र्द्रष्टव्य इति । यद्युच्यते हेतवः प्रज्ञप्तिधर्मा इति । न पुनः पृथक् वक्तव्यं स (# SSS_207#) प्रज्ञप्तिधर्म इति । सूत्रे चास्ति द्विविधः स्पर्शः एक त्रयाणां सन्निपातः स्पर्श इति । अपरः त्रयाणां सन्निपातात् स्पर्श इति । अतो ज्ञायते द्विविधयोः स्पर्शयोरेकः स्वरूपसन् अपरः प्रज्ञप्तिसन्निति । यथा दिनकरमणिगोमेदकानां त्रयाणां विभिन्नं तेजः । चन्द्रकान्तयोश्चापो विभिन्नाः । पृथिव्यादीनामङ्कुरा विभिन्नाः । एवं स्पर्शश्चक्षुरादीनां विभिन्न इति किमस्त्यवद्यम् । यथा च भिक्षूणां समवायो न भिक्षुभ्यो ऽन्यः । स्कन्धानां समवायो न स्कन्धेभ्यो ऽन्यः । न वृक्षद्वयसंयोगो वृक्षद्वयाद्भिद्यते । न हस्तद्वयसंयोगो हस्तद्वयाद्भिद्यते । न बहुग्लानसमवायो बहुग्लानेभ्यो भिद्यते । एवं स्पर्शो ऽपि न चक्षुरादिभ्यो भिद्यत इति नास्त्यवद्यम् । अत्र ब्रूमः । प्रागुक्तं मया [यदा] चित्तमालम्बनं गृहाति तस्मिन् समये स्पर्श इति । अतश्चित्तं [यस्मिन्] काले विज्ञानोत्पत्तिहेतुर्भवति । तदनन्तरं वेदनादयो धर्मा utpadyante । ùañhùañkasåtre ऽप्युक्तं तस्मिन् समये स्पर्शं इति । इदमेव युक्तम् । न वयं स्वीकुर्मः स्पर्शो ऽयं द्विविध इति । सर्वत्रोक्तं त्रयाणां सन्निपातः स्पर्श इति । स्पर्शद्वेविध्यसूत्रं सदपि धर्मलक्षणविरोधादुपेक्ष्यम् । अत उदाहृतसूत्रमहेतुः । यदि स्पर्शो भिद्यते जलतेजोवत् । तदा कारित्रमपि भिद्येत । न तु दृश्यते प्रत्येकं कारित्रभेदः । अतो ज्ञायते स स्पर्शो न त्रिभ्यो भिद्यत इति । किञ्च यदि स्पर्शश्चैतसिकधर्मः तदा अन्येभ्यश्चैतसिकेभ्यो भिद्येत । कस्मात् । स्पर्शश्चैतसिकानां प्रत्ययः । नहि स्पर्शः स्पर्शस्य प्रत्ययो भवति । उत्पत्तिभेदान्न चैतसिक धर्मः । (पृ) स्पर्शविशेषात् स्पर्शप्रत्यया श्चैतसिका इति । न स्पर्शप्रत्ययः स्पर्शः । यथा वेदनाप्रत्यया तृष्णा न तृष्णाप्रत्यया वेदना । (u) स्पर्शस्य किं विशेषलक्षणं यदन्यचैतसिकानां नोक्तं स्यात् । न वस्तुतो ऽभिधीयमानमस्ति । अतो ऽहेतुः । वेदनाद्यकालीना तृष्णानन्तरकालीना इति वेदनाप्रत्यया तृष्णा न तु तृष्णाप्रत्यया वेदना । यदि स्पर्शो व्यतिरिक्तधर्मः । तल्लक्षणं वक्तव्यम् । न तूच्यत इति ज्ञातव्यं नास्ति विभिन्नः [स्पर्श] इति । भगवान् वैधर्म्ये ऽपि स्पर्शाख्यामाह । यथाह यो दुःखोपघातः स आगत्य जनकायं स्पृशतीति । आह च सुखवेदनास्पृष्टेन न प्रमत्तव्यम् । न दुःखवेदनास्पृष्टेन विद्वेष्टव्यम् । अस्यां वेदनायां स्पर्श इति संज्ञामाह । भगवान् सूचीलोमं यक्षमाह- तव (# SSS_208#) संस्पर्शः पापक इति कायमपनयामि इति । यथा लोके वदन्ति सुख उष्णसंस्पर्श इति । तथा स्पर्शाहारमप्याहुः । पाणिस्पर्श इति च वदन्ति । अतः सर्वत्र कायविज्ञानविज्ञेये वस्तुनि स्पर्शसंज्ञोच्यते । अन्यत्रचोक्तं- अन्धो न रूपं स्पृशति । रूपाद्यालम्बनेषु स्पर्शसंज्ञाञ्च वक्ति । इति । तत्स्पर्शव्यवहारस्यानियतत्वान्नास्ति च चैतसिकधर्मः पृथक् । यदुच्यते चैतसिकं, तत्स्पर्शलक्षणविरुद्धम् । कस्मात् । भगवानाह- त्रयाणां सन्निपातः स्पर्श इति । अतो ज्ञायते नास्ति पारमार्थिकः पृथक् चैतसिकधर्म इति । यो धर्मः कायगतः स स्पर्श इत्युच्यते । यत् वेदनादीनां चैतसिकानां हेतुक्रियां प्रयच्छति तस्मिन् समये स्पर्श इति नाम प्रदीयते ॥ स्पर्शवर्गः पञ्चाशीतितमः । 86 मनस्कारवर्गः चित्तस्याभोगो मनस्कारः । स मनस्कार आभोगलक्षणः । अतः प्रतिमनस्कारं विभिन्नं चित्तमुत्पद्यते । वदन्ति च मनस्कारलक्षणं वस्तवधारणकृदिति । यथोक्तं सूत्रेयदि चक्षुराध्यात्मिकमायतनमनुपहतं भवति । रूपं नाह्यमायतनं पुरोवर्ति भवति । चित्तान्तरोत्पादकमनस्कारश्च नास्ति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति । (पृ) किं विज्ञानानां ज्ञानं सर्वं मनस्कारबलेनोत्पद्यते किं वा न । (u) न । कस्मात् । विज्ञानानां ज्ञानोत्पादो नैकान्तिकः । कदाचिदाभोगबलेनोत्पद्यते यथा प्रबलरागादिवर्जितानाम् । कदाचिदिन्द्रियबलादुत्पद्यते यथालोकचक्षुष्कः कणमृजु परीक्षते । कदाचिदालम्बनबलादुत्पद्यते यथा दूरतः प्रदीपं पश्यन् तस्य कम्पं पश्यति । कदाचित्कुशलमभ्यासादुत्पद्यते यथा शिल्पकर्मादि । कदाचित्सत्यग्रहलक्षणेनोत्पद्यते । यथा रूपाध्यवसायः । कदाचिद्धर्मस्वरूपत उत्पद्यते यथा कल्पावसाने ध्यानम् । यदाचित्कालेनोत्पद्यते (# SSS_209#) यथाल्पायुष्कानां सत्वानामकुशलं चित्तम् । कदाचिदुपपत्त्यायतनत उत्पद्यते यथा गवाजादीनां चित्तम् । कदाचित्कायबलात् उत्पद्यते यथा स्त्रीपुरुषादीनां चित्तम् । कदाचिद्वयोविशेषादुत्पद्यते यथा बालादीनां चित्तम् । कदाचित्क्लमथतन्द्रिभ्यामुत्पद्यते । कदाचित्कर्मबलादुत्पद्यते यथा कामानां वेदना । कदाचित्समाधिबलादुत्पद्यते यथैकत्र प्रतिबद्धचित्तो विज्ञाने प्रकर्षं प्रजानाति । कदाचित्समाधिनियमादुत्पद्यते यथानावरणमार्गानन्तरं विमुच्यते । कदाचिच्चिरनिर्वेदादुत्पद्यते यथा कटुरसनिर्विण्णो मधुरसमभिलषति । कदाचिदभिरुचिवशादुत्पद्यते यथा रूपादीन् प्रति । कदाचिद्रूपदर्शनाभिलषितस्य न शब्दश्रवणे तृप्तिर्भवति । तथा नीलादावपि । सौकुमार्यादुत्पद्यते यथा लोमाक्षिगतं सत् चित्तस्य दुःखजनकं नान्यत्र गतम् । कदाचिद्दुःखमनादुत्पद्यते यथापगताक्षिरुजान्नमास्वाद्यते । कदाचिदावरणापगमादुत्पद्यते यथा कामाद्यपगमे तद्दोषान् प्रजानाति । कदाचित्क्रमश उत्पद्यते । यथा अवरं प्रतीत्य मध्यममुत्पद्यते । मध्यमं प्रतीत्योत्तमम् । कदाचित्सर्वत- उत्पद्यते । (पृ) यदि सर्वविज्ञानानां ज्ञानं क्रमलक्षणम् । कस्मादुच्यते चित्तान्तरजनकमनस्कारो नास्ति [पृथक] इति । (u) तीर्थिकानां कृत [उच्यते] | तीर्थिका हि वदन्ति आत्ममनोयोगाद्विज्ञानज्ञानमुत्पद्यत इति । तद्व्यवहारदूषणाय प्रदर्शयति विज्ञानज्ञानानि समनन्तरप्रत्ययानुबन्धीनीति । अत एवमाह- कस्यचित् चित्तान्तरजनकमनस्कारे ऽसति विज्ञानं नोत्पद्यत इति । कस्मात् । समनन्तरप्रत्ययत्वात्तु विज्ञानज्ञानमेकैकं प्रतीत्योत्पद्यते । तद्यथा वृक्षं छित्त्वाथ पातयति । पूर्वमुक्तं- विज्ञानानि नैककालिकानीति । हेतुप्रत्ययवशाद्विज्ञानानां ज्ञानमैकैकं क्रमेणोद्यते । विज्ञानधर्माः क्रमिकाः स्युः । नात्ममनोयोगापेक्षिणः । यथा बाह्यवस्तूनि अङ्कुरकाण्डनालपत्रपुष्पफलानि क्रमिकानि भवन्ति । तथाध्यात्मिकधर्मा अपि । विज्ञानज्ञानमैकैकं क्रमिकं भवति । सम्यक् मिथ्येति मनस्कारो द्विविधः । सम्यगिति यत् योनिशो [मनस्कारः] | यथा वदन्ति सम्यक् प्रश्नः सम्यग् दूषणं, दूषणप्रश्नयोरिदं सयुक्ति समाधानमिति । धर्माणामनित्यतादि पारमार्थिकप्रश्नः सम्यगित्युच्यते । साध्यसाधनानुविधानञ्च सम्यगित्युच्यते । (# SSS_210#) अतो ज्ञायते युक्तयनुयायिमनस्कारः तत्त्वमनस्कार इत्यादयः सम्यङ् मनस्काराः । यथापुद्गलं यथाकालं मनस्कारश्च सम्यङ् मनस्कारः । यथा कामबहुलस्याशुभभावना सम्यङ्मनस्कारः । चित्ते ऽबलीने व्युत्थानलक्षणं स्मयङ्मनस्कारः । एतद्विपरीतं मिथ्यामनस्कारः । सम्यङ्मनस्कारः सर्वगुणान् सम्पादयति । मिथ्यामनस्कारः सर्वक्लेशानुत्थापयति । मनस्कारवर्गः षडशीतितमः । 87 छन्दवर्गः साभिलाषं चित्तं छन्दैत्युच्यते । कस्मात् । सूत्रमाह कामच्छन्द इति । कामान् छन्दयतीति कामच्छन्दः । उक्तञ्च सूत्रे- छन्दो धर्ममूलम् इति । छन्द- प्रार्थनया सर्वधर्मानाप्नोतीति धर्ममूलमित्युच्यते । किञ्चाह- यदि भिक्षवो मम शासने तीव्रच्छन्दा [वर्तध्वे] | तद मम शासनं सुचिरं तिष्ठेत् इति । यच्चित्तैकतानत्वेनाभिलष्यते । तत्तीव्रच्छन्द इत्युच्यते । ऋद्धिपादे चोक्तम्- छन्दसमाधिः वीर्यसमाधिः चित्तसमाधिर्मीमांसासमाधिरिति । यच्चित्तेनाभिलष्यते स छन्दः । अयं वीर्यसहकारिणा प्रज्ञासमाधिं सञ्चिनोतीत्येभ्यश्चतुर्भ्यो ऽभिलषितमृद्ध्यङ्गमिति नामभाग् भवति । आह च- त्वं विहायसा गमनं छन्दयसि इति । तेनखलु समयेन स भिक्षुः पूर्वं स्वाध्यायबहुलो विहरति । सो ऽपरेण समयेनाल्पोत्सुकस्तूष्णींभूतः कषाययति । अथ खलु तस्मिन्वनषण्डे अधिवसन्ती देवता तस्य भिक्षोर्धर्मशृण्वन्ती येन स भिक्षुः तेनोपसङ्क्रान्तः । उपसङ्क्रम्य तं भिक्षुं गाथयाध्यभाषत । (# SSS_211#) कस्मात् धर्मपदानि त्वं भिक्षुर्नाध्येपि भिक्षुभिः सुखं वसन् । श्रुत्वा च धर्मं लभते प्रसादं दृष्टे च धर्मे लभते प्रशंसाम् ॥ इति । अभूत् पूर्वं धर्मपदेषु छन्दो यावद्विरागेण समागतो ऽस्मि । यतो विरागेण समागतो ऽस्मि यत्किञ्चिदृष्टं श्रुतं वा मतं वा । आज्ञाय निक्षेपणमाहुः सन्त इति । अतो ज्ञायते ऽभिलषितं छन्द इति । अभिलषितं प्रतीत्य कामेषुछन्द इति कामच्छन्दः । छन्दवर्गः सप्ताशीतितमः । 88 प्रीतिवर्गः अभीप्सिते चित्ताभिरतिः प्रीतिः । यथोक्तं- सत्त्वा धातुलक्षणेनाकुशलप्रीत्या अकुशलानुयायिनः । कुशलेन कुशलप्रियाः इतीयं प्रीतिरित्युच्यते । (पृ) न धातुः प्रीतिर्भवति । कस्मात् । भगवान् यत् सत्त्वानां नानाधातून् प्रजानाति तत् धातुज्ञानबलम् । यत् नानाधिमुक्तीः प्रजानाति तदधिमुक्तिज्ञानबलम् । अतो धातुः प्रीतिश्च (अधिमुक्तिः) विभिन्नेतिः । (u) चिरकालाभ्यासोपचितं चित्तं धातुरित्युच्यते । यथाधातुच प्रीतिरुत्पद्यते । अतश्चिरकालमुपचितं चित्तज्ञानं धातुज्ञानबलम् । यथाधातुसमुत्पन्ना प्रीतिरिति ज्ञानम् अधिमुक्तिज्ञानबलमिति । अत आह- सत्त्वानां यथाधातु सन्तानमनुवर्तत इति । चिरसञ्चिताकुशलचित्तस्याकुशले परा प्रीतिर्भवति । चिरसञ्चितकुशलचित्तस्य (# SSS_212#) कुशले प्रीतिसुखम् । शीतार्तस्योष्णे प्रीतिर्भवतीदं दृष्टहेतुकं न धातुजम् । इत्ययं धातोः प्रीतेः प्रविभागः ॥ प्रितिवर्गो ऽष्टाशीतितमः । 89 श्रद्धावर्गः [चित्तस्य] विषयसमाधिः श्रद्धालक्षणम् । (पृ) ननु नियतसमाधिरयं प्रज्ञालक्षणम् । नियतसमाधिः प्रहीणविचिकित्सस्य भवतीति प्रज्ञालक्षणम् । (u) धर्मं स्वयमदृष्ट्वा आर्योपदेशवशाल्लब्धश्चेतसः प्रसादः श्रद्धेत्युच्यते । (पृ) तथा चेत् स्वयं धर्मदर्शिनः श्रद्धा न स्यात् । (u) सत्यमेवम् । अर्हन्नश्रद्धावान् भवति । यथोक्तं धर्मपदे- अश्रद्धश्चाकृतज्ञश्च सन्धिच्छेदश्च यो नरः । [हतावकाशो वान्ताशः] स वै उत्तमपूरुषः ॥ इति । किञ्चोक्तं सूत्रे- अहं भगवन् अस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति । यत् स्वयं धरदर्शिनश्चित्तं प्रसीदति । सा[पि] श्रद्धेत्युच्यते । पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति । तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति । सा श्रद्धा चतुर्षु अवेत्यप्रसादेष्वन्तर्गता । तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति । सा श्रद्धेत्युच्यते । (# SSS_213#) श्रद्धेयं द्विविधा मोहजा ज्ञानजेति । मोहजा यत् कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः । ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः । सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति । (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः । नेयं श्रद्धा भवति । (u) नायमाश्राद्ध्यधर्मः । श्रद्धा च प्रसादलक्षणा । अकुशला श्रद्धापि प्रसादलक्षणैव । तथा नो चेत् अकुशला वेदना वेदना न स्यात् । न च तद्युज्यते वस्तुतः । ततस्त्रिधैव विभक्ता । या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव । श्रद्धावर्ग एकोननवतितमः । 90 व्यवसायवर्गः चेतसो ऽभ्युत्साहो व्यवसाय इत्युच्यते । सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा । तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते । त्रिविधो व्यवसायः कुशलो ऽकुशलो ऽव्याकृत इति । यत् चतुर्षु सम्यक्प्रधानेषु अन्तर्गतः स कुशलः । अन्यो ऽकुशलः । योगी यो ऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते । तस्य पश्चादुत्पद्यते व्यवसायो ऽकुशलानां प्रहाणाय कुशलानां समादानाय । अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते । कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते । सर्वहितानां मूलं करोति । तद्व्यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति । यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति ॥ व्यवसायवर्गो नवतितमः । 91 स्मृतिवर्गः अनुभूतपूर्वस्य ज्ञानं स्मृतिः । यथोक्तं सूत्रे- यत् चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते । (# SSS_214#) (पृ) सा स्मृतिस्त्रयध्वर्तिनी । कस्मात् । उक्तं हि सूत्रे स्मृतिं सर्वार्थिकां [वदामी]ति । सा स्मृतिः चतुःस्मृत्युपस्थानगता । चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च । कस्मात्पुनरतीतमात्रालम्बनेति । (u) तद्वचनं सर्वकालेन भवति । न तु त्र्यध्वा भवति । यस्मिन् समये चित्तमुद्धतं भवति । तदा स्मृतिरुभयत्रानुगा । सा सर्वत्रगेत्युच्यते । यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति । तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः । अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत् । (पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति । (u) स्मृतेर्धर्मं एवं यत् स्वसन्ताने यो धर्मः [पूर्व]मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति । ज्ञानानां विज्ञानधर्मश्च तथा यत् विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति । यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति । अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति । यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति । (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति । आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः । कस्मात् । तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात् । (u) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते । यथा भगवान् सल्यकं नाथपुत्रमवोचत् पूर्वं मनसि कृत्वा व्याकुरुष्व इति । आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति । अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते । स्मृतिरियं गृहीतलक्षणाज्जाता । यस्मिन् धर्मे गृहीतलक्षणमस्ति । तत्र स्मृतिर्भवति नान्यथा । समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते ॥ स्मृतिवर्ग एकनवतितमः । (# SSS_215#) 92 वितर्कविचारवर्गः यत् चित्तं व्यग्रं मुहर्मुहुरालम्भकं स वितर्कः । समाहितचित्तस्याप्यस्ति औदारिकता सूक्ष्मता । [तत्र यत्] औदारिकं स वितर्कः । सूक्ष्मसमाधानाभावादौदारिकं चित्तमित्युच्यते । यथोक्तं सूत्रे- भगवानाह- सवितर्कं सविचारं प्रथमध्यानमुपसम्पद्य विहरामीति । अतः प्रथमध्यानमसूक्ष्मसमाहितमिति सवितर्कं भवति । या चित्तस्य व्यग्रता किञ्चित्सूक्ष्मता स विचारः । इमौ द्वौ त्रैधातुकौ । चित्तस्यौदारिकसूक्ष्मलक्षणत्वात् । व्यग्रं विक्षिप्तं चित्तं वितर्कविचारौ भवतः । तल्लक्षणत्वात् सर्वत्र स्याताम् । अप्रत्यक्षं वस्तु अनुमित्या ज्ञायते । एवं स्यान्नैवं स्यादित्यभ्यूहो वितर्कः । अतो ऽप्रत्यक्षवस्तुनो ऽनुवितर्कः सम्यग्वितर्को वा मिथ्यावितर्को वा इति तं कथयामः । निर्विकल्पानुवितर्कः सम्यक् दृष्टिरित्याख्यायते । अयं त्रिधाज्ञातः । मिथ्यावितर्को विपरीतमनस्कारः यदनित्ये नित्यमित्यादिः । सम्यग्वितर्कः यदप्रतिलब्धं तत्त्वज्ञानमनुमितिलक्षणेन ज्ञानेन लब्ध्वा योगी निर्वेधभागीयकुशलमूले वर्तते । इयं क्षान्तिरित्युच्यते । एवमन्यमार्गेणानुयायि अनुमितिज्ञानं सम्यग्वितर्कः । तत्र यत् saüz¤ànusmaraõavikalpàpoóhaü तत् प्रत्यक्षमित्युच्यते । तस्मिन्नेव वितर्के अनेन हेतुना एवं भवति अनेन हेतुना नैवं भवति इति चिन्तना विचारणा वा स विचारः । (# SSS_216#) (पृ) केचिदाहुः- वितर्कविचारावेकाग्रतान्तर्गताविति । कथमिदम् । (u) मैवम् । कस्मात् । उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः । आद्यशब्द[समो] वितर्कः । अन्यशब्द[समो] विचारः । तरङ्गदृष्टान्तश्च [उक्तः] | य औदारिकः [तत्समो] वितर्कः । यः सूक्ष्मः [तत्समो] विचारः । कालदेशभेदान्न चित्तैकाग्रता स्यात् । निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति ॥ वितर्कविचारवर्गो द्विनवतितमः । 93 अन्यचैतसिकवर्गः यत् कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः । न प्रमादाख्यो ऽन्य एकधर्मो ऽस्ति । तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते । तद्विपरीतो ऽप्रमादः । यः कुशलश्चित्तसमुदाचारो ऽप्रमादादन्यः सो ऽपि धर्मान्तरम् । अकुशलानुगतं चित्तं प्रमादः । कुशलानुगतन्तु अप्रमादः । कुशलमूलमिति अलोभो ऽद्वेषो ऽमोहः । योनिशोमनस्काराशिरस्कानासक्तिरलोभः । मैत्रीकरुणाशिरस्कः क्रोधानुत्पादो ऽद्वेषः । सम्यद्गर्शनशिरस्को ऽभ्रान्तो ऽविपर्ययः अमोहः । अलोभो नाम नास्त्येकं धर्मान्तरम् । केचिदाहुः लोभाभावो ऽलोभ इति । न युक्तमिदम् । कस्मात् । लोभाभावो ऽभावधर्मः । कथमभावो धर्मस्य हेतुः । अद्वेषामोहावप्येवम् । तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते । मदमानादयो ऽप्यकुशलमूलानि स्युः । संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि । वक्ष्यन्ते चाकुशलवर्गे । (# SSS_217#) अव्याकृतमूलमिति । केचिद्वदन्ति- चत्वार्यव्याकृतमूलानि- तृष्णा दृष्टिः मानमविद्येति । [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति । नैतद्भगवतोक्तम् । अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति । कायवाक्कर्मणी प्रायो ऽव्याकृतानुगे इति चित्तमुत्पद्यते । अव्याकृतचित्तमव्याकृतमूलमित्युच्यते । चित्तसमाचरणकाले यत् कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति । तस्मिन् समये प्रश्रब्धिरित्युच्यते । नानावस्तुषु चित्त [समाचरण]काले उपेक्षेत्युच्यते । यत् वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा । ध्यानेषु यत् सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा । सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा । प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा । चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा । एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषो ऽप्रमाणः ॥ अन्यचैतसिकवर्गस्त्रिनवतितमः । (# SSS_218#) 94 विप्रयुक्तसंस्कारवर्गः चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वं इत्यादयः । प्राप्तिरिति । सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः । प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते । अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि । तद्धर्मसमन्वागतः सत्त्वः । यथोक्तं सूत्रे- कुशलधर्मसमन्वागतो ऽकुशलधर्मसमन्वागतश्च पुद्गल इति । (पृ) केचिदाहुः- अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः । यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति । कथमिदम् । (u) सर्वेषां समन्वागमः । कस्मात् । उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति । तस्य तद्विद्यमानमेव । तत् द्वयं तत्कायमनुपतति रूपानुपातिच्छायावत् इति । किञ्चोक्तं सूत्रे- मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव । यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम् । तानि कर्माणि नश्यन्ति । इति । (पृ) अतीतसंवरस्य न समन्वागमः स्यात् । कस्मात् । भवतोक्तम् अतीतधर्मो निरुद्धः । अनागतो ऽविद्यमान इति । प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे (# SSS_219#) क्षमः । कथं शीलसंवरसमन्वागतः स्यात् । (u) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन । यथा प्रत्युत्पन्नक्लिष्टात् क्लिष्टम्, तथा प्रत्युत्पन्नशीलात् शीलं भवति । नातीतात् । [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते । (पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति । तत्कथमिदम् । (u) न समन्वागताः । कस्मात् । अकृताभ्यागमात् । अतो ऽनागतासमन्वागमः प्राप्तिरित्युच्यते । न चास्ति प्राप्त्याख्यः पृथक्चित्तविप्रयुक्तधर्मः । तद्विपरिताप्राप्तिरपि नास्ति पृथक्चित्तविप्रयुक्तधर्मः । असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति । कस्मात् । न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते । चित्तचैतसिकानां सूक्ष्मतया दुरवबोधात् असंज्ञीति नाम । आसंज्ञिकमप्येवम् । निरोधसमापत्तिरिति । चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम । स च नास्ति धर्मान्तरम् । निर्वाणवत् । जीवितेन्द्रियमिति । कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते । जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते । जातिरिति । पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः । प्रत्युत्पन्नाध्वपरित्यागो व्ययः । सन्तन्यमानत्वं स्थितिः । स्थितिपरिणामो ऽन्यथात्वम् । न सन्ति पृथक्जातिव्ययादयो धर्माः । भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा (# SSS_220#) उत्पद्यन्त इति । अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः । उक्तं हि- चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति । न तत्रोक्तं जातिरस्तीति । अतो नास्ति जातिरित्यनवद्यम् । किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति । य एककालीनः स निरुद्ध एव । तत्र जात्यादयः किमर्था इति विचारयितव्यम् । द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम् । या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति । अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः । आह च- स्कन्धानां च्युतिरन्तहाणिर्मरणमिति । आह च- स्कन्धानां जीर्णता भुग्नता जरेति । [अतो] न पृथक् स्तो जरामरणधर्मौ । नामकाय इति । व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति । यथाव्यञ्जनमर्थसाधनं पदम् । व्यञ्जनानि अक्षराणि । केचिदाहुः- नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति । तदयुक्तम् । धर्मा इमे वाक्स्वभावा धर्मायतनसंगृहीताः । (पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति । [केचिद्वदन्ति] | कथमिदम् । (u) न पृथग्जनत्वं पुथग्जनादन्यत् । यद्यस्ति तदन्यत् । अन्ये घटत्वादयो (# SSS_221#) 'प्यनुभूयेरन् । संख्यापरिणामैकत्वपृथक्त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक् स्युः । तीर्थिकानां हि सूत्रेषूक्तं- अन्यो घटो ऽन्यत् घटत्वम् । घटत्वं प्रतीत्य ज्ञायते ऽयं घट इति । रूपमन्यत् रूपत्वमन्यत् इति । तदयुक्तम् । कस्मात् । तत्त्वं तत्स्वभावः । यदि ब्रवीषि पृथग्जनत्वमन्यदिति । तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात् । तत्तु न युज्यते । अतो गभीरमननुविचिन्त्य ववीषि- अस्ति पृथग्जनत्वं पृथगिति । आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति । अन्य आभिधर्मिका अपि वदन्ति । सन्ति पृथक् तथताभूतकोटिप्रतीत्यसमुत्पादादयो ऽसंस्कृतधर्मा इति । अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम् ॥ विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः [इति] दुःखसत्यस्कन्धः समाप्तः ॥ (# SSS_222#) अथ समुदयसत्यस्कन्धः 95 समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः शास्त्रमाह- दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति । तत्र कर्म क्लेशाश्च समुदयसत्यम् । त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति । कायेन कृतं कर्म कायिकम् । तत् त्रिविधं अकुशलं प्राणातिपातादि । कुशलं चैत्यवन्दनादि । अव्याकृतं तृणच्छेदादि । (पृ) यदि कायेन कृतं कायिकम् । तदा घटादिद्रव्यमपि कायिकं कर्म स्यात् । कायेन कृतत्वात् । (u) घटादि कायिककर्मणः फलम् न कायिकं कर्म । हेतुफलयोर्भेदात् । (पृ) न स्यात्कायिकं कर्म । कस्मात् । कायस्पन्दनकृतं कायिकं कर्म । संस्कृतधर्माणां क्षणिकत्वात् न स्यात्स्पन्दनम् । (u) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमाने ऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति । (पृ) तथा चेत् काय एव कायिकं कर्म भवेत् । अन्यत्रोत्पद्यमानत्वात् । न तु कायेन कृतं कायिकं कर्म । (u) कायः कर्मक्रियायाः साधनम् । काये ऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म । अतो न काय एव कर्म । (पृ) पुण्यपापसमुदयो ऽविज्ञप्तिः । कायविज्ञप्तिः कथम् । (u) काये ऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति । (पृ) कायविज्ञप्तिः कुशला वाकुशला वा । कायस्तु न तथा । अतो न कायविज्ञप्तिः स्यात् । (u) चित्तबलात् काये ऽन्यत्रोत्पद्यमाने कर्म समुदेति । अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः । तथा वाचिककर्मापि । न तु तत् साक्षाच्छब्दव्यवहार[रूपम्] | (# SSS_223#) चित्तबलात् शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते । एवं मानसं कर्मापि । य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति । तस्य तस्मिन् समये पापं समुदेति । एवं पुण्यमपि । (पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म । [तथा] मनो ऽपि मानसकर्मणो ऽन्यदेव । (u) तत् द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति । सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म । तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम् । यदि चित्तमनध्यवसितम् । तदा मनः कर्मणो ऽन्यत् । (पृ) विज्ञप्तिलक्षणं ज्ञातम् । विज्ञप्तित उत्पन्नो ऽन्यःकर्मसमुदयः । किं [तस्य] लक्षणम् । (u) तदविज्ञप्तिरेव । (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः । (u) मैवम् । कस्मात् । नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति । सूत्रे चोक्तं द्विधा कर्म- चेतना वा चेतयित्वा वा [कर्मे]ति । चेतना मानसं कर्म । चेतयित्वा [कर्म] त्रिविधम्- चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति । तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते । गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते । अतो ज्ञायते मानसिककर्मणो ऽपि अविज्ञप्तिरस्तीति ॥ समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः पञ्चनवतितमः । 96 अविज्ञप्तिवर्गः (पृ) को ऽविज्ञप्तिधर्मः । (u) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकाले ऽपि यन्नित्यं प्रवर्तते । साविज्ञप्तिः । यथोक्तं सूत्रे- (# SSS_224#) आरामरोपा वनरोपा ये जनाः सेतुकारकाः । प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम् । तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते ॥ इति । (पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते । यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः । अविज्ञप्तिस्तु अनुपलभ्यमानत्वात् नास्तीत्ययमर्थः स्पष्टं स्यादिति । (u) यदि नास्त्यविज्ञप्तिः । तदा प्राणातिपातविरत्यादिधर्मो नास्ति । (पृ) विरतिर्नामाकरणम् । अकरणमभावधर्मः । यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः । रूपस्यादर्शनकाले ऽपि नास्त्यदर्शनधर्मः । (u) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते । यदि विरतिरभावधर्मः । कथं हेतुः स्यात् । (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन । (u) मैवम् । उक्तं हि सूत्रे- वीर्यवान् पुरुष आयुर्वशात् बहुपुण्यं प्रसवति । पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति । यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति । न ह्ययं कुशलचित्तो भवितुं क्षमते । आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति । शीलं ध्रुवमिति चोक्तम् । यदि नास्त्यविज्ञप्तिः । कथं वक्तव्यं स्यात् पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च । न च विज्ञप्तिः प्राणातिपातक्रियैव । प्राणातिपातानन्तरं धर्मो भवति । तदूर्ध्वं प्राणातिपातपापं लभते । यथा हन्तुं कञ्चन प्रेरयति । हननकालमनु प्रेरको हननपापं लभते । अतो ज्ञायते ऽस्त्यविज्ञप्तिरिति । मनश्च न शीलसंवरः । कस्मात् । यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाचित्तः । सो ऽपि शीलधारीत्युच्यते । अतो ज्ञायते तस्मिन् समये ऽस्त्यविज्ञप्तिरिति । एवमकुशल संवरो ऽपि । (पृ) ज्ञातं विनापि चित्तमस्त्यविज्ञप्तिधर्म इति । इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः । (u) स संस्कारस्कन्धसङ्गृहीतः । कस्मात् । यस्मादभिसंस्करणलक्षणः संस्कारः । अविज्ञप्तिरपि अभिसंस्करणलक्षणा । रूपञ्च रूपणालक्षणम् नाभिसंस्कारलक्षणम् । (# SSS_225#) (पृ) सूत्र उक्तं षट् चेतनाकायाः संस्कारस्कन्ध इति । न चित्तविप्रयुक्तसंस्कारा इति । (u) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति । (पृ) अविज्ञप्तिर्यदि रूपलक्षणा । को दोषः । (u) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः । अतो न रूपस्वभावाविज्ञप्तिः । भगवानाह- रूपणालक्षणं रूपमिति । अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता । (पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा । कायिकवाचिककर्म च रूपमेव । (u) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम् । न वस्तुतः कायवाग्भ्यां क्रियते । कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते । अथवा मनस उत्पन्नैवाविज्ञप्तिः । इयमविज्ञप्तिः कथं रूपस्वभावा । आरूप्ये ऽप्यस्त्यविज्ञप्तिः । आरूप्ये कथं रूपं भविष्यति । (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति । (u) शुभाशुभकर्मक्रियाभ्य उत्पद्यते ऽविज्ञप्तिः । नाव्याकृताभ्यः । अल्पबलत्वात् । (पृ) कदा क्रियाभ्यो ऽविज्ञप्तिरुत्पद्यते । (u) द्वितीयचित्तादुत्पद्यते । यत् कुशलाकुशलानुगामि चित्तं प्रबलं भवति । तत् चिरं तिष्ठति । यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति । यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति । आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति ॥ अविज्ञप्तिवर्गः षण्णवतितमः । (# SSS_226#) 97 हेत्वहेतुवर्गः (पृ) सूत्र उक्तम्- हेतुकृतं कर्म अहेतुकृतं कर्मेति । कतमो हेतुः अहेतुश्च । (u) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम् । तद्विपरीतमहेतुकृतम् । (पृ) [तर्हि] यदहेतुकृतं न तत् कर्म भवति । (u) अस्तीदं कर्म । किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम् । चित्ते ऽध्यवसीयकृतं कर्म हेतु [कृत]m, अनध्यवसीयकृतं कर्माहेतु [कृतम्] | यथा योधाजीवव्यवहारो ऽहेतुकः । अयोधाजीवव्यवहारस्तु हेतुः । यथोक्तं सूत्रे- तव दोषान् गणयिष्यामि । यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत् त्रिधा पृच्छति । यद्यकरणचित्तपूर्वकं करोति- यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति । सो ऽहेतुः । अहेतुककर्मासञ्चितमिति न विपाकजनकम् । कर्माणि चतुर्विधानि- कृतानुपचितं, उपचित्ताकृतं, कृतोपचितं अकृतानुपचितम् इति । कृतानुपचितमिति- यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति । दानादिकर्म कृत्वा च चित्तं परितपति । कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति । तत् कृतानुपचितम् । उपचिताकृतमिति- यत् अन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति । अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति । कृतोपचितमिति- यत् हननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति । अकृतानुपचितमिति- न च करोति नापि मुदितचित्तो भवति । तत्र कृतोपचितकर्मणो ऽस्ति विपाकवेदना । यथोक्तं सूत्रे- यत् कर्म कृतमुपचितं तस्य कर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना इति । अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते । उपपत्तौ वा विपाको वेद्यते । आयत्यां वा विपाको वेद्यते । (पृ) यदि हेतुकृतोपचितकर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः । (u) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते । यथा दग्घबीजं न पुनः प्ररोहति । लवणपलवर्गे भगवानाह- एकत्यः(श्च) पुरुषो [भावितकायो] (# SSS_227#) नरकवेदनीयं कर्म करोति । तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति । इति । (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म]वेदनीयं प्रज्ञायते । कस्मान्नात्यन्तं क्षयमेति । (u) यस्तत्त्वज्ञानं न भावयति स पापकर्मणो ऽनुशयं लभते । अतो ऽल्पको दृष्टधर्मवेदनीयो विपाको भवति । (पृ) [तर्हि] भाविततत्त्वज्ञानो ऽर्हन्नपि अकुशलविपाकं वेदयते । (u) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति । अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति । न तस्याकुशलं कर्मोदेति । यथा बुद्धानां सर्वज्ञानां पुरुषाणाम् । नान्येषामेवं सामर्थ्यम् । अतो ऽकुशलकर्म लभन्ते । अतो ऽर्हन् भाविततत्त्वज्ञानो ऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च । (पृ) उक्तं सूत्रे ऽपि- भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति । (u) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः । समुच्छिन्न सर्वाकुशलमू[ल]त्वात् । किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति । यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति । कर्म द्विविधम्- नियतविपाकमनियतविपाकमिति । नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम् । अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम् । (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम् । (u) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि । (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि । किमन्यान्यपि सन्ति । (u) अन्येषां कर्मणामस्ति नियतविपाकताभागः । किन्तु न प्रदर्शितः । विषयगौरवाद्वा नियतविपाकता । यथा भगवति तच्छ्रावके वा सत्कारः अथवाल्पमात्रानिन्दा । चित्तगौरवाद्वा नियतविपाकता । यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति । इदं पुरुषहननादपि गुरुतरम् । एवमादि । अन्यानि कर्माण्यनियतविपाकानि सन्ति । (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति । कस्मादत्यन्तं न क्षीयन्ते । (u) न ते पापधर्मास्तस्मिन् समये ऽत्यन्तं क्षीयन्ते । यथा स्रोतआपन्नः कौसीद्यप्राप्तो ऽपि नाष्टयोनीः प्राप्नोति । (# SSS_228#) सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते । यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः ॥ हेत्वहेतुवर्गः सप्तनवतितमः । 98 गुरुलघुपापवर्गः सूत्र उक्तम्- अस्ति गुरुलघुपापं कर्मेति । कतमद्गुरुलघु । (u) यत्कर्मावीचिनरकवेदनीयप्रापकं तत् कर्म गुरुपापकमित्युच्यते । (पृ) कानि कर्माणि तद्विपाकप्रापकानि । (u) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते । कस्मात् । त्रीणि रत्नानि प्रतिविभिन्नानि । सङ्घरत्नं बुद्धरत्नाद्व्यतिरिक्तम् । धर्मरत्नभेदो ऽपि [गुरुपापम्] | अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति । बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति । चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति । धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम् । (पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम् । किमन्यदप्यस्ति । (u) अन्यदप्यस्ति कर्म । नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी । अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते । ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति । आर्याणामपवादो ऽपि तद्विपाकप्रापकः । यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति । यथा चोक्तं धर्मपदे- धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत् । मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः ॥ कण्टकोद्वन्धनं यद्वदात्मकायविघातकम् । नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः ॥ (# SSS_229#) शतं सहस्राणां निरर्बुदानां षट् त्रिंशच्च पञ्च च अर्बुदानाम् यदार्यगर्ही निरयमुपैति वाचं मनः प्रणिधाय पापकम् । इति । प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम् । गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते । तल्लघुपापकमित्युच्यते । गुरुलघुपापवर्गो ऽष्टनवतितमः । 99 महाल्पार्थककर्मवर्गः (पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति । किं तन्महार्थकं कर्म । (u) येन कर्मणा अनुत्तरसम्यक्सम्बोधिमधिगच्छति । तन्महत्तमार्थकं कर्म । ततो ऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते । ततो ऽवरकर्मणा श्रावकमार्गं लभते । ततो ऽवरकर्मणा भवाग्र 'शीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते । इदं संसारे महत्तमविपाकं कर्म । ततो ऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते । एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते । ततो ऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति । यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते । एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते । एवं तिर्यक्प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म । कीदृशानि कर्माणि अनुत्तरसम्यक्सम्बोध्यादीन् प्रापयन्ति । (u) दानादिषट्पारमितासम्पदनुत्तरसम्यक्सम्बोधिं प्रापयति । ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति । [ततो ऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति । अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते । ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते । (# SSS_230#) ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते । दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते । दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः । यत् बुद्धक्षेत्र आचरणं तदत्युत्तमम् । यत्प्रत्येकबुद्धक्षेत्र आचरणं तत् ततो न्यूनम् । (पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन । (u) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति । सा प्रहाणादुत्कर्षति । कस्मात् । यथा भगवान् बोध्या श्रावकेभ्यो ऽतिरिच्यते न प्रहाणेन । यथोक्तं संयुक्तपिटके- जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत् । पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम् ॥ सर्वज्ञज्ञानञ्च प्रहाणार्थम् । अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक् प्रहाणार्थः । सम्यक् प्रहाणमिति यत् स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च । तानि संयोजनानि च क्रमशो बोधिप्रहेयानि । अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति । (पृ) यस्तीक्ष्णेन्द्रियः स्रोतआपन्नः यश्च मृद्विन्द्रियः सकृदागामी । अतयो पुण्यक्षेत्रयोः क उत्कृष्टः । (u) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः । (पृ) तद्वचन मयुक्तम् । यथोक्तं सूत्रे स्रोतआपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति । आह च- दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति । इति । अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत् । सकृदागामी च त्रीणि विषाणि तनूकरोति । न स्रोतआपन्नः । कस्मादुच्यत उत्कृष्ट इति । (u) तत्सूत्रं नेयार्थकम् । केनेदं ज्ञायते । तस्मिन्नेव सूत्र उक्तं- तिरश्चां दानं शतगुणं हितं प्रापयति इति । वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते । अतस्तत्सूत्रं चिन्त्यार्थकम् । सूत्रं तत् बहुना हेतुनाह- निस्सरणार्था प्रज्ञा इति । (# SSS_231#) स्रोतआपन्नश्च प्रज्ञाबलेन कामान् वेदयमानो ऽपि पुण्यक्षेत्रमित्युच्यते । न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्] | बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतो ऽनिर्वेधभागीयगतः । मैत्रेयबोधिसत्त्वो ऽप्रतिलब्धबुद्धत्वो ऽपि अर्हतां सत्कार्यः । शून्यताकारमात्रबोधिचित्तोत्पादको ऽर्हतां सत्कार्यः । तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति । अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि]चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति । तद्यथा दृष्टान्ते विस्तरेणोक्तम् । अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति ॥ महाल्पार्थककर्मवर्ग एकोनशततमः । 100 त्रिविधकर्मवर्गः (पृ) सूत्र उक्तम्- त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति । किं कुशलं कर्म । (u) यत् कर्म परेषां प्रियं प्रयच्छति तत् कुशलम् । (पृ) किं प्रियम् । (u) परेषां यत् सुखप्रापकं तत् प्रियम् । कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते । (पृ) यत् परेषां सुखप्रापकं तत् पुण्यम् । यत् परेषां दुःखप्रापकं तेन पापेन भवितव्यम् । यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः । (u) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः । (पृ) सुखप्रदं तत् पुण्यमिति । यथा परदारगमनं तत् तस्य सुखजनकं तत् पुण्यकरमपि स्यात् । (u) अब्रह्मचर्यं नियमेनाकुशलम् । यत् परानुकुशलधर्मे प्रवर्तयति तत् दुःखाय भवति न सुखाय । सुखं नाम यदिहामुत्र च सुखम् । न त्वैहिकमल्पसुखम् । यत् प्रेत्यामुत्र महादुःखं विन्दते । (पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति । तदन्नपानं कदाचिदजीर्यमाणं सत् पुरुषस्य मरणं प्रापयति । तदन्नदायकः किं पापं लभेत किं वा पुण्यम् । (u) स साधुचित्तो ऽन्नं प्रयच्छति न दुष्टचित्तः । अतः पुण्यमात्रं लभते न पापम् । (पृ) परदारगमनमप्येवं स्यात् । केवलं सुखार्थत्वात्पुण्यमपि लभेत । (u) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति । महादुःखजनकत्वात् । अन्नपानदाने त्वस्ति (# SSS_232#) पुण्यगुणभागः । कस्मात् । नह्यवश्यमन्नलाभी म्रियते । सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति । तत् सर्वथापुण्यहेतुः । कथं पुण्यं लभेरन् । (पृ) केचित् प्राणिहिंसया बहू नामुपकुर्वन्ति । यथा चोराणां निग्रहे राष्ट्रं निरीति भवति । क्रूरपशुमारणे जनानां हितं भवति । एवमादिप्राणिहिंसया किं पुण्यं लभ्येत । केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति । मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति । मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति । पारुष्यवचनप्रत्ययं परेषां हितं भवति । इदं सर्वं दशाकुशलसङ्गृहीतम् । कथमनेन पुण्यं लभेरन् । (u) ते पुण्यं पापञ्च लभन्ते । परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम् । (पृ) चिकित्सापि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति । कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते । (u) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः । यत् कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते । चोदयति । हिंसादयः सर्वे पुण्यप्रापकाः । कस्मात् । हिंसाप्रत्ययमभीष्टं लभते । यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते । पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते । इति प्राणातिपातात् कथं पुण्यं न भवति । हिंसां कुर्वन् यशो लभते । यशः पुरुषस्य काम्यं भवति । पुरुषस्य काम्यं पुण्यफलकम् । हिंसया च प्रीतिसुखं लभते । प्रीतिसुखमपि पुण्यफलविपाकम् । आह च च सूत्रम्- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । यथाह गाथा- म्रियमाणञ्च सङ्ग्रामे पतिं बरयतेप्सराः इति । किञ्चाह- सुधनत्वे ऽपि पुरुषश्चोरं पुरत आगतम् हन्यादेव न वै पापं आहन्ता विन्दते तु तत् ॥ इति धर्मसूत्रमाह- चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः । एषां पृथक् सन्ति स्वधर्माः । ब्राह्मणस्य षड्धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः । षड् धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः । चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम् । त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः । एको धर्म इति त्रयाणामुत्तमवर्णानां (# SSS_233#) शूश्रूषा । क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम् । वेद उक्तम्- प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति । वेदाश्च लोके श्रद्धेया भवन्ति । किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्- यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति । न वक्तव्यमृषेः पापमस्तीति । [अनृषे]þ पापिष्ठस्य कथमेतत्सिध्यति । अतो ज्ञायते प्राणिवधो न पापप्रापक इति । कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते । प्राणदानेन तु पापं लभते । यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति । कथं तस्य पापं भवति । यथा सूनकादयः । पशुपालानां गवाजदाने ऽपि पापम् । एवमदत्तादानादिष्वपि पुण्यगुणो ऽस्ति । अत्रोच्यते । यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति । तदयुक्तम् । कस्मात् । पुण्यगुणाधीनतया हि अभीप्सितलाभः । अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम् । पूर्वाध्वकृताविशुद्धपुण्यत्वात् । यथोक्तं सूत्रे- चौर्यहरणवधहिंसाप्रतिलब्धधनो ऽन्यस्य दानं प्रयोजयति । तत् दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति । एवमादिदानमपरिशुद्धमित्युच्यते । अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति । तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययो ऽप्यस्ति । तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते । केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते । न च तथा सर्वे सत्त्वाः । [अतः] प्राणिवधेनोपभोग्यं लभते । यथा लोक आहुः- अयं पुरुषो ऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति । यशःप्रीतिसुखेष्वप्येवं स्यात् । पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते । पुण्यस्य केवलमपरिशुद्धत्वात् वधेन [उपभोग्यं] लभते । (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम् । यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम् । (u) इदं पूर्वमेव प्रत्युक्तम् । अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते । यद्ब्रवीषि सूत्र उक्तं- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । तदयुक्तम् । कस्मात् । सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम् । केनेदं ज्ञायते । अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम् । तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत । यदाह भवान्- चतुर्णां वर्णानां पृथक् सन्ति स्वधर्माः । क्षत्रियस्य (# SSS_234#) प्रजापालनात् वधो ऽपाप इति । स गृह्यधर्मसमः । यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः । तथा क्षत्रियस्यापि । स राजधर्मो ऽपि हेतुना पापप्रापकः । यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यन् अपापो भवति । तदा सूनकव्याधादयो ऽप्यपापाः स्युः । क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते । यः पुरुषजीवितमपहरति । तस्य पापमस्ति । यथा कश्चिन्मातापितृपालनाय परधनमपहरति । स पुण्यं पापं व्यामिश्रं लभते । (पृ) मातपितृपालनाय चोरयन् न पापं लभेत । यथोक्तं धर्मसूत्रे- यः सप्तदिनान्युपवसति । स चण्डालादपहरन् न पापमुपादत्ते । यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति । इमे दुष्कर्मणा जीवन्तो ऽपि नोच्यन्ते शीलव्यसनिन इति । आपन्नत्वात् । यथाकाशो न रजसा दूष्यते । तथा ते ऽपि न पापेन दूष्यन्ते । (u) उक्त ब्राह्मण धर्म एव- चौर्यकाले धनस्वाम्यागत्य रक्षति । तस्मिन् समये ब्राह्मणेन विचारयितव्यम् । यदि स धनस्वामिगुणैरसमानो भवति । तदा तं हन्यात् । कस्मात् । अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि । यदि तेन तुल्यगुणः । तदा आत्महनने परहनने वा तत्पापमपि तुल्यम् । तस्य गुरुतरपापस्य दुर्हरणत्वात् । यदि धनस्वामी गुणाधिकः । तदा स्वकायं त्यजेत् । तत्र पापस्यापनोद्यत्वात् । एवं विवेकः । चोरहनने ऽप्येवं स्यात् दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत् । यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते तत् इति । तद्दूषितचरमेव । कस्मात् । यदि पुरत आगतो गुणाधिकः । तदा स्वकायं त्यजेत् । यदि नास्ति पापमिति । कस्मात्तथा भवेत् । यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति । तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति । यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति । तदा दुष्टचोरवधे ऽपि पापं न स्यात् । सर्वे च सत्त्वाः पापिष्ठाः । स्कन्धकायानुभवकर्माभिसंस्कारित्वात् । एवञ्च प्राणिवधेन पापं लभेत । तत्तु न सम्भवति । (पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः । तेषामिदानीं वधे कस्मात्पापं लभ्यते । चौर्यादिकर्मस्वप्येवं स्यात् । (u) तथा चेत् पुण्यपापे न स्याताम् । कस्मात् । (# SSS_235#) अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधो ऽपापः । तत्प्राणातिपातविरतिरप्यपुण्या स्यात् । एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात् । प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते । न हि सम्भवति नास्ति पुण्यं पापमिति । अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति । रागद्वेषमोहेभ्यः समुत्पन्नत्वात् । इमे क्लेशा मिथ्याविपर्यासाः । मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते । कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु । तेन संसारो ऽनवस्थः । तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन् । यदीदं न पापम् । कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत । ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति । यद्युप्युक्तं त्वया पापियान् न किञ्चित्साधयतीति । तदयुक्तम् । चण्डालादयो ऽपि मन्त्रविधिना पुरुषं घ्नन्ति । तथा महर्षयो ऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति । ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते । यदब्रवीः- कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते । प्राणदानेन पापमिति । तदयुक्तम् । कस्मात् । अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते । न तु चित्तमात्रेण । यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति । तेन किं पुण्यं लभ्येत । पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत् । अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते । न तु चित्तमात्रेण एवं स्तेयादावपि । अतो ज्ञायते वधादयो ऽकुशला इति । ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते । यद्यपि दृष्टे कञ्चित्कालं सुखं लभते । पश्चात्तु महद्दुःखमनुभवति । परापकारो ह्यकुशललक्षणम् । पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति । [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति । हेतुसरूपत्वात्फलस्य । तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि । अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति । (पृ) देवेषु मनेष्येषु चैवं स्यात् । देवा अपि सदा युद्धे ऽसुरैः सह वध्यन्ते । (# SSS_236#) मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति । (u) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः । न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति । मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति । [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन् । चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः । पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः । सर्वमिदं वधादिपापैः प्रणष्टम् । ततः पुनः क्षयो ऽभूत् । यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वे ऽपि तिरोहिताः । अतो ज्ञायते वधादयो ऽकुशलकर्माणीति । यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते । यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति । अतो ज्ञायते वधो ऽकुशल इति । इदानीमउत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम् । प्राणातिपातविरतित्वात् । संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति । अतो ज्ञायते प्राणातिपातादयो ऽकुशलकर्माणीति । प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः । ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति । अतो ज्ञायते ऽकुशला इति । (पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते । यथोक्तं मेदे यज्ञार्थं पशुवधो ऽनुश्रूयत इति । (u) ते न सुजनाः । सुजनः सदा परस्य हितार्थी भवति । करुणाचित्ताभ्यासी मित्रामित्रयोः समः । तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत् । कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः । [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति । वधादिभ्यो विमुक्तिलाभी न तत्करोति । अतो ज्ञायते ऽकुशलमिति । (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति । इदमप्यकुशलं भवेत् । (u) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि । यो धर्मो ऽदुष्टः न स धर्मः परिहरणीयः स्यात् । विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतो ऽपि परिहरन्ति । केचिद्धर्माः स्वरूपतो ऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः । अतो ज्ञायते प्राणातिपातः स्वरूपतो ऽकुशल इति । प्राणातिपातो बहुजनविद्विष्टः । यथा सिंहव्याघ्रदस्युचण्डालादयः । यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत् । यः प्राणातिपातविरतः स बहूनां (# SSS_237#) जनानां प्रियो भवति । यथा करुणाविहारी आर्याणां प्रियः । अतो ज्ञायते वधो ऽकुशल इति । (पृ) कश्चित्तु प्राणिवधकृत् स्वविक्रमवशाज्जनानां प्रियो भवति । यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति । (u) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति । यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति । राजा च यदि निर्विण्णचित्तो भवति । तस्य पुनः स विमतो भवति । यो दुर्वृत्त्या विमतो भवति । स कथं प्रियो भवेत् । अकुशलचारी आत्मन एवाप्रियः । कः पुनर्वादो ऽन्येषाम् । अतो ज्ञायते प्राणिहिंसाकुशलधर्म इति । वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायते ऽकुशला इति । (पृ) अहिंसादिधर्मा अपि दुःखहेतवः । यथा राजा दुष्टचोरान् वधितुमाज्ञापायति । यो न वध्यति तं राजा हन्ति । (u) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः । राजशासनविरुद्धत्वादेषाम् । यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते । अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः । यो वधानाचरति । तस्य मरणकाले चित्तं परितपति । अतो ज्ञायते ऽकुशलमिति । वधाद्याचरणात् न जनानां श्रद्धेयः । स्वयूथ्येष्वेव न श्रद्धीयते । कः पुनर्वादः सज्जनेषु । सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते । कः पुनर्वादो ऽन्यजनैः । हिंसाद्याचारी चण्डालसूनकव्याधादिवत् सज्जनैः दूरतः परित्यज्यते । हिंसाद्याचरिता न सुखी जन इत्युच्यते । यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते । सुजनो गुणाय हिंसादिभ्यो विरमति । यदि नाकुशलम् । कस्मात् गुणाय विरतिं सम्प्रत्येषति । दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति । ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति । यदि हिंसादयो नाकुशलाः । को धर्मः पुनरकुशलः स्यात् । (पृ) यदि हिंसादिधर्मा अकुशलाः । तदा देहपोषणं न स्यात् । कस्मात् । न ह्यस्ति अहिंसासम्भवकालः । गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति । आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति । यथास्वसंज्ञञ्च मिथ्या व्यवहरति । अतो नैव देहपोषणं भवेत् । (u) यत् हेतुकृतं तत् पापम् । नाहेतुकृतम् । यथोक्तं सूत्रे- वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति । एवं स्तेयादावपि । (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति । यथा च वह्निप्रक्रमणं ज्ञाने ऽज्ञाने च पुरुषं दहति । तथा वेधनादिरपि स्यात् । ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति । (u) नायं दृष्टान्तो युक्तः । विषेण कायहिंसनान्मरणम् । (# SSS_238#) पुण्यन्तु चित्तगतम् । किमत्र दृष्टान्तो भवेत् । वह्निवेधनादिरपि प्रबोधे ऽसति न दुःखजनकः । अतो न स दृष्टान्तो युज्यते । असति विज्ञाने न खेदं बुध्यते । सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति । सति तु चित्ते सिध्यति । स दृष्टान्तस्तथा स्यात् । हेतौ सति पापम् । असति तु नास्ति । कर्मणां चित्तबलात्पुण्यपापविभागः । असति हेतुचित्ते कथमुच्चनीचभावो भवेत् । चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते । चित्तबलात्पुण्यपापविभागः । यथा मातुस्तनग्रहणे बालको न पापं लभते । अनुरागचित्ताभावात् । अनुरागचित्तेन ग्रहणे तु पापमस्ति । पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम् । यदि हेतुचित्ते ऽसत्यपि पापमस्ति । तदा विमुक्तिलब्धो ऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत । तदा न विमुच्येत । पापिष्ठानां मोक्षाभावात् । यदि हेतोवसत्यपि पुण्यपापमस्ति । तदैकमेव कर्म कुशलमकुशलञ्च स्यात् । यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति । तदा तत्कर्म पापं पुण्यञ्च स्यात् । तत्तु न युज्यते । हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम् । यदि विना चित्तं कर्मास्ति । तदा कथमिदं कुशलं इदमकुशलं इदमव्याकृतमिति विभागः स्यात् । चित्तहेतुना त्वयं विभागः । यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति । तत्रैको बुद्धगुणानुस्मरणाय । द्वितीयः स्तेयहरणाय । तृतीयो भावशमनाय । [तेषां] कायकर्मणि समाने ऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम् । किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि । यदि चित्तेन विना पुण्यपापं लभ्यते । कथमयं विभागो भवेत् । यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात् । यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात् । सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात् । तत्तु न सम्भवति । अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति । तीर्थिका वदन्ति- उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश (# SSS_239#) भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति । तत्र प्राज्ञा दूषयन्ति । तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च । प्रेता बुभुक्षिताः पिपासिताः । पतङ्गा दहनप्रविष्टाः । मीननक्रा जलावसथाः । अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः । ते ऽपि पुण्यं लभेरन् । ते प्रतिब्रूवन्ति । अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन । नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति । यदि हेतुचित्तेन विना पुण्यं नास्ति । हेतुचित्तेन विना पापमपि नास्ति । यदि हेतुचित्तेन विना पुण्यमस्ति । नारकादीनामपि पुण्यं स्यात् । इत्येवं दोषो ऽस्ति । [इति] | यदि हेतुचित्तं विना पुण्यं पापं वास्ति । तदा सुजनो न स्यात् । कस्मात् । चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति । तत्तु न सम्भवति । हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम् । सुजन्मक्षेत्रञ्च न लभेत् । सदा पापकत्त्वात् । वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति । भावतां शासने अपरिशुद्धाहारे पापं भवति । यो ऽभिप्रइति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति । एवं सुरादिस्पर्शे सो ऽब्राह्मणः स्यात् । परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि । तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम् । अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते । तेन स्वर्ग उत्पद्येरन् इति । पुण्यचित्तेन हननात्पुण्यमस्ति । तथा नो चेत् सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः । ब्राह्मणमाह- किञ्चित्स्तेयमपापम् । यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात् । यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात् । पुत्रार्थिनो ऽब्रह्मचर्यमपापम् इति । हेतुचित्ते ऽसति न स्यादीदृशविभागः । अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति । केन स पापं लभेत । यः सहेतु अन्यस्य विषं प्रयच्छति । विषं प्रत्युत व्याधिं शमयति । स पुण्यं लभेत । कस्यचिदन्नं प्रयच्छति । अन्ने चाजीर्णे पुरुषो म्रियते । तत पापं प्राप्नुयात् । यदि विना हेतुं पुण्यपापे स्तः । तदा धर्मो ऽयं व्याकुलः स्यात् । लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते । यथा एकमेव वचनं प्रीतिद्वेषजननम् । पृष्ठताडनादिरप्येवम् । अतो ज्ञायते कर्माणि चित्ताधीनानि इति । [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते । अतो ज्ञायते कर्माणि चित्ताधीनानीति । यः (# SSS_240#) प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक् भवतीति मनसो बलम् । कस्मात् । न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति । अतो नास्ति रूपासङ्गदोषः । तथा शब्दादावपि । यद्यनुत्पन्नमिथ्यासंज्ञो ऽपि पापवान् । तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः । तथा च मानसं कर्म निष्प्रयोजनं स्यात् । ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि नासक्तिमुत्पादयति । पञ्चकामगुणाः सन्तो ऽपि चित्तनिर्वेदान्न मलिनयन्ति । किमिदं न मानसकर्मणो बलम् । अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः । चोदयति । यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति । तदयुक्तम् । कस्मात् । यः स्वकायं परिपालयन्पुण्यं कर्माचरति । तस्यात्मानं भोजयतो ऽपि पुण्यमस्ति । चैत्यविहारावसत्त्वभूतौ । तयोः सेचनशोधने अपि पुण्यप्रापके । वन्दनादयस्तु न परानुग्राहकाः । केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम् । न च चित्तमात्रेण पुण्यगुणो भवति । अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते । तथा करुणा[मात्र]चारिणो न भवेत्पुण्यम् । यदि चैत्यविहारादयो ऽसत्त्वसंख्याताः । तेषां यो धनमपहरति विनाशयति वा । न तस्य भवेत्पापम् । अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम् । अश्रुतत्वात्कस्यापकर्षः स्यात् । अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति । किं पुनर्हीयते । न स पापभाक् स्यात् । कश्चिदात्मानं निन्दति । कश्चिदात्मानं हन्ति । कश्चित्स्वयं मिथ्याचरति । कश्चिच्च पापं लभते । अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति । अत्रोच्यते । यद्ब्रवीषि स्वदेहं पालयतः पुण्यगुणो ऽस्तीति । तदयुक्तम् । यद्यात्मसत्कारे पुण्यगुणो ऽस्ति । तदा न कश्चित्परं सत्कुर्यात् । वस्तुतस्तु पुण्यार्थी परं सत्करोति । यात्मार्थता ततः पुण्यमल्पं भवति । अतो ज्ञायते आत्मार्थता न पुण्यवती स्यादिति । यदाह भवान् आत्मपोषणं पुण्यकर्माचरणार्थमिति । तत् स्वदेहः परेषामुपकारार्थ इति पुष्णाति । तस्यास्याश्चित्तभूमेः पुण्यगुणः प्रसूते । नात्मपोषणमात्रेण । यद्ब्रवीषि चैत्यविहारा वसत्त्वभूतौ, तयोः सेचनशोधने अपि पुण्यप्रापक इति । तत् भगवद्गुणाः सत्त्वेषु पूज्या इति स्मृत्वा जनाः सेचन्ते शोधयन्ति च । तस्य सत्त्वाधीनत्वाच्च पुण्यमेव लभ्यते । (पृ) निर्वृतो हि भगवानसत्त्वभूतः । उक्तञ्च सूत्रे- न तथागतः सन् नासन्, नापि सदसत् नापि च न सन् नासन् इति । कथं सत्त्व इत्युच्येत । (# SSS_241#) (u) यदि निर्वृतो ऽसत्त्वभूतः । तदा अनिर्वृतकालीनं भगवन्तं स्मृत्वा पूजयन्तः पुण्यं लभन्ते । यथा जनाः पितरौ जननपोषणकालं स्मृत्वा यजन्ति । तथा नो चेत् न पितृपूजा भवेत् । तथेदमपि । यद्ब्रवीषि वन्दनादयो न परानुग्राहका इति । तदयुक्तम् । कस्मात् । वन्दनादिभिः परस्य नानाहितं भवति । येन परः पूज्यानां सत्कार्यो भवति । अयमेव [परा]नुग्रहः । तेनान्ये ऽपि जनाः सत्कारशिक्षाननुसरन्तः पुण्यगुणं लभन्ते । परस्य वन्दने स्वाभिमानं भज्यते । अकुशाङ्गभङ्गाद्बहूपकृतं भवति । परगुणांश्च ख्यापयतीति वन्दनादीनामीदृशं हितं भवति । यदब्रवीः वन्दनादयः परगुणवैकल्यकरा इति । तदयुक्तम् । वन्दनं भक्तिचित्तेन [क्रियते] | न तीर्थिकानामिव परापकर्षार्थतया तदाचर्यते । यथा च वस्त्रदानं यद्यपि परं हापयति । तथापि परगुणापकर्षकमेव । तथा च वस्त्रदानेनापि न पुण्यं भवेत् । अतो वन्दनादीनां गभीरचेतनेन सभव्यमाचरणं स्यात् । यथोक्तं सूत्रे- एको भिक्षुः स्नानगृहे अन्यस्य देहं हस्तेन मार्जयति स्म । [एतच्छृत्वा] भगवान् भिक्षूनामन्त्र्याह- अयमुपसेवको भिक्षुरर्हन् । उपसेव्यमानस्तु भिन्नशीलः । तथा शिक्षयथ यूयम् । न सिंहेन श्वादय उपसेव्यन्त इति । यद्भवानाह- न च चित्तमात्रेण पुण्यं लभत इति । तत्र चित्तं हि सर्वगुणानां मूलम् । यत् कश्चित्परस्योपकारं चकार करोति करिष्यति वा सर्वं तत् कुशलचित्तमूलकम् । यच्च परस्यापकारं चकार करोति करिष्यति वा सर्वं तदकुशलचित्तमूलकम् । करुणाचारी च करुणाचित्तविपाकेन सर्वेषामुपकरोति यदुत चण्डवातवृष्ट्यनुपतने ऽपि सूर्याचन्द्रमसौ नक्षत्राणि च न भ्रश्यन्ति सदा चरन्ति च । न महासमुद्रमुद्वेलयति । न च महाग्निर्दहति । नापि चण्डवात उत्प्लावयति । इदं सर्वं करुणाविपाकबलम् । यथोक्तं सूत्रे- यदि सर्वे लोकाः करुणाचित्तमाचरन्ति । तदा कामाः स्वाभाविकाः स्युः इति । यद्ब्रवीषि चैत्यविहारधनापहारे न पापं स्यादिति । तत् स पुरुषः सत्त्वचित्तेन तदपहरति । यच्चैत्यधनमपहरति । तत्प्रत्ययेन अपकर्षकरणे ऽकरणे वा सर्वथा तदाधिपत्येन पापं लभते । भगवति पिडाजननान्न पापमस्तीति भवतो यदि मतम् । तदा [कश्चित्] वाक्पारुष्यादिभिरर्हन्तं योजयति । न तदर्हतो दुःखं जनयति । तस्यापि न पापं भवेत् । यब्द्रवीषि- अनभिमुखनिन्दने न भवेत्पापमिति । तदयुक्तम् । अकुशलचित्तेन तत्र प्रयुज्यते । अकुशलचित्तवत्त्वात् तस्मिन् शृण्वति अशृण्वति वावश्यं दुःखं जनयेत् । अतः पापं लभते । यदुक्तं दुष्टचित्त[मात्र]मुत्पाद्य कायवाक्कर्माकुर्वतो न भवेत्पापमिति । (# SSS_242#) तदपि न युक्तम् । परपीडनायाविशुद्धाकुशलचित्तत्वात् [पापं] जनयत्येव । यदि परप्रबोधितो जानाति तदा तस्यावश्यं दुःखोपायासो जायेत एव । यथा चोर आगत्य परधनमपहरति । तदा [स्वामी] प्रबुध्य यद्यपि न जानाति तथापि तस्य [पश्चात्] पीडां करोत्येव । यद्ब्रवीषी आत्महननमात्मनिन्दनञ्च पापकरमिति । तदयुक्तम । यदि स्वदेहं दुःखयन् पापभाक् भवति । तदा न को ऽपि सुजन्मस्थानं प्राप्नुयात् । कस्मात् । जना हि चतुर्ष्विर्यापथेषु स्वदेहं दुःखयन्ति । तथा च सर्वे सत्त्वाः सदा पापं लभेरन् यथा परपीडना जनाः । अतो न कश्चित्सुस्थाने जायेत । न ह्येतद्युज्यते । अतो न स्वदेहमात्रात्पुण्यं पापं वास्तीति ज्ञातव्यम् । मार्गहेतुत्वाद्विनये शीलमिदं परिबद्धं यः क्लिष्टचित्तेनात्मानं हन्ति न संक्लेशात्पापं लभत इति । अव्याकृतं कर्मेति । यत्कर्म न कुशलमकुशलं वा न परसत्त्वानामुपकारकं नापकारकं तदव्याकृतमित्युच्यते । (पृ) कस्मादव्याकृतमिति नाम । (u) तत्कर्म निरुच्यते । यत्कर्म न कुशलं नाकुशलं तदव्याकृतमिति वदन्ति । कुशलमकुशलञ्च कर्म विपाकप्रापकम् । नैतत्कर्म विपाकप्रापकमित्यव्याकृतम् । कस्मात् । कुशलमकुशलञ्च कर्म प्रबलम् । इदन्तु दुर्बलम् । यथा पूतिबीजं नाङ्कुरं प्ररोहयति । विपाको द्विविधः । कुशलं प्रियविपाकम् अकुशलमप्रियविपाकम् । अव्याकृतन्त्वविपाकम् । (पृ) तत्र न प्रिय नाप्रियोपादानं तदव्याकृतविपाकमस्तु । को दोषः । (u) भगवानाह- द्विधा विपाकः मिथ्याकायचर्या अप्रियविपाकप्रापिणी सम्यक्कायचर्या प्रियविपाकप्रापिणीति । न त्वाह अनयोरुदासीनमस्तीति । पुण्यं प्रियलाभमनोज्ञस्मृतिविपाकम् । पापं तद्विपरीतम् । सुखदुःखे पुण्यपापयोर्विपाकौ । अदुःखासुखञ्च सुचरितविपाकः । अतो ज्ञायते नास्त्यव्याकृतविपाक इति । त्रिविधकर्मवर्गः शततमः । 101 दुश्चरितवर्गः भगवानाह- त्रीणि दुश्चरितानि कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं इति । कायाभिसंस्कृतमकुशलं कायदुश्चरितम् । तत् द्विविधम् (1) एकं दशाकुशलकर्मपथसङ्गृहीतम् । (# SSS_243#) यथा प्राणातिपातादत्तादानकाममिथ्याचाराः । अपरं तदसङ्गृहीतम् । यथा कशादण्डाधातबन्धनस्वदारगमनादयः अकुशलकर्मपथपूर्वोत्तरदुष्कर्माणि च । (पृ) प्राणातिपातादीनि त्रीण्यकुशलकर्माणि किं केवलकायिककर्मस्वभावानि । (u) हननपापं हननाकुशलकर्मेत्युच्यते । पापमिदं स्वकायेनापि क्रियते यत्र स्वकायेन सत्त्वान् हन्ति । वाचापि क्रियते यत्न सत्त्वान् हन्तुं परमाज्ञापयति । मनसापि क्रियते यत् कश्चिच्चित्तमुत्पादयति येन परो म्रियते । एवमदत्तादानकाममिथ्याचारपापे ऽपि । स्वकृतन्तु पूर्णं पापं लभते । कायाकुशलं कर्म कायात्मकं वागात्मकं वा । कदाचिच्चित्तोत्पादे परो जानाति अनेन प्रत्ययेनापि पापकरं प्राणातिपातादि कुर्यादिति । भूयसा कायकृतत्वात्कायिकं कर्मेत्याख्या । एवं वाङ्मिथ्याचरितमपि । वाचाभिसंस्कृतमकुशलं कर्म वाङ्मिथ्याचरितम् । तस्यापि द्वैविध्यम् । यत् केनचित्प्रश्ने स्थापिते तं पुरत एव वञ्चयति । तदकुशलकर्मपथसङ्गृहीतम् । अन्यत्तदसङ्गृहीतम् । अभिध्याव्यापादमिथ्यादृष्ट्यादयो मानसमिथ्याचरितम् । (पृ) दशाकुशलकर्मपथानां कस्मान्मिथ्यादृष्टिरित्याख्या त्रयाणामकुशलमूलानां संमोह इति । (u) मिथ्यादृष्टिरिति संमोहस्य नामान्तरम् । संमोहविवृद्धि साररूपा मिथ्यादृष्टिः । न पुनः संमोहस्य लक्षणान्तरमस्ति । अभिष्वङ्गविपर्यासमात्रं संमोहः । (पृ) सूत्र उक्तं- सर्वाणि दुश्चरितानि अप्रियविपाककराणि सुचरितानि प्रियविपाककराणीति । प्रियाप्रियलक्षणञ्चानियतम् । यथैकमेव रूपं [कस्यचित्] प्रियं भवति [अन्यस्या] प्रियं भवति । अतस्तल्लक्षणं विवेचनीयं स्यात् । (u) सुखमेव प्रियलक्षणम् । यथोक्तं सूत्रे- पुण्यविपाकः सुखमिति । दुःखमप्रियलक्षणम् । यथोक्तं सूत्रे- पापात्सञ्जातभीतिका भवथ । दुःखहेतुत्वात् इति । (पृ) सुखमेव प्रियलक्षणम् । श्ववराहादयो ऽन्नपुरीषेण सुखीभवन्ति । किमिदं पुण्यफलम् । (u) इदमविशुद्धपुण्यफलम् । यथोक्तं कर्मसूत्रे- यदकाले ददाति अशुचिर्ददाति । लघुचित्तेन कलुषितचित्तेन अक्षेत्रे च ददाति । एवमादिदानेन तद्विपाकं लभत इति । (पृ) सम्यक् चरितानि प्रियविपाककराणीति सूत्र उक्त्वा कस्मात्पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उत्पद्यत इति । (u) मिथ्याचार्यपि स्वर्ग उत्पद्यते । केचिद्वदन्ति स्वर्ग उपपत्तिर्दुश्चरितविपाक इति । अतः सूत्रे पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उपपद्यत इति । दुश्चरितसुचरिते कुशलाकुशलगतिककायं प्रापयतः गृहीतकायस्तत्र सुखं दुःखं वा (# SSS_244#) वेदयते । यथा दुश्चरितप्रत्ययं दुर्गतौ दुःखं वेदयते । सुचरितप्रत्ययं देवेषु मनुष्येषु वा सुखं वेदयते ॥ दुश्चरितवर्ग एकोत्तरशततमः । 102 सुचरितवर्गः कायकृतं कुशलं कायसुचरितम् । तथा वाङ्मनसोरपि । प्राणातिपाताद्यकुशलकर्मत्रयविरतिः कायसुचरितम् । वाग्दोषचतुष्टयविरतिर्वाक्सुचरितम् । मानसाकुशलत्रयविरतिर्मनस्सुचरितम् । इवास्तिस्रो विरतयः संवरसङ्गृहीताः यदुत शीलध्यानानास्रवसंवराः । यद्वन्दनवस्त्रदानादि कुशलं कायिकं कर्म तत् कायसुचरितम् । यत् सत्यभाषणमृदुभाषणादि तत् वाक्सुचरितम् । अनभिध्यादि मानसं कर्म मनःसुचरितम् । इमानि त्रीणि सु चरितानि । (पृ) तीर्थिका ज्ञप्तिं विना प्रातिमोक्षशीलभाजो भवन्ति । ते शीलसंवरं लभन्ते न वा । (u) तीर्थिकाश्चित्ततः शीलसंवरमुत्पादयन्ति । केचित् वाचापि गृह्णन्ति । अन्ये ऽपि शीलसंवरसङ्गृहीतं सुचरितं लभन्ते यथा दशवर्षायुष्कस्य पुरुषस्य प्राणातिपातविरतिसमादानाद्विंशतिवर्षायुष्कः पुत्र उत्पद्यते । (पृ) सूत्र उक्तं- सुचरितं विशुद्धचरितं व्युपशमचरितमिति । तेषां को भेदः । (u) आभिधार्मिका आहुः- पृथग्जनानां यत् कायिकं वाचिकं मानसं कुशलं कर्म तत् सुचरितमित्युच्यते । शैक्षाणां संयोजनप्रहाणात्तदेव सुचरितं विशुद्धचरितमित्युच्यते । अशैक्षाणां प्रहीणसंयोजनानां विसंयोजनिकव्यवहारत्वात् [तदेव]व्युपशमचरितम् । अशैक्षा अत्यन्तानुत्पन्नाकुशलकर्मका इत्यतो व्युपशमचरिता इत्युच्यन्ते । यथोक्तं- कायव्युपशमो वाग्व्युपशमो मनोव्युपशम इति । केचिदाहुः- इमानि त्रीणि चरितानि एकस्यैवार्थस्यविभिन्नानि नामानि । किन्तु तद्भव्यतानुरूपत्वात् सम्यगिति शंस्यते । क्लेशैर्विविक्तत्वाद्विशुद्धमिति वदन्ति । सर्वाकुशलविविक्तत्वात् व्युपशम इति । तानि त्रीण्यपि नार्थतो भिन्नानि । (# SSS_245#) (पृ) आभिधर्मिका आहुः- चित्तमेव व्युपशमचरितं न चेतनेति । कथमयमर्थः । (u) त्रीणि चरितान्यपि चित्तमेव । कस्मात् । चित्तव्यातिरिक्ता नास्ति चेतना । नास्ति च कायवाक्कर्म । (पृ) सूत्र उक्तंं- सुचरितदृष्टिसम्पन्नो देवदृशो वा भवति देवसंख्यातदृशो वा भवति । न सर्वे सुचरिता देवेषूपपद्यन्त इति । कस्मादेवं विनिश्चयः । (u) देवसंख्यातेति वचनादिदं ज्ञापितम् । सुचरीतशाली यद्यपि नावश्यं देवेषूत्पद्यते तथापि य आर्यबहुमतस्थान उत्पद्यते । स देवसरूप इत्यतो देवसंख्यातदृश इत्युच्यते । सर्वे सुचरितवन्तो देवेषूत्पद्येरन् । केचिदन्यप्रत्ययैर्विनिष्टा नोत्पद्येरन् । यत् सम्यङ्मिथ्याव्यामिश्रं सुचरितं [तत्र] मिथ्याचरितस्य प्राबल्यान्न देवेषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवानानन्दमवोचत्- पश्याम्यहं केचन त्रीणि सुरितानि चरन्तो ऽपि दुर्गतावुत्पद्यन्ते । तत् तेषां पूर्वाध्वगतदुश्चरितस्य फलविपाक इति । इदानीं सुचरितस्यापि अपरिपूर्णत्वान्मरण उपस्थिते मिथ्यादृष्टेश्चित्ताभिमुख्याद्दर्गतौ पतन्ति । दुश्चरितशाली सुस्थान उत्पद्यत इतीद मप्येवम् । अतः पृथग्जनत्वमश्रद्धेयम् । प्रबलकर्मवशादुपपत्तिविभेदं वेदयत इति ज्ञातव्यम् ॥ सुचरितवर्गो द्वयुत्तरशततमः । 103 प्रतिसंयुक्तकर्मवर्गः (पृ) सूत्र उक्तं- त्रिविधं कर्म कामधातुप्रतिसंयुक्तं कर्म रूपधातुप्रतिसंयुक्तं कर्म अरूप्यधातुप्रतिसंयुक्तं कर्मेति । कानीमानि । (u) यत् कर्म आनरकादाच परनिर्मितवशवर्तिदेवादन्तराले विपाकवेदकं तत्कामधातुप्रतिसंयुक्तं कर्म । आब्रह्मलोकादाकनिष्ठाच्चान्तराले विपाकवेदकं कर्म रूपधातुप्रतिसंयुक्तं कर्म । आकाशानन्त्यायतनादानैवसंज्ञानासंज्ञायतनाच्चान्तराले विपाकवेदकं आरूप्यधातुप्रतिसंयुक्तं कर्म । (पृ) अव्याकृतं कर्म अनियतविपाकञ्च कर्म किमेतेषु नान्तर्गतम् । (u) तत्कर्मविपाकश्च कामधातुप्रतिसंयुक्तः । कस्मात् । तस्य धर्मस्य कामधातुकविपाकत्वात् । (पृ) ननु कामधातुकधर्माः सर्वे तत्कर्मविपाकाः । अतो न युज्यते । (u) सर्वे च कामधातुकधर्माः कामधातुककर्मविपाका एव । (पृ) तथा चेदिदं तीर्थिकशास्त्रं यदुत सर्वप्रतिसंवेद्यं सुखं दुःखञ्च पूर्वकर्महेतुप्रत्ययं भवतीति । पूर्वकर्मविपाको यदुत कुशलमकुशलं कर्म सविपाकमविपाकमिति व्यवसायगुणस्य नास्ति यत्किञ्चनप्रयोजनम् । यदि सर्वं कर्मविपाकः । कः पुनः प्रयासे गुणः । यस्य (# SSS_246#) क्लेशाः कर्माणि कर्मविपाकाश्च सन्ति तस्य विमुक्तिर्नास्ति । कर्मविपाकस्याक्षीणत्वात् । उच्यते । यदुक्तं इदं तीर्थिकशास्त्रमिति । तदयुक्तम् । तीर्थिका हि वदन्ति सुखं दुःखं परत्वमपरत्वं पूर्वविपाकमात्रमिति । तथा च न स्यात्प्रत्युत्पन्नप्रत्ययापेक्षा । पश्यामस्तु वस्तुतः पदार्थाः प्रत्युत्पन्नेभ्यः प्रत्ययेभ्यः समुत्पद्यन्ते यथा बीजाङ्कुरादय इति । अतो न वक्तव्यं सर्वं पूर्वकर्मप्रत्ययाधीनमिति । हेतुप्रत्ययाभ्यञ्च वस्तून्युत्पद्यन्ते यथा बीजहेतुकाः पृथिव्यबाकाशकालादिप्रत्यया [अड्कुरादयः] | चक्षुर्विज्ञानञ्च कर्महेतुकं चक्षूरूपादिप्रत्ययम् । अतो न तीर्थिकमिथ्याशास्त्रसाम्यम् । यद्ब्रवीषि पूर्वकर्मविपाक इत्यादि । तदयुक्तम् । प्रत्यक्षं खलु फलात्फलसन्ततिरुत्पद्यत इति । यथा ब्रीहिभ्यो ब्रीहयः । एवं विपाकाद्विपाकोत्पत्तौ को दोषः । यथा अजातपुत्रस्य च चटकचक्रवाकादीनाञ्च कामः, सर्पादिनां कोपः, तत्सर्वं पूर्वकर्मविपाक इति ज्ञेयम् । (पृ) यदि विपाकाद्विपाक उत्पद्यते । तदानवस्था स्यात् । (u) कर्मविपाकास्त्रिविधाः कुशलो ऽकुशलो ऽव्याकृत इति । कुशलाकुशलाभ्यां विपाक उत्पद्यते नाव्याकृतादित्यतो नानवस्था । यथा ब्रीहिभ्यो व्रीहय उत्पद्यन्ते । तत्र बीजादङ्कुर उत्पद्यते न तु तुषादिभ्यः । एवं कुशलाकुशलविपाकाद्विपाक उत्पद्यते नाव्याकृतविपाकात् । यदुक्तं भवता प्रयासे न गुण इति । यद्यपि कर्मणो विपाक उत्पद्यते । तथापि अवश्यं यथाशक्ति पश्चात्संसिध्यति । यथा सस्यकर्मतः सस्यमुत्पद्यते । तथापि बीजाद्यपेक्ष्य तत् सिध्यति । यदाह भवान्- न विमुक्तिर्भवेदिति । तदप्ययुक्तम् । तत्त्वज्ञानलाभात्कर्माणि क्षीयन्ते । तद्यथा दग्धं बीजं न पुनः प्ररोहति । अतो नास्ति विमुक्तेर्दोषः । किञ्च य उत्पन्ना धर्माः सर्वे ते कर्ममूलकाः । यदि नास्ति कर्ममूलं, कथमुत्पद्येत । धर्माणामुत्पादे ऽस्ति प्रतिनियतमङ्गम् । यथायं धर्मो नियमेन एतत्पुरुषकायादुत्पद्यते नान्यकायात् । यदि नास्ति कर्ममूलं, कथमेवं प्रतिनियतविभागः स्यात् । (पृ) धर्मा हेतुमात्रजाः । यथा माषान्माष उत्पद्यते । [एवं सति] को दोषः । (u) तदपि कर्ममूलकम् । माषकर्मप्रत्ययलाभान्माषान्माष उत्पद्यते । केनेदं ज्ञायते । पुरा किल जनाः कुशलमाचरितवन्त इत्यतः शालितण्डुलाः स्वत अजायन्त । अतो ज्ञायते कर्मभूलकत्वात् माषान्माषो जायत इति । (पृ) ननु सत्त्वसंख्यातं वस्तु खलु पूर्वकर्मजम् । (u) मैवम् असत्त्वसंख्यातं वस्त्वपि कर्ममूलकम् । सर्वसत्त्वानां साधारणकर्मविपाको यदुत (# SSS_247#) चङ्क्रमणास्थानकर्मप्रत्ययलाभात् क्षित्यादयो भवन्ति । प्रकाशकर्मप्रत्ययलाभाच्चन्द्रसूर्यादयो भवन्ति इति ज्ञातव्यं जन्यं वस्तु सर्वं कर्ममूलकमिति । (पृ) यदि जन्यधर्माः कर्ममूलकाः । संस्कृतो ऽनास्रवः कथम् । (u) सो ऽपि कर्ममूलकः । कस्मात् । सर्वं पूर्वाध्वगतदानशीलादिवलाधीनम् । अतो ऽपि कर्मादिसम्भूतम् । (पृ) यद्यनास्रवधर्मो ऽपि कर्मसम्भूतः । सो ऽपि प्रतिसंयुक्तधर्म इत्याख्या स्यात् । तत्तु न सम्भवति । उक्तं हि सूत्रे- अस्ति अप्रसंयुक्ता वेदेनेति । (u) अनास्रवधर्मस्तत्त्वज्ञानहेतुकः कर्मप्रत्ययकः । हेतुबलमहिम्ना तु अप्रतिसंयुक्त इत्युच्यते । (पृ) किं कर्म कामधातुविपाकवेदकम् । किं रूपधातुविपाकवेदकम् । किमारूप्यधातुविपाकवेदकम् । (u) यः कामरूपारूप्यधातुषु दशाकुशलकर्माणि समुत्पादयति स कामधातौ विपाकं वेदयते । (पृ) रूपारूप्यधातुगतो ऽपि किमकुशलं कर्म समुत्पादयति । (u) तत्राप्यकुशलं कर्म समुत्पादयति । यथोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिरिति । मिथ्यादृष्टिः किं नाकुशला । (पृ) तत्र मिथ्यादृष्टिरव्याकृता नत्वकुशला । (u) नाव्याकृता । केनैतत् ज्ञायते । उक्तं हि सूत्रे भगवता- मिथ्यादृष्टिर्दुःखक्लेशानां हेतुरिति । मिथ्यादर्शिना समुत्पादितानि कायवाङ्मनस्कर्माणि दुःखविपाकायभिसंस्क्रियन्ते । यथा तिक्तकारवेल्ले विद्यमानानि चत्वारि महाभूतानि सर्वाणि तिक्तरसानि भवन्ति । यथा कामधातौ मिथ्यादृष्टिरकुशला । रूपारूप्यधात्वोरपि तल्लक्षणा अकुशला स्यात् । लक्षणसाम्यात् । यथा बको ब्रह्मा ब्रह्माणमामन्त्रयाह- मोपगच्छ श्रमणं गौतमम् । अस्माल्लोकादुत्तारयाम इति । इदं मनोवागकुशलं रूपधातौ समुत्पन्नम् । अन्ये ऽपि ब्रह्म [कायिका] देवाः तत्र भवन्तं तादृशं पुरुषं दूषयन्ति । रूपारूप्यधातुगताः पुरुषा वदन्ति- इदमेव निर्वाणमिति । आयुषो ऽन्ते कामरूपयोरन्तराभवमेव पश्यन्ति । इतो ऽन्यन्निर्वाणं नास्तीति मिथ्यादृष्टिरुत्पन्नेति अनुत्तमधर्मापवादात्कथं नाकुशलम् । अनेन ज्ञातव्यं तत्रास्त्यकुशलं कर्मेति । (पृ) यदि तत्राकुशलं कर्मोत्पादयन्ति । तत्कर्म किंस्थानप्रतिसंयुक्तम् । (u) यदीदमकुशलं कर्म तदा कामधातौ विपाकं वेदयत इत्यतः कामधातुप्रतिसंयुक्तम् । कुशलं कर्मास्ति उत्तमं मध्यममधममिति । अधमं कामधातुवेदनीयविपाकम् । मध्यमं रूपधातुवेदनीयविपाकम् । उत्तममारूप्यधातुवेदनीयविपाकम् । केचिदाहुः- (# SSS_248#) चतुर्थध्यानसङ्गृहीतं कुशलं कर्म रूपधातुवेदनीयविपाकम् । चतुरारूप्यसमाधिसङ्गृहीतमारूप्यवेदनीयविपाकम् । अन्यद्विक्षिप्तचित्तसमुत्पादितं कर्म कामधातुवेदनीयविपाकम् । इति । (पृ) कथं तत्र समुत्पादितं कुशलं कर्म कामधातुवेदनीयविपाकं भवेत् । (u) यथास्मिन् लोके समाहितचित्तसमुत्पादितकुशलकर्मणस्तत्र विपाकं वेदयते । तथा तत्र विक्षिप्तचित्तसमुत्पादितकुशलकर्मणो ऽस्मिन् लोके विपाकं वेदयते । यथा च रूपारूप्यधातुसमुत्पादिताकुशलकर्मणः कामधातौ विपाकं वेदयते । तथा तत्र समुत्पादितकुशलकर्मणो ऽपि । (पृ) यो रूपारूप्यधातुगतः न स उत्पादयति कामधातुप्रतिसंयुक्तं कुशलं कर्म । (u) तत्र नास्त्ययं हेतुः यत् कामधातुगतो रूपारूप्य[प्रतिसंयुक्तं] कुशलं कर्मैव समुत्पादयति न रूपारूप्यधातुगतः कामधातुप्रतिसंयुक्तं कुशलं कर्म समुत्पादयति इति । उच्यते च युष्माभिः कामधातुगतः कामधातुकमव्याकृतं चित्तं समुत्पादयतीति । यद्यव्याकृतं चित्तं समुत्पादयति । कस्मान्न कुचलं चित्तम् । सूत्रे भगवान् हस्तकदेवपुत्रमेतदवोचत्- चित्तविहरणे औदारिकवेदनासंज्ञां मनसिकुरु इति । औदारिकसंज्ञा कामधातुप्रतिसंयुक्तं चित्तमेव । अयं कुशलचित्तेन यत् धर्मं शृणोति बुद्धं पूजयति तत् सर्वं कामधातुप्रतिसंयुक्तं चित्तम् । तथा नो चेत् औदारिकसंज्ञेति नाख्या स्यात् । तत्रानुस्मृतिप्रार्थना पुण्यवस्तु । यथाह भगवान् त्रिषु वस्तुषु अतृप्तो ऽस्मिन् लोके आयुषो ऽन्ते ऽनवतप्तदेवेषूपपत्स्ये यदुत तथागतं पश्यामि धर्मं शृणोमि सङ्घं सत्करोमीति । [तत्र] अनुस्मृतिप्रार्थना पुण्यवस्तु कामधातुप्रतिसंयुक्तं चित्तम् । तत्रास्ति बुद्धानुस्मृतिः न पुण्यवस्तु । अतो ज्ञेयं कामधातुप्रतिसंयुक्तं कुशलमस्तीति । प्रतिसंयुक्तमकर्मवर्गस्त्रयुत्तरशततमः । 104 त्रिविधकर्मविपाकवर्गः (पृ) सूत्रे भगवानाह- त्रिविधं कर्म दृष्टधर्मवेदनीयविपाकं, उपपद्यवेदनीयविपाकं ऊर्ध्ववेदनीयविपाकमिति । किमिदम् । यदेतत्कायाभिसंस्कृतं कर्म एतत्काय एव (# SSS_249#) वेद्यते । तद् दृष्टधर्मवेदनीयविपाकम् । यदेतल्लोकाभिसंस्कृतं कर्म समनन्तरलोकमतीत्य वेद्यते तदूर्ध्ववेदनीयविपाकम् । [यत्] समनन्तरलोकातीतं तदूर्ध्वमित्युच्यते । (पृ) अन्तराभविककर्मविपाकः कस्मिन् स्थाने वेद्यते । (u) स्थानद्वये वेद्यते । समनन्तरान्तराभविकं कर्म उपपद्यविपाकस्थाने वेद्यते । उपपत्तिविशेषस्यैवान्तराभवत्वात् । अन्यान्तराभविकं कर्म ऊर्ध्वविपाकस्थाने वेद्यते । (पृ) किमेतानि त्रीणि कर्माणि नियतविपाकानि नियतकालानि च । (u) केचिदाहुः- नियतविपाकानीति । दृष्टविपाकं कर्मावश्यं दृष्ट एव वेदनीयविपाकम् । तथान्यत् द्वयमपि । सतो ऽपीदृशवचनस्यार्थो न युज्यते । कस्मात् । तथा चेत् पञ्चानन्तर्याणि नियतविपाकानीति न स्यात् । षट् पादाभिधर्मे तूक्तं पञ्चानन्तर्याणि नियतविपाकानीति । लवणपलोपमसूत्रे पुनरुक्तम्- अनियतविपाकानीति यत्किञ्चनास्ति नरकवेदनीयविपाकम् । इहैकत्यः पुद्गलः भावितकायो भवति । भवितशीलो भावितचित्तो भावितप्रज्ञो भवति । तस्य तत्कर्म दृष्टधर्मवेदनीयं भवति । तस्मात्त्रिविधकर्मणां नियतकालतया भाव्यम् । दृष्टधर्मवेदनीयविपाकं कर्म नावश्यं दृष्टधर्म एव वेद्यते । वेद्यते चेत् दृष्टधर्म एव वेदनीयं स्यात् नान्यत्र । एवमन्यत् द्वयमपि । (पृ) केन कर्मणा दृष्टधर्मे विपाकं वेदयते । (u) केचिदाहुः- व्याध्यर्थकर्मणो दृष्टधर्म एव विपाकं वेदयते । यथा तथागत आर्येषु मातापित्रादिषु समुत्पादितं यत् कुशलमकुशलं कर्म तत् दृष्टधर्मवेदनीयविपाकम् । यदनर्थगुरु तदुपपद्यवेदनीयविपाकम् । यथा पञ्चानन्तर्यादीनि । यदर्थ गुरु च तदूर्ध्ववेदनीयविपाकम् । यथा चक्रवर्तिनः कर्म बोधिसत्त्वस्य वा कर्म । केचिदाहुः- त्रिविधकर्मणामेषां यथाप्रणिधानं विपाकं वेदयत इति । यत् कर्म प्रणिदधाति इहैवाध्वनि वेदयेयमिति । तत् दृष्टधर्मवेदनीयम् । यथा मल्लिकादेवी स्वान्नभागदानेन प्रणिदधाति दृष्ट एवाध्वनि राजमहिषी भवेयमिति । एवमन्यत् कर्मद्वयमपि । यथाकर्मपरिपाकं पूर्वं वेदयते । (पृ) अतीतं कर्म कथं परिपच्यते । (u) गुरुत्वलक्षणसम्पदेव परिपाक इत्युच्यते । (पृ) यस्मिन् क्षणे कर्मोत्पद्यते तत्समनन्तरक्षण एव किं विपाको वेद्यते । (u) न । क्रमेणैव वेद्यते । यथा बीजात्क्रमेणाङ्कुरः प्ररोहति । कर्मापि तथा । (# SSS_250#) यो गर्भमध्यस्थो ये च मिद्धोन्मत्तादयः ते कर्म सञ्चिन्वन्ति न वा (u) ते सचेतनाश्चेत् कर्मोपचिन्वन्ति । किन्तु न [ते चेतना] सम्पन्नाः । (पृ) यो ऽस्यां भूमौ वीतरागः स पृथिवीकर्म करोति न वा । (u) सात्मचित्ताः सर्वे ऽपि तत् कर्मोपचिन्वन्ति । आत्मचित्तविगतास्तु नोपचिन्वन्ति । (पृ) अर्हन्नपि वन्दनकर्माभ्यस्यति । तत्कर्म कस्मान्नोपचिनोति । (u) यस्मात् सत्त्वचित्तः तस्मात् कर्माण्युपचिनोति । अर्हन्नात्मचित्तविहीन इत्यतः कर्माणि नोपचिनोति । अर्हन्ननास्रवचित्तः । यो ऽनास्रवचित्तः न स कर्माण्युपचिनोति । उक्तञ्च सूत्रे- प्रहीणपुण्यपापकर्मको ऽर्हन्निति स नोपचिनोति पुण्यकर्माणि अपुण्यकर्माण्यानेञ्ज्यकर्माणि च । अतो वेदनापर्यवसन्नं कर्मेति न नूत्नं कर्माभिसंस्करोति । (पृ) शैक्षाः कर्माण्युपचिन्वन्ति न वा । (u) नोपचिन्वन्ति । कस्मात् । सूत्रे ह्युक्तं- स कर्माणि विध्वस्य न सञ्चिनोति नोपचिनोति निरुद्धं न तथा भवति इत्यादि । आभिधार्मिका वदन्ति- शैक्षाः सास्मिमानत्वात्कर्माण्यप्युपचिन्वन्ति । नैरात्म्यज्ञानबलेन परं नावश्यं वेदयन्ते विपाकमिति । (पृ) इमानि कर्माणि कस्मिन् धातावभिसंस्क्रियन्ते । (u) सर्वत्र त्रिष्वपि धातुषु (पृ) अनियतं कर्म किमस्ति किं वा नास्ति । (u) अस्ति । यत् कर्म दृष्टधर्मवेदनीयविपाकं वा उपपद्यवेदनीयविपाकं वा तदूर्ध्ववेदनीयविपाकं वा भवति । तद नियतमित्युच्यते । एवं कर्माणि बहूनि । (पृ) य इमानि त्रीणि कर्माणि प्रजानाति । तस्य क उपकारो भवति । (u) य इमानि त्रिविधकर्माणि विवेचयति स सम्यग्दृष्टिमुत्पादयति । कस्मात् । पश्यामः खलु केचिदकुशलचारिणो ऽपि प्रभूतं सुखमनुभवति । कुशलचारिणो दुःखम् । उदासीनस्य कदाचिन्मिथ्यादृष्टिर्भवेत् यदुत कुशलस्याकुशलस्य वा नास्ति विपाक इति । यस्तेषां कर्मणां विभागं प्रजानाति । तस्य सम्यग्दृष्टिर्भवति । यथोक्तं गाथायाम्- पापो ऽपि पश्यति भद्राणि यावत्पापं न पच्यते । यदा च पच्यते पापमथ पापो पापानि पश्यति ॥ भद्रो ऽपि पश्यति पापानि यावद्भद्रं न पच्यते । यदा च पच्यते भद्रमथ भद्रो भद्राणि पश्यति ॥ (# SSS_251#) महाकर्मविभङ्गसूत्रमाह- अविरतप्राणिवधो ऽपि स्वर्ग उत्पद्यते । यः पूर्वाध्वनि पुण्यवान् सन् आयुषो ऽन्ते प्रबलकुशलचित्तमुत्पादयति इति । एवं प्रजानन् सम्यग्दृष्टिमुत्पादयति । अत एषां त्रयाणां कर्मणां लक्षणं प्रजानीयात् ॥ त्रिविधकर्मविपाकवर्गश्चतुरुत्तरशततमः । 105 त्रिविधकर्मविपाकवेदनावर्गः (पृ) सूत्रे भगवानाह- त्रिविधं कर्म सुखविपाकं, दुःखविपाकमदुःखासुखविपाकमिति । किमिदम् । (u) कुशलं कर्म सुखविपाकप्रापकम् । अकुशलं कर्म दुःखविपाकप्रापकम् । अनेञ्ज्यं कर्म अदुःखासुखविपाकम् । तत्कर्म नावश्यं नियतवेदनम् । यदि वेदना भवति । तदा सुखविपाकं वेदयते । न दुःखविपाकम् इत्यादि । तथान्यत् द्वयमपि । (पृ) तानि कर्माणि रूपविपाकप्रापकान्यपि भवन्ति । कस्मादुक्तं [सुखादि]वेदनामात्रम् । (u) विपाकेषु वेदना प्रधाना । वेदनैव वस्तुतो विपाकः । रूपादि तु तत्साधनम् । वेदनाप्रत्ययेषु वेदनेति व्यवहारः । यथोच्यते अग्निर्दुःखमग्निः सुखमिति । हेतौ फलोपचारः यथान्नस्य दाता पञ्चार्थानां दातेति । यथा चान्नं धनम् इत्यादि । (पृ) कामधातुमारभ्य यावत्तृतीयध्यानं किमदुःखासुखवेदनाविपाको लभ्यते । (u) लभ्येतैव वेदना । (पृ) कस्य कर्मणो विपाको ऽयम् । (u) अवरकुशलकर्मणो विपाकः । उत्तमकुशलकर्मणस्तु सुखवेदनाविपाकः । (पृ) तथा चेत्कस्माच्चतुर्थध्यान आरूप्यसमापत्तौ [अदुःखासुखवेदनाविपाक] उच्यते । (u) स्वभूमिकः सः । कस्मात् । तत्रायमेव विपाको ऽस्ति । न पुनर्विपाकान्तरम् । सूपशान्तत्वात् । (# SSS_252#) केचिदाहुः- दौर्मनस्यं न विपाक इति । कथमिदम् । (u) कस्मान्न भवति । (पृ) दौर्मनस्यं संज्ञाविकल्पमात्रादुत्पद्यते । [कर्म] विपाकस्य संज्ञाविकल्पत्वा भावात् । यदि दौर्मनस्यं विपाकः । तदा लघुः स्यात् विपाकः । अतो न विपाकः । दौर्मनस्यं वितरागाणां व्यावर्तते । न विपाको वीतरागाणां व्यावर्तते । अतो दौर्मनस्यं न विपाकः स्यात् । उच्यते । दौर्मनस्यं संज्ञाविकल्पादुत्पद्यत इत्यतो न विपाकः । सुखन्तु विपाक इति ब्रवीषि । द्विविधं सुखम्- सुखं सौमनस्यञ्चेति । तत्र सौमनस्यमपि संज्ञाविकल्पादुत्पद्यत इति न विपाकः स्यात् । भवानाह विपाकस्तर्हि लघुः स्यादिति । दौर्मनस्यमिदं दुःखात् दुःखतरदोषः । कस्मात् । तद्धि मूढानां विद्यते । न तु ज्ञानिनाम् । अतो दुःश्शोधं परमसन्तापकरञ्च । किञ्च चतुश्शतकपरीक्षायामुक्तम्- अग्र्याणां मानसं दुःखमितरेषां शरीरजम् इति । तच्च दौर्मनस्यं ज्ञानप्रहेयं कायिकं सुखं दुःखमपि परिहरति । दौर्मनस्य त्रिष्वध्वसु क्लेशं जनयति यदुत पूर्वमहं दुःखी इदानीं दुःखी आयत्याञ्च दुःखीति । दौर्मनस्यं क्लेशानां प्रतिष्ठायतनम् । यथा सूत्रे क्लेशायतनत्वेनाष्टादश मनौपविचारा भवन्ति । पञ्चविज्ञानानां क्लेशाजनकत्वात् । उक्तञ्च सूत्रे- दौर्मनस्यं द्विशल्यरूपमिति । गुरुतरदुःखवेदनाभूतत्वात् । यथा कश्चिदेकत्र गुरुतरद्विशल्यविद्धो दुःखमधिकतरं प्रतिसंवेदयते । यथा च रोगी कश्चित् [रोग]दुःखाभिहतः पुनः कायचित्तपीडनयात्यधिकदौर्मनस्योपायासो भवति । अतो दुःखादधिकतरं [दौर्मनस्यम्] | मूढा नित्यदौर्मनस्याः । कस्मात् । ते हि प्रियविरहविप्रियसमागमप्रार्थितालभादिमत्त्वात् नित्यदौर्मनस्यपीडिताः । तद्दौर्मनस्यं द्वाभ्यां कारणाभ्यामुत्पद्यते एकं सौमनस्यादुत्पद्यते । द्वितीयं दौर्मनस्यात् । तदा प्रियवस्तु प्रणश्यति तदा सौमनस्यजं [दौर्मनस्यम्] | यथोक्तं सूत्रे- भगवान् (# SSS_253#) प्रसेनजितं राजानमपृच्छत्- अपि त्वं [महाराज] काशीकोसलेषु प्रियो ऽसि इति । उक्तञ्च- देवा रूपासक्ता रूपकामाः रूपे विनष्टे दौर्मनस्यजाता भवन्ति । इति । इदं सौमनस्यादुत्पन्नम् । दौर्मनस्यादुत्पन्नमिति यत् विप्रियवस्तुसमुत्पन्नम् । ईर्ष्यादिभ्यो ऽपि समुत्पद्यते । अवीतरागस्य ईर्ष्यादिसंयोजनानि सदा चित्तं पीडयन्ति । यथोक्तम्- ईर्ष्यामात्सर्य बहुला देवा इति । बहवश्च सत्त्वा दौर्मनस्यकरं परान् सम्पीडयन्तः सदौर्मनस्यसम्पीडनविपाकं लभन्ते । यथोक्तम्- यथाबीजं फलं प्रवर्तत इति । अतो ज्ञायते दौर्मनस्यं कर्मविपाक इति । यदुक्तं भवता- वीतरागाणां व्यावृत्तत्वान्न विपाक इति । तदयुक्तम् । स्रोत आपन्नो ऽवीतरागो ऽपि व्यावृत्तनरकादिविपाकः । नरकादिविपाको न विपाक इति किं सम्भवेत् । अतो न सम्भवति वीतरागाणां व्यावृत्तमविपाक इति । (पृ) अदुःखासुखं कर्म आनेञ्ज्यम् । तत् कर्म कुशलं सत्सुखवेदनीयविपाकं स्यात् । कस्माददुःखासुखवेदनीयविपाकम् । (u) वेदनेयमानेञ्ज्येति वस्तुतः सुखम् । उपशमरूपत्वाददुःखासुखेत्युच्यते । उक्तञ्च सूत्रे- सुखवेदनायां रागो ऽनुशय इति । यत्र रागः तद्वेदनायां [सो ']नुशयः । इति ज्ञायत इदं सुखमिति ॥ त्रिविधकर्मविपाकवेदनावर्गः पञ्चोत्तरशततमः । 106 त्रिविधावरणवर्गः (पृ) सूत्र उक्तं- त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणमिति । कानीमानि । (u) कर्माणि क्लेशा विपाकाश्च विमुक्तिमार्गमावृण्वन्तीति आवरणानि । (पृ) किमित्यावृण्वन्ति । (u) दानशीलकुशलाभ्यासस्त्रिषु भवेषु परिवर्तयतीति स मार्गमावृणोति । समापत्तिवेदनीयं कर्माप्यावरणम् । यथोक्तं सूत्रे- यो ऽयं पुरुषो नितयं समापत्तौ वेदनीयविपाकं कर्मोपचिनोति न स सुपदे ऽवतरति इति । इदं कर्मावरणम् । यत् कस्यचित्क्लेशा घनास्तीव्राश्चित्तगताः तत् क्लेशावरणम् । यत् कस्यचित् क्लेशा अनिवार्याः तद्यथा षण्डादीनां कामः । तदपि क्लेशावरणम् । यन्नरकादौ पापाकुशलोपपत्त्यायतने यथोपपत्त्यायनञ्च न मार्गं भावयति । तत् विपाकावरणम् । (# SSS_254#) (पृ) केचित् पूर्वं विद्याविहीनेभ्यः पूर्वपुरुषेभ्यो न प्रजानन्ति इदं कुशलमिति । तदा ते न ददन्ति यत् स यदि मत्तो दानं लब्ध्वा अकुशलानि करोति तदा अहं भागी स्यामिति । यथा ब्राह्मणादयः परिव्राजकाः । अतः परिव्राजको न दद्यात् । नूत्नकर्मणा मार्गप्रतिबन्धात् । (u) न युक्तमिदम् । नान्यकृतस्य पुण्यं पापमात्मनो भागो भवति । कस्मात् । प्रत्ययानां पुण्यपापवत्त्वे बहून्यवद्यानि सन्ति । किमिति । यथा सत्त्वो वधस्य प्रत्ययः । यदि नास्ति सत्त्वः । कस्य वधः स्यात् । तथा च मृतेन पापिना भाव्यम् । यथा च घनिकश्चौर्यस्य प्रत्ययः । सूरूपं काममिथ्याचारस्य प्रत्ययः । परपुरुषा मृषावादादीनां प्रत्ययाः । कूटमानादयः कुहनायाः प्रत्ययाः इति क्रेतारः पापिनः स्युः । प्रतिग्रहीता दानस्य प्रत्यय इति पुण्यभाक् स्यात् । ये कूपतटाकाद्युपभोक्तारः ते सर्वे पुण्यभाजः स्युः । तथा च स्वस्य पुण्यं न स्यात् । न तत् वस्तुतो युज्यते । अतः प्रत्ययानां न स्यात्पुण्यपापवत्ता । [अथ यदि] प्रतिग्रहीतुः स्वपुण्यभागः क्षीयमाणः स्यात् । तदा न कश्चिदन्यस्मात् दानं प्रतिगृह्णीयात् । कस्मात् । स्वपुण्यभागेनान्नपानयोः क्रीयमाणत्वात् । दाता च पापबहुलो ऽल्पपुण्यः स्यात् । कस्मात् । कियत्कुशलं ब्राह्मणाः कुर्युरिति । भूयसा ते त्रिविधविषकलुषितचित्ताः पञ्चकामगुणासक्ता न व्यवस्यन्ति कुशलभावनाम् । अतो दाता पापबहुलो ऽल्पपुण्यः स्यात् । ब्राह्मणादय आत्मानं सुजनभावितधर्मचय इति कीर्तयन्तो न सम्यक् पश्यन्ति समापत्तिचित्तसमाधानानि धर्मान् । ये ध्यानसमापत्तिविनिर्मुक्ताः ते चित्तदुर्विनेयाः । अतो दाता अवीतरागाय ददन् पापबाहुल्यं लभेत । जनाः पितॄन् पूजयन्तः पुत्रभार्याबन्धून् समाराधयन्तः [यदि] ज्ञात्वा विजानन्ति सर्वे पापं प्रापयेयुरिति । तदा न को ऽपि पुण्यभाक् स्यात् । न तु वस्तुतस्तथा युज्यते । अतः पुण्यं पापञ्च न प्रत्ययगतम् । शीलादिधर्मोपि परेषां हितकरः । प्राणातिपातविरतः सर्वेषां जीवितं प्रयच्छति । शीलधारी तदा महापापभागं लभेत । प्राणातिपातविरत्या पुरोवर्तिजनो जीवितलब्धो यदकुशलं करोति । तत् शीलवतो भागः स्यात् । अतः पुण्यार्थी पुनः प्राणिनं हन्यात्, न शीलं धारयेत् । किञ्च कश्चिद्धर्ममुपदिशति । तेन परः पुण्यमभ्यस्यति । पुण्याभ्यासप्रत्ययं पश्चात्प्रभूतघनं लभते । प्रभूतघनेन प्रमत्तो भवति । प्रमत्तः सन् पापानि करोति । तेषां पापानां धर्मभाणको भागी स्यात् । दानप्रत्ययं परो घनिको भवति । घनिकत्वहेतोः कृतानां पापानामपि दाता भागी स्यात् । तथा च ब्राह्मणा न दानं प्रतिगृह्णीयुः । नापि प्रयच्छेयुः । इदानीन्तु ब्राह्मणाः केवलं प्रतिगृह्णन्ति न प्रयच्छन्ति । अतो ज्ञायते स दुष्टः पन्था इति । (# SSS_255#) यथा च राजानो यथाधर्मं प्रजाः पालयन्तः पापिनो ऽपि स्युः । यदि पुत्रः पापं करोति । तदा पितरौ भागिनौ स्याताम् । तदा न पुत्रमुत्पादयेताम् । वैद्यश्चिकित्समानो ऽपि पापभाक् स्यात् । तच्चिकित्सालब्धजीवितेन पापकरणात् । देवे वर्षति पञ्चसस्यान्यायतानि प्ररोहन्ति । तदा देवः पापभाक् स्यात् । दुष्टसत्त्वानां पोषणपरित्राणकरत्वात् । अन्नदातापि पापभाग् स्यात् । भोक्तुरन्नमजीर्णं कदाचिन्मरणाय भवेत् । अवीतराग आस्वादाभिनिविष्ट इत्यतो दाता पापी स्यात् । तथा च दाता, त्वदन्नं भुक्त्वा नाकुशलं करिष्यामीति भोक्तारं सदा प्रतिज्ञाप्य पश्चाद्दास्यति । तथा नो चेत् दातुरुभयं नश्येत् । (पृ) ननु सूत्रे ऽप्युक्तम्- यदि भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति तत्प्रत्ययात् स दानपतिरप्रमाणपुण्यं प्रसूत इति । तत्प्रत्ययेन पुण्यलाभी चेत् कथं न पापभाक् भवति । (u) यदि स भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति । तदा दानपतेर्दानपुण्यं स्वत एवाधिकं वर्धते । न तु तत्समाधेः पुण्यभाक् भवति । यथा क्षेत्रस्य सारवत्त्वादायफलं बहु भवति । बन्ध्ये ऽल्पम् । एवं पुण्यक्षेत्रस्य सारवत्त्वे दानविपाको महान् । वन्ध्ये पुण्यमल्पम् । न तु प्रतिग्रहीतुः पुण्ये पापे वा दाता भागं लभते । अतो न तत्पुण्यपापप्रत्ययेन दाता पुण्यपापभाक् भवति । स यद्यपि प्रत्ययो भवति । तथापि स्वं पुण्यं पापं वा स्वकृतत्रिविधकर्मापेक्ष्य भवति । (पृ) अवीतरागस्य चित्तं न स्ववशवर्ति, अवश्यं कामासक्तम् । अतः प्रव्रजितो न दानमाचरेत् [तस्य] | (u) तथा चेत् प्रव्रजिनः शीलादिन् धृत्वा सपुण्यो भवतीदमुपेक्षितं स्यात् । न वस्तुतस्तत्सम्भवति । अतो दानमपि नोपेक्ष्यम् । त्रिभवानां कृते केबलं नाचरेत् । निर्वाणाय परमाचरेत् । किन्तु क्लेशानकुशलकर्माणि च वर्जयेत् । कस्मात् । तानि हि कर्माणि हेतुकाल एव वार्याणि । फलकाले न कथमपि शक्यते [वारयितुम्] | अतो बुद्धा [भगवन्तो] हेतुकाल एव विनयाय धर्ममुपदिशन्ति । न तु यमराजवत् फलकाले ऽपराधमन्यथयेयुः । (पृ) त्रिष्वावरणेषु किं गुरुतरम् । (u) केचिदाहुः- विपाकावरणं गुरुतरमिति । अन्यथयितुमशक्यत्वात् । [अन्ये] केचिदाहुः- पुद्गलानुसरणतः सर्वं गुरुतरम् । (पृ) किं निवर्त्यं भवति । (u) सर्वं हापयितुं शक्यम् । यन्निवर्त्यं न तदावरणमित्युच्यते ॥ त्रिविधावरणवर्गः षडुत्तरशततमः । (# SSS_256#) 107 चतुःकर्मवर्गः (पृ) सूत्रे भगवतोक्तम्- चत्वारीमानि कर्माणि । [कतमानि] | अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति कर्म शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्ति कर्म अकृष्णमशुक्लमकृष्णाशुक्लविपाकम् । कर्म कर्मक्षयाय संवर्तत इति । कानि तानि । (u) अस्ति कर्म कृष्णं कृष्णविपाकमिति । येन कर्मणा सव्याबाध्ये लोके यथावैवर्तिनरक उपपद्यते । अन्यत्र च सव्याबाध्ये ऽकुशल विपाकायतने समुपपद्यते यदि वा तिर्यञ्च एकत्याः प्रेता वा । एतद्विपरीतं द्वितीयं कर्म । येन कर्मणा अव्याबाध्ये लोक उपपद्यते यथा रूपारूप्यधात्वोः कामधातौ च देवा मनुष्या एकत्याः । कृष्णशुक्लव्यामिश्रं कर्म तृतीयम् । येन कर्मणा समुत्पद्यते सव्याबाध्ये ऽव्याबाध्ये च लोके यदि वा तिर्यञ्चः प्रेता देवा मनुष्या एकत्याः । चतुर्थमनास्रवं कर्म त्रीणि कर्माणि क्षपयति । यत् कर्मलोकद्वयविगर्हितं इह विगर्हितममुत्र च विगर्हितम् । तत् पापं कर्म पुरुषः कृत्वा तमसि पतितः सन् न यशः श्रुतवान् भवतीति कृष्णमित्युच्यते । इह दुःखममुत्र दुःखमित्यध्वद्वये ऽपि दुःखविषमिति कृष्णम् । (पृ) इदं कर्म किमिति सव्याबाध्यलोकजनकम् । (u) निमित्तक्रमेणाकुशलं कृत्वा न चित्तं परितपति । अन्तराले चाकुशलव्यावर्तकं कुशलं नास्ति । इदं कर्म सव्याबाध्यलोकजनकम् । मिथ्यादृष्टिचित्तेन हि क्रियन्ते ऽकुशलानि । अकुशलक्रिया च गुरुजनेषु यन्मातापितृषु अन्येषु सज्जनेषु च । सत्त्वानामहितं कृत्वा न किञ्चिदपि कृपां करोति । यथा सत्त्वान् हन्ति समस्तं तद्धनं वापहरति । कारागारे वा बध्वा पुनराहारमपि निषेधयति । गुरुतरं वा ताडयति । तेन न भवति सुखान्तरमपि । एवमादि कर्म एकान्तसव्याबाध्यलोकजनकम् । शुक्लं शुक्लविपाकं कर्मेति । यः कश्चिदेकान्ततः कुशलान्युपचिनोति । अकुशलवांश्च न भवति । तत्कर्मद्वयातिशयबलं महत्तमम् । नान्यत्तदतिशेते । न कृष्णविपाकं प्रतिसंवेदयतः शुक्लविपाकस्य प्रसङ्गो ऽस्ति । नापि शुक्लविपाकं प्रतिसंवेदयतः कृष्णविपाकस्य प्रसङ्गः । कस्मात् । सर्वे सत्त्वाः कुशलमकुशलञ्चोपचिन्वन्ति । कर्मबलस्य परस्परमावरणत्वान्न युगपत्प्रतिसंवेदयन्ते । यथा द्वयोर्मल्लयो बलीयानग्रे विनिपातयति [दुर्बलम्] | तृतीयं कर्म दुर्बलं कुशलाकुशलव्यामिश्रत्वात् तद्विपाकं युगपत्प्रतिसंवेदयते । अन्योन्यं स्पर्धित्वात् । (# SSS_257#) (पृ) केचिदाहुः- यदकुशलं कर्म दुर्गतौ विपाकप्रतिसंवेदकं तदाद्यं कर्म । यद्रूपधातुप्रतिसंयुक्तं कुशलं तत् द्वितीयं कर्म । यत् कामधातुप्रतिसंयुक्तं देवमनुष्येषु व्यामिश्रविपाकप्रतिसंवेदकं तत् तृतीयं कर्म । अनावरणमार्गे सप्तदशशैक्षचेतना चतुर्थं कर्म इति । कथमयमर्थः स्यात् । (u) भगवान् स्वयमवोचदेषां कर्मणां लक्षणम् । यदुत एकत्यः सव्याबाध्यं कायसंस्कारमभिसंस्करोति, सव्याबाध्यं वाक्संस्कारमभिसंस्करोति, सव्याबाध्यं मनः संस्कारमभिसंस्करोति । स सव्याबाध्यं कायसंस्कारमभिसंस्कृत्य सव्याबाध्यं वाक्संस्कारमभिसंस्कृत्य सव्याबाध्यं मनःसंस्कारमभिसंस्कृत्य सव्याबाध्ये लोके उत्पद्यते । तत्र सव्याबाध्ये लोक उत्पन्नं सन्तं सव्याबाध्याः स्पर्शाः स्पृशन्ति इति । अतो ज्ञायते यत् सत्त्वानां कृष्णदुःखलोकोत्पादकं तदाद्यं कर्मेति । रूपारूप्यधात्वोस्तु एकान्तसुखवेदनैव । कामधातुकदेवमनुष्या अप्येकान्तसुखवेदिनः । यथोक्तं सूत्रे- सुखिनां मनुष्याणामपि सन्ति षट् स्पर्शा इति । देवमनुष्यैरनुभूयमाना विषया येन अमनोरूपा न भवन्ति तत् द्वितीयं कर्म । कृष्णशुक्लव्यामिश्रसमुदाचरणं तृतीयं कर्म । सर्वाण्यनास्रवकर्माणि कर्माणां क्षयाय संवर्तन्ते । मिथो विरोधात् । न सप्तदशशैक्षचेतनामात्रं चतुर्थं कर्म । (पृ) अनास्रवं वस्तुतः शुक्लम् । कस्मादशुक्लमित्युच्यते । (u) तत् शुक्ललक्षणाद्भिन्नम् । न द्वितीयशुक्लकर्मसमानम् । अस्मादतिशयितमशुक्लस्य, तदनपेक्षत्वात् । यथा राज्ञश्चक्रवर्तिनः सुविशुद्धातिक्रान्तदेवमानुषचक्षुः सम्पत् । वस्तुतस्तु तन्मानुषमेव चक्षुः । अन्यपुरुषातिशायित्वादतिमानुषमित्युच्यते । तथा तत्कर्मापि अन्यशुक्लकर्मातिशायित्वादशुक्लमित्युच्यते । केचिदाहुः- अकृष्णं शुक्लविपाकं कर्मेति वक्तव्यमिति । तत्त्वदुष्टम् । निर्वाणञ्च न शुक्लम् । अतस्तत्कर्माशुक्लमिति वाच्यम् । वक्तव्यञ्चाकृष्णमशुक्लमिति । कस्मात् । निर्वाणं ह्यधर्मः । निर्वाणार्थत्वात्तत्कर्माकृष्णमशुक्लम् । लोके श्लाध्यतरं सास्रवं कुशलं कर्म शुक्लमित्युच्यते । चतुर्थं कर्म तत्कर्म व्यावर्तयतीति अशुक्लम् । तस्य कर्मणो ऽकृष्णलक्षणत्वादशुक्ललक्षणतापि प्राप्यते । विपाकस्य शुक्लत्वात्कर्म शुक्लमित्याख्यायते । इदं कर्म त्वविपाकमित्यतो न शुक्लमित्याख्यायते ॥ चतुःकर्मवर्गः सप्तोतरशततमः । (# SSS_258#) 108 पञ्चानन्तर्यवर्गः [एत]त्कायसमनन्तरं विपाको वेद्यत इत्यानन्तर्यमित्युच्यते । यदि दृष्ट एव धर्मे वेद्यते तदा सव्याबाधविपाको लघुर्भवति । तस्य गुरुत्वात्क्रमेण क्षिप्रं वा अवैवर्तिके नरके पतति । त्रीण्यानन्तर्याणि पुण्यक्षेत्रगुणगौरवादानन्तर्याणीत्युच्यन्ते यदुत सङ्घभेदः तथागतशरीरे दुष्टचित्तेन लोहितोत्पादनमर्हद्वधः । मातृपितृवध आनन्तर्यमकृतज्ञत्वात् । तदानन्तर्यं मनुष्यगतावेव सम्भवति । नान्यगतिषु । मनुष्याणामेव विवेकज्ञानवत्त्वात् । (पृ) अन्येषामार्यजनानां वध आनन्तर्यं लभते न वा । (u) आर्यजनानां वधिता प्रायो नरके पतति । यस्त्वर्हन्तं हन्ति सो ऽवश्यं नरके पतेत् । यस्तथागतं ताडयति न तु लोहितमुत्पादयति स गुरुतरं पापं लभते । इच्छया भगवत्याघातात् । (पृ) यद्येकमानन्तर्यं करोति । तदा नरके पतति । यदि द्वे त्रीणि वा करोति । तदा एकस्मिन्नेव काये विपाकवेदना क्षीयते न वा । (u) पापानां प्राचुर्यात् स चिरं गुरुतरदुःखान्यनुभवति । ततश्च्युतः पुनस्तत्रैव जायते । (पृ) सङ्घभेदे कथं गुरुतरं भवति [पापम्] | (u) यद्यधर्ममधर्मतो ज्ञात्वा इमं धर्मं धर्मतो जानाति । एवंमनस्कारो गुरुतरो भवति । यद्यधर्मं धर्ममिति वदति धर्मञ्चाधर्ममिति । नेदं पूर्ववत् । यत् कश्चित् बुद्धात्सङ्घं प्रभिद्य आत्मानं प्रशंसति महान् शास्ता देवमनुष्याणां पूज्य इति । इदमपि गुरुतरम् । (पृ) यः प्राकृतजनभेद्यः, नायमार्यः । [तद्भेदः] किमिति गुरुतरं पापम् । (u) सद्धर्मस्य विघ्नितत्वाद्गुरु गुरुतरं पापम् । (पृ) सङ्घधर्मभेदः कदा भवति । (u) धर्मे ऽचिरप्रतिष्ठिते नैकामपि रात्रिमतिवाहयति स्म । ब्रह्मादयो देवाः शालिपुत्रादिमहाश्रावकाः पुनः [सङ्घं] समीचक्रुः । केचिदाहुः इमानि पञ्च भिक्षुशतानि पूर्वाध्वनि परान् विघ्नयन्तः कुशलमूलमार्गलब्धास्तत्प्रत्ययमिदानीं तद्विपाकं विन्दन्त इति । प्राकृता लघुचलचित्तत्वात्सुभेद्याः । यो लौकिकानात्मशून्यतामात्रं लब्धवान् तस्य चित्तमेवाभेद्यम् । कः पुनर्वादो ऽनास्रवं [चित्तम्] | चित्तगतामिध्यात्वात् सङ्घभेदप्रत्ययं करोति । अतः पुण्यार्थी सन् त्यजेदभिध्याम् ॥ पञ्चानन्तर्यवर्गो ऽष्टोत्तरशततमः । (# SSS_259#) 109 पञ्चशीलवर्गः भगवानाह- उपासकस्य पञ्चशीलानीति । (पृ) केचिद्वदन्ति- समादानसमन्वितस्तु शीलसंवरं लभते इति । कथमिदम् । (u) समात्तबह्वल्पत्ववशात्संवरं लभते नावश्यं पञ्चमात्राणि गृह्णाति । (पृ) आप्तिविरत्यादयः कस्मान्न शीलम् । केवलं प्राणातिपातविरत्यादय उच्यन्ते । (u) सपरिबारत्वात् । (पृ) कस्मान्नोच्यते कामचारवर्जनम् । काममिथ्याचारविरतिः केवलमुच्यते । (u) अवदातवसनानामावसथे लोकव्यवहारस्य सदा दुष्परिहारत्वात् । स्वभार्यागमनञ्च नावश्यं दुर्गतिषु पातयति । यथा स्रोतआपन्नादयो ऽपीमं धर्ममाचरन्ति । अतो नोक्तं कामचारवर्जनम् । (पृ) पैशुन्यादिविरतिः कस्मान्न शीलम् । (u) वस्त्विदमतिसूक्ष्मं दुष्परिपालम् । पैशुन्यादिर्मृषावादस्याङ्गम् । यदि मृषोच्यते तदा सामान्यतः [पैशुन्य]मुक्तमेव । (पृ) किं मद्यपानं प्रकृतिसावद्यम् । (u) न । कस्मात् । मद्यपानस्य सत्त्वाव्याबाधात्केवलं पापहेतुः । यो मद्यं पिबति सो ऽकुशलद्वारमपावृणोति । अतो मद्यपानं यः शास्ति स पापाङ्गं लभते । समाध्यादिकुशलधर्माणां विघ्नकृत्त्वात् । यथा तरुषण्डो ऽवश्यं भित्त्यावरणार्थः । एवमिमे चत्वारो धर्माः प्रकृतिसावद्याः । तद्विरतयः प्रकृतिपुण्यानि । तत्पालनायैतन्मद्य [संवर]शीलं योज्यते ॥ पञ्चशीलवर्गो नवोत्तरशततमः ॥ 110 षट्कर्मवर्गः षड्विधं कर्म- नरक[वेदनीय]विपाकं कर्म, तिर्यग्योनि[वेदनीय]विपाकं कर्म, प्रेत[वेदनीय]विपाकं कर्म, मनुष्य[वेदनीय]विपाकं कर्म, देव[वेदनीय]विपाकं कर्म, असमाधिवेदनीयविपाकं कर्म इति । (पृ) कानीमानि । (u) नरकवेदनीयविपाकं कर्मेति (# SSS_260#) यथा षट्पादाभिधर्मे लोकप्रज्ञप्तौ विस्तृतम् । प्राणातिपातपापेन नरकं भवति । यथोक्तं सूत्रे- यः प्राणातिपातनिरतः स नरक उत्पद्यते । यो मनुष्येषु भवति सो ऽल्पायुर्विन्दते । इति । एवं यावन्मिथ्यादृष्टि [वक्तव्यम्] | (पृ) जानीम एव दशाकुशलकर्मपथैर्नरकविपाकं विन्दते । तिर्यक्प्रेतमनुष्यगतिर्वोत्पद्यत इति । भवांस्तु केवलमाह नरकेषु मनुष्येषु वोत्पद्यत इति । इदानीं विशिष्य वक्तव्यं किं कर्म नरकविपाकमात्रवेदकमिति । (u) तदेव पापकर्म गुरुतरं सत् नरकविपाकवेदकम् । यद्यल्पं लघु तदा तिर्यगादिविपाकवेदकम् । यः सम्पन्नत्रिविधमिथ्याचारः तस्य नरकं भवति । असम्पन्नान्यकर्मणः तिर्यगादयो भवन्ति । अतश्च गुरुतरपापक्रियायां नरकं भवति । शीलभेदिना दृष्टिभेदिना च कृतमकुशलं कर्म नरकाय भवति । चित्तभेदचर्याभेदाकुशले ऽधिचित्तो यस्तत्कृतमकुशलं कर्म नरकाय भवति । यो ऽकुशलं कर्म कृत्वा अकुशलस्यानुचरो भवति । तस्य नरकं भवति । आर्येषु यो ऽकुशलं कर्म करोति । तस्य नरकं भवति । अकुशलं कर्म कुर्वतो ऽकुशलं कर्मोपचीयते । यथा कश्चिदकुशलं कर्म कृत्वा पश्चात्प्रीया प्रशंसन् न परित्यक्तुमिच्छति । तस्य नरकं भवति । यो विद्वेषव्यापादचित्तेन पापकं करोति । तस्य नरकं भवति । यो घनार्थं [पापं] करोति । स विपाकान्तरं वेदयते । मिथ्यादृष्टिचित्तेनाकुशलं कर्म कुर्वतो नरकं भवति । शीलदूषिणा कृतं पापकर्म नरकाय भवति । अह्रीकेणापत्रपेण कृतं पापकर्म नरकाय भवत्ति । अकुशलस्वभावेन जनेन कृतं पापकर्म नरकाय भवति । तद्यथा क्लिन्ना भूमिरल्पवृष्टापि कर्दमं साधयति । सदाकुशल कर्मचारिणा कृतमकुशलं कर्म नरकाय भवति । यः सम्भ्रमकारणं विना [ससंभ्रम]मकुशलं कर्म करोति । तस्य नरकं भवति । यो ऽनात्मशून्यताङ्गमन्यत्राभिनिवेशान्न लभते । तेन कृत पापकर्म नरकाय भवति । यः कायेन शीलं मनसा च प्रज्ञां नाभ्यस्यति । तेन कृतमकुशलं कर्म नरकाय भवति । प्राकृतेन कृतमकुशलं कर्म नरकाय भवति । कस्मात् । न ह्ययं प्रजानाति स्कन्धधात्वायतनद्वादशनिदानादीनि । अज्ञानादकार्यं कुर्यात् । कार्यञ्च न कुर्यात् । अवाच्यं वदेत् । वाच्यञ्च न वदेत् । अननुस्मरणीयमनुस्मरेत् । अनुस्मरणीयञ्च (# SSS_261#) नानुस्मरेत् । तेन कृतं पापमल्पमपि नरकाय भवति । यो न पश्यत्यकुशलस्यादीनवम् । स गुरुकं पापकर्म कृत्वा नरकविपाकं वेदयते । यः पापं कृत्वा न कुशलं प्रतिश्रयते । तस्य नरकं भवति । यथाधमर्णो न राजानं शरणीकरोति । तदोत्तमर्णो ऽवकाशभाग्भवति । यस्य कुशलं कर्म दुर्बलम् । तेन कृतमल्पमपि पापं नरकाय भवति । यथा कस्यचित्काये पाचनशक्तिरल्पा । स दुष्परिपाचनमाहारं भुङ्क्त्वा न परिपक्तुं शक्नोति । अकुशलकर्मव्यामिश्रमकुशलमात्रमाचरतो नरकं भवति । यथा कश्चिच्चौर्यं कृत्वा लघुतरं गुरुतरं वा बध्यते । यः सर्वकुशलमूलविविक्तः यथा हस्तिना युध्यमानः [तस्य] हस्तं न परिरक्षति । तत्पुरुषकृतं पापं नरकाय भवति । यो हीनधर्ममाचरन् हीनाचार्याच्छिक्षां समादत्ते । तेन कृतं पापं नरकाय भवति । यथा दरिद्रो ऽधर्मण आह्रियते । यो ऽकुशलं सदा वर्धयति अधमर्णस्येव वृद्धिम् । तद्यथा सौनकपुत्रव्याधादयः । तेषां कर्म नरकाय भवति । गण्डस्यान्तः स्राववत् पापस्य म्रक्षणे नरकं भवति । यो दीर्घकालं चित्तगतमकुशलं न सहसा नियच्छति । तस्य नरकं भवति । यथा चिकित्सायै दत्तं विषमेव पुरुषं हन्ति । यः स्वयमकुशलं कृत्वा परानपि शास्ति । तेन बहूनां सत्त्वानां दुःखोपायासद्वारस्योद्धाटनान्नरकं भवति । यथा राष्ट्रपाला बहवो विज्ञाः पूर्णादिवदकुशलमिथ्याचारमाचरन्तोन्यान्यपि बहून् शिक्षयन्ति । यच्च कृतं कर्म भूयसा सत्त्वानां ब्याबाधाय भवति यथा वनदाहादि । बहूनां शासनं येन अधर्मे ते पतन्ति । यथा केदारव्याधादयः । यो ऽकुशलकर्मणा जीवति यथा चोरामात्यसूनिकव्याधादयः । अत्यन्तशीलदूषिणा कृतं पापकर्म नरकाय भवति । यदामरणं न त्यजन्ति तदत्यन्तमित्युच्यते । यथाह गाथा- यस्यात्यन्तदौःशील्यं मालुःसालमिवातता । करोति स तथात्मानं यथैनं इच्छन्ति द्विषः ॥ इति । अवस्तु कुप्यति । अनेन कोपेन यत्पापं करोति । तन्नरकाय भवति । यस्तु सवस्तु कुप्यस्ति । तत्कृतं पापं न तादृशं भवति । यो द्वेषेण कर्म करोति । अस्य गुरुसंयोजनत्वान्नरकं भवति । यथोक्तं सूत्रे- द्वेषः पापीयानपि सुनिग्रह इति । यो ऽकुशलचित्तस्वभावः तस्य नरकं भवति । यत् हेतुप्रत्ययैः पापं कर्म करोति तदणीयो भवति । यः प्रमादाय व्युत्सृष्टः तेन कृतमशुभं कर्म नरकाय भवति । यो विज्ञैः परिपालितो भवति स देवेषूत्पद्यते । वासवयक्षे आयुषो ऽन्ते म्रियमाणे शारिपुत्रः तदन्तिकमागतः । सो ऽकुशलेन्द्रियेण शालिपुत्रमभिसभीक्ष्य नान्यथाभूत् । पुरत आगतं मन्दमाहूय पुनरौच्छ्वसत् । (# SSS_262#) शारिपुत्रप्रभास्वरमाहात्म्यमवलोक्याचिन्तयत् अयं महात्मा न हन्तव्य इति विशुद्धचित्तेन सप्तकृत्वः शारिपुत्रमूर्ध्वमधो व्यवालोकयत् । अनेनैव हेतुना सप्तकृत्वो देवेषूदपद्यत । सप्तकृत्वो मनुष्येषु चोदपद्यत । अथ प्रत्येकबुद्धमार्गमलभत । यथा चाङ्गुलिमालः पापकं कर्म बहुकृत्वा मातर[मपि]हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयति स्म । यथा च कश्चिद्दानपति रग्निघादविषान्नभोजनैर्मध्ये [गृहं] हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयत् । एवमादयः पुरुषाः अकुशलकर्मका अपि न नरके पतन्ति । अत उक्तं यः प्रमादाय व्युसृष्टः तेन कृतं पापं कर्म नरकाय भवतीति । यः समुच्छिन्नकुशलमूलो देवदत्तादिवत्पुनरचिकित्स्यो भवति । तद्यथा कश्चिद्रोगी दृष्टमरणनिमित्तः । तेन कृतं पापं नरकाय भवति । यः कुशलं कर्तुमगणयन् म्रियमाणो दुरुत्पादकुशलचित्तो भवति । स चित्तपरितापान्नरके पतति । यो म्रियमाणो मिथ्यादृष्टि चित्तमुत्पादयति । स पूर्वाकुशलहेतुकं मिथ्यादृष्टि प्रत्ययञ्च नरके पतति । एवं बहूनि कर्माणि नरकविपाकाय भवन्ति । आभिधर्मिका वदन्ति- सर्वाण्यकुशलानि नरकनिदानानीति । एभ्यो ऽकुशलेभ्यो ऽन्यैस्तिर्यगादिषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्यावोचत्- यान् सत्त्वान् पश्यथ कायिकमिथ्याचारान् वाचिकमिथ्याचारान् मानसिकमिथ्याचारान् तान् जानीत नरकप्रेक्षकानिति । (पृ) नरकविपाकं कर्माधिगतम् । किं पुनस्तिर्यग्विपाकं कर्म । (u) यः कुशलव्यामिश्रमकुशलं कर्म करोति । स ततः तिर्यक्षु पतति । अनुशयसंयोजनौत्कट्याच्च तिर्यक्षु पतति । यथा कामरागौत्कट्याच्चटकपारावतचक्रवाकादिषूत्पद्यते । द्वेषौत्कटयात्सर्पवृश्चिकादिषूत्पद्यते । मोहौत्कट्यात् वराहादिषूत्पद्यते । मदौत्कट्यात् सिंहव्याघ्रश्वापदादिषूत्पद्यते । औद्धत्यचाञ्चल्यौत्कट्यान्मर्कटादिषूत्पद्यते । ईर्ष्यामात्सर्यौत्कट्यात् श्वादिषूत्पद्यते । एवमादीनामन्येषामपि क्लेशानामउत्कट्यान्नानातिर्यक्षूत्पद्यते । यः कश्चिद्दानभागी भवति । स तिर्यक्षूत्पन्नो ऽपि सुखमनुभवति । सुवर्णपक्षगरुडहस्त्यश्वादयः । वाचिककर्मणो विपाको भूयसा तिर्यक्षु पतनम् । यथा कश्चित्कर्मविपाकमज्ञात्वा श्रद्धया च नानावाक्कर्म तथा करोति यथा वदन्ति अयं पुरुषो मर्कटवदतिचपल इति । स मर्कटेषूत्पद्यते । (# SSS_263#) यद्वदन्ति वायसवदाहारलोलुपः । श्वबुक्कवद्भाषते । अजवराहवद्धावति । गर्दभवच्छब्दायते । उष्ट्रवत् याति । हस्तिवदात्मानमुन्नमयति । मत्तबलीवर्दवदशुभयति । चटकवद्यभति । विडालवत्सारज्यति । शृगालवद्वञ्चयति । कृष्णोरभ्रवज्जडो भवति । गोवत् द्रोणबहुलो भवति । एवमाद्यकुशलं वाचिकं कर्म कृत्वा यथाकर्म विपाकं वेदयते । सत्त्वाः सुखलोभान्नानाप्रणिधान्युत्पादयति । तद्यथा कामसुखरागे सति पक्षिषूत्पद्यते । यो नागगरुडादीनां शक्तिबलं श्रुत्वा प्रणिदधाति स तत्रोत्पद्यते । उक्तञ्च सूत्रे- यो निबिडस्थाने म्रियमाणः प्रणिदधाति विपुलं स्थानं लभ इति । स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलार्थितया जलेषूत्पद्यते । क्षुधितो म्रियमाणो ऽन्नरागार्द्वचः कुट्यामुत्पद्यते । व्योमाहात् लघु कर्माणि कुर्वन् व्यामिश्रकुशलत्वात् मक्षिकालीक्षाकृमिकीटादिषूत्पद्यते । यः परानुपदिशन् असद्धर्मे पातयति सो ऽविद्वत्पद उत्पद्यते । अन्धो जायते । मृत्वा च शवे कृमिर्भवति । व्यामिश्रकर्माचरणाच्च तिर्यक्षूत्पद्यते । यथोक्तं सूत्रे- तिर्यञ्चो नानाचित्तवशान्नानाकाराननुप्राप्नुवन्ति इति । यस्तृणमद्याम् इति कर्म करोति । यथा कश्चिन्मिथ्या वदति अहं मन्त्रानध्येमीति । यो वा इदमन्नमत्त्वा तृणमद्भीति प्रकटयति । अथ वा वदति मृदं भक्षयामीत्येयमादि । यश्च कश्चिद्वाक्पारूष्येणाधिक्षिपति । किं तृणमनत्त्वा मृदं भक्षयसीति । सो ऽभिलापवशात्तृणमृदादिभक्षकेषूपपत्तिं वेदयते । अविशुद्धदानामाचारन् तृणादिभक्षकेषु विपाकं वेदयते । य ऋणमादाय न प्रत्यर्पयति । स गवाजकृष्णमृगाश्वगर्दभादिषु पतित्वा ऋणरात्रीर्यापयति । एवमादिकर्मणा तिर्यक्षु पतति । (पृ) तिर्यद्विपाकं कर्म परिज्ञातम् । केन कर्मणा प्रेतेषु पतति । (u) अन्नपानादिषु सञ्जातमत्सरलोभचित्तः सन् प्रेतेषु पतति । (पृ) यदि कश्चित्स्वद्रव्यं न ददाति । कस्मात्स पापभाग्भवति । (u) अयं कदर्यो यदि कश्चिद्याचनां करोति । सापेक्षत्वात्तस्मै कुप्यति । अनेनावद्येन प्रेतेषूत्पद्यते । स कृपणः याचनां कुर्वति कस्मिंश्चित् नास्तीति वदन् अनृतवादित्वात्प्रेतेषु पतति । स चिरात्कदर्यसंयोजनामभ्यस्यति । परस्य हितलाभं दृष्ट्वा ईर्ष्यासूयाचित्तमुत्पादयति । अतः प्रेतेषु पतति । कदर्यो ऽयं दानचारिणं परं दृष्ट्वा तं दानपतिं द्विप्यति । याचको ऽयं लाभाभ्यासान्मत्तो ऽवश्यं याचेतेति । चिरादारभ्य कदर्यचित्तवासनया न स्वयं ददाति परमपि निषेधति । यत्किञ्चिदस्ति विहारे सङ्घद्रव्यं यज्ञे च ब्राह्मणद्रव्यम् । (# SSS_264#) तत् कश्चित् स्वयं केवलमभिलषति न परस्य दातुमिच्छति । अतः प्रेतेषु पतति । यः परस्यान्नपानमपहरति नाशयति वा । स निरशनस्थान उत्पद्यते । यो दानपुण्यविगतः स तदुपपत्त्यायतने विपाकालाभी ततो याचकाधिक्षेपकर्मणो दुःखं तत्रैवानुभवति । अयं कृपणः क्षुत्तृष्णार्दितं परं दृष्ट्वा निर्दयचित्तो भवति । अतो यत्रोत्पद्यते तत्र सदा क्षुत्तृष्णामनुभवति । यथा दयया देवेषूत्पद्यते । तथा द्वेषोपनाहाभ्यां दुर्गतावुत्पद्यते । बन्धुपरिवारप्रियजनेषु सुप्रतिष्ठिते देशे च परमासक्तत्वात्कलिङ्गादिप्रेतेषूत्पद्यते, रागतृष्णाप्रत्ययत्वात् । एवमादि यथा विस्तृतं कर्मविपाकसूत्रे । (पृ) परिज्ञातानि त्रीणि दुर्गतिविपाकानि । केन कर्मणा देवेषूत्पद्यते । (u) यो दानसंवरकुशलादिकर्माभ्यस्यति । स उत्तमः सन् देवेषूत्पद्यते । अधमः सन् मनुष्येषूत्पद्यते । यश्च तीक्ष्णेन्द्रियः स मनुष्येषूत्पद्यते । मनुष्यधर्ममाचरतीति मनुष्यः । व्यामिश्रकुशलकर्मणा च मनुष्येषूत्पद्यते । तत्कर्म [त्रिविध]मुत्तमं मध्यममधममिति । एकाग्रतानैकाग्रता विशुद्धमविशुद्धमित्यादि । केनेदं ज्ञायते । मनुष्याणां नानाविभागश्रेणीनां वैषम्यात् । यथोक्तं सूत्रे- प्राणातिपात्यल्पायुष्को भवति । चौर्ये दरिद्रः । काममिथ्याचारे हीनासत्कुलः । मृषावादे सदा परिभाष्यते । पैशुन्ये कुलपांसुलः । पारुष्ये सदा परुषशब्दं शृणोति । संम्भिन्नप्रलापे जनानामश्रद्धेयः । रागेर्ष्यायां कामचारबहुलः । क्रोधे दुःखभावभूयिष्ठः । मिथ्यादृष्टौ मोहबहुलः । माने ऽवरजन्मा । आत्मन उन्माने खर्वः । ईर्ष्यायामते[ज]स्वी । मात्सर्ये दारिद्र्यपीडितः । द्वेषे विरूपी भवति । परपीडायां व्याधिबहुलः । व्यामिश्रचित्तेन दाने ऽमधुररसाभिलाषी । अकालदाने न यथेष्टभाक् । पश्चात्तापविमतौ पर्यन्तभूमौ जायते । अविशुद्धदानचर्यायां दुःखतो विपाकलाभी भवति । अमार्गेण कामचर्यायामपुरुषाकारं लभते । मनुष्येषु एवमादीनि सङ्कीर्णान्यकुशलकर्माणि । तद्विपरीतानि तु कुशलकर्माणि । यथा प्राणातिपातविरतिर्दीर्घायुष्यप्रापिणीत्यादि । मनुष्यगतावेवमादि नानावैषम्यमस्तीत्यतो ज्ञायते व्यामिश्रकर्मविपाको ऽयमिति । प्रणिधानेन हि मनुष्येषु जायते । केचिदप्रमादरता अपि न कामबहुला भवन्ति । (# SSS_265#) ये प्रज्ञास्वधिमुक्तिका मनुष्यदेहप्रणिधानं कुर्वन्ति । ते मनुष्येषूत्पद्यन्ते । यः पित्रोः पूज्यानाञ्च सत्कारे स्वभिरुचिको भवति । ब्राह्मणश्रमणादीनामपि सत्कारवित् तत्कर्मक्रियातुष्टश्च पुण्यं सम्यगभ्यस्यति । सो ऽपि मनुष्येषूत्पद्यते । मनुष्येषु च यो विशुद्धकर्मप्रत्ययः स उत्तर[कुरुषू]त्पद्यते । यश्च क्षेत्रगृहकुटीष्वात्मीयविशेषेषु द्विष्यति । स उत्तरासूत्पद्यते । यः शुक्लकर्म सम्यगाचरन् परानपीडयित्वा धनमादत्ते दानाय नाभिष्वङ्गाय । स्वयञ्च शीलमाचरन् न पूर्वापरपरिवारेषु शीलं भेदयति । स उत्तरकुरुषूत्पद्यते । ततः किञ्चिदूनकुशलो गोदानीय उत्पद्यते । ततो ऽपि किञ्चिदूनश्च अयथावत् (?) पूर्वविदेह उत्पद्यते । देवविपाकं कर्मेति । अतिशुद्धदानशीलत्वात् देवेषूत्पद्यते । यः प्रज्ञाङ्गं लब्ध्वा संयोजनानि समुच्छेदयति । स देवेषूत्पद्यते । व्यामिश्रकर्मवशाच्च विशिष्यते । मनुष्येषूक्तवत् प्रणिधानहेतुना च विश्रुतदेवेषु सुखवेदनाप्रत्ययं कृतकुशलकर्मकाः सर्वे तत्र जन्मगतिं प्रणिदधति । यथोक्तं- अष्टपुण्यसर्गस्थाने यः करुणामुदितोपेक्षासु विहरति स उत्पद्यते ब्रह्मलोके यावद्भवाग्रम् । अत्र ध्यानसमापत्तेर्विशिष्टरूपत्वात् विपाको ऽपि विशिष्यते । यस्य स्त्यानमिद्धौद्धत्यादीनि न सम्यक् प्रहीणानि । सो ऽनाभास्वरदेहप्रभो भवति । यस्य सम्यक् प्रहीणानि स विशुद्धतरप्रभो भवति । अत्युत्तमकुशलकर्मविपाको देवेषूत्पद्यते । अमीप्सितानां यथामनस्कारमेव प्रतिलाभात् । यो विविक्तरूपैररूप्यसमाधिमुपसम्पद्य विहरति । स आरूप्यस्थान उत्पद्यते । एवमादि देवविपाकं कर्माख्यायते । अनियतविपाकं कर्मेति । यदवरं कुशलमकुशलं कर्म । इदं कर्म नरकेषु प्रेतेषु तिर्यक्षु देवेषु मनुष्येषु वा वेद्यते । (पृ) अन्यासु चतसृषु गतिषु कुशलकर्मविपाको वेदयितुं शक्यते । नरके कथम् । (u) कश्चिन्नरकान्मुहूर्तं निवर्तते । यथा [कश्चि]दर्चिर्नरकाद्विमुक्तो दूरतो वनषण्डं दृष्ट्वा मुदितचित्त आशु तस्मिन् वने प्रविशति । शीतवातकम्पिते तस्मिन् वने [यावत्] असितोमराणि न पतन्ति । तस्मिन् समये मुहूर्तं सुखी भवति । अथवा क्षारनदीं दृष्ट्वा इदं प्रसन्नसलिलमिति द्रुतगति प्रधाव्य मुहूर्तं सुखभाग्भवति । एवं नरके ऽपि कुशलकर्मणो विपाकभागो ऽस्ति । इदमनियतं कर्मेत्युच्यते ॥ षट्कर्मवर्गो दशोत्तरशततमः । (# SSS_266#) 111 सप्ताकुशलसंवरवर्गः सप्ताकुशलसंवराः यदुत हिंसास्तेयकाममिथ्याचारपैशुन्यपारुष्यमृषावादसम्भिन्नप्रलापाः । य एषां सप्तानां वस्तुनां समग्रो वा असमग्रो भवति । सो ऽकुशलसंवर इत्युच्यते । (पृ) को ऽकुशलसंवरसमन्वागतः । (u) हिंसाकुशलसमन्वागतो यदुत सौनिकव्याधादयः । स्तेयसमन्वागतो यदुत चोरादयः । काममिथ्याचारसमन्वागतो यदुतामार्गमैथुनचारिणो गणिकादयः । मृषावादामन्वागता गायकनटपुत्रादयः । पैशुन्यसमन्वागतो दूषणपरिवादानन्दी राष्ट्रवृत्त्यादिसन्धिलिपिदूषणाध्येता च । पारुष्यसमन्विता नरकपालादयः पारुष्योपजीव्यादयश्च । सम्भिन्नप्रलापसमन्विताः शब्दसन्दर्भयोगेन जनहास्यकरादयः । केचिदाहुः- राजानः प्रतिपक्षिणो राज्ञः शासनावसरे एतदकुशलसंवरसमन्विता इति । तदयुक्तम् । यः पापसन्ततिं कृत्वा न विरमति । स खलु एतदकुशलसंवरसमन्वित इत्युच्यते । न तथा राजादयः । (पृ) अयमकुशलसंवर इति कथं लभ्यते । (u) यस्मिन् काले पापकर्माचरति । तदा लभ्यते । (पृ) किं वधितसत्त्वात् संवरमिमं लभते किं वा सर्वसत्त्वेभ्यः । (u) सर्वसत्त्वेभ्यः । यथा कश्चित् शीलधारी सर्वसत्त्वेभ्यः शीलसंवरं लभते । तथा अकुशलसंवरमपि । प्राणातिपातानुवर्तिनः वधपापसङ्गृहीताकुशलसंवरसङ्गृहीतरूपद्विविधाविज्ञप्तिलाभे अन्यसत्त्वेभ्यो ऽकुशलसंवरसङ्गृहीतापि लभ्यते । (पृ) अयमकुशलसंवरः कियत्कालं समन्वितो भवति । (u) यावदुपेक्षाचित्तं न प्रतिलभ्यते । तावत्सदा समन्वितो भवति । (पृ) यो ऽवरमृदुचित्तादकुशलसंवरं प्रतिलभते । यो वा लोभादिचितात् प्रतिलभते । स सदा एतत्समन्वितो भवति । पुनः किं प्रतिलभते । (u) यथाचित्तं यथाक्लेशप्रत्ययञ्च पुनरेतदकुशलसंवरं प्रतिलभते । प्रतिक्षणं सदा प्रतिलभते । सर्वसत्त्वेषूत्पन्नः सप्तविधो भवति । सप्तविधो ऽयमुत्तममध्याधम इति एकविंशतिधा भवति । एवं प्रतिक्षणं सर्वसत्त्वभूमिषु प्रतिलभते । (# SSS_267#) (पृ) अकुशलसंवरमिमं कदा त्यजति । (u) कुशलसंवरसमादानकाले त्यजति । मरणकाले ऽपि त्यजति । अद्यप्रभृति न पुनः करोमीति यदाध्याशयमुत्पादयति । तस्मिन् काले ऽपि त्यजति । अभिधर्मिका आहुः- इन्द्रियपरावृत्तो त्यजतीति । तदयुक्तम् । कस्मात् । अशक्ता अपि समन्वागमं लभन्ते । विनये ऽप्युक्तम् । यो भिक्षुः परावृत्तेन्द्रियः न स विनष्टसंवरो भवति इति । अतो ज्ञायते नेन्द्रियपरावृत्त्या त्यजतीति । (पृ) पञ्चसु गतिषु कस्यां गतौ सत्त्वा अकुशलसंवरसमन्विता भवन्ति । (u) मनुष्या एव समन्विता नान्यगतिस्थाः । केचिदाहुः- [तथा नोचेत्] सिंहव्याघ्रादयः सदा दुष्कर्मणोपजीविनो ऽपि समन्विताः स्युरिति ॥ सप्ताकुशलसंवरवर्ग एकादशोत्तरशततमः । 112 सप्तकुशलसंवरवर्गः सप्त कुशलसंवराः प्राणातिपातविरतिर्यावत्सम्भिन्नप्रलापविरतिः । (पृ) असत्त्वाख्येभ्य इमं कुशलसंवरं लभते न वा । (u) लभते । केवलं सत्त्वमुपादाय भवति । कुशलसंवरो ऽयं त्रिविधः- शीलसंवरो ध्यानसंवरः समाधिसंवर इति । (पृ) कस्मान्नोच्यते ऽनास्रसंवरः । (u) अनास्रवसंवरो ऽन्त्यद्वये सङ्गृहीत इत्यतः पृथङ् नोच्यते । आभिधर्मिका आहुः- अस्ति पुनः प्रहाणसंवरो यदुत कामधातुवीत[रागः] तस्मिन् काले कुशलसंवरं लभते । शीलभेदाद्यकुशलं प्रजहातीति प्रहाणम् इति । वस्तुतस्तु सर्वे संवरास्तिषु सङ्गृहीताः । (पृ) तीर्थिका इमं शीलसंवरं लभन्ते न वा । (u) लभन्ते । तेषामपि अकुशलचित्तेभ्यो विरतावधिचित्तत्वात् । आचार्यः शीलमुपदिशति अद्यप्रभृति प्राणातिपातादिपापं मा कुर्या इति । (पृ) अन्यासु गतिषु इमं शीलसवरं लभन्ते न वा । (u) उक्तं हि सूत्रे- नागादयो ऽपि दिनमेकं शीलमुपाददते । इति । अतो ज्ञायते भवेदिति । (पृ) केचिदाहुः- अशक्तादिनां न शीलसंवरो ऽस्तीति । कथमिदम् । (u) अयं शीलसंवरश्चित्तभूमिजः । (# SSS_268#) अशक्तादीनामपि कुशलचित्तमस्ति । कुतो न लभन्ते । कुतो न शृण्वन्ति भिक्षुक्रियाम् । अतिगहनसंयोजनानुशयानामेषां दुर्लभमार्गत्वात् । तादृशाः पुरुषा न भिक्षुमध्ये वर्तते(न्ते) नापि भिक्षुणीमध्ये । अतो न शृण्वन्ति । तेषु चान्ये प्रतिषिद्धाः यथा काणादयः । ते ऽपि कुशलसंवरस्यास्यार्हाः । (पृ) अस्ति च प्रतिषेधो विनये पातकिनीचवृत्तिकभिक्षुणीदूषकादयो न भिक्षुचर्यां शृण्वन्ति इति । तेषामपि किं कुशलसंवरो ऽस्ति । (u) स यद्यवदातवसनो भवति । कदाचित्कुशलसंवरं लभते । यथा ते दानदयादिसद्धर्मचर्याभ्यासे न प्रतिषिद्धाः । एवं लौकिकशीलसंवरवत्त्वे को दोषः । केवलं दुष्कर्मदूषितत्वात् ते प्रतिहतार्यमार्गाश्च भवन्ति । अतो न प्रव्रज्यां शृण्वन्ति । (पृ) किं वध्यादिसत्त्वेभ्यः किं कुशलसंवरं लभते किं वा सर्वसत्त्वेभ्यः । (u) सर्वसत्त्वानां सामन्ताल्लभते । तथा नो चेत् संवरः प्रादेशिकः स्यात् । प्रादेशिको विकलः स्यात् । अयं तु संवर उपचीयमानो ऽपचीयमानो निर्ग्रन्थपुत्रधर्मसमश्च यदुत शतयोजनेष्वन्तः प्राणातिपातादिभ्यो विरतिः इति । तादृशदोषवत्त्वात्संवरो न प्रादेशिको भवति । य आह अस्य पुरुषस्य वधाद्विरमामि न तस्य पुरुषस्येति । न स इमं शीलसंवरं लभते । आभिधर्मिकाः आहुः- प्रादेशिके ऽपि दानचर्याकरुणाचित्तादौ पुण्यगुणो ऽस्ति । तथा शीलमपि भवेत् । यथैकमपि शीलधारणं शीलपुण्यं प्रसूते । तथैकसत्त्वे संवरं लभेत इति । (पृ) शीलसंवरो ऽयं द्विविधः यावज्जीवक एकदिनाहोरात्रक इति । यावज्जीवक इति यत् भिक्षोरूपासकस्य वा । एकाहोरात्रक इति यथा एकाहोरात्रमष्टशीलान्युपादत्ते । कथमिदम् । (u) अनियतमिदम् । एकाहोरात्रं वा एकदिनमात्रं वा एकरात्रिमात्रं वा अर्धदिनमात्रं वा अर्धरात्रं वा यथशक्ति कालं स्वीकरोति । प्रव्रज्यालब्धस्य तु यावज्जीवमात्रं भवति । य आह- आहमेकमासमात्रं मासद्वितयमात्रं वा एकवत्सरमात्रं वा [शीलं समादद इति] | न स प्रव्रज्यालब्ध इत्युच्यते । तथा पञ्चशीलान्यपि । (पृ) यः कुशलसंवरं लभते स पुनः संवराद्भ्रश्यति न वा । (u) न भ्रश्यति । केवलमकुशलधर्मेण संवरमिमं दूषयति । (पृ) किं प्रत्युत्पन्नसत्त्वेभ्यः शीलसंवरं लभते किं वा त्रैकालिकसत्त्वेभ्यः । (u) त्रैकालिकसत्त्वेभ्यो लब्धस्यः । यथा (# SSS_269#) कश्चिदतीतान् पूज्यान् पूजयित्वापि पुण्यगुणो भवति । तथा संवरो ऽपि । अतः सर्वे बुद्धाः समानैकशीलस्कन्धाः । अप्रमाणो ऽयं संवरः । यथैकस्य सत्त्वस्य सप्तविध उत्पद्यते । अलोभादिकुशलमूलेभ्य उत्पद्यते । उत्तममध्याधमचित्तेभ्यश्चोत्पद्यत इति बहुविधो भवति । यथैकस्य पुरुषस्य तथा सर्वसत्त्वानां समन्तादपि प्रतिक्षणं सदा प्रतिलाभादप्रमाणः । (पृ) शीलसंवरः कदा लभ्यः । (u) कश्चिद्दिनमेकं शीलमुपादत्ते । अयमाद्यसंवरः । तस्मिन्नेव दिने उपासकशीलमुपादत्ते । अयं द्वितीयसंवरः । तस्मिन्नेव दिने प्रव्रज्य श्रामण्यं करोति । अयं तृतीयसंवरः । तस्मिन्नेव दिने समग्रशीलमुपादत्ते । अयं चतुर्थः संवरः । तस्मिन्नेव दिने ध्यानसमापत्तिं लभते । अयं पञ्चमः संवरः । तस्मिन्नेव दिन आरूप्यसमाधिं लभते । अयं षष्ठः संवरः । तस्मिन्नेव दिने ऽनास्रव[संवरं] लभते । अयं सप्तमः संवरः । मार्गफललाभमनुसरन् पुनः संवरं लभते । लब्धमूलो न नश्यति । प्रत्युत विशिष्ट इत्याख्यां गृह्णाति । एवं पुण्यगुणो ऽभिवर्धते । यस्मादयं शीलसंवरः सर्वसत्त्वेषु सदा प्रतिक्षणं लभ्यते । तस्मादुच्यते चत्वारो रत्नाकरा नार्हन्ति षोडशीं कलां दिनमेकं संवरस्येति । ध्यानसंवरो ऽनास्रवसंवरश्च यथाचित्तं समुदाचरति । शीलसंवरो न यथाचित्त[मात्रं] समुदाचरति । (पृ) केचिद्वदन्ति- समाधिप्रविष्टस्यास्ति ध्यानसंवरः । न समाधिव्युत्थितस्येति । कथमिदम् । (u) समाधिव्युत्थितस्य सदास्ति । लब्धतत्त्वो ऽयं न करोति शीलभेदनविरुद्धमकुशलम् । अकुशलं कदाप्यकुर्वद्भिः कुशलचित्तप्रकर्षप्रवृत्तैः सदा भवितव्यम् । (पृ) यद्यारूप्ये ध्यानस्य शीलभेदकता नास्ति । कस्य विरोधात् कुशलसंवर इत्याख्या । (u) धर्मता ईदृशी स्यात् । [यत्] आर्या महर्षयः सर्वे कुशलसंवरलाभिन इति । यदि शीलभेदनविरोधादेव ते संवरवन्तः । तदा सम्पीडनीयसत्त्वेभ्य एव कुशलसंवरो लभ्येत इत्ययमस्ति दोषः । अतो न युज्यते । सप्तकुशलसंवरवर्गो द्वादशोत्तरशततमः । (# SSS_270#) 113 अष्टाङ्गोपवासशील वर्गः अष्टाङ्ग उपवास उपासकस्योच्यते । स कुशलचेतसा शीलभेदाद्विरत उपवसतीति उपवसथः । (पृ) कस्मात् अष्ट विरतयो मुख्यत उच्यन्ते । (u) अष्टावेता द्वारं भवन्ति । एभिरष्टधर्मैः सर्वाकुशलेभ्यो विरमति । तत्र चत्वारि द्रव्यतो ऽकुशलानि । सुरापानं सर्वाकुशलानां मूलम् । अन्यानि त्रीणि प्रमादकारणानि । पञ्चाकुशलेभ्यो विरतिः पुरुषस्य पुण्यकारणम् । त्रिभ्यो ऽन्येभ्यो विरतिर्मार्गकारणम् । अवदातवसनानां कुशलधर्मो भूयसा हीनः मार्गस्य कारणतामात्रं करोति । अत एभिरष्टभिर्धर्मैः समन्वागतानि पञ्च यानानि । (पृ) किमेतान्यष्टोपवासाङ्गानि सहोपादेयानि किं वा पृथक् । (u) यथाबलं धर्तुं शक्यते । केचिदाहुः- एमे धर्मा एकमुपवासदिनं रात्रिञ्च भवन्ति इति । तदयुक्तम् । बह्वल्पं शीलं यथा [बलं] उपादाय अर्धदिनं वा यावदेकं मासं वा सम्भवतीति को दोषो ऽस्ति । केचिदाहुः- अवश्यमन्यस्मादुपादत्त इति । अयमप्यनियमः । असत्यन्यस्मिन् मनसा स्मरन् वाचा वदति- अहमष्टशीलानि धारयामीति । शीलस्य पञ्च शौचानि- (1) दशकुशल[कर्म]पथाचारणम् । (2) पूर्वान्तापरान्तयो दुःख[संज्ञा] | (3) अकुशलचित्तेन न कस्यचिदुपघातः । (4) स्मृत्वा संवररक्षणम् । (5) निर्वाणप्रवणता । य इदृशोपवाससमर्थः तस्य चत्वारो महारत्नाकरा नैकामपि कलामर्हन्ति । देनावामिन्द्रस्य पुण्यविपाको ऽपि नार्हति । शक्रो गाथामवोचत् । भगवान् तं विगर्ह्य [अवोचत्]- यःक्षीणास्रवः तेन हीयं गाथा वक्तव्या । यथोक्तम्- मासे षडुपावासार्द्ध अष्टाङ्गेषु प्रपन्नकः । स पुमान् पुण्यमाप्नोति मया च सदृशो भवेत् ॥ इति । यो दिनमुपवसति स उपवासपुण्यमुपभुञ्जानः शक्रतुल्यो भवति । इममुपवासधर्ममुपादातुर्निर्वाणफलं स्यात् । अतः क्षीणास्रवेण सा गाथा वक्तव्येति । (# SSS_271#) उपवासधर्मसमादाने सुनिबद्धाः शृङ्खलाः सर्वा मोचयितव्याः । सर्वाकुशलप्रत्ययो ऽपि प्रहातव्यः । इदं शौचमित्युच्यते । (पृ) आर्यश्चक वर्ती राजा उपवासधर्मसमादानमभिलषति [चेत्] कस्तं समादापयति । (u) भदन्ता ब्रह्मा देवा भगद्द्रष्टारस्तं शासयित्वा ग्राहयेयुः ॥ अष्टाङ्गोपवासशीलवर्गस्रयोदशोत्तरशततमः । 114 अष्टविधवादवर्गः अष्टविधवादेषु चत्वारो ऽशुद्धाः चत्वारः शुद्धाः । चत्वारो ऽशुद्धा इति । यो वदति दृष्ट्वा नाद्राक्षमिति । अदृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति वन् [व्यवहारे] पृष्टो वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्टो वदति- अद्राक्षमिति । एवं वस्तुविपर्यासेन चित्तविपर्यासादशुद्धाः । चत्वारः शुद्धा इति । दृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्ठो वदति नाद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति ब्रुवन् पृष्ठो वदति अद्राक्षमिति । एवं वस्तुतत्त्वेन चित्ततत्त्वात् शुद्धाः । श्रुतिबुद्धिज्ञानेष्वपि । (पृ) दृष्टिश्रुतिबुद्धिज्ञानानां को भेदः । (u) त्रिविधाः श्रद्धाः । दृष्टिः प्रत्युत्पन्ने श्रद्धा । श्रुतिराप्तवचने श्रद्धा । ज्ञानमनुमितिज्ञानम् । बुद्धिस्त्रिविधश्रद्धाविवेचनी प्रज्ञा । इमास्त्रिविधाः प्रज्ञाः कदाचित्सत्या भवन्ति । कदाचिद्विपरीत्ताः । उत्तमपुरुषा अशुद्धवादमकृत्वा शुद्धवादमात्रं कुर्वन्ति । अतो ऽवरजनैः प्रयुज्यमानो ऽशुद्ध इत्युच्यते । उत्तमजनैः प्रयुज्यमानस्तु शुद्ध इति । केचिदाहुः- अर्थस्यास्य सम्यगभिज्ञातारः उत्तमा भवन्ति । न मार्गमात्रलाभिन [उत्तमाः] | अतः प्राकृता अपि शुद्धवादिन इति ॥ अष्ठविधवादवर्गश्चतुर्दशोत्तरशततमः । 115 नवकर्मवर्गः नवविधं कर्म- कामधातुप्रतिसंयुक्तं कर्म त्रिविधं विज्ञप्तिरविज्ञप्तिर्नविज्ञप्ति नाविज्ञप्तिरिति । रूपधातुप्रतिसंयुक्तं कर्माप्येवम् । आरूप्यधातुप्रतिसंयुक्तं द्विविधञ्चानास्रवं कर्म । (# SSS_272#) कायवाग्भ्यां कृतं कर्म विज्ञप्तिः । विज्ञप्तिमुपादाय [यः] पुण्यपापसञ्चयः सदानुयायी । अयं चित्तविप्रयुक्तधर्मो ऽविज्ञप्तिरित्युच्यते । चित्तमात्रजाविज्ञप्तिरप्यस्ति । नविज्ञप्ति नाविज्ञप्तिरिति मन एव । मनश्च चेतनैव । चेतना च कर्मेत्युच्यते । तस्माद्यन्मनसा प्रणिधाय पश्चात्काय[कृतं] तन्मानसं कर्मापि चेतनेत्युच्यते । चेतनया चिन्तयित्वा काय[कृत]मित्यतः कर्मेत्युच्यते । (पृ) तथा चेदनास्रवचेतना न [स्यात्] | (u) यदिदं चेतनात्मकं सैवानास्रवचेतना । (पृ) अविज्ञप्तेः कायजाताया अपि किं तारतम्यविभागो भविष्यति न वा । (u) यत् सर्वे कायावयवाः विज्ञप्तिकर्म कुर्वन्ति । तदुपादाय सञ्चिताविज्ञप्तिर्महती महाविपाकप्रापिणी । (पृ) अविज्ञप्तिरियं कस्मिन् स्थाने विद्यते । (u) कर्मपथस्वरूपं नियतमविज्ञप्तिसञ्चायकम् । विज्ञप्तिः सती असती वा भवति । अन्या तु चित्तापेक्षिणी । यदि चित्तं सुदृढं भवति । तदा सती । यदि चित्तं मृदु भवति । तदा असती । अविज्ञप्तिरियं प्रणिधानादपि उत्पद्यते । यदि कश्चित्प्रणिदधाति- अवश्यमहं दास्यामीति । यदि वा चैत्यं करोमीति । सो ऽवश्यमविज्ञप्तिं प्रतिलभते । (पृ) कदा प्रतिलभ्यते ऽविज्ञप्तिरियं । कदा प्रणश्यति । (u) यथाविज्ञप्ति वस्तु वर्तते । यदि चैत्यारामादिदानं करोति । यावद्दत्तं वस्तु न प्रणश्यति । तावत्कालं सदानुवर्तते । चित्तञ्चानुसरति । नोपरमति । यथा कश्चिच्चित्तमुत्पादयति- मयेदं सदा कर्तव्यम् । यदि वा समैः मेलयामि, यदि वा चीवरं ददामीति । एवमादि वस्तु चित्तगतं नोपरमति । तस्मिन् समये सदा प्रतिलभ्यते । यावजीवमनुरति च । यथा प्रव्रज्याशीलं समाददाति । तस्मात्कालात्सदा प्रतिलभ्यते । (पृ) केचिदाहुः- कामधातावेव विज्ञप्तेरविज्ञप्तिरुत्पद्यते । न रूपधाताविति । कथमिदम् । (u) धातुद्वये ऽप्युत्पद्यते । कस्मात् । रूपधातुकदेवा अपि धर्मं प्रवदन्ति । बुद्धं सङ्घञ्च वन्दन्ते । यथा मनुष्यादय इति कथं विज्ञप्तिकर्मतो ऽविज्ञप्तिर्नोत्पद्यते । केचिदाहुः- विलीनाव्याकृता नास्त्यविज्ञप्तिरिति । इदमयुक्तम् । विलीनाव्याकृता गुरुतरक्लेशः । क्लेशोपचयो ऽयमनुशय इत्युच्यते । अविलीनाव्याकृता परं नास्त्यविज्ञप्तिः । कस्मात् । चित्तमिदमवरं मृदु सत् नोपचयमुत्पादयति । यथा पुष्पं तिलं वासयति न तृणवृक्षादि । केचिदाहुः- ब्रह्मलोकादूर्ध्वं नास्ति विज्ञप्तिकर्मचित्तमुत्पादकं इति । कस्मात् । वितर्कविचारौ हि वाक्कर्म समुत्पादयतः । न तत्र स्तो वितर्कविचारौः । ब्रह्मलोकोपभोगचित्तमात्रं (# SSS_273#) वाक्कर्म समुत्पादयति । इति । तदयुक्तम् । सत्त्वाः कर्मानुसारेण शरीरमुपाददते । य ऊर्ध्वलोक उत्पद्यते । न स ब्रह्मलोके विपाकमुपभुञ्ज्यात् । अतो ज्ञायते स्वभूमिकचित्तेन वाक्कर्म करोतीति । यदुक्तं भवता न तत्र वितर्कविचारौ स्त इति । तत्पश्चाद्वक्ष्यते स्त इति । (पृ) आर्या अपर्यवसन्नसंयोजनप्रहाणा विज्ञप्तिकर्म कुर्वन्ति न वा । (u) आर्याः प्रकृतितो नावद्यं कर्म कुर्वन्ति । (पृ) श्वादीनां सत्त्वानां [वाग्]ध्वनिः वाक्कर्म भवति न वा । (u) असत्यप्यालापविशेषे चित्ततः समुत्थानात्कर्मेत्यप्युच्यते । यदि वा व्यक्तलक्षणं यदि वाह्वानं यदि वा वेण्वादि सर्वं [तत्] वाक्कर्मेत्युच्यते । इदं कायिकं वाचिकं कर्मावश्यं मनोविज्ञानादुत्पद्यते । नान्यविज्ञानात् । अतः पुरुषाः स्वकायिकं कर्म पश्यन्ति स्ववाचिकं कर्म शृण्वन्ति च । मनोविज्ञानसमुत्पन्नं कर्म सन्तत्याविच्छिन्नं सत् स्वयं पश्यन्ति शृण्वन्ति च ॥ नवकर्मवर्गः पञ्चदशोत्तरशततमः । 116 दशाकुशलकर्मपथवर्गः सूत्रे भगवानाह- दशाकुशलकर्मपथा यदुत प्राणातिपातादि । पञ्चस्कन्धकलापः सत्त्व इत्युच्यते । तदायुषश्छेदः प्राणातिपातो नाम । (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः । केन वधो भवति । (u) पञ्चस्कन्धाः प्रतिक्षणविनाशिनो ऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते । तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति । प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः । (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति । (u) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या । तत्सन्ततिविनाशः प्राणातिपातः । न क्षणिकेषु सत्त्व इत्याख्यास्ति । (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति । अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति । तदा तस्य पापं नास्तीति । कथमिदम् । (u) ते ऽपि पापं लभेरन् । कस्मात् । ते वधपापसमन्विताः । चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते । (1) सत्त्वसत्ता, (2) सत्त्वसत्ताज्ञानम्, (3) जिघत्साचित्तम्, (4) तज्जीवितोच्छेद इति । एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात् । अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत् तस्मात्पुरुषाच्चौर्येण गृह्णाति । तददत्तादानमित्युच्यते । अत्रापि सन्ति चत्वारः प्रत्ययाः- (1) द्रव्यस्य परसम्बन्धिता, (# SSS_274#) (2) परसम्बन्धिताज्ञानम् । (3) चौर्यचित्तम्, (4) चौर्येण ग्रहणम् इति । (पृ) केचिदाहुः- निधिः राजसम्बन्धी । य इमं गृह्णाति । स राज्ञः पापं लभत इति । कथमिदम् । (u) भूमध्यगतद्रव्यस्य न विचारः । भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात् । कस्मात् । अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति । अतो ज्ञायते नास्ति पापमिति । यः स्वाभाविकद्रव्यस्य लाभः न तत् चौर्यम् । (पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते । कस्मात् चौर्येण पापं लभन्ते । (u) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम् । यत् [यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत् द्रव्यं तत्सम्बन्धि । (पृ) यदि कश्चिच्चैत्यात् सङ्घाद्वा किञ्चित् क्षेत्रगृहादिद्रव्यमपहरति । कतरस्मात् पापं लभते । (u) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम् । असत्यपि ततः पापं लभते । द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि । तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते । काममिथ्याचार इति । या [यस्य] सत्त्वस्य जाया न भवति । तया सह कामचारः । [तस्य] काममिथ्याचारः । स्वजायायामपि अमार्गेण कामचारो ऽपि काममिथ्याचार इत्युच्यते । सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः । प्रव्रजितस्त्रीणां राजादयः पालकाः । (पृ) गणिका न [कस्यचित्] जाया भवति । तया सह कामचारः कथं न काममिथ्याचारः । (u) अल्पवयस्का हि जाया । यथोक्तं विनये- अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति । (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति । कथमिदम् । (u) या वस्तुतो ऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः । (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोको ऽस्ति न वा । (u) नोन्मोको ऽस्ति । कस्मात् । न ह्यस्ति स धर्मः । प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः । परस्त्री- [गमन]आपत्तितो ऽतिजघन्यं पापं भवति । मृषावाद इति । यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति । अयं मृषावादः । पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः । यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः । किमुत बहूनाम् इति । यो वञ्चयितुमभीष्टः, (# SSS_275#) तस्मात्पापं लभते । यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति । तद्वस्तुनो ऽतत्त्वे ऽपि न मृषावादः । किञ्च संज्ञामनुसृत्य मृषावादः । यः पश्यन् न पश्यति संज्ञाम् । स पृष्टो वदति नाद्राक्षमिति । तस्य नास्ति मृषावादपापम् । इति यथा वर्णितं विनये । (पृ) यदि कश्चिद्वस्तुविपर्ययात् अदृष्ट्वा वदति अद्राक्षमिति तस्य कथं न मृषावादः । (u) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते । स पुरुषो ऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम् । यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा । असत्त्वे च सत्त्वसंज्ञोत्पन्ना । स न वधपापं लभते । (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते । तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति । तदा न पापं स्यात् । नत्वदृष्टे दृष्टसंज्ञामुत्पादयन् न पापं लभत इति । (u) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते । अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम् । [तादृश]चित्ताभावात् । असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते । सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव । हेतुप्रत्ययानां समग्रत्वात् । यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययाभावात् न सत्त्वान् वञ्चयति । वस्तुविपर्यये ऽपि सत्यमित्येवोच्यते । यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययात् सत्त्वान् वञ्चयति । वस्त्वविपर्यये ऽपि मृषावाद इत्युच्यते । पैशुन्यमिति । यत् कश्चित्परविभेदयिषया वाक्कर्म करोति । तत्पैशुन्यमित्युच्यते । यस्य नास्ति सम्भेदबुद्धिः । परः श्रुत्वा स्वयं भेदयति । स न पापभाग्भवति । यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति । स सम्भेदे कृते ऽपि न पापभाग्भवति । यः संयोजनानुशयेन कलुषितचित्तो न भवति । स वाचं वदन्नपि न पापभाग्भवति । पारुष्यमिति । यत् कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति । तत्पारुष्यमित्युच्यते । यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति । न तस्यास्ति पापम् । यथा निरर्थकप्रयुक्त उपायासे पापमस्ति । [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्वपि न पापं भवति । तथा कटुवचनमपि । बुद्धा आर्या अपि कुर्वन्ती दम् । यथा रूग्णादीनामुपदेशः । यः संयोजनानुशयकलुषितचित्तो न भवति । तेन कृतं कटुवचनं न पापमित्युच्यते । यथा वीतरागादयः । यः कलुषितचित्तेन कटु वदति । स क्लेशोत्पत्तिकाल एव पापं लभते । सम्भिन्नप्रलाप इति । यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः । अकाण्डे सत्यवचनमपि (# SSS_276#) सम्भिन्नप्रलापः । सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात् सम्भिन्नप्रलाप इत्युच्यते । सत्यवचने ऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः । मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः । कायमनसोरनार्जवमपि सम्भिन्नं कर्म । किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते । अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि । यदि मृषावादः कटुवचनाञ्चाविविक्तम् । तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति । यदि मृषावादो ऽपि संबिभेदयिषया अकटुवचनः । तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति । यदि मृषावादः कटुवचनः सम्बिभित्सा च । तदा चतुर्धा भवति । यदि नास्ति मृषावादः । कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम् । तदा सम्भिन्नप्रलापमात्रम् । अयं सम्भिन्नप्रलापो ऽपि सूक्ष्मो दुस्त्यजः । केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति । अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये । (पृ) उक्ताः सप्तविधाः कर्मपथाः । क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन । (u) केचिद्वदन्ति- पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रात् इति । अतो वदन्ति चित्तमपि कर्मपथः । त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति । इदं त्रिविधं यद्यपि गुरुतरम् । मानसकर्मणः सूक्ष्मत्वात् इति पश्चाद्वक्ष्यते । सर्वेषां लेशानामकुशलकर्मोत्पादकत्वे ऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते । यदि रागो मध्यमो ऽवरो वा न स कर्मपथो भवति । रागो ऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात् रागेर्ष्या कर्मपथो भवति । प्रतिघमोहावपि तथा । यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम् । तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात् त्रैविध्यमुच्यते । (पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति । (u) अस्ति [स]मोहविशेषः । कस्मात् । न हि सर्वो मोहो ऽकुशलः । यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सो ऽकुशलः कर्मपथः । सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति । यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति । द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति । अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात् प्राणिनं हन्ति । (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता (# SSS_277#) रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति । इदानीमत्र कस्मान्नोक्तं भयतो ऽकुशलं कर्मोत्पद्यत इति । (u) भयं मोहसङ्गृहीतम् । यदुच्यते भयत इति तन्मोहत एव भवति । कस्मात् । न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति । इदञ्च पूर्वं प्रत्युक्तमेव । यत् क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालो ऽकुशलकर्मपथ इत्युच्यते । अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात् । (पृ) कस्मात्कर्मपथ इत्युच्यते । (u) मन एव कर्म । तत्र चरतीति कर्मपथ इत्युच्यते । अन्तिमत्रितये पूर्वं चरति । आद्यसप्तके पश्चाच्चरति । त्रीणि कर्मपथाः न कर्म । सप्त कर्माणि कर्म च पन्थाश्च । (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि । कस्माद्दशैवोक्तानि । (u) गुरुतरपापत्वादिमानि दशोक्तानि । कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः । न सुरापानं प्रकृतिसावद्यम् । नापि परोपद्रवकृत । परोपद्रवकृदिति स्वीकारे ऽपि न सुरापानं तद्भवति । (पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते । (u) सर्वत्र पञ्चगतिषु वर्तन्ते । उत्तरकुरुषु केवलं न सन्ति । मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः । अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः । (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा । (u) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति । मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम् । (पृ) सूत्र उक्तम्- शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति । तत्कथम् । (u) [अन्यत्] किञ्चित्सूत्रमाह- अर्हन् शपत इति । अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति । किं पुन शपेत इति । शैक्षस्य शापवचनमपि तथैव स्यात् । आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त । कथं कुर्युरकुशलम् । न च ते दुर्गतौ पतन्ति । यद्यकुशलमुत्पादयन्ति । पतेयुरपि । यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति । अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति । (u) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वे ऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति । (# SSS_278#) त्रीणि च विषाणि द्विविधानि- दुर्गतिप्रापकाणि तदप्रापकाणीति । यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि । कर्मक्लेशाभ्यां हि शरीरमुपादीयते । आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति । किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति । यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते । ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति । यथा कश्चित्काये ऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति । तेषां सन्ति बहव उपायाः । कदाचिद् बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि[र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते । यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते । आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते । यथा गौः स्वामिनं याति । विहग आकाशं निश्रयते । दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति । यथोक्तं सूत्रे- यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति । यथा चाह गाथा- चरन्तं करुणाचित्ते ऽप्रमाणे ऽनिरावृते । गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च ॥ इति । आर्याणामेषाञ्चित्ते ऽकुशलं कर्म न स्थिरीभवति । सन्तप्तायसि पतितैकजलबिन्दुवत् । आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत् । आर्याश्चेमे बहुकुशला अल्पाकुशलाः । अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत् यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम् । आर्यास्ते पुण्यश्रद्धादिना धनिकाः । यथा दरिद्र एककर्षापणाय पापं स्वीकरोति । न [तथा]धनिकः शतसहस्रेभ्यो ऽपि पापं प्राप्नोति । आर्यमार्गप्रवेशाब्दहुमता भवन्ति । यथार्याः सत्यपि पापे न नरकं प्रविशन्ति । यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते । आर्याणामेषां चित्तामार्यमार्गोषितम् । दुर्गतिकपापानि न पुनरुपायासयन्ति । यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति । आर्याः स्वविहृतिस्थानविहारिणः । न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते । तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः । किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति । अतो दुर्गतिककर्माणि नावकाशं लभन्ते । शाखानिवेशितवृत्तघटवत् । द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते । आर्यास्तु एक [संयोजन]प्रहाणान्न दुर्गतौ पतन्ति । ते सदा कुशलकर्मविपाकं समाददत इत्यतो (# SSS_279#) दुर्गतिककर्माणि नावकाशं लभन्ते । यथा पूर्वं षट्कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम् । [तादृश]कारणाभावादार्या न दुर्गतौ पतन्ति ॥ दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः । 117 दशकुशलकर्मपथवर्गः दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्दृष्टिः । इमे दशशीलसंवरसङ्गृहीता ऐककालिकाः । ध्यानमरूपसंवरसङ्गृहीतमपि ऐककालिकम् । विरतिर्नाम कर्मपथः । साविज्ञप्तिरेव । (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति । कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते । (u) विरतिप्राधान्यात् । इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि । कस्मात् । दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला]मर्हति । यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति । दशाकुशलकर्मणां पापत्वात् तद्विरतिः प्रकृतितः पुण्यम् । अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम् । तस्माद्दानादीनि कुशलानि कर्मपथसङ्गृहीतानि । अस्मिन् कर्मपथे ऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः । अतः सर्वाणि कुशलानि अत्र सङ्गृहीतानि ॥ दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः । 118 आदीनववर्गः (पृ) अकुशलकर्मणां किमादीनवम् । (u) अकुशलकर्मभिर्नरकादिदुःखं वेदयते । यथोक्तं सूत्रे- प्राणातिपातप्रत्ययं नरके पतति । यदि मनुष्येषूत्पद्यते । अल्पायु र्विन्दते । यावदेवं मिथ्यादृष्टिः । अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति । यथावीचिनरके ऽप्रमाणवर्षाण्यतिवाहयन् नायुः क्षपयति इति । सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति । अदृष्टाकुशलकर्मणां महोपकारो ऽस्ति । यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते । चोरवधप्रत्ययं धनभानं लभत इति यत् भवत आशयः । तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम् । अकुशलचारी गर्हानिर्भत्सनादीनि (# SSS_280#) दुःखोपायासाङ्गानि विन्दते । परेषामनिष्टप्रापकं क्रूरमित्यत एभ्यो ऽकुशलकर्मभ्यो विरमितव्यम् । उक्तञ्च सूत्रे- प्राणातिपातस्य पञ्चावद्यानिः- (1) जनानामश्रद्धेयता, (2) दुर्यशःप्राप्तिः, (3) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (4) मरणकाले चित्तविप्रतिसारः, (5) अन्ते दुर्गतिपतनम् इति । प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति । अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति । अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति । अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते । अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति । यथोषधिनिचितात् हिमगिरेर्विषतृणस्य समाहर्तातिमूढो भवति । एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते । कुशलमनाचरन् केवलं महतीं हानिमेव करोति । किं पुनरकुशलकर्मसमादाने । किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं कामयते । स्वात्मानं रक्षन्नपि नात्मानं रक्षति । आत्मपीडाकरकर्मप्रत्ययत्वात् । पुरुषो ऽयं कायसङ्गतः तद्यथामित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात् । यो ऽकुशलमाचरति । स स्वयमेव तत्कायं चोरयति । किं पुनः परः । अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते । तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या । यथाल्पीयो ऽपि विषं पुरुषं हन्ति । यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते । परस्य कृतं पापं परः सदा न विस्मरति । अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम् । अकुशलचारी न सुखे रमते । अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति । असुखरतो मूढः श्रेष्ठः । अकुशलचारिणो दुःखं गाढशोचनीयं भवति । विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते । अन्ते तु दुर्गतिदुःखं वेदयते । अकुशलकर्मफलात् विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते । यथा सुवर्णतोमरो बुद्धमन्वधावत् । सर्वमकुशलं मोहोत्थितम् । अतो विद्वान् नानुस्मरेत् । उक्तञ्च सूत्रे- प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति । अतो नानुस्मरेत् । किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति । अतो न कुर्वीत । पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति । किं पुनः कायिकवाचिककर्मोत्पादने । एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति ॥ आदीनवर्गो ऽष्टादशोत्तरशततमः । (# SSS_281#) 119 त्रिकर्मगौरवलाघववर्गः त्रिषु कर्मसु किं गुरुतरं- किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म । (पृ) केचिदाहुः- कायिकं वाचिकञ्च कर्म गुरुतरम् । न मानसं कर्मेति । कस्मात् । कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् । यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते । कायो वाक् च कर्म निष्पादयति । यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति । न मानसकर्ममात्रेण प्राणिवधपापं विन्दते । नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते । कायवचस्यसति मानसिककर्ममात्रस्य न विपाको ऽस्ति । यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति । न तु प्रयच्छति । न तस्यास्ति दानपुण्यम् । नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते । यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति । न तु ददाति । तस्य नास्ति सङ्घदानपुण्यम् । मानसं कर्म महत्तरमिति चेत् [तदा] दानपुण्यं लभेत । तथा च कर्मविपाकः व्यामोहः स्यात् । विनये च नास्ति मानस्यापत्तिः । यदि मानसं कर्म महत्तरम् । कस्मान्नास्त्यापत्तिः । यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति । तदा पुण्यं सुलभं स्यात् । आचरिता कस्मात् सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात् । तथा चेदक्षीणपुण्यः स्यात् । यथा कश्चिद् वृथा चित्तमात्रमुत्पादयति । नात्यन्तं व्याप्रियते । [तदा] कस्य क्षयः । धनं परिमितमित्यतः पुण्य[मपि] क्षीयते । न चित्तोत्पादमात्रं परस्योपकरोति । अपकरोति वा । यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति । न मानसकर्मणा वार्यते । लौकिकानां हानिलाभावतिमात्रौ । चित्तं लघु चलं दुर्दममित्यतो ऽकुशलाकरणं न किञ्चित् । तदा गुर्वी हानिं विन्देरन् । ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति । ते महालाभमेवाप्नुयुः । इदन्तु अत्यन्तं दुष्टम् । यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन् नरके पतेत् । एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात् । शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः । कस्मात् । एकचित्तोत्पादमात्रेण पापलाभात् । उक्तञ्च सूत्रे- कायिकं वाचिकं कर्म औदारिकम् । अतः पूर्वं प्रजह्यात् । औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति । यो ऽब्रह्मचर्यचित्तमुत्पादयति । तस्य मैथुनं कृतमिति शीलं विपद्येत । यश्चित्तोत्पादः न तन्मैथुनम् । एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते । उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा । यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति । यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः (# SSS_282#) प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति । [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति । यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति । स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति । अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति । अत्रोच्यते । यत् भवानाह- कायिकं वाचिकं कर्मैव गुरुतरं न मानसम् इति । तदयुक्तम् । कस्मात् । सूत्रे भगवानाह- चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः । शुभाशुभं तत्स्मरति वचनं चरणञ्च तत् ॥ इति । अतो ज्ञायते मानसं कर्मैव गुरुतरमिति । मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषो ऽस्ति । यथा उत्तमं मध्यममधममित्यादि । विना चित्तं नास्ति कायिकं वाचिकं कर्म । सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते । आह च- सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति । इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति । करुणा च मानसं कर्म । सूत्रमाह- करुणाचित्तं विपाकप्रापकमिति । यथाह सूत्रम्- पुराहं सप्तवर्षाणि करुणासमुदाचरणान्नेएमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति । अतो ज्ञायते मानसं कर्मेव गुरुतरमिति । तदेव सर्वान् लोकान् व्याप्तुं शक्नोति । मानसं कर्म गुरुतरम् । यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति । मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते । यथा कुशलचारी आयुषो ऽन्ते मिथ्यादृष्टिमुत्पादयन् नरके पतति । अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते । [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति । उक्तञ्च सूत्रे- पापेषु मिथ्यादृष्टिर्गुरुतरेति । आह- यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति । मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते । यथोक्तमुपालिसूत्रे- तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति । यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी]कृतानि इति । मानसं कर्मैव विपाकप्रापकम् । यथोक्तं (# SSS_283#) सूत्रे- यो ऽयमत्र मृतः स एव नरकं प्रविशति । स एव देवेषूत्पद्यते हस्तमुक्तेषुवत् इति । यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति । [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम् । चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते । अभावे कर्मणो विपाकाभावात् । न विना मानसं कर्म कायवाक्कर्मणोर्विपाको ऽस्ति । यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते । विनापि कायिकवाचिककर्मणनसकर्मणो विपाको ऽस्ति । न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः । अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम् । इति । यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति । तन्न युज्यते । यस्मात् चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु । न कायवचसी गुरुणी इति । चित्तनैयत्यात्कर्म नियमेन सत्यम् । यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति । असति चित्ते मातापितृवधो ऽपि नानन्तर्यम् । अतो ज्ञायते कायवचसी न बलवतीति । उक्तं भवता काये वाक् च कर्म वस्तु निष्पादयतीति । तन्न युक्तम् । कर्मसमापनं निष्पत्तिः । परस्यायुरपहरन् प्राणातिपातपापं लभते । न कायिकवाचिककर्मोत्पत्तिकाले । कर्मसमापने चित्तबलमवश्यमपेक्षते । न कायवचसी । यदुक्तं भवता- वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति । तदयुक्तम् । यथोक्तं सूत्रे- दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाधः पतति इति । कथमाह मानसकर्मणो न विपाको ऽस्तीति । यदुक्तं भवता- नापि प्रणिधानमात्रेण वस्तु साधयतीति । तदप्ययुक्तम् । कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान]पुण्यमप्यतिशेते । यदाह भवान्- नास्ति मानस्यापत्तिरिति । तदयुक्तम् । यदाकुशलचित्तमुत्पादयति तदैव पापं लभते । यथाह भगवान्- सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति । अतो ज्ञायते ऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते । असंयोजनमात्रं शीलम्, दुर्धरत्वात् । औदारिकं पापं शीलधारणेन वारयति । सूक्ष्मं पापं समाध्यादिना परिहरति । यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति । तदयुक्तम् । चित्तबलस्य तनुत्वात् जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति । यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम् । न तु दानं [तथा] | सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो (# SSS_284#) दानादि कुर्वन्ति । प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात् । यदुक्तमक्षीणपुण्यः स्यादिति । तत्प्रतिब्रूमः । स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव । यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति । तन्न युज्यते । कायिकवाचिकर्माणि मानसकर्मणाहृतानीति न प्रधानानि भवन्ति । यद्बलादुत्पद्यते तत् [ततः] प्रधानम् । सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति । कस्मात् । करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते । यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत । कथमाह- करुणाचित्तमनुपकारकमिति । करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति । अकुशलकर्माधीना हि सर्व उपद्रवाः । कथमाह- करुणाविहारो महोपकारक इति । यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति । तदा सर्वे सुस्थान उत्पद्येरन् । न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति । अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति । कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति । कदाचित्करुणामात्रेण । करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति । यदि वा तच्छायायां निपतन्ति । सर्वथा निवृतिं लभन्ते । ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति । यदुक्तं भवता- हानिलाभावतिमात्राविति । तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति । अतो ज्ञायते मानसं कर्म गुरुतरमिति । यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति । तदप्ययुक्तम् । कस्मात् । मनोविशुद्धया हि शीलविशुद्धिः । यदि मनो न विशुद्धम् । शीलमपि न विशुद्ध्यति । यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम् । विशुद्धशीलश्च महाविपाकं प्रतिलभते । यथाह सूत्रम- शीलव्रतः प्राणिहितं मनो ऽनुयायि भवति । यदुत शीलविशुद्ध्या इति । शीलविशुद्धौ च चित्तं प्रशाम्यति । नान्यधर्मे [सति] | यदुक्तं कायिकं वाचिकं कर्मादौरिकम् । अतः पूर्वं प्रजहातीति । तदयुक्तम् । सूक्ष्मकुशलेन महाविपाकं लभते । यथा ध्यानसमापत्तौ चेतना । यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति । तदयुक्तम् । यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम् । पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः । यदुक्तं त्वया- उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति । तत् सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः । कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति । यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति । लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति । (# SSS_285#) मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यते ऽस्तीति । पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम् । तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा ॥ त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः । 120 कर्महेतुप्रकाशनवर्गः शास्त्रमाह- संक्षिप्योक्तानि कर्माणि । कर्मेदं कायोपादानस्य कारणम् । कायो दुःखस्वभावः । अतस्तं निरोधयेत् । एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम् । हेतुनिरोधे फलस्यापि निरोधात् । यथा बिम्बमुपादाय प्रतिबिम्बम् । बिम्बनिरोधे प्रतिबिम्बं निरुध्यते । अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम् । (पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम् । कस्मात् । केचिदाहुः- कायः प्रकृतित उत्पद्यत इति । केचिदाहुः- महेश्वरादुत्पद्यत इति । केचिदाहुः- महापुरुषात्सम्भूत इति । अन्ये केचिदाहुः- स्वभावज इति । अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति । (u) इदं विविधैः कारणैर्दूषितम् । ज्ञातव्यं कर्मतः कायमुपादत्त इति । पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति । यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति । महेश्वरादीनां भेदाभावात् न हेतुरिति ज्ञातव्यम् । कर्मणस्तु अप्रमाणविभक्तत्वात् नानाकाया उपादीयन्ते । किञ्च सज्जनाः श्रद्धधन्ते यत् कर्मोपादाय काय उपादीयत इति । कस्मात् । ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान् । विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । यदि कर्मोपादाय शरीरमुपादीयते तदा तत् निवर्तनीयम् । तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते । मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते । क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते । तदा त्वयं कायो निवर्त्यते । ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते । ईश्वरादीनामप्रहातव्यत्वात् । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम् । यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः । एवमकुशलकर्मतो ऽनिष्टविपाको लभ्यते । कुशलकर्मत इष्टविपाकः । ईश्वरादीषु तु नेदृशमस्ति । अतः कर्म कायस्य मूलम् । नेश्वरादयः । (# SSS_286#) पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति । अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति । कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति । मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते । अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति । लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति । अत एव कृष्यादिकर्म कुर्वन्ति । दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति । नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः । अतो ज्ञायते कर्मतो विपाको लभ्यत इति । जना ईश्वरादीन् कारणं वदन्तो ऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च । अतो ज्ञायते कर्महेतुकमिति । यददृष्टं वस्तु तत्र परशासनमनुसरेत् यदार्याणामाचरितम् । सर्वे चार्याः शीलादिकुशलधर्मान् निश्रयन्ते यतो जानन्ति कर्महेतोर्लोको ऽस्तीति । यदि शीलादिविरतः न [स] आर्यो भवति । न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति । अतो ज्ञायते कर्मणः शरीरमुपादीयत इति । किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति । अतो ज्ञायते कर्महेतुक इति । नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः । अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति । यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति । अतो ज्ञायते कर्म देहस्य मूलमिति । दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम् । सर्वेषामकुशलानां मोहाधीनत्वात् इति । दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः । चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः । कुशलचारिणो ऽल्पा इति । अतो ज्ञायते हिंसादिवृत्तिर्दुर्गतिकारणमिति । वधादि सज्जना विगर्ह्य न कुर्वन्ति । यदि जानन्ति नाशुभफलानीति कस्मात् निराकुर्वन्ति । सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते । अकुशलविपाकभीरुत्वात् । [अतो] ज्ञातव्यं वधादयो ऽवश्यमकुशलविपाका इति । तथा नोचेत् यथेष्टं कुर्यः इदमेव परमं सुखमिति । तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनं इमान्यपि सुखानि भवेयुः । आगामिदुःखभीरुत्वात् तानि दूरतः परिहरन्ति । अतो ज्ञायते कर्मतः कायो भवतीति । सम्यक् ज्ञानभावनया सास्रवं कर्म क्षीयते । न तदा काय उपादीयते । अतो ज्ञायते कर्म तस्य मूलमिति । अर्हतो यद्यपि सास्रवकर्माणि सन्ति । सम्यक् ज्ञानभावनया तु [तानि] नोपचिनोति । अतो ज्ञायते कर्म कायस्य हेतुरिति । कायहेतुनिरोधात्कायो ऽपि निरुध्यते । चतुस्सत्यज्ञानात् सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति । अनुद्भवान्न भवति कायवान् । विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति । अतो ज्ञायते कर्म कायस्य हेतुरिति । प्रत्यये विकले च न (# SSS_287#) कायमुपादत्ते । यथा शुष्कभूमौ बीजे च दग्धे न सर्वो ऽङ्कुरः प्ररोहति । एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्कुरः प्ररोहति । विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते । अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति ॥ कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः । कर्माधिकारः समाप्तः ॥ (# SSS_288#) 121 समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गः शास्त्रमाह- उक्तानि कर्माणि । क्लेशा इदानीं वक्ष्यन्ते । मलिनचित्तसमुदाचारः क्लेश इत्युच्यते । (पृ) किं मलमुच्यते । (u) यत् संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते । तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः । इदं मलिनचित्तं क्लेश इत्युच्यते । पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते । एतन्मलिनचित्ताभ्यासोपचयो ऽनुशय इत्युच्यते । न तु मलिनचित्त उत्पन्नमात्रे ऽनुशयः । क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः । तत्प्रभेदा अष्टनवतिरनुशयाः । रागः प्रीतिसुखाख्यस्त्रिविधः । विभवप्रीतिसुखमपि राग इत्युच्यते । यथोक्तं सूत्रे- कामतृष्णा भवतृष्णा विभवतृष्णा इति । विभवो नाम प्रहाणं निरोधः । सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते । (पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः । यथोक्तं सूत्रे- ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यं इहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति । किञ्चाह- ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यं इहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति । यथोक्तं देवताप्रश्ने- किं नन्दति पुत्रैः पुत्रवान् । भगवानाह- शोचति पुत्रैः पुत्रवान् इत्यादि । (# SSS_289#) अत्रोच्यते । रागो नन्द्यङ्गम् । यथोक्तं सूत्रे- वेदनाप्रत्यया तृष्णा । सुखवेदनायां रागो ऽनुशयः । कबलीकाराहारे ऽस्ति नन्दिरस्ति रागः । नन्दिक्षयाद्रागक्षय इति । अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति । इदं त्वनवद्यम् । केन तत् ज्ञायते । यथोक्तं सूत्रे- समुदयसत्यं यदुत तर्षणं इति । कस्याभिधानं तर्षणम् । यत् पुनर्भवलिप्सा । किंलक्षणमिदं तर्षणम् । यत् रागं निश्रित्य विविधलिप्सा । (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति । कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति । (u) अस्ति पुनस्तर्षणलक्षणम् । विविधलिप्सेति विशिष्टलक्षणवचनम् । वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा । नेयं समुदयसत्यसङ्गृहीतम् । यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्गृहीतम् । (पृ) यदि तर्षणमपि नन्दिः, रागो ऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति । (u) आद्योत्पन्नं तर्षणम् । विवृद्धो रागः । अतस्तं निश्रित्येत्युच्यते । यथोक्तं सूत्रे- नन्दिसम्बन्धो लोक इति । अतो नन्दिरेव रागः । उक्तञ्च सूत्रे- निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वे ऽकुशला धर्मा इति । तत्र राग एव नन्दिः । दौर्मनस्यं द्वेषः । यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति । अतो ऽष्टादशमनौपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते । अतो ज्ञायते नन्द्यङ्गं राग इति । पृथग्जना वीतरागा न वेदयन्ते सुखम् । वीतद्वेषाश्च न दुःखं वेदयन्ते । वीतमोहा नादुःखमसुखं वेदयन्ते । केन तत् ज्ञायते । तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम् । अतो ऽदुःखासुखवेदनायामविद्यानुशयो ऽनुशेते । इमे पृथग्जनाः सदा पञ्चधर्मान् तान् न जानन्तीत्यतो ऽदुःखासुखवेदनायां सदाविद्यानुशयं र्वन्ति । यो ऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम् । एवं पृथग्जनानां सुखदुःखमनौपविचारावेव (# SSS_290#) रागप्रतिघौ । यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते । तदेव चित्तमधिमात्रं क्लेश इत्युच्यते । समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गं एकविंशत्युत्तरशततमः । 122 रागलक्षणवर्गः शास्त्रमाह- नवसंयोजनेषु रागो ऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते । सप्तानुशयानामङ्गं द्विधा भवति- कामरागो भवराग इति । कस्मात् । केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- स्थानमिदं भव इति । भवो नाम जन्म । असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति । न तु कामरागमात्रम् । केचिदाहुः- कामरागमात्रं क्लेशः । क्षीणकामरागो विमुक्तो नाम इति । अतो भगवानाह- आरूप्यध्याने ऽप्यस्ति भवराग इति । प्रदर्शयति च भगवान् तत्र[आपि] भवः सूक्ष्मः प्रवर्तत इति । अतः पृथगुच्यते ऽयं रागः । दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति । कामरागस्य परद्रव्यलिप्येत्याख्या । पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति । [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना । त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या । अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम् । अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या । यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम् । यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वामार्गेण जिगमिषति । अयमकुशलराग इत्युच्यते । यत् स्वद्रव्यं न त्यक्तुमिच्छति । तत्कार्पण्यम् । कार्पण्यं राग एव । वस्तुतो ऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः । सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम् । बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता । यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति । [इय]मसन्तुष्टिः । गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते । यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते । अयञ्च रागो द्विविधः कामरागः उपकरणराग इति । पुनर्द्विविधः आत्मराग आत्मीयराग इति । आद्य आद्यात्मिकप्रत्ययः । अपरो बाह्यप्रत्ययः । ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः । (# SSS_291#) पुनः पञ्चविधः- रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति । रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः । षट्सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः । तिसृषु वेदनासु रागो ऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः । दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः । अदुःखासुखवेदनायामस्ति मोहरागः । सन्ति चास्य रागस्य नवाङ्गानि । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा । यथा कश्चित् अनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते । यथोक्तम्- सुखी न पर्येषते दुःखी तु बहु पर्येषते । रागविवृद्धिः पर्येषणा । पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः । लाभं प्रतीत्य विनिश्चयः । इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्याध्यवसानम् । अध्यवसानं नाम प्रगाढच्छन्दः । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहो नाम उपादानम् । उपादानं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षाधिकरणं दण्डादानशस्त्रादानादि । इमानि नवाङ्गानि पुनरपि नवाङ्गगानि । रागो ऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः, मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति । रागस्य चास्य लौकिकाङ्गानि दश भवन्ति । तद्यथा प्रियरूपं दृष्ट्वा चित्ते इदं [प्रिय]मिति वचनं करोति । ततो रागं जनयति । प्रणिधानं करोति । अनुस्मरति । यथाशिक्षितं प्रकटयति । ह्र्यपत्रपां विस्मरति । सदा स्वयं पुरोवर्तते । प्रमत्तो भवति । उन्मत्तो भवति । मुर्च्छामरणं [करोति] | इदं रागलक्षणम् ॥ रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः । 123 कामहेतुवर्गः (पृ) कामो ऽयं कथमुत्पद्यते । (u) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति । यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति] | तदा कामराग उत्पद्यते । चक्षुः श्रोत्रादिद्वारासंवरणे कामराग (# SSS_292#) उत्पद्यते । भोजने चामात्रताज्ञाने कामराग उत्पद्यते । स्त्रीरूपसंस्तवे कामराग उत्पद्यते । सुखानि वेदयतः कामराग उत्पद्यते । मोहात्कामराग उत्पद्यते । अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते । यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ् मलेन दूष्यते । रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते । कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति । अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च । यदि कौसीद्यान्न कुशलं भावयति । तदा कामरागो ऽवकाशं लभते । अगम्यस्थाने गच्छन् रागेणा भिभूयते । यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः । तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः । अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते । सुचिरादारभ्य सदा कामरागाभ्यासात् रागानुशयः सिध्यति । तदा सूत्पादो ऽयं भवति । स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति । निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम् । परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः । एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते । दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति । तदा कामराग उत्पद्यते । यः प्रवृत्तकामरागः [तत्]क्षान्तिं वेदयन् न परित्यजति । स क्रमशो वर्धयति । अधमान्मध्यममुत्पादयति । मध्यमादधममुत्पादयति । कामरागस्य हितास्वादमात्रं दृष्ट्वा तदानीनवमजानतः कामराग उत्पद्यते । ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः । स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशो ऽभ्यस्तः । देहस्या [वस्था]वशाच्च कामरागो भवति । यथा यूनो ऽरोगस्य धनसम्पन्नस्य । बलशक्त्या च कामरागो भवति । यथा पानौषधादिः । शुभान् मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसरारामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते । कर्मप्रत्ययेन च कामराग उत्पद्यते । यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति । पापी तु अविशुद्धेषु । जातितश्च कामरागो (# SSS_293#) भवति । यथा पुरुषः पुरुषमिच्छति । प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते । [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च । अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति । यस्य रागानुशो ऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति । तस्य मिथ्यामनस्कार उत्पद्यते । एवमादिप्रत्ययैः कामरागौत्पद्यते ॥ कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः । 124 कामदोषवर्गः (पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः । (u) कामरागो वस्तुतो दुःखम् । पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति । ज्ञानी तु दुःखं पश्यति । दुःखं पश्यन् प्रजहाति । कामोपादाने नास्ति तृप्तिः । यथा मद्यपानं तत्परितर्षणमनुवर्धयति । परितर्षणविवृद्ध्या कः सुखी भवति । कामोपादानादकुशलानि सहोपचीयन्ते । असिशस्त्रादीनां कामाधीनत्वात् । उक्तञ्च सूत्रे- कामः पापो लघुर्दूस्त्यजः । व्यापाद[गतो] लघुपापः, वस्तुतः स [ततो ऽपि] लघुत्तरः इति । कामः पुनर्भवस्य हेतुः । यथोक्तं- तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति । तृष्णां प्रतीत्य कायो भवति । आह च दुःखहेतुस्तृष्णा भवतीति । किञ्चाह- विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि । तृष्णायाश्च कायो हेतुरिति । किञ्चाह- कबलीकारे [भिक्षव] आहारे ऽस्ति नन्दि अस्ति रागः । अतो विज्ञानं तत्र प्रतिष्ठितम् इति । ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति । अयञ्च रागः सदा अशुचौ समुदाचरति । यथा स्त्र्यादिषु । स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान]वृश्चिकवत् दष्ट्वा दूषयति । स कामरागः सदा मोहे समुदाचरति । यथोक्तं सूत्रे- यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर[मिद]मिति । तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति । (# SSS_294#) यथा मांसपेश्यादयः ससोपमा [उक्ताः] | केषाञ्चिदतीते ऽतागते वा वस्तुनि कामराग उत्पद्यते । अतो ज्ञायते मोहे सदा समुदाचरतीति । सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्] | कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकाले ऽपि दुःखम् । यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम् । इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु । यथो ज्ञायते कायो बहुदोष इति । यथाह भगवान्- कामतृष्णायाः पञ्चादीनवाः- अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणम् इति । अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति । एवमादीन्यप्रमाणान्यवद्यानि सन्ति । इति ज्ञातव्यं कायो बहुदोषः इति । क्लेशा रागमुपादाय भवन्ति यथा कामरागात् क्लेशाः सर्वे समुद्भवन्ति । तृष्णानुशये ऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति । यथा विषवृक्षो ऽनुच्छिन्नः सदा पुरुषं हन्ति । रागेण सत्त्वा गुर्वी धुरं वहन्ति । उक्तञ्च सूत्रे- कामतृष्णा बन्धनमित्युच्यते । यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा । एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः । इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते । किञ्चोक्तं सूत्रे- पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरताम् इति । अपि चोक्तं सूत्रे- रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति । रागो ऽयमनित्यतादिभावनया प्रहीयते । प्रहीणे ऽस्मिन् कामरागे चित्तं विमुच्यते । रूपरागप्रहाणे (# SSS_295#) नास्ति रूपम् । असति रूपे दुःखं निरुध्यते । यावद्विज्ञाने ऽप्येवम् । ज्ञायते कामरागाः सुदृढं बन्धनमिति । कामरागश्चोरोपमः । सत्त्वास्तु तदकुशलं न पश्यन्ति । कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम । किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]þ सर्वे ऽपि आहारमैथुनयोः प्रवर्तन्ते । स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः । सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते । ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते । कामरागो ऽयं सङ्गमं करोति । सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः । रागात्सङ्गच्छन्ते । यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते । संसारे कामतृष्णां रसं मन्यन्ते । यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । असति रागे नास्वादः । आस्वादे ऽसति संसारमाशु प्रजहाति । स च कामरागो विमुक्तिविरुद्धः । कस्मात् । यस्मात् सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते । तस्मात् विमुक्तिरसुखम् । [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति । यथोक्तं- यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति । किञ्चाह- यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि । सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति । यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम् । अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते । विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम् । यथा वीतरागतृष्णचित्तस्य । यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः । कामरागो ऽयं सद्धर्मं विहन्ति । कस्मात् । न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते । नाववादमादत्ते । नादीनवं पश्यति । नापि पुण्यपापमालोचयति । उन्मत्तवत् प्रमत्तवच्च न जानाति कुरूपं सुरूपम् । अन्धवच्च न पश्यति धनलाभम् । यथोक्तं- कामरागो न पश्यति हितम् । कामरागो न विजानाति धर्मं अन्धतमसि अज्ञानवत् । रागानपगमात् । किञ्चोक्तम्- कामरागः समुद्रो ['य]मपर्यन्तश्चाप्यगाधकः । सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः ॥ (# SSS_296#) एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः । विशुद्धशीलनौकास्थः सद्दृष्टिवायुवेगवान् ॥ नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन् । यथोक्तभावनायोगी सो ऽयं तरति वै तदा ॥ इति । नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः । स च कामरागो ऽत्यन्तं दुष्प्रजहः । यथोक्तं- द्वे इमे आशे दुष्प्रजहे । कतमे द्वे । लाभाशा जीविताशा इति । कामरागस्येदृशा दोषाः सन्ति । कथं ज्ञायते कामरागिणो लक्षणम् । (u) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम् । लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम् । सर्वे च कामरागा आत्यन्तिकदुःखाः । कस्मात् । रागाभिलषितस्य विप्रयोगो ऽवश्यभावी । विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि । यथोक्तं- रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात् । शल्योपमः चित्तगतदुःखत्वात् । असिशूलोपमः कुशलमूलसमुच्छेदकत्वात् । अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात् । अमित्र [भूतः] दुःखानामुत्पादकत्वात् । अन्तःसपत्नभूतः मनसि (# SSS_297#) जातत्वात् । रूढमूलोपमः दुरुन्मूलनत्वात् । पङ्कभूतः यशोदूषकत्वात् । विघ्नभूतः कुशलमार्गाणामावरणत्वात् । हृद्गतशल्यभूतः अन्तर्व्यथनात् । अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात् । ओघभूतः संसारार्णवे संप्लाबनात् । चोरभूतः कुशलसम्पदपहारात् । एवमाद्यप्रहाणानामादीनवानां सत्त्वात् कामरागः प्रहातव्यः । कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः । 125 रागप्रहाणवर्गः (पृ) कामरागस्येदृशा दोषाः सन्ति । कथं प्रहातव्यः । (u) अशुचि भावनादिभिः प्रतिषेधयति । अनित्यतादिभावनादिभिः प्रजहाति । (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते । कथमिदम् । (u) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागो ऽस्ति । यथोक्तं सूत्रे- अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वो ऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति । यः पश्यति लोको दुःखं दुःखहेतुः राग इति । तस्यायं रागः प्रहीयते । यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति । विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति । यथा प्रथमध्यानलाभे कामतृष्णां त्यजति । कामानामादीनवानुदर्शी इमां त्यजति । आदीनवश्च यथापूर्वमुक्तः । बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति । ज्ञानस्य क्लेशभेदनस्वभावत्वात् । कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते । रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः । भगवान् महाभिषक् । सब्रह्मचारिणो ऽनुचराः । सद्धर्म औषधम् । आत्मना (# SSS_298#) यथोक्तवदाचरणं विरेचनम् । तदा कामरागव्याधिः प्रहीयते । यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति । (पृ) यथोक्तं सूत्रे- अशुभ[भावनया] रागं निर्वापय इति । कस्मात् भवान् ब्रवीति अशुभादि अनित्यतादि च । (u) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि । तथापि प्रत्येकमस्ति बलविशेषः । आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते । अशुभया औदरिको रागो ऽपनीयत इतीदं बहूनां ज्ञातमेव । रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते । केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम् । सर्वेषु सूत्रेष्वन्ये ऽपि प्रहाणधर्मा उक्ताः । ईदृशप्रत्यये सति कामरागः प्रहीयते । रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः । 126 व्यापादवर्गः शास्त्रमाह- व्यापादो द्वेषलक्षणमिति । यो द्विष्यति स विनाशं कर्तुमिच्छति । परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति । एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति । अयं द्वेषः प्रतिध इत्याख्यायते । गुरुतरो द्वेष इत्यर्थः । कश्चित् द्वेषी परान् निन्दितुं दण्डेन ताडयितुञ्चेच्छति । [अयं द्वेषो] विहिंसा इत्यभिधीयते । मध्यमद्वेष इत्यर्थः । कश्चित् द्वेषी [परं] परिहर्तुं नेच्छति । कदाचित् तत्पुत्रभार्यादीन् विद्विषति । तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते । अधमद्वेष इत्यर्थः । कश्चित् द्वेषी सदाक्लिष्टचित्तः [स]म्रक्ष इत्यभिधीयते । अविपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति । [स] उपनाह इत्युच्यते । विपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी सहसा किञ्चित् गृहीत्वा नानाकारणइ[र्न] त्यक्तुमिच्छति । यथा सिंहो नदीं विगाह्य (# SSS_299#) तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते । [स] प्रदाश इत्युच्यते । आग्रह इत्यर्थः । कश्चित् द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति । इयमीर्ष्यत्युच्यते । कश्चित् द्वेषी सदा कलहप्रियो धृष्टमनोवाग् भवति । [अयं] संरम्भ इत्युच्यते । रोषकलह इत्यर्थः । कश्चित् द्वेषी चिरमात्सर्येण शीलमुपदिष्टो ऽपि पुनः प्रतिलोमयति । अयं द्वेष इत्याख्यायते । क्रौर्यमित्यर्थः । कश्चित् द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति । इयमक्षान्तिरित्युच्यते । अक्षमेत्यर्थः । कश्चित् द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति । इयमपकीर्तिरित्युच्यते । अनात्तमनस्कतेत्यर्थः । कश्चित् द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति । इदमसौरत्य मित्यभिधीयते । अदान्त इत्यर्थः । कश्चित् द्वेषी कायवाङ्मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति । इअयं जिगीषा इत्यभिधीयते । उपायासस्पर्श इत्यर्थः । कश्चित् द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति । इयं तोदनता इत्युच्यते । उपालम्भ इत्यर्थः । द्वेषो ऽयं द्विविधः- कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति । सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः । उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति । नवक्लेशानुपादाय नवधा विभज्यते । विना वस्तु द्वेषपरिणाहो दशमो भवति । इदं द्वेषलक्षणम् । (पृ) कथं द्वेष उत्पद्यते । (u) अमनोज्ञाद्दुःखोपायासादुत्पद्यते । दुःखवेदनास्वभावस्य असम्यक् परिज्ञानाद्व्यापाद उत्पद्यते । गर्हावधतडनादिभ्यो वा समुत्पद्यते । दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः । मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति । चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते । परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम् । कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम् । जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम् । देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ । पूर्वमुक्तो रागजननप्रत्ययः । तद्विरोधे द्वेष उत्पद्यते । आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते । (# SSS_300#) (पृ) द्वेषस्य के दोषाः । (u) उक्तं सूत्रे- द्वेषः कामरागाद् गुरुतरं पापम् इति । अतः सुविमोकः । वस्तुतस्तु दुर्विमोकः । किन्तु रागवन्न चिरं चित्तमनुवर्तते । द्वेषो द्विधा सन्तापकः । आदावात्मानं सन्तापयति अन्ते परं सन्तापयति । किञ्च द्वेषो नियमेन नरकाय भवति । द्वेषोत्थकर्मणां भूयसा नरके पातनात् । द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः । इमास्त्रिस्रः करुणाचित्तजाः । द्वेषस्य करुणाविरोधित्वात् [ताः] विनाशयति । द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति । द्वेषेन्द्रियवान् निर्दयत्वात् क्रूरचण्डाल इत्युच्यते । सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत् । किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह- द्वेषबहुलः कुत्सितः खर्वाकारो ऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति । (पृ) व्यापादबहुलस्य कानि लक्षणानि । (u) धृष्टवाङ्मनाः सदा अनात्तमना भवति । भ्रुकुटिक्षेपेण दुरभिगमो ऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनो ऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि । इमान्यन्येषां विप्रियकराणि । अतः प्रहातव्यानि । (पृ) कथं स प्रहातव्यो भविष्यति । (u) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते । द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति । तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते । क्षान्तिबलाच्च द्वेषः प्रहीयते । (पृ) किं नाम क्षान्तिबलम् । (u) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते । नाक्षान्तिजमकुशलं लभते । इदं क्षान्तिबलम् । क्षान्तिविहारी श्रमण इत्युच्यते । क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति । अतः श्रमणधर्मणः कोपे ऽपि न कोपविपाकः । निन्दायाञ्च न निन्दाविपाकः । ताडने च न ताडनविपाकः । यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात् । व्यापादवतो न प्रव्रजितधर्धो भवति । क्षान्तिरियं प्रव्रजितधर्मः । य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति । यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः । क्षमाविहारी स्वहितं साधयति । कस्मात् । द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते । यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि । [तेषा]मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते । अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति । अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः । (# SSS_301#) (पृ) को निन्दादिदुःखं खमते । (u) यो ऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वो ऽपि क्षणिक इति । तस्य कुत्र द्वेष उत्पद्येत । शून्यताचित्तस्य सम्यक् भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति । यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या । अहं सत्यतो दोषवान् इति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात् द्विषामि । यदि वस्तु सत्यं । ते पुरुषाः स्वयमेव मृषावादपापं लभेरन् । कस्मादहं द्विषामीति । अशुभनिन्दां शृण्वन् एवं चिन्तयेत् सर्वे लोका यथाकर्म विपाकं वेदयन्ते । मया पुरा इदं निन्दाकर्म समुपचितमासीत् । तदिदानीं प्रत्यनुभवितव्यम् । कस्माद् द्विष्यामीति । यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत् । आत्मवशेनैव कायमनुभवामि । कायश्च दुःखभाजनम् । अतो निन्दानुभवितव्येति । क्षान्तिविहारी एवं चिन्तयेत् पदार्थाः प्रतीत्यसमुत्पन्नाः । इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम् । एषु अहं द्व्यङ्गसमन्वितः । परस्तु शब्दमात्रसमन्वितः । एवञ्च ममैव पापाङ्गं बहु । कस्मात् द्विषामि । मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः । क्षान्तिमान् न परान् दोषयति । कस्मात् द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः । यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम् । अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते । अतः परप्रवादान् न गणयति । बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति । यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति । यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्ते ऽपवादनिन्दाः । कः पुनर्वादो ऽस्मासु तनुपुण्येषु । किञ्चेदं चिन्तयेत् लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति । किं पुनस्ताडननिन्दामिति । किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या । यथा भगवान् भिक्षून् शास्ति- काये क्रकचेण विदीर्णे ऽपि वेदना क्षन्तव्या । का पुनर्निन्दा इति । इदमाचरन् सदा संसारान्निर्विद्यते । निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति । स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन् नरके मा भूत् पात इति गुर्वीमपि निन्दां वेदयते । सो ऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता । [मम]कथमुत्पादयेदकार्यं कायवाक्कर्म इति । क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च । अतः क्षान्तिः कार्या ॥ व्यापादवर्गः षड्विंशत्युत्तरवशततमः । (# SSS_302#) 127 अविद्यावर्गः शास्त्रमाह- प्रज्ञप्त्यनुवर्तनमविद्या । इति । यथाहुः- पृथग्जना आत्मरुतमनुवर्तन्ते । तत्र नास्ति वस्तुत आत्मा नात्मीयम् । धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते । पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते । आत्मचित्तप्रवृत्तिरियमविद्यैव । (पृ) भगवानाह- पूर्वान्ताज्ञानविद्या इति । कस्मादुच्यते । आत्मचित्तमात्रमियमविद्येति । (u) अतीतादौ बहवो भ्रान्ताः । अत आह- तत्राज्ञानमविद्येति । अत आह तस्याज्ञानमविद्येति । सूत्रे च विद्याया अर्थो विवृतः- यस्य कस्यचित् ज्ञानं विद्येति । केषां धर्माणां ज्ञानम् । रूपमनित्यमिति यथाभूतज्ञानम् । वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम् । विद्याया विरुद्धा विद्याविद्या । तथा च यथाभूता विद्या अविद्यैव । (पृ) यथाभूताविद्या यद्यविद्या । तरुपाषाणादिधर्मा अपि अविद्या स्यात् । यथाभूतविद्याया अभावात् । (u) मैवम् । तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति । अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना । (पृ) अविद्या नाम धर्माभावः । यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति । अतो विद्याया अभावमात्रमविद्या । न धर्मान्तरम् । (u) मैवम् । यद्यभावो ऽविद्या । पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति । अतो ज्ञायते मिथ्याविकल्पस्वभावाविद्या । न तु विद्याया अभावो ऽविद्येति । अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते । यद्यभावः कथमुत्पादयेत् । (पृ) न विद्या अविद्या इति चेत् इदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः । अतो नैको धर्मो ऽविद्या भवति । (u) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः । यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम् । (# SSS_303#) तथाविद्यापि । कुसूलं पुरुषाकारमपि पुरुषगत्यभावात् अपुरुष इत्युच्यते । एवमियं विद्या सविकल्पापि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते । न तरुपाषाणयोरपि तथा । (पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि । कस्मादविद्यापि नैवम् । (u) अस्ति कदाचिदयं न्यायः । अकुशलादिषु तु नैवं भवति । (पृ) केचिदाहुः- विद्याया अभावमात्रमविद्येति । यथा प्रकाशाभावे तम इति । (u) लोके द्विधा वदन्ति- विद्याया अभावो ऽविद्येति । कदाचिद्विपरीता विद्या अविद्येति । विद्याया अभावो ऽविद्येति यथा वदन्ति लोके- अधो ऽरूपदर्शी, बधिरो ऽशब्दश्रोतेति । विपरीता विद्या अविद्येति- यथा रात्रौ स्थाणुं दृष्ट्वा पुरुष इति बुद्धिर्भवति । पुरुषं वा दृष्ट्वा स्थाणुबुद्धिः । यदि कश्चिदिदमिति यथाभूतं न प्रजानाति । तदज्ञानम् । मिथ्याचित्तं क्लेशः । अयं संस्काराणां प्रत्ययः । अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः । यदि न विद्या अविद्येति । अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याविद्या स्यात् । यो ऽविद्यावान् न सो ऽर्हन् । [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम् । इदं मिथ्याचित्तमिति । सर्वे क्लेशा अस्या अविद्याया अङ्गानि । कस्मात् । सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात् । ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः । यथाह- कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति । तत्कामोपादाता अन्धतमोभूमः । एवं क्रोधमोहावपि । सर्वे क्लेशाः संस्काराणामुत्पादकाः । उक्तन्तु सूत्रे- अविद्याप्रत्ययाः संस्कारा इति । अतो ज्ञायते सर्वे क्लेशा अविद्या इति । अशून्यतादर्शिनो नित्यमस्त्यविद्या । क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः । विपरीता विद्या अविद्येत्युच्यते । अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या । अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति । (पृ) अविद्या कथमुत्पद्यते । (u) असद्धेतुं श्रुत्वा चिन्तयतो ऽविद्योत्पद्यते । यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः । शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते । असत्कारणैर्वाविद्योत्पद्यते । यदुत दुर्मित्रसंस्तवो ऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार (# SSS_304#) इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते । अन्यक्लेशजननप्रत्ययाः सर्वे ऽविद्याजननहेतवः । अविद्याहेतुभ्यश्चाविद्योत्पद्यते । यथा यवेभ्यो यवाः शालिभ्यः शालयः । एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते । किञ्चोक्तं सूत्रे- मिथ्यामनस्कारप्रत्यये ऽविद्योत्पद्यत इति । मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव । पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतो ऽविद्येत्युच्यते । इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते । यथा वृक्षात्फलं भवति फलाद्वृक्षः । अविद्यायाः के दोषाः । (u) सर्वे विपत्त्युपायासा अविद्याधीनाः । कस्मात् । [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः । तेभ्यो ऽकुशलं कर्म । ततः कायानुभवः । तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः । यथोक्तं सूत्रे- अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति । सिंह नादसूत्रे चोक्तम्- उपादानानि तृष्णानिदानानीति । गाथा चाह- याः काश्चिदिमा दुर्गतयो ऽस्मिंल्लोके परत्र च । अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः ॥ इति । अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम् । पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये] 'शुचयो ऽनित्या दुःखाः शुन्या अनात्मकाः । य आर्याः ते तान् दुःखान् वेदयन्ते । सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति । यथोक्तं सूत्रे- आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति । अतो ऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति । लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान् न पश्यन्ति । यथा शलभा अग्नौ पतन्ति । यथा वा मत्स्या अङ्कुशं गिलन्ति । तथा सत्त्वा अपि दृष्टे ऽल्पास्वादगृद्धा बहूनादीनवान् न प्रतीक्षन्ते । तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति । सर्वमियमविद्या । असतां मार्गो ऽकुशलहेतुः । अकुशलहेतुः सर्वो ऽविद्या । (# SSS_305#) मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति । मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते । बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक् चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति । यथा सद्रत्नमन्धा निराकुर्वन्ति । इमे ऽविद्याया दोषाः । किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वे ऽविद्याधीनाः । सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः । यो वर्धिताविद्यः स एकान्ततो ऽवीचिनरके पतति । यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः । अतो रूपबलायुरादयो विनष्टाः । अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति । इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते । रागादिभिस्तु न तथा । रागचित्ते नास्ति क्रोधः । क्रोधचित्ते नास्ति रागः । अविद्या तु सर्वचित्तेषु वर्तते । अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते । सर्वक्लेशेषु अविद्या प्रबला । यथोक्तं सूत्रे- अविद्या पापीयसी गुर्वी दुर्विमोका च इति । अविद्या च द्वादशनिदानानां मूलम् । असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति । कस्मात् । नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम् । अविद्याविरहान्न कर्माण्यु पचीयन्ते । कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति । प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च । यथा रिक्तमुष्टिर्बालानामुल्लापनाय । यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति । प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति । तथा लोका अपि चक्षुषा अशुचि दृष्ट्वा तद्वञ्चिता भवन्ति । चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते । क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति । तथा शब्दादावपि । तस्माद्दुर्विमोका । इमे ऽविद्याया दोषाः । (पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि । (u) अयं भयस्थाने निर्भयो भवति । सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घो ऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढो ऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति । रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति । आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति । अपथेनात्मगुणान् प्रकटयति । दोषं दोष इति न विजानाति । हितं हितमिति न विजानाति । अपरिशुद्धो ऽनैर्याणिको भाषणे ऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते । लब्धस्यापि (# SSS_306#) नार्थ वेत्ति । विदितमपि मिथ्या विपर्ययति । एवमादिलक्षणानि सर्वाण्यविद्याधीनानि । अतो ज्ञायते ऽविद्याप्रमाणदुष्टा अतः प्रहातव्येति । (पृ) कथं प्रहातव्या । (u) तत्त्वज्ञानं भावयतो ऽविद्या प्रहीयते । (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम् । कस्मात्सूत्र उक्तम्- अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति । (u) तीर्थिका बहवो भ्रान्ताः । हेतौ भ्रान्ता वदन्ति- ईश्वरा दयो लोककारणमिति । वस्तुतस्तु भ्रान्ता वदन्ति- अस्ति द्रव्यमस्त्यवयवीत्यादि । प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो ['विद्या] प्रही यते । (पृ) प्रतीत्यसमुत्पादो ऽविद्याया भैषज्यम् । कस्मादुच्यते द्वयमिति । (u) अन्यज्ञानसंजिहीर्षया । स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति । मिथ्यादृष्टिमात्रं गुरुतराविद्या । मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया । अतो द्वयमित्युच्यते । एवं रागद्वेषावपि । लौकिका भूयसा घटादिपदे भ्रान्ताः । यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तो ऽन्यो ऽस्ति घट इति । एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तो ऽन्यो ऽस्ति पुरुष इति । समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्ये ऽन्तद्वये न पतति । यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति । एवं रूपादयः स्कन्धः पुरुष इति । [स] एवं प्रजानन् नामजं संशयं प्रजहाति । इदं नाम धर्माणां परमार्थं सञ्छादयति । यथाह देवतापरिपृच्छासूत्रम्- नाम सर्वमध्वभावि नाम भूयो न विद्यते । एकधर्मस्य नाम्नो ऽस्य सर्वे धर्मा वशानुगाः ॥ इति । किञ्चाह- लोकस्य समुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते । इति । अपि चोक्तम्- संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति । इमे ऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति । उक्त ञ्च सूत्रे- यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति । यो धर्मं पश्यति स बुद्धं (# SSS_307#) पश्यतीति । एवं यो नामजं संशयं प्रजहाति सो ऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति । अतस्तत्त्वज्ञानादविद्या क्षीयते । प्रतीत्यसमुत्पादं सम्यक् प्रजानन् तत्त्वज्ञानं प्रतिलभते । संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे- या काचन प्रज्ञा सर्वा साविद्याव्यावर्तिनीति । अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते ॥ अविद्यावर्गः सप्तविंशत्युत्तरशततमः । 128 मानवर्गः (पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम् । अतो ऽन्यः पुनरस्ति न वा । (u) अस्ति मानाख्यः । (पृ) कतमो मानः । (u) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते । मानो ऽयंबहुविधः । अवर आत्मनि उन्नतिर्मानः । समेषु समतामन्यतापि मान इत्युच्यते । तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात् । समेषु आत्मन उन्नतिर्महामानः । विशिष्टेषु आत्मन उन्नतिरभिमानः । पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहो ऽस्मिमानः । अस्मिमानो द्विविधो निमित्तप्रदर्शनो ऽनिमित्तप्रदर्शन इति । निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि । इति विंशतिधा प्रदर्शनात् निमित्तप्रदर्शनः । अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः । यथा स्थविरः क्षेमक आह- न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि] | अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतो ऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयो ऽसमुद्धतः । [इत्यादि] | अयमस्मिमान इत्युच्यते । (# SSS_308#) यः स्रोतआपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सो ऽधिमानः । (पृ) अलाभे कस्माद्भवति लाभबुद्धिः । (u) ध्यानाभ्यासे ऽल्पास्वादलाभात् संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति । अतो ऽयं मानो भवति । श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति । पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्रोतआपत्त्यादिफलसंज्ञामुत्पादयति । [अय]मधिमानः । (पृ) अधिमानस्य के दोषाः । (u) अन्ते दौर्मनस्योपायासैर्भवितव्यम् । यथोक्तं सूत्रे- यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति । [तस्य] पुरत एवं कथयेत्- अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति । यद्ययं भिक्षुर्वस्तुतो ऽप्रतिलब्धमार्गः । [तदास्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति । अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात् । अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति । अतः समुच्छिन्द्यात् । किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति । अतो नास्ति तात्त्विको गुणः । तद्यथा वणिक् गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति । तथायमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति । अधिमानी अन्ते मरणकाले न मार्गं वेदयते । अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात् । अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति । अलब्धे लब्धसंज्ञावत्वात् । अतो नात्मानमात्मनैव वञ्चयेत् । इति क्षिप्रं विसृजेत् । यदुत्तमं पुरुषमवरं वदन्ति । तदयथा भवतीति अयथामान इत्युच्यते । अयं स्वयमुच्चो ऽपि स्वात्मभावमवनमयति । यदगुणाः सन्त आत्मानमुन्नमयन्ति । तन्मिथ्यामान इत्युच्यते । अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः । यत् सुजने पूज्ये पृष्ठतो ऽसत्कार उद्धतमानः सः । इत्यादि मानलक्षणम् । (पृ) कथं मान उत्पद्यते । (u) स्कन्धानां परमार्थलक्षणमजानानां मान (# SSS_309#) उत्पद्यते । यथोक्तंसूत्रे- ये केचित् [श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठो ऽहमस्मीति समनुपश्यन्ति । सदृशो ['हमस्माति समनुपश्यन्ति] हीनो ['हमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात् । एवं यावद्विज्ञानमिति । स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः । कायानुस्मृतिं भावयतो नास्ति मानः । यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति । तच्छृङ्गे गते न भवति । कायो ऽशुचिः नवद्वारेषु मलप्रस्रावी । कः प्राज्ञ इममपेक्ष्य उच्चो ऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः । प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वे ऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति । कथमुत्पादयेन्मानम् । आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः । चित्तसमाधिञ्च सम्यक् भावयतो न भवति मानः । कस्मात् । निमित्ते ऽनुगते हि मान उत्पद्यते । असति निमित्ते कुत्र मानमुत्पादयेत् । किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः । कस्मात् । शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः । असत्सु गुणेषु कः प्राज्ञो ऽसद्वस्तुनि मानमुत्पादयेत् । अनित्यतादिलक्षणं भावयतो मानो निरुध्यते । कः प्राज्ञो ऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात् । (पृ) मानस्य के दोषाः । (u) मानात्कायो भवति । कायात्सर्वं दुःखं प्रवर्तते । यथाह भगवान् सूत्रे- यदाहं माणवको ऽभूवम्, न तदा मानलक्षणमाज्ञासिषम् अहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति । अन्यमानानामप्रहीणत्वात् । सर्वे क्लेशा निमित्तग्रहानुवर्तिनः । अहमिति निमित्तेषु महत् । अतो ज्ञायते मानात्कायो भवतीति । मानो ऽयं मोहभागीयः । कस्मात् । चक्षुषा रूपं दृष्ट्वा अहं पश्यामीत्याह । मानो ऽयमनीत्या च प्रवर्तते । कस्मात् । सर्वे लोका अनित्या दुःखा अनात्मकाः । कथमनेन मानो भवति । अतो रागद्वेषमोहाः परमानीतयः । मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च । (# SSS_310#) गभीरासक्तत्वात् । रागोद्धितन्तु नेदृशं भवति । मानबलाद्रागादयो वर्धन्ते । अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते । अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम् । सिंहव्याघ्र वृकेष्वपि भवति । अस्मात्प्रत्ययान्नरके पतति । मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि । (पृ) किं मानबहुलस्य लक्षणम् । (u) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणो ऽसत्कारचित्तो ऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः । अतो ज्ञानिना नाचरितव्याः । मानो ऽयं सर्वगुणानां विघटकतया प्रवर्तते ॥ मानवर्गो ऽष्ठाविंशत्युत्तरशतत्तमः । 129 विचिकित्सावर्गः शास्त्रमाह- विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति । किमस्ति कुशलमकुशलम् । उत न । किमस्ति रत्नत्रयम् । उत न इति । (पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति । मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति । मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति । सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति । घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलं इति । एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः । ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति । गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति । रसे संशयो भवति किं मांसरस उत मांसाभासरस इति । स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति । मानसविज्ञानन्तु नानाविधसंशयजनकम् । यथा किमयं धर्मो द्रव्यवान् उत गुणमात्रम् । विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति । अत्र ब्रूमः । स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति । न च ते पुनर्भवस्य प्रत्यया भवन्ति । क्षीणास्रवाणामप्येतत्सम्भवात् । (पृ) विचिकित्सेयं कथमुत्पद्यते । (u) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति । कस्मात् । पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्वा पश्चाद्दूरतः पश्यति (# SSS_311#) पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति । तदा मृदादावपि । द्विधाश्रवणम्- यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति । पश्चाच्छृणोति लोके नास्तीति । अतः संशयो भवति । द्विधाज्ञानम्- यदा देवे वर्षति नदी समृद्धा भवति । जलसेतुभेदे ऽपि नदी समृद्धा । यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि । कस्मिंश्चित् [कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति । मयूरकूजनं पुरुषो ऽपि कर्तुं शक्नोति । किञ्चिद्वस्तु दृश्यं यथा घटः । किञ्चिददृश्यं यथालातचक्रम् । अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात् जल[स्थं]वा । किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः । एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति । अपरीक्ष्य दर्शनाच्च संशयो भवति । यथातिदूरादिभिरष्टप्रत्ययैः । द्विधाश्रद्धावत्त्वेन च संशयो भवति । यथा कश्चिद्वदति- अस्ति परलोक इति । [अन्यः] कश्चिद्वदति नास्तीति । उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति । विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति । विशिष्टलक्षणं पश्यतस्तु संशयो न भवति । (पृ) कथं विशिष्ठलक्षणं पश्यति । (u) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति । भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति । सो ऽत्यन्तविगतसंशयो भवति । यथा बोधिसत्त्वो बोधिमण्डे निषण्णो ऽवदत् व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति । सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते । यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारो ऽनादिरित्येवमादि । (पृ) विचिकित्सायाः के दोषाः । (u) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति । कस्मात् । सन्दिद्घः पुमान् न कार्यं कर्म करोति । यत् करोति तत् जघन्यं भवति । साधयितुमक्षमत्वात् । उक्तञ्च सूत्रे- विचिकित्सा चित्तस्यानुप्ररोहः । तद्यथा सतृणक्षेत्रे ऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति । किः पुनः शालिसस्यादीनि । (# SSS_312#) एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति । किं पुनः सम्यक् समाधौ इति । किञ्चाह भगवान्- विचिकित्सा नाम तमसो राशिरिति । स तमसो राशिस्त्रिविधः अतीतो ऽनागतः प्रत्युत्पन्न इति । स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम् । पुरुषो ऽयं चित्तं समादधानो ऽपि मिथ्या समादधाति । विना भगवच्छासनं न सम्यक्समाधिमान् इति वक्तुं शक्यते । बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः । तद्यथाह- अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति । संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा । कस्मात् । इमानि पुण्यकर्माणि चित्तोद्गतानि । तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम् । उक्तञ्च सूत्रे- विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति । कस्मात् । विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति । नापि विविधं सत्कारचित्तमुत्पादयति । अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते । तद्यथा पायास्यादयः क्षुद्रराजाः । (पृ) नास्तीयं विचिकित्सा । कस्मात् । विचिकिकित्सा नाम चैतसिकधर्मः । चैतसिकाश्च क्षणिकाः । सन् न विचिकित्सा । असन् अपि न विचिकित्सा । नैकं चित्तं सत् असदिति भवति । अतो नास्तीति ज्ञायते । (u) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति । अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते । न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति । सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम् । मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते । अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति । विचिकित्सासम्भवा लघुतरा । मिथ्यादर्शनसम्भवा तु गुरुतरा । श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति । सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति ॥ विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः । (# SSS_313#) 130 सत्कायदृष्टिवर्गः पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः । वस्तुत आत्मनो ऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते । कायः पञ्चस्कन्धात्मकः । तत्रोत्पन्ना [आत्म]दृष्टिः सत्कायदृष्टिरित्युच्यते । निरात्मक आत्मनिमित्तग्रहणात् दृष्टिरित्याख्यायते । (पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः । यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः । न तत्रास्ति दोषः । तथात्मापि । स्कन्धव्यतिरिक्त आत्मास्तीति ब्रूवतस्तु दोषः स्यात् । (u) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते । तथापीदं दुष्टम् । कस्मात् । तीर्थिका हि वदन्ति- आत्मा नित्यः । अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनात् इति । एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः । आत्मवादी मन्यते आत्मा एक इति । तथा सति पञ्चस्कन्धा एक एव स्युः । इत्ययं दोषः । आत्मग्रहश्च दुष्टः । कस्मात् । आत्मबुद्धौ हि आत्मीय [बुद्धि]रस्ति । आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति । अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति । यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति । [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति । शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति । क्लेशेभ्यः कर्म सम्भवति । कर्मतो दुःखम् । एवं जननमरणसन्तानो ऽविच्छिन्नो भवति । इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते । किं पुनः स्कन्धानां विवेकम् । एक आत्मा नित्य आत्मेति समादानात् । यो न विवेचयति । को ऽवक्रामति शून्य[ताया]m । आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति । यथोक्तं सूत्रे- पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति । अतो नास्ति किञ्चिदुपलभ्यमिति । एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते । यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति । यथोहोपसेनसूत्रम्- ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः । तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा ॥ इति । (# SSS_314#) आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति । यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात् । असति विकारे नास्ति पुण्यं पापं वा । यद्यनित्य आत्मा । तदा नास्ति परलोकः । स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा । अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति । किञ्च सत्कायदृष्टिको ऽत्यन्तमूढः । पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति । अत्यासङ्गात् संसारे यातायाता भवन्ति । यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते । (पृ) यदि पञ्चस्कन्धा अनात्मकाः । कस्मात् सत्वानां तत्रात्मबुद्धिर्भवति । (u) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते । न तु हेतुना । हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति । अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम् । यथा घटादिनिमित्तम् । अत आत्मबुद्धिरुत्पद्यते । सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम् । अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति । कस्मात् । न हि सर्वत्रात्ममतिर्भवति । व्यामोहादात्ममतिरुत्पद्यते । तद्यथा अन्ध[कल्प]स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति । किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम् । तद्यथा माया[मरीची]गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति । (पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान् । कः सचेतनस्तानात्मानं मन्येत । (u) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च । ब्राह्मणानामात्मा शुक्लः । क्षत्रियाणामात्मा पीतः । वैश्यानामात्मा रक्तः । शूद्राणामात्मा कृष्ण इति । उक्तञ्च वेदे- (# SSS_315#) पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यते ['यनाय] | अणोरणियान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः । तमक्रतुः पश्यति [वीतशोकः] सूत्रं मणिगणेष्विव । एवं केचिन्मन्यन्ते रूपमात्मेति । स्थूलचेतना आहुः वेदनात्मेति । वृक्षशिलादौ वेदनाया अभावात् ज्ञेयं वेदनैवात्मेति । मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा]t । सूक्ष्मचेतना आहुः संस्कार आत्मेति । घटादावतीते ऽपि [तत्] चेतनावानात्मेति बुद्धेः । परमसूक्ष्मचेतना आहु- विज्ञानमात्मेति । चेतनापि औदारिकी । चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति । [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति । न स विवेचयति वेदनादीन् स्कन्धान् । रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते । यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते । रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति । कस्मात् । रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः । वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति । केचिद्वेदनादिगतं रूपं पश्यन्ति । वेदनादय इमे ऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते । यथा आकाशो ऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते । एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति । (पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः । (u) अस्ति च । यथोक्तं सूत्रे- यद्याह कश्चित् यच्चक्षुरयमात्मेति । तन्न युज्यते । कस्मात् । चक्षुरुत्पन्नविनाशि । यदि चक्षुरयमात्मा । तदा आत्मा उत्पन्नविनाशी स्यात् । चक्षुरादीनि पृथक् पृथग्विशिष्टलक्षणानि । यद्युच्यते चक्षुरात्मेति । श्रोत्रादयो नात्मा स्युः । तत्तु न (# SSS_316#) युज्यते । यदि श्रोत्रादयः पुनरा[त्मा] | तदा एक एव पुमान् बह्वात्मा स्यात् । रूपादीनां सविशेषत्वात् वक्तुं शक्यं रूपमेवा न वेदनादय इति । (पृ) नास्त्यात्मेति यद्वचनम् । सापि मिथ्यादृष्टिः । कथमिदम् । (u) अस्ति सत्यद्वयम् । परमार्थतो ऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः । संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः । लोकसत्यतो ऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक् दृष्टिः । परमार्थतो नास्ति संवृतितो ऽस्तीति वदन् न दृष्टौ पतति । एवमस्ति नास्तीति वचनं ज्ञेयम् । यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति] | एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति । आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति । कृतहानमकृताभ्यागम उभयं दुष्टम् । नास्तीति प्रतिपन्नस्य [कृत]हानम् । आत्मास्तीति प्रतिपन्नस्या [कृता]भ्यागमः । अतः सूत्र उक्तं- द्वावन्तौ परिहार्याविति । परमार्थतो नास्तीति वदन् संवृतितो ऽस्तीति च वदन् अन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते । बुद्धशासनमविवादमनुत्कर्षणम् । परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति । संवृतितो ऽस्तीत्युक्तौ पामरो न विवदते । तथागतशासने ऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत् । परमार्थतो नास्तितया न शाश्वतः । संवृतितोस्तितया नोच्छेदः । (पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात् । केन पुनरुच्यते संवृतितो ऽस्तीति । (u) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति । इमे सर्वे मोहजाः । कस्मात् । इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात् । पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते । यदि नास्तीति वदेत् । तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः । पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत् । यस्तं मोहवादं विनाशयति । सः स्वयमेव शून्यतायामवतरति । तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति । अतः परमार्थसत्यं पश्चादुच्यते । यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते । अथ केशरोमनखादिभिः कायविकल्पलक्षण[मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति । अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण[मुपदिश्यते] | पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते । संवृत्यास्तीति कथने न तदा पुनः परमार्थतो (# SSS_317#) नास्तीति वचनमपेक्ष्यते । उक्तञ्च सूत्रे- यः सर्वधर्मान् निःस्वभावान् प्रजानाति स शून्यतायामवतरति । इति । अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति । उक्तञ्च परमार्थशून्यतासूत्रे- चक्षुरादि परमार्थतो नस्ति । अस्ति तु संवृतित इति । महाशून्यतासूत्र उक्तम्- यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण[-लक्षण] इति वचनं । यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायो ऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना । काय एव जीवः अन्यः कायो ऽन्यो जीव इतीदं वचने न ब्रह्मचर्यं भवति । यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम् । यः प्रतिषेध इदं जरामरणमिति तत् जरामरणस्य व्यावर्तनम् । यावदविद्यायाः इति । अतो ज्ञायते परमार्थतो न जरामरणादि । संवृत्या तूच्यते जातिप्रत्ययं जरामरणम् । इयमुच्यते मध्यमा प्रतिपत् । किञ्चोक्तं राधसूत्रे- रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा]क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः । अवस्तुत्वात् क्षयाय भाव्या इति । स्कन्धा अपि क्षयाय [भाव्याः] | परमार्थतो ऽभावात् स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते । हेतुप्रत्ययानामनिरोधात् । यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः । तथापि [तत्र] वृक्षसंज्ञामनुवर्तते । यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते । एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति । यथाह सूत्रम्- राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति । अस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति । पूर्वस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति ॥ सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः । (# SSS_318#) 131 अन्त[ग्रह]दृष्टिवर्गः धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह]दृष्टिरित्युच्यते । केचिदाभिधर्मिका आहुः- यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति । कस्मात् । दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति । उक्तञ्च सूत्रे- अस्तीति दर्शनं शाश्वतग्रहः । नास्तीति दर्शनमुच्छेदग्रह इति । काय एव जीव इत्युच्छेददृष्टिः । अन्यः कायो ऽन्यो जीव इति शाश्वतदृष्टिः । नास्ति कर्म परं मरणादिति उच्छेददृष्टिः । अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः । अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः । नैवास्ति न च नास्तीत्यप्येवम् । (पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात् । (u) लोकसत्यतो ऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते । शाश्वतो ऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम् । उक्तञ्च सूत्रे- षट् स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः । न सन्त्यन्यानीति उच्छेद[वाद] इति । आत्मा पूर्वमकरोत् पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत् पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः । अपि चाह मिथ्यादृष्टिसूत्रम्- पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति । म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति । किञ्चाह- क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक]मांसपुंञ्च कुर्यात् नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति । इयमुच्छेददृष्टिः । ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम् । अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम् । इयं शाश्वतदृष्टिरित्युच्यते । (# SSS_319#) (पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते । (u) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति । येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति । (पृ) कथमियं दृष्टिः प्रहीयते । (u) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः । असत्यामात्मदृष्टौ नास्त्यन्तद्वयम् । यथोक्तं यमकसूत्रे- नास्त्यैककस्मिन् स्कन्धे तथागतः । नास्ति समुदिते स्कन्धे तथागतः । नास्ति चान्यत्र स्कन्धात्तथागतः । एवं दृष्ट एव धर्मे [तथागतो] 'नुपलभ्यमानः । कथं वक्तव्यं [यथा] क्षीणास्रवो ऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति । अतो ज्ञायते नोपलभ्यते पुद्गल इति । पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति । धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम् । यथा पुनरुक्तम्- लोकसमुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति । मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते । कस्मात् । धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते । [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते । किञ्चोक्तम्- न पञ्चस्कन्धास्तथागतः । न चास्ति अन्यत्र स्कन्धात्तथागत इति । अतो ज्ञायते नोच्छेदो न शाश्वत इति । कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति । सहायं सत्त्व इत्यतो नान्यो भवति । पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति । सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते । सन्तानस्यैकत्वेनाभिधानात् । (# SSS_320#) इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात् शाश्वतवादो न भवति । स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति । अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः । 132 मिथ्यादृष्टिवर्गः वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः । यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि । ऊक्तञ्चसूत्रे- कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः । नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक् प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति । दत्तं [यत्] परहिताय प्रयच्छति । इष्ठं इति वेदोक्तो देवानां कृते यागः । हुतमिति देवेभ्यो घृतादिद्रव्यहोमः । सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः । दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः । सुकृतदुष्कृतकर्मणां [फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च । अयं लोक इति वर्तमानः । परलोक इति अनागतः । माता पिता जनकौ । सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता । अर्हन्निति क्षीणास्रवः । यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः । सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्- इदं सर्वमहेतुकम् । नास्ति बलं नास्ति वीर्यम् । नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः । संक्षिप्येदं ब्रूमः- यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति । तद्यथा अनित्ये नित्यसंज्ञा, दुःखे सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि (# SSS_321#) आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि । अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा[स्ता] मिथ्यादृष्टयो भवति । मिथ्यादृष्टिः कथममुत्पद्यते । (u) मोहादुत्पद्यते । अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति । सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति । भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति । न हि दुःखवेदको ऽस्तीति । लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति । यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति । इदं नास्ति समुदय इति । येन हेतुना वदन्ति नास्ति निर्वाणमिति । अन्यथा वा वदन्ति निर्वाणम् । इदं नास्ति निर्वाणमिति । असति निर्वाणमार्गे केन प्राप्येत । अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति । इदं नास्ति मार्ग इति । नास्ति बुद्ध इति । ते वदन्ति धर्मा अप्रमाणाः । कथमेकः पुरुषः सर्वान् जानीयात् इति । अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम् । क्लेशानां क्षयाभावान्नास्ति धर्मः । सम्यक्चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः । दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति । उक्तञ्च सूत्रे- नास्ति दत्तम् । तदनुमानमप्यनैकान्तिकम् । लोके कश्चिद्दानाभिरतो दरिद्रो भवति । कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति । नास्तीष्टं नास्ति हुतमित्यप्येवम् । यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति । तस्य किं फलमस्ति । नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः । यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम् । यदि जीवो ऽनित्यः तदा नास्ति परलोकः । नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति । अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति । नास्ति परो लोक इति । मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति । नास्ति माता पिता । ते ऽप्यवयवशः प्रविभज्यमानाः प्रक्षीयन्ते । वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति । न हि गोमयं क्रिमीणां पितरौ । ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः । धर्माणां क्षणिकत्वात् माता पिता च किं करोति । न सत्त्वा औपपातिका इति । सत्त्वधर्माभावादयं लोक एव नास्ति । किं पुन[स्तदूर्ध्व]कायं वेदयत इति । (# SSS_322#) चेतनाख्यः सत्त्वो ऽयं किं कायात्मकः किमकायात्मकः । यदि कायात्मकः । तदा चक्षुषा परिदृश्यमानो ऽयं कायः खन्यमानो मृद्भवति । हूयमानो भस्म भवति । क्रिमिभुक्तः पुरीषं भवति । अतो नास्त्यौपपातिकः । अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति । यदि चित्तात्मकः, तदा चैत्तधर्मः । चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी । किमुत परदेहं प्राप्नुयात् । यदि चित्तव्यतिरिक्तः तदा नात्ममतिः । परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने । अतो नास्त्यौपपातिकः । नास्त्यर्हन्निति । स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते । शीते सत्यौष्ण्यं प्रार्थयते । तापे शीतं प्रार्थयते । निन्दितः कुप्यति । सत्कृतस्तृप्यति । अतो नास्ति क्षीणास्रवः । सूत्रे केचिद्वदन्ति- नास्त्यर्हन्निति । इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति । संक्लेश इति । काय एव संक्लेशः । अतो वदन्त्यकारणमिति । ज्ञानदर्शनमज्ञानदर्शनमप्येवम् । नास्ति बलं नास्ति वीर्यमिति । पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति । केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति । पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान् न स्वतन्त्रान् । अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति । अनित्ये नित्यसंज्ञेति । येन कारणेन क्षणिक[वादः] खण्ड्यते । तेन कारणेन शाश्वतदृष्टिरुत्पद्यते । वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति । [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति । धर्माणां विनाशे ऽपि संज्ञानुस्मरणात् सुखदुःखे वेदयते । तस्य शाश्वतदृष्टिरुत्पद्यते । आहुश्च जीवो नित्यः । शब्दो ऽपि नित्य इति । एभिः कारणैः शाश्वतदृष्टिर्भवति । दुःखे सुख[संज्ञे]ति । येन कारणेन वदन्ति अस्ति सुखमिति । यथा पूर्वमुक्तं त्रिवेदनावर्गे । अनेन कारणेनोत्पद्यते सुखसंज्ञा । अशुचौ शुचिसंज्ञेति । काये ऽभ्यासङ्गात् चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति । केचिच्चिन्तयन्ति- आत्मा पुरुषलक्षणलब्धः । अस्य पुरुषस्य कायमशुचिं पश्यामः । अस्ति पुनः सत्त्वो येन शुचीक्रियत इति । एभिः कारणैः शुचिसंज्ञोत्पद्यते । अनात्मनि आत्मसंज्ञेति । स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति । (# SSS_323#) तदा आत्मेति मन्यन्ते । यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम् । अनेनैव कारणेनात्मसंज्ञा सम्भवति । अनुत्कृष्ट उत्कृष्टसंज्ञेति । पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति । ब्रह्मा स्वयमाह- अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि । केचिदाहुः- यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति । केचित्पुनराहुः - यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य]यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति । केचिदाहुः- लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः । परेक्षेषु सत्त्वेषु देवाः पूज्या इति । इयमनुत्कृष्ट उत्कृष्टसंज्ञेति । उत्कृष्टे चानुत्कृष्टसंज्ञेति । सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः । केचित्तस्मिन् अनुत्कृष्टसंज्ञामुत्पाद्य वदन्ति- अयं क्षत्रियः अल्पकालिकशिक्षामार्गः । बुद्धवचनञ्च न चाटुकाव्य[वत्] क्लेशगुरुकं न वेदसदृशम् । तदुत्कृष्टमिति न वदन्ति । सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतो ऽनुत्कृष्टः । एवमुत्कृष्टे ऽनुत्कृष्टसंज्ञामुत्पादयन्ति । अव्यदानमार्गे व्यवदानमार्गसंज्ञेति । यत्केचिदाहुः- भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति । केचिदाहुः- जननमरणयोः क्षयो ऽवसानं व्यवदानमार्ग इति । शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति । केचिदाहुः- तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति । [केचिदाहुः]- लशुनं त्यक्त्वा दधिनवनीतादिना विशुद्धिं लभते । पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति । एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति । भावे ऽभावसंज्ञेति । यत् धर्मा लोकसत्यतः सन्तो ऽपि अभाव इत्युच्यन्ते । अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति । सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति । सामान्यलक्षणं पृथक्त्वलक्षणं समवायञ्च वदन्ति । प्रकृतिकालादयो ऽसत्पदार्थाः सन्तीति च वदन्ति । एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति । आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः । अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः । (# SSS_324#) (पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते । (u) सूत्रे भगवता प्रोक्तसम्यक्दृष्ट्या प्रजहाति । (पृ) सम्यग्दृष्टिः कथमुत्पद्यते । (u) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति । तस्य सम्यग्दृष्टिर्भवति । सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते । यथाह सूत्रम्- समाहितो यथाभूतं प्रजानातीति । न विक्षिप्तचित्त [इत्यर्थः] | (पृ) अस्या मिथ्यादृष्टेः के दोषाः । (u) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति । स आह- नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति । अतो दृष्टधर्म एव न सन्ति सुवृत्तानि । किं पुनरनागतानि । एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते । स नियतमवीचौ पतिष्यति । यथोक्तं षट्पादाभिधर्मे- क्रिमिपिपीलिकाहननं पुरुषहननाद् गुरुतरम् इति । स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते । यथा विषवृक्षो हिंसायै प्ररोहति । तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति । यथोक्तं सूत्रे- मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे ते ऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते । तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत् तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते । [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम् । एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय (# SSS_325#) अमनापाय अहिताय दुःखाय] संवर्तते । [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति । अतस्तस्य पुरुषपुद्गलस्य कृतमपि दानादि नेष्टफलं भवति । पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात् । तत्कृतस्याशुभमेवाधिमात्रं भवति । पापकचित्तस्य चिरसञ्चितत्वात् । संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति । अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः । अत्यन्तप्रमत्तो ऽसद्धर्म चरति । ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति । यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्ते ऽकुशलमेव काङ्क्षते । तस्य सद्धर्मसमादापनकारणमेव नास्ति । कस्मात् न हि स सज्जनमुपगच्छति । ना[पि] सद्धर्मं शृणोति । तस्य दुष्कृतचित्तं सूत्थानं भवति । सुकृतचित्तं दुरुत्पादम् । दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति । एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति । मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या । यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः । तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नो ऽपि न मार्गप्रतिलाभप्रवणो भवति । मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम् । नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्] | अल्पमप्यकुशलं कुर्वन् नरके पतति । कर्मणो ऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात् । यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते । न च स पापकमकुशलं कर्म क्षपयति । अकुशलधर्मस्य सदा चित्तगतत्वात् । दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः । कस्मात् । समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः । चित्ते मिथ्यादृष्टिकत्वात् तस्य कुशलमूलं कथं प्रवर्तेत । मिथ्यादृष्टिकः पुद्गलो ऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी । चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति । एवमयमपि । अन्यकुशलरहितत्वाद्यावद् बुद्धा अपि न चिकित्सन्ते । अतो ऽवश्यमवीच्यां पतति ॥ मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः । (# SSS_326#) 133 परामर्शद्वयवर्गः अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते । पूर्वोक्ते ऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयो ऽपि दृष्टिपरामर्शः । (पृ) दृष्टिपरामर्शस्य के दोषाः । (u) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते । तस्य गुणञ्चातिवक्ति । कस्मात् । अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते । तेन हेतुना च पश्चात्परितपति । विदुषां परिहास्यश्च भवति । अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात् । यो ऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः । यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति । दृष्टिपरामर्शस्येदृशा दोषाः । यत् कश्चित् बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्क्षते तत् शीलव्रतपरामर्श इत्युच्यते । (पृ) ननु शीलेन न विशुद्धिलाभः । (u) प्रज्ञयैव विशुद्धिलाभः । शीलन्तु प्रज्ञेन्द्रियस्य मूलम् । (पृ) के दोषाः शीलव्रतपरामर्शस्य । (u) ये दोषा उक्ता दृष्टिपरामर्शस्य "न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः । शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति । यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि । परलोके ऽपि अतिमात्रदुःखविपाकः । यथोक्तं सूत्रे- गोव्रतिकः संसिद्ध[व्रत]þ [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति इति । स तमसः तमः प्रविशति । यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति । ऊर्ध्वमपि दुःखम् । स गुरुतरं पापञ्च विन्दते । कस्मात् । अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति । सद्धर्मचर्यापबादकश्च बहून् सत्त्वान् नरके पातयति । सुविशुद्धधर्मस्य पृष्ठीकृतत्वात् । सञ्चितमहापापो ऽवश्यमवीचिनरके विपाकमनुभवति । [अतो] अनाचाराद्विरम । मा चर मिथ्यामार्गम् । कस्मात् य आदितो नाचरति तस्य मार्गचरणं सुकरम् । मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः । शत्रुरपि (# SSS_327#) न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः । कस्मात् । न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम् । मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात् भ्रश्यति । दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति । तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति । सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः । तत् कस्मात् । [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति । तस्य पुरुषस्य मिथ्याचारचारित्वात् दानाय कायजीविते सत्यपि न किञ्चन हितं भवति ॥ परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः । 134 उपक्लेशवर्गः गुरुचित्तस्य स्वापकामता मिद्धम् । चित्तसमाधानाय प्रबोधविरतिः स्वापः । विषयेषु विक्षिप्तचित्तता औद्धत्यम् । चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम् । तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति । कुशलकुहनकुटिलचित्तं माया । मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम् । स्वकृताकुशलस्याह्रेपणमाह्रीक्यम् । सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम् । अकुशलानुगं चित्तं प्रमादः । यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति । [सा] कुहना । लाभसत्कारायाद्भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक् लपना । परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि । तन्नैमित्तिकता । यदेतत्पुरुषनिन्दायै अन्यं स्तौति- तव पिता व्यवसायी त्वन्तु नेति । [तत्] निष्पेषिकता । यत् दानेन दानं प्रार्थयमानो वदति- इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि । (# SSS_328#) तत् लाभेन लाभजिगृक्षा । यत् पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते । या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते । यत् पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका । य आहारे बह्वल्पतादमनानभिज्ञः । [स] आदितो ऽदम इत्युच्यते । यो नातिमात्रव्यवसायी भवति । [स] विवर्त्यचित्त इत्युच्यते । यो महामात्राणां वचनं न सत्करोति न बिभेति । सो ऽबहुमानीत्युच्यते । अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते । इत्यादय उपक्लेशाः । क्लेशेभ्य उत्पन्नत्वात् ॥ उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः । 135 अकुशलमूलवर्गः त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः । (पृ) मदमानाद्यपि अकुशलमूलं स्यात् । कस्मात्तीण्येवोक्तानि । (u) सर्वे ऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव । मानादिकं मोहाङ्गम् । अतो न पृथगुच्यते । त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते । न मानादि । सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः । नैवं मदमानादिः । रागे सति द्वेषो ऽकुशलमूलं भवति । अनुरक्तस्य विरोधे द्वेषो ऽनुप्रवर्तते । मोहस्तु द्वयोर्मूलम् । कस्मात् । यस्य नास्ति मोहः न तस्य रागद्वेषौ । यथोक्तं सूत्रे- दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति । न तूक्तं मानादिजानीति । सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी । आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति । यद्यस्ति पृथङ् मानादिः । कस्यां वेदनायामनुशयः स्यात् । तद्वस्तुतो नाभिधातुं शक्यते । [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति । (# SSS_329#) (पृ) कस्मात्सुखवेदनायां रागो ऽनुशयः । (u) प्रत्यक्षं हि तत्र तस्योत्पत्तिः । यथोक्तं सूत्रे- सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः । दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः । तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात् । इति । अदुःखासुखवेदनायामविद्यानुशयः । कस्मात् । नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति । तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा । अत उक्तं- अदुःखासुखवेदनायां मोहो ऽनुशयो भवतीति । (पृ) अनुशयाः किं धर्मे ऽनुशेरते कि वा सत्त्वे ऽनुशेरते । (u) धर्मानुपादाय सत्त्वबुद्धिर्भवति । सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते । वेदना अनुसृत्य लोभादयः क्लेशानुशयाः । अतो ज्ञायते धर्मानुपादायोत्पन्नो ऽनुशयः सत्त्वे ऽनुशेत इति । कस्मात् तत् ज्ञायते । यस्य सत्त्वस्याप्रहीणः सो ऽनुशयः तस्य सो ऽनुशयो ऽनुशेते । यस्य तु प्रहीणः न तस्यानुशेते ऽनुशयः । यदि धर्मे ऽनुशयो ऽस्ति । धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः । नित्यस्याप्रहातव्यत्वात् । असत्त्वसंख्यातो ऽपि सानुशयः स्यात् । तथा चेत् पुरुषस्यानुशयो ऽस्तीति भित्त्यादिरनुशयवान् स्यात् । पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात् । नेदं वस्तुतो ऽस्ति । तथार्हन्न स्यात् । अन्येषां पुरुषपुद्गलानामनुशयो ऽस्तीति [सो] 'नुशयवान्[स्यात्] | (पृ) अयमनुशयः अप्रहीणः सन् अनुशेते । प्रहीणस्सन्नानुशेते । (u) द्विधानुशयो ऽनुशेते । (1) आलम्बनतोनुशयनम् (2) सम्प्रयोगतो ऽनुशयनमिति । अयमनुशयो यदि प्रहीणो यदि वाप्रहीणः स आलम्बनतः संप्रयोगतश्च । कस्मादुच्यते प्रहीणः सन् नानुशेत इति । तथा चेत् तृतीयानुशयनलक्षणं वक्तव्यम् । अनभिधानात् ज्ञातव्यं नास्तीति । अनुशयो भूम्यन्तरालम्बनो नानुशेते । अतो ज्ञायते सत्त्वमात्रे ऽनुशयो न धर्म इति । (पृ) द्विधानुशयो ऽनुशेत (1) आलम्बनतो ऽनुशयः (2) सम्प्रयोगतो ऽनुशय इति । एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः । कथं भविष्यत्यनुशयः । (# SSS_330#) (u) प्रत्युक्तपूर्वमिदम्- अनुशया धर्ममुपादायोत्पन्नाः सत्त्वे ऽनुशेरत इति । यथोक्तमभिधर्मकाये- कामधातुकसत्त्वानां कत्यनुशया इत्यादि । यदि सत्त्वेषु नानुशयीरन् । कथमेतादृशः प्रश्नः स्यात् । (पृ) यद्यनुशयः सत्त्वे ऽनुशेते । सुखायां वेदनायां रागो ऽनुशय इति सूत्रोक्तं विरुध्येत । (u) नेदं पार्यन्तिकं वचनम् । वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वे ऽनुशेत इति । (पृ) स रागो रूपादीनुपादायापि भवति । कुतो ऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति । (u) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात् । (पृ) दुःखवेदनामुपादायापि रागो भवति । यथा वदन्ति- सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते । कस्मात्केवलमुक्तं सुखवेदनातो भवतीति । (u) न दुःखवेदनया राग उत्पद्यते । दुःखस्य पीडनात्मकत्वात् पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते । (पृ) अदुःखासुखायां वेदनायामपि रागानुशयो ऽनुशेते । कस्मादुक्तं केवलं सुखायां वेदनायामिति । (u) अदुःखासुखवेदनाः सुख[रूप]त्वात् [तत्र] पुरुषस्य राग उत्पद्यते । अत उच्यते सुखायां वेदनायां रागानुशय इति । तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते ॥ अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः । 136 सङ्कीर्णक्लेशवर्गः (पृ) सूत्र उक्तम्- त्रय आस्रवाः- कामास्रवो भवास्रवो ऽविद्यास्रव इति । कतमे इमे । (u) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते । एवं रुपारूप्यधात्वोर्भवास्रवः । त्रैधातुकी चाविद्या अविद्यास्रवः । (पृ) आस्रवाः कथं वर्धन्ते । (u) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते । रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते । (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति । (u) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः । भावनाहेया [ये] आस्रवाणां फलभूताः । पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति । ते क्लेशा एव । भगवानर्थत आह- त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि । (# SSS_331#) (पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधो ऽविद्यौघ इति । कतम इमे । (u) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते । रूपारूप्यधातुकभबौघो ऽप्येवम् । सर्वा दृष्टयो दृष्टयौघः । अविद्या अविद्यौघः । (पृ) ओघेषु कस्मात् दृष्ट्यौघः पृथगुच्यते । नास्रवेषु । (u) तीर्थिका बहवो दृष्टिवाहिताः । अत ओघेषु पृथगुच्यते । च्युतिं बहतीति ओघः । त्रीन् भवान् बध्नातीति बन्धः । (पृ) चत्वार्युपादानानि- कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति । कतमानीमानि । (u) आत्मनो ऽभावात् तद्वादोपादानमात्मवादोपादानम् । अस्त्यात्मेति पश्यतो ऽन्तद्वयं भवति- अयमात्मा नित्यो ऽनित्योवेति । अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते । नास्ति परलोक इति दृष्टसुख आसज्यते । नित्य इत्यवधारयन् मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते । किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति- यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति । एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति । (पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति । कतम इमे । (u) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति] | गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते । यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति । तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति । इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते । पञ्च स्कन्धाः काय इत्युच्यन्ते । चत्वार इमे ग्रन्था अवश्यं कायवाङ्मया इति कायग्रन्थ इत्युच्यन्ते । केचिदाहुः- चत्वार इमे धर्मा जननमरणे सङ्ग्र 'थ्नन्तीति ग्रन्थाः । (पृ) पञ्च नीवरणानि- कामच्छन्दो व्यापादः स्त्यानमिद्धं औद्धत्यकुकृत्यं विचिकित्सा चेति । कतमानीमानि । (u) पुरुषस्य कामेषु अभिनिवेशाद्व्यापादो ऽनुवर्तते । यथोक्तं सूत्रे- तृष्णात उत्पद्यते व्यापादः । ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति । पुरुषो ऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः (# SSS_332#) परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति । स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते । चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति । अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति । विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते- विमुक्तिरस्ति नवेति । यथा राजकुमारो ऽचिरवतं श्रमणोद्देशमवोचत् । (पृ) कस्मान्नीवरणमित्याख्या । (u) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः । औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति । स्थानमित्थं प्रज्ञास्कन्धम् । केचित् तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति । स तत्र विचिकित्सते किमस्ति किं वा नास्तीति । सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति । एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते । अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ । इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत । स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारे ऽमात्रता चेतसो ऽवलीनता इति । औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः- ज्ञातिवितर्को जनपदःवितर्को ऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति । इमानि जननकारणानि । प्रतिपक्षो ऽपि समानः । स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः । औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः । निवारणमपि समानम् । इमे द्वे सांसर्गिके नीवरणे । इमे पञ्चधर्मा नीवरणानि वा भवन्ति । अनीवरणानि वा भवन्ति । कामधात्वाप्ता अकुशला नीवरणानि । अन्यात्रानीवरणानि । पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि । तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात् (# SSS_333#) गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति । विचिकित्सा वैराग्यस्य विघ्नभूता । सत्कायदृष्टिश्चतुर्णां मूलम् । इतीमानि पञ्च । कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते । सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते । शीलव्रतपरामर्शो ऽवरधर्मान्नातिवर्तते । विचिकित्सा पृथग्जनत्वान्नातिवर्तते । कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः । अतिक्रमे पुनराक्षिप्यते । अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति । अत उच्यन्ते ऽवरभागीयानीति । पञ्चोर्ध्वभागीयानि [औद्धत्यं मानो ऽविद्या रूपरागः अरूपरागः |] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति । इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते । निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागो ऽरूपरागश्च स्तः । तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते । तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम् । (पृ) औद्धत्यं कस्मात् रूपारूप्यधातुकं संयोजनं न कामधातुकम् । (u) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति । तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते । तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते । केषाञ्चित् रूपे आरूप्ये च विमुक्तिसंज्ञा भवति । तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति । पञ्च मात्सर्याणि- आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति । [तत्र] आवासमात्सर्यम्- अहमेव अत्र वसामीति नान्यान् प्रयोजयति । कुलमात्सर्यम्- कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति । सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति । लाभमात्सर्यमिति- अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति । अन्ये सन्त्यो ऽपि मा मामतिक्रामन्तु । वर्णमात्सर्यम्- मामेव वर्णय, मान्यान् । अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति । धर्ममात्सर्यम्- अहमेव द्वादशाङ्गप्रवचनार्थं जानामि । गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति । (पृ) पञ्च मात्सर्याणां के दोषाः । (u) इम आवासादयो बहूनां पुरुषाणां साधारणाः । अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति । इत्ययं दोषक्लेशः । स विमुक्तेर्नैव भागी भवति । कस्मात् । स साधारणभूतान् धर्मानेव न त्यजति । कः पुनर्वादः (# SSS_334#) स्वीयान् पञ्च स्कन्धान् त्यजतीति । स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति । लाभनिवृत्तचित्तस्य मान उत्पद्यते । सज्जनानन्यान् लघूकृत्य नरके पतति । अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति । मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते । धर्ममत्सरो ऽन्धादिपापभाग्भवति । तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम् । आर्यगर्भाच्च परिहीयते । त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति । सज्जनान् दूरीकरोति । सज्जनदूरीकरणादकुशलं विना न वर्तते । अकुशलं त्रिविधम्- अकुशलाकुशलं महाकुशलं अकुशलमध्याकुशलमिति । अकुशलं प्राणातिपातादत्तादानादि । महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम् । स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति । बुद्धधर्ममार्गञ्च क्षपयति । यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः- अनागतस्य सुभिक्षोरागमनाय नेच्छति । आगतं पुनस्तर्जयन्न तृप्यति । गमनायानुचिन्तयति । सङ्घदेयं गोपयति । सङ्घदेयेषु आत्मीयबुद्धिं करोति । कुलमात्सर्यस्य पञ्च दोषाः- कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति । धनायावदातवसनं प्रजहाति । प्रतिग्रहीतुर्दानं लभते । तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते । लाभमात्सर्यस्य पञ्च दोषाः- सदा सम्भारसम्भवाय क्लमति । द्वयोर्भेदेन लाभी भवति । सज्जनान् निन्दति सदा दौर्मनस्यचित्तः । वर्णमात्सर्यस्य पञ्च दोषाः- अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति । शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति । आत्मोन्नत्या परानवनमति । दुर्यशो ऽन्तर्धापयति इति । सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति- प्रभूतधनसञ्चयः । परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयो ऽप्रमाणाः पञ्चमात्सर्याणां दोषाः । पञ्च चेतः खिलाः- [इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते । यो भिक्षुः शास्तुर्महापुरुषाणाञ्च (# SSS_335#) वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति । अयं पञ्चमः । शास्तरि विचिकित्सक एवं चिन्तयति- किं शास्ता महान्, किं वा पूरणादयः इति । धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति । शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति । शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति । अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति । एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति । अतश्चेतः खिल इत्युच्यते । (पृ) कस्माच्छास्त्रादौ विचिकित्सते । (u) सो ऽबहुश्रतत्वाद्विचिकित्सते । बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति । स च बालो मूढो ऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति । अतो विचिकित्सते । धर्मे च नास्वादं लभते । अतश्च । विचिकित्सते । न च वेददीन् ग्रन्थान् शृणोति अध्येति वा । जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति । अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते । यथा शास्तुरुपस्थायकः सुनक्षत्रः । स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते । किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते । धर्माणां [यथाश्रुते] 'र्थे प्रीतः कुस्मृतिं जनयन् न सूत्रकृदाशयं लब्धुं शक्नोति । अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते । पञ्च चेतसो विनिबन्धाः- यः कायो ऽविगतरागो स काय आसज्यते । कामेष्ववीतरागः कामेष्वासज्यते । गृहस्थेन प्रब्रजितस्य समागमः । आर्यवचने चेतो न प्रहृष्यति । अल्पहितवस्तुनात्मानं पूर्णं मन्यते । तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति । य आध्यात्मिकात्मभावे ऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते । अत उभयोः समागममभिलषति । अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति । अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते । तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति । प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत् । (# SSS_336#) अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत । पृथग्जनता चाश्रद्धेया । अस्य समग्रस्य प्रत्ययस्य विगमे ऽन्ये प्रत्यया भवन्ति । [इति] नैवार्यमार्गे ऽवतरति [पृथग्जनः] | अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते । म्रियमाणश्च न विप्रतिसरति । स्वपरहितञ्च करोति । सगुणेष्वेव नाभिनिविशते । कः पुनर्वादो ऽकुशले धर्मे । अतः [स] सम्यगाचार इत्युच्यते । पृथग्जनादीनवा न किमपि संक्लेशयन्ति । (पृ) के पृथग्जनानामादीनवाः । (u) सूत्र उक्तं- पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्- मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदानुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः । कुशलाकुशलयोर्न प्रतिनिधिलाभः । न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति । एते विंशतिधर्माः कं न दूषयन्ति । कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति । [कामा]भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः । अतो नाल्पहिते ऽभिनिवेशेत् । सप्तानुशयाः । (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते । (u) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः । तद्यथा धात्री सदा बालमनुवर्तते । यथा वाविमुक्तो वातज्वरः । यथा वा ऋणी अनुदिनमुच्छवसति । यथा वा अनपगतमाखुविषम् । तप्तायसः कृष्णलक्षणम् । यथा वा यवस्याड्कुरः । स्वयंदत्तदासपत्रत्वम् । यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः । यथा प्रज्ञा क्रमशः समुपचीयमाना[स्ति] | यथा कर्म सदोपचीयामानम् । यथा ज्वाला सन्तन्यते । एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते । (# SSS_337#) (पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः । (u) चित्तसम्प्रयुक्तः । कस्मात् । रागादयो ऽनुशयलक्षणाः । इमे ऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः । यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते । सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते । रागो नामासङ्गः । चित्तविप्रयुक्ते नासङ्गभावो ऽस्ति । अतो ज्ञायते ऽनुशयाश्चित्तसम्प्रयुक्ता इति । (पृ) न युक्त[मिद]m । अनुशया न चित्तसम्प्रयुक्ताः । कस्मात् । उक्तं हि सूत्रे- बालानां मैथुनचित्तमेव नास्ति । कः पुनर्वादो मैथुनरागसामर्थ्यम् । रागानुशयानुशयिताश्च भवन्ति इति । किञ्चाह- नास्ति चेतना नास्ति विकल्पः । विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति । किञ्चोक्तं सूत्रे- सत्कायदृष्टिसमुच्छेदे ऽनुशयाः सहैव समुच्छिद्यन्ते इति । आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते । अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः । तथा नोचेत् आर्यमार्गेण कस्य समुच्छेदः स्यात् । यदि नास्ति चित्तविप्रयुक्तो ऽनुशयः । पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्ते ऽव्याकृतचित्ते च वर्तन्ते । तदा अर्हन्तः स्युः । अनुशयश्च पर्यवस्थानहेतुः । अनुशयात्पर्यवस्थानमुत्पद्यते । पर्यवस्थानलब्धो ऽनुशयो वर्धते । अतो ज्ञायते ऽनुशयाश्चित्तविप्रयुक्ता इति । यदि कश्चित्कुशलाव्याकृतचित्तो ऽपि सानुशय इत्युच्यते । यस्य नास्ति चित्तविप्रयुक्तो ऽनुशयः । कुतो ऽनुशयवान् भवति । अतो जायते ऽनुशयश्चित्तविप्रयुक्त इति । अत्रोच्यते । न युक्तमिदम् । यदुक्तं बालानामसति रागे रागानुशयो ऽस्तीति । तदयुक्तम् । बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयो ऽनुशेते । यथा भूतसमाविष्टो ऽनुद्भवकाले ऽपि भूतसमाविष्ट इत्युच्यते । कस्मात् । तद्व्याधिप्रशमनमन्त्रोषधानामलाभात् । यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवे ऽपि ज्वरार्त इत्युच्यते । यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति । एवं यस्मिन् चित्ते ऽनुशयापनयनमोषधमप्रतिलब्धम् । [तत्] अप्रहीणा[नुशय]मित्युच्यते । अन्ये ऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव । यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति । तदपि अप्रहीणानुशयत्वात् । यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति । भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम् । अनुत्पत्तिकाले । (# SSS_338#) प्रहीणमेव । एवमनुशयो ऽपि । आर्यमार्गकाले ऽविद्यमानमपि प्रहीणमित्युच्यते । विरोधिधर्मप्रतिलम्भात् । यद्ब्रवीषि- मार्गः क्लेशैः सह नैककालिको ऽस्तीति । [तत्]अप्रहीणत्वादस्तीत्युच्यते । यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति । प्रहीण[क्लेशो] 'र्हन् । तेषान्त्वप्रहीण[क्लेश]त्वात् । यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते । अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतो ऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते । अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम् । यदुक्तं त्वया पर्यवस्थानलब्धो ऽनुशयस्तु वर्धत इति । तदयुक्तम् । सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात् । यद्ब्रषीषि कुशलाव्याकृतचित्तगतो ऽनुशयवान् स्यादिति । तदपि अप्रहीणत्वादनुशयवानित्युच्यते । एभिः कारणैर्ज्ञायते ऽनुशया न [चित्त]विप्रयुक्ता इति । अष्ट मिथ्यामार्गाः- मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति । अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः । (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ । कस्मात्पृथगुच्यते । (u) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात् पृथगुच्यते । मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः । संक्षिप्येदमुच्यते- प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म । अनादेयञ्च प्राणिधधनधान्यादि । आदाने मिथ्याजीवः । विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः । यथोक्तं सूत्रे- पञ्च वाणिज्यान्युपासकेनाकरणीयानीति । (पृ) केन कुर्याज्जीवितम् । यथाधर्मभिक्षया जीवेत् । न मिथ्याजीवं जीवेत् । कस्मात् । अविशुद्धचेतसा सद्धर्मं प्रणाशयति । मार्गयोगानवष्टम्भात् । मार्गावचर एवं चिन्तयेत्- भगवतः शासने ऽवतारो मार्गाचरणार्थः न (# SSS_339#) जीवनार्थ इति । अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत् । भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात् । यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति ॥ सङ्कीर्णक्लेशवर्गः षट्त्रिंशदुत्तरशततमः । 137 नवसंयोजनवर्गः तृष्णादीनि नवसंयोजनानि । (पृ) कस्माद् दृष्टिषु द्विधा परामर्श उच्यते । (u) शीलव्रतपरामर्शस्य दुर्विमोकत्वात् । यथा उडुपमोघपतितं दुस्तरं भवति । तथायमपि । एवं चिन्तयति- अहमनेन शीलेन स्वर्ग उत्पत्स्य इति । तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति । लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति । अत उक्तं भगवता संयोजनमिति । तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते । सो ऽसम्यङ्मार्गो ऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते । शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः । कामा गृहस्थानाम् । शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति । तथापि वृथा न किञ्चिदनेन लभ्यते । स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति । यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति । विक्षिप्तव्रतो नरके पतति । तच्छीलव्रतपरामर्शमुपादाय सम्यङ् मार्गं सम्यङ् मार्गचारिणञ्चापवदति । शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम् । [त] एवं चिन्तयन्ति- अहमनेन धर्मेणान्यमतिशेय इति । शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति । शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः । प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः । लौकिका न प्रजानन्ति तदाचरणहितम् । सा च दृष्टिर्जनानां चित्तं हरति । अतो बाला बहवस्तं धर्ममाचरन्ति । सा गुर्वी पापिका दृष्टिरित्युच्यते । सम्यङ्मार्गाचारस्य प्रतिलोम्येनामार्गत्वात् । (# SSS_340#) दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति । तदृष्टिपरामर्शस्य बलम् । तद्वलेन च संयोजनानि दृढानि भवन्ति । (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति । (u) इदं क्लेशद्वयमतिग्राम्यं जवन्यम् । कस्मात् । पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान् । [ते] परतो लब्धं दृष्ट्वापि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम् । अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति । शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति । अतो भगवान् वचनमाह । तत्संयोजनद्वयं गुरुपापकस्य निदानम् । कस्मात् । तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति । त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति । तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते । तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति । दुरुत्सर्गञ्च भवति । कस्मात् । यः कुशलचित्तं निभृतं भावयति । सो ऽत्यन्तमीर्ष्यासूयं समुच्छेदयति । दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति । कर्मविपाकमपश्यन् तद्गुरुतरवस्तु त्यजतीदमति दुष्करम् । यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति । कः पुनर्वादः शत्रुम् । तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः । अस्मात् कर्मप्रत्ययात् भगवता केवलमुक्तम् ॥ नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः । 138 प्रकीर्णप्रश्नवर्गः शास्त्रमाह- सर्वे क्लेशा भूयसा दशानुशयसङ्गृहीताः । अतो दशानुशयानुपादाय शास्त्रं रचितव्यम् । दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च । (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपो ऽविद्यासम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च । इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः । कथमिदम् । (u) सत्प्रयोगः पूर्वं खण्डित एव । चैतसिकश्चैकैक एवोत्पद्यते । अतो न युज्यते । न च सन् न्यायो भवति । केनेदं ज्ञायते । (# SSS_341#) किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति । किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति । तथा वीर्यादिकमपि । अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति । यद्भवानाह- मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति । तदयुक्तम् । यदा चित्तं लीनं भवति । तस्मिन् समये मिद्धसमन्वितं स्यात् । नौद्धत्यचित्ते स्यात् इतीदृशा दोषाः सन्ति । (पृ) कामधातौ सकला दशक्लेशाः सन्ति । रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति । कथमिदम् । (u) तत्रापि सन्तीर्ष्यादयः । केनेदं ज्ञायते । सूत्र उक्तम्- महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्क्रमन्तु । इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति । इयमीर्ष्या । ईर्ष्यासत्त्वाद्वेषो ऽपि भवेत् । उक्तञ्च सूत्रे- [अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्- अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति । एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते । यदाह- अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति । अयं प्रमादः । इत्यादीनि छिद्राणि सन्ति । ईदृशानां पापकानां क्लेशानां सत्त्वात् ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति । केचिदाभिधर्मिका आहुः- मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः । अन्यपदार्थादिषु रागो ऽकुशलरागः । अन्येषामुपकारो ऽपकारो वा यन्न क्रियते । [अय]मव्याकृतरागः । असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः । सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः । यो ऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो ['यम्] | यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः । अन्यस्य सत्त्वस्यावमानमकुशलमानः । अविद्यादिष्वप्येवं [वक्तव्यम्] | किञ्चाहुराभिधर्मिकाः- यः कुशलः न [स] क्लेशो भवति । (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति । कस्मात् । यदि सत्कायदृष्टिररकुशला । सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति । ना[नेन] नरके पतनीया भवन्ति । अतो ऽव्याकृतेति (# SSS_342#) वदन्ति । कथमिदम् । (u) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम् । कथमव्याकृता । स परेषामात्मास्तीति वदन् पतति । तदा कथमव्याकृता भवेत् । एवमन्तग्रहदृष्टिरपि [वक्तव्या] | (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति । किमिदमकुशलम् । (u) नेदमकुशलम् । कस्मात् । वरं संशय एव पातयति न मिथ्यादृष्टावतारयति । केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः । एवं रूपरूप्यधात्वाप्ता अपि । कथमिदम् । (u) तृष्णैव भवसन्तानकरी । नन्दिपूर्विका हि जातिः । आह च- दुःखसमुदयस्तृष्णेति । अपि चाह- भोजनकामरागादितृष्णा सुखमिति । अतो यथास्थानं जन्म वेदयते । मिथ्यादृष्ट्यादिषु नैवमर्थो ऽस्ति । सूत्रे यद्युप्युक्तं- मानप्रत्यया जातिरिति । तथापि मनापूर्वकतृष्णयोत्पद्यते । एवं द्वेषो ऽपि । अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति । (पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः । (u) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च । अन्ये षट् सत्यदर्शनमात्रहेयाः । (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः । अतो ज्ञायते ऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति । (u) [अहं] मानो ऽयं दृष्टिः । निमित्तनिरूपणा हि दृष्टिः । (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति । कथमिदम् । (u) इमे सर्वे द्विधापि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति । केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः । इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति । कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन् नाददत् । मार्गदर्शनलब्धः परं प्रायच्छत् । तदा मात्सर्यमिदं सत्यदर्शनहेयम् । यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि । यथा स्रोतआपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयापि । (पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः । (u) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः । अन्ये चत्वारो ऽनुशयाः पञ्चधा भवन्ति । (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः । शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः । कथमिदम् । (# SSS_343#) (u) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते । अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः । सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति । पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः । आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः । पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः । अतः सत्कायदृष्टिश्चतुर्धा हेया । अन्तग्रहदृष्टिरपि चतुर्धा हेया । कस्मात् । योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति । मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति । शीलव्रतपरामर्शो ऽपि चतुर्धा । हेतौ सति फलमस्ति । अतो दुःखं पश्यन् प्रजानाति- शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति । इदं समुदयदर्शनहेयम् । मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति । इदं निरोधदर्शनहेयम् । अनया मार्गो ऽपोद्यते- इदं मार्गदर्शनहेयम् । यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः । एवं शीलव्रतपरामर्शो ऽपि स्यात् । (पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः । सर्वे ऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात् । अष्टनवतिरनुशया इति नान्तो भवति । (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्ताः । द्वेषो ऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्तः । अविद्या पञ्चेन्द्रियसम्प्रयुक्ता । मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता । द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः । कथमिदम् । (u) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम् । पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति । भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः । मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः । मात्सर्यस्य रागाङ्गत्वात् । एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः । अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति । (पृ) केचिदाहुः- दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः । समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्ये ऽसर्वत्रगानुशयाः । कथमिदम् । (u) सर्वे सर्वत्रगाः । कस्मात् । सर्वेषां मिथोहेतुप्रत्ययत्वात् । मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः । तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति । यदि शृणोति दुःखमिति, तदा विद्विषति । स च रागो निरोधसत्यालम्बनः । द्वेषो (# SSS_344#) निर्वाणद्वेष्यपि भवति । निर्वाणेनाप्यात्मन उच्चमतिर्भवति । तद्वन्मार्गेणापि, अन्ये ऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम् । कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः । यथा रागेण सुखमभिनन्दति । द्वेषेणाशुभं विद्विषति । तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ । यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः । एवमारूप्यधातावपि । किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः । कस्मात् । रागः सामान्यलक्षणालम्बनो ऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति । यथाह दीर्घनखसूत्रम्- सर्वं क्षमत इतीदं संरागाय । सर्वं न क्षमत इतीदमसंरागाय इति । सर्वं न क्षमत इतीदं संरागाय । सर्वं क्षमत इतीदमसंरागाय । तेन क्लेशेनात्मानमुन्नमयति । क्लेशो ऽयं कायवाक्कर्म प्रवर्तयति । कस्मात् । उक्तं हि सूत्रे- ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि । ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते । न पञ्चसु विज्ञानेषु । कस्मात् । षष्ठविज्ञानस्य संज्ञोपगत्वात् । सर्वे च क्लेशाः संज्ञासम्भूताः । तथा नो चेत् सत्कायदृष्ट्यादयो ऽपि पञ्चसु विज्ञानेषु वर्तेरन् । कस्मात् । चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति । तथा मानविचिकित्सादिष्वपि । (पृ) सूत्र उक्तम्- षट् तृष्णाकाया इति । कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति । (u) यथा षण्मनौपविचारा मनोविज्ञाने वर्तन्ते । केवलं चक्षुरादिभिराहृता इत्यतः षण्मनौपविचारा इत्युच्यन्ते । तथेदमपि । मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु । अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति ॥ प्रकीर्णप्रश्नवर्गो ऽष्टस्त्रिंशदुत्तरशततमः । 139 दोषप्रहाणवर्गः (पृ) केचिदाहुः- क्लेशा नवविधा- अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति । ज्ञानमपि नवविधम् । क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः । अधमाधमो ऽन्ते प्रहेयः । अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति । यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति । कथमिदम् । (u) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति । कस्मात् । सूत्रे भगवानाह- तद्यथा दक्षः (# SSS_345#) कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्वा प्रजानाति इदं क्षीणमिति । तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति । अतो ज्ञायते ऽप्रमाणइ ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति । (पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते । (u) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति । यथोक्तं सूत्रे भगवता- प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति । तानि सप्तप्रतिशरणानि विनापि आस्रवाणां क्षयं करोति । यथोक्तं सुसीमसूत्रे- अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति । अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति । (पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन् । तस्य योगिनो रूपलक्षणभङ्गात् । (u) इदं पूर्वमेव प्रयुक्तम् । यदारूप्यसमाधि[रपि] रूपमवलम्बत इति । (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव । (u) क्रमेण भवितव्यम् । प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः । (पृ) किं कामधातावस्ति क्रमः । (u) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः । यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति । तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति । निर्माणरता वागालापेन कामं साधयन्ति । परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति । [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति । केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते । न क्लेशप्रहाणेन । प्रणीतकामत्वात् तत्साधने विशेषः । मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति । तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति । (पृ) केचिदाहुः- भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते । पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः । सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति । कथमिदम् । (u) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते । उक्तपूर्वमिदम् यत् निरोधदर्शनप्रहेयाः (# SSS_346#) सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते । ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते । (पृ) कामधात्वाप्तदुःख[सत्य]भावनया कामधातुकसंयोजनानि प्रजहाति । समुदयसत्यभावनायाप्येवम् । यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतने ऽपि । कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति । एवं मार्ग[भावनया]पि । कथमिदम् । (u) निरोधज्ञः क्लेशान् प्रजहाति । अतो भवदुक्तं न युज्यते । (पृ) [ननु] सूत्र उक्तम्- पञ्चस्कन्धाननित्यादिना भावयित्वा स्रोतआपत्तिपलं यावदर्हत्फलं विन्दते इति । कथमाह भवान् निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति । (u) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम् । अतः प्रजहाति क्लेशानुशयान् । यथोक्तं सूत्रे- भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति । ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति । पञ्चस्कन्धा दुःखम् ततः क्लेशाः समुत्पद्यन्ते । यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति । तदा दुःखसंज्ञा सम्पन्ना भवति । अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति । यथोक्तम्- धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति । अकायस्वभाव एव निरोधः । यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सो ऽत्यन्तविसंयोगभाग्भवति । त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः । विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति । नान्योपायैः । अतो ज्ञायते ऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति । अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः । शास्त्रमाह- क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम् । कस्मात् । एतद्बन्धदोषज्ञानबलाद्विमुच्यते । यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति । यथा वा विषममार्गं ज्ञात्वा वर्जयति । एवं क्लेशानपि । क्लेशबन्धो ऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध । यावद्भवाग्रं सत्वाः क्लेशबद्धाः । अतो ज्ञातव्यं तेषामादीनवम् । सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः । यतः क्लेशानामादीनवज्ञानं न पश्यन्ति । अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते । ततस्तु विमतिकौकृत्ये भवतः । अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम् । यत् सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः । यदा क्लेशान् (# SSS_347#) प्रजहाति तदा महाहितं प्रतिलभन्ते । अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात् । विमुक्तेरावरणधर्मा यदुत क्लेशाः । क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम् । कस्मात् । क्लेशाः कामनिदानम् । क्लेशानुयायी कायो भवति । कायानुयायि दुःखम् । अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत ॥ क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः । 140 विद्याहेतुवर्गः (पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात् । कस्मात् । तीर्थिका हि नेदं श्रद्दधन्ते । केचिदाहुः- कायो ऽहेतुको ऽप्रत्ययः, तृणवृक्षवत् स्वयंभूत इति । केचिदाहुः - पदार्था महेश्वरादिभिः सृष्टा इति । केचिदाहुः- पदार्थाः कालस्वभावजाः इति । केचिदाहुः- परमाणुसमवायजा इति । एवंजातीयवचनानि विद्या स्युः । (u) कर्मणः कायो भवतीदं पूर्वमेव साधितम् । तत्कर्म क्लेशेभ्यः सम्भूतम् । अतः क्लेशाः कायस्य निदानम् । (पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति । (u) प्रज्ञप्तिचित्तमविद्येत्युच्यते । प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति । अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति । अर्हन्न कर्माण्युपचिनोति न निष्पादयति । अतो ज्ञायते कर्माणि क्लेशसिद्धानीति । यथोक्तं भगवतासूत्रे- यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा । नो भगवन् इति । नास्ति चानास्रवं कर्म । अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति । अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति । शैक्षस्य नास्ति चर्या । यथोक्तं सूत्रे- शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति । क्रियालक्षणा हि चर्या । चर्यैव कर्मेत्युच्यते । अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म । तस्मात् सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि । प्रहीणक्लेशो न पुनर्जन्मानुभवति । अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति । (पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते । पश्चात्तु क्लेशाः समुद्भवन्ति । यथा पुरुषस्य जननकाले ऽविद्यमानं दशनं पश्चादुत्पद्यते । (u) न युक्त[मिद]m । क्लेशवानेव (# SSS_348#) [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति । अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति । प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु । गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम् । अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति । (पृ) नरकादौ न जन्म लभेरन् । कस्मात् । न हि कश्चिनरकादौ सुखं कामयेत । (u) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते । म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते । यथोक्तं सूत्रे- यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलजन्तुर्जायते । यः शीतार्तो म्रियते स तपननरके जायते । यस्तापतर्षितो म्रियते स शीतनरके जायते । यो मैथुनकामासक्तः स चटकेषु जायते । य आहारासक्तः स कुणपेषु कीटो जायते । इति । कामासङ्गहेतुना अकुशलानि करोति । अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते । कायासक्त्या कर्माणि विपाकजनकानि । कस्मात् । कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते । ततः कर्मणि सञ्चिनोति । कर्मबलाद्गतिषूत्पद्यते । (पृ) यदि क्लेशप्रत्ययेन कायो भवति । प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात् । (u) कायो ऽयं पूर्वं क्लेशजातः । [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते । यथा दण्डेन चक्रभ्रमणम् । मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति । (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति । तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात् । (u) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति । अयं प्रक्षीणपूर्वकर्मवेगः । इदानीमनिमित्तविमोक्षमुखं भावयन् नोर्ध्वदेहमुपादत्ते । यथा तत्पपाषाणे न बीजानि प्ररोहन्ति । एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति । (# SSS_349#) ऊर्ध्वसन्तानः समुच्छिद्यते । संस्कारप्रत्ययवैकल्यात् न पुनः सन्तानो भवति । यथोक्तं सूत्रे भगवता- विज्ञानं बीजम् । कर्मसंस्काराः क्षेत्रम् । रागतृष्णा सलिलम् । अविद्या अवकिरणम् । एभिः प्रत्ययैरायत्यां कायमुपादत्त इति । अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति । विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति । इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति । अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति । (पृ) स्रोतआपन्नादिनां दुःखादिचित्तमस्ति । त उपपत्तिकाले ऽपि न पश्यन्ति अस्तीति । (u) अर्हतां ज्ञानबलं सुदृढम् । सर्वे ऽपि क्लेशा नोत्कर्षन्ति । अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति । स्रोतआपन्नादीनां ज्ञानबलन्तु न तथा । अतो न दृष्टान्तः स्यात् । भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति । इदमयुक्तम् । कस्मात् । अर्हन्तो ऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन् । यथा दग्धं बीजं न पुनः प्ररोहति । प्रत्यक्षं खलु लोके ऽस्मिन् क्लेशजः काय इति । यथा कामरागात्कायरूपं विक्रियते । तथा द्वेषादपि । अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति । (पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते । तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति । (u) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः । क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः । अतो ज्ञायते क्लेशाः कायप्रत्यया इति । प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः । ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति । (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम् । (u) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः । नेदं सम्भवति । इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति । कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति । तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति । क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते । तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते । यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथामुष्मिन्नप्येवमिति ज्ञायते । (पृ) यदि क्लेशहेतुकः कायो भवति । तदा समुच्छिद्येत संसारे गतागतम् । कस्मात् । क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति । सदा च विमुक्तिहेतुरहितः । एवञ्च न सुस्थाने जन्म लभेत । यदि पुण्यवर्धनाय (# SSS_350#) पुण्यकायमुपादते । तदा पुनरपि न दुस्थान उत्पद्येत । एवञ्च न स्यात्संसारे गतागतम् । (u) जनो ऽयं दुर्गतौ पतितो ऽपि कदाचित्कुशलचित्तभाग्भवति । सुस्थान उत्पन्नो ऽपि कदाचिदकुशलचित्तमुत्पादयति । अतः संसारे गतागतं न समुच्छिद्यते । रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते । तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः । अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात् दानशीलादिकर्माचरन् षट्सु कामदेवेषूत्पद्यते । प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते । प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते । सर्वसंयोजनानां क्षये ऽनुपमं निर्वाणसुखं प्रतिलभते । अतो ज्ञायते कायो ऽयं क्लेशहेतुक इति । पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति । अतो ज्ञायते संसारे सत्त्वानामधिवासो ऽप्यासङ्गाद्भवति । यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति । आसक्तिरियं न ज्ञानद्भवति । कस्मात् । शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति । तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते । यथा मत्स्या अङ्कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः । ते सर्वे कामासङ्गान्म्रियन्ते । यथा च कश्चित् कामासक्त्या विप्रकृष्टां विदिशं गच्छन् न प्रतिनिवर्तते । तत् सर्वं क्लेशाज्जातमिति द्रष्टव्यम् । यथा वृक्षस्य मूले ऽनुन्मूलिते स वृक्षः पुनः प्ररोहति । तथा रागमूले ऽनुन्मूलिते दुःखवृक्ष सदा वर्तते । यथाह भगवान्- यथापि मूले ऽनुपद्रुते दृढे च्छिन्नो ऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णानुशये ऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः ॥ इति । कायो ऽयमशुचिरनित्यो दुःखं शून्यो ऽनात्मकः । स्वतो ऽविद्यां विना को ज्ञानी तत् व्ययदुःखं कामयमानो वेदयेत । यथान्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात् । तथाविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति । आत्ममत्या दुःखमपि कायमनुभवन् न त्यजति । अनात्मबुद्धौ तु प्रजहाति । यथाह शारिपुत्रः- विशुद्धसंवर- प्रतिलब्धमार्गो म्रियमाणो ऽभिनन्दति । तद्यथा विषकुम्भे भग्ने । अतो (# SSS_351#) ज्ञायते क्लेशप्रत्ययो ऽयं काय इति । अज्ञानादस्मिन् काय आसज्यते । यथा चित्रकारण्डो ऽशुचिसमृद्धः । अनपावृतो रमणीयः । अपावृते तु पूतितृणानि [दृश्यन्ते] | यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठे ऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति । [विषसर्प]दर्शने तु तदपैति । तथा सत्त्वा अपि अविद्यायां सत्यां लोके ऽभिरमन्ते । उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते । एवं कामतृष्णा भवस्य मूलम् । कस्मात् । कामतृष्णया हि प्रार्थयते । प्रार्थना हि द्विविधा- कामप्रार्थना भवप्रार्थना इति । प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना । पुनर्भवप्रार्थना भवप्रार्थना । अतो ज्ञायते कामतृष्णा भवस्य मूलमिति । पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम् । तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति । उपादानप्रत्ययो भवः । भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति । कायो ऽयं दुःखम् । दुःखकाये ऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते । तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते । तथा विपरीततृष्णया पुनर्भवं वेदयते । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । कायो ऽयमाहारप्रत्ययात्तिष्ठति । कबलीकाराहारासक्त्या न कामधातुमतिवर्तते । यथोक्तं कर्मस्कन्धे- गन्धरसासक्त्या वर्चःकुट्यादिषूत्पद्यते । स्प्रष्टव्यासक्त्या गर्भावास उत्पद्यते । शीतोष्णस्पर्शासक्त्या अण्डजः स्वेदजो वा भवति । इति सर्वे न कामधातुमतिक्रामन्ति । धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति । अतः स्पर्शप्रत्यया वेदनेत्युच्यते । मनःसञ्चेतनाहारो ऽप्येवम् । पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति । ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति । एवं चत्वार आहाराः कामतृष्णाधीनाः । सर्वे हि सत्त्वा आहारेण जीवन्ति । अतो ज्ञायते तृष्णाप्रत्यया जातिरिति । चतस्रो जातयः- अण्डजो जरायुजः संस्वेदज उपपादुक इति । मैथुनकामतृष्णया अण्डजो जरायुजश्च । गन्धरसाद्यासङ्गात् संस्वेदजोपपत्तिं वेदयते । यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते । अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति । चतस्रः कायवेदनाः- कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः । ताः (# SSS_352#) सर्वाः कामतृष्णाविशेषा भवन्ति । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । चतस्रो विज्ञानस्थितयः- रूपोपगं विज्ञानं तिष्ठत् रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम् । वेदनासंज्ञासंस्कारेष्वप्येवम् । न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति । विज्ञानकाले क्लेशाभावात् । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । द्वादशनिदानानि चाविद्याधीनानि । कस्मात् । प्रज्ञप्त्यनुयायिचित्तमविद्या । तामविद्यामुपादाय प्रवर्तते [कर्म]पुण्योपगमपुण्योपगमानेञ्ज्योपगम् । कामसंलालितं पुण्योपगम् । दुःखसम्पीडितमपुण्योपगम् । मैत्रीकरुणादिचित्तसङ्गृहीतमानेञ्ज्योपगम् । तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति । विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः । इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः । पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः । इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति । एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । संसारो ऽनादिः । केनेदं ज्ञायते । उक्तं हि सूत्रे- कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि । कर्म तृष्णाहेतुकम् । तृष्णा अविद्याहेतुका । अविद्या अयोनिशोमनस्कारहेतुका । अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति । अतो ज्ञायते संसारचक्रमनादीति । ईश्वरादयः कारणमिति वदतो न भवत्यनादिः । तत्तु न सम्भवति । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते । सत्त्वानां देहा नाना विजातीयाः । ईश्वरादीकारणत्वे वैजात्यं न स्यात् । क्लेशकर्मणां बहुविधत्वात् देहा अपि नैके । द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति । तत्रास्ति स्त्रीपुरुषेन्द्रियम् । सर्वधर्माणामेषां सन्तत्यविच्छेदात् जीवितमित्युच्यते । जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः । कर्मेदं क्लेशानां हेतुः । क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति । एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः । श्रद्धादीनीन्द्रियाणि (# SSS_353#) निश्रित्य सन्ततिं विच्छेदयति । एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च । अतो ज्ञायते क्लेशैः कायो भवतीति । किञ्च विमुक्त्यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति । एषां क उपयोगः । [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशाश्च क्रमेण निरुध्यन्ते । प्रहीणत्रिविधसंयोजनः स्रोतआपत्तिफलभाग् भवति । तनुकामच्छन्दादिकः सकृदागामिफलभाक् । प्रक्षीणकामधातुसंयोजनो ऽनागामिफलभाक् । ध्यानसमाधिष्वपि अयं क्रमः । अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग् भवति । एवं क्लेशानां क्रमशो निरोधात्कायो ऽपि क्रमशो निरुध्यते । ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः । अतो ज्ञायते क्लेशप्रत्ययः काय इति । सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते । द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतो ऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते । तथा नो चेन्न प्रहाणप्रार्थना स्यात् । ये वदन्ति ईश्वरादयः कायस्य हेतुरिति । ते ऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम् । अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति । विद्वान् प्रज्ञया विमुक्तिं लभन्ते । [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति । तस्मात् ज्ञायते क्लेशप्रत्ययः कायो भवतीति । भगवानाह- तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति । कस्मात् । चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते । नन्दिरागादयस्तु बन्धाः । नन्दिरागभङ्गात् चित्तं सम्यग्विमुच्यते । सम्यग्विमुक्तं चित्तं निर्वाणे ऽवतरति । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । कस्मात् । धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः । निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति । अतः शून्यता विमोक्षमुखमित्युच्यते । तद्विपर्यये बन्धः । इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम् ॥ विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः । [इति] समुदयसत्यस्कन्धः समाप्तः । (# SSS_354#) अथ निरोधसत्यस्कन्धः 141 निरोधसत्यस्कन्धे आद्यः प्रज्ञप्तिस्थापनवर्गः शास्त्रमाह- त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम् । (पृ) कथमेषां त्रयाणां चित्तानां निरोधः । (u) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते । चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते । धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते । शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते । यदि वानुपधिशेषनिर्वाणे ऽवतरतः सन्तानसमुच्छेदे निरुध्यते । (पृ) कतमा प्रज्ञप्तिः । (u) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते । रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि । (पृ) कस्मादियं प्रज्ञप्तिः । (u) सूत्रे भगवानाह- यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च । एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति । यथा च भगवान् भिक्षूनवोचत्- धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम् । इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति । सूत्रे ऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति । किञ्चाह भगवान्- द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति । परमार्थसत्यं यदुत (# SSS_355#) रूपादयो धर्मा निर्वाणञ्च । संवृतिसत्यं यत् प्रज्ञप्तिमात्रं निःस्वभावम् । यथा रूपादिप्रत्ययो घटः सिध्यति । तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति । (पृ) यदि परमार्थतो नास्तीदम् । लोकसत्यस्य क उपयोगः । (u) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति । केनेदं ज्ञायते । यथा चित्रितो ऽग्निरित्युक्तौ जनाः श्रद्दधन्ते । बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति । यथोक्तं सूत्रे- नाहं [भिक्षवो] लोकेन विवदामि । लोकश्च मया विवदति । न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति । इति । पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः । सद्धर्मे सति नोपयोगो लभ्येत । अतो लोकसत्यमित्युच्यते । सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम् । परमार्थतस्तु विद्वान् न विशिष्यते । लोकसत्यतो बालैर्न विवदन्ते । सत्यद्वयं वदन् न शाश्वतोच्छेद [दृष्टौ] पतति । न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च । कर्मविपाकादि सर्वं सिध्येत् । लोकसत्यं बुद्धानां शासनविनयमूलम् । यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः । अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति । एवं जिनशाअनमादावगाधगभीरम्- तद्यथा महासमुद्रः क्रमशो गभीरः । अतो लोकसत्यं वदन्ति । यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति । यथा भगवत एवं चेतः परिवितर्क उदभुत्- परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलं उत्तर आस्रवानां क्षये विनयेयमिति । तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम् । एवं लोकसत्येन चित्तं दमयित्वाथ परमार्थज्ञानेन विनाशयति । उक्तञ्च सूत्रे- धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति । योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति । क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते । यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते । रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते । (# SSS_356#) अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते । यथा कीलेन किलो ऽपनीयते । अतो लोकसत्यमुच्यते । लोकसत्येन मध्यमा प्रतिपत्साध्यते । कस्मात् । पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः । क्षणिका इति न शाश्वतः । शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत् । यथोक्तं सूत्रे- लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति । लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति । अत उच्यते लोकसत्यम् । लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः । लोकसत्यतो ऽस्त्यात्मेति वदतो नास्त्यवद्यम् । परमार्थतो नास्त्यात्मेति वदतश्च सत्यम् । लोकसत्येन प्रतिदूषणं स्थाप्यते । परमार्थतस्तु प्रतिवचनम् । अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः । नास्तीति यद्वचनं तदपि मोहतमसि पातयसि । कस्मात् । इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका । येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति । लोकसत्ये ऽसति केन निर्गमं लभेरन् । यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति । इयं मिथ्यादृष्टिः । जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः । यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति । न तदा दोषः । यथोक्तं सूत्रे- अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्- किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते । शुद्धसंस्कारपुञ्जो ऽयं नेह सत्त्व उपलभ्यते ॥ इति । किञ्चाह- कायो ऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः । मायावत् निर्मितवच्चापि प्राकृतानामक्षिमोहनः ॥ (# SSS_357#) शल्यवद्गण्डवच्चापि सपत्नो ऽमित्रहारकः । दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः ॥ इति । (पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम् । कस्मात् केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति । (u) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति । अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति । यथाह भगवान्- ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति । इति । अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति । तदा मिथ्यादृष्टिर्भवति । प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति । तदा नास्ति किञ्चन भयमिति । अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः । यो ऽयं लोकसत्यतो ऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात् संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति । [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते । स यदि नास्ति किञ्चनेति वचनं शृणोति । तदा नास्ति कश्चन दोषः । अत उच्यते लोकसत्यम् । केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति । अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति । सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति । इयं सम्यग्दृष्टिरिति वदामि । पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम् । न सत्त्वस्य दूषणम् । यथा घटादयः प्रज्ञप्त्योच्यन्ते । तत्र न रूपादयो घटाः । न रूपादिव्यतिरिक्तो घटः । एवं न रूपादयः स्कन्धाः सत्त्वः । नापि रूपादिव्यतिरिक्तः सत्त्वः । यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति । एवं निरोधलक्षणेन रूपादीनतिक्रामति । दृष्टान्तेनार्थः सुविभज्यते । यथा चित्रितः प्रदीपः प्रदीप इत्युक्तो ऽपि न प्रदिपवृत्तिको भवति । एवं घटो ऽस्तीति कथितो ऽपि न वस्तुसन् भवति । सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः ॥ प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः । (# SSS_358#) 142 प्रज्ञप्तिलक्षणवर्गः (पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः । (u) (1) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे । यथा वदन्ति इदं रूपं इदं घटरूपमिति । न वक्तुं शक्यत [इदं] रूपरूपमिति । नापि वक्तुं शक्यत इदं वेदनादिरूपमिति । (2) प्रदीपो रूपसहगमात् प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति । परमार्थधर्मस्तु नैवं दृश्यते । कस्मात् । विज्ञानं नान्यसहगमाद्विजानातीति । वेदनापि नान्यसहगमाद्वेदयत इति । अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति । (3) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति । यथा रूपादीनुपादाय घटः । परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति । कस्मात् । यथा वेदना नान्यधर्ममुपादाय सिध्यति । (4) प्रज्ञप्तिश्च नानाधर्मवती । यथा प्रदीपः प्रकाशते प्रदहति च । नैवं दृश्यते परमार्थधर्मः । कस्मात् । यथा वेदना न वेदयते विजानाति च । (5) रथशब्दो रथाङ्गादिषु भवति । रूपादिशब्दस्तु न पदार्थे वर्तत । इत्येवं विभागः । रथाङ्गादयो रथसाधनाः प्रत्ययाः । न तत्रास्ति रथशब्दः । तथा च रथकारणे नास्ति रथधर्मः । तदुपादाय तु रथः सिध्यति । अतो ज्ञायते रथः प्रज्ञप्तिरिति । (6) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते । घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते । अतो ज्ञायते घटादयः प्रज्ञप्तय इति । (7) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति । यथा कश्चिदश्वं दृष्ट्वा वदति- अश्वं पश्यामीति । कश्चिदश्वकायं पश्यामीति । कश्चिच्चर्म पश्यामीति । कश्चिद्रोमाणि वा पश्यामीति । कश्चिद्वदति वीणाशब्दं शृणोमीति । कश्चित् तन्त्रीनादं शृणोमीति । कश्चिद्वदति कुसुमं जिघ्रामीति । कश्चित्कुसुमगन्धं जिघ्रामीति । कश्चिद्वदति सुरां पिबामीति । कश्चित्सुरारसं पिबामीति । कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित् पुरुषकायं स्पृशामीति, कश्चित् पुरुषभुजं स्पृशामिति, कश्चित् पुरुषहस्तं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिपर्व स्पृशामिति । मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति । एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि । परमार्थवचने तु चित्तं समादधाति न विक्षिपति । रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते । (# SSS_359#) (8) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते । [यत् व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति । कस्मात् । रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते । यथा रूपादयः स्वलक्षणेन व्यवदेश्याः । न घटादयः स्वलक्षणेन व्यपदिश्यन्ते । अत इमे प्रज्ञप्तिसन्त इति ज्ञायते । (9) केचित् अस्तीति प्रज्ञप्तिलक्षणं वदन्ति । इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ । यथोक्तं सूत्रे- कर्म विदुषो ऽविदुषश्च लक्षणमिति । यः कायवाङ्मनोभिः कुशलं करोति स विद्वान् । यः कायवाङ्मनोभिरकुशलं कर्म करोति सो ऽविद्वान् । कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति । मानसं कर्म चित्तमाश्रयते । इमानि त्रीणि कथं विदुषो ऽविदुषश्च लक्षणम् । अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम् । (10) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम् । यथोक्तम्- शल्यविद्ध इव रूप्यते इति । रूप्यत इति रूपलक्षणम् । वेदयत इति वेदनालक्षणे पुरुष उच्यते । यथाह भगवान्- विद्वान् मूढश्च सर्वः सुखं दुःखं वेदयते । विद्वान् सुखे दुःखे न काममुत्पादयति । बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते । यथाह- प्रभामहं पश्यामि रूपमहं पश्यामीति । [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणे ऽपि पुरुष एवोच्यते । यथाह- अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति । अपुण्योपगं संस्कारमभिसंस्करोति । आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति । विजानातीति विज्ञानलक्षणे ऽपि पुरुष एवोच्यते । यथाह- [क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं यथा । इति । अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते । इदं प्रज्ञप्तिलक्षणम् । रूपादि[स्व]लक्षणं नान्यत्रगतं नापि बहुलक्षणम् । (# SSS_360#) (11) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन् । परमार्थधर्मस्तु नानुशयकरः । अनुशया हि पुरुषं कुर्वन्ति । (12) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति । पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति । तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि । घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम् । कस्मात् । रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः । परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति । (13) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति । रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति । (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । (u) नेदं युक्तम् । रूपं पश्यन् नैव संशेते अयं शब्द इति । अन्यस्मात् कारणात् संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति । निरोधसत्यं पश्यतो ऽयं संशयः प्रहीयते । (पृ) निरोधसत्ये ऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति । (u) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये । अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति । स तदा न निरोधसत्यं पश्यति । कस्मात् । निरोधसत्यं पश्यतो न पुनः संशयो भवति । अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति । (14) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति । यथा घटादौ । परमार्थधर्मे तु न तथा । कस्मात् । रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः । (15) बह्वायतनसङ्गृहीतं प्रज्ञप्तिसत् । यथा घटादयः । अतः केचिद्वदन्ति प्रज्ञप्तिसत् चतुर्महाभूतसङ्गृहीतम् । परमार्थधर्मस्तु न बह्वायतनसङ्ग्रहं लभते । (16) यत् निःस्वभावं सत् क्रियासमर्थं भवति । इदं प्रज्ञप्तिसत् । यथा पुरुषः करोतीति । पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते । स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन् । न परमार्थसन् । कस्मात् । रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते । (17) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते (# SSS_361#) प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती । न परमार्थसती । कस्मात् । परमार्थधर्मास्यादाह्यत्वात् । अविनाश्यत्वात् । पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत् । कस्मात् । प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत् । (18) प्रज्ञप्तिसदापेक्षिकम्- यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि । परमार्थस्तु नापेक्षिकः । कस्मात् । रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति । न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत् । यथा वृक्षान् निश्रित्य वनं खण्ड्यते । मूलकाण्डं निश्रित्य वृक्षः खण्डयते । रूपादि निश्रित्य मूलकाण्डं खण्ड्यते । तथा शून्यतया यत् खण्डनं तत्तु परमार्थसत् । यथा रूपादि शून्यतया खण्ड्यते । (19) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत् । नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत् । (20) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति । एते चत्वारो वादाः सावद्याः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति । एकत्वम्- रूपरसगन्धस्पर्शा एव घट इति । नानात्वम् रूपादीन् विहायान्यो ऽस्ति घट इति । अनिर्वचनीयत्वम्- रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते । अभावः- नास्त्ययं घट इति । इमे चत्वारो वादा अयुक्ताः । अतो ज्ञायते घटः प्रज्ञप्तिरिति । प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः । 143 एकत्वखण्डनवर्गः (पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः । (u) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम् । यदि घट एकः, तदा न सम्भवति । रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते । तत्समवायः कथं पृथिवी भवेत् । कस्मात् । यद्येकैको ऽश्वो न गौर्भवति । तत्समवायः कथं गौर्भवेत् । (पृ) यथा एकैकं तिलं न कलापं साधयति । तत्समवायस्तु साधयति । एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति । तत्समवायस्तु साधयति । (u) न युज्यते । कस्मात् । तिलकलापः प्रज्ञप्तिसन् । एकत्वादि तु परमार्थधर्मे विचार्यते । इति कथं दृष्टान्तः स्यात् । (# SSS_362#) रूपरसगन्धस्पर्शाश्चत्वारो धर्माः । पृथिवी तु एकधर्मः । न चत्वार एकः स्यात् । यदि चत्वार एकः । एको ऽपि चत्वारः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते रूपादय एव न पृथिवीति । लौकिका वदन्ति- पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शं इति । न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन । अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते- यथा अमुकस्य पुरुषस्य कुटीति । (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम् । यथा शिलापुरुषस्य हस्तपादमिति । कस्मात् । न हि हस्तपादव्यतिरिक्तः शिलापुरुषो ऽस्ति । एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति । तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः । (u) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति । शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः । स दृष्टान्तस्तु न युक्तः । कस्मात् । शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात् । शून्यतायामपि च अस्तीत्यभिधीयते । यथा वदन्ति शिलापुरुषस्य काय इति । तस्मिन् समये शिलापुरुष एव न पुनस्तदन्यो ऽस्तीत्युच्यते । यथा भगवानाह- सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसं इत्यादि । तानि केशादीनि विहाय नास्त्यन्यः कायः । केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते । अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति । यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि । तथापि नास्ति पृथिवी । भवतां सूत्रे उक्तं- रूपरसगन्धस्पर्शवती पृथिवीति । इयं पृथिव्येव नास्ति कायवत् । अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति । गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते । रूपं गन्धवदिति न वक्तुं शक्यते । रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते । अतो नैकत्वमिति । रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक् । अतो ज्ञायते रूपादीनि न पृथिवीति । अन्यद्रूपादीनां नाम अन्यत् पृथिव्या नाम । (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान् । (u) यदि बुद्धिर्नामसंयोगमात्रेणास्ति । [तदा] संयोगो नाममात्रं भवेत् । तथा च पृथिवी नाममात्रमस्ति । इति नास्त्येकत्ववादः । पृथिवी स सर्वेन्द्रियज्ञेया भवति । केनेदं ज्ञायते । पुरुष एवं चिन्तयति- पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति । यदि रूपरसगन्धस्पर्शाः पृथिवी । न (# SSS_363#) स्यात् रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा । गन्धादावप्येवम् । वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते । अतो ज्ञायते न रूपादीन्येव पृथिवीति । प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाभिधीयते । यथा कश्चिद् वृक्षशाखां छिन्दन् वदति- वृक्षं छिन्दामि, वनं छिन्दामीति च । गुणानां सीमानि द्रव्याणि अन्यानि । तत्र यद्यस्ति कारणम् । नानेन सिध्यति एकत्ववादः । सांख्याः पुनराहुः- पञ्च गुणाः पृथिवीति । तदप्ययुक्तम् । कस्मात् । यथा पूर्वमुक्तं- शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः । न चतुर्महाभूतसाधनहेतुरिति । अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति ॥ एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः । 144 नानात्वखण्डनवर्गः (पृ) नानात्ववादे के दोषाः । (u) रूपादीन् विहाय नास्ति पृथिवी । कस्मात् । केन तत् ज्ञायते । न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते । रूपादिधर्मेष्वेवोत्पद्यते । कस्मात् । यथा अन्यत् रूपं अन्ये शब्दादयः । न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते । यदि रूपादिव्यतिरिक्ता पृथिवी । रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात् । न वस्तुतस्तान्यनपेक्ष्य भवति । अतो नास्ति पृथिवी पृथक् । (पृ) नान्यधर्ममनपेक्ष्य भवति । अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति । (u) सामान्यलक्षणखण्डनवर्गे वक्ष्यते । न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति । अतो न युज्यते । पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम् । अतो ज्ञायते न पृथक् सन्ति पृथिव्यादयो धर्मा इति । (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः । केन तत् ज्ञायते । चक्षुषा दृष्ट्वा जानीमो ऽयं घट इति । कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति । अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम् । (u) तथा चेत् घटो ऽयमिन्द्रियचतुष्टयग्राह्यः स्यात् । घ्राणेनापि मृत जिघ्र्यते । रसनयापि मृत् रस्यते । (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम् । कस्मात् । न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा । घटो वा रस्यते कपालं वा इति । (u) यद्यपि न विवेचयति किं घट उत कपालमिति । तथापि मृदि ज्ञानं भवति मृदं (# SSS_364#) जिघ्रामि, मृदं रसयामीति । यदि घट उद्गतमुखं खन्यते । तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयात् इति । अन्धकारे घटबुद्धिरुत्पन्नापि न विवेचयति सुवर्णघटो रजतघटो वा इति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात् । घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति । चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति । यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरो ऽमधुरो वा इत्यादि । अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति । नेदं सम्भवति । यथा घ्राणजिह्वे द्रव्यं पृथक्कृत्य न विकल्पयतः । तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः । पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति । अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते । षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम् । कस्मात् । मनोविज्ञानस्य सर्वधर्मालम्बनत्वात् । चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति । तदा शब्दादीनमपि पश्येत् । तथा चेत् श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः । न तु सम्भवति । अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते । (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति । न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः । (u) रूपेण घटोपलब्धिरितीदं न युज्यते । कस्मात् । कः करोति घटरूपम् । संयोगमात्रमिदम् । अतो न रूपेण घटोपलब्धिः । यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति । घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात् । घटो ऽपि द्विविधः स्यात् दृश्यो ऽदृश्य इति । दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात् । यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात् चक्षुरादीन्द्रयग्राह्यमिति । [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात् । कस्मात् । भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति । तथा तु रूपलक्षणमदृश्यमिति स्यात् । अतो न युज्यते । यदि रूपोपलब्ध्या दृश्यमिति । [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः । श्रोत्रेन्द्रियमपि आकाशं जानीयात् शब्दोपलम्भात् । कायेन्द्रियेण वायुं जानीयात् स्पर्शोपलम्भात् । (# SSS_365#) भवतां मते तु न युज्यते । अतो नेदं धर्ममुपलम्भयति । (पृ) अन्ये धर्मा नोपलब्धिकराः । रूपमात्रमुपलब्धिकरम् । (u) मैवम् । न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति । यथा भवानाह महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिरिति । एवं रूपहेतुकं रूपमुपलभ्यते । रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम् । न रूपमात्रमुपलब्धिकरमिति । एवमुक्ते ['पि] न पूर्वोक्तदोषपरिहारः । अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः । अतो रूपात् घटोपलम्भे क उपकारः । यथा अन्धो ऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्को ऽपि स्पृष्ट्वा घटं जानाति । अतो न रूपमात्रं दर्शनस्य कारणम् । अन्धः कायेन्द्रियेण च वायुं जानाति । अतो न रूपमात्रोपलम्भात् ज्ञानमुत्पद्यते । भवतां सूत्रे ऽप्युक्तम्- कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्- अदृष्टलिङ्गो वायुरिति । तदप्ययुक्तम् । कस्मात् । अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति । पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति । न तत्रास्ति रूपोपलब्धिः । गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते । रसं रसयित्वापि अरसधर्मे ज्ञानं लभते । अतो ऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम् । (पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम् । ये संख्यापरिमाणादयो धर्माः [ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात् । (u) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः । अतो ज्ञायते मते ['स्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति । चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति । यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यते ऽन्यघटसंज्ञा । अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम् ॥ नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः । (# SSS_366#) 145 अनिर्वचनीयत्वखण्डनवर्गः (पृ) अनिर्वचनीयत्वे के दोषाः । परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः । कस्मात् । न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम् । रूपादयो धर्माः परमार्थसन्तः । अतो नानिर्वचनीयाः । धर्माः प्रत्येकं सस्वलक्षणाः । यथा रूपणलक्षणं रूपम् । न नानात्वलक्षणम् । कथमुच्यते ऽनिर्वचनीयमिति । विज्ञानविशेषाद्धर्मविशेषः । यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि । अतो ऽस्य नानिर्वचनीयता । रूपं रूपायतनसङ्गृहीतं न शब्दादिसङ्गृहीतम् । यद्यनिर्वचनीयत्वमिच्छसि । इदं रूपमिदं रूपमिति निर्वचनीयमस्ति । रूपमिदमरूपमिदमिति अनिर्वचनीयम् । एवं शब्दादयो ऽपि । धर्माणां क्रमः संख्या चास्ति । यद्यनिर्वाच्याः । तदा धर्मा असंख्याः स्युः । कस्मात् । प्रथमं द्वितीयमिति लक्षणभेदस्याभावात् । अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यते ऽनिर्वाच्य इति ॥ अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः । 146 अभावखण्डनवर्गः (पृ) अभाववादे के दोषाः । (u) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्यादयः सर्वे धर्माः । विद्यमानं नास्तीति ग्रहे स ग्रहो ऽपि अभावः स्यात् । वक्तुः श्रोतुश्चाभावात् । अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति । सूत्रम्रन्थानुसारेण वा भवन्ति । यत्किञ्चन नास्तीति यत् वचनं तदेषु त्रिषु न भवति । सूत्रं वानुसराम इति भवतामाशयो [यः] नायं युज्यते । सूत्राशयो ऽपि दुःसंवादः । कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह । कथं श्रद्धां गृह्णीमः । यद्यनुमानज्ञानं श्रद्दध्यात् । अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत् । घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति । ज्ञानजनकत्वात् । यो ज्ञानजनकः धर्मो ऽस्ति नाभाव[रूपः] | (# SSS_367#) इदानीं घटशरावादयः सविशेषा दृश्यन्ते । यदि सर्वे ऽभावाः । कः सविशेषः स्यात् । मिथ्यासंज्ञया सविशेषा इति भवतां मतम् । कस्मात् आकाशे घटादीन् न विकल्पयति । मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम् । सर्वेषामभावत्वे मोहो ऽप्यभावः स्यादिति केन प्रवर्तेत । सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति । न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते । पदार्थान् जानातीति ज्ञानम् । नेदं ज्ञानमभाव इति वाच्यम् । यद्यत्यन्ताभावा इति । तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः । किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति । अतो ज्ञायते नाभावा इति । घटादयो धर्माः प्रत्यक्षज्ञेयाः । भवांस्त्वाह- प्रत्यक्षं सर्वमभावरूपमिति । अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत । तथा च केन कारणेनाह- सर्वमभाव इति । अतः सर्वमभाव इतीदं [न] स्पष्टं भवेत् । यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत् । परवादस्य सिद्धत्वात् भवतां धर्मो विनश्येत् । यो भावः कारणेन साध्यः न सो ऽभाव इत्युच्यते ॥ अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः । 147 अभावस्थापनवर्गः अभाववाद्याह- यद्यपि वचसा शून्यतां खण्डयसि । तथापि धर्मांः परमार्थतो ऽभावाः । इन्द्रियैर्विषयाणामनुपलम्भात् । कस्मात् । न ह्यस्ति धर्माणामवयवी ग्राह्यः । अतः सर्वे धर्मा अग्राह्याः । अग्राह्यादभावा[त्मकाः] | अवयविन्यग्राह्ये ऽपि अवयवा ग्राह्या इति भवतो यन्मतम् । तन्न युक्तम् । नावयवेषु बुद्धिर्भवति । कस्मात् । स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात् । न चावयवा अवयविनं कुर्वन्ति । कस्मात् । अवयविनमुपादाय हि अवयवा उच्यन्ते । अवयविनो ऽभावादवयवा अपि न सन्ति । द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति । अतो न सन्त्यवयवाः । सूक्ष्मावयवान् पश्यतो ऽवयवबुद्धिः सदा भवति न घटबुद्धिः । कस्मात् । अवयवान् नित्यं स्मरतो घटबुद्धिर्नैव भवेत् । यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति । तदा घटबुद्धिर्विलम्ब्य भवेत् । न वस्तुतो विलम्ब्य (# SSS_368#) भवति । अतो नावयवाः स्मर्यन्ते । घटं दृष्ट्वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः । सर्वे चावयवा अभावा[त्मकाः]þ । कस्मात् । सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति । अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति । सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम् । अतो ऽवयवाः परमार्थतो ऽभावत्मकाः । अवयववादिनः सत्यद्वयभङ्गः स्यात् । कस्मात् । यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति । तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः । एवञ्च लोकसत्यं नास्ति । भवान् परमार्थं शून्यतां मन्यते । परमार्थे चाभावात्मका अवयवाः । अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वये ऽवतारयति । सत्यद्वये ऽनवतारादभावः । यो धर्मो ऽपनेयः सो ऽभाबात्मकः । यथा अवयवानुपादाय अवयवी निराक्रियते । अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते । अतो ऽयमवयववादो ऽभावात्मकः । रूपादीन्यपि अभावात्मकानि । कस्मात् । न हि चक्षुः सूक्ष्मं रूपं पश्यति । न च मनो गृह्णाति प्रत्युत्पन्नं रूपम् । अतो रूपमग्राह्यम् । चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति । मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते । अतो नास्ति किञ्चिद्रूपविकल्पकम् विकल्पकाभावाद्रूपमग्राह्यं भवति । नाद्यविज्ञानं रूपं विकल्पयति । तथा द्वितीयादिविज्ञानान्यपि । अतो नास्ति किञ्चिद्रूपविकल्पकम् । (पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति । अतो न नास्ति विकल्पकमिति । (u) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव । तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते । मनोविज्ञानमिदं न रूपं पश्यति । अदृष्ट्वा कथमनुस्मरेत् । यद्यदृष्ट्वानुस्मरेत् । अन्धो ऽपि रूपमनुस्मरेत् । न वस्तुतो ऽनुस्मरति । अतो मनोविज्ञानं नानुस्मरति । (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते । अतो ऽनुस्मरति । (u) मैवम् । कस्मात् । सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः । नैव विस्मरेयुः । तस्मादुत्पन्नत्वात् । (# SSS_369#) न वस्तुतो युज्यते । अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति । यथाकाशानुस्मरणम्, रूपघटादिग्रहः । सर्वे ऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः । अतः सर्वे पदार्था अभावात्मकाः । यदि वदसि चक्षुः पश्यतीति । किं रूपं प्राप्य पश्यति किं वाप्राप्य पश्यति । यदि प्राप्य [पश्यतीति] तदा न पश्यति । चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम् । यद्यप्राप्य पश्यतीति । तदा सर्वस्थं रूपं पश्येत् । न वस्तुतः पश्यति । अतो ज्ञायते नाप्राप्य पश्यतीति । (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति । (u) को नाम ज्ञानगोचरः । (पृ) यस्मिन् काले चक्षुः पश्यति । [स]ज्ञानगोचरः इत्युच्यते । (u) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात् । अतः प्राप्याप्राप्योभयथा न पश्यति । अतो ज्ञायते रूपमदृश्यमिति । यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते । तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात् । यद्येककाल[मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते । ऐककालिकयोर्मिथो हेतुत्वाभावात् । किञ्च चक्षुश्चतुर्महाभूत[मयम्] | यदि चक्षुः पश्यति । श्रोत्रादीन्यपि पश्येयुः । चतुर्महाभूतसाम्यात् । एवं रूपमपि [पश्येत्] | चक्षुर्विज्ञानं स्यात् सायतनं निरायतनं वा । उभयथास्ति दोषः । तथा हि- यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम् । यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते । यदि ब्रवीषि विज्ञानं चक्षुषो ऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते । यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते । तदा सायतनं भवति । सायतनत्वे सावयवम् । एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति । इत्ययं दोषः । बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति । एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति । वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः । यदि निरायतनं, तदा न चक्षुराश्रितं स्यात् ॥ अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः । (# SSS_370#) 148 शब्दखण्डनवर्गः अभाववाद्याह- एकत्वग्रह एव नास्ति । कस्मात् । चित्तं हि क्षणिकम् । शब्दो ऽपि क्षणिकः । यथा वदन्ति पुरुष इति । अय [मेकत्व]वादो न श्राव्यः । कस्मात् । "पु" श्रवणमनु विज्ञानं न "रुं" शृणोति । "रुं" श्रुत्वा शृणोति षम् । इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम् । अतो नास्ति विज्ञानमेकत्ववादग्राहकम् । अतो ज्ञायते शब्दो न श्राव्य इति । विक्षिप्तचित्तः शब्दं शृणोति । समाहितचित्तस्तु न शृणोति । समाहितचित्तेन तत्त्वं ज्ञेयं भवति । अतः शब्दो न श्रवणीयः । शब्दो ऽयं प्राप्य अप्राप्य वा उभयथापि न श्रवणीयः । उभयथाप्यश्रवणीयत्वान्नास्ति शब्दः । केचिदाहुः- श्रोत्रमाकाशस्वभावमिति । तम्य पदार्थाभावरूपत्वात् आकाश इत्याख्या । अतो नास्ति श्रोत्रम् । श्रोत्राभावात् शब्दो नास्ति । शब्दकारणं नास्तीत्यतः शब्दो नास्ति । शब्दकारणं महाभूतसंश्लेषः । अयं संश्लेषधर्मो नोपलभ्यते । कस्मात् । ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते । ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः । एकत्र स्थितमपि क्षणिकम् । अतो न संश्लेषो लभ्यते । शब्दखण्डनवर्गो ऽष्टचत्वारिंशदुत्तरशततमः । 149 गन्धरसस्पर्शखण्डनवर्गः न गन्धो ग्राह्यः । कस्मात् । न हि घ्राणविज्ञानं विकल्पयति । अयं चम्पकगन्धः इमे ऽन्ये गन्धा इति । मनोविज्ञान[मपि] न गन्धं जिघ्रति । तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम् । (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति । किन्तु गन्धं गृह्णात्येव । (u) मैवम् । यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति । तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति । पूर्वोक्तवत् गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथास्ति दोषः । तस्मान्नास्ति गन्धः । तथा रसो ऽपि स्पर्शो ऽपि नास्ति । कस्मात् । सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम् । अतो नास्ति स्पर्शः ॥ गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः । (# SSS_371#) 150 मनोविज्ञानखण्डनवर्गः मनोविज्ञानमपि धर्मान्न गृह्णाति । कस्मात् । मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति । [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव । अतो मनोविज्ञानं न रूपादीन् गृह्णाति । (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान् न जानाति । स्वात्मानं [वा] जानीयात् । (u) न [कश्चित्] धर्मः स्वात्मानं जानाति । कस्मात् । न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति । तद्यथा असि[धारा] न स्वात्मानं छिनत्ति । अतीतानागतयोरसद्धर्मत्वात् नान्यच्चित्तमस्ति । अतो मनोविज्ञानं न खात्मानं विजानाति । (पृ) यदि कश्चित् परचित्तं जानाति । तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव । (u) यथा कस्यचित् चित्तं स्वात्मानमज्ञात्वापि चिन्ता भवति अहं चित्तवानिति । एवं परचित्ते ऽपि । यो ऽनागतधर्मो ऽभाव[रूपः] सो ऽपि ज्ञानजनकः । परचित्तमप्येवमिति चेत्को दोषः । धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम् । यथा मनः प्राप्यालम्बते विजानाति । [वा] अप्राप्यालम्बते । मनश्च न रूपादीननुस्मरेत् । एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति ॥ मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः । 151 हेतुफलखण्डनवर्गः अभाववाद्याह- यद्यस्ति फलम् । हेतौ पूर्वं सन् वा गुण उत्पद्येत । पूर्वमसन्[वा] गुण उत्पद्येत । उभयथा चास्ति दोषः । यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति । दधिहेतौ पूर्वमसत् दधि, दधि उत्पादयति । शकटहेतौ पूर्वमसमत् शकटं, शकटमुत्पादयति । अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति । भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति । तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत् । तथा चेत् वायू रूपवान् स्यात् । वज्रादीनां गन्धवत्ता स्यात् । दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति । कृष्णतन्तुः कृष्णपटं साधयति । यदि (# SSS_372#) हेतौ पूर्वमसन् गुणः फलं साधयति । कस्मात् शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम् । अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति । इमौ द्वावपि दृष्टान्तौ दुष्टौ । अतो नास्ति फलम् । यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत । कथं सदुत्पद्येत । यद्यसत् । तदपि नोत्पद्येत । असत्कथमुत्पद्येत । (पृ) दृष्टे पश्यामः खलु घटं कियमाणम् कथं नास्ति घट इति । (u) घटो ऽयं पूर्वमकृतः कथं करणीयः । तस्यैवाभावात् । यदि पूर्वं कृत एव । कथं करणीयः । तस्य सत्त्वात् । (पृ) क्रियमाणः क्रियत इत्युच्यते । (u) नास्ति क्रियमाणम् । कस्मात् । यः कृतभागः स कृतकोटौ पतति । यो ऽकृतभागः [सो] 'कृतकोटौ पतति । अतो नास्ति क्रियमाणम् । यदि घटः क्रियावान्, अतीतो ऽनागतः प्रत्युत्पन्नो वा स्यात् । अतीतो न क्रियावान् । निरुद्धत्वात् । अनागतो न क्रियावान् असत्त्वात् । प्रत्युत्पन्नो ऽपि न क्रियावान्, भूयमानत्वात् । कारकमुपादाय क्रियावतः कर्म सिध्यति । तत्र कारक एव वस्तुतो नोपलभ्यते । तथा हि । शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः । कारकाभावात् क्रियावृत्तिरपि नास्ति । हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते । कस्मात् । यदि पूर्वं हेतुः पश्चात्कार्यम् । हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत् । यदि पश्चाद्धेतुः पूर्वं फलम् । हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत् । यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति । यदि हेतुः फलञ्च समकालम् न तर्हि अयं न्यायः । यथा द्वे शृङ्गे युगपदुद्भूते नोच्येते वामदक्षिणे ऽन्योन्यहेतुके । सिद्धान्ता इमे त्रयो ऽपि अयुक्ताः । अतो नास्ति फलम् । हेतुफले इमे यद्येकं, यदि वा नाना । उभयथास्ति दोषः । कस्मात् । यदि नाना । तदा तन्तून् विहाय पटः स्यात् । यद्येकम् । तन्तुपटयोर्विभागो न स्यात् । लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम् । यद्यस्ति फलम् । स्यात् स्वकृतं परकृतमुभयकृतमहेतुकृतं वा । सर्वमिदमयुक्तम् । कस्मात् । न कश्चिद्धर्मः स्वात्मानं करोति । यद्यस्ति स्वरूपतः । किं स्वात्मक्रियया । यदि नास्ति स्वरूपतः । कः करोति स्वात्मक्रियाम् । न च पश्चामः कञ्चन धर्मं स्वात्मानं (# SSS_373#) कुर्वन्तम् । अतो नास्ति स्वकृतन् । परकृतमयुक्तम् । कस्मात् । चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात् न परकृतम् । कर्तृत्वसंज्ञाभावात्सर्वे धर्मा अकर्तृकाः । यथा "बीजस्य नैवं भवति- अहमङ्कुरमभिनिर्वर्तयामीति । चक्षुषो रूपस्य नैवं भवति- आवां सह विज्ञानमभिनिर्वर्तयाव इति । अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा । उभयकृतमप्ययुक्तम् । स्वकृतपरकृतदोषसत्त्वात् । अहेतुकृतमपि न युक्तम् । हेतावासति फलमपि नास्तीत्युच्यते । यदि चतुर्धापि नास्ति । कथमस्ति फलम् । यद्यस्ति, उच्येत । फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाक्रियाचित्तपूर्वकं स्यात् । यदि क्रियाचित्तपुर्वकम् । गर्भे ऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति । ईश्वरादयो ऽपि न कुर्वन्ति । पूर्वकृतस्य कर्मणो ऽपि नास्ति क्रियाचित्तम् । कर्मेदमतीतगतम् । कथं क्रियाचित्तं भवेत् । अतो न कर्मणो ऽप्यस्ति चित्तम् । यद्यक्रियाचित्तपूर्वकमिति । कथं परस्य दुःखकृत् दुःखं लभते । परस्य सुखकृत् सुखं लभते । दृष्टे च कर्मकरणे चित्ते विकल्पयति- एवं कर्तव्यं, एवं न कर्तव्यमिति । यदि नास्ति क्रियाचित्तम् । कथमयं विभागो भवेत् । अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम् । एवमादयः सर्वे ऽपीन्द्रियविषया नोपलभ्यन्ते । अतो नास्ति धर्मः । हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः । 152 लोकसत्यवर्गः उत्तरमुच्यते । यत् भवान् नानाकारणैर्ब्रवीति- सर्वे धर्माः शून्या इति । तन्मतमयुक्तम् । कस्मात् । पूर्वमेवोक्तं मया- यदि सर्वमभाव[रूप]m । शास्त्रमिदमप्यभावरूपम् । नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि । अतो न सर्वधर्मा अभावात्मकाः । यद्भवतोक्तं- नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि । न तदस्माभिः प्रतिपादितम् । कस्मात् । भगवान् सूत्रे स्वयमिदं न्यषेधीत् । यदुत पञ्च वस्तून्यचिन्त्यानि (# SSS_374#) लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति । इदमसर्वज्ञः पुरुषो ऽभ्यूह्य न नितीरयितुं शक्नोति । तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः । श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः । तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति । यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः । एवं शून्यताज्ञानं सुलभम् । धर्माणां प्रविचयज्ञानं दुरुत्पादम् । (पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम् । यथा च भगवतोपदिष्टम् । तत्तथैव भविष्यति । (u) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति । विमुक्त्यर्थत्वाभावात् । तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति । नोपदिशत्येकैकशः किंप्रत्यय इति । दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति । विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः । उपदेशे ऽपि नास्ति महद्धितम् इत्यत ईदृशं वस्तु नोपदिशति भगवान् । न [तानि] न सन्तीति वक्तुं शक्यते । यथा कश्चित् चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति । तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं- वस्तु इति । ज्ञातुस्तु अस्ति । अज्ञातुः पुनर्नास्ति । यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयादृष्टत्वात् । न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति । यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते । तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः । तथागतस्तु आह- सन्ति पञ्च स्कन्धा इति । अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति ॥ लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः । (# SSS_375#) 153 धर्मचित्तनिरोधवर्गः (पृ) पूर्वमुक्तं- भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति । हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त]निरोधो ज्ञात एव । इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति । (u) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते । पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते । (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मो ऽविनाशधर्मो ऽविपरिणामधर्म आत्मामीयधर्म इति । ते शून्या इत्युच्यन्ते । न तु स्कन्धानेव न पश्यतीति । (u) योगावचरो नैव पश्यति पञ्चस्कन्धान् । कस्मात् । योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते । अतो योगावचरः पञ्चस्कन्धान् न पश्यति, स्कन्धनिरोधमात्रं पश्यति । पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते । स्कन्धानामेवाशून्यत्वात् । एवं शून्यताज्ञानन्तु विकलं स्यात् । (पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति । यथोक्तं सूत्रे- योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति । न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम् । (u) अस्तीदं वचनं, न तु व्यवदाना[र्थक]m । यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्मान् अनित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान् मायालक्षणान् निर्वेदलक्षणान् इति । इदं शून्याख्यमपि न व्यवदानात्मकम् । पुरुषो ऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति । तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति । (पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते । (u) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत् । अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते । पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत् पुनरभिमुखीभबति । प्रज्ञप्तिकारणनिरोधस्य (# SSS_376#) प्रसाधितत्वात् प्रज्ञप्तिसंज्ञा नानुवर्तते । तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः । न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते । तथा इदमपि । भगवान् राधमाह- सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति । किञ्चाहैकं सूत्रम- रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति । अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता । यो रूपपरिभेदः इयं धर्मशून्यतेति । भावना च द्विविधा- शून्य[ता]भावना नैरात्म्यभावना इति । शून्यताभावना च यत् प्रज्ञप्तिसत्त्वादर्शनम् । यथा कश्चित् जलं नास्तीति घट शून्यं पश्यति । तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति । यत् धर्मान् न पश्यति । इदं नैरात्म्यमित्युच्यते । उक्तञ्च सूत्रे- नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति । अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते । नैःस्वाभाव्यमेव नैरात्म्यम् । (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति । किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः । (u) न सन्ति वस्तुतः । सन्ति तु संवृतितः । कस्मात् । भगवानाह- संस्काराः संवृतितः सन्ति मायावत् निर्मितवत् । न तु परमार्थतः । परमार्थतः शून्यमिति वचनम्- अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति । परमार्थश्च यदुत रूपं शून्यमकिञ्चनम् यावद्विज्ञानं शून्यमकिञ्चनम् । अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत् परमार्थशून्यतादर्शनमित्युच्यते । (पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति । कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति । (u) सत्त्वानां कृत उच्यन्ते । सन्ति केचित् पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः । तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति । (पृ) किं नु खलु सूत्रे नोक्तम् अस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति । (u) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम् । यथोक्तं सूत्रे- धर्माः प्रज्ञप्तिसंज्ञामात्रम् । प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति । अस्माद्वचनात् ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति । (# SSS_377#) महाशून्यतासूत्रे ऽप्युक्तम्- य आह इदं जरामरणं, तस्य जरामरणम् इति । य आह- स एव जीवः तदेव शरीरम्, अन्यो जीवो ऽन्यत् शरीरम् इति । इदमेकार्थकम्, व्यञ्जनमेव नाना । येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति । यत् तस्य जरामरणं प्रतिषिध्यते तत् प्रज्ञप्तिखण्डनम् । यदिदं जरामरणं प्रतिषिध्यते । तत् पञ्चस्कन्धखण्डनम् । किञ्चाह- जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते । नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम् । संवृतित उच्यते जातिप्रत्ययं जरामरणमिति । यथा घटसंज्ञात्यये नास्ति घटः परमार्थतः । एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः । उक्तञ्च सूत्रे- यो धर्मो माया स मृषा । यो धर्मो ऽमाया, स एव परमार्थः इति । सर्वे संस्कृतधर्मा विपरिणामित्वात् माया इत्युच्यन्ते । मायात्वादभूताः । अभूतत्वान्न परमार्थसन्तः । यथाह गाथा- अभूतबद्धो लोको ऽयं सुनिश्चितवत्प्रभासते । असत् दृष्टं सदाभासमसद्वै परया धिया ॥ इति । [अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति । निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते । अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति । यदि स्कन्धाः परमार्थसन्तः, योगावचरो ऽपि दृष्ट्वा मार्गलाभी स्यात् । वस्तुतस्तु न तथा । अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति । स्कन्धनिरोधश्च सत्यम् । अतो ज्ञायते स्कन्धा न सत्यमिति । न सम्भवति स्कन्धाः सत्यं स्कन्धाभावो ऽपि सत्यमिति वक्तुम् । दृश्यस्य सर्वस्य मोहहेतुकत्वात् । यथा न कश्चिदवञ्चितलोचनो मायां पश्यति । तथा यो ऽमुग्धः न स पश्यति स्कन्धान् । अतः स्कन्धा न परमार्थसन्तः । उक्तञ्च सूत्रे- यत्रास्मीति तत्रेञ्जितम् । स्कन्धेषु चास्ति अस्मीति । यथाहानन्दः- धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति । स्थविरा भिक्षवः क्षेमकमाहुः- किमस्मीति वदसि । क्षेमकः प्रत्याह- न खल्वायुष्मन्तो रूपमस्मीति वदामि । नाप्यन्यत्ररूपादस्मीति वदामि । एवं यावद्विज्ञानमपि । अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु (# SSS_378#) अस्मीति अधिगतम् । [अयमहमस्मीति न समनुपश्यामि] | इति । अयं सूत्राशयः- शैक्षजनाः कदाचित् स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति । समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव । पुष्पवत् । न मूलकाण्डशाखापत्राण्येव पुष्पम् । नाप्यन्यत्र तेभ्य पुष्पम् । एवमेव न रूपा दीनि अस्मीति [वदामि] | नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि] | एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते । अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति । योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात् । यदि वस्तुसत् निमित्तम्, किमर्थं नानुस्मरति । न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत् रूपं, परन्तु नानुस्मर्यत इति । योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनात् अनिमित्ते ऽवतरति । अतो ज्ञायते रूपादयो न परमार्थसन्त इति । यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति । पञ्चस्कन्धा न सन्तीत्यतो ऽस्मीति बुद्धिर्निरुध्यते । अतः स्कन्धाः सर्वे शुन्याः । फेनसूत्रे भगवानाह- यदि पुरुषः फेनपिण्डं पश्येत् योनिश उपपरीक्षेत । स[तत्]तुच्छकञ्चैव जानीयात् । एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते । स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति । वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा[नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम् । तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः । कस्मात् । पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति । तथा बुद्बुदादीन्यपि । अतो ज्ञायते स्कन्धा न परमार्थसन्त इति । ये जिनपुत्राः संसारात् परमनिर्विण्णाः । [ते]धर्माणां प्रकृतितो ऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति । अतो ये ऽनित्यं (# SSS_379#) पश्यन्ति । [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति । ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात् ते दुःखचर्यां परिपूरयन्ति । एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते । [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम् । शून्यता च विमोक्षमुखम् । शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका । धर्मशून्यता[त्मिका]पि चास्ति । यथोक्तम्- चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति । प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति । यथाह भगवान्- यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]þ इत्यादि । य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति । किञ्चाह- सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः । विमुच्यन्त इति विमुक्तिखभावाः । निरुध्यन्त इति निरोधस्वभावाः इति । अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति । यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक् प्रहाणविमुक्तिनिरोधाः । निरोधश्चाभाव इत्युच्यते । अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वे ऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति ॥ धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः । 154 निरोधवर्गः यन्निर्वाणालम्बनं तत् शून्यचित्तमित्युच्यते । (पृ) निर्वाणमसद्धर्मः । चित्तं किमालम्बते । (u) चित्तमिदं यत्किञ्चताभावमालम्बते । इदं पूर्वमेव प्रतिपादितम् । निर्वाणज्ञानत्वात् । (पृ) शून्यचित्तमिदं कुत्र निरुध्यते । (u) स्थानद्वये [निरुध्यते] (1) अचित्तकसमाधिमुपसम्पन्नस्य (2) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते । कस्मात् । हेतुप्रत्ययनिरोधात् । अचित्तकसमाधावालम्बननिरोधात् [तत्] निरुध्यते । सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात् [तत्] निरुध्यते । (# SSS_380#) शास्त्रमाह- एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात् न समुदाचरन्ति । (u) पुरुषो ऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते । यथा प्रदीपो धर्मश्च सति निश्रये वर्तते । असति निश्रये न वर्तते । एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः । असति तु न समुदयः । अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते । यथा कल्पाग्निः पृथिव्यादिन् निःशेषं दहति । निमित्ताभावात् कर्मक्लेशानां न पुनः समुदयो भवति । अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति । अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति । अस्य नूत्नकर्मानुपचये ऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति । (u) सम्यक्- प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति । यथा दग्धं बीजं न पुनः प्ररोहति । असति च तृष्णाचित्ते न कर्माणि पच्यन्ते । यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति । योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति । अतो नास्त्युपपत्त्यायतनम् । यथा बीजमनाश्रयं नोत्पद्यते । कर्मक्लेशपौष्कल्यात् कायमुपादत्ते । अपौष्कल्ये तु निरुध्यते । स क्लेशाभावात् विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते । सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते । कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति । असति क्लेशे कायो न वेद्यते । कायवेद्यभावात् कर्माणि कस्य विपाकं प्रयच्छन्ति । यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते । तथा योगावचरो ऽपि । संसारे ऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति । यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति । एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात् [क्लेशाः] विपाकं प्रयच्छन्ति । प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते । स्वीयं कर्म च विपाकं प्रयच्छति । शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति । यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति । तथेदमपि । क्लेशबलेन च कर्माणि प्रवर्तन्ते । क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते । यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते । क्लेशबले च कर्माणि (# SSS_381#) विकारयन्ति । यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते । निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते । एवं क्लेशबलात् कर्म विपाकं प्रयच्छति । [क्लेश]विरहे तु न प्रयच्छति । अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः । तत्प्रभावमाहात्म्यात् कर्माणि नावकाशं लभन्ते । अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति । एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक]मर्पयति । नूत्नं तु कर्म न करोति । यथाग्निरिन्धनानां भस्मीभावे शाम्यति । एवमयं पुरुषो ऽपि वेदनीयाभावान्निरुध्यते । [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्यो ऽत्यन्तं विमुच्यते । अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात् ॥ निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः । [निरोधसत्यस्कन्धः समाप्तः |] (# SSS_382#) अथ मार्गसत्यस्कन्धः 155 मार्गसत्यस्कन्धे समाध्यधिकारे समाधिहेतुवर्गः शास्त्रमाह- इदानीं मार्गसत्यं विचार्यते । मार्गसत्यम्- आर्यो ऽष्टाङ्गिको मार्गः सम्यक् दृष्टिर्यावत् सम्यक् समाधिः । आर्यो ऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (1) समाधिः परिकरश्च (2) ज्ञानमिति । इदानीं समाधिर्विचारयितव्यः । (पृ) किंलक्षणा समाधिः । (u) चित्तस्यैकत्रावस्थानं समाधिलक्षणम् । (पृ) कथं चित्तमेकत्रावतिष्ठते । (u) बहुलीकृतभावनया तत्रावतिष्ठते । यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते । (पृ) कथं भावयितव्यम् । (u) यथासुखं भावयितव्यम् । (पृ) कथं सुखयति । (u) कायचित्तयोर्दौष्ठल्यं दुःखम् । प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्ये ऽपनीते सुखं भवति । (पृ) कथं प्रश्रब्धिर्भवति । (u) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः । (पृ) कथं प्रीतिर्भवति । (u) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात् भवति । (पृ) कथं चित्तप्रामोद्यं भवति । (u) परिशुद्धशीलधारणात् चित्तस्यौकौकृत्ये भवति । (पृ) उक्तः समाधिहेतुः । इदानीं कस्य समाधिर्हेतुः । (u) अयं यथाभूतज्ञानस्य हेतुः । यथाभूतज्ञानं शून्यताज्ञानम् । यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथो ऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यम् इति । अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम् । विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति । किं पुनर्लोकोत्तरं हितम् । अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते । सर्वञ्च सत् कुशलं सम्यक् ज्ञानाधीनम् । सर्वमसदकुशलं मिथ्याज्ञानाधीनम् । यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाकुशलानां धर्माणां समापत्तये । अन्वगेवाह्रीक्यमनपत्राप्यम् । (# SSS_383#) विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम् । इति । समाधिस्तु सम्यग्ज्ञानस्य हेतुः । अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति । तस्मात् भावनायां योगः कर्तव्यः ॥ समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः । 156 समाधिलक्षणवर्गः (पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकं उत भिन्नम् । (u) न ते भिन्ने । केचिदाहु- समाधिश्चित्तञ्च भिन्ने । समाधिलब्धचित्तमेकत्रावतिष्ठत इति । सदपीदं वचनमयुक्तार्थकम् । यदि चित्तं समाधिलब्धमालम्बने ऽवतिष्ठत इति । समाधिरियमपि आलम्बने ऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत । एवमनवस्था भवति । तत्तु न सम्भवति । यदीयं समाधिः प्रकृतितो ऽवस्थानमिति । चित्तमपि न समाधिमुपादायावतिष्ठेत । अतः समाधेरन्यत् चित्तमिति यद्वचनं तदप्रकृष्टार्थकम् । वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बने ऽवतिष्ठन्ते । ते ऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम् । यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति । तुल्यः पूर्वदोषः स्यात् । सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम् । न तु चित्तं समाधिलब्धमवतिष्ठत इति । अतो ज्ञायते न युक्तमिति । चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति । यथा पूर्वमुक्तम्- यत्र चित्तं सुखि भवति तस्मिन्नालम्बने ऽवतिष्ठत इति । चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम् । यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते । (पृ) समाधिरियं किं सास्रवा उतानास्रवा । (u) समाधिर्द्विविधा सास्रवा अनास्रवा चेति । लौकिका ध्यानसमाधयः सास्रवाः । धर्मावस्थामुपसम्पन्नस्य समाधयो ऽनास्रवा इत्युच्यन्ते । कस्मात् । कालो ऽयं यथाभूतज्ञानदर्शनमित्युच्यते । तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति । चित्तसमाधानात् समाधिः । यथाभूतप्रज्ञानात् (# SSS_384#) प्रज्ञा । चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति । तत्र कुशलेन चित्तसमाधानमेव समाधिः । नत्वकुशलेन अव्याकृतेन वा । सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः । विमुक्तिहेतुर्नाम नियतमूलकम् । केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति । स वादो न युक्तः । सास्रवानास्रवा यदि विमुक्तिं करोति । सा सर्वापि नियतमूलमित्युच्येत । समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते । परीत्ता विपुला अप्रमाणा चेति । चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते । अन्ये द्वे अपि तथा । समयवशात्रिविधं लक्षणं भवति । प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति । चित्ते ऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम् । चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम् । दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम् । यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति । यदि सदा तापयति । तदा द्रवीभवति । सदा सेचने घनीभवति । सदा स्थपनेस्फूर्यते । एवं योगावचरस्य चित्तमपि । कम्पितस्याप्रग्रहे सदा विक्षेपः । अवलीनस्याव्युत्थाने कौसीद्यम् । दान्तस्यात्यागे पुनरदमनम् । यथा च दान्तो ऽश्वः प्रवेगे प्रगृह्यते । दन्धः [कशया]ताड्यते । दान्तः परित्यज्यते । एवं योगावचरस्य दान्तं चित्तमपि । समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति । यथाधर्मं समाधावतरति । अयं समाध्यवतारोपायः । समाधिस्थितो न चलति । अयं समाध्यवस्थानोपायः । यथाधर्मं समाधेर्व्युत्तिष्ठते । अयं समाधिव्युत्थानोपायः । (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते । (u) योगावचरः स्वचित्तलक्षणं गृह्णन् एवं प्रगृह्णन् एवं व्युत्तिष्ठन् एवं परित्यजन् समाधाववतरति । तथा निर्गच्छति च । (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य । (u) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति । यथेप्सितञ्च न विन्दते । अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत् । इतीदृशा दोषाः सन्ति । लाभं हानिं मन्येत । हानिञ्च लाभम् । यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत- महाहितं लब्धमिति । अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति । प्रत्युत हानिकरमिति वदेत् । (# SSS_385#) (पृ) योगावचरस्य कस्मात् कदाचित्समाधिलाभो ऽस्ति कदाचिन्नास्ति । (u) समाधिलाभस्य चत्वारः प्रत्ययाः- (1) इहाध्वनि युनक्ति, (2) पूर्वकायप्रत्ययः (3) समाधिलक्षणं सुगृह्णाति, (4) श्रुत्वा समाधिधर्माननुवर्तयति इति । समाधिभावनाश्चतुर्विधाः- (1) सदाप्रयोगी नैकाग्रं चरति । (2) एकाग्रं चरति न सदाप्रयुक्तो भवति । (3) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति । (4) न सदा प्रयुक्तो नैकाग्रं चरति । किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलो ऽल्पप्रज्ञ इति । एषुतृतीयो योगावचरो ऽवश्यं लभते । चतुर्थो नावश्यं लभते । प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते ॥ समाधिलक्षणवर्गः षट्पञ्चाशदुत्तरशततमः । 157 त्रिसमाधिवर्गः (पृ) उक्तं सूत्रे- त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्समाधिरिति । किमिदम् । (u) एकाङ्गभावन इति यत् समाधिं भावयति न प्रज्ञाम् । प्रज्ञां वा भावयति न समाधिम् । उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति । अयं लौकिकसमाधिरूष्मादिधर्मगतः । आर्यः सम्यक्समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति । स आर्यः सम्यगित्युच्यते । केनेदं ज्ञायते । यथा स्थविरो भिक्षुराह- योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति । प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति । समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते । स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः । समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते । यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्तैत्युच्यते । (पृ) केचिदाहुः- एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि । यदि(वा)रूपाणि पश्यति न रश्मिम् । उभयाङ्गभावन इति यत् रूपञ्च पश्यति रश्मिञ्च पश्यति । आर्यः सम्यक्समाधिरिति यत् शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः (# SSS_386#) इति । कथमिदम् । (u) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रम् सूत्रे केवलमुक्तम्- अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम् । इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति । भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपम् इत्यादि । इति नावोचः । (पृ) सूत्र उक्तं- त्रयः समाधयः शून्यतो ऽनिमित्तो ऽप्रणिहित इति । एषां त्रयाणां समाधीनां को भेदः । (u) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम् । अयमुच्यते शून्यतः [समाधि]रिति । ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति । अयं शून्य एवानिमित्तः । शून्ये च नास्ति प्रणिहितं किञ्चन । अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते । अतस्त्रयो ऽप्येकार्थकाः । (पृ) तथा चेत् कस्मात् त्रय इत्युच्यन्ते । (u) शून्यं भावयेदिति शून्यतासमर्थ आह । शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति । निमित्तादर्शनादनिमित्तः । अनिमित्तत्वादप्रणिहीतः । अप्रणिहितत्वान्न कायं वेदयते । कायावेदनात्सर्वदुःखान्मुच्यते । इत्यादि हितानि शून्यताभावनया लभते । अत उच्यते त्रय इति । केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते । य आकारो ऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति । अयमप्रणिहितः । य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति । अयमनिमित्त इति । कथमिदम् । (u) यदाह भवान्- अनित्यतो दुःखत आकारः अप्रणिहित इति । तदयुक्तम् । कस्मात् । भगवान् सदा वदति यदनित्यं तदेव दुःखम् । यत् दुखं तदेवानात्मकम् इति । नैरात्म्यं प्रजानन् न पुनः प्रणिदधाति । अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति । हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम् । तत् तथैव स्यात् । कस्मात् । उक्तं हि सूत्रे- यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन् निर्विद्यते इति । मार्गे च न भवेदप्रणिहित आकारः । कस्मात् । प्रणिधानं हि तृष्णाङ्गम् । यथासूत्रमुक्तम् हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम् । अतो न भवेदप्रणिहित आकारः । किञ्चोक्तं सूत्रे- पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम् । शून्य एव निरोध इत्युच्यते । न (# SSS_387#) तत्रास्ति प्रणिधानम् । कायतृष्णा हि प्रणिधानं भवति । अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति । (पृ) किञ्चोक्तं सूत्रे- त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति । कथमिदम् । (u) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति । अयं शून्यशून्य इत्युच्यते । अप्रणिहितेन पञ्चस्कन्धान् निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति । अयमप्रणिहिताप्रणिहितः । अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति । अयमनिमित्तानिमित्तः । (पृ) आभिधर्मिका आहुः- त्रय इमे समाधयः सास्रवा इति । कथमिदम् । (u) इमे न सास्रवाः । कस्मात् । समयस्यास्या नास्रवानुशयत्वात् । समाधिरयं शून्यादिप्रधानः । कथं सास्रवो भवेत् । (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः । कथं समाधिरित्युच्यते । (u) समाधीनां भेदात् । समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात् समाधिरित्युच्यते । फले हेतूपचारात् । (पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयो ऽशैक्षजनमात्रलभ्या नान्यैरिति । कथमिदम् । (u) शैक्षजना अपि लभेयुः । कस्मात् । योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधो ऽधिगन्तव्यः । अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधो ऽधिगन्तव्यः स्यात् ॥ त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः । 158 चतुस्समाधिभावनावर्गः अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते । अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते । अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते । अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते । यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः । [सा प्रथमा भवना |]केनेदं ज्ञायते । भगवानाह- द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति । (# SSS_388#) (पृ) प्रथमं ध्यानमपि सप्रीतिसुखम् । कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति । (u) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात् न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः । कस्मादुच्यते सुखमिति । (u) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात् प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते । प्रथमध्याने दुःखमौदारिकम् । द्वितीयध्यानादिषु दुःखं सूक्ष्मम् । सूक्ष्मदुःखत्वात् सुखमित्याख्यां लभते । (पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति । कस्मात् दृष्टधर्मसुखविहारमात्रमुच्यते । (u) यथाजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम् । प्रत्यासत्योच्यते [तथा] | पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार i]ति । यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति । तदर्थमाह- पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति । बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति । अतो नाभिदधति साम्परायिकं सुखम् । लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति । अतो भगवानाह- इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति । इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते । प्रथमाया नामोपचारात् केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति । (पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति । कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि । (u) हितं द्विविधं लौकिकं लोकोत्तरमिति । द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम् । ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम् । दर्शनं पञ्चाभिज्ञादिहितम् । कस्मात् । चक्षुषा दृश्यमानत्वात् हितमिदं दर्शनमित्युच्यते । इदं रश्मिग्रहमुपादाय सिद्धत्वात् ज्ञानदर्शनमिति भवति । यत् रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम् । पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम् । अतः सूत्र उक्तम्- सस्मृतिसम्प्रजन्यो (# SSS_389#) योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति । वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति । वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत् । यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति । यथोक्तं सूत्रे- वितर्कः किं निदानः । [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति । अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात् स्मृतिसम्प्रजन्यं नाम । स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते । यथोक्तं सूत्रे- योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति । अतो ज्ञायते । सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्गृहीतानीति । (पृ) केचिदाभिधर्मिका आहुः- चतुर्थध्याने ऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति । कथमिदम् । (u) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति । अत[स्त]न्न युज्यते । समाधिभावना च त्रिविधहिताय संवर्तते- (1) दृष्टधर्मसुख[विहारा]य, (2) ज्ञानदर्शन [प्रतिलाभा]य, (3) आस्रवक्षयाय च । द्विविधाय वा संवर्तते । उक्तवदेकान्तक्षयार्थत्वात् सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात् मार्गमुपदिशति चक्षुष्मान् । तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य । नात्र भगवान् दृष्टधर्मसुख[विहार]माह । चतुस्समाधिभावनावर्गो ऽष्टपञ्चाशदुत्तरशततमः । 159 चतुरप्रमाणसमाधिवर्गः मैत्री करुणा मुदिता उपेक्षा । [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम् । यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते । तथा योगावचरो ऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते । अतो ऽयं सर्वसत्त्वानां सुविज्ञो भवति । (पृ) किं नाम सुविज्ञस्य (# SSS_390#) लक्षणम् । (u) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन् नैव विरुद्धासुखप्रार्थनाम् । तथा योगावचरो ऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम् । करुणा विहिंसाविरुद्धं मैत्रचित्तम् । कस्मात् । सत्त्वानां सुखप्रार्थनत्वात् । (पृ) द्वेषविहिंसयोः को भेदः । (u) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति । द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते । द्वेषो विहिंसाया हेतुः । द्वेषाकांक्षी अवश्यं प्रदाशमाचरति । मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम् । ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नो ऽसूयाव्यापादः । योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे । (पृ) किमिमानि त्रीणि मैत्री[रूपाणि]à (u) मैत्रचित्तस्यैव त्रयः प्रकाराः । कस्मात् । अव्यापादो मैत्री । न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते । यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते । अथ वा कश्चित् परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति । केनेदं ज्ञायते । कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते । किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा [न] प्रमोद्यत इति । योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति । इयं मुदितेत्युच्यते । अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति । (पृ) कस्योपेक्षया उपेक्षा । (u) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति । मित्रे ऽधिकम् । उदासीने न तुल्यम् । शत्रौ तु अल्पम् । तथा करुणा मुदितापि । अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति । पश्चात् सर्वसत्त्वेषु समचित्तो भवति । तथा करुणा मुदितापि । अतः सूत्र उक्तम्- रागप्रतिघप्रहाणायोपेक्षां भावय इति । (पृ) तथा चेत् न पृथगस्त्युपेक्षाचित्तम् । चित्तसाम्यमात्रमुपेक्षां भवति । (u) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति । मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम् । त्रयाणामेषां समभाव उपेक्षा । यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति । (# SSS_391#) (पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते । (u) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः । तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति । मैत्रचित्तस्य हितगुणञ्च पश्यति । यथोक्तं सूत्रे मैत्रचेतोविहारी सुखं स्वपिति । सुखंप्रतिपद्यते । न पापकं स्वप्नं पश्यति । देवता रक्षन्ति । मनुष्याणां प्रियो भवति । [अमनुष्याणां प्रियो भवति |] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते । [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति । इमान्यानिशंसानि श्रुत्वा भावयति । योगावचरो ऽनुस्मरति- अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति । अतो व्यापादमकृत्वा मैत्रचित्तं भावयति । किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि । अतः पापकानि परिवर्जयेदिति । उक्तञ्च सूत्रे- पञ्च द्वेषप्रहाणकारणानि सदानुस्मर्तव्यानीति । व्यापादश्च योगावचरस्य नालं भवति । अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत् । पापकानि वर्जयतो व्यापादः शाम्यति । पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात् । अथ वा स्यात् मम पिता भ्राता भार्या पुत्रो वा । कथं द्वेष्टव्यम् । इति । अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेत् इति । अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात् । कथं द्वेष्टव्यम् । दुर्जनान् दृष्ट्वा पापकमाचरन् उभयोरध्वनोर्दुःखं वेदयते । अतो न द्वेष्टव्यम् । पूर्वञ्च निभृतं पश्येत् जनस्य स्वभावः कुशलो ऽकुशल इति । यदि दुर्जनो मम [अकुशल]मादधाति, कस्मादहं द्विषामि । यथाग्निना दग्धो ना[ग्निं]द्विषेत् । क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति । इति पूर्वं पश्यन् किमर्थं द्विषति । येन प्रत्ययेन क्षान्तिं भावयति । तं धर्ममनुस्मरेत् । तदा व्यापादः शाम्यति, मैत्रचित्तञ्च वर्धते । क्षान्तिगुणो योगावचरो ऽनुविचिन्तयति- अहं यदि परं द्विषामि । तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः । अतः क्षन्तव्यमिति । यथाह भगवान् गाथाम्- (# SSS_392#) सुविनीतो यथा हस्ती सहते शरमस्त्रकम् तथा चाहमपीहैव तितिक्षे सर्वपापकम् ॥ इति । अपि चाह गाथाम्- अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा । न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः ॥ अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा । क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः ॥ इति । अतः क्षन्तव्यम् । तदकुशलं गुणः परिणमते । अकुशलेभ्यो गुणसंसिद्धेः । योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति । इत्यनेनोपायेन मैत्रचित्तं भावयति । (पृ) कथं करुणां भावयति । (u) योगावचरो ऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते । कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाअध्याम् इति । अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति- कथमहं परप्रणिहितं हापयेयमिति । अतः करुणायते । दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात् दुःखी भवति । सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात् दुःखी भवति । अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते । (पृ) कथं मुदितां भावयति । (u) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति । चिन्तयति चैवम्- सत्त्वानां सुखमुत्पादयेयमिति । [यदि] परः स्वयं लभते । तदा स मां सत्करोति । अतो मुदितामुत्पादयेत् । तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम् । न परमुपहन्ति । प्रत्युतात्मानमेव हिंसति । यथोक्तञ्च सूत्रे- ईर्ष्या संयोजना इति । तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति । (पृ) कथमुपेक्षां चरति । (u) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति । योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति । (पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते । (u) त्रिषु धातुषु वर्तते । (पृ) आभिधर्मिकाः केचिदाहुः- तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियम् इति । कथमिदम् । (# SSS_393#) (u) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति । किन्तु परहिते ऽकलुषमुदितचित्तता मुदितेत्युच्यते । चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि । (पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति । रूपलक्षणेन हि सत्त्वो विकल्प्यते । तत्र रूपणे रूपलक्षणं कथं भवेत् । (u) अरूपसत्त्वा अपि विकल्पनीयाः । यथोक्तंसूत्रे- सरूपारूप्यादिषु कुर्यादिति । किञ्चोक्तंसूत्रे- शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति । आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति । विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति । आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति । इति । अतो ज्ञायते आरूप्ये ऽपि सन्त्यप्रमाणानीति । (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति । किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति । (u) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति । अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते । कर्मणां सरूपविपाकजनकत्वात् । यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते । तथा करुणापि । कायाधीनतया भूयसा दुःखानां समुदयः । आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात् । आकिञ्चन्यायतनपरमा उपेक्षेति । योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । नैवसंज्ञानासंज्ञायतने ऽपि अप्रमाणमस्ति । अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते । सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशात् उच्यते । शुभे मैत्र्यांः परमाधिक्यात् इत्येवमादि । ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात् । (पृ) आभिधर्मिका आहुः- चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति । तत्कथम् । (u) कस्मान्नान्यसत्त्वालम्बनानि तानि । वक्तव्यो ऽत्र हेतुः । भगवानप्रमाणसूत्र आह- इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति । तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्यूर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति । रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः । (# SSS_394#) (पृ) आभिधर्मिका आहुः- कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति । कथमिदम् । (u) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति । (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति । तदा न पुण्यं क्षीयेत । तत्र नित्यमुत्पद्येरन् । (u) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तो ऽपि[ततो]निवर्तन्ते । तथा मैत्रादीनपि (पृ) यद्ययं न्यायः । कस्मान्न क्षिप्रं निवर्तन्ते । (u) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते । यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते । तथेदमपि ॥ (पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते । (u) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात् । (पृ) सूत्रमाह- मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति । सास्रवानास्रवयोः कथं सहभावना । (u) मैत्री[स्मृति]सम्बोध्यङ्गेनानुगता भवति । यथोक्तं सूत्रे- यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति । तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति । धर्माश्रवणे ऽपि सम्बोध्यङ्गानि भावयति । इति । किञ्चोक्तं सूत्रे- भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति । मैत्रचित्तं यद्यपि न संयोजनं हापयति । [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति । अत उच्यते मैत्री भावनया अनागामिफलं लभत इति । मैत्री भावनया सम्बोध्यङ्गमप्येवम् । (पृ) अर्हन् प्रहीणसत्त्वसंज्ञः । कथमप्रमाणानि भावयति । (u) अर्हन् मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति । उपपत्तिवेदनाभावात् । (पृ) बुद्धानां भगवतां महाकरुणा कथम् । (u) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति । धर्माणामत्यन्तशून्यतां प्रजानन्तो ऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति । (पृ) करुणाया महाकरुणायाश्च को भेदः । (u) कृपाचित्तमात्रं करुणा । क्रियां साधयतीति महाकरुणा । कस्मात् । बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते । अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते । आज्ञेन्द्रियेण सत्त्वानां (# SSS_395#) दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा । उपकारबहुलेति महाकरुणा । अप्रतिहतेति महाकरुणा । कुतः । करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत् । महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति । करुणाचित्तं कदाचित् घनं, कदाचित् तनीयः, न समं भवति । सर्वत्र समेति महाकरुणा । आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा । करुणा तु नैवमित्ययं भेदः । बुद्धे मैत्र्यादि महदित्युच्यते । करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते ॥ चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः । 160 पञ्चाङ्गार्यसमाधिवर्गः उक्तं हि सूत्रे- पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति । प्रीतिः प्रथमद्वितीयध्यानयोः । प्रीतिलक्षणं सममिति एकाङ्गमुच्यते । तृतीयध्याने प्रीतिविरहात् सुखं पृथगेकमङ्गमुच्यते । चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते । इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम् । प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति । पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते । निर्वाणगामित्वादार्यम् । (पृ) सूत्र उक्तम्- पञ्च आर्यसमाधिज्ञानानि । कतमानि इमानि । (u) भगवान् स्वयमाह- योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते । (# SSS_396#) समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते । समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते । अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते । स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते । इति । अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति । चित्तधारणा परं नास्ति । समाधिं भावयतो यदि क्लेशा भवन्ति । [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति । समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते । आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः । अकापुरुषा यदार्यजनाः । ज्ञानलाभित्वात्कापुरुषा न भवन्ति । [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति । इदं द्वितीयज्ञानमित्युच्यते । रागादिक्लेशानामल्पीयसां निरोधात् शान्तम् । शान्तत्वात् प्रणीतम् । क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते । अयं वीतरागमार्गः- इदं तृतीयज्ञानं भवति । क्लेशप्रहाणसाक्षात्कारात् क्षेमं शान्तं लभते । तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम् । आयत्यां सुखं यन्निर्वाणसुखम् । इदं चतुर्थज्ञानं भवति । योगी नित्यमनिमित्तचित्तो विहरति । अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते । इदं पञ्चमं ज्ञानं भवति । तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम् । यद्युत्पन्नं समाधिफलं लब्धमेव ॥ पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः । 161 षट्समाधिवर्गः (पृ) उक्तं सूत्रे- समाधयः षट् अष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते । एवं नानालक्षणभावनापि । कतमानीमानि । (u) एकलक्षणमितीदं ध्यानसमाधिः स्यात् । ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात् । नानालक्षणमितीदं ज्ञानदर्शनं भवेत् । धर्माणां नानास्वभावस्य [परि]ज्ञानात् । पञ्चस्कन्धादिधर्माणामुपायत्वात् । (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति । (u) यत् कश्चित् समाधिमुपादाय पुनः समाधिमुत्पादयति । एकलक्षणा नानालक्षत्वाय संवर्तत इति (# SSS_397#) यदि कश्चित् समाधिमुपादाय ज्ञानदर्शनमुत्पादयति । एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति । एवं नानालक्षणभावनापि । (पृ) केचिदार्मिधर्मिका आहुः- एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित् चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत् । एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत् । एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत् । नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति । तथा अन्यौ द्वावपि । कथमिदम् । (u) [अत्र] हेतुर्वक्तव्यः । कस्मात् चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम् । पञ्चाङ्ग[भूत]समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति । पञ्चाङ्गानि नाश्रीयन्ते । पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः । कथं तान्याश्रित्य अर्हत्फलं लभते । कस्मात् । अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते । किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत । तस्मान्नास्ति [हेतुः] | केचिदाहुः- षड्विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति । कथमिदम् । (u) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके । तस्मान्न स्यात् यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वानुलोम्यप्रातिलोम्येन व्युत्क्रमादिः । पञ्चसमापत्तिव्युत्थानैः किं हितं लभते । योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशो ऽवतरेत् क्रमशश्च व्युत्तिष्ठेत् । यद्युत्तमभूमिभाक् कस्मात्पुनरधो भूमिमवतरति । अधोभूमिः कण्टकभूता । यथा न कश्चित्पुनर्बालक्रीडायामभिरमते । यथा च विदग्धो जनो न पुनरभिरमते मूढे । तथेदमपि स्यात् । यदुक्तं व्युत्क्रामतीति । इदमयुक्तम् । सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां (# SSS_398#) समापत्तय इति । यदि योगी व्युत्क्रामति आतृतीयम् । कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम् । बलानुभावसदृशमिदमिति यदि मतम् । यथा कश्चित् श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत् न द्वौ । दृष्टान्तो ऽयमपि नैकान्तिकः । महाबलिष्ठः कश्चित् चत्वारि सोपानान्यपि व्युत्क्रमेत् । शतं पक्रमान् प्रक्रममाणो ऽपि कश्चिदस्ति । अतो न युज्यते । सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानो ऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति । सूत्रमिदं सम्यगर्थविरुद्धम् । न श्रेद्धेयम् । सत्यपि वचने ऽस्मिन् नायमर्थो युक्तः । कस्मात् । यदि योगिनो निरोधसमापत्तावतारं वदति तदानुलोम्येन समापत्तिः स्यात् नैकक्षणे पञ्चधा । योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात् । यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वात् अनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च । यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते । यदि दमनं निषेवितुमिच्छति । तदा रहसि [करोति] | यदुक्तम्- अधोभूमिः कण्टक[भूता] | न [तत्र] समापद्येतेति । अधोभूमेर जयात् पुनः समापद्यते । योगिगोचरमार्गत्वात् । यदुक्तं यथा न कश्चित् बालक्रीडायामभिरमत इति । [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति । यथा कश्चिद्वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति । शिक्षणार्थत्वात् । एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात् महर्षीणां समाधिषु वशिताबलाच्च । भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात् स्वतन्त्रं समापद्यत व्युदतिष्ठत् अनुलोमं प्रतिलोमं व्युदक्रामीत् । अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्यो ऽकुशलसंस्कारेभ्यो निर्विद्येत । अतो भगवानस्मिन् धर्मे ऽद्भुतं प्रेमाविश्चकार । इदं सूत्रं सम्यगर्थविरुद्धमिति यत् भवानवोचत् । तदिदमयुक्तम् । यत् भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति । [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्- प्रथमध्यानात् व्युत्क्रम्य निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति । चित्तबल महिम्ना एवं शन्कोति ॥ षट्समाधिवर्ग एकषष्टयुत्तरशततमः । (# SSS_399#) 162 सप्तसमाधिवर्गः शास्त्रमाह- सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते । यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति । निश्रयो नाम यत् सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते । यथोक्तम्- समाहितस्य यथाभूतज्ञानमुत्पद्यत इति । प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति । अतो भगवानाह- नायं सम्पन्न इति । समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत । अत उच्यते निश्रय इति । (पृ) कथमिमान् ध्यानसमाधीन् निश्रित्यास्रवाणां क्षयं लभते । (u) भगवानाह- योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति । किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतः । एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते । यावदाकिञ्चन्यायतनमप्येवम् । परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि । योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति । तत्तु पश्चाल्लभते । अतो भगवानाह- मा मन्यध्वं निर्वाणसुखलक्षणमिति । किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवान् इति । तथा निश्रयान्तरेष्वपि । (पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते । (u) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयान् अस्ति आर्यमार्गप्रतिलम्भनम् इति । अतो ज्ञायते कामधातुरप्यस्तीति । (पृ) केचिदाहुः- प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति । कथमिदम् । (u) मैवम् । यद्यप्राप्ता भूमिर्निश्रयो भवति । तदास्ति (# SSS_400#) दोषः । यद्यप्राप्तां भूमिं लब्धुं शक्नोति । कस्मान्न प्रथमं ध्यानं समापद्यते । अतो न युक्तमिदम् । (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते । (u) न तत्रास्ति संज्ञानम् । समाधौ भूयसा प्रज्ञाल्पीयसी । अतो नोच्यते [स] निश्रयो भवतीति । सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति । कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति । (u) तीर्थिका अतत्त्वज्ञत्वात् संज्ञामात्रमाश्रयन्ते । सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या । आर्यास्तु संज्ञां भङ्क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते । अतो निश्रय इत्याख्या । यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति । नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते । सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः । 163 अष्टविमोक्षवर्गः शास्त्रमाह- सूत्र उक्तं- अष्टौ विमोक्षाः- अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः । योगावचरो ऽनेन विमोक्षेण रूपाण्यभिभावयति । केनेदं ज्ञायते । द्वितीयविमोक्षे ह्युक्तम्- अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति । अध्यात्मरूपपरिभेदनादाह- आध्यात्ममरूपसंज्ञीति । अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति । द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव । बाह्यरूपमात्रमस्ति । तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम् । अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च । इदं रूपशून्यमित्याख्यायते । यथोक्तं पारायणसूत्रे- रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च । अन्तर्बहिश्च नो पश्यन् अहं पृच्छामि वस्त्विदम् ॥ इति । [अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह । यथोक्तं षड्धातुसूत्रे- यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत् ज्ञानमात्रमस्ति इति । (# SSS_401#) ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति । अष्टमविमोक्षे सर्वेषां क्षयः । कस्मात् रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः । इदमेवार्हत्फलमित्युच्यते । एवं क्रमेण क्षयभाक् भवति । इमे ऽष्टविमोक्षाः । कश्चिदाह- प्रथमौ द्वौ विमोक्षावविशुद्धौ । तृतीयस्तु विशुद्ध इति । नेदं युज्यते । कस्मात् अयं विमोक्ष इति नास्ति [यत्किञ्चित् । यस्य] अविशुद्धभावनया विमोक्षं लभते । विशुद्धभावनयापि नास्ति विमोक्षः । केवलं शून्यभावनया विमोक्षं लभते । तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते । (पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति । कथमिदम् । (u) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया । कस्मात् । यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति । (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते । [तेषां] आरूप्यविमोक्षो भवेत् । (u) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स]विमोक्ष इत्युच्यते । आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति । अतो विमोक्ष इत्युच्यते । (पृ) भवानवोचत्- निरोधसमापत्तिरर्हत्फलमिति । इदमयुक्तम् । कस्मात् । शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते । निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम् । तथा च शैक्षा आस्रवक्षयभाजः स्युः । (u) सूत्रे सामान्यलक्षणेन निरोध उक्तः । न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति । यथोक्तं सूत्रे- निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति । द्विविधं निर्वाणं दृष्टधर्मनिर्वाणम् आत्यन्तिकनिर्वाणमिति । किञ्चाह क्षेमो द्विविधः- [अवर]क्षेमः परमक्षेम इति । क्षेमलाभो ऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति । अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः । किञ्चोक्तं (# SSS_402#) सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति । यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात् । (पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते । (u) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति । न तूक्तं क्षयनिरोधं प्रतिलभत इति । योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते । अयं प्रज्ञाविमुक्त इत्युच्यते । यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते । [तदा] कायसाक्षीत्युच्यते । यद्युभयं लभते । तदा उभयतो विमुक्त इत्युच्यते । कस्मात् । क्लेशा एको भागः । ध्यानसमाध्यावरणधर्मा अपरो भागः । उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग]विमुक्त इत्युच्यते । (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना । (u) व्यञ्जनमेकम् । अर्थस्तु नाना । अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः । विमोक्षेषु निरोधः क्लेशानां निरोधः । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः । तथाहि- प्रथमध्यानं समापन्नस्य वाक् निरुध्यते । द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति । तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते । चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते । आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति । विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति । आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति । नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति । निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति । इति । एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते । (पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति । (u) निरोधस्तुल्यार्थो ऽपि मेदवान् स्यात् । अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति । विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति । कस्मात् । प्रज्ञप्तितो हि वेदनोत्पद्यते । प्रज्ञप्तिभेदे वेदना निरुध्यते । सूत्रेष्वस्तीदृशो विभागः । यद्याह- कण्ठतो योगावचरः (# SSS_403#) क्षयनिरोधलाभीति । तदा [स] कृतकरणीय इति । ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति । न त्वाह चित्तचैत्ता निरुध्यन्त इति । (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः । तदा सर्वे ऽर्हन्तः सर्वदा लभेरन् । (u) सर्वे लभन्ते । न तु समापद्यन्ते । ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते । (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः । कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति । (u) अयं समाधियुक्तो ऽपि न साक्षात्करोति । अस्ति पुनस्तटिदुपमसमाधिः । [इमं] समाधिमुपादाय क्लेशान् क्षपयति । यथोक्तं सूत्रे- मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति । चीवरमुपादाय पुनः क्लेशो न भवति । इत्यादि । कस्मात् । तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति । अर्थो ऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम् । तत्र ध्यानं नाम चत्वारि ध्यानानि । केचिदाहुः- चत्वारि ध्यानानि चत्वारो ऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते । विमोक्षः अष्टविमोक्षाः । समाधिरेकक्षणतटिदुपमसमाधिः । समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह- शारिपुत्रः- सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च वशीकरोमि इति । अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः । किन्तु न [तत्र] समापद्यते । अभ्यासप्रकर्षात् समापत्तिं वशीकरोति । (पृ) कस्मादर्हन् न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति । (u) पुरुषो ऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति । उपेक्षाभिनवात् न सम्यगभ्यस्यति । यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम् । यथोक्तं सूत्रे- योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति । किं पुनर्मरणमविद्याम् इति । अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति । उक्तञ्च सूत्रे- अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः । अविद्यामुपादायास्ति विद्यास्वभावः । (# SSS_404#) अशून्यमुपादयास्ति शून्यस्वभावः । रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः । अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः । विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः । आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः । पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति । पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याविद्या भवति । यस्तान् परिभेदयति । तस्य भवति विद्यास्वभावः । यथा भगवान् एकं भिक्षुमनुशास्ति- शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तम् इति । यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति । [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति । अयं शून्यस्वभाव इत्युच्यते । तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते । यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात् वियुज्यन्ते । स्कन्धानुपादायास्ति निरोधस्वभाव इति । योगावचर[श्चिन्तयति]- यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणम् सर्वेषां निरोधः श्रेयानिति । अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति । (पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते । (u) सूत्र उक्तम्- विद्यास्वभावो यावत् नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति । कस्मात् । आद्यो रूपज्ञानालम्बनो विद्यास्वभावः । द्वितीयस्वभावो ऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति । एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते । अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात् । अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति । (पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति । (u) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते । सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते । (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः । (u) शून्यस्वभावत्वात् सर्वे ऽनास्रवाः ॥ अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः । (# SSS_405#) 164 अष्टाभिभ्वायतनवर्गः अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि । तान्यभिभूय जानाति पश्यति । एवं संज्ञी च भवति । इदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]m । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]m । अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]m । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम् । तानि खलु रूपाण्यभिभूय जानाति पश्यति । एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]m । षष्ठं पीतानि पश्यति । सप्तमं- रक्तानि पश्यति । अष्टमं- अवदातानि पश्यति । योगावचर एवमप्रमाणानि रूपाणि पश्यति । कस्मात् । न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि । संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति । योगावचरो यदा शून्यतया रूपाणि परिभेदयति । तदा अभिभ्वायतनमित्युच्यते । (पृ) क इदं प्रतिलभते । (u) इमे भगवतः श्रावका नान्ये । (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति । (u) कामधातौ भवन्ति । (पृ) किं सास्रवाणि उतानास्रवाणि । (u) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदे ऽनास्रवाणि भवन्ति । (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते । (u) इदं योगावचराणामभ्यासक्तमायतम् । अतो भगवान् श्रावकाणां कृत आह- अभिभ्वायतनमिति । तदालम्बनाभिभवप्रदर्शनार्थम् ॥ अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः । 165 नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः नवानुपूर्वविहाराः- चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च । प्रथमं ध्यानम्- यथोक्तं सूत्रे योगावचरो विविच्यैव कामैर्विविच्याकुशलै (# SSS_406#) धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति । (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम् । कस्मात्पुनरुच्यते विविच्यैव कामैरिति । (u) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति । लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात् । न हि कश्चिच्चक्षुषा रूपं न पश्यति । श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति । अत उच्यते विविच्यैव कामैरिति । कामो नाम कामचित्तं न रूपादिः । यथोक्तम्- रूपादयः पदार्था न कामा इति । कथं तज्जानीमः । व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति । यथोक्तं सूत्रे- रूपादयस्तद्भागा न कामा भवन्ति इति । अतो रागचित्तं काम इत्युच्यते । यस्य रागचित्तं भवति स कामान् पर्येषते । कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य पर्येषणा इत्यादि । अतो ज्ञायते कामरागैर्विविक्तत्वात् विविच्यैव कामैरिति । केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै]र्विविक्तं कामैर्विविक्तमिति । विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम् । प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम् । योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम् । यथोक्तं सूत्रे- सवितर्क सविचारं विहारं विहरामीति । [अतो] ज्ञातव्यं भगवानवोचत्- विक्षिप्तचित्तं वितर्क इति । वितर्को ऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति । यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः । विचारो ऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति । वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते । प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति । वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते । ध्यानस्यास्य वितर्कविचारव्याकुलत्वात् कायान्तरविपाकं प्रतिलभते । अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः । (पृ) यदि वितर्कविचारविवेक[जा] प्रीतिः प्रथमं ध्यानम् । तदा न स्यात् पञ्चाङ्गं प्रथमं ध्यानम् । यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः । उक्तञ्च सूत्रे- प्रथमं ध्यानं सवितर्कं सविचारम् । अन्यत् प्रश्रब्धिसुखम् अन्या च प्रीतिरिति । यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात् । (# SSS_407#) (u) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम् । न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति । प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते । (पृ) यद्यासन्नभूमिको धर्मगणो ऽङ्गमिति । प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः । (u) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति । योगावचरचित्तं हि [त]द्विविक्तमेव । प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति । पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते । अङ्गं नाम कारणम् । भाग एव कारणम् । यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि । तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम् । यत् योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति । इमौ वितर्कविचारौ । अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति । द्वितीयध्याने चित्तसमाधानं स्थितमेव । अतो न तौ कारणम् । ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः । यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति । तदयुक्तम् । प्रथमध्यान उत्पन्ने ऽथ वितर्कविचारौ भवतः । तयोः प्रत्यासन्नत्वात् तत्सहगतमित्युच्यते । यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षे ऽपि सहेत्युच्यते । अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः । यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमे ऽपि पीडित इत्युच्यते । पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययो ऽस्तीति [कृत्वा] पीडित इत्युच्यते । सुखवेदनैव प्रीतिः । किन्तु विभज्योच्यते । प्रश्रब्धितो ऽपि सुखं पृथगुच्यते । यथोक्तं सूत्रे- प्रश्रब्धकायः सुखं वेदयत इति । (पृ) तथा चेत् कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते । (u) कालतः पञ्चोच्यन्ते । यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति । तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति । न तु वस्तुतो ऽस्ति कायप्रश्रब्धिः । चित्तमेव सुखितमिति [तत्] कायो ऽपि वेदयते । एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते । प्रीतिः प्रथमलब्धलक्षणा सुखं भवति । पश्चात्परं प्रीतिरित्यायते । (# SSS_408#) कालभेदात् । न ह्यस्ति पृथक् प्रश्रब्धिधर्मः । प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते । यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम । एवं प्रश्रब्धिरपि । प्रशमने ऽपि प्रश्रब्धिरित्युक्तम् । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः- तथाहि- प्रथमं ध्यानं समापन्नस्य वाक् निरुद्धा भवति । यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति । इति । अतो नास्ति पृथक् प्रश्रब्धिधर्मः । यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम् । कस्मात् । उक्तं हि सूत्रे- यदि योगावचरः प्रथमं ध्यानं समापद्यते । तदा वाक् निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः । कथं वाचो हेतुरस्ति, वाक् च निरुद्धा भवति । यदि मतं वितर्कविचारौ यद्यपि वर्तेते । व्यवहारमात्रं निरुद्धं भवतीति । तदा कस्यचित् कामधातुकचित्तगतस्य अव्यवहारकाले ऽपि [विअतर्कविचार]रोधो भवेत् । (पृ) प्रथमध्याने वितर्कविचारौ न स्तः । आर्यस्तृष्णींभावः स्यात् । भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह । न प्रथमध्यानम् । अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्याताम् इति । (u) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति । न तु वितर्कविचारसम्प्रयुक्तत्वात् । उक्तञ्च सूत्रे- प्रथमध्यानस्य शब्दः कण्टक इति । अतो नाह तूष्णीभाव इति । (पृ) प्रथमध्यानस्य कस्मात् शब्दः कण्टको भवति । (u) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत् पेशलम् । द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत् सुदृढन् । स्पर्शादयो ऽपि प्रथमध्यानस्य कण्टकाः । स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात् । न तथा द्वितीयध्यानादेः । कस्मात् । प्रथमध्याने पञ्चविज्ञानानामव्युपशभात् । द्वितीयध्यानादौ च तेषां व्युपशमात् ॥ नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः । (# SSS_409#) 166 द्वितीयध्यानवर्गः [पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमात् अध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति । (पृ) यदि वितर्कविचाराणां व्युपशमात् द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम् । यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते । (u) यथा प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते । तथेदमपि । (पृ) प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि [पञ्च] विज्ञानानि सन्ति । विज्ञानानि च दुःखेन्द्रियस्याश्रयाः । अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः । (u) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति । (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता] | स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते । (u) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत् । (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः । (u) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम् । असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति । तत्र दुःखेन्द्रियं भवति । अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः । (पृ) तथा चेत् प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम् । तत् दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम् । (u) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम् । सुविशुद्धप्रीतिलाभिनो ऽविशुद्धप्रीतिर्निरुध्यते । अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम् । असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते । प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात् न [तस्य] व्युपशम उच्यते । यथा तृतीयध्याने दुःखं नास्ति । उच्यते च दुःखस्य सुखस्य च प्रहाणात् चतुर्थध्यानमुपसम्पद्य विहरतीति । तथेदमपि । योगावचरः प्रथमध्याने ऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति । अध्यात्मं सम्प्रसादनमिति । द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते । अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या । इदं द्वितीयध्यानस्य रूपम् । चेतस एकोतिभावमवितर्कमविचारमिति । चेतस एकोतिभावश्चेतस (# SSS_410#) एकस्मिन् मार्गे विहरणं ध्यानमित्युच्यते । इदमेवाध्यात्मं सम्प्रसादनम् । एतत्समाधिलाभात् वितर्कविचारौ न भवतः । न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः । उत उच्यते अवितर्कमविचारमिति । समाधिजं प्रीतिसुखमिति । प्रथमध्याने विवेकात्प्रीतिं लभते । अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते । अत आह समाधिजमिति । (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः । (u) प्रथमध्याने दौर्मनस्यव्युपशमात् प्रीतिः । द्वीतीयध्याने दुःखव्युपशमात् प्रीतिः । प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते । यद्युभे अपि प्रीति तृष्णाप्रत्यये । तथापि प्रथमध्याने सातिपेशला । (पृ) एतादृशो ऽर्थः किं सास्रवः किमनास्रवः । (u) सर्वं सास्रवम् । आत्मसंज्ञायां सत्यामस्ति प्रीतिः । यस्यानास्रवं चित्तम् । तस्य नास्त्यात्म[संज्ञा] | आत्मनो ऽसत्त्वान्नास्ति प्रीतिः । (पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम् । भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह । प्रीतिसम्बोध्यङ्गन्तु अनास्रवम् । अतो ज्ञाउयते ऽस्त्यनास्रवा प्रीतिरिति । उक्तञ्च सूत्रे- प्रीतिमनस्कस्य कायः प्रश्रभ्यति । प्रश्रब्धकायः सुखं वेदयते इति । यदि नास्त्यनास्रवा प्रीतिः । नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत् । परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति । अतो ज्ञायते ऽस्त्यनास्रवा प्रीतिरिति । (u) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत]मिदमयुक्तम् । सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति । यथोक्तं सूत्रे- यस्मिन् समये योगावचरो धर्मं शृणोति । अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति । सम्बोधिश्च असंम्बोधिज्ञानस्याख्या । यदि सम्बोधाय भवन्ति । अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत । भवानाह- नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति । पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते । न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति । यथा द्वितीयध्याने (# SSS_411#) प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः । न वयं ब्रूमो ज्ञानविनिर्मुक्तो ऽस्ति पृथग्वेदनाधर्म इति । इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते । अतो ऽस्त्यनास्रवं सुखम् । न तु प्रीतिं प्रतीत्य भवति । किञ्चोक्तं सूत्रे- कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः । अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वात् अस्त्यनास्रवा प्रश्रब्धिः । भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह- अस्ति भगवतः प्रीतिरिति । इदं वस्तु प्रकाशयितव्यम् । यस्य नास्त्यात्मा । न तस्यास्ति प्रीतिः । यद्यर्हतो ऽस्ति प्रीतिः । दौर्मनस्यमपि भवेत् । वस्तुतस्तु नास्ति दौर्मनस्यम् । अतो ज्ञायते नास्ति प्रीतिरिति । (पृ) यथा द्वितीयध्याये ऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम् । तथा अर्हतो ऽपि प्रीतिरस्ति न दौर्मनस्यम् । को दोषः । (u) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते । दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति] | सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः । किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते । अतो नास्त्यनास्रवा प्रीतिरिति । यद्यस्ति, कथं विरागादिति वचनं भवेत् । अनास्रवे चित्ते च प्रीति र्न भवेत् । प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति । (पृ) तथा चेत् प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना । उक्तं हि सूत्रे- प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति । इदानीं प्रीतिरपि नास्ति । किमस्ति पुनः । (u) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह । किञ्चित्पुनः सूत्रमाह- अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति । न तदाकारं तदालम्बनं स्मरति । किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः । (पृ) रोगतो गण्डतः शल्यतो ऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि । अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि । (u) इमे चत्वार आकारा दुःखस्य नामान्तराणि । अतो ऽनास्रवाणि । (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः । (u) मार्गचित्तगतस्य नास्ति प्रीतिः । व्यवहारगतस्य त्वस्ति । अशैक्षस्य सर्वदा नास्ति । (पृ) उक्तं हि सूत्रे- प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति । कथमाह- नास्त्यनास्रवा प्रीतिरिति । (u) अनात्मचित्तमेव सुखम् । (# SSS_412#) योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति । परमार्थज्ञानात्तु चित्तं प्रमोद्यते । न पृथगस्ति प्रीतिः । किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति । अत एवमुच्यते ॥ द्वितीयध्यानवर्गः षट्षष्ट्युत्तरशततमः । 167 तृतीयध्यानवर्गः प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति । (पृ) कस्मात् प्रीत्याश्च विरागादिति । (u) योगावचरः प्रीतौ परिभ्रमेदिति विरागः । प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा । प्रथमत आरभ्य दुःखानुयायिनी । हेतुनानेन विरागः । योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति । प्रीतिजं सुखञ्च मन्दम् । प्रीतिविरागजं सुखं गभीरम् । यथा कश्चित् पुत्रभार्यादिभिः सदा न प्रीतो भवति । प्रीतेः संज्ञाविकल्पजत्वात् । सुखं न संज्ञाविकल्पजमिति सदा भवति । तथा योगावचरो ऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते । पश्चात्तु [ततो] निर्विद्यते । (पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते । योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते । (u) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरो ऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति । (पृ) धर्मदुःखास्तित्ववशात् शीतं सुखं भवति । यदि धर्मविविक्तो भवति । न तदा शीतं सुखं भवति । योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति । (u) सुखजननं द्वितीयध्यानं कदाचित् दुःखवर्तनात्सम्भवति । यथा धर्मदुःखिनः शीतं सुखं भवति । कदाचित् दुःखविवेकात् सम्भवति । यथा विप्रियविवेकः । यथा भगवान् कौशाम्बिभिक्षुविविक्त आह- अहं सुखीति । तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति । यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति । (# SSS_413#) उपेक्षक इति । प्रीतेर्विरागादिति शान्तं भवति । योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः । इदानीं ततो विरागाच्चित्तं शाम्यति । अत उपेक्षक इत्युच्यते । स्मृतः सम्प्रजानन् इति । प्रीत्यादीनवादेतदुभयं सदोपनीयते । न तेन प्रीतिरागता प्रभिन्ना भवति । किञ्च स्मृत इति प्रीतेरादीनवं स्मरति । सम्प्रजानान् प्रीतावादीनवं पश्यति । सुखञ्च कायेन प्रतिसंवेदयत इति । प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम् । अनिञ्जनानीषत्वात् । नेदं सुखं संज्ञाविकल्पजम् । अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम । यत्तदार्या आचक्षन्त उपेक्षक इति । आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम् । यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति । अनासक्तचित्तत्वात् उपेक्षक इति । स्मृतिमान् सुखविहारीति । पुरुषो ऽयं प्रज्ञायोपेक्षते यत् प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते । कल्याणस्मरणं यत् प्रीतावादीनवस्मरणम् । तत्रापि वक्तव्यं सम्प्रजानन् इति । स्मृत्या साहचर्यात् नोच्यते । सुखमिति परमसुखम् । अत आर्या आचक्षन्त उपेक्षक इति । (पृ) तृतीयध्याने ऽस्ति सुखप्रतिसंवेदनम् । कस्मादाह- उपेक्षासुखमिति । (u) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति । सुखप्रीतिसंवेदनमेवोपेक्षासुखम् । (पृ) तथा चेत् चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम् । उपेक्षायाः सत्त्वात् । (u) चतुर्थध्याने ऽपि सुखप्रतिसंवेदनमस्तीति वदामि । किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते । (पृ) यदि सुखप्रतिसंवेदनसमन्वितम् । कस्मात् । प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या । तृतीयध्याने सुखमिति । (u) संज्ञाविकल्पस्य सत्त्वात् प्रीतिः । तस्याभावात् सुखम् । योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात् सुखमित्युच्यते । तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते । यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति । इञ्जनं नाम विकल्पस्याभिधानम् । तदेव सुखम् ॥ तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः । 168 चतुर्थध्यानवर्गः सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । (पृ) यदि पूर्वमेव (# SSS_414#) दुःखस्य प्रहाणम् । कस्मादत्रोच्यते । यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति । यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति । (u) चतुर्थध्यानमनिञ्जनम् । तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति । कस्मात् । इञ्जनं नाम कम्पनारम्भः । योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते । चित्त इञ्जिते रागद्वेषौ भवतः । सुखस्य दुःखस्य च प्रहाणात् चित्तं नेञ्जते । (पृ) यदि चतुर्थध्यानं हिततमं वेद्यते । कस्मात्सुखमिति नोच्यते । (u) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते । यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति । तत् सुखमित्युच्यते । तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते । उपेक्षास्मृतिपरिशुद्धमिति । अत्रोपेक्षा परिशुद्धा । अनीषणत्वात् । त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति । अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा । कस्मात् । तृतीयध्याने सुखासङ्गित्वात् स्मृतिर्व्याकुला । चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात् स्मृतिः परिशुद्धा । (पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम् । (u) यद्युक्तं स्मृतिपरिशुद्धमिति । सम्प्रजन्यमुक्तमेवेति वेदितव्यम् । अनयोर्द्वयोर्धर्मयोर्मिथो ऽव्यभिचारात् । किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः । सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते । तृतीयध्यानस्य चरमभागे ऽपि नोच्यते सम्प्रजन्यम् । उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते । नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति । स्मृतिरियं ध्यानसमाधिं साधयति । यदि कस्यचित् समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति । तेन केवलमुच्यते । उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारो ऽपेक्ष्यते । अतः सम्प्रजन्यं नोच्यते । (पृ) अदुःखासुखा वेदना अविद्याङ्गम् । चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम् । अतो नोच्यते सम्प्रजन्यम् । (u) तथा चेत् अदुःखासुखा वेदना नानास्रवा स्यात् । सुखवेदनायाः कामाङ्गत्वात् । न च [सा]नास्रवा । (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम् । परभूमिदोषविरोधाय चोच्यते स्मृतिः । चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम् । (u) चतुर्थध्याने ऽपि अस्ति कामादिदोषः । अतो वक्तव्यं सम्प्रजन्यम् । अत्र कामदोषो ऽतिसूक्ष्मः दुरवबोधः अतो ऽवश्यं वक्तव्यं स्यात् । अन्यभूमौ वक्तव्यमपि नोच्यते । अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति । (# SSS_415#) (पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः । (u) प्रश्वासः कायं चित्तञ्चाश्रयते । केनेदं ज्ञायते । यदा चित्तं सूक्ष्मं, तदा श्वासो ऽपि सूक्ष्मः । चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ । यथा कश्चित् परमक्लान्तो भारं वहति । पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति । श्वसनकाले [पुनः] सूक्ष्मः । तथा चतुर्थध्याने ऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ । केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः । अतः श्वासो निरुद्ध इति । तदयुक्तम् । कस्मात् । अन्नपानरसप्रवाहः कायमभिव्याप्नोति । यदि रोमकूपाः संवृताः, न समुदाचरेत् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति । (पृ) चतुर्थध्याने नास्ति सुखा वेदना । तत्र कथमस्ति तृष्णानुशयः । उक्तं हि सूत्रे- सुखवेदनायां तृष्णानुशय इति । (u) तत्रास्ति सूक्ष्मा सुखा वेदना । औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति । यथा समीरणप्रकम्पितप्रदीपः । यदि निगूढगृहे निक्षिप्यते । तदा न कम्पते । तत्रावश्यमस्ति खलु सूक्ष्मो वातः । औदारिकवाताभावात्तु न कम्पते । तथा चतुर्थध्याने ऽप्यस्ति सूक्ष्मं सुखम् । औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते ॥ चतुर्थध्यानवर्गो ऽष्टषष्ठ्युत्तरशततमः । 169 आकाशानन्त्यायतनवर्गः सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनस्कारा दनन्तम् आकाशम् इत्याकाशानन्त्यायतनमुपसम्पद्य विहरति । रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः । योगावचरः कस्मात्[ताः] समतिक्रामति । यदेषु रूपेषु प्रतिघः अन्तरायः । नानात्वसंज्ञा यत् घण्टाभेर्यादयः । एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः । अतो हेतोः समतिक्रामति । सर्वशो रूपसंज्ञानां समतिक्रान्तस्य (# SSS_416#) प्रतिघसंज्ञा निरुध्यते । प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति । तत्र संक्षेपान्नोक्तम् अस्य समतिक्रमादस्य निरोध इति । केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति । प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा । नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा । इति । इदमयुक्तम् । कस्मात् । प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्ग्रहीतमेव । कस्मात् पृथगुच्यते । रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्मनोविज्ञानाश्रितं रूपम् । अतो न वक्तव्यं पृथङ् नानात्वसंज्ञेति । इति यथापूर्वं वक्तव्यम् । आकाशानन्त्यायतनमुपसम्पद्य विहरतीति । योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति । अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति । बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति । किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति । अतो ज्ञायते कायो ऽयं पूर्वं साकाश इति । (पृ) अयमाकाशसमाधिः किमालम्बनेन भवति । (u) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति । कस्मात् । करुणाशीर्षक एवं चिन्तयति- सत्त्वा दयनीया रूपसंज्ञापीडिता इति । (पृ) समाधिरयं कं सत्त्वमवलम्बते । (u) सर्वसत्त्वानवलम्बते । (पृ) योगावचरो ऽयं रूपसंज्ञाविविक्तः । कथं रूपसत्त्वानवलम्बते । (u) अयं रूपमवलम्बते । रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम् । यथोक्तं सूत्रे- आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन् न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति । ततो भीतो निवर्तते । यथा तापात् चर्मच्छेदः । निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति । एवमयमपि रूपमवलम्बमानो न [तत्रा]भिनन्द्याध्यवसाय तिष्ठति । यथा च योगावचरो रूपसंज्ञाविविक्तो ऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते । यथा अरूपसमाधिरनास्रवं रूपमबलम्बते । न तत्र दोषो ऽस्ति । अक्लेशायतनत्वात् । तथान्यदपि स्यात् । (# SSS_417#) (पृ) आकाशं रूपायतनस्वभावम् । कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति । (u) समाधिरयमसंस्कृताकाशावलम्बित्वात् रूपाणि समतिक्रामति । (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते । कस्मात् । अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत]माकाशमुक्तम् । अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति । न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम् । संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति । अतो नासंस्कृतमाकाशम् । (u) न रूपस्वभावामाकाशमुच्यते । कस्मात् । उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति । (पृ) अस्ति पुनः सूत्रवचनम्- आलोकं प्रतीत्याकाशं जानीम इति । न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः । (u) रूपाभाव आकाश इत्युच्यते । रूपाण्यालोकेन ज्ञाप्यानि । अत आलोकं प्रतीत्य रूपाभावो ज्ञायते । नत्वाकाशमस्ति । तमस्यपि आकाशं ज्ञायते । अन्धो हस्तेनापि आकाशं जानाति । दण्डेनापि आकाशमिदमिति जानाति । अतो ज्ञायते आकाशं न रूपस्वभावमिति । न रूपमेभिः प्रत्ययैर्ज्ञाप्यते । रूपमिदञ्च सप्रतिघम् । आकाशमप्रतिघम् । आन्यादिः रूपाण्यत्यन्तं क्षपयति । नत्वाकाशम् । यद्याकाशं क्षीयते, किमात्मकं भवेत् । (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति । यथा भित्तावुद्भूतायां न पुनराकाशमस्ति । (u) तत्र रूपमुत्पन्नम् । नानेन रूपेण यत्किञ्चित् क्षीयते । कस्मात् । रूपाभावो ह्याकाशम् । नह्यभावः पुनरभावः कर्तुं शक्यः । अतो न रूपाकाशं क्षपयति । भवानाह- आकाशं रूपमिति । न तत्रास्तिकारणं येनेदं रूपं भवेत् । (पृ) पश्यामः खलु द्वारादावाकाशम् । प्रत्यक्षदृष्टे न कारणापेक्षा । (u) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्- यत् तमस्यपि ज्ञाप्यमित्यादि । (पृ) यद्याकाशं न रूपम् । को धर्म इदं भवति । (u) अभावधर्म आकाशम् । यत्र[रूपं] नास्तीति वचनम् तत्राकाशं भवति । (पृ) उक्तञ्च सूत्रे- षड् धातुरयं पुरुषकाय इति । किञ्चाह- आकाशमदृश्यमरूपमप्रतिघमिति । यद्यभावधर्मः, (# SSS_418#) नैव वक्तुं शक्यते । न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते । (u) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति । यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम् । आकाशन्त्वनाश्रितमतो ऽभावधर्म इति ज्ञायते । यद्भभवानाह- आकाशं धातुरिति । तदपि न युक्तम् । कस्मात् । रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते । अनेनार्थेनाह भगवान्- षड्धातुको ऽयं पुरुषकाय इति । [यत्] भवानाह- न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति । तदप्ययुक्तम् । कस्मात् । सर्वथा आकाशवशाल्लभ्यते । अस्ति कृतकमतीतानागतवस्त्वादि । नेदृशमस्ति शशशृङ्गादौ । (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम् । नास्तीति वक्तव्यम् । (u) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते । आकाशमकर्मकम् । अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतो ऽयं समाधिरदित आकाशमवलम्बते । (पृ) समाधिरयं कतमां भूमिमवलम्बते । (u) सर्वा भूमिः निरोधमार्गञ्चावलम्बते । (पृ) केचिदाहुः- अरूपसमापत्तयो निरोधालम्बना अपि अयं अनुमानज्ञानभागीयं निरोधमात्रमालम्बते । न दृष्टज्ञानभागीयं निरोधम् । इति । तत्कथम् । (u) सर्वं निरोधमवलम्बते । दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत]निरोधमवलम्यते । अनुमानज्ञानेनान्यनिरोधमवलम्बते । एवं मार्गो ऽपि । सर्वप्रतिपक्षावलम्बित्वात् । (पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा । (u) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति । (पृ) तथा चेत् कथं न च्युतिर्भवति । (u) कर्मविपाके वर्तमानत्त्वान्न च्यवते । यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितो ऽपि न च्यवते । तथा तत्रापि । (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः । (u) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते । समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ? | तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा । यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानम् सर्वमाकाशानन्त्यायतनमित्याख्यायते ? ॥ आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः । (# SSS_419#) 170 आरूप्यसमाधित्रितयवर्गः सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते । यथा नदीं तीर्त्वा उडुपं त्यजति । यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति । तथा योगावचरो ऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति । विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान[मपि आलम्बते] | अत आकाशमुपेक्ष्य विज्ञानमवलम्बते । यथा रूपपरिश्रान्त आकाशमालम्बते । तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते । पुद्गलो ऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते । अतो विज्ञानमात्रमालम्बते । योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतो ऽनन्तमस्ति । तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति । [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम् । मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यम् इति । अतो विज्ञानालम्बनचित्तं प्रगृह्णाति । चित्तस्य [परम]सूक्ष्मत्वात् आकिञ्चन्यमित्युच्यते । पुनरेवं चिन्तयति- अकिञ्चन्यमितीयं संज्ञा । संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः । यस्य संज्ञा नास्ति स पुनर्मूढो भवति । यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति । अतः संज्ञाभ्यो न विमोक्षलब्धः । योगावचरः संज्ञां विपदं आसज्ञिकं सम्मोहं पश्यति । इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति । शान्तं प्रणीतञ्च यत् नैवसंज्ञानासंज्ञायतनमित्युच्यते । पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते । अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति । केचिदाहुः- असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति । तदयुक्तम् । (# SSS_420#) कस्मात् । यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम् । (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति । आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात् । (u) यत् तत्र वर्तमानं न [तत्] निरोधकम् । तदन्तराजायमानन्तु निरोधकं स्यात् । यथा निरोधसमापत्तौ । (पृ) चित्तनिरोधस्य फलमासंज्ञिकम् । अतो रूपचित्तनिरोधे ऽत्यन्तदोषाय भवति । (u) निरोधसमापत्तेरपि सचित्तकता फलम् । तथेदमपि । यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम । यथा निर्मितगतं रूपम् निर्मितचित्ते पुनः फलमुत्पादयति । अतो नात्यन्तं निरुध्यते । अतो रूपधातौ न चित्तनिरोधो वक्तव्यः । यद्युच्यते । अरूपधातावपि वक्तव्यः स्यात् । असंज्ञि समापत्तौ च न चित्तं निरुध्येत । कस्मात् । योगावचरो ऽवश्यं चित्तनिर्वेदात् चित्तविरागात् चित्तं निरोधयति । यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत । किं पुनः रूपधातावुत्पद्येत इति । पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति । यथोक्तं सूत्रे- दीर्घरात्रं [ह्येतत् भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टम् एतन्मम एषो ऽहमस्मि एष म आत्मेति । अतो न निश्शेषं निर्विद्यते विरज्यते । किञ्चोक्तं सूत्रे- तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति । अतो न चित्तं निरोद्धुमलम् । यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम् । वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत् न त्वेव चित्तम् । तत्कस्य हेतोः । दृश्यते ऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन् । यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत् रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते । तद्यथा [भिक्षवः] (# SSS_421#) मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति । तां मुक्त्वा अन्यां गृह्णाति । एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि । तत् रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते |] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति । अतो ऽनित्यमित्येव प्रजानाति इति । प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति । सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात् न चित्तं निरोधयितुमलम् । पृथग्जनाश्च रूपविरागिणो ['पि] चित्ताविरागित्वान्नालं विमोक्तुम् । ये युगपच्चित्तं निरोद्धुमलम् । ते कस्मान्नालं विमोक्तुम् । किञ्च पृथग्जनाः [चित्त]निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम् । यथोक्तं सूत्रे- नैषो ऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदम् शान्तशिवसंज्ञां नोत्पादयति । कथं चित्तं निरोद्धुमलं भवेत् । पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति । अतो नास्ति चित्तनिरोधप्रत्ययः । किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात् वदति नास्ति संज्ञेति । औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति । [स चासंज्ञीत्युच्यते |] यथा अल्पज्ञो ऽज्ञ इति । यथा वा अल्पदशनो ऽदशन इति । यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः । यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते । तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितो ऽसंज्ञीत्युच्यते । आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः । 171 निरोधसमापत्तिवर्गः सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति । (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति । अरूपसमापत्तिषु च (# SSS_422#) नोक्तो ऽस्तङ्गमः । (u) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव । अतो ऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (u) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः । केचिदाहुः- समतिक्रमो व्युपशमो ऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति । आरूप्यसमापत्तिषु च चित्तं सुस्थिरम् । अवरभूमौ चित्तं विक्षेपकम्प्यम् । अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) यत् सहैवोक्तं अस्ति कण्टको यदुत रूपसंज्ञा इत्यादि । तत् कस्मादुच्यते चित्तं सुस्थिरमिति । (u) यद्यपि सहैवोक्त मस्ति कण्टक इति । तथापि चतुर्थध्यानमचलमित्याख्यायते । एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते । (पृ) शैक्षो न निरोधसमापत्तिं लभेत । नैवसंज्ञानासंज्ञायतनस्य सर्वशो ऽनतिक्रमात् । (u) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति । किन्तु न पश्यति तेषामनुत्पादम् । अत उक्तदोषो लभ्यते । यत् भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत् विरुध्यते । (u) निरोधसमापत्तिर्द्विविधा- क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति । क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते । (1) क्लेशानां निरोधान्निरोधसमापत्तिः, (2) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः । क्लेशानां निरोधो ऽष्टमविमोक्षः । तेदेवार्हत्फलम् । अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव । अत्र संज्ञानां व्युपशमे ऽपि अन्यसंयोजनानां सत्त्वात् पुनरनुत्पादिका न भवति । (पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति । स्रोतआपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति । (u) अनुपूर्वविहारेषु निरोधो महानिरोधः । (# SSS_423#) यदि कश्चित् ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते । यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते । अतो ऽनुपूर्वविहारा उक्ताः । अन्यत्राप्यस्ति निरोधचित्तम् । यथा चतुर्थध्याने चित्तचैत्तान् निरुन्ध्य आसंज्ञिके प्रविशति । प्रथमध्यानादौ कस्मान्न निरोधः । अन्यत्रापि च निरोधचित्तार्थो भवेत् । यथोक्तं सूत्रे स्रोतआपन्नादयो निरोधं साक्षात्कुर्वन्ति । निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्यो ऽस्ति धर्मो निरोध इति । अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति । (पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान् निरोधयति । कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते । (u) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते । वेदितञ्चेदं द्विविधं- संज्ञावेदितं प्रज्ञावेदितमिति । संज्ञावेदितं संस्कृतालम्बनं चित्तम् । संज्ञाकाराणां प्रज्ञप्तिगतत्वात् प्रज्ञप्तिश्च द्विविधा- हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति । अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति । प्रज्ञावेदितं असंस्कृतालम्बनं चित्तम् । अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति । (पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात् संज्ञावेदितं केवलमुच्यते । कस्मात् । क्लेशानामस्ति भागद्वयम्- तृष्णाभागो दृष्टिभाग इति । वेदितादुत्पद्यते तृष्णाभागः । संज्ञातो दृष्टिभागः । कामधातौ रूपधातौ च वेदितं प्रधानम् । अरूप्यधातौ तु संज्ञा प्रधाना । अतो द्विविधमेवोक्तम् । विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम् । विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या । संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति । चित्तचैत्तानां ततो ऽव्यभिचारात् । (u) मैवम् । भवानाह- प्राधान्यात् [संज्ञावेदितं] केवलमुच्यत इति । [तदा] चित्तमात्रं वक्तव्यम् । कस्मात् । उक्तं हि तत्र तत्र (?) सूत्रे- चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः । चित्तस्यैव विकल्पात् संज्ञावेदितमित्युच्यते । इति । अतो वक्तव्यं चित्तमेव । चित्ते चोक्ते सुगमम् । अतो भवदुक्तिर्न [संभवति] | (# SSS_424#) (पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति । (u) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः । अयं निरोधधर्मः अनभिलापवेद्यत्वात् कायेन साक्षात्करोतीत्याह । तद्यथा अपां स्प्रष्टा तच्छइत्यं प्रजानाति । न तु श्रोता प्रजानाति । तथेदमपि । अचित्तधर्मत्वात् इयं कायेन साक्षात्करोतीति स्यात् । (पृ) यद्भवानाह- निरोधसमापत्तिरचित्तधर्म इति । न तत् युज्यते । कस्मात् । समापत्तिमिमां समापन्नः सत्त्व [एव] भवति । लोके च नास्ति को ऽपि सत्त्वो ऽचित्तक इत्यतो ऽयुक्तम् । उक्तञ्च सूत्रे- आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाव्यभिचारिण इति । अतो नास्ति निरुद्धचित्तः [सत्त्वः] | सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति । निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः । कस्मात् । नह्ययं कबलीकारमाहारं भुनक्ति । स्पर्शादयो ऽपि निरुद्धाः । अतो नास्त्याहारः । चित्तञ्च चित्तादुत्पद्यते । चित्ते ऽस्मिन् निरुद्धे नान्यच्चित्तमुत्पद्यते । समनन्तरप्रत्ययाभावात् कथमूर्ध्वभावि चित्तमुत्पद्येत । किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत् निरुध्यते । नान्यत्र[गतं] निरुध्यते । यथोक्तं सूत्रे- रूपेण कामान् समतिक्रामति । अरूपेण रूपं समतिक्रामति । निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति । चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति । सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते । निरूपधिशेषनिर्वाणलाभिनो ऽक्लिष्टं चित्तं निरुध्यते । इत्ययमेव तथागतशासने सम्यगर्थः । निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते । चित्तनिरोधो हि मरणम् । यदि निरुद्धं चित्तं पुनर्जायते । मृतश्च पुनर्जायेत । निर्वाणं प्रविष्टो ऽपि पुनर्जायेत । तदा तु नैव विमोक्षः । वस्तुतस्तु न तथा । अतश्चित्तं न निरुध्यते । अत्रोच्यते । यद्भवानाह- नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्ये ऽपि मरणे ऽस्ति भेदः । यथा सूत्रे परिपृच्छति- यो ऽयं [भन्ते] मृतः [कालकृतः] यश्चायं (# SSS_425#) संज्ञावेदयितनिरोधं समापन्नः । अनयोः किं नानाकरणम् । प्रत्याह- यो ऽयं [गृहपते] मृतः [कालकृतः] | तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि । यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः । तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद् विभक्तं वर्तते इति । अतो ऽचित्तकः सत्त्वो भवेदिति । पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति । [स्थिति]लाभबलात् सचित्त इत्याख्या । न तु स तरुपाषाणसमः । यद्भवानवोचत्- त्रीणि वस्तून्यव्यभिचारीणीति । तत् कामरूपधातुकसत्त्वार्थतयोक्तम् । अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म । निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम् । अस्मिन् सूत्रे ऽप्युक्तम् विज्ञानं कायाद्विभक्तमिति । अतस्त्रीण्यविभक्तानीति यत् वचनं, तत् यत्र सन्ति तत्रोक्तम् । यदवोचद्भवान्- आहारं विना कथं जीवेदिति । कायो ऽयं पूर्वतनीनमनः सञ्चेतनाहारात् प्रत्युत्पन्ने वर्तते । शीतादिस्पर्शात् कायं सन्धत्ते । यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत । [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः । कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति । (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति । यथा चक्षू निरुद्धं सत् न तद्विज्ञानं जनयति । (u) यथा निरुद्धं कर्म विपाकमुत्पादयति । तथेदमपि । यन्मनः यच्च मनोविज्ञानम् इमे द्वे मिथः प्रतिसम्बन्धिनी । न तथा चक्षुश्चक्षुर्विज्ञानम् । अतो ऽहेतुः । यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति । तदयुक्तम् । त्रिविधो हि निरोधः- रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने । कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे । यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति । पुरुषस्यास्य नायुरूष्म निरुद्धम् । मृतस्य त्रीण्यपि निरुद्धानीति । अयं भेदः । पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते । न तथा मृतस्य । यदुक्तं भवता- यदि निरुद्धं चित्तं पुनर्जायते, (# SSS_426#) तदा न विमोक्ष इति । तदयुक्तम् । कस्मात् । निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि । न पुनरुत्पद्यन्ते । अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते । यथा निरोधसमापत्तिवर्ग उक्तम्- निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति । अतश्चित्तं पुनरुत्पद्यते । निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते । अतो ज्ञायते समापत्तिरियमचित्तकेति । (पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति । (u) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम् । यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयम् इति । अस्य च ध्यानसमापत्तिबलं सुदृढम् । तदाश्रित्य प्रज्ञापि महती । प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते । यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार]समानो भवति । अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे । तथेदमपि । इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात् महाफलमुत्पद्यते । यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति । लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति । निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः । विशुद्धचित्तस्य दानं महाविपाकप्रापकम् । नाविशुद्धचित्तस्य पुरुषो ऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः । अत[स्त]त्सत्कारो महाविपाकप्रापकः । किञ्चायं सदा परमार्थसत्ये तिष्ठति । अन्ये संवृतिसत्ये वर्तन्ते । पुरुषो ऽयं सदा सरणधर्मे वर्तते । कस्मात् । संस्कृतालम्बनं चित्तं सरणं भवति । उक्तञ्च सूत्रे- तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा । तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम् ॥ इति । रागप्रत्यया प्रज्ञप्तिसंज्ञा । अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः । अपि चोक्तं सूत्रे- यस्य दानपतेः सत्कारं भुङ्क्त्वा अप्रमाणसमाधिमुपसम्पद्य (# SSS_427#) विहरति । अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति । निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम् । इदमुच्यते ऽप्रमाणम् । अतो दृष्ट एव विपाकं लभते । किञ्च अष्टभिर्गुणै रलङ्कृतमिदं पुण्यक्षेत्रम्- सम्यक् दृष्टिः, निर्वाणालम्बनं चित्तं अन्यानि चाङ्गानि तैः समन्वागतं भवति । अत[स्तत्र दत्तं] दृष्टविपाकं जनयति । (पृ) केचिदाहुः- निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति । तत्कथम् । (u) यथोक्तवत् एतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति । नेमे गुणा लौकिकाः स्युः । (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था । तेन धर्मेण हि चित्तं नोत्पादयति । अतश्चित्तविप्रयुक्तसंस्कारः स्यात् । यथा तप्ते ऽयस्मि कार्ष्ण्यं न भवति । तापापगमे पुनर्भवति । तथेदमपि स्यात् । (u) तथा चेत् निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात् । कस्मात् । निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते । यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति । इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात् । योगावचराणामीदृशो धर्मः स्यात् निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते । अतो न वक्तव्यो विप्रयुक्तसंस्कार इति । (पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत । (u) अनुपूर्वमेव व्युत्तिष्ठते । क्रमेण चौदारिकं चित्तं समापद्यते । (पृ) सूत्र उक्तम्निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति- अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति । कस्मादेवम् । (u) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम । शून्यत एवानिञ्ज्यः । संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम् । शून्ये[सति] अनिमित्तम् । अनिमित्ते [सति] रागादि किमपि नास्ति । अचित्तको ऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते । अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति । (पृ) केचिदाहुः- निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम् । समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति । कथमिदम् । (u) न सास्रवम् । योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति । परिभेदात्समापद्यते । (# SSS_428#) व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति । अतो ज्ञायते सर्वथा अनास्रवमिति । सूत्र उक्तम्- [संज्ञावेदयित]निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति] अहं [संज्ञावेदयित]निरोधं समापद्ये इति । व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति । तथा चेन् कथं समापद्यते । (u) नित्यं भावितत्वात् समापत्तिबलं सुदृढं भवति । तथा चिन्तनासत्त्वे ऽपि समापद्यते । योगावचरो ऽयं संस्कृता[लम्बन]समुच्छेदात् तथाभूतं निरोधं समापद्यते । यदि चित्तमगृह्य संस्कृतमालम्बते । तदा न समापन्नो नाम । अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत् तत् तथात्वाय] उपनयति इति । (पृ) यदि नास्ति शून्यादन्यदुपलभ्यम् । तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते । (u) दीर्घकालं भावितत्वात् समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति । यथा संस्कृतालम्बनं चित्तं पश्यतो ऽपि नास्ति क्षणिकादन्यत् । दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति । तथेदमपि स्यात् ॥ निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः । 172 दशकृत्स्नायतनवर्गः पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते । योगावचरः परीत्तनिमित्तं गृहीतवान् अधिमुक्तिबलेन तत् विपुलयति । कस्मात् । समाहितचित्तबलात् तत्त्वे ऽवतरतः सर्वं शून्यं भवति । अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते । (पृ) को ऽयमधिमुक्तिस्वभावः । (u) नीलादीनि रूपाण्यप्रमाणानि । तन्मूलानि (# SSS_429#) संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम् । विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि । यस्मात् सान्तधर्मो नानन्तं गृह्णाति । इमानि दश भवन्ति । (पृ) पृथिव्यामस्ति तु द्रव्यतो ऽबादि । योगी कथं पृथिवीमात्रं भावयति । (u) दीर्घकालं तत् भावयन् सदा पृथिवीनिमित्तं गृह्णाति । ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु । (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा । (u) अधिमुक्तिबलात् दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी । (पृ) निर्माणबलात् भूयमानं निर्मितमपि किं न द्रव्यम् । (u) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च । (पृ) केचिदाभिधर्मिका आहुः- अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति । तत् कथम् । (u) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः । अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम् । तानि च दश सास्रवाणि । आलम्बनाकम्पित्वात् । (पृ) आकाशं किं रूपप्रतिघलक्षणम् । (u) योगी अधिमुक्त्या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति । न साक्षाद्रव्यसद्रूपं परिभेदयति । अतो ऽपि आधिमुक्तिकमित्याख्या [तस्य] | (पृ) उक्तञ्च सूत्रे- सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति- अहमेव पृथिवी, पृथिव्येवाहमिति । कस्मादेवं भवति । (u) [स्व]चित्तं सर्वव्यापि पश्यति । अतश्चिन्तयति सर्वमहमिति । (पृ) केचिदाहुः- अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति । कथमिदम् । (u) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः । प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते । तत्र कः पुनर्दोषो ऽस्ति । किञ्चायं समाधिरधिमुक्तितो ऽभूतमालम्बनं भावयति । नास्ति तु किञ्चिदभूतं पृथिव्यादि । (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति । कथमिदम् । (u) यदि शैक्षजना भावयन्ति । सर्वं तत् परिभेदार्थम् । (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि । कथमयं समाधिर्विपर्यस्तो न भवति । (u) भावनायामस्यामस्ति मोहभागः । तत्रात्मदृष्टेः समुद्भवात् । अशुभादिभावना यद्यपि न परमार्थसत्यम् । तथापि वैराग्यानुकूला भवति । न तथा भावनेयम् । अतो ऽस्ति मोहभागः । (पृ) कस्मान्न भावयति अनन्तं वेदनादि । विज्ञानमात्रन्तु भावयति । (u) (# SSS_430#) ग्राह्यं पृथिव्यादि । विज्ञानं ग्राहकम् । अतो विज्ञानं भावयति न वेदनादि । वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम् । किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि । सर्वत्र सुःखदुःखवेदनयोरभावात् । भगवतः श्रावका ये ऽस्मिन् समाधौ विहरन्ति । तेषामविनाशार्थालम्बनत्वात् । यतस्तदालम्बनं योगिनो ऽभिनिवेशायतनं भवति । यदि तद्विनश्यति तदा पृथग्जनसमः स्यात् ॥ दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः । 173 दशसंज्ञासु अनित्यसंज्ञावर्गः अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोके ऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः] | अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति । (पृ) कस्मात्सर्वमनित्यम् । (u) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः । हेतुप्रत्ययविनाशात्सर्वे ऽनित्यतां यान्ति । (पृ) न युक्तमिदम् । केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः । यथा तीर्थिकानां सूत्रमाह- त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति । ब्रह्मकाउयिकाश्च शाश्वताः । (u) भवतां शासने ऽप्युक्तम् शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति । उक्तञ्च गाथायाम्- शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारो ऽनित्याः क्षीयन्त इत्रि । क्रतूनां शतसहस्रमपि न वर्तते । अतो ज्ञायते त्रिणाचिकेतो ऽनित्य इति । शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते । अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः । किञ्च भवतां वेदः पूज्यो ऽभिमतः । वेदे पुनरुक्तम्- विद्यया अमृतमश्नुत इति । यथाह- आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः । तत्पुरुषानुगतमनस्को ऽमृतमश्नुते । न पुनरन्यो मार्गो ऽस्तीति । "अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते । य इममात्मानं न वेद । तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति । (# SSS_431#) ब्रह्मकायिकाश्च सर्वे ऽनित्याः । कस्मात् । भवतां शासने ह्युक्तम्- ब्रह्मा सहांपतिरपि गुणानां [प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति । यदि कायो नित्य इति प्रजानाति । कस्मात् पुण्यं करोति । श्रूयते च भवतां ग्रन्थे वचनम्- अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः । सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति । सत्सु क्लेशेषु अवश्यमस्ति पापकर्म । एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत । न च सर्व ऋषयो देवान् यजन्ते । नापि सर्वे ब्रह्मयानं चरन्ति । यदीदं नित्यं, तदा सर्वथा तदाचरेयुः । सर्वे च पदार्था अनित्याः । कस्मात् । यानि पृथिव्यप्तेजोवायवो भूतानि । तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते । कालश्च चक्रवत्प्रवर्तते । अतो ज्ञायते ऽनित्यानीति । शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वे ऽप्यनित्याः । कः पदार्थो नित्यो भवेत् । अपि च भगवानाह- यत्किञ्चित्समुदयधर्म, सर्वं तत् व्ययधर्म इति । यथोक्तं गोमयपिण्डिसूत्रे- अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्- नास्ति किञ्चिदीदृशं रूपं [यत् रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति । अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्- शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे] 'पि अतीता निरुद्धा विपरिणता इति । अतो ज्ञायते सर्वमनित्यमिति । त्रैधातुकस्य सर्वस्यायुः परिमितम् । अवीचिनरकस्य परमायुरेकः कल्पः । सङ्घातनरकस्य कल्पार्धम् । अन्येषां किञ्चिदूनं वा अधिकं वा । नागादीनामायुरधिकतरमेकः कल्पः । प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि । [पूर्व]विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम् । [अवर]गोदानीयानामायुः पञ्चवर्षसहस्राणि । उत्तरकुरूणां नियतामायुर्वर्षसहस्रम् । जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः । चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि । यावद्भवाग्राणामायुरष्टवर्षसहस्राणि । अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति । त्रिभिः श्रद्धाभिश्च श्रद्धीयते ऽनित्यमिति । दृष्टे नास्ति कश्चिद्धर्मो नित्यः । आप्तवचने ऽपि न कश्चिद्धर्मो नित्यः । अनुमितिज्ञाने ऽपि नास्ति कश्चिन्नित्यः । दृष्टपूर्वकत्वादनुमानस्य । यद्यस्ति किञ्चिन्नित्यं स्थानम् । को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत् । को (# SSS_432#) वा नेष्यात् । सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते । अतो ज्ञायते समुदयधर्म न नित्यं भवतीति । अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति । कः पुनर्वादो नित्यं भवतीति । (पृ) अनित्यसंज्ञाश्रद्धा किं करोति । (u) क्लेशान् विनाशयति । यथोक्तं सूत्रे- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । सर्वं रूपरागं [पर्यादाति । सर्वं] भवरागं [पर्यादाति] | सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति । (पृ) (पृ) मैवम् । अनित्यसंज्ञेयं कामरागमपि वर्धयति । यथा कश्चित् सुभिक्षकालो न दीर्घ इति बुध्यन् मैथुनराग आसज्यते । कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्क्ते । परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन् मैथुनरागं द्रुततरं वर्धयति । एवमनित्यज्ञानवशात्कामराग उत्पद्यते । अतो नानित्यसंज्ञा कामरागं विनाशयति । केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति । यावत्तिर्यञ्चः अनित्यमिति जानन्तो ऽपि न क्लेशान् भिन्दन्ति । अतो ऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति । (u) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति । विदुषो नानेन प्रीतिचित्तमुत्पद्यते । प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते । वेदनां प्रतीत्य हि तृष्णा भवति । वेदनानिरोधे तृष्णा निरुध्यते । अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव । यश्च धर्मो ऽनित्यः, सो ऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति । आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति । आत्मीयबुद्ध्यभावात् कुत्र कामरागः स्यात् । अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति । कथं रागमुत्पादयेत् । योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति । तदा तुच्छं भवति । तुच्छत्वात् न कामरागमुत्पादयति । यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति । किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते । यथा कश्चित् भङ्गुरत्वात् भाजने न प्रमुद्यते । यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति । जनो ऽयं सम्यगनित्यसंज्ञा- [भावन]या न कामरागमुत्पादयति । विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते । केवलमुक्तिमेव प्रार्थयते । अनित्यसंज्ञा कामरागं वर्धयतीति यद्भवानवोचत् तदयुक्तम् । (# SSS_433#) यदि कश्चिदप्रहीणास्मिमानो भवति । तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते । प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति । पृथग्जनो ऽयं प्रहीणकामसुखो ['पि] न वियोगदुःखं प्रजानाति । तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति । विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान् । अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुं अनात्मसंज्ञां प्रतिलभते । बाह्यवस्तुविनाशे ऽपि न शोकेन पीड्यते । अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते । अनित्यसंज्ञा चेयं यदि दुःखे ऽनात्मसंज्ञां नोत्पादयति । तदा सा क्लेशविनाशनसम्पन्ना न भवति । अत उक्तं सूत्रे- एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत् । य आध्यात्मिकान् स्कन्धान् अपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति । तस्य सात्मसंज्ञत्वात् शोक उत्पद्यते । तदेयमसम्यग्भावना भवति । इति । अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते । यथा औरभ्रिकव्याधादीनाम् । एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति । कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति । तस्य कामचित्तमन्ते विपर्यस्यति । अत उच्यते- एकग्रचित्तेतेति । किञ्च कश्चित् अनित्य[संज्ञा]मल्पकालं भावयति । क्लेशास्तु बहवः । न [तान्] परिभेत्तुमलं भवति । यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति । तथेदमपि । अत उच्यते- एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति । इति । धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम् । सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः । कस्मात् । अविद्याप्रत्ययत्वात् कामादीनाम् । इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम् । किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति । योगी यदि प्रजानाति वस्त्विदमनित्यमिति । न तदा [तत्र]सकामो भवति । पुरुषो ऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात् । कः सचेतनो म्रियमाणं द्विष्यात् । यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत् । धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते । मोहानुदयान्नविचिकित्सादयो भवन्ति । अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति ॥ अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः । (# SSS_434#) 174 दुःखसंज्ञावर्गः यो धर्मो बाधात्मकः तद् दुःखमित्युच्यते । तत्रिविधम्- दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति । प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद् दुःखदुःखम् । प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम् । शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति । तत्संस्कारदुःखम् । तद्दुःखानुयायि चित्तं दुःखसंज्ञा । (पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते । (u) दुःखसंज्ञायां फलान्निर्वेदो भवति । कस्मात् । न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते । तत्प्रीत्यभावान्न तृष्णा भवति । योगी यदि धर्मा दुःखमिति प्रजानाति । तदा न संस्काराननुभवति । धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः । दुःखत्वात्तु त्याज्याः । दुःखत्यागाद्विमुच्यते । सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति । यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति । [तदा] सर्वे ते निर्विण्णा भवन्ति । सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति । सर्वेषां संसारे दुःखसंज्ञोत्पादनात् । केनेदं ज्ञायते । ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति । ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति । एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति । संसारे ऽस्त्यवद्यं यदुत दुःखम् । यथोक्तं सूत्रे- यत् रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति । अविद्ययाभिनिविष्टमिदं दुःखम् । केनेदं ज्ञायते । सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात् । परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते । अतो भगवानाह- ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति । तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति । सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति । तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति । उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति । परममोहपदं (# SSS_435#) यद् दुःखे सुखसंज्ञोत्पादनम् । अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति । दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते । चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते । तत्र दुःखसंज्ञया आहारान् प्रजहाति । यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम् । यथा शक्तिशतधारावलेपनम् । तथाभूते ऽष्वाहारेषु सर्वं दुःखार्थकम् । तथा दुःखसंज्ञया आहारान् प्रजहाति । दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात् । यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति । विद्वान् अग्निर्दहतीति ज्ञात्वा [तं] परीहरति । प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति । विद्वांस्तु दुःखसंज्ञया विमुच्यते । सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः । दुःखा वेदना दुःखम् । दुःखजनकं दुःखसमुदयः । [इदानी]मदुःखमपि अवश्यं चिराद्दुःखं जनयति । अतो लोके सर्वं दुःखमिति भावयेत् । निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते ॥ दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः । 175 अनात्मसंज्ञावर्गः योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति । यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म । तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति । तथा वेदनादीनपि । यथा कश्चित् गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते । तथा योग्यम्पि तदात्मतया कल्पयति । तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति । अतो ऽनात्मके ऽनात्मसंज्ञां भावयति । (पृ) अनात्मसंज्ञां भावयन् किं हितं लभते । (u) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति । पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति । अनात्मसंज्ञया तु अत्यल्पे ऽपि दुःखे तदुपघातं बुध्यते । अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति । कस्मात् । आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति । यदि परमार्थं (# SSS_436#) जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति । तदा समुदाचरत्युपेक्षा । अनात्मसंज्ञया च नित्यसुखं भवति । कस्मात् । सर्वमनित्यम् । तत्र यदि आत्मात्मीयचित्तमुत्पादयति । तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत् । नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते । अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति । कस्मात् । सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः । इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते । इदं वस्तु आत्मनो ऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते । अनेनात्मैवाभिमानजनकः । अहमायुषो ऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति । एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति । अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते । क्लेशानां समुच्छेदात् चित्तं विशुध्यति । चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते । प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति । अतो ज्ञायते ऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति । अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः । कस्मात् । यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति । एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते । (पृ) मैवम् । कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते । यथा स्त्रीरूपे रागः । तत्सर्वमनात्मस्नेहात् । नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति । कस्मात् । स्वकायस्योपकारे ऽपकारे वा न पुण्यपापम् । (u) सात्मकचित्तः कामरागमुत्पादयति । स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते । तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति । तल्लक्षणैव प्रज्ञप्तिः । अतो न नैरात्म्यं कामचित्तजनकम् । अनात्मचित्तश्च न कर्माणि सञ्चिनोति । यथा अर्हतो ऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते । अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी । अत[स्तां] भावयेत् ॥ अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः । 176 आहारे प्रतिकूलसंज्ञावर्गः सर्वं दुःखजननमाहारकामाद्भवति । आहाराच्च मैथुनरागः सहोत्पद्यते । कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति । आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत् । (# SSS_437#) यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोके ऽस्मिन् उपपादुका अभूवन् । [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन् । तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन् । एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः । आहाराभिनिवेशवशात् सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः । अत आहारं योनिशो भावयेत् । अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते । ततो ऽन्ये क्लेशा भवन्ति । तेभ्यो ऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति । तस्मात् सर्वाः क्लेशविपत्तय आहारकामात् भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि । आहारो ऽयं स्थाने परममभिनिवेशयति । कामरागो गुरुरपि न पुरुषं क्लेशयति । यथा आहारकर्ता । यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति । आहारमिमं भुङ्क्त्वा अनासक्तमना भवेत् । अविरागी अतितरां खिद्यते । यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः । यथा वा विषसर्पपोषकः । अतो भगवानाह- भावितचित्त इदमाहारयेत् । नाहारकामाय तद्दुःखपीडितः स्यात् इति । केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति । अतो भगवानाह- नास्याहारस्योपच्छेदात् विमुच्यते । किन्तु योनिशो मनसि कृत्वा आहारयेदिति । ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते । अहितं तीव्रमरणमेव भवति । अतो भगवानाह- आहारे ऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततो ऽवद्यमिति । (पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात् । (u) अयं कायस्वभावो ऽकुशलः । अत्युत्तरमसमाहारफलं सर्वमशुचि । अतस्ततो निर्विन्द्यात् । सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि । दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम् । अतो ज्ञायते ऽशुचीति । इदमन्नपानमज्ञानात्सुखम् । यदि कश्चिन्मधुरमाहारं लभमानो ऽपि पुनर्वान्तं न भुनक्ति । इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति । आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति । तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति । यदशुचि सर्वं तदाहाराधीनम् । असत्याहारे केन (# SSS_438#) भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि । या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते । यथोक्तं कर्मवर्गे- यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते । निबिडस्थाने मृतः पक्षिषूत्पद्यते । मैथुनरागेण मृतो योनावुत्पद्यते । इत्येवमादि । य एतदाहारविविक्त स महासुखं प्रतिलभते । यथा रूपधातौ निर्वाणे चोत्पद्यते । आहारानुवर्तनतः कृष्णादिदुःखं भवति । एवमाहारो ऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत् ॥ आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः । 177 सर्वलोके ऽनभिरतिसंज्ञावर्गः योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति । अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम् । इत्यादि । तदा तस्य चित्तं न सर्वलोके ऽभिरमते । अपि चायं पश्यति- यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत् द्वेषप्रतिघवर्धनमिति । अत उभयत्र नाभिरमते । धनिकस्य पालनादिदुःखमस्तीति दृश्यते । दरिद्रस्याकिञ्चन्यदुःखं दृश्यते । सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते । दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते । प्रत्युत्पन्नो धनिको ऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते । प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः । अतो न सवलोके ऽभिरमते । अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति । यथोक्तं सूत्रे- अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते । तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते । इति । पुरुषो ऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति । यथा क्रोधासेवी पुरुषो ऽवकाशे लब्धे पुनर्बध्यते । अस्मिन् वधके कथमभिरमेत । क्लेशादुत्पन्नमकुशलं कर्म सदानुवर्तमानं दृश्यते । नैवाकुशलकर्मफलान्मुच्यते । यथोक्तं सूत्रे- स चेत्तु पापकं कर्म करिष्यति करोषि वा । न ते दुःखात्प्रमोको ऽस्ति, उत्पात्यापि पलायतः ॥ इति । (# SSS_439#) अतो नाभिरमते । जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते । किं पुनः पापिनम् । एवं कथं लोके अभिरमेत । तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः । तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते । कथं तत्राभिरमेत । तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते । कथं [तत्र] अभिरमेत । योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति । कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो ['पि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते । सुखसम्प्रहर्षिणो ऽल्पाः । दुःखवेदिनस्तु बहवः । अतो न सर्वलोके ऽभिरमते । (पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते । (u) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते । तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते । संसारे च दीर्घकालं [न]तिष्ठति । अयं योगी हितं ज्ञानं विन्दते । सदा सर्वत्रादीनवभावित्वात् । अस्य च चित्ते न क्लेशा उद्भवन्ति । उद्भवे वाशु निरुध्यन्ते । यथा तप्तायःकपाले पतितं जलबिन्दु । योगी लोके नाभिरमत इत्यतः परमोपशमे ऽभिरमते । यो लोकान्निर्विण्णः स उपशमे परमे ऽभिरमते । तस्मात् सर्वलोके ऽनभिरतिसंज्ञां भावयेत् ॥ सर्वलोके ऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः । 178 अशुभसंज्ञावर्गः (पृ) अशुभसंज्ञां कथं भावयेत् । (u) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः । कायो ऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः । उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति । (# SSS_440#) विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति । नवसु द्वारेषु सदाशुचीनि स्रवन्ति । कायो ऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि । अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति । परेषां दूषणञ्च भवति । कायस्यास्य पदार्थः सर्वो ऽशुचिः । यथा स्नानजलं यदि वा स्नानपात्रादि । कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि । दृश्यते च मृतकायो ऽशुचितः । कायो ऽयं म्रियमाणः किमन्यो भवति । आदित आरभ्यायमशुचिरिति वेदितव्यम् । जायमानस्तु आत्मबुद्धिविपर्ययात् शुचिरित्युच्यते । मृतस्पृष्टी अशुचिर्भवति । केशनखादि सदा मृतवस्तु । अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति । अतो ज्ञातव्यं कायो ऽयमादित आरभ्याशुचिरिति । अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः । कायो ऽयं वर्चःकुटीवत् सदाशुचिपूर्णः । तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति । तथायं कायो ऽपि । कायो ऽयं श्मशानसमः । कस्मात् । मृतकायस्य हि स्थानं श्मशानमित्युच्यते । अयं कायो ऽपि बह्वयो मृतक्रिमयो ऽत्र तिष्ठन्ति । अयं कायो ऽशुचिं करोति । यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति । ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति । अशुचित्वात् । अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च । तदा नोपभोज्यान्नपानो भवेत् । अतो ज्ञायते ऽशुचिरिति । लोके च नरकमशुचि । कायो ऽयं क्रिमिशतसहस्राणां नरकम् । अतो ऽशुचिः । कायो ऽयं सदा स्नानमपेक्षते । यदि शुचिः । किमर्थं स्नानमपेक्षते । सुरभिकुसुमगन्धमालालङ्कृतो ऽयं कायः इति वेदितव्यं कायो ऽयं स्वभावतो ऽशुचिरिति । प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते । अयं मनुष्यकायः परममशुचिः । यथान्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते । मनुष्यकाये तु नैकमस्ति ग्राह्यम् । परमाशुचित्वात् । यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति । न तथा कायो ऽयमन्यपदार्थैरशुचीक्रियते । प्रकृतित एवाशुचिः । कायो ऽयं यदि शुचिः । तदा न वस्त्रेणाच्छादयेत् । यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति । तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति । तथा पुरुषो ऽपि । [अतो] ज्ञातव्यमशुचिरिति । समन्ततो ऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि । (# SSS_441#) (पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति । (u) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते । तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते । अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति । कस्मात् । अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते । वसनाच्छादिताशुचिराश्याभासवत् शुचिप्रियवस्तु परिवर्जयेत् । योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति । कायपर्यादानात् न कामरागो भवति । प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम् । (पृ) यद्वस्तुतो ऽविनीलकम्, तत् कस्माद्विनीलकं पश्यति । (u) अधिमुक्तिवलाद्योगी तत् विनीलकं गृह्णाति । सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति । (पृ) भावनेयं कस्मान्न विपर्यस्ता भवति । (u) कायो ऽयं विनीलकलोहितभागीयः । यथोक्तं सूत्रे- अस्ति वृक्षे विशुद्धता इति । विनीलकलोहितकलक्षणं सदा भावयन् अन्यानि रूपाण्यभिभवति । यथा [इन्द्र]नीलमणिप्रभा स्फटिकरूपं तिरस्करोति । एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतो ऽशुभ[संज्ञा] सम्पूर्णा भवति । अशुभसंज्ञायां न मैथु राग उत्पद्यते । अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति । अशुभसंज्ञां भावयत इदृशं हितं लभ्यते । अशुभभावनावर्गो ऽष्टसप्तत्युत्तरशततमः । 179 मरणसंज्ञावर्गः योगीमरणसंज्ञया जीविते ऽध्रुवचित्तो भवति । इत्यतः [तां] भावयेत् । अयं सदा कुशलधर्मेषु परममभिरतो ऽकुशलधर्मान् प्रजहाति । कस्मात् । सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति । यदा तु मरणमनुस्मरन्ति तदा प्रजहति । सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाल्पीयसी भवति । मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः । (# SSS_442#) लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव । किञ्चायं क्षिप्रमेव मुच्यते । कस्मात् । आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति । अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते । (पृ) कथं मरणसंज्ञां भावयेत् । (u) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम् । इदानीन्तु कायो ऽनित्य इति मात्रं भावयेत् । स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते । कायो ऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः । तद्यथा मृण्मये घटे ऽध्रुवलक्षणम् । तदप्यतिक्रान्तो ऽयं काय इति योगी भावयति । कस्मात् । मृण्मयो ऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित् चिरं तिष्ठेत् । अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति । अध्रुवत्वान्मरणसंज्ञामनुस्मरेत् । किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः । संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः । अतो भावयेन्मरणसंज्ञाम् । किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति । अतो मरणसंज्ञां भावयति । योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति । एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति । किञ्च योगी पश्यति अनियतविपाकं कर्म । न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि । कर्मणो ऽनियतत्वान्मरणमप्यनियतं इति । अतो मरणसंज्ञामनुस्मरेत् । अनादौ च संसारे ऽस्ति कर्माप्रमाणम । अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम् । ममापि भवेदकालिकमरणकर्म । इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत । किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम् । यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम् । (पृ) यदि कश्चिद्यमं सन्तपर्यति । तदा मरणान्मुच्यते । (u) अयं बालो मूढ[एवं] वदति । यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः । केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति । विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते । अतो योगी कायो ऽनिश्रयो ऽशरणो मरणवर्त्मगत इति पश्यन् मरणसंज्ञामनुस्मरति । किञ्च योगी सदा पश्यति कायो ऽयं जराव्याधिपरिपीडितो ऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी (# SSS_443#) विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति । किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम् । अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति । (पृ) कस्मात् जराव्याध्यादिसंज्ञा अनुक्त्वा मरणसंज्ञामात्रमुच्यते । (u) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते । व्याधिर्बलं हरति जरा यौवनं हरति । ज्ञातिसालोहितो धनमन्यच्च[हरति] | कायस्तु तथापि तिष्ठति । मरणं पुनः सर्वमपहरति । जराव्याध्यादि च मरणस्य प्रत्ययः । अतो न पृथगुच्यते । उक्तञ्च सूत्रे- मरणं नाम महातामस्त्रम् अरश्मिकमरक्षणम् असहायकमनुपस्थापकं परमभयस्थानं इति । अतो मरणसंज्ञामनुस्मरेत् । किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति । त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च । (पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा । सत्त्वा एव प्रज्ञप्तिसन्तः । योगी कस्मादिमां संज्ञां भावयति । (u) विनश्वरसत्त्वलक्षण[ज्ञान]विहीनो मरणाद्विभेति । यो मरणसंज्ञां भावयति । न स बिभेति । अतो भावयेत् । अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः । अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः । मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति । मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः । 180 अन्तिमसंज्ञात्रितयवर्गः प्रहाणसंज्ञेति । यथा चतुर्षु सम्यक्प्रधानेषूक्तम्- उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति]वीर्यमारभते । [चित्तं प्रगृह्णाति प्रदधाति] इति । इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः । पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम् । तस्मात्प्रजह्यात् । (# SSS_444#) (पृ) कथं प्रजहाति । (u) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति । अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः । तन्मनस्कारप्रहाणात् ते धर्माः प्रहीयन्ते । (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते । (u) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते । कर्तव्य[मेव] करोति । अष्टावक्षणांश्च वर्जयति । पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम् । क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितम् तया नोचेत् स्वकायमेव मन्येत । यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति । विरागसंज्ञा निरोधसंज्ञा इति । रागे चात्यन्तानुत्पन्ने विरागो भवति । तद्विरागानुस्मरणमेव विरागसंज्ञा । (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम् । कस्मात्पुनरुच्यते । (u) प्रहाणाल्लभ्यते विरागम् । प्रहाणं नाम कामरागस्यापनयनम् । यथोक्तं सूत्रे- कामरागस्य प्रहाणात् पञ्चस्कन्धाः प्रहीयन्ते इति । प्रहाणसंज्ञा च विरागसंज्ञा । कस्मात् । तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति । अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते । यथोक्तं सूत्रे- वीतरागो विमुच्यते इति । विमुक्तिलाभ एव प्रहाणम् । अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति । उक्तञ्च सूत्रे- त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति । यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति । स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति । यदुच्यते निरोधस्वभाव इति तदायुषो ऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य । निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति । अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति । यदभिहितं प्रहाणमिति तत् अविद्यां प्रजहातीति प्रज्ञा विमुच्यते । यद्विराग इति तत् तृष्णां विवर्जयतीति चेतो विमुच्यते । द्वयोर्विमुक्तयोः फलं निरोधो भवति । यत्प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम् । यथोक्तं सूत्रे- सर्वसंस्काराणां प्रहाणात् प्रहाणम् । सर्वसंस्कारेषु विरागाद्विरागः । सर्वसंस्काराणां निरोधात् निरोध इति । तथा चेमे त्रय एकस्यैव नामान्तरम् । यो ऽनित्यसंज्ञां (# SSS_445#) यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते । अन्तिमसंज्ञात्रितयवर्गो ऽशीत्युत्तरशततमः । 181 समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः (पृ) पूर्वमुक्तं भवता- मार्गसत्यं [द्विविधं] यत् समाधिः तत्परिष्कारश्चेति । तत्र समाधिरुक्तः । समाधिपरिष्कार इदानीं वक्तव्यः । यस्मात् सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति । (u) समाधिपरिष्कारा य एकादशधर्माः- (1) परिशुद्धशीलता, (2) अभिसम्बोधिप्रतिलाभः, (3) इन्द्रिये गुप्तद्वारता, (4) भोजने मात्रज्ञता, (5) रात्र्या आद्यान्तिमभागे जागरणता, (6) कुशलवितर्कसम्पन्नता, (7) कल्याणाधिमुक्तिसम्पन्नता, (8) प्रधानीयाङ्गसम्पन्नता, (9) विमुक्त्यायतनसम्पन्नता, (10) अनावरणता, (11) अनासङ्गिता इति । परिशुद्धशीलतेति । अकुशलकर्मणो विरतिः शीलम् । अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि । मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि । एभ्यः पापकेभ्यो विरतिः शीलम् । वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते । शीलं समाधिहेतुं करोतीति समादीयते । तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति । एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति । पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति । यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति । शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति । यथोक्तं सूत्रे- शीले मार्गस्य मूलं (# SSS_446#) सोपानञ्चेति । किञ्चाह- शील प्रथमरथ[विनीत]m इति । प्रथमं रथ[विनीत]मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति । अपि चाह- शीलं समा भूमिः । इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति । आह च- द्वे बले । [कतमे द्वे |] प्रतिसंख्याबलं भावनाबलञ्चेति । प्रतिसंख्याबलं शीलसमादानमेव । भावनाबलं मार्गः । पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते । पश्चात् प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति । किञ्चाह- शीलं बोधिवृक्षस्य मूलमिति । असति मूले नास्ति वृक्षः । अतः परिशुद्धशीलावश्यकी । धर्म[ता] च तथैव स्यात् । असति शीलसमादाने न भवति ध्यानसमाधिः । तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते । तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम् । आह च- परिशुद्धशीलस्य चित्तं नानुतप्यति । यावद्विरक्तचित्तो विमुच्यत इति । इमे सर्वे गुणाः शीलसमादानाधीनाः । अतः समाधिपरिष्कार इत्युच्यते । अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम् । परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति । अनावृतचित्तस्य समाधिः सिध्यति । परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्रोतसि दारुस्कन्धवत् । परिशुद्धशीलसमादानात् व्यवस्थां करोति । शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति । ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति । एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति । मार्गवर्गे ऽसकृद्दर्शितं शीलं स्तम्भभूतमिति । ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति । संसारौघतरणस्य शीलं सेतुः । सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा । अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम् । यथा पाररहिते क्षेत्रे जलं न तिष्ठति । एवं परिशुद्धशीले ऽसति समाधिजलं न तिष्ठति । (पृ) कः परिशुद्धशीलः । (u) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति । [स] परिशुद्धशील इत्युच्यते । किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति । यथोक्तं सप्तमैथुनरागसूत्रे- काये ऽनापत्तिके ऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति । शीलभेदप्रत्ययाः (# SSS_447#) सर्वे क्लेशाः । तेषां प्रग्रहे परिशुद्धशीलो भवति । श्रावकाणां शीलं निर्वाणार्थमेव । तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते । शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति । ईदृशं शीलं परिशुद्धमित्युच्यते । अभिसम्बोधिरिति । उक्तं हि सूत्रे- द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति । परतो घोष एवाभिसम्बोधिः । (पृ) तथा चेत् अभिसम्बोधिमात्रमुच्यते । (u) उक्तं हि सूत्रे- [अन्यतरो] 'र्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्- अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति । भगवानवोचत् । मैवं वोचः याभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः । कस्मात् । जातिजराव्याधिमरणाः सत्त्वा आत्मनो ऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति । सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात् विपुलयन्ति । तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति । भगवान् स्वयमेव सम्बोध्यभिरतः । यथा प्रथममार्गलब्धस्यैवमभवत्- यदि कश्चिदगुरः, तदा सो ऽपरित्रासो ऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तो ऽनुपशमचर्यश्च भवति । केनाचार्यवान् स्याम् । कमुपनिश्रित्य तिष्ठामि । एवं चिन्तयन् सर्वान् मत्तो ऽविशिष्ठानद्राक्षम् । तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति । ब्रह्मादयो देव अपि प्राशंसन् नास्ति कश्चित् बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति । अभिसम्बोधिश्च प्रदीपसदृशा । (# SSS_448#) यथा कश्चित् सचक्षुष्को ऽपि प्रदीपं विना न पश्यति । तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः । (पृ) का नामाभिसम्बोधिः । (u) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः । सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः । (3) इन्द्रियेषु गुप्तद्वारतेति या सम्यक् स्मृतिः । योगी स्वात्मानमनारक्ष्य न पश्यति । एकाग्रचित्तः सम्यक् स्मृतिं पुरस्कृत्यैव पश्येत् । संप्रजन्यमिति च [तस्य] नाम । अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति । तत्पर्यादानान्न निमित्तमुद्गृह्णाति । निमित्तानुद्ग्रहणात् न प्रज्ञप्तिमनुसरति । इन्द्रियाणामगोपने निमित्तोद्ग्रहणात् क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत् प्रवर्तयन्ति । तदैव शीलादीन् सद्धर्मान् विनाशयति । य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति । (4) भोजने च मात्रज्ञतेति । न रूपबलाय [न] मैथुनाय [न] कामानामास्वादाय भोजनम् । [यावदेवास्य] कायस्य यापनाय । (पृ) योगी कस्मात्काययापनं करोति । (u) सद्धर्मस्य भावनायै । यः सद्धर्मादुपरमते तस्य मार्गो न भवति । असति मार्गे दुःखाद्विसंयोगो न भवति । यदि कश्चित् कुशलस्य भावनायै न भुनक्ति । तदा [स] वधकं चोरमेव पुष्णाति । दानपतेः पुण्यञ्च विनाशयति । जनानां सत्कारञ्च मोधयति । एवं न भुञ्ज्यात् जनानां भोजनम् । (पृ) भोजने च का मात्रा । (u) यथा कायं यापयति । सा मात्रा । (पृ) किं भोजनं भुञ्ज्यात् । (u) यत् भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति । तत् भुञ्ज्यात् । तदपि भोजनं यथाकालं भुञ्ज्यात् । भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन् न भुञ्ज्यात् । (पृ) तीर्थिका वदन्ति- यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते । यत् यथेष्ठमभिमतरूपरसगन्धस्पर्शवत् अप्प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत् परिशुद्धमित्युच्यते । कथमिदम् । (u) भोजने नास्ति प्रतिनियता परिशुद्धिः । कस्मात् । यदि (# SSS_449#) परिभोगेनाहारो ऽपरिशुद्धो भवति । सर्व आहारा नापरिभोज्याः । यथा स्तन्यं वत्सपरिभुक्तम् । मधु मक्षिकापरिभुक्तम् । आपः क्रिमिपरिभुक्ताः । कुसुमं भ्रमपरिभुक्तम् । फलं पक्षिपरिभुक्तम् इत्यादि । किञ्चायं कायो ऽशुचिसम्भूतः । कायस्वभावो ऽशुचिः अशुचिपरिपूर्णः । आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाशुचिर्भवति । दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति । (पृ) यद्यत्यन्तमशुचिः [कायः] | तदा चण्डालादिभिः को विशेषः । (u) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्क्ते । न केवलं जलप्रोक्षितं पुनः शुचिर्भवति । (5) रात्र्य आद्यान्तिमभागे जागरणतेति । योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति । अतो न निद्राति । पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति । यदि भवान् मिद्धं सुखं मन्यते । तत् सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम् । किञ्च योगी क्लेशैः सममेकत्र नाभिरमते । यथा कश्चिच्चोरैः सह वासे नाभिरमते । कथं कश्चित् लोके चोराणां रणभूमौ निद्रास्यति । अतो न निद्राति । (पृ) मिद्धं गाढमागतं कथं निरुणद्धि । (u) अयं भगवच्छासनास्वादने ऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि । संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति । अतो न निद्राति । किञ्च योगी पश्यति- मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेको ऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति । अतो मिद्धं तिरस्कर्तुं वीर्यमारभते । समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः । (# SSS_450#) 182 अकुशलवितर्कवर्गः कुशलवितर्कसम्पन्नतेति । यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्को ऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः । वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः । नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत् यदुत नैष्क्रम्यविर्तर्को ऽव्यापादाविहिंसावितर्को ऽष्टमहापुरुषवितर्कः । कामवितर्क इति । यत् कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति । अयं कामवितर्कः । सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः । योगी नानुस्मरेदिमांस्त्रीन् वितर्कान् । कस्मात् । ताननुस्मरन् हि गुरुतरं पापं विन्दते । पूर्वमुक्त एव कामादीनामादीनवः । तेषामादीनवत्वान्नानुस्मरेत् । (पृ) मोहवितर्कः कस्मान्नोक्तः । (u) इमे त्रयो ऽकुशलवितर्काः क्रमिकाः । अन्ये क्लेशास्तु नैवं भवन्ति । योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति । कामितालाभाव्द्यापादो भवति । व्यापादसंसिद्धा विहिंसा । अतो नोक्तो मोहादिः । मोहसंसिद्धमेव फलं यदुत व्यापादः । यदि व्यापादादकुशलः कर्मान्तो भवति । ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति । यथोक्तं सूत्रे- अयं वल्मीको रात्रौ धूमायति । दिवा प्रज्वलति । [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा]वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम् । [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा । इदं [दिवा] प्रज्वलनम् । ज्ञातिवितर्क इति । ज्ञातिवशादुत्पद्यन्ते ऽनुस्मरणानि । ज्ञातिः क्षेमखुखं विन्दतु (# SSS_451#) इतीच्छति । तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते । यत् ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः । योगी नानुस्मरेदिमं वितर्कम् । कस्मात् । पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान् । इदानीं तद्विकर्माश्रयणं नानुरूपं भवति । यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति । तदा गृहपरिवारपरित्यागो वृथाकिञ्चित्साधनः । ज्ञातिस्नेहादध्यवसानं भवति । अध्यवसानादारक्षा । आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्मानुक्रमं प्रवर्तते । अतो नोत्पादयेत् ज्ञातिवितर्कम् । ज्ञातिसमागमे च कुशलधर्मं न वर्धयति । योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः । कस्मात् पर्यासज्यते इति । संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति । इदानीं पुनरध्यवसाने दुःखमनवस्थमेव । सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति । नास्ति तु कुत्रचित् स्नेहनैयत्यम् । ज्ञातीनामनुस्मरणमिदं मोहलक्षणम् । लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते । ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति । इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत् । जनपदवितर्क इति । योगी [कश्चित्] चिन्तयति- अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति । चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः । कश्चिज्जनपदो ऽतिशीतः । कश्चिदत्युष्णः । कश्चित् क्षामबहलः । कश्चिच्चोरबहुलः । एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत् । यश्चपलः स ध्यानसमाधेः परिहीयते । यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते । क उपयोगो जनपदानां पर्यालोकनेन । सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः । लौकिका बहुधा दुष्टा इति वचनात् । जनपदेषु भ्रमणी नानादुःखान्यनुभवति । कायो ऽयं दुःखहेतुः । दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति । सुखदुःखवेदना कर्मकारणाधीना । सुदूरं गच्छतो ऽपि नास्ति कश्चनोपकारः । अतो न जनपदवितर्कमुत्पादयेत् । (# SSS_452#) अमरणवितर्क इति । योगी चिन्तयत्येवम्- मार्गो मया पश्चाद्भावयितव्यः । आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि । बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः । बहवः शिष्या आर्जयितव्याः । कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति । [अय]ममरणवितर्कः । नैवं चिन्तयेत् योगी । कस्मात् । न हि मरणकालो नियतः । न पूर्वमेव ज्ञेयः । वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः । पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते । मयायं कायो वृथा पोषितः न किञ्चिल्लब्धम् । पशुभिः समं म्रियत इति । यथोक्तं सूत्रे- पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्- विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति । पण्डितो न करोत्यकार्यम् । यथोक्तं धर्मपदे- [येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः] अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः । स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः ॥ इति । अपि चोक्तं सूत्रे- चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः । यत्नेन वीर्यमातिष्ठेत् भृशं तत्परिपालने ॥ इति । अतो नामरणवितर्कमुत्पादयेत् । अमरणवितर्कश्च मूढस्य प्राणितम् । को ज्ञानी तृणाग्रे ऽवश्यायबिन्दुवत् जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत] | उक्तञ्च सूत्रे- भगवानवोचत् कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम् । [अन्यतरो (# SSS_453#) भिक्षु]र्भगवन्तमवोचत्- [इह ममैवं भवति- अहो वत] अहं सप्त वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत यावन्मुहूर्तं न [जीवेय]मिति । अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड् वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत्- यावन्मुहूतमपि [न जीवेय]मिति । एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्- यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा]मरणस्मृतिं भावयथ इति । अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरं आश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाश्वसामि इति । भगवानवोचत्- साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिम् इति । अतो नोत्पादयेदमरणसंज्ञाम् । परानुग्रहवितर्क इति [यद्]बन्धावनुग्रहप्रापणमिच्छति । यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि । अमुकस्तु नोपैति इति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति । किन्तु समाहितं चित्तमेव विक्षिपति । (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु । (u) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि । यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः । समाहितचित्तस्य विक्षेपात् । यो व्यग्रचित्ततया परस्य हितमनुस्मरति । स कामासक्त्या नादीनवं पश्यति । अतो नानुचिन्तयेत् । परावमन्यनावितर्क इति । यद्योगी चिन्तयति- गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति । नेदृशं योगी वितर्कमुत्पादयेत् । कस्मात् । सर्वेषां वस्तुनामनित्यत्वात् । य उत्तमो ऽधम इति । तेषु को विशेषो ऽस्ति । एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम् । जराव्याधिमरणादिविपदपि समा । सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसापि समा न (# SSS_454#) विषमा । पृथग्जनानां धनसमृद्धिः पापप्रत्यया । धनसमृद्धिश्च न दीर्घकालिकी । [अतः] पुनर्दरिद्रो भवति । अतो न परावमन्यनावितर्कमुत्पादयेत् । अयं मानो ऽविद्याङ्गम् । विद्वान् कथमिमं वितर्कमुत्पादयिष्यति ॥ अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः । 183 कुशलवितर्कवर्गः । नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता । यत् पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः । अस्मिन् प्रविवेके ऽभिलाषो नैष्क्रम्यवितर्कः । प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात् । कामासक्तिवशाद्धि दुःखं भवति । असत्यां कामासक्तौ सुखं भवति । वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्को ऽविहिंसावितर्कः । कस्मात् । द्वौ हीमौ वितर्कौ क्षेमवितर्कौ । यथोक्तं तथागतवर्गे- तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति । योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव । प्रविवेकवितर्को नैष्क्रम्यवितर्कः । त्रीनिमान् वितर्कयतः पुण्यं वर्धते । समाहितचित्तत्तापि सिध्यति । चित्तं विशुध्यते च । त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति । पर्युत्थानानां समुच्छेदात् प्रहाणं साक्षात्करोति । किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते । अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य । सन्तुष्टस्या[यं धर्मो नायं धर्मो ऽसन्तुष्टस्य] | प्रविविक्तस्य [अयं धर्मो नायं धर्मः (# SSS_455#) सङ्गणिकारामस्य] | आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य] | उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य] | समाहितस्य [अयं धर्मो नायं धर्मो ऽसमाहितस्य] | प्रज्ञावतो ['यं धर्मो नायं धर्मो दुष्प्रज्ञस्य] | निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमे ऽष्टौ । अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति । न बहु प्रार्थयते अन्यदनुपयुक्तम् । अयमल्पेच्छः । सन्तुष्ट इति । कश्चित् [केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति । यो ऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति । अयं सन्तुष्टः । कश्चिदल्पं गृहीत्वापि रमणीयं कामयते । अयमल्पेच्छो न सन्तुष्टः । यो ऽल्पलाभेन तृप्यति स सन्तुष्टः । (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति । सर्वे सत्त्वा अल्पेच्छा भवेयुः । एषां प्रत्येकमपेक्षितत्वात् । (u) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति । न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति । (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति । (u) [स] हि परिपालनादावादीनवं पश्यति । अनुपयुक्तद्रव्यसङ्ग्रहः सम्मूढस्य लक्षणम् । प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत् । तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति । योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत । धनलाभित्वादप्रार्थनीयं प्रार्थयीत । धनलाभाभिलाषश्च नैव संशाम्यति । [तत्र] अध्यवसायित्वात् । प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति । क्लेशानपि न प्रजहाति । कस्मात् । बाह्यपदार्थानेव न प्रजहाति । कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति । लाभदृष्टिर्विपत्तिविहिंसाहेतुः । यथा करकवृष्टिः सस्यानि विनाशयति । अतः सततमल्पेच्छसन्तुष्टतां भावयेत् । दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम् । यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति । लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता । (# SSS_456#) यथाह भगवान्- नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति । अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति । यथाह भगवान्- देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम् । अतो लाभसत्कारं प्रजहामि इति । यथाह शारिपुत्रः- अनिमित्तं भावयित्वा चाहं शून्यसमाधिना । समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः ॥ इति । किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति । यथा लवणोदकं पिबन् न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति । महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाल्पं विन्दते । अतः सदा खिद्यते । पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाल्पेच्छः । प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत् । जनैर्दत्तस्याग्रहणन्तु युक्तरूपम् । अतो ऽल्पेच्छासन्तुष्टिमाचरेत् । प्रविविक्त इति यत् गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः । (पृ) योगी कस्मात्प्रविविक्तो भवति । (u) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति । अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति । प्रविवेके तु चित्तं सूपशमं भवति । यथा सलिलमनाविलं प्रकृतितः स्वच्छम् । अतः प्रविवेके चरति । प्रविवेकधर्मो ऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः । केनेदं ज्ञायते । भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति । शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति । तत्कस्य हेतोः । ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते । शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते । परिगृहीतं चित्तं विमुच्यते । निमित्तोद्ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति । शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः । यथाग्निरसतीन्धने स्वतः शाम्यति । उक्तञ्चसूत्रे- यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः [स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न (# SSS_457#) प्रतिलभते । कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति । प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते । इति । यथा प्रदीपो वातविविक्तः प्रकाशते । एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते । आरब्धवीर्य इति । योगी यदि सम्यक्प्रधानमाचरन् अकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति । [तदा] तत्र सम्यक्प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते । एवञ्च भगवच्छासने हितं प्रतिलभते । तत्कस्य हेतोः । [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते । यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते । कौसीद्यचारी पुनः काष्ठमुसलवत् प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते । आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते । कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति । आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते । वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम् । यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति । आरब्धवीर्यस्य चित्तसमाधीः सुलभः । मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते । तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते । यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत् सर्वं वीर्यमुपादाय भवति । सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत् सर्वं कौसीद्यमुपादाय भवति । एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति । उपस्थितस्मृतिक इति । कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति । (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते । (u) पापका अकुशला धर्मा न चित्तमागच्छन्ति । यथा सुरक्षिते न पापकः पुरुषो ऽवतरति । यथा च घटः पूर्णो न पुनरुदकमादत्ते । एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते । यो भावितसम्यक्स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्गृह्णाति । यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति । सर्वेषामुदकानां समुद्रवर्तित्वात् । अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते । क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत् । अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति । यथा वृत्तो (# SSS_458#) घटःशिक्यमधिनिविश्यते । स चाचिरमेवार्थं लप्स्यते । यथोक्तं भिक्षुणीसूत्रे- भिक्षुण्य आनन्दमेतदवोचन्- इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति । आनन्दो ऽवोचत्- एवमेतत् भगिन्य एवमेतत् भगिन्य इति । समाहित इति । चित्तसमाधिं भावयतः प्रवरो ऽर्थो भवति । यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति । अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति । विहायसा गमने च स्वतन्त्र इत्यादि । किञ्चास्य सुखं भवति यत् यावद्देवाः सहांपतिब्रह्मादयो ऽपि नाप्नुवन्ति । अयं यत् कर्तव्यं तत् करोतीत्युच्यते । यदकर्तव्यं न तत् करोति । समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते । अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च । नान्यपुरुषवत् वृथा सत्कारं स्वीकरोति । अयमेव दानपुण्यं विपाचयति नान्ये । अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः । सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति । यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति । यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ । तत्कस्य हेतोः । न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम् । यथोक्तं सूत्रे- यो दहरो युवा आजन्म मैत्रीं भावयति । स किं पापकं चित्तमुत्पादयेत् । पापकं वा चिन्तयेत् । नो हीदं भगवन् । [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः । इति । चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः । तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति । संस्काराणां क्षयात् सर्वे दुःखोपायासाः शाम्यन्ति । योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात् न क्लमथेन कार्यं प्रयोजयन् । अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति । अत आह- समाहितो ऽर्थमाप्नोतीति । (# SSS_459#) प्रज्ञावानिति । प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति । यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका । प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति । यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रे ऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति । यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति । यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते । प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते । यथा जातः पुत्रः पित्रोर्धनभाग्भवति । प्रज्ञावानेव स जीव इत्युच्यते । अन्ये मृता इति । प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात् । प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति । यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति । प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते । प्रज्ञावान् श्राद्ध इत्युच्यते । चतुः श्रद्धालाभितया पराननुयायितत्वात् । आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति । अन्ये बाह्याः पृथग्जनाः । अत उच्यते प्रज्ञावानर्थं विन्दत इति । निष्प्रपञ्चाराम इति । यदेकानेकत्ववादः स प्रपञ्चः । यथा आनन्दः शारिपुत्रं पृच्छति- षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित् । शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्] | षण्णा[मायुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति (# SSS_460#) वदन् अप्रपञ्चं प्रपञ्चयसि । नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात् । (पृ) कस्मादिदमप्रपञ्चम् । (u) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति । अतो न प्रत्युवाच । आत्मा च न नियतः । पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याभिधीयते । यद्यस्ति किञ्चिदिति । यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात् । यत् प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः । यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः । अतो निष्प्रपञ्चारामा भगवच्छासने ऽर्थं विन्दन्ते । इयं कुशलवितर्कसम्पदा । कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः । 184 अन्तिमपञ्चसमाधिपरिष्कारवर्गः (7) कल्याणाधिमुक्तिसम्पदिति । योगी यत् निर्वाणे ऽभिरमणः संसारं विद्वेषयति । इयं कल्याणाधिमुक्तिः । एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति । निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते । निर्वाणाभिरतस्य नास्ति भयम् । यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति । तदैव सन्त्रासो भवति- अहमत्यन्तं नक्ष्यामीति । (पृ) केन प्रत्ययेन निर्वाणे ऽधिमुच्यते । (u) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति । पुद्गलो ऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति । तदा [तस्य] चित्तं तत्राधिमुच्यते । यदि वा कल्याणमित्रात् यदि वा सूत्राध्ययनात् संसार आदीनवं शृणोति । यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम् । तदा संसारान्निर्विण्णो निर्वाणे ऽधिमुच्यते । (8) प्रधानीयाङ्गसम्पदिति । यथोक्तं सूत्रे- पञ्च प्रधानीयाङ्गानि । (# SSS_461#) कतमानि [पञ्च] | इह [भिक्षवो] भिक्षुः श्राद्धो भवति । अशठो भवति । अल्पाबाधो भवति । आरब्धवीर्यो भवति । प्रज्ञावान् भवतीति । श्रद्धावान् नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति । विगतविचिकित्सत्वात् क्षिप्रं समाधिः सिध्यति । श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति । श्रद्धावान् सुसमाहितो दान्तश्च भवति । अतो ऽपि सहसा समाधिं विन्दते । (पृ) यदि समाधिना प्रज्ञोत्पद्यते । अथ विचिकित्सां प्रजहाति । कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति । (u) बहुश्रुतत्वात् किञ्चिद्विचिकित्सां प्रजहाति । न समाधिलाभात् । अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयन् अप्रतिलब्धसमाधिरपि विचिकित्सां न करोति । एवमादि । अशठ इति । ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम् । सदपि सुतीर्णं भवति । यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति । अल्पाबाध इति । स पूर्वरात्रे ऽपररात्रे च व्यवस्यति, न विरमति । यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति । आरब्धवीर्य इति । मार्गार्थित्वात् सदा विर्यमारभते । अतो ऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते । प्रज्ञावानिति । प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम् । (पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि । कस्मात् केवलमेते पञ्च धर्मा उक्ताः । (u) यद्यपि सकलमङ्गम् । तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते । अत इमे केवलमुक्ताः । सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनो ऽङ्गम् । यथा......... सूत्रे वर्णितम् । (9) विमुक्त्यायतनसम्पदिति यत् पञ्चविमुक्त्यायतनानि । इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति । यथा यथा धर्मं देशयति । तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति । [तस्यार्थ]प्रतिसंवेदिनो (# SSS_462#) धर्मप्रतिसंवेदिनः प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखिनश्चित्तं समाधीयते । इदं प्रथमं विमुक्त्यायतनम् । यत्र भिक्षो[रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो ['विमुक्तं] चित्तं विमुच्यते । [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति । [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति । द्वितीयं [विमुक्त्यायतनं] विस्तरेण सूत्राध्ययनम् । तृतीयं परेषां धर्मदेशना । चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः । पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि । (पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात् भिक्षूणां धर्मं देशयति । (u) धर्मसमापादानेन महान्तमर्थमाप्नोति । इत्यतो देशनां करोति । सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः । इन्द्रियाणां परिपाचनाय धर्मं देशयति । गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति । भिक्षवो ऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति । इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यम् इत्यतो धर्मदेशनां करोति । इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा । अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा । अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते । इयं भावनामयी प्रज्ञा । आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः । धर्मं श्रुत्वाधीत्य च परेषां धर्मं देशयति । इयं बहुश्रुतमयी प्रज्ञा । धर्माननुवितर्कयति अनुविचारयति । इयं चिन्तामयी प्रज्ञा । समाधिनिमित्तं सुगृह्णाति । इयं भावनामयी प्रज्ञा । (# SSS_463#) (पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः । अनयोः को भेदः । (u) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः । क्लेशानामत्यन्तप्रहाणमास्रवक्षयः । (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम् । यथोक्तं- शीलवतश्चित्तं न विप्रतिसरति । अविप्रतिसारिणः प्रीतिर्जायत इत्यादि । कदाचित् दानदिहेतोरपि विमुक्तिर्भवति । कस्मादिमे पञ्चैव धर्मा उक्ताः । (u)प्राधान्यात्त एवोक्ताः । (पृ) एषां धर्माणां किं प्राधान्यम् । (u) विमुक्तेः सन्निकृष्टो हेतुः । शीलादयस्तु विप्रकृष्टाः । (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति । (u) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून् । तद्धर्मकलापमात्रे नास्त्यात्मेति । अतः प्रज्ञप्तिर्भज्यते । तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते । अतः सन्निकृष्टो हेतुः । उक्तञ्च सूत्रे- बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि । अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति । तथागतशासने महान् लाभो ऽस्ति, क्लेशान् निरोधयति, निर्वाणञ्च यातीत्यादि । अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते । अतः सन्निकृष्टो हेतुः । दानेन महत्पुण्यं विन्दते । शीलेन गौरवम् । बाहुश्रुत्येन प्रज्ञाम् । प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा । अतो ज्ञायते सन्निकृष्टो हेतुरिति । शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते । [तत्] सर्वं बहुश्रुत्यात् । (पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते । आनन्दः कस्मात् प्रथमे ऽन्तिमे च यामे विमुक्तिं नालभत । (u) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत । अतो ऽसदद्भुतधर्मे ऽवर्तत । कस्मान्न क्षिप्रम् । आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत् । अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम् । आनन्दो ऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ । यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान् । कस्तादृशबलो यथा आनन्दः । सर्वमिदं बाहुश्रुत्यबलम् । (# SSS_464#) (10) अनावरणतेति- यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति । यस्येमान्यावरणानि न सन्ति । न स दुःस्थाने पतति । यो ऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति । स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते । [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति । [स] चत्वारि स्रोतआपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः । रागादीन् त्रीन् धर्मानपि समुत्सृजति । यथोक्तं सूत्रे- त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति । इति । (11) अनासक्ततेति । "नावरतीरमुपगच्छति । न पारतीरमुपगच्छति । न मध्ये संसीदति । न स्थल उत्सीदिष्यति । न मनुष्यग्राहो भविष्यति । नामनुष्यग्राहो भविष्यति । नावर्तग्राहो भविष्यति । नान्तःपूती भविष्यति" | अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम् । पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम् । मध्ये संसीदति इति नन्दिरागस्याधिवचनम् । स्थल उत्साद इति अस्मिमानस्याधिवचनम् । कतमो मनुष्यग्राहः । [इह] भिक्षुर्गृहिसंसृष्टो विहरति । [कतमो] 'मनुष्यग्राहः । [इह भिक्षुरेकत्य एकत्यो] 'न्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति । अयमुच्यते ऽमनुष्यग्राह इति । आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम् । [कतमश्च] अन्तःपूतिभावः । इह भिक्षुरेकत्यो दुश्शीलो भवति । पापधर्मा अशुचिः शङ्कास्मरसमाचारो ऽब्रह्मचारी । अयमुच्यते ऽन्तःपूतिभाव इति । यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः । तस्य बाह्यायतनेषु आत्मियग्रहः । आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति । अतस्तत्रैव निमज्जते । तेभ्यस्तु अहङ्कारो जायते । कस्मात् । यदि कश्चित्कायासक्तः सुखी भवतीत्यतो ['परः] कश्चिदागत्य लघु (# SSS_465#) निन्दति । तदा [तस्य]मानो जायते । एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तो ऽन्यानपि निर्वर्तयन्ति । (पृ) दृष्टान्ते ऽस्मिन् किं स्त्रोतो भवति । यद्यार्यो ऽष्टाङ्गिकमार्गः स्रोतः । तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः । नन्दिरागादयो मध्यौघ आवर्तः पूतिभावो ऽपि च न स्युः । यदि कामतृष्णा स्रोतः । कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति । (u) आर्यो ऽष्टाङ्गिकमार्ग एव स्रोतः । दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति । यथायं दारुस्कन्धो ऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति । एवं भिक्षुरोघो ऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतो ऽनुवर्त्यं निर्वाण[महार्णव]मवतरति । यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा । यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम् । किञ्च योगी आर्यमार्गनिर्गतो ऽध्यात्मबहिर्धायतनेष्वासज्यते । न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारे ऽस्मिन् वा आसज्यते पूतीभवति वा । इत्यादि । शास्त्राचार्य आह- यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति । एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति । एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते ॥ अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः 185 आनापानवर्गः आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति । दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति ॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति (# SSS_466#) प्रजानाति ॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते ॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते । प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते ॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते । प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते ॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते । अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते । समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते । विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते । अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते । विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते । निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते । प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते । (पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति । (u) यथा कश्चित्पर्वतमारोहति । यदि वा [वा] भारं वहति । [तदा] क्लान्तः ह्रस्वं श्वसति । तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति] | औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम् । दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति । कस्मात् । सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति । यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति । तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति । (# SSS_467#) सर्वकाय[प्रतिसंवेदी]ति । योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति । प्रश्रम्भयन् कायसंस्कारमिति । धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति । तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति । प्रीतिप्रतिसंवेदीति । अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति । प्रकृतितो विद्यमानापि नैवं भवति । अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते । सुखप्रतिसंवेदीति । प्रीतेः सुखं जायते । कस्मात् । प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रम्यते । प्रश्रब्धकायः सुखं वेदयते । इति । चित्तसंस्कारप्रतिसंवेदीति । योगी प्रीतावादीनवं पश्यति । रागजनकत्वात् । रागो ऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात् । वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति । प्रश्रम्भयन् चित्तसंस्कारमिति । योगी पश्यति वेदनातो रागो जायते । तत् प्रश्रम्भयतश्चित्तमुपशाम्यति । औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते । चित्तप्रतिसंवेदीति । योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम् । चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति । तस्मिन् समये ऽभिप्रमोदयति । यदि पुनरुद्धतम् । तस्मिन् समये समादधाति । यद्युभयधर्मविनिर्मुक्तम् । तस्मिन् समये समुत्सृजेत् । अत उच्यते विमोचयन् चित्तमिति । एवं योगी समाहितो ऽनित्याकारमुत्पादयति । अनित्याकारेण क्लेशान् प्रजहाति । अयं निरोधाकरः । क्लेशानां प्रहाणाच्चित्तं निर्विद्यते । अयं विरागाकारः । विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति । अयं प्रति निस्सर्गाकारः । एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति । (पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते । (u) वायुराकाशे विहरति । आकाशलक्षणं रूपलक्षणं प्रकटयति । रूपलक्षणमिदं शून्यमेव । शून्यतैवार्यविहार इत्यार्यविहारो (# SSS_468#) भवति । शुभदेवेषूत्पत्यर्थत्वात् दिव्यविहारः । उपशमप्रापणार्थत्वात् ब्रह्मविहारः । शैक्षधर्मप्रतिलाभार्थत्वात् शैक्षविहारः । अशैक्षार्थत्वादशैक्षविहारः । (पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति । क उपयोग एभिः षोडशभिराकारैः । (u) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम् । यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति । एवमशुभभावनया दुर्निवेदो भवति । यथा वल्गुमुत्तितीर्षया भिक्षवो ऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म । न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते । किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात् । अशुभा[कारस्तु] सुविनाशः । अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात् । अशुभाकार औदारिकः । अस्थिकङ्कालविपरिणामदुष्टः । अयमाकारः सर्वेषां क्लेशानां भेदकः । अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात् । सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते । आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात् । (पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि । (u) कायानुबन्धि चित्तानुबन्धि च । कस्मात् । गर्भाशयगतस्याभावात् ज्ञायते कायाधीनमिति । चतुर्थध्यानादिकस्याचित्तकस्य चाभावात् ज्ञायते चित्तानुबन्धीति । (पृ) आश्वासप्रश्वासो ऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात् । कस्मात् । स न मनसो वशादुत्पद्यते । यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति । यथा [भुक्त] आहारः स्वयं परिपच्यते । यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति । (u) आश्वासप्रश्वासो ऽभूत्वोत्पद्यते न स्मृतिवशात् । किन्तु प्रत्ययसामग्र्योत्पद्यते । सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति । अतो ज्ञायते चित्ताधीन इति । यथाचित्तञ्च भिद्यते । औदारिकचित्तस्य ह्रस्वः । सूक्ष्मचित्तस्य दीर्घः । आनापानं भूम्यधीनं चित्ताधीनम् । आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति । [तस्य] तस्मिन् समये चित्तमप्यस्ति । आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च । य (# SSS_469#) आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि- चित्तम् । अचित्तकस्य तस्मिन् समये [तद्भूमि]चित्तमपि नास्ति । आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्भूमिश्चित्त]मपि नास्ति । (पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति । किं वा पूर्वं प्रश्वसति । (u) उपपत्तिकाले पूर्वमाश्वसति । मरणकाले ऽन्ते प्रश्वसति । एवं चतुर्थध्याने निर्गमनप्रवेशावपि । (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति । (u) योगी यदि षोडशाकारान् प्रतिलभते । तस्मिन् समये परिपूर्णा भवति । केचिच्छास्ताचार्या वदन्ति- षडिभः प्रत्ययैः परिपूर्णेति । [षट् प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः । गणना आनापानगणना एकत आरभ्य यावद्दश । त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा । समा नाम दशसु सत्सु दशेति गणयति । अतिरिक्ता नाम एकादशसु दशेति गणयति । न्यूना नाम नवसु दशेति गणयति । अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति । विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान् मणिषु सूत्रवत्पश्यति । शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम् । विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः । प्रत्युत्पन्नचित्तधर्मो ऽप्येवम् । परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति । नेमे ऽवश्यनियताः । कस्मात् । आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति । यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति । यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते । इदं परिपूर्णलक्षणञ्चानियतम् । मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम् । (पृ) आनापानसूत्रे ऽस्मिन् कस्मादुक्तम्- आहाराय भवतीति । (u) आनापानस्तिमितस्य कायः सुखी भवति । यथा मधुरान्नभुजः कायः प्रह्लाद्यते । अतः आहाराय भवतीत्युच्यते । (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति । (u) अस्य पुरुषेण (# SSS_470#) पञ्चस्कन्धान् निराकर्तुमुपाय इत्याख्या । पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या । इदमेव कायानुस्मृतिरित्युच्यते । चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः । (पृ) स्मृतिरतीतालम्बना । आश्वासप्रश्वासाः प्रत्युत्पन्नाः । कस्मात् तत् स्मृतिर्भवति । (u) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते । चैतसिकधर्माणामन्योन्यं नाम भवति । यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वात् अनुस्मृतिरित्युच्यते । दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम् । कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते । उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते] | तस्मिन् समये कायस्मृत्युपस्थानं भवति । अयमाद्य उपायमार्गः । विशुद्धये भवतीत्यतो ऽन्ते प्रहाणमार्र्ग इत्युच्यते । अत्र अनित्याद्याकारो ऽस्ति । अस्मिन्सूत्रे परं नोक्तम् । अन्यस्मिन् सूत्रेतूक्तम्- योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति । आह- कायमनित्यं पश्यतीत्यादि । चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः ॥ आनापानवर्गः पञ्चाशीत्युत्तरशततमः । (# SSS_471#) 186 समाध्यपक्षाल वर्गः समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन् महद्धितं साधयति । समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः । यथोक्तं सूत्रे- ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूत् इति । योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम् । रागादिदोषाणां समाहित चित्तविक्षेपकत्वात् । (पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत् । (u) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते । अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते । पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति । योगी एवमनुस्मरेत्- हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः । तत्र किं प्रीतिप्रामोद्यम् । ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते । योगी पुनर्महान्तमर्थं प्रार्थयते । नातपालोकादिभिर्धर्मैरयं भवति । अतो न प्रीतिप्रामोद्यं जायते । योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति । अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति । अतो न प्रीतिप्रामोद्यमुत्पादयति । ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति । भीरुता च समाधेरपक्षालः । अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति । लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति । तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत । कस्मात् । ध्याननिषण्णधर्मे ऽस्त्ययं भैरवदर्शनस्य प्रत्ययः । नानेन भीरुतां जनयेत् । सर्वमिदमभूतं शून्यं मायावत् । बालानां वञ्चनमतत्त्वम् । एवं चिन्तयतो (# SSS_472#) भीरुता वियुज्यते । धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता । विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन् न बिभ्यात् । किञ्च काये शीलश्रुतादिगुणसम्पदस्ति । न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता । योग्ययं मार्गे परमाभिरत इत्यतः कायजीविते ऽनपेक्षो भवति । कस्मात् बिभ्यात् । किञ्चास्य चित्तं सदा सम्यक्स्मृतौ तिष्ठति । अतो भीरुता नावकाशं लभते । शूरलक्षणानुस्मरणाच्च न बिभेति । भीरुता चेयमबलीनतालक्षणम् । एवमादिना भीरुतामपसारयति । अदमः समाधेरपक्षालः । [अदमो] यत् योगी शीतवातादिभिर्व्याधिमान् । यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति । रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति । अतो योगी स्वकायचित्ते संरक्षन् दमयेत् । वैलक्षण्यञ्च समाधेरपक्षालः । [वेलक्षण्यं] यत् मलिनत्वलक्षणम् । किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम् । यथा दानादिलक्षणम् । वैषम्यञ्च समाधेरपक्षालः । [वैषम्यं] यत् वीर्यं दुष्ठुलं यदि वातिलीनम् । दुष्ठुलस्य कायचित्ते ऽतिक्लान्ते । अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति । उभावपि समाधेश्च्युतौ भवतः । यथा वर्तकापोतो गाढं गृहीतो ऽतिल्कान्तो भवति । शिथिलं गृहीतो हस्तादुत्पतेत् । यथा वा दान्ता वीणायास्तन्त्र्यो ऽत्यायता वातिशिथिला वा उभयथा न स्वरं साधयन्ति । आरब्धवीर्यं प्रवेगवत् तदा दुषणावसानं भवेत् । यथा भगवाननुरुद्धमाह- अत्यारब्धवीर्यस्य कौसीद्यं भवेत् इति । कस्मात् । अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत् । अतिलीनवीर्यो ऽपि न वस्तु साधयति । अतो वैषम्यं समाधेरपक्षालो भवति । (# SSS_473#) अमनस्कारः समाधेरपक्षालः । अमनस्कारो नाम सद्धर्मामनस्कारः । मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?) | समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः । योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात् । यथा तैलपात्रमाहरेत् । वैपरीत्यञ्च समाधेरपक्षालः । [वैपरीत्यं] यत् रागबहुलः करुणाचरितमुपादत्ते । द्वेषबहलो ऽशुभं भावयति । इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः । अतिलीने चित्ते शमथं भावयति । अत्युद्धते चित्ते वीर्यमारभते । अनयो द्वयोश्चित्तयोरुपेक्षामाचरति । इदं वैपरीत्यम् । अभिजल्पः समाधेरपक्षालः । [अभिजल्पो] यत् वितर्कविचारबाहुल्यम् । वितर्कविचाराणामभिजल्पहेतुत्वात् । चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते । लक्षणग्रहणञ्च समाधेरपक्षालः । लक्षणं त्रिविधम्- यत् शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति । पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणम् इति । ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते । मानञ्चसमाधेरपक्षालः । यदाह- अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति । यदाह- स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति । यद्यप्रतिलब्धसमाधिराह- प्रतिलब्धवानिति । इदमधिमानम् । अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम् । रागादिधर्मा अपि समाध्यपक्षालाः । यथोक्तं सूत्रे- यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति । [कतमो ऽसावेकधर्मः] रागः इति । (पृ) सर्वे ऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति । (u) वचनमिदं किञ्चित् न्यूनम् । प्रत्युत्पन्ने (# SSS_474#) समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम् । [राग]समन्विते ऽपि कश्चिद्भेदः । केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति । तदा [तेषां ते] समाधिं प्रतिबध्नन्ति । तनुभूतास्तु न सदाविशन्ति । तदा नापक्षाला भवन्ति । सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः । यद्भगवानाह- त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति । [कतमे त्रयः] रागद्वेषमोहाः । त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान् । [कतमे त्रयः |] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा । अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता । अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति । अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता । अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति । अथ सन्ति त्रयो धर्माः सज्जने ऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः । अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम् । त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः |] अह्रीक्यमनपत्राप्यं प्रमादः । अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् । [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति । अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम् । रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम् । सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम् । अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम् । मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत् चतुर्णां स्मृत्युपस्थानानां भावना । औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत् प्रव्रजितशीलसमादानम् । सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत् गृहिणः परिशुद्धिः । (# SSS_475#) कस्मात् । यत् कश्चित् रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम् । यत् स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्ये ऽपि पापकं कृत्वा नापत्रपते । तदनपत्राप्यम् । सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाकुशलधर्मानुवर्तनं प्रमादः । एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते । सा अगौरवता । आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम् । एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम् । एभ्यो ऽनूत्पन्नमह्रीक्यमगौरवता । अनपत्रपाद्भवति संकथ्यदूषणम् । प्रमादाद्भवति दुर्जनोपसदनम् । अतो ऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति । दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह- नास्ति दुष्कृतस्य विपाक इति । दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्क्षते । तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति । कौसीद्यात् सज्जने ऽप्रीतो भवति यत् तत्त्वतो नास्ति सम्यक् चर्याविहारीति । सद्धर्मश्रवणं द्विषन् आह सम्यक् चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति । चित्तकषायात् परदोषप्रकटने प्रीत आह- परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति । एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति । औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते । शीलविपत्त्या स्मृतिर्मुषिता भवति । असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते । अयोनिशोमनस्कारश्च जायते । जातायोनिशोमनस्कारत्वात् दुर्मार्गे चरति । दुर्मार्गे चरन् नार्थं प्रतिलभते । अतश्चित्तं मुग्धमतिलीनं भवति । चित्तस्य मोहात् न त्रीणि संयोजनानि समुच्छेदयति । असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति । ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति । एषां विरुद्धाः शुक्लधर्माः । शोकः समाधेरपक्षालः । तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते । प्रीत्यास्वादने ऽभिनिवेशो ऽपि समाध्यपक्षालः । अनभिरतिश्च समाधेरपक्षालः । प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वापि न चित्तमभिरमते । कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति । संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति । इति बुद्ध्वा यत्नेन तान्यपनेतुं पर्येषेत ॥ समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः । (# SSS_476#) 187 शमथविपश्यनावर्गः (पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह- [इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात् द्वौ धर्मौ यदुत शमथो विपश्यनाच इति । यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः । कस्मात् शमथविपश्यनामात्रमाह । (u) शमथो नाम समाधिः । विपश्यना प्रज्ञा । सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ । विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः । आभ्यां द्वाभ्यामेव मार्गधर्मं करोति । कस्मात् । शमथो हि संयोजना व्यावर्तयति । विपश्यना समुच्छेदयति । शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा । शमथो भूमिमार्जनोपमः । विपश्यना गोमयविकीर्णनोपमा । शमथो रजोमार्जनोपमः । विपश्यना जलेन क्षालनोपमा । शमथो जले निमज्जनोपमः । विपश्यना अग्नावुत्तापनोपमा । शमथो गण्डोपमः । विपश्यना शस्त्रचिकित्सोपमा । शमथः सिरोद्गमोपमः । विपश्यना रक्तपाटनोपमा । शमथश्चित्तदमनोपमः । विपश्यना अतिलीनचित्तव्युत्थानोपमा । शमथः सुवर्णस्य चुलुकीकरणोपमः । विपश्यना अधिधमनोपमा । शमथः सूत्रपातोपमः । विपश्यना भूमिसमीकरणोपमा । शमथः सन्दशिन्या सन्दंशोपमः । विपश्यना शस्त्रेण कृन्तनोपमा । शमथः कवचोपमः । विपश्यना भटानां शस्त्रादानोपमा । शमथः समीक्रियोपमाः । विपश्यना शङ्कुवेधोपमा । शमथो मेदःसेवनोपमः । विपश्यना औषधप्रदानोपमा । शमथः सुवर्णकुट्टनोपमः । विपश्यना भाजनकरणोपमा । लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः । शमथः सुखं त्यजति । विपश्यना दुखं परिहरति । किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः । अन्याः पञ्च विपश्यना । अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः । (# SSS_477#) द्वौ विपश्यना । चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः । चतुर्थं विपश्यना । चत्वारि ऋद्धिपादानि शमथः । चत्वारि सम्यक्प्रधानानि विपश्यना । पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः । प्रज्ञेन्द्रियं विपश्यना । एवं बलमपि । सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः । त्रीणि बोध्यङ्गानि विपश्यना । स्मृतिस्तु उभयगा । अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम् । द्वे अङ्गे शमथः । त्रीण्यङ्गानि विपश्यना । शीलमपि शमथानुबन्धि । शमथो रागं समुच्छेदयति । विपश्यना अविद्यामपनयति । यथोक्तं सूत्रे- शमथो भावितश्चित्तं भावयति । चित्तं भावितं रागं प्रजहाति । विपश्यना भाविता प्रज्ञां भावयति । प्रज्ञा भाविता अविद्यां प्रजहाति इति । कामवियुक्तत्वात् चित्तं विमुच्यते । अविद्यावियुक्तत्वात् प्रज्ञा विमुच्यते । तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते । अतो द्वयमात्रमुक्तम् । (पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति । चित्तप्रज्ञाभावित्वात् रागमविद्याञ्च प्रजहाति । कस्मान्नियम उच्यते । शमथश्चित्तं भावयन् रागं प्रजहाति । विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति । (u) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति । सन्तन्यमानमिदं चित्तं शमथं लभते । तच्छमनादुच्यते शमथश्चित्तं भावयतीति । शमिताच्चित्ताज्जायते प्रज्ञा । अत उच्यते विपश्यना प्रज्ञां भावयतीति । उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते । आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते । यथोक्तं सूत्रे- शमथो भावितो रागं प्रजहातीति । इदं विध्नीभूतप्रहाणं भवति । केन तत् ज्ञायते । रूपादिषु बाह्यकामेषु रागो जायते । शमथौषधं लब्धवतो न पुनर्जायते । यथोक्तं सूत्रे- योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति । यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम् । केन तत् ज्ञायते । अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते । सूत्रे ऽप्युक्तम्- रागविरागात् चेतोविमुक्तिः । इदं विघ्नीभूतप्रहाणं भवति । अविद्याविरागात् प्रज्ञाविमुक्तिः । (# SSS_478#) इदमात्यन्तिकप्रहाणम् । इति । अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति । सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम् । अकोप्यविमुक्तिरात्यन्तिकप्रहाणम् । (पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः । अकोप्या विमुक्तिश्चाकोप्यधर्मणो ऽर्हतो ऽनास्रवा विमुक्तिः । कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते । (u) नेयमनास्रवा विमुक्तिः । कस्मात् । समयविमुक्तो हि यत् अधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति । पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति । अतो नानास्रवा[सा] भवति । विमुक्तिरियं सामयिकतृष्णाविमुक्तिः । क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम् । (पृ) तथा चेद् नार्यस्येष्यमाणं शीलम् । (u) शैक्षाणामक्षीणास्रवत्वात् आत्ममतिः कदाचित्प्रादुर्भवति । अतः शीले जायत इष्टम् । नार्हतो ऽत्यन्तप्रहीणात्ममतेः । (पृ) गोधिको ऽर्हन् षड्वारं सामयिकविमुक्तेः परिहिणः । सप्तमपरिहाणभयादसिनात्मानं जघान । यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात् । अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते । (u) अयं स्पृष्टात् संयोजनप्रहाणात्समाधेः परिहीणः । अस्मात्समाधेः षट्कृत्व परिहीणः । सप्तमवारं स्पृष्ट्वा समाधिमिमं आत्मानं हन्तुमैच्छत् । तस्मिन् समये संकल्पितो ऽर्हन्मार्गमस्पृशत् । अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत् । श्रावकस्ते [महावीर मरणं मरणाभिभूः |] अकांक्षते चेतयते [तन्निषेधद्युतेन्द्रिय] | (# SSS_479#) अथ खलु भगवान् [मार इति विदित्वा त]मवोचत् । [एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम् |] समूलां तृष्णामृद्गृह्य गोधिकः परिनिर्वृतः ॥ इति । (पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः । सूत्र उक्तं- रागाच्चेतोविमुक्तिः । द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति । किञ्चाह- नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति । आह- कामास्रवाच्चित्तं विमुच्यत इति । एवं विघ्नीभूतविमुक्तिः स्यात् न पारमार्थिकविमुक्तिः । (u) अत्राप्युक्तम्- अविद्या प्रहीयत इति । अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति । यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति । अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम् । तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम् । नास्ति तु कश्चित् [केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति । तथा चेत् तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः । वस्तुतस्तु न तथा । अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति । (पृ) सूत्र उक्तम्- शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशति । विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । तत् कथम् । (u) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति । तदोच्यते शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशतीति । यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति । तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति । तदोच्यते विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति । तदा शभथं विपश्यनां युगनद्धं भावयतीति । सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति ॥ शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः । (# SSS_480#) 188 समाधिभावनावर्गः (पृ) भवानवोचत्- समाधिं भावयेदिति । समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि । तत् कथं भावयितव्यं भवति । (u) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति । भावनावशात् चिरं पुनः पुनः प्रवर्त्यमानं सत् सुकरं भवति । तथा वाचिकं कर्मापि । अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि । मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम् । यथाग्निर्जन्यं विकारयति । आपः शिला भेदयन्ति । वायुः पदार्थान् विधमति । एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति । क्लेशा यथावासनमनुवर्धन्ते । यथा कश्चित् पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति । तथा द्वेषमोहावपि । यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः । तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते । एवमन्यौ द्वौ वितर्कावपि । इति । अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति । भावना नामोपचयः । दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः । यथोक्तंसूत्रे- योगी खलु अयोनिशो मनसिकारात् कामादीनास्रवाननुत्पन्नानुत्पादयति । उत्पन्नान् विवर्धयति । यदवरान्मध्यमुत्पादयति । मध्यादुत्तममुत्पादयति । तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाळं नाळात् पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतो ऽनुपूर्वं विवर्धते । समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः । प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति । अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति । अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति । (पृ) तिलं वर्तमानधर्मः । वासितो गन्ध आगन्तुकः । अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते । कथं दृष्टान्तो भवेत् । (u) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम् । अतो नास्ति दूषणम । यदि धर्मा अक्षणिकाः, न भावयितव्याः । स्वरूपत एव सदास्थितस्य भावनया क उपकारः । यदि धर्मः प्रतिक्षणविनाशि, (# SSS_481#) [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत् । (पृ) कुसुमानि तिलं प्राप्य वासयन्ति । ज्ञानन्तु न चित्तमाप्नोति । अतो नास्ति भावना । (u) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम् । यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति । पुर्ववचनं नोत्तरभाविवचनमपेक्षते । तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम् । अतो ऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति । प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्ये ऽपि भवत्येव हेतोः फलं भवतीति । एवं चित्तधर्मस्य क्षणिकत्वे ऽपि भावनास्त्येव । यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति । एवं प्रज्ञा पूर्वचितं भावयति तदूर्ध्वचित्तमुपचितं भवति । (पृ) यदि क्षणिकात्तिलात् तिलान्तरं जायते । किमिदं तिलं वासितं जायते, अवासितं वा । यद्यवासितं जायते, नैव भवेद्वासनावत् । यदि वासितं जायते । पुनः क उपयोगश्चिरवासन [क्रिय]या । (u) वासनाहेतुत्वात् । यथा बिजात्सलिलसिक्तादङ्कुरो ऽङ्कुरयते । एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते । इदं तु वासितं जायते । भवानवोचत्- क उपयोगश्चिरकालवासनयेति । यथा भवतां सूत्र उक्तं- अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति । यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति । न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः । यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम् । यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते । रक्तवर्णं नैवोत्पद्येत । यदि द्वितीयक्षणे रक्तवर्णं जायते । पुनरश्चिरकालाग्निसंयोगः किमर्थम् । यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति । चित्तमप्येवमिति को दोषः । तथा विपरिणामादिरपि । सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते । यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते । एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते । भावनाधर्मः सूक्ष्मो ऽपि चित्तसन्ततिमन्यथयति । यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते । पाणितलमांसमर्दनात् वाशीजटा सूक्ष्मशः क्षीयते । एवं चित्तमपि । समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते । धर्मं भावयन् प्राप्तिकाले तावत् जानाति । यथोक्तं गाथायाम्- (# SSS_482#) आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम् । आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते ॥ इति । कश्चिदजस्रमधीयानो ऽपि न प्रत्येति परिपव्ककालिक इव । यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति । मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणं इत्यादिरपि तथा । प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयो ऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते । तेषां दैनन्दिन उपचयः क्लेशानां गणना । बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात् । अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति । (पृ) कदाचिद्धर्मो युगपदुपचीयते । कश्चित्पूर्वं रूपमदृष्ट्वापि तद्दर्शनमात्रेण तत्राभिनिविशते । कश्चिदल्पकाले ऽपि बहु प्रतिसंवेदी भवति । कस्मादुच्यते क्रमिकैव भावनेति । (u) सर्वस्यातीतभावित्वात् । अतो ज्ञायत उपचिता भावना क्रमिकेति । इदं प्रतिपादितमेव । न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति । यथोक्तं सूत्रे- यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम् । नैवास्य चिन्तितं प्रणिधानाद्भवति । कुशलधर्मेषु भावनायोगाननुयुक्तत्वात् इति । योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति । अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते । हेतोर्हि फलं जायते न प्रणिधानात् । तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः । न प्रणिधानात् जन्तुरण्डान्निर्गच्छति । न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति । किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य]वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति । किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते । किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति । नापि च प्रणिधानमात्रात् देहो रूपं बलञ्च लभते । अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति । एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति । अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते । को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत । (# SSS_483#) धर्म भावयन् दृष्ट एव फलविपाकं पश्यति । यथोक्तं सूत्रे- तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तो ऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति । भिक्षुण्यो भदन्तमानन्दमवोचन्- वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति । सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते । यत् सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति । यच्चार्हन्मार्गं स्पृशति न तत् परपुद्गलः प्रयच्छति । नानन्यपुद्गलः । केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति । अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्याह- द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत् शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति । भगवतः कुशलधर्माणां नास्ति सीमा । बोधिसत्त्वाः समाधिमस्पृशन्तो ऽपि न कुसीदा भवन्ति । कस्मात् । कुशले ऽकृते न किञ्चिलभ्यते । कुशले कृते ऽपि नाकारे परिवृत्तिः । कुशलमकुर्वतो नैव क्षैमं भवति । इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत् । वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा । अकृतवीर्यस्य नैवास्ति प्रत्याशा । अतो भावनामारभेत मा परिखेदो भूदिति । प्राज्ञः पर्यवसाने ऽवश्यं मुच्यते । भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः । अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः । योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानो ऽपि न विषादं करोति । किञ्च योगी मनसि कुर्यात्- मया भावनायाः फलविपाको ऽनुप्राप्त एव । पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात् । ममेदानीं सम्यग्भावनापि फलविपाकमनुप्राप्स्यतीति । अतो न परिखिद्यात् । सुचरितशालिनि तथागतः प्रत्यक्षं करोति । अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते । अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत् मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये । वीर्यसमाचरणममोघमेव । अतो न परिखिद्यते । (# SSS_484#) क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत् । मम क्लेशानामपि भवेत्प्रहाणम् । सौक्ष्म्यात्परं न सम्बुध्यते । अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति । अल्पीयसी प्रज्ञापि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशो ऽन्धकारमपनयति । एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति । अतो न परिखिद्यते । दीर्घकाये ऽपि दुस्साधना यत् समाधिसमापत्तिः । यदि समाधिं समापद्यते । तदान्ये गुणा अचिरेण भवन्ति । अतः क्षिप्रमलभमानो ऽपि न परिखिद्यते । योगी समनुचिन्तयेत् समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्वर्षाणि व्यवस्यन् अन्ते ऽनुप्राप्तः । अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति । एवमनुचिन्त्य न परिखिद्येत । योगिभिरवश्यं कर्तव्यं यत् समाधिभावना, नास्ति पुनः कर्मान्तरम् । अतो ऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम् । भावयिता समाधिमसमापन्नो ऽपि कायप्रविवेकलाभी भवति । प्रविविक्तकायस्य समाधिः सुलभो भवति । समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति । प्रविवेकचारित्वात् योगावचर इत्याख्यामपि विन्दते । दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति । यावत्कायप्रवृत्ति कुशलमेव सदानुपतति । अतः सुजनैः सङ्गच्छेत । इदं महते ऽर्थाय भवति । सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत् । यदि वा मरणकाले स्पृशेत् यदि वा आयुषो ऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत् । इति यथाधर्मश्रवणानुशंस उक्तम् । योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्वृथा प्रतिनिवर्त इति । किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति- श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते । ममापीदानीं सन्ति । किमर्थं न समापद्य इति । यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयत् इमे श्रद्धादिकुशलेन्द्रियत्वात् धर्ममनुप्राप्नुवन् । समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति । योगी प्रजानाति- क्लेशा दुर्बलाः प्रज्ञा बलवती । तत्प्रहाणं किमिति दुष्करमिति । यथोक्तं- भिक्षुः षड्भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत् । कः पुनर्वादो अविद्यामिति । (# SSS_485#) किञ्च योगी चिन्तयति- अहं पूर्वाध्वनि न समाधिं भावितवान् । अत इदानीं नानुप्राप्नोमि । इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति । अतो भावनामारभते । सदा समाधिभावित्वात् चित्तमेकत्र प्रतितिष्ठति । यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति । अपि च योगी चिन्तयति- यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि । तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति । अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत ॥ समाधिभावनावर्गो ऽष्ठाशीत्युत्तरशततमः । 189 मार्गसत्यस्कन्धे ज्ञानाधिकारे ज्ञानलक्षणवर्गः तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते । तत्त्वं यत् शून्यानात्मता । तस्य प्रज्ञा तत्त्वज्ञानं भवति । प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम् । कस्मात् । उक्तं हि सूत्रे- यथासिः परिकृन्तति । आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धान् अनुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति । नान्यधर्मेणेति वदन्ति । नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति । (पृ) यत् भवानाह- प्रज्ञैव क्लेशान् समुच्छेदयतीति । तदयुक्तम् । कस्मात् । संज्ञयापि हि क्लेशान् समुच्छेदयति । यथोक्तं सूत्र- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । [सर्वं] रूपरागं [सर्व]भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति । इति । (u) मैवम् । प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते । (# SSS_486#) अस्ति भगवतो द्विविधं वचनं- परमार्थवचनं संज्ञावचनमिति । यथोक्तं सूत्रे- मैत्री व्यापादं समुच्छेदयतीति । अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति । ज्ञानमात्रं समुच्छेदयति । यथोक्तं- ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति । अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम् । किञ्चोक्तं प्रज्ञार्थसूत्रे- विमुक्तिं प्रजानातीति प्रज्ञा । किं वस्तु विमुक्तिरिति प्रजानाति । यत् अनित्यं रूपं अनित्यमिति यथाभूतं प्रजानाति । अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति । इयं प्रज्ञैवेति । किञ्चाह- आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति । अतो ज्ञायते परमार्थ एव प्रज्ञेति । प्रज्ञादृष्टान्ते चोक्तम्- ज्ञानमसिः प्रज्ञा इषुरित्यादि । दृष्टान्तो ऽयं सर्वक्लेशप्रहाणमुपदर्शयति । तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते । उक्तञ्च गाथायाम्- योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः । तत्त्वज्ञानपरिभ्रष्टा नामरूपे ऽभिनिविष्टाः ॥ इति । लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति । यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]m इति । आह च भगवान् सूत्रे- यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः । यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति । किञ्चाह- लाभेषु धनमल्पीयान् लाभः । प्रज्ञा तूत्तमो लाभ इति । आहच- प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतो ऽग्र इति । यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत् । उक्तञ्च सूत्रे- प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति । आह च- दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात् । परमार्थसत्यालम्बनेयं प्रज्ञा इति । आह च- [बोधिपक्षिक]धर्मेषु प्रज्ञा अग्रा इति । (# SSS_487#) किञ्चाह- अनुत्तरा सम्यक्सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति । अतः सा तत्त्वमिति । भगवतो दश बलानि ज्ञानमयानि । अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति । (पृ) तथा सति प्रज्ञा अलौकिकी भवेत् । (u) वस्तुतो ऽलौकिकी प्रज्ञा । केनेदं ज्ञायते । लौकिकं चित्तं प्रज्ञप्तिमवलम्बते । लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते । कस्मात् । प्रज्ञप्तिर्हि लोक एव । प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम् । (पृ) भवदुक्तं न युज्यते । कस्मात् । उक्तं हि सूत्रे- किं विजानाति विज्ञानम् । यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति । यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति । इदं विज्ञानं लोकोत्तरं भवेत् । इति । अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम् । मनोविज्ञानमपि तत्त्वालम्बनम् । वेदनासंज्ञासंस्काराद्यालम्बित्वात् । किञ्चाह भगवान्- द्वे सम्यक् दृष्टी लौकिकी लोकोत्तरेति । पुण्यपापाद्यस्तित्व [सम्यक् दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा । उक्तञ्च गाथायाम्- लौकिकोत्तमदृष्टीको यातायातो ऽपि संसृतौ । अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः ॥ इति । उक्तञ्च सूत्रे- मिथ्याचारिणः सुस्थाने जन्म भवति । अस्त्य पापकर्मणो ऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते । कदाचिन्मरणकाले समुपस्थिते सम्यक् दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति । अतः सुस्थाने जायते । इति । दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता । कथं भवानाह लोकोत्तरं ज्ञानमिति । आह च भगवान्- त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा । श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी । भावनामयी उभयविधा इति । किञ्च भगवान् [आनापान]स्मृतिं जनयामास । राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप । आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति । एषा सर्वा लौकिकी प्रज्ञैव । किञ्चोक्तं सूत्रे- केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः । केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति । लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते । चतुस्सत्यादर्शितया न विपश्यनाकुशलः । (# SSS_488#) चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः । भगवान् स्वयमाह- धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति । किञ्चाह- पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति । अपि चाह- धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति । इत्यादिसूत्रेषूक्तत्वात् ज्ञातव्यं अस्ति सास्रवं ज्ञानमिति । अत्र प्रतिब्रूमः । यद्यस्ति सास्रवा प्रज्ञा । इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम् । (पृ) यो धर्मो भवे पातकः स सास्रवः । तदन्यो ऽनास्रवः । (u) को धर्मो भवे पातकः । को वा न भवे पातकः । इदं प्रतिवक्तव्यम् । अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम् । यद्भवतोक्तम्- अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति । तदयुक्तम् । कस्मात् । आह खलु भगवान्- पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति । अस्यार्थः । सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति । नैव ततो विसंयुज्यते । रूपं पश्यतो ऽपि न घटादिलक्षणाद्विसंयुज्यते इति । अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते । वेदनासंज्ञादीन् धर्मानवलम्बमानो ऽपि अहं ममेति पश्यति । अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति । यदुक्तं भवता- लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति । तत्रेदं प्रतिवक्तव्यम्- अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति । प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम् । यत् शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम् । यथोक्तमविद्याविभङ्गसूत्रे- अविद्या कतमा । यत् पूर्वान्ते ऽज्ञानमपरान्ते ऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाके ऽज्ञानं पूर्वापरकर्मविपाकाज्ञानं इत्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यते ऽविद्या इति । यथाभूतस्या ज्ञानमिति यत् शून्यानात्मा ज्ञानम् । इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत् प्रज्ञप्तिमवलम्बते । अतो ऽविद्येत्याख्यायते । शून्यालम्बनं ज्ञानम् । इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते । प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति । कथमुच्यते अस्ति लौकिकी प्रज्ञा इति । (पृ) भवतोक्तवत् प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या । इदानीमर्हतो ऽविद्या भवेत् । घटाद्यालम्बनचित्तस्य सत्त्वात् । (u) अर्हतो नास्ति घटाद्यालम्बनं चित्तम् । कस्मात् । (# SSS_489#) प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात् । क्रियार्थार्य केवलमभिदधाति । न तत्र मानदृष्टावभिनिविशते । सन्ति त्रयो वादाः- (1) दृष्टिजः, (2) मानजः, (3) क्रियार्थज इति । त्रिभ्यः क्रियार्थो भवति । पृथग्जना यद्वदन्ति घट इति पुद्गल इति । अयं वादो दृष्टिजः । शैक्षा आत्मदृष्टिविहीना अपि सम्यक्स्मृतिप्रमोषत् पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति- अयं पुद्गलः अयं घट इति । यथा क्षेमकसूत्र उक्तम् । क्रियार्थज इति यदर्हतः । यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह- इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति । भगवान् तद्विवृण्वन्नाह- अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात् । प्रज्ञप्त्या परं [तथा] वदतीति । अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति । (पृ) यद्यलौकिकी प्रज्ञा । द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम् । (u) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते । भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति । यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति । यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति । अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति । आह च- चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति । किञ्चाह- मनसा सर्वानभिविवेशान् प्रजहातीति । आह च- श्रद्धया तरति ओघम् अप्रमादेन चार्णवम् । वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति ॥ इति । अपि चाह- चक्षू रूपदर्शनायेच्छति इति । चक्षुषि वस्तुतो ऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत् चक्षुर्नाम्नोच्यते । (# SSS_490#) (पृ) यदि लौकिकं ज्ञानं संज्ञा । कस्मात् ज्ञानं भवति । यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम् । तदा सर्वाः संज्ञा ज्ञानं भवेत्युः । वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति । (u) मैवम् । संज्ञायाः सन्ति नानाविभागाः । काचित् मोहकाष्ठात्मिका संज्ञा यावत् लौकिककुशलाकुशलानि न विजानाति । काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति । काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते । प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति । इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति । इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते । अस्ति च लोके कारणे कार्योपचारः । यथा सुवर्णं भुङ्क्ते । पुरुषस्य पञ्चवृत्तीर्ददाति । स्त्री शीलं मलिनं करोति । सुपारा जलधारा सुखा । धर्मवसनः पुरुषः सुख इति । सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते । आहुश्च आहारो जीवितं पशवस्तृणानीति । अपि चाहुः- अन्नवस्रादीनि बाह्यजीवितम्, यत् परस्वापहरणं तदेव परजीवितापहरणम् इति । इदं सर्वं हेतुमेव फलतया वदन्ति । एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते । अतो ऽनवद्यम् । (पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते । किमिदमनास्रवम् । (u) यदनास्रवं चित्तं तत् प्रज्ञप्तिं विधमति । अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति । (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत् विधमति । (u) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति । तदा [तेषा]मनित्यसंज्ञामनुप्राप्नोति । अनित्यसंज्ञा च योगिनो ऽनात्मसंज्ञां सम्पादयति । यथोक्तम्- आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति । अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि । कस्मात् । अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति । आत्मसंज्ञित्वात् दुःखमपि प्रतिबुध्यते । अतो यो धर्मो ऽनित्यो ऽनात्मा, स दुःखो ऽपि इति प्रजानन् अकुशलान्निर्विद्यते । अतो ऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति । (पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम् । सूत्रे तूक्तम्- यदनित्यं तद्दुःखम् । यद्दुःखं तदानात्म इति । अतो ऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति । दुःखसंज्ञानात्मसंज्ञां सम्पादयति । (# SSS_491#) (u) सूत्र उक्तम्- अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति । अतो ऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति । एवं वदतो ऽपि अस्ति मार्गनयः । कस्मात् । आत्मवादी हि परलोकसाधनायाह- आत्मा नित्य इति । अतः पञ्चस्कन्धा अनित्या इति पश्यन् अनात्मान इति प्रजानाति । यथोक्तं सूत्रे- चक्षुरात्मेति यो वदेत् । तत् नोपपद्यते । चक्षुष उत्पादोपि व्ययो ऽपि प्रज्ञायते । यस्य खलु पुनरुत्पादो ऽपि व्ययो ऽपि प्रज्ञायते । आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति । इति । (पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम् । (u) दुःखलक्षणं द्विविधम्- अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम् । अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम । अतः सूत्रद्वयमप्यविरुद्धम् । (पृ) तथा चेत् स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा । अयं धर्मो ऽनास्रवः स्यात् । (u)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषो ऽस्ति । (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा । पृथग्जनानां चित्ते ऽप्यस्ति अभूतस्मृत्युपस्थानम् । कथमिदनास्रवं भवेत् । (u) पुद्गलो ऽयं न वस्तुतः पृथग्जनः । अयं स्रोतआपत्तिफलप्रतिपन्नक इत्युच्यते । (पृ) अयं स्रोतआपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते । स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति । (u) स्रोतआपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति । स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः । केनेदं ज्ञायते । उक्तं हि भगवता वाशीजटोपमसूत्रे- जानतः पश्यत आस्रवाणां क्षयं वदामि । किं जानतः किं पश्यत आस्रवाणां क्षयो भवति । इति रूपं, इति रूपस्य समुदयः । इति रूपस्यास्तङ्गमः । इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः । मार्गमभावयतो नास्रवाणां क्षयो भवति । भावयतस्तु भवति । तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि । एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मे ऽद्यास्रवाणां क्षीणम् । एतावत्को हयः एतावत्कः परमिति । अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति । तद्यथा वाशीजटायां [दृश्यन्ते ऽङ्गुलिपदानि] (# SSS_492#) | सप्तत्रिंश[व्दोध्य]ङ्ग भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते । पूतिकानि भवन्ति । तद्यथा सामुद्रिकयानानो[र्बन्धनानि] | अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्रोतआपत्तिफलप्रतिपन्नक इति । यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते । [तदा] ज्ञातव्यमयं विप्रकृष्टः स्रोतआपत्तिप्रतिपन्नक इति । (पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः । अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः । अतो नाद्यफलप्रतिपन्नक इत्युच्यते । (u) यद्यण्डानि न सम्यगधिशयितानि । तदा विनश्यन्ति । सम्यगधिशयतानि संसिध्यन्ति । एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते । स यदि न साधयति । न स प्रतिपन्नको भवति । साधयन्स्तु शैक्षजनो ऽतिमात्रपूतिवेदक इत्युच्यते । अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति । यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति । तद्यथा अण्डान्तर्गत । अण्डाब्दहिर्गतः स्रोतआपन्नो भवति । अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते । किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्क्रम्य आरोचयन्ति- अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति । यदि स सत्यदर्शनमार्गगतः । कथमारोचयेयुः । ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति । किञ्चोक्तं भगवता सूत्रे- यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति । तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति । अस्यार्थः- अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः । यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति । स बाह्यः पृथग्जन इति । यस्य सन्ति स आभ्यन्तर इति । अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते । बाह्यं पृथग्जनमुपादाय आर्यः । सत्यदर्शनमार्गमुपादाय पृथग्जनः । यथानन्दश्छन्नमामन्त्र्याह- पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा (# SSS_493#) संस्कारा विज्ञानं शून्यमनात्मा । सर्वे संस्कारा अनित्याः । सर्वे धर्मा अनात्मानः । तेषां निरोधो निर्वाणमिति । अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति । नापि पृथग्जनस्यैवं भवति इत्याह । (पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ । कः प्रविभागस्तयोः । (u) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः । यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति । न तु निरोधं पश्यति । स संज्ञाप्रतिपन्नकः । कस्मात् । यथोक्तं सूत्रे- भिक्षवो भगवन्तं पृच्छन्ति- कथं धर्मं पश्येम इति । भगवानाह- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः । यो धर्मो ऽनित्यः, तद् दुःखम् । दुःखस्यास्य समुदयो ऽपि दुःखम् । स्थितिरपि दुःखम् । पुनः पुनर्भवलक्षणमपि दुःखम् । एवं यावन्मनो धर्मा अपि । यदीदं दुःखं निरुध्यते । अन्यानि दुःखानि न सम्भवन्ति । न पुनः सन्तानो भवति । योगिनश्चित्त एवं भवति- इदं प्रणीतमुपशमपदं यत् सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम् । यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते । ततो निदानं धर्मं पश्येयम् इति । अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते । तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति । यथा छन्नः स्थविरान् प्रतिवदति- ममाप्येवं भवति- रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति । अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा । उपादानमुत्पद्यते । प्रत्युदावर्तते मानसम् । अथ कस्तर्हि म आत्मेति |] न खल्विमं धर्मं पश्यतो भवति । इति । किञ्चाह- योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः । पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति । यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः । [यो] धर्ममिमं पश्यन् (# SSS_494#) त्रीणि संयोजनानि समुच्छेदयति । न स्रोतआपन्नः यो निरवशेष[क्षया]भिज्ञः सो ऽर्हन् । अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति । (पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति । (u) सूत्र उक्तम्- धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः । अयं धर्मः परमगम्भीरः । सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम् । इदं पदमतिदुर्दर्शम् । भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धो ऽभूत् इति । धर्ममुद्रायाञ्चोक्तम्- पञ्चस्कन्धाननित्यान् विप्रलोपान् मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति । सूत्रमिदमन्त आह- योगिन एवं भवति- यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत् सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम् । यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति । तदनित्यज्ञानम् । अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत् । अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति । तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति । आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते । अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति । आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति । अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति । ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः । 190 एकसत्यदर्शनवर्गः (पृ) यद्भवानाह- निरोधं पश्यन्नेव फलप्रतिपन्नक इति । तदयुक्तम् । कस्मात् । सूत्रे हि भगवतोक्तम्- चतुर्णामर्यसत्यानां यथाभूतमननुबोधात् एवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि । ततो निदानञ्च समुच्छिन्नं संसरितम् । न पुनः कायस्य वेदना भवति । इति । ज्ञातव्यं चतुस्सत्यदर्शनात् फलप्रतिपन्नको भवति इति । न निरोधमात्रदर्शनात् । किञ्चाह भगवानुत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति । अतो योगी सर्वाणि [सत्यानि] जानीयात् पश्येच्च । आह च- ये हि केचित् धर्मकञ्चुका निन्दितकायाः सम्यक्प्रव्रज्यां श्रद्दधन्ते । (# SSS_495#) सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय । ये हि केचित् स्रोतआपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात् । ये हि केचित् अर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात् । अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति । आह च भगवान्- चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति । धर्मचक्रप्रवर्तने चोक्तम्- इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत् । किञ्चोक्तं सूत्रे- अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते । एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति । किञ्चाह परिशुद्धचित्तः सम्यक् भावयति- दुःखसत्यं यावन्मार्गसत्यम् । एवं पश्यतः कामास्रवात् भवास्रवादविद्यास्रवात् चित्तं विमुच्यते । इति । यत्र यत्र सूत्र उक्तमार्यसत्यम् । तत्र सर्वत्र चत्वारि सत्यान्युक्तानि । न निरोधसत्यमात्रम । भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानमिति । तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति । योगी धर्मशः परिपश्येत् चत्वारि सत्यानि । यथा भिषक् रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात् । एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात् । यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च । अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति । अत्रोच्यते । यत् केषाञ्चिदुक्तं- चतुस्सत्यानां प्रतिलाभ इति । सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्- यदिदं रूपं इत्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति । किञ्चाह भगवान्- रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि । यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति । नगरोपमसूत्रे चोक्तम्- यदा मम न ज्ञानमभूत्- [इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत् । यावत् संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपत् इति । न (# SSS_496#) तदा वदामि- अधिगतो मार्ग इति । इति । एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति । तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः । (पृ) नाहं वदामि- अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति । (u) चतुर्षु सत्येष्वप्येवमुच्यते । वक्तव्यञ्चेदं सम्मर्शनकालीनमिति । तथा नो चेत् निदानं वक्तव्यं- चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति । (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति । पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति । (u) पूर्वमेवोक्तमस्माभिः- पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति । यथोक्तम्- रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति । आह च- लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते । लोकनिरोधं समनुपश्यतो ऽस्तितादृष्टिर्निरुध्यत इति । भगवान् स्वयं निदानान्यवलोकयन् मार्गमधिजगाम । किंशुको[पम]सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः । केचित् पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति । केचित् द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति । अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति । यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति । चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम् । सत्य[दर्शने]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति । चतुस्सत्यविभङ्ग उक्तम्- जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति । किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति । एवमादिदर्शनेन नास्रवाणां क्षयः स्यात् । इदं सर्वं लोकसत्यं न तु परमार्थसत्यम् । (# SSS_497#) (पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात् । तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम् । तेषां परिज्ञातुः क्लेशा भिद्यन्ते । (u) अन्यानि त्रीणि सत्यानि कथं भवन्ति । अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति । पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गो ऽधिगम्यते । (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति । केन धर्मेणाधिगच्छेत् । (u) एकेनसत्येनाधिगच्छति यो ऽयं निरोधः । यथोक्तं सूत्रे- मृषा नाम अनृतम् । सत्यं तद्विपरीतम् । सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति । अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति । यथोक्तं सूत्रे- संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति । यथोक्तं धर्मपदे- अभूतबद्धो लोको ऽयं सुनिश्चितवत् प्रभासते । असत् दृष्टं सदाभासं असद्वै परया धिया ॥ इति । स्त्री पुरुष इति धर्मो यथाभूतं नास्ति । पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति । स वस्तुतो नास्ति । इति । योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति । अतो न पुनस्तं पश्यति । यथोक्तं धर्ममुद्रासूत्रे- योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति । इति । अनित्यमिति यत् रूपं स्वरूपतो ऽनित्यम् । शून्यमिति यथा घटे जले ऽसति शून्यो घट इति वदन्ति । एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति । एवं भावयितापि शून्यः । [तस्य] ज्ञानदर्शनमपि अविशुद्धम् पञ्चस्कन्धानां निरोधादर्शत्वात् । अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि । अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति । (पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि । (u) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति । निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न (# SSS_498#) व्यवस्थिता भवति । यथा कस्यचित् प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते । यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते । तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति । अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति । दुःखसंज्ञासम्पन्नत्वात् तृष्णादीनि संयोजनानि प्रहीयन्ते इति । (पृ) यदि निरोधसत्यदर्शनात् दुःखसंज्ञा सम्पन्ना भवति । निरोधसत्यं पश्येत् पश्चात् क्लेशाः प्रहीयेरन् । कस्मात् । निरोधसत्यं दृष्टवत् एव दुःखसंज्ञायाः सम्पन्नत्वात् । (u) न पश्चात्प्रहीयेरन् । यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते । पश्चात्तु अभिमुखीभवति । यथोक्तं सूत्रे- योगी [यत्] समुदयलक्षणं तत् निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति । इति । स्कन्धेषु च सदास्ति आत्ममतिः । स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति । निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते । (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते । कस्मात् भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम् । (u) तत्रास्ति मार्गानुलोम्येन चरितम् । किमिति । अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वात् इदं दुःखमिति दर्शनमनुप्राप्नोति । इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति । (पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति । कस्मात् पुनराह शीलव्रतपरामर्शो विचिकित्सा इति । (u) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन् न पुनर्विचिकित्सते । न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति । मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति । अतस्त्रीण्याह । (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते । कस्मात् त्रयाणां संयोजनानामेव क्षयमाह । (u) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः । यथा भगवान् भीक्षून् पृच्छति- केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति । अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते । भिक्षव आहुः- भगवन्मूला हि (# SSS_499#) नो भगवन् धर्माः । भगवन्तमेव प्रार्थयामहे व्याकरणायेति । भगवानाह- रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति । यावद्विज्ञानमप्येवम् । इति । अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति । कस्मात् । सत्यां हि सत्कायदृष्टौ वदन्ति- अयमात्मा नित्यो वानित्यो वेति । नित्य इति पश्यतः शाश्वतदृष्टिः । अनित्य इति पश्यत उच्छेददृष्टिः । यद्यात्मा नित्यः । तदा न कर्म, न विपाकः, दुःखविमोक्षः । न मार्गभावनया निर्वाणमनुप्राप्नोति । यदस्या दृष्टेः प्राधान्यम् । स एव दृष्टिपरामर्शः । [तस्या एव] यत्प्रकर्षलाभः । स एव शीलव्रतपरामर्शः । आत्मदृष्टौ तृष्णा । परदृष्टौ द्वेषः । आत्मन उच्चदर्शनमेव मानः । यथाभूताज्ञानात् यत्संयोजनानां प्रादुर्भावः । सैवाविद्या । अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति । (पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते । कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च । (u) तयोः प्राधन्यात् । धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति । विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते । मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते । इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते । अयमेव मार्गो न पुनरन्यो ऽस्तीत्यपि प्रजानाति । अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम् । शीलव्रतसमुच्छेदात् मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते । यः सम्यक्ज्ञानेन ज्ञेयधर्मान् प्रजानाति । स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते । अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति । विचिकित्सेयमात्मनि मार्गे च भवति । यथोक्तं सूत्रे- आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते । विचिकित्साजालं वितीर्य परशासनं नानुवर्तते । भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति । इति ॥ एकसत्यदर्शनवर्गो नवत्युत्तरशततमः । 191 सर्वालम्बनवर्गः (पृ) कस्मात् ज्ञानं सर्वालम्बनं भवति । (u) यत् ज्ञानं धात्वायतनादिगोचरं तत् सर्वालम्बनमित्युच्यते । कस्मात् । आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति । [तान्] यत् ज्ञानमालम्बते तत् सर्वालम्बनमित्युच्यते । (# SSS_500#) (पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति । (u) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति । सामान्यलक्षणज्ञानत्वात् सर्वमालम्बते । कस्मात् । द्वादशायतनानीति वदतो नान्यः पुनर्धर्मो ऽस्ति । अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति । (पृ) उक्तं हि सूत्रे- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । अतो न स्वात्मालम्बनं ज्ञानं स्यात् । ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम् । तद्यथा- अङ्गुल्यग्रं नात्मानं स्पृशति । न चक्षुः स्वात्मानं पश्यति । (u) यत् भवानाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तत् नियमेन भवति । आलम्बनं विनापि ज्ञामुत्पद्यते । न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते । किञ्चित् षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति । दृष्टधर्मा[लम्बन]त्वात् । विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात् । यद्यालम्बते अन्धो ऽपि रूपं पश्येत् । पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः । अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः । आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते । यदि विज्ञानानि भवन्ति । तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति । न चतुर्भिः प्रत्ययैः । किञ्चित् विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते । यथोक्तं सूत्रे- षडायतनप्रत्ययः स्पर्श इति । न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति । उत्पद्यमानं न षडायतनेभ्यो भवति । सप्तमायातनस्य प्रतिषेधात् । एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति । (# SSS_501#) अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते । ते धर्माश्च न वस्तुसन्तः । इदमेवानालम्बनं ज्ञानं भवति । (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः । यद्यसन्तः, किं तज्ज्ञानमुत्पादयति । शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते । (u) कारित्रे ज्ञानमुत्पद्यते । एवं पुरुषदर्शने ऽतीते तदतीतकालं स्मरति । पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति । एवमतीतादिधर्माणां नास्ति कारित्रमित्यतो ऽयुक्तम् । (पृ) इदानीमतीते किं कृत्वा स्मर्यते । (u) स्मरणस्य नास्ति को ऽपि धर्मः । भवानाह- शशशृङ्गादि कस्मान्न स्मरतीति । यो धर्म उत्पद्य निरुद्धः स स्मरणीयः । यः प्रकृतितो ऽसन् । किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतो ऽपि सत्त्वाख्यः । एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात् तदेव चित्तं पुनः स्मर्यते । न तु चित्तान्तरम् । अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम् । तस्मिन् धर्मे निरुद्धे ऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति । यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः । पश्चात् [त]न्मनोविज्ञानं तत् वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते । निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति । शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते । शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत् । यदि न भवति । कथं वक्तुं प्रभवेत् । (पृ) शशविषाणस्वभावो न विज्ञेयः । कस्मात् । तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते । तथातीतधर्मो ऽपि । कस्मात् । नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति । यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति- इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति । (u) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक् प्रजानाति । यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च । तथेदमपि वस्तु असदपि जानन्ति । स्मृतिबलाच्च जानन्ति । यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति । यदि चक्षुर्विज्ञानं न विकल्पयति । मनोविज्ञानमपि (# SSS_502#) न विकल्पयेत् । वस्तुतस्तु मनोविज्ञानं विकल्पयति । तथेदमपि स्यात् । यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते । तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते । यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति । तथापि [तानि] विजानाति । यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः । ते धर्मा अदृष्टा अपि [स्व]विज्ञानमुत्पादयन्ति । यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम् । नापि प्रत्यङ्गविज्ञानेन । असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते । इदमपि तथा स्यात् । भवानवादीः- दृष्टान्तं प्रतीत्य नास्ति किञ्चित् स्वात्मालम्बनं ज्ञानमिति । तत्रास्ति वचनं मनः स्वात्मानं विजानातीति । योगी चित्तविपश्यनामनुसरति अतीते ऽनागते तु चित्तं नास्ति इति वचनात् । यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते । नो चेत् न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति । (पृ) सूत्र उक्तम्- सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति । अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये ॥ इति । इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति । (u) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]m । कस्मात् । तस्यां हि गाथायामुक्तम्- अथ निर्विन्दते दुःख इति । अतो ज्ञायते तत् दुःखसत्यालम्बनमेवेति । आत्मदृष्टिप्रणाशाय च (# SSS_503#) अनात्मभावना । आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी । ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति । पञ्चस्कन्धा अनित्यत्वादनात्मानः । यथोक्तं सूत्रे- यदनित्यं तदनात्मा । यदानात्मा तद्दुःखम् इति । भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति । भिक्षव आहुः- आज्ञप्तं भगवन् । भगवानाह- कथं युष्माभिराज्ञप्तम् । रूपं भगवन् [अनात्मा] अनात्मीयम् । वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम् । तदस्माभिः- प्रहातव्य]मिति । भगवानाह- साधु साधु खलु भिक्षव इति । [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति । उक्तञ्च सूत्रे- यत्किञ्चित् [भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरे ऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति । एवं यथाभूतं सम्यक् प्रज्ञया पश्यति इति । आह च- रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति । रूपमनित्यं तुच्छं मायावत् बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति । किञ्चाह भगवान्- अत्र निषण्णः कश्चिन्मूढो ऽविद्याण्डगतो ऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति- यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा । कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति । अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति । सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत इति वचनस्थानं न किञ्चनास्ति । तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति । (पृ) भगवान् स्वयमाह- सर्वधर्मा अनात्मान इति । अतो ज्ञायते संस्कृतो ऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम् । न तु पञ्चोपादानस्कन्धमात्रमिति । आह च- दश शून्यताः सर्वधर्मालम्बना इति । या शून्यता तदेव नैरात्म्यम् । किञ्चाह- सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति । यदनात्मज्ञानं तद् दुःखसत्यालम्बनमेव । कस्मान्नाह- सर्वसंस्कारा अनात्मान इति । सर्वे धर्मा अनात्मान इत्युक्तत्वात् ज्ञातव्यं यत् संस्कारा इति वचनं तत् संस्कृताभिधायकम् । यत् धर्मा इति वचनं तत् सर्वा[भिधायक]मिति । आह च- क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं (# SSS_504#) पश्यति । केवलं बुद्धा भगवन्तः सम्यक् सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति । अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः । अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते । न तु दुःखमात्रम् इति । उच्यते । सर्व[मिति] द्विविधं सर्वसङ्ग्राहकमेकदेशग्राहकमिति । सर्वसङ्ग्राहकमिति यथा भगवानाह- अशं सर्वज्ञ इति । [अत्र] सर्वं नाम द्वादशायतनानि । एकदेशग्राहकमिति यथाह- सर्वमादीप्तमिति । अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते । यथा च तथागतवर्गे उक्तम्- तथागतः सर्वत्यागी सर्वजयी इति । शीलादयो धर्मा न त्याज्याः । किन्तु अकुशलधर्मानुद्दिश्याह- सर्वत्यागीति । अजेय्या अन्ये बुद्धाः । अन्यान् सत्त्वानुद्दिश्यापरमाह- सर्वजयीति । किञ्चाह- कतमो भिक्षुः सर्वज्ञः । यः षट्स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति । अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति । भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते । भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति । तस्य नामसाम्ये ऽपि वस्तुतो ऽस्ति भेदः । [तत्] एकदेशसङ्ग्राहकं नाम । आह च भगवान्- यत्सूत्रे ऽवतरति । विनये च सन्दृश्यते । धर्मताञ्च न विलोमयति । स धर्म उपादेय इति । किञ्चाह- य आह इदं बुद्धवचनमिति । स सुव्यञ्जनः । न स्वर्थः । विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात् । येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति । पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य । स्वर्थं सुव्यञ्जनेन प्रक्षिपेत् । इत्येवमादिसूत्रे भगवान् सर्वं तत् संश्रावयति । अस्ति च नीतार्थं नेयार्थञ्च सूत्रम् । इदन्तु नेयार्थं सूत्रम् । कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति । तस्याभिसन्धि र्ज्ञातव्यास्ति । लौकिका अपि वदन्ति एकस्मिन् सर्वमिति । यथा वदन्ति- सर्वत्यागं करोति । सर्वेषाञ्च भोजनं प्रयच्छति । अयं सर्वभुक् इति । अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम् । यदुक्तं भवता- दश शून्यता इति । तत्रासंस्कृतं शून्यमिति नोपलभ्यते । (# SSS_505#) कस्मात् । न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति । तदन्यस्मिन् शून्ये ऽपि न काचित्क्षतिः । भवानपि दुःखज्ञानेन शून्यं संयोजयति । अतः शून्यता न सर्वधर्मालम्बिनी । (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता । (u)नास्ति तु लौकिकी शून्यता । सर्वा शून्यता अनास्रवा । (पृ) उक्तं हि धर्ममुद्रासूत्रे- शून्यता लौकिकी शून्यतेति । (u) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता । (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात् ज्ञायत इयं लौकिकी शून्यतेति । (u) उक्तन्तु प्रागस्माभिः- अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति । अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम् । पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति । अतो न लौकिकी शून्यता । यद्भवानाह- सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति । एवं हि स्यात्- योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात् नैरात्म्ये धर्म इति स संज्ञोच्यते । यथोक्तं दर्शनवर्गे- यो दुःखं न पश्यति, स आत्मदर्शी भवति । यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति । इति । यथाभूतमिति यदनात्मदर्शनम् । अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति । यद्भवानवोचत्- बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति । तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात् । को दोषः ॥ सर्वालम्बनवर्ग एकनवत्युत्तरशततमः । 192 आर्यविहारवर्गः अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति । पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः । पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः । केनेदं ज्ञायते । उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति । किञ्चोक्तं सूत्रे- निःस्खभावमुपादाय विमुच्यत इति । अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति । अपि (# SSS_506#) चोक्तं सूत्रे- पञ्चस्कन्धाः शून्या मायावत् इति । न हि माया वस्तुसतीति निर्वाच्या । यदि माया वस्तुसती, न मायेति भवति । नास्तीत्यपि न निर्वक्तुं सम्भवति । अवस्तुत्वादेव [बाला]लापनं करोति । अयञ्च योगी सर्वं शून्यं पश्यति । अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति । यथा एकलक्षणविधमनाद्भित्त्यादिरेको ['पि] धर्मो नास्ति । तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मो ऽस्ति । (पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः । तदा एकं लोकसत्यमेव स्यात् । (u) निरोधः परमार्थसत्यत्वादस्ति । यथोक्तं सूत्रे- मृषा नाम यत् तुच्छकम् । सत्यं नाम यथाभूतमिति । निरोधः स नियतं यथाभूत इत्यतः परमार्थसन् इति । (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति । केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते । [स] किं सास्रव उतानास्रवः । (u) सास्रवो ऽनास्रवश्च (पृ) सूत्र उक्तम्- यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति । (u) अनास्रवधर्मो ऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ । अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते । यदाचार्यो ऽनास्रवचित्तगतः । तस्मिन् समये ऽप्यस्ति चित्तं सत्त्व इति । अतो ऽनास्रवचित्तमपि सत्त्वो भवति । सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते । उपादानादुत्पन्नत्वात् । (पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति । (u) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते । असति तु [तस्मिन्] नोत्पद्यते । यथोक्तं सूत्रे- अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति । एवं विद्वानपि इति । काय एवोपादानस्कन्धः । (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः । सास्रवो ऽनास्रव इति स्कन्धानां प्रविभागः कथम् । (u) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते । नैव पुनर्भवमुपाददत इत्यतो ऽनास्रवाः । इत्ययं प्रविभागः । स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते । इदं सूत्रं न विरुध्यते । इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते । यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति । अयमेव यत्किञ्चिदभावः । (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते । उक्तं हि सूत्रे- रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति । (u) (# SSS_507#) स्कन्धानुपादाय पश्यति शून्यमनात्मेति । कस्मात् । सत्त्वकारणे सत्त्वशून्यं पश्यति । रूपादीनां धर्माणामपि निरोधं पश्यति । (पृ) एवञ्चोभयालम्बनम् । यद्योगी स्कन्धांश्च शून्याननुस्मरति । तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते । (u) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति । पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम् । अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति ॥ आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः । 193 ज्ञानदर्शनवर्गः (पृ) सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च को विशेषः । (u) उभयमेकात्मकमेव । नास्ति कश्चिद्विशेषः । सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति । लौकिकं यदस्ति पुण्यं पापमित्यादि । लोकोत्तरं यत् दुःखादीनां सत्यानां प्रतिसंवेदः । तथा सम्यक् ज्ञानमपि ॥ (पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम् । कस्मात् क्षान्तयो दर्शनमात्रं न ज्ञानम् । क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम् । (u) कस्मात् क्षान्तयो न ज्ञानम् । (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम् । यदि दुःखे धर्मक्षान्तिर्ज्ञानम् । दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात् । नाज्ञास्यामीन्द्रियम् । अतो क्षान्तिर्न ज्ञानम् । उक्तञ्च सूत्रे- यत् धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति । क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना । परिनिष्पन्ना तु ज्ञानम् इति । या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा] | प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः । न प्राथमिकं दर्शनं ज्ञानं भवेत् । क्षान्तिकाले च न विनिश्चयो भवति । ज्ञानकाले तु विनिश्चयो ऽवश्यं भवति । क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते । अतः क्षान्तिर्न ज्ञानम् । (u) या क्षान्तिस्तदेव ज्ञानम् । कस्मात् । छन्दः अभिरतिः क्षान्तिः (# SSS_508#) सर्वमेकार्थकम् । योगी पूर्वं दुःखं ज्ञात्वा पश्चात् [तत्]क्षान्तावभिरमते । यदि पूर्वमेव नास्ति ज्ञानम् । क्षन्तव्ये काभिरतिः । परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम् । तथा चेत् प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात् । यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति । तदा क्षान्तिवेदनमेव ज्ञानं भवति । उक्तञ्च सूत्रे- [एवं] जानन् पश्यन् आस्रवाद्विमुच्यत इति । आह च- ज्ञानं दर्शनञ्चैकार्थकमिति । किञ्च भगवानाह- दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानम् इति । न त्वाह क्षान्तिरिति । अतो ज्ञायते ज्ञानमेव क्षान्तिरिति । भगवान् विमुक्त्यर्थमाह- यथाभूतं प्रजानातीति ज्ञानम् इति । क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात् । यदि भवत् आज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति । तदयुक्तम् । न वयं वदामः पूर्वं क्षान्तिः पश्चात् ज्ञानमिति । एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति । अयं सूत्रार्थो ऽसिद्धः । भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति । भवानाह- क्षान्तिपरिनिष्पन्नेति । प्रत्युक्तमिदं मया यत् ज्ञानपूर्विका क्षान्तिरिति । [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम् । यदि परिनिष्पत्तिं न जानाति । कथं क्षमते । भवानवोचत्- क्षान्तिकाले न विनिश्चयो ऽस्तीति । भवतां शासनेक्षान्त्या संयोजनं प्रजहाति । एवमनिश्चितं किं संयोजनं प्रजहाति । भवानवोचत्- क्षान्तिकाले विचिकित्सानुवर्तते इति । तथा चेत् मार्गसत्यदर्शने ऽपि विचिकित्सानुवर्तमाना भवति । तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात् । न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति । यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते । अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात् । (पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः । (u) किं कारणम् । (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक् ज्ञानमिति । अतो ज्ञानं न दृष्टिः । (u) तथा चेत् सम्यग्दृष्टिर्न सम्यग् ज्ञानं भवति । यदि भवतो मतं सम्यग् (# SSS_509#) दृष्टिः सम्यग् ज्ञानमिति । सम्यग् ज्ञानमपि सम्यग् दृष्टिः स्यात् । पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात् पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत् । तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति । इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग् ज्ञानमित्युच्यते । यदुत सर्वक्लेशानां क्षयो ऽर्हतश्चित्ते समुत्पद्यत इत्यत[स्तत] सम्यग् ज्ञानमित्युच्यते । (पृ) यदि सम्यग् ज्ञानमेव सम्यग्दृष्टिः । तदा अर्हन्न दशाङ्गसम्पन्नः स्यात् । (u) एकस्यैव नामान्तरम् । यथा धर्मज्ञानं दुःखज्ञानमिति । आह च- अर्हन् अष्टगुणपुण्यक्षेत्रसम्पदिति । अतः सम्यग् ज्ञानमेव सम्यग्दृष्टिः । षट्सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते । यदि भवतोक्तवत् भवति । तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति । किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः । क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतो ऽपि सम्यग्दृष्टिः । (पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः । (u) कस्मान्न दृष्टिः । (पृ) पञ्चविज्ञानानि निर्विकल्पकानि । प्रथमत आलम्बनगतत्वात् । दृष्टिर्नाम सञ्चित्योपनिध्यानम् । पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते । अतो न दृष्टिः । (u) तत्र वितर्कविचाराभावात् न विकल्पयन्ति । प्रथमत आलम्बनगतत्वात् न दृष्टिरिति यदि मतम् । तदयुक्तम् । कस्मात् । भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति । अतो न वक्तव्यं प्रथमत आलम्बनगतमिति । तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत् । भवान् पुनराह- प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति । इदमपि न युक्तम् । परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम् । इदमपि न दृष्टिः स्यात् । पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम् । प्रतिपत्त्यभावात् । सदा प्रज्ञप्त्यनुवर्तनाच्च । दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति । किं पुनर्दृष्टिमात्रं नास्तीति । केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति । कथमिदम् । (u) न चक्षुरिन्द्रियं (# SSS_510#) दृष्टिः । चक्षुर्विज्ञानं [विषया]लम्बनं भवति । लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते । (पृ) केचिदाहुः- सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः । एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति । कथमिदम् । (u) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम् । इयं दृष्टिरियं न दृष्टिरिति यत् वचनम् । सर्वं तत् स्वसंज्ञाविकल्पितं वचनम् । (पृ) उक्तं ननु सूत्रे- जानन् पश्यन् आस्रवाद्विमुच्यत इति । कथमस्ति प्रविभागः । (u) यत् ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत् ज्ञानमित्युच्यते । धर्मस्थितायामवतरणं दर्शनम् । आद्यविपश्यना ज्ञानम् । [तत्]प्रतिसंवेदनं दर्शनम् । इत्येवमस्ति प्रविभागः ॥ ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः । 194 त्रिविधप्रज्ञावर्गः तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति । सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी । इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा । यथोक्तं सूत्रे- राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति । वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति । यत् सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा । यथोच्यते- योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति । इति । अपि चाह- योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति । यत् ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा । यथोच्यते- योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति । यथोक्तं सूत्रे- यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे । इति । किञ्चोक्तं सप्तसम्यग्ज्ञानसूत्रे- यत् भिक्षु धर्मं प्रजानाति । [इयं] श्रुतमयी प्रज्ञा । यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा । यत् (# SSS_511#) कालादीन् प्रजानाति । इयं भावनामयी प्रज्ञा । इति । यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते । इयं श्रुतमयी प्रज्ञा । यद्विविक्तदेशे तदर्थं चिन्तयति । इयं चिन्तामयी प्रज्ञा । पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति । श्रुतायुधं नाम श्रुतमयी प्रज्ञा । विवेकायुधं चिन्तामयी प्रज्ञा । प्रज्ञायुधं भावनामयी प्रज्ञा । अपि चोक्तं सूत्रे- पञ्चानुशंसाधर्मश्रवणे । कतमाः पञ्च । अश्रुतं शृणोति । श्रुतं पर्यादापयति । कांक्षां विहन्ति । दृष्टिं ऋजु करोति । चित्तमस्य प्रसीदति । इति । अश्रुतं शृणोति । श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा । कांक्षां विहन्ति । दृष्टिं ऋजुकरोति इतीयं चिन्तामयी प्रज्ञा । चित्तमस्य प्रसीदति इतीयं भावनामयी प्रज्ञा । धर्मश्रवणानुशंसायाञ्चोक्तम्- श्रोत्रेण धर्मं शृणोति । वाचा धर्ममधीते । इयं श्रुतमयी प्रज्ञा । मनसा मीमांसते । इयं चिन्तामयी प्रज्ञा । पश्यन् अभिसमेति । इयं भावनामयी प्रज्ञा इति । चतुर्षु श्रोतआपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा । पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात् धर्मं श्रृणोति । इयं श्रुतमयी प्रज्ञा । [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति । इयं चिन्तामयी प्रज्ञा । तस्य यत् प्रमोद्यादि जायते । इयं भावनामयी प्रज्ञा । अपि चोक्तं सूत्रे- भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि । तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा । श्रुत्त्वा प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्या । नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति । तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं (# SSS_512#) प्रव्रजति । शीलं धत्ते । इन्द्रियाणि रक्षति । इर्यापथेषु सम्प्रजन्यकारी भवति । विविक्तदेशे चिन्तयति । पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति । यावदास्रवक्षयमनुप्राप्नोति । इति । तत्र यत् धर्मं शृणोति तरुणो वा वृद्धो वा इति । इयं श्रुतमयी प्रज्ञा । श्रुत्वा यत् प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्येति । इयं चिन्तामयी प्रज्ञा । पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति । इयं भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते । [कतमाभ्यां द्वाभ्याम्] | परतो धर्मश्रवणं योनिशोमनस्कार इति । परतो धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा । उक्तञ्च गाथायाम्- निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च । विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः ॥ इति । तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा । विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा । तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा । किञ्च भगवान् भिक्षूननुशास्ति- यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि । यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति । तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा । चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा । चतुस्सत्यानां लाभः भावनामयी प्रज्ञा । एवमादिना तत्र तत्र सूत्रे भगवान् त्रिविधां प्रज्ञामवोचत् । (पृ) तिसृषु प्रज्ञासु कति कामधातौ । कति रूपधातौ । कति आरूप्यधातौ भवन्ति । (u) कामधातौ सर्वा भवन्ति । यथा हस्तक उपासको ऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति । धर्मं देशयन् अवश्यं तदर्थं चिन्तयति । अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति । आरूप्यधातावस्ति भावनामयी प्रज्ञा । (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा । रूपधातौ नास्ति चिन्तामयी प्रज्ञेति । (# SSS_513#) कथमिदम् । (u) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा । (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत् । (u) भवतां शासने नेदं वचनमस्ति यत् न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति । आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति । किमिति । कामधातावस्ति अशुभादिभावना । यथोक्तं सूत्रे- अशुभभावनां भावयन् कामरागं समूहन्ति इति । तथा करुणादावपि । (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति । (u) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात् । (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति । नाशुभादिना । (u) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम् । उक्तं हि सूत्रे- अशुभादिना क्लेशान् समूहन्ति इति । दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम् । [यत्] नास्त्यशुभादीनाम् । यदि कामधातौ दौष्ठुल्याद्याकारो ऽस्ति । अनेनाकारेण क्लेशान् समुच्छिन्द्यात् । यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति । यदि सन्नपि न क्लेशान् समुच्छेदयति । रूपधातौ सन्नपि न समुच्छिन्द्यात् । अत्रापि कारणं वक्तव्यं कस्मात् कामधातौ न समुच्छेदयति । रूपधातौ परं समुच्छेदयतीति । कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति । अस्ति विक्षेपधातुत्वात् । विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति । ययोक्तं सूत्रे- चित्तसमाधानं मार्गः चित्तविक्षेपो ऽमार्ग इति । (u) कारणं वक्तव्यं कस्मात् कामधातुर्विक्षेपधातुरिति । तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः । कथं कङ्कालादि विलक्षणं पश्यति । रूपधातौ च चित्तसमाधाने (# SSS_514#) कस्य वैलक्षण्यमस्ति । कामधातो तु नास्ति । (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते । यथा आणिराणिं निस्सारयति । (u) किं नाम वैराग्यम् । (पृ) क्लेशप्रहाणं वैराग्यम् । रूपधातुकर्मार्गेण क्लेशान् प्रजहाति । न कामधातुकेन । (u) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते । अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते । यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते । तदा अनास्रवः क्षीणसंयोजनो ऽपि पुनरुत्पद्येत । तत्तु न सम्भवति । अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति । प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति । प्राकृतस्य नित्यमस्ति आत्मदृष्टिः । यतः स न सत्कायदृष्ट्यादीन् क्षपयति । यदि प्राकतो वैराग्यकुशलः, सर्वे ऽपि क्लेशा न स्युः । कस्मात् । सर्वे हि क्लेशाः प्रतीत्यसिद्धाः । यथोक्तं सूत्रे- प्रत्ययेभ्य आत्मा सिध्यतीति । यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति । ऊर्ध्वधातुकस्कन्धेषु पुनर्न भवेत् । तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत् । इत्यस्तीदृशो दोषः । एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम् । पृथग्जनो ऽयमर्हन् स्यात् । वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः । यथोक्तं सूत्रे- द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः । [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति । इदानीमयं पृथग्जनो ऽपि न सन्त्रसेत् । अर्हन् नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम् । अयं [पृथग्जनो] 'पि एवं स्यात् । यथा उपसेनो ऽर्हन् आशीविषदष्टो जीवितान्ते ऽविरूपेन्द्रियो ऽविकृतरूपश्च बभूव । तथायमपि स्यात् । अर्हतो ऽष्टौ लोकधर्मा न चित्तमवपातयन्ति । (# SSS_515#) तथा स्यादयमपि । वीतरागत्वात् । वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात् । अतो ज्ञायते न क्षीणक्लेशो ['य]मिति । (पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषो ऽन्ते रूपधातावुत्पद्यते । यदि संयोजनानि न प्रजहाति । कथं तत्रोत्पद्येत । सूत्रे ऽप्युक्तम्- अस्ति वीतरागस्तीर्थिक इति । आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति । किञ्चाह- रूपेण कामं विजहाति । अरूपेण रूपं विजहाति । निरोधेन स्मृत्युपस्थानानि विजहातीति । अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशो ऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति । तन्न युज्यते । भवानप्याह- पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते । यथोक्तं गाथायाम्- अहं ममेति या चिन्ता म्रियमाणो जहाति ताम् अयमेव वीतरागो नाम । तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत् । मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते । यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः । यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते । वचने समाने ऽपि तदर्थस्तु विभिन्नः । अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति । (u) प्रतिषेधे ऽस्ति प्रविभागः । यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते । यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः । यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान् । कथं रूणरूप्यधातावुत्पद्यते । व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः । न व्यावृत्तसत्कायदृष्टिकस्य । अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते । कामधातुकसद्धर्मो ऽपि क्लेशव्यावर्तको ऽस्ति । अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञास्तीति । सूत्रे ऽप्युक्तम्- सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति । अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति । (# SSS_516#) (पृ) पुग्दलो ऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति । न कामधातुकसमाधिम् । (u) न युक्तम् । अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव । न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति । यद्ययं योगी आसन्नभूमिमुपसन्नः । कस्मान्न प्रथमध्यानमुपसम्पद्यते । अस्यापि नास्ति कारणम् । सुसीमसूत्रे चोक्तम्- पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति । अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः । किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति । अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति । ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह । यद्यासन्नभूमिं वेदयते । स एव ध्यानसमानदोषः । सूत्रे चासन्नभूमिरिति वचनं नास्ति । स्वसंज्ञानुस्मरणविकल्पो ऽयम् । (पृ) पूर्वमुक्तो मया आणिदृष्टान्तः । अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति । यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति । एवं रूपधातुकमार्गेण कामधातुं प्रजहाति । योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति । तदुत्तरं प्रथमध्याने ऽवतरति । अतो ज्ञायते ऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति । आह च- रूपमुपादाय काममतिक्रामतीति । यदि नास्त्यासन्नभूमिः । कथं रूपमुपादद्यात् । उक्तञ्च सूत्रे- योगी शुभं प्रतिलभमानो ऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति । यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति । अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति । उच्यते । कामधातौ शुभमनुप्राप्याशुभं प्रजहति । तद्यथाह- पञ्चनिस्सरणस्वभावा इति । यद्यार्यश्रावकः कदाचित् पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति । तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत् । यदि [ते] निस्सरणधर्मा इत्यनुस्मरति । तदा चित्तमभिरमते । आह च- योगिनो यदाकुशलवितर्को भवति । तदा कुशलवितर्केण तं निरोधयति । तस्माद्भवदुक्त आणिदृष्टान्तो ऽपि कामधातौ सम्भवति । यत् भवानाह- (# SSS_517#) रूपमुपादाय काममतिक्रामतीति । इदं चरमभविकम् । योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति । तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते । तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः । भवानाह- निरोधसमापत्तिं प्रतिलभत इति । अर्हन्नपि समाधीन् प्रतिलभते । किन्तु तच्चरमभविकमित्युच्यते । यद्भवतोक्तं- शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति । तत्सर्वं सामान्यतः प्रत्युक्तम् । यदि च कामधातौ नास्ति समाधिः । कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति । (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः । प्रज्ञा परमस्ति । (u) तत्र ध्यानसमाधिमात्रस्य निषेधः । अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम् । यथा सूत्रे भगवानाह- भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति । व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह । सर्वथाह- समाहितो यथाभूतं प्रजानातीति ॥ त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः । 195 चतुः प्रतिसंविद्वर्गः (पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम् । कतमदिदम् । (u) इदं ऊष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम् । ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात् लौकिकम् । आर्यमार्गस्य प्रत्यासन्नत्वात् धर्मस्थितेः प्रत्यासन्नमित्युच्यते । (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम् । (u) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते । कस्मात् । धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम् । अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति । (पृ) सूत्र उक्तम्- चतस्रः प्रतिसंविद इति । कतमा इमाः । (u) अक्षरेषु, (# SSS_518#) या प्रतिसंवित् । इयं धर्मप्रतिसंवित् । रुतेषु प्रतिसंवित् निरुक्तिप्रतिसंवित् । यदुत [नाना]दिगन्तरव्यवहृतरुतविशेष[ज्ञान]m । यथोक्तं सूत्रे- जनपदनिरुक्तौ नाभिनिवेशेत योगी इति । रुतस्याप्रयोगे ऽर्थो दुरधिगमः । अक्षराभावे ऽर्थो न प्रकाश्यो भवति । इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते । यथोक्तं सूत्रे- सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम् । किञ्चिदक्षयकरं न सार्थगति । किञ्चिदुभयवत् इति । किञ्चिन्नोभयवत् इति । इदं त्रिविधं ज्ञानं निरुक्त्युपायः । नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित् । यथाह- सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः । कश्चिद्वयञ्जनोपायो नार्थोपायः । कश्चिदुभयोपायः । कश्चिन्नोभयोपायः । य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे । [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति । प्रज्ञानवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति । (पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति । (u) पूर्वाध्वनीनकर्मप्रत्ययात् । यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति । तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनो ऽपि [तत्र] ज्ञानं विन्दते । यथा दिव्यचक्षुरभिज्ञादिषु । (पृ) कतमः पुद्गलः प्रतिलभते । (u) आर्यपुद्गल एव प्रतिलभते । केचिदाहुः- अर्हन्नेव (# SSS_519#) प्रतिलभते । न शैक्षजना इति । नायं तथा नियमः । शैक्षा अपि अष्टविमोक्षान् विन्दते । कस्मान्न प्रतिलभन्त इदं ज्ञानम् । (पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते । (u) कामधातौ रूपधातौ च सर्वा भवन्ति । आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति । प्रतिसंविद् द्विविधा भवति सास्रवा अनास्रवेति । शैक्षाणां द्विविधा च भवति । अशैक्षाणां केवलमनास्रवा । प्रतिलाभे तु सर्वा युगपद्विन्दते । स्त्रियो ऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः ॥ चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः । 196 पञ्चज्ञानवर्गः पञ्च ज्ञानानि- धर्मस्थितिज्ञानं, निर्वाणज्ञानं अरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति । तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम् । यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति । अस्ति वा तथागतो नास्ति वा तथागतः । एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते । एषां धर्माणां निरोधो निर्वाणज्ञानम् । यथा जातिनिरोधे जरामरणनिरोधः । यावदविद्यानिरोधे संस्कारनिरोध इति । (पृ) तथा चेत् निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति । कस्मात् । यतः अस्ति वा तथागतो नास्ति वा तथागतः । अस्य स्वभावो ऽपि सदा स्थितः । (u) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते । अस्मिन् क्षयनिरोधे को धर्मः स्थितः । (पृ) निर्वाणं किमद्रव्यमसत् । (u) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते । तत्र किमस्ति [अवशिष्टम्] | (पृ) द्रव्यसत् निर्वाणम् । तत् केन ज्ञायते । निरोधसत्यं हि निर्वाणम् । दुःखादीनां सत्यानां वस्तुसत्त्वात् निर्वाणमपि वस्तुसत् । किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति । यद्यसन् धर्मः । कस्य धर्मस्य ज्ञानमुत्पद्यते । सूत्रे च भगवानवोचत्- अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः । अस्ति (# SSS_520#) [भिक्षवः] अकृतको ऽजातो ऽभूतो ऽसंस्कृतधर्म इति । अपि चोक्तम्- सन्ति द्विधैव धर्माः संस्कृतो ऽसंस्कृत इति । संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः । असंस्कृत अनुत्पादस्थितिव्ययविकृतः । किञ्चोक्तं सूत्रे- ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति । आह च- रूपमनित्यम् । रूपनिरोधे निर्वाणं नित्यम् । एवं यावद्विज्ञानमपि । सूत्रे चोक्तम्- निरोधः साक्षात्कर्तव्य इति । यद्यसन् धर्मः । कतमः साक्षात्कर्तव्यः । भगवान् बहुधातुकसूत्र आह- विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति । इति । यो ऽसंस्कृतधातुः तदेव निर्वाणम् । यथाभूतज्ञातं कथमभाव इत्युच्यते । सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति । अतो ज्ञायते यन्निर्वाणमसदिति तत् भवतः स्वसंज्ञाविकल्प एवेति । उच्यते । यदि स्कन्धानां वियोगे ऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति । तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात् । यदि निर्वाणं सत् । तदा वक्तव्यः अस्ति स्वभावः को ऽयमिति । निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते । यदि धर्मलक्षणमपि सजीवम् । किमसल्लक्षणं भवति । यथोक्तं सूत्रे- योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति । सूत्रे च तत्र तत्रोक्तम्- सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः । तेषां व्युपशमो निर्वाणमिति । तत्रात्मा सर्वधर्माणां स्वभावः । यत् सर्वधर्माणां स्वभावादर्शनम् । तदा अनात्मदर्शनं भवति । यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते । अस्य धर्मस्य निरोधाभावात् । यथा यत्र घटो ऽस्ति । न तत्र घटस्य विनाशधर्मो ऽस्ति । घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते । वृक्षच्छेदे ऽप्येवम् । एवं संस्कारा अथापि वर्तन्ते । तदा न निर्वाणमित्याख्यायते । संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति । दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति । यथोक्तं सूत्रे- यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति । इदं स्थानं परमं शान्तं शिव यदुत (# SSS_521#) सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति । तत्रेदं दुःखं निरुध्यते । अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति । नाप्यस्ति पुनः पृथक् क्षयधर्मः । उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते । तस्मिन् समये क्षयो नाम । को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः । द्रव्यतो नाभिधातुं शक्यते । अथ सत्ता धर्मस्य नामान्तरम् । पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते । तत्राभावो विद्यमानः सन् सत्तेत्युच्येत । इतीदन्तु न सम्भवति । अशेषनिरोधे निर्वाणमित्यभिधीयते । तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति । तथा नो चेत् चीवरक्षयादिरपि पृथक् धर्मः स्यात् । भवानवोचत्- अस्ति निरोधज्ञानमिति । तदप्यबाधितम् । तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद]ज्ञानमुत्पद्यते । न चास्ति पृथक् छेदधर्मः । संस्कारवशात्तत्र ज्ञानमुत्पद्यते । यत् सर्वसंस्काराणामभावः । [तत्] निर्वाणं भवति । यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम् । (पृ) किमिदानीं नास्ति निर्वाणम् । (u) न नास्ति निर्वाणमिति । किन्तु नास्ति द्रव्यधर्म[रूपम्] | यदि नास्ति निर्वाणम् । तदा सदा सर्वत्र जातिमरणमस्ति । न कदाचिन्मोक्षसमयः । यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः । परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति । [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम् । कस्मात् । अस्ति दुःखनिरोध इत्यतो ऽस्त्यजातो ऽभूतो ऽकृतको ऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम् । अरणाज्ञानमिति । येन ज्ञानेन न रणायते परेण सह । इदमरणा [ज्ञान]m । (# SSS_522#) केचिदाहुः- मैत्रीचित्तमिदमिति । मैत्रीचित्तान्न सत्त्वानुपहन्ति । अन्ये केचिदाहुः- शून्यताविहारो ऽयमिति । अनेन शून्यताविहारेण न वस्तुना रणायते । केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति । निर्वाणाभिरुच्या हि न रणास्पदमस्ति । केचिद्वदन्ति- चतुर्थध्यानगतं [किञ्चिदिद]मिति । नेदं नियमेन तथा । एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित् । प्रणिधिज्ञानमिति । धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते । (पृ) तथा चेत् भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात् । (u) एवमेव । बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः । अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते । प्रान्तकोटिकज्ञानमिति । यत् योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते । इदं प्रान्तकोटिकज्ञानमित्युच्यते ॥ पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः । (# SSS_523#) 197 षडभिज्ञाज्ञानवर्गः अस्ति षडभिज्ञाज्ञानम् । षडभिज्ञाः- कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति । कायर्द्धिरिति । योगी स्वकायादपो ऽग्निञ्चाविष्करोति । विहायसा गच्छति । आविर्भवति । तिरोभवति । सूर्याचन्द्रमसौ परामृशति । ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति । ईदृशं कर्म कायर्द्धिः । (पृ) कथमिदं सेत्स्यति । (u) योगी ध्यानसमाधीनां सम्यक् भावनया विन्दते । यथोक्तं सूत्रे- ध्यानसमाधानस्य बलमचिन्त्यमिति । केचिदाहुः- निर्माणचित्तमव्याकृतमिति । इदमयुक्तम् । यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति । कस्मात्तदव्याकृतं भवेत् । केचिदाहुः- कामधातुकचित्तेन कामधातुकनिर्मितं करोति । रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति । तदप्ययुक्तम् । चक्षुराद्यपि एवं स्यात् । कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि । यदि रूपधातुकचित्तं कामधातुकचित्तं करोति । को दोषो ऽस्ति । केचिदाहुः- प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति । इदमप्ययुक्तम् । इन्द्रियबलवशात् यत्र कुत्रचित् गच्छति । यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति । मृद्विन्द्रियो द्वितियध्यानाभिज्ञयापि न प्रथमध्यानमुपयोजयति । यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः । न तत्रास्ति [तस्या]भिज्ञा । प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति । नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति । भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति । यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति । अतो नास्ति नियमः । (# SSS_524#) केचिदाहुः- दिव्यचक्षुः प्रज्ञास्वभावमिति । तदप्ययुक्तम् । दिव्यचक्षुरालोकवशेन सिद्धम् । प्रज्ञा तु नैवम् । (पृ) सूत्र उक्तम्- आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति । ज्ञानदर्शनमेव दिव्यचक्षुः । (u) मैवम् । अपि चाह- दिव्यश्रोत्रं न प्रज्ञास्वभावमिति । तत् श्रोत्रमित्याख्यायते इति । अतो न प्रज्ञास्वभावम् । दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते । न तथा मनोविज्ञानम् । दिव्यचक्षुर्विभङ्गे चोक्तम्- ज्ञानं सत्त्वकर्मविपाक[भूत]m । चक्षुर्विज्ञानस्य नास्ति बलमिदम् । किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते । अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते । (पृ) दिव्यचक्षुषः संस्थानं किं महत् किं वाल्पम् । (u) तारकाप्रमाणसदृशम् । (पृ) अन्धस्य कथम् । (u) चक्षुरायतनेन सहैव भवति । (पृ) किं दिव्यचक्षुरेकं उत द्वे । (u) द्वे भवतः । (पृ) यां काञ्चिद्दिशमनुपश्यति । (u) सर्वा दिशो व्याप्य पश्यति । (पृ) किं निर्मिते ऽप्यस्ति । (u) नास्ति । निर्मातुरस्ति । दिव्यश्रोत्रवादो ऽप्येवम् । योगी तत् परचित्तं वेत्ति । यत् परचित्तज्ञानम् |(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम् । (u) अस्मादेव कारणान्नास्ति पृथक् चैतसिकम् । परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव । केचिदाहुः- ज्ञानमिदं सजातीयालम्बनम् । यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति । तदयुक्तम् । नेमे वदन्ति कारणनियमम्- अनेन कारणेन सजातीयमेवालम्बनं जानातीति । केचिद्वदन्ति- प्रत्युत्पन्नमात्रालम्बनमिति । तदप्ययुक्तम् । किञ्चिदनागतालम्बनम् । यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात् समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति । केचिद्वदन्ति- ज्ञानमिदं न मार्गसत्यं प्रजानातीति । तदयुक्तम् । यदि प्रजानाति । को दोषः । आह च- प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति । श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति । किमयं न मार्गसत्यदर्शनं प्रजानाति । केचिदाहुः- ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि]पुद्गलमूर्ध्वमिन्द्रियमिति । इदमप्यनियतम् । देवा अपि प्रजानान्ति भगवतश्चित्तम् । तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत् । तत् सर्वं ब्रह्मा प्राजानत् । किञ्चैकस्मिन् समये मनस्यचिन्तयत्- राजा भूत्वा (# SSS_525#) यथाधर्मं लोकं विनेष्यामीति । मारस्तदेव ज्ञात्वा समागत्यायाचत । देवा अपि जानन्ति- अयमर्हन् यावदयं स्रोतआपत्तिप्रतिपन्नक इति । भिक्षवो ऽपि प्रजानन्ति भगवतश्चित्तम् । तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत् । केचिदाहुः- ज्ञानमिदं नारूप्यं प्रजानातीति । इद मयुक्तम् । भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति । परचित्तज्ञानेनापि तथा ज्ञाने को दोषः । (पृ) कथं परिचित्तं जानाति । (u) आलम्बने सति जानाति । यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति । इत्यादि । (पृ) तथा चेत् परचित्तं सर्वधर्मालम्बनं स्यात् । (u) एवमेव [स्यात्] | यदि न जानात्यालम्बनं, कतमत् चित्तं जानीयात् । यथोक्तं सूत्रे- भवतश्चित्तमेवमेवमिति प्रजानामि इति । इदमेव रूपाद्यालम्बनम् । परचित्तज्ञानं त्रिविधम्- निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति । निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति । विपाकप्राप्तमिति यथा असुरादीनाम् । भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम् । इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते । यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम् । (पृ) केषां स्कन्धानामनुस्मरणं करोति । (u) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति । जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति । केन तत् ज्ञायते । यथा शारिपुत्रः भगवन्तं प्रत्याह- अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति । शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः- अतीततथागतानां भगवन् इर्यापथो ऽप्येवमिति । (पृ) पूर्वनिवासा[नुस्मृति]विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति । (u) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचत् अमुकः पुद्गलः इत्यादि । वस्तुविज्ञानेन निमित्तमित्युच्यते । जातिर्नाम गोत्रम् । यथाहुः- इदं तव कुलं इयं तव जातिरिति । जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम् । (पृ) कस्माद्विशदानुस्मरणं भवति । (u) अतीतधर्मा निरुद्धा न निमित्तानि । अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम् । (# SSS_526#) कश्चिन्निमित्ताभ्युहेन जानन् न विशदं जानाति । यज्जिनौरसाः [ते] 'पि पुनरेवम् । अतो जातिं निमित्तं मिलित्वोक्तम् । कश्चित् पूर्वनिवासज्ञानं प्रयोजयति । कदाचित् समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम् । यथा संस्कारप्रत्ययं विज्ञानम् । अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते । कस्मात् । अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतो ऽपि नास्तीयं चिन्तामयी प्रज्ञा । अतो मिथ्यादृष्टिरुत्पद्यते । यदि त आगतं जरामरणं भवति । तदतीत्य न पुनरस्ति [इति] | समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम् । (पृ) केचिदाहुः- ज्ञानमिदमतीतं क्रमशो ऽनुस्मरतीति । तदयुक्तम् । यदि क्षणक्रमेणानुस्मरति । एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः । किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्- अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति । (u) भगवानत्र सप्तबुद्धान् साक्षीचकार । दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः । भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः । यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति । अत एतदुभयमुक्तम् । केचिदाहुः- ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति । तदयुक्तम् । ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव । (पृ) यदि स्मृतिस्वभावमिदम् । कुतो ज्ञानमित्युच्यते । (u) स्मृतिर्निमित्तमनुसम्भवति । अतीतं न निमित्तम् । अथाप्यनुस्मरति । प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः । पूर्वनिवासानुस्मृतिस्त्रिविधा- पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति । पूर्वनिवासज्ञानं भावनाप्रतिलब्धम् । विपाकप्रतिलब्धमिति यथासुरादीनाम् । पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति । (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति । (u) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते । कस्मात् । मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति । तत्रामोषणं दुर्लभम् । अतः कुशलं कर्मापेक्ष्यते । केचिद्वदन्ति- इदमतीतं सप्ताध्वपरममनुस्मरतीति । नायं नियमः । कश्चित् प्रत्यध्वमविहिंसनधर्मसुभावितत्वात् सुचिरं विप्रकृष्टञ्चानुस्मरति । आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति । वज्रोपमसमाधिरयम् । (# SSS_527#) वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः । आस्रवक्षयः अशैक्षज्ञानमित्युच्यते । वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः । [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते । (पृ) अन्ये ऋद्धि[पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति । (u) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयन् ऋद्धिपादान् साक्षात्करोतीति । यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः । केचिदाहुः- सर्व आर्यमार्गा अस्रवक्षयस्योपायाः । यथोक्तं सूत्रे- तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः । केचिदाहुः- दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि । यथोक्तं सूत्रे- योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति । इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति । अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति । निमित्तानि समूहन्तीति वज्रत्वम् । तीर्थिकाः पञ्चाभिज्ञा भवन्ति । तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात् । (पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात् । कथमनेन कामप्रतिघादि प्रजहाति । (u) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे । निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते । (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे । द्वितीयज्ञानादिना क उपयोगः (u) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते । अतो द्वितीयाद्यपेक्षते । (पृ) यदि निरुद्धं पुनरुत्पद्यते । तदा अनवस्थं निमित्तं भवति । तथा सति नार्हन्मार्गः । (u) अस्त्यवस्था । यथा पश्यामः स्तन्यं शुष्यत् पुनः प्रस्रवति । अस्ति कश्चित् कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति । तदा अवधिर्भवति । निमित्तमप्येयम् । यथा च तप्ते ऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते । यावल्लोहितलक्षणमुत्पद्यते । स समयो ऽवधिरित्युच्यते । कललादयो दृष्टान्ता अप्येवम् । यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते । स समयो ऽर्हन्मार्गप्रतिलम्भः । (पृ) किमर्हतो ऽत्यन्ताभावरूपाणि निमित्तानि । (u) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि । किन्तु न दोषजनकानि । यदि किश्चित् चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति । तदा दोषाजनकानि भवन्ति । (पृ) किमनात्मशून्यज्ञानम् । (u) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति । धर्मशून्यत्वात् रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति । इदमुच्यते अनात्मशून्यज्ञानम् । (# SSS_528#) (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः । [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः । यथोक्तम्- पदार्था नित्यस्थायिनः । व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति । किं निरोधलक्षणमपेक्षते । (u) सूत्र उक्तम्- यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म । तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति । यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम् । कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति । तदर्थं भागवानीदृशीं गाथामवोचत् । किञ्चाह- संस्काराः स्वभावशून्या मायावत् । प्राकृता अज्ञा वदन्ति- ते वस्तुसन्त इति । शैक्षाः पुनः प्रजानन्ति- ते तुच्छा रिक्ता मायावदिति । अर्हन्नपि मायां [किं] न पश्यति । अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति ॥ षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः । 198 ज्ञानक्षान्तिवर्गः (पृ) सूत्र उक्तम्- यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सो ऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । किमिदं ज्ञानम् । (u) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च । कस्मात् । असमाहितचित्त एवं विचारयति- यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणं इति । (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा । कस्मादाह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । (u) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयन् आत्ममतिं विभेदयति । अत आह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति । स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा । (पृ) तथा चेत् पूर्वमादीनव उक्तमेव- अनित्या दुःखा इति । निस्सरणे चोक्तम्- अनात्मान इति । कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति । (u) त्रिविधाः शिक्षते- पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम् । पश्चात् भावनामयीं प्रज्ञाम् । पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः । पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः । कस्मात् । यदनित्यं तत् दुःखमिति लक्षणस्य भङ्गो (# SSS_529#) नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः । पूर्वं कामकषायोत्सर्ग उक्ते ऽपि नोक्तं कथमुत्सृजतीति । पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम् । (पृ) कतमा अष्ट क्षान्तयः । (u) यत्किञ्चित् ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते । क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति] | (पृ) योगिनो ऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति । कस्मादुक्तमष्टाविति । (u) प्राधान्यादुक्तम् । प्राधान्यं मार्गप्रत्यासन्नता । यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि । कस्मात् । पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति । यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति- अत्र वर्तत इति । पश्चादभिमुखीकरोति । तथा योग्यपि पूर्वं क्षान्त्यान्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात् तेन ज्ञानेनाभिमुखीकरोति । अतः सूत्र उक्तम्- [एवं] जानन्[एवं] पश्यन् आस्रवक्षयमनुप्राप्नोतीति ॥ ज्ञानक्षान्तिवर्गो ऽष्टनवत्युत्तरशततमः 199 नवज्ञानवर्गः (पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]m । कथमिदम् । (u) न सर्वो ऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति । कथं नव ज्ञानानि प्राप्नुयात् । (पृ) सर्वो ऽर्हन् ध्यानसमाधीन् प्राप्नोति । न तु सर्वः समापत्तिमभिमुखीकरोति । (u) यदि समापत्तिं नाभिमुखीकरोति । कतमा प्राप्तिर्नाम । यथा कश्चिदाह- ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति । तथेदमप्यस्ति । (पृ) यो वीतरागः सन् न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान् । स आयुषो ऽन्ते ['पि] न तामुत्पादयति । (u) सूत्रे तूक्तम्- अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति । इदानीं कथमस्मिन्नन्तराले ऽसमापन्नस्तां समुत्पादयति । (पृ) यदि (# SSS_530#) रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि । तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति । (u) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति । अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति । तदा अविद्यमानताहानिः । किञ्च नानागतकर्माणि प्राप्नुयात् । यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात् । कस्य प्रतिबन्धात् प्राप्त्यप्राप्ती स्तः । (पृ) यद्यनागतो धर्मो न प्राप्य इति । शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात् । अशैक्षो ऽपि दशभिरङ्गैः समन्वितः । कस्मात् । यस्य द्वितीयध्यानादि निश्रित्य सम्यक् धर्मनियामावक्रान्तिर्भवति । सो ऽनागते सम्यक्सङ्कल्पं प्राप्नोति । यदि योगी क्षयज्ञानमभिमुरवीकरोति । तदानागते ऽध्वनि सम्य् दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति । अयमनागते सम्यक्सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति । यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति । सो ऽनागते प्रीतिं प्राप्नोति । एवमादयो धर्मास्तदा न स्युः । अतो ज्ञायते अस्त्यनागतो धर्म इति । यदि च नास्ति अनागत[धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति । योगी यदा मार्गान्वयज्ञाने वर्तते । प्रथमफलसङ्गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथानुप्राप्नोति । तथा नो चेत् फलानि गणयित्वा गणयित्वानुप्राप्नुयात् । कस्मात् । फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति । अतो ज्ञायते भवेदनागते भावनेति । उच्यते । यत् भवतोक्तम्- अङ्गैः समन्वित इति । इदमबाधितम् । कस्मात् । शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः । अतो नास्ति दूषणम् । यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि] | योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति । यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति । नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति । तथेदमपि । (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव । स्रोतआपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी । (u) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते । (पृ) यदि पूर्वं (# SSS_531#) प्राप्तानि न परिहीयन्ते । तदा प्राप्तिः प्रयोग इति नास्ति भेदः । कस्मात् । प्राप्तफल एव योगी इत्यादिदोषः । (u) यदि नास्ति विशेषः । किमवद्यं भवति । यथा सम्पन्नफलो ऽपि योगीत्युच्यते । तथेदमपि । पुद्गलो ऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतो ऽस्ति प्रविभागः । अतो नास्ति दोषः । यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते । प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः । यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागो ऽस्ति । तथे दमपि । अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति । किञ्च योगी शून्यानात्मज्ञाने विहरति । तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम् । अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति । (पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति । (u) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम् । यदि पुनर्नवज्ञानानि प्राप्नोति । चक्षुरादि सर्वं पुनः प्राप्येत । तथा नो चेत् न नवज्ञानानि प्राप्नुयात् । उक्तञ्च- अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति । कस्मात् । एते हि वदन्ति- सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति । चिन्तनामार्गे ऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति । सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति । चिन्तनामार्गे तु भावयति । मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति । अन्यस्मिन् ज्ञाने तु भावयति । आनन्तर्यमार्गे न परचित्तज्ञानं भावयति । श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति । समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति । नवमे विमुक्तिमार्गे [तु] भावयति । सूक्ष्मचित्ते न भावयति सर्वमनास्रवम् । एत्येवमादीनां सर्वेषां नास्ति कारणम् । अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात् यदि वा श्रद्धापयेत् । किञ्च शैक्षभावनया भावना भवति । ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति । सर्वथा प्रकर्षकरणार्थत्वात् । यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति । अत ऊष्मगतादिधर्मकालात् यावत् क्षयज्ञानं सर्वेषां भावना भवति । तथा नो चेत् सद्धेतुर्वक्तव्यः ॥ नवज्ञानवर्ग एकोनद्विशततमः । (# SSS_532#) 200 दशज्ञानवर्गः दश ज्ञानानि- धर्मज्ञानं अन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति । प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते । यथोक्तं सूत्रे- भगवानानन्दमामन्त्र्याह- अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व । अतीते ऽनागते ऽप्येवं जानीहीति । वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति । इदानीं प्रत्युत्पन्नमनुक्त्वा केवलमुच्यते धर्मज्ञानमिति । यथोक्तं सूत्रे- बालः प्रत्युत्पन्नं धर्मं बहुमन्यते । ज्ञानी अनागतं बहुमन्यत इति । किञ्चाह- प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः । इदं संक्षिप्यवचनात् केवलं धर्मज्ञानमित्युच्यते । अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति । अवशिष्टा इति यदुतातीता अनागता धर्माः । प्रत्युत्पन्नधर्माननु पश्चात् जानातीति अन्वयज्ञानम् । कस्मात् । दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम् । धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते । एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते । (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम् । अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति । (u) लोके ऽप्यस्त्यन्वयज्ञानम् । कस्मात् । धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति । इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि । (पृ) केचिदाहुः- काम[सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां (# SSS_533#) संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यते ऽन्वयज्ञानम् इति । कथमिदम् । (u) उक्तं हि सूत्रे- भगवानानन्दमामन्त्र्याह- अतीतए ऽनागते चैवं प्रजानीहीति । न किञ्चित्सूत्रमाह- रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति । किञ्चोक्तं सूत्रे- योगी अनुस्मरेत्- अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि । अतीते ऽपि रूपेणोपद्रुतो ऽभवम्, अनागते ऽपि रूपेणोपद्रुतो भविष्यामीति । अपि चोक्तं सूत्रे- जातिप्रत्ययं जरामरणम् । अतीते ऽनागते ऽप्येवं स्यादिति । तथावोचदश्वघोषबोधिसत्त्वो गाथाम्- प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि । यथा च तत् दुःखमिदञ्च दुःखं तथानागतमप्यवेहि । [बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः |] पत्यक्षतश्च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव ॥ इति । एवमादि दुःखं महावैभाषिका अपि वदन्ति । अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम् । अस्य च युक्तिरस्ति । कस्मात् । योगी हि अतीते ऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते । निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः । यथा प्रत्युत्पन्नाः संस्कारा दुःखम् । तथातीता अनागताः संस्कारा अपि दुःखम् । केन ज्ञानेन अतीतानागतान् धर्मान् जानाति । यदीदं धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः । तेषां ज्ञानमपि धर्मज्ञानं स्यात् । तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति । यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति । कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत् । तदर्थमेव आभिधर्मिका आहुः- अस्ति प्राप्तिरप्राप्तिरित्यतो ऽनुपूर्वेण सत्यं पश्यतीति । कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः । रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः । अत एकस्मिन् समय उभयज्ञानं न सम्भवति । यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते । इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत । (# SSS_534#) (पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति । (u) [तत्र] धर्मज्ञानमात्रमुपयुज्यते । अन्वयज्ञानमुपायमार्गे वर्तते । (पृ) किं धर्मज्ञानमुपयुज्यते । (u) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते । कस्मात् । योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति । तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति । अन्यत् ज्ञानं सर्वमुपायः । (पृ) किं दुःखं दृष्ट्वा निरोधो भवति । (u) वेदनाः दुखं पश्यति । तत्रात्ममतिरुत्पद्यते । अतस्तासामपि निरोधं पश्यति । यथोक्तम्- अध्यात्मविमुक्तत्वात् तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते । इति । (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति । (u) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः । किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात् । नान्यदवश्यनियतम् । (पृ) सत्येषु कथं ज्ञानं भवति । (u) जातिर्दुःखमित्यादि ज्ञानं भवति । (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति । (u) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति । यथोक्तं सूत्रे- [यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति । कस्मात् । चक्षुरादीनामिन्द्रियाणामुत्पादो ऽस्ति व्ययो ऽस्ति । यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति । इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति । कृतकमस्तीत्यतो ऽनात्मेत्युच्यते । सूत्रे चोक्तं- नास्ति कारक इति । अतो ज्ञायते यदनित्यं तदनात्मेति । एवं योगिनः सम्यक् अनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति । सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते । निश्चर्मण्या यथा गाव अल्पस्पर्शे ['पि] व्यथानुभूयते । तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति । मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति । इदमुच्यते दुःखज्ञानम् । संस्काराणामुत्पाददर्शनं हेतुज्ञानम् । संस्काराणां व्ययदर्शनं निरोधज्ञानम् । मार्गस्यावराग्रानुसरणं मार्गज्ञानम् । (पृ) किमुच्यते क्षयज्ञानम् । (u) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम् । कस्मात् । शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते । इदन्तु अत्यन्तं क्षपयतीति (# SSS_535#) क्षयज्ञानम् । यथोक्तं सूत्रे- अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति । शैक्षाः प्रजानन्ति । अभूतं संज्ञामात्रमात्मेति । तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते । यथोक्तं सूत्रे- कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति- भगवता देशितानि न सन्ति मम । नाहमेषु संयोजनेषु पुनर्विचिकित्से । सदा मम समाहितैकाग्रस्य सम्यक् चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति । तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति । प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते । शैक्षा निमित्ते ऽनिमित्तमिति विहरन्ति । अत आत्ममतिः कदाचिदाविर्भवति । यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते । अतो ऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः । सदा अनिमित्तविहारिचित्तत्वात् पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम् । पश्चात् धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च । अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति । सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम् । शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः । अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते । सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम् । (पृ) शैक्षो ऽपि जानाति अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथानुस्मरति- परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति । कस्मान्नाह दशाङ्गसमन्वित इति । (u) शैक्षो न सर्वसंज्ञाः प्रजहाति । अतो नाह- अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथा कश्चित् तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तो ऽपि न विमुक्त इत्युच्यते । अस्ति चायमर्थः शारिपुत्रो ऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचत् इति । अर्हन् वशिताबलप्राप्तत्वात् प्रजानाति- क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति । तथा शैक्षो ऽपि । अर्हन् अशैक्षमार्गं प्राप्तो [यत्] प्रजानाति क्षीणा[मे]जातिरिति । तत् क्षयज्ञानमित्युच्यते । उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते । कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति- अस्माद्भवात् नास्ति भवान्तरमिति । अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, (# SSS_536#) न तु शैक्षा इति । यथा कश्चित् ज्वरार्तो[ज्वरा]नुद्गमकाले ऽपि ज्वरीत्युच्यते । यथोक्तं सूत्रे- सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः । जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः ॥ इति । परचित्तज्ञानं यथा षडभिज्ञासूक्तम् । पञ्चस्कन्धकलापः सत्त्वः । तत्र ज्ञानं संवृतिज्ञानम् । अनास्रवं ज्ञानं तत्त्वज्ञानम् । इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति । (पृ) केचिदाहुः- सर्वे सत्त्वाः समं ज्ञानसमन्विता इति । कथमिदम् । (u) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति । स प्राप्नोति नान्यः सत्त्वः । ज्ञानाख्यायाः प्रापित्वात् । सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति । यदि प्राप्नुवन्तीदं ज्ञानम् । [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते । दशज्ञानवर्गो द्विशततमः । 201 चतुश्चत्वारिंशज्ज्ञानवर्गः (पृ) सूत्र उक्तम्- चतुश्चत्त्वारिंशत् ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम् । कस्मादिदमुच्यते । (u) निर्वाणे (# SSS_537#) तत्त्वरत्ने विविधैर्द्वारैरवतरति । कश्चित्पञ्चस्कन्धमुखेनावतरति । कश्चित् धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति । केनेदं ज्ञायते । यथोक्तं सूत्रे- [तद्यथा] नगरस्वामी नगरे निषण्णः स्यात् । [तत्र] किञ्चित् दूतयुगमेकस्मात् द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत । तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्यो ऽपि । तत्र नगरस्वाम्युपमो योगी । द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम् । दूतयुगं शमथविपश्यनोपमम् । यथाभूतं वचनं निर्वाणस्याधिवचनम् । इति । दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति । एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणे ऽवतरणस्य । यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयन् एवं प्रजानाति- ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति । (# SSS_538#) किञ्च भगवान् धर्मस्यानिशंसायामाह- धर्मो ऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते । योगिनश्चित्तं प्रशमयतीति प्रशमः । योगिनः सम्यक् परिज्ञानं पराययतीति परायणम् । इत्यादयो ऽर्था निर्वाणस्यानिशंसाः । ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते । अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम् । अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति । भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति । अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति । (पृ) केचिदाभिधर्मिका आहुः- जरामरणज्ञानं दुःखज्ञानमिति । कथमिदम् । (u) न [युक्तम्] | कस्मात् । न तत्रोच्यते दुःखाकारः । अतो न [तत्] दुःखज्ञानम् । (पृ) इदं कस्य ज्ञानं भवति । (u) तत् जरामरणस्वभावज्ञानम् । (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि । अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति । (u) तत् निदानद्वारं भवति, न सत्यद्वारम् । अतो न तस्य दुःखाकारो वक्तव्यः । [एवं] समुदयादौ वक्तव्यः । लक्षणसाम्यात् । (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि । (u) सर्वाणीमानि अत्र परिगृहीतानि । किन्तु सङ्गीतिकारः संक्षिपन् न [विस्तरश] उवाच ॥ चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः । 202 सप्तसप्ततिज्ञानवर्गः (पृ) सूत्र उक्तम्- सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्] | असत्यां जातौ नास्ति जरामरणमिति [ज्ञानम्] | एवमतीते ऽनागते ऽध्वन्यपि । (# SSS_539#) यदस्य धर्मस्थितिज्ञानम् । [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम् । यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवम् इति । तत्र कस्मान्नोक्तं- जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि । (u) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति । अन्यदप्येवं ज्ञेयम् । तीर्थिका बहवो निदाने भ्रान्ता वदन्ति- लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि । अतो भगवान् तेषां निदानमात्रमाह । (पृ) जातिप्रत्ययं जरामरणमित्युक्त्वा कस्मात्पुनराह- असत्यां [जाता]विति । (u) नियमार्थम् । यथा दानं पुण्यस्य हेतुः । शीलेनापि पुण्यं विन्दते । यथोक्तम्- धृतशीलो देवेषूत्पद्यत इति । केचिन्मन्यन्ते- जरा- मरणप्रत्यया जातिरिति । केचिदहेतुका जातिरिति । अतो नियम उच्यते । (पृ) कस्मादतीते ऽनागते ऽध्वनि पुनर्नियम उच्यते । (u) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि । आयुरादि भिन्नं जरामरणप्रत्ययो ऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते । अनागते ऽप्येवं [वक्तव्यम्] | इदं षड्विधं धर्मस्थितिज्ञानम् । अन्यन्नाम निर्वाणज्ञानम् । जरामरणसन्तानकरत्वादुच्यते- अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम् । क्षयधर्म विपरिणामधर्म इत्यनित्याकारः । वियोगधर्म इति दुःखाकारः । व्ययधर्म इति अनात्मशून्याकारः । कस्मात् तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः । अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते । यथोक्तं सूत्रे- यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति । इदमेव निर्वाणज्ञानं भवतीति । इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत (# SSS_540#) चक्षुर्विज्ञानमित्यादि । यथोक्तं सूत्रे- चक्षुष कर्म प्रत्ययः । कर्मणः तृष्णा प्रत्ययः । तृष्णाया अविद्या प्रत्ययः । अविद्याया अयोनिशोमनस्कारः प्रत्ययः । अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः । आस्रवाणामयोनिशो मननं प्रत्ययः । आहाराणां तृष्णा प्रत्ययः । पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः । नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः । यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः । अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः । प्रियाप्रिययोः कामरागः प्रत्ययः । कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम् ॥ सप्तसप्ततिज्ञानवर्गो द्व्युत्तरशततमः । [मार्गसत्यस्कन्धः समाप्तः] शास्त्रं समाप्तम्