DHARMAKIRTI: VADANYAYA
Based on: M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991.

Input by Motoi Ono



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Explanatory Remarks

A number of five figures at the left side indicates the location of the key word
in the basic texts. In the case of the SV, the HB and the VN, the first three figures
indicate the page number, and the last two indicate the line number (for example,
SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the
PV and the NB, the second figure indicates the chapter number and the last three
figures indicate the karika or sutra number (for example, PV02232=PV, the
Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15.
In the case of the SP, the last two figures indicate the karika number (for example,
SP00015=SP, v.15).


3. In this database, sentences are artificially divided into word-units, although they
involve a phonetic fusion or union in the basic texts. Further, compound words are
divided into their shortest constitutive elements (we use a hyphen to indicate that
hyphenated elements originally form a compound word) with the following
exceptions:

3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to
words or compound words.

3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes
making a possessive adjective, for example -vat, -mat, remain undivided, and terms
such as a numeral+ -dha/-vidha/-prakara remain also undivided.

3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally
remain undivided. For example: karyakaranabhava/-bhuta/-ta.

3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the
wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti,
tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava.

3.5. Some compound words which are regarded as terminology remain also
undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha,
paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya,
samtanaparinama, samanyalaksana, svabhavapratibandha.



4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d
dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of
using this database to make an KWIC index.

1. August. 1997 / Tsukuba
Motoi ONO

Note:
This database is quite a tentative one, and I must admit that there are a lot of
errors and defects in this version. I would appreciate it very much if the user would
point out any errors in this version so that we can make a better new version in the
future.

E-mail: ono@logos.tsukuba.ac.jp

*************************************************************************


00101 namaḥ samantabhadrāya.
00102 nyāyavādinam api vādeṣu asad-vyavasthā-upanyāsaiḥ śaṭhā
00103 nigṛhṇanti, tan-niṣedha-artham idam ārabhyate.
00104 asādhana-aṅga-vacanam adoṣa-udbhāvanaṃ dvayoḥ /
00105 nigrahasthānam, anyat tu na yuktam iti na iṣyate //1//
00106 iṣṭasya arthasya siddhiḥ sādhanam, tasya nirvartakam
00107 aṅgam, tasya avacanam tasya aṅgasya anuccāraṇaṃ vādino
00108 nigraha-adhikaraṇam, tad abhyupagamya apratibhayā tūṣṇīṃbhāvāt,
00109 sādhana-aṅgasya asamarthād vā.
00110 trividham eva hi liṅgam apratyakṣasya siddher aṅgam,
00111 svabhāvaḥ kāryam anupalabdhaś ca. tasya samarthanaṃ
00112 sādhyena vyāptiṃ prasādhya dharmiṇi bhāva-sādhanam,
00113 yathā yat sat kṛtakam vā, tat sarvam anityam, yathā ghaṭa-ādiḥ,
00114 san kṛtako vā śabda iti. atra api na kaścit krama-
00115 niyamaḥ, iṣṭa-artha-siddher ubhayatra aviśeṣāt. dharmiṇi prāk
00116 sattvaṃ prasādhya paścād api vyāptiḥ prasādhyata eva
00117 yathā san śabdaḥ kṛtako vā, yaś ca evam, sa sarvo anityaḥ,
00118 yathā ghaṭa-ādir iti.
00201 atra vyāpti-sādhanaṃ viparyaye bādhaka-pramāṇa-upadarśanam.
00202 yadi na sarvaṃ sat kṛtakaṃ vā pratikṣaṇa-vināśi
00203 syāt, akṣaṇikasya kramayaugapadyābhyām arthakriyā-ayogād
00204 arthakriyā-sāmarthya lakṣaṇato nivṛttam ity asad eva syāt.
00205 sarva-sāmarthya-upākhyā viraha-lakṣaṇaṃ hi nirupākhyam iti.
00206 evaṃ sādhanasya sādhya-viparyaye bādhaka-pramāṇa-anupadarśane
00207 virodha-abhāvād asya viparyaye vṛtter adarśane api
00208 san kṛtako vā syān nityaś ca ity anivṛttir eva śaṅkāyāḥ. tato
00209 vyatirekasya sandehād anaikāntikaḥ syād hetvābhāsaḥ.
00210 na apy adarśana-mātrād vyāvṛttiḥ, viprakṛṣṭeṣv asarva-darśino
00211 adarśanasya abhāva-asādhanāt, arvāgdarśanena satām api keṣāṃcid
00212 arthānām adarśanāt.
00213 bādhakaṃ punaḥ pramāṇam, yatra kramayaugapadya-ayogaḥ,
00214 na tasya kvacit sāmarthyam, asti ca akṣaṇike sa iti
00215 pravartamānam asāmarthyam asal-lakṣaṇam ākarṣati. tena
00216 yat sat kṛtakaṃ vā tad anityam eva iti sidhyati, tāvatā ca sādhana
00217 dharma-mātra-anvayaḥ sādhya-dharmasya, svabhāvahetu-
00218 lakṣaṇaṃ ca siddhaṃ bhavati.
00219 atra apy adarśanam apramāṇayataḥ kramayaugapadya-ayogasya
00301 eva asāmarthyena vyāpty-asiddheḥ pūrvakasya api hetor
00302 avyāptiḥ. iha api punaḥ sādhana-upakrame anavasthā-prasaṅga
00303 iti cet. na, abhāva sādhanasya adarśanasya apratiṣedhāt. yad
00304 adarśanaṃ viparyayaṃ sādhayati hetoḥ sādhya-viparyaye,
00305 tad asya viruddha-pratyupasthāpanād bādhakaṃ pramāṇam
00306 ucyate. evaṃ hi sa hetuḥ sādhya-abhāve asan sidhyet, yadi
00307 tatra pramāṇavatā sva-viruddhena bādhyeta. anyathā tatra
00308 asya bādhaka-asiddhau saṃśayo durnivāraḥ. na ca sarva-anupalabdhir
00309 bhāvasya bādhikā. tatra sāmarthyaṃ krama-akrama
00310 yogena vyāptaṃ siddham, prakāra-antara-abhāvāt. tena vyāpaka-
00311 anupalabdhir akṣaṇike sāmarthyaṃ bādhata iti
00312 kramayaugapadya-ayogasya sāmarthya-abhāvena vyāpti-siddher
00313 na anavasthā-prasaṅgaḥ.
00314 evaṃ svabhāvahetu-prayogeṣu samarthitaṃ sādhana-aṅgaṃ
00315 bhavati. tasya asamarthanaṃ sādhana-aṅga-avacanaṃ tad-vādinaḥ
00316 parājaya-sthānam ārabdha-artha-aprasādhanāt, vastutaḥ
00317 samarthasya hetor upādāne api sāmarthya-apratipādanāt.
00318 kāryahetāv api sādhana-aṅgasya samarthanam, yat kārya-
00319 liṅgaṃ kāraṇasya sādhanāya upādīyate, tasya tena saha kāryakāraṇabhāva-
00401 prasādhanaṃ bhāva-abhāva-sādhana-pramāṇābhyām.
00402 yathā idam asmin sati bhavati. satsv api tad-anyeṣu
00403 samartheṣu tad-hetuṣu tad-abhāve na bhavati iti. evaṃ hy
00404 asya asandigdhaṃ tat-kāryatvaṃ samarthitaṃ bhavati.
00405 anyathā kevalaṃ tad-abhāve na bhavati ity upadarśane
00406 anyasya api tatra abhāve sandigdham asya sāmarthyam. anyat
00407 tatra samartham, tad-abhāvāt tan na bhūtam. etan-nivṛttau
00408 punar nivṛttir yadṛcchā-saṃvādaḥ, mātṛ-vivāha-ucita-deśa-janmaḥ
00409 piṇḍa kharjūrasya deśa-antareṣu mātṛ-vivāha-abhāve
00410 abhāva-vat.
00411 evaṃ samarthitaṃ tat tat-kāryaṃ sidhyati. siddhaṃ
00412 sat sva-sambhavena tat-sambhavaṃ sādhayati. kāryasya kāraṇa-
00413 avyabhicārāt. avyabhicāre ca sva-kāraṇaiḥ sarva-kāryāṇāṃ
00414 sadṛśo nyāyaḥ. evam asamarthanaṃ kāryahetāv api sādhana-
00415 aṅga-avacanaṃ tad-vādinaḥ parājaya-sthānam, asamarthite
00416 tasmin kāryatva-asiddher artha-antarasya tadbhāva-apratibaddha-
00417 svabhāvasya bhāve tadbhāva-niyama-abhāvād ārabdha-artha-
00418 asiddheḥ, vastutaḥ kāryasya apy upādāne tad-apratipādanāt.
00420 anupalabdhāv api pratipattur upalabdhi-lakṣaṇa-prāptasya
00421 anupalabdhi-sādhanaṃ samarthanam, tādṛśyā eva anupalabdher
00422 asad-vyavahāra-siddheḥ, anupalabdhi-lakṣaṇa-prāptasya
00423 pratipattṛ-pratyakṣa-upalabdhi-nivṛttāv apy abhāva-asiddheḥ.
00501 tatra upalabdhi-lakṣaṇa-prāptiḥ svabhāva-viśeṣaḥ kāraṇa-antara-
00502 sākalyaṃ ca. svabhāva-viśeṣo yan na trividhena
00503 viprakarṣeṇa viprakṛṣṭam, yad anātma-rūpa-pratibhāsa-vivekena
00504 pratipattṛ-pratyakṣa-pratibhāsa-rūpam. tādṛśaḥ satsv
00505 anyeṣu upalambha-pratyayeṣu tathā anupalabdho asad-vyavahāra-
00506 viṣayaḥ. tato anyathā sati liṅge saṃśayaḥ.
00507 atra api sarvam evaṃvidham asad-vyavahāra-viṣaya iti
00508 vyāptiḥ, kasyacid asato abhyupagame tal-lakṣaṇa-aviśeṣāt; na
00509 hy evaṃvidhasya asattvān abhyupagame anyatra tasya yogaḥ.
00510 na hy evaṃvidhasya sataḥ satsv anyeṣu upalambha-kāraṇeṣv
00511 anupalabdhiḥ. anupalabhyamāṇaṃ tv īdṛśaṃ na asti ity etāvanmātra-
00512 nimitto ayam asad-vyavahāraḥ, anyasya tan-nimittasya
00513 abhāvāt.
00514 sarva-sāmarthya-viveko nimittam iti cet, evam etat tasya eva
00515 sarva-sāmarthya-vivekina evaṃ pratītiḥ, anyasya tat-pratipatty-
00516 upāya-abhāvāt. tat-pratipattau ca satyām asad-vyavahāra
00517 iti idaṃ tan-nimittam ucyate.
00518 buddhi-vyapadeśa-arthakriyābhyaḥ sad-vyavahāro viparyaye
00519 ca asad-vyavahāra iti cet, bhavati buddher yathokta-pratibhāsāyāḥ
00520 sad-vyavahāraḥ, viparyaye asad-vyavahāraḥ.
00521 pratyakṣa-aviṣaye tu syāl liṅgajāyā api kutaścit sad-vyavahāraḥ.
00522 asad-vyavahāras tu tad-viparyaye anaikāntikaḥ, viprakṛṣṭe
00523 arthe pratipattṛ-pratyakṣasya anyasya vā pramāṇasya
00524 nivṛttāv api saṃśayāt.
00601 na ca sarve buddhi-vyapadeśās tad-bheda-abhedau vā vastu-
00602 sattāṃ vastu-bheda-abheda-sattāṃ vā sādhayanti, asatsv api
00603 kathaṃcid atīta-anāgata-ādiṣu nānā-eka-arthakriyākāriṣu vā artheṣu
00604 tad-bhāva sthāpanāya nānā-ekātma-abhāve api nānā-eka-rūpāṇāṃ
00605 vṛtteḥ, rājā mahā-sammataḥ prabhavo rājavaṃśasya, śaṅkhaś
00606 cakravarttī mahā-sammata-nirmitasya yūpasya utthāpayitā,
00607 śaśa-viṣāṇam, rūpaṃ sanidarśanaṃ sapratigham,
00608 ghaṭaś ca iti. na hi sanidarśana-ādi śabdā nānā-vastu-viṣayā ekatra
00609 upasaṃhārāt.
00610 nānā-viṣayatve apy ekatra upasaṃhāras tan-nimittānān tatra
00611 samavāyād iti cet, āyāse vata ayaṃ tapasvī padārthaḥ patito
00612 aneka-sambandhinam upakṛtya-anekaṃ śabdam ātmani tebhyaḥ
00613 samāśaṃsan. sa yaiḥ śakti-bhedair anekaṃ sambandhinam
00614 upakaroti tair eva anekaṃ śabdaṃ kiṃ na utthāpayati.
00615 evaṃ hy anena paraṃpara-anusāra-pariśramaḥ parihṛto
00616 bhavati nānā-śabda-utthāpana asāmarthye nānā-sambandhy-
00617 upakāro api mā bhūt, anupakāre hi teṣāṃ tat-sambandhitā
00618 api na sidhyati.
00619 ghaṭa ity api ca rūpa-ādaya eva bahava eka-arthakriyākāriṇa
00620 eka-śabda-vācyā bhavantu, kim artha-antara-kalpanayā.
00621 bahavo api hy eka-artha-kāriṇo bhaveyuś cakṣur-ādi-vat. tat-sāmarthya-
00622 sthāpanāya tatra eka-śabda-niyogo api syād iti yuktaṃ
00623 paśyāmaḥ. na ca niḥprayojanā lokasya artheṣu śabda-yojanā.
00624 tatra ye arthāḥ saha pṛthag vā eka-prayojanās teṣāṃ tadbhāva-
00625 sthāpanāya hy eka-śabdo niyujyate yadi, kiṃ syāt. tad-arthakriyā-
00701 śakti-sthāpanāya niyuktasya samudāya-śabdasya eka-
00702 vacana-virodho api na asty eva. sahitānāṃ sā śaktir ekā na
00703 pratyekam iti samudāya-śabda ekasmin samudāye vācye
00704 eka-vacanaṃ ghaṭa iti. jāti śabdeṣv arthānāṃ pratyekaṃ
00705 sahitānāṃ ca śakter nānā-ekā ca śaktir iti, nānā-eka-śakti-vivakṣāyāṃ
00706 bahu-vacanam eka-vacanaṃ ca icchāto vṛkṣā vṛkṣa iti
00707 syāt, yady eṣa niyamo bahuṣv eva bahu-vacanam, ekasminn
00708 eka-vacanam iti. asmākan tu sāṃketikeṣv artheṣu saṃketa-
00709 vaśād vṛttir ity anabhiniveśa eva.
00710 nānā-eko rūpa-ādir eka-śabda-utthāpane śakta iti cet, kiṃ vai
00711 puruṣa-vṛtter anapekṣāḥ śabdān arthāḥ svayam utthāpayanti,
00712 āhosvit puruṣair śabdā vyavahāra-artham artheṣu
00713 niyujyante. svayam utthāpane hi bhāva-śaktir aśaktir vā cintyeta,
00714 na ca tad yuktam. puruṣais teṣāṃ niyoge yatheṣṭaṃ
00715 niyuñjīrann iti kas tatra upālambhaḥ, nimittaṃ ca niyogasya
00716 uktam eva. api ca yadi na rūpa-ādīnām ekena śabdena sambandhaḥ,
00717 katham ekena eṣām āśraya-abhimatena dravyeṇa
00718 sambandha iti kevalam ayam asad-bhūta-abhiniveśa eva.
00719 na vayam eka-sambandha-virodhād ekaṃ śabdaṃ na icchāmaḥ,
00720 api tv abhinnānāṃ rūpa-ādīnāṃ ghaṭa-kambala-ādiṣu nānā-
00721 arthakriyā-śabda-virodhāt ta eka-rūpāḥ samudāya-antara-asambhāvinīm
00722 arthakriyām eva na kuryuḥ. tena tat-prakāśanāya ekaikena
00723 api śabdena na ucyeran. bhavatu nāma kasyacid ayaṃ
00724 vāñcchā bhaveyur eka-rūpā rūpa-ādayaḥ sarva-samudāyeṣv iti.
00725 kim idaṃ paraspara-vivikta-rūpa pratibhāsa-adhiyakṣa-darśanam
00726 enām upekṣate. aniṣṭaṃ ca idaṃ rūpa-ādīnāṃ pratisamudāyaṃ
00727 svabhāva-bheda-upagamāt.
00801 yady anya eva rūpa-ādibhyo ghaṭa iti ekaḥ syāt,
00802 kiṃ syāt. astu, pratyakṣasya sato arūpa-ādi-rūpasya tad-vivekena buddhau
00803 svarūpeṇa pratibhāsena kim āvaraṇam. pratibhāsamānāś
00804 ca vivekena pratyakṣā arthā dṛśyante apṛthagdeśatve
00805 api gandha-rasa-ādayaḥ, vāta-ātapa-sparśa-ādayaś ca eka-indriya-grāhyatve
00806 api. idam eva ca pratyakṣasya pratyakṣatvam, yad
00807 anātma-rūpa-vivekena svarūpasya buddhau samarpaṇam.
00808 ayaṃ punar ghaṭo amūlya-dāna-krayī, yaḥ svarūpaṃ ca na upadarśayati
00809 pratyakṣatāṃ ca svīkartum icchati. etena buddhi-
00810 śabda-ādayo api vyākhyātā yadi tais tat-sādhanam iṣyate. na ca
00811 pratyakṣasya anabhibhave rūpa-anupalakṣaṇam, yena tat-sādhanāya
00812 liṅgam ucyate. apratyakṣatve apy apramāṇasya sattā-
00813 upagamo na yuktaḥ. tan na rūpa-ādibhyo anyo ghaṭaḥ. evaṃ
00814 tāvan na buddhi-vyapadeśābhyāṃ sattā-vyavahāraḥ sattā-
00815 bheda-abheda-vyavahāro vā ata eva na tad-viparyayād viparyayaḥ.
00817 arthakriyātas tu sattā-vyavahāraḥ syāt, na sattā-bheda-abheda-
00818 vyavahāraḥ, ekasya apy aneka-arthakriyā-darśanāt, yathā
00819 pradīpasya vijñāna-varti-vikāra-jvālā-antara-utpādanāni, anekasya
00820 api cakṣur-āder eka-vijñāna-kriyā-darśanāt.
00821 na brūmo arthakriyā-bheda-mātreṇa sattā-bheda iti, kiṃ
00822 tarhi adṛṣṭa-arthakriyā-bhedena. yā arthakriyā yasminn adṛṣṭā
00823 punar dṛśyate sā sattā-bhedaṃ sādhayati, yathā mṛdy adṛṣṭā
00824 saty udaka-dhāraṇa-ādy-arthakriyā ghaṭe dṛśyamānā, adṛṣṭā api
00825 tantuṣu prāvaraṇa-ādy-arthakriyā paṭe dṛśyata iti sattā-
00826 bhedaḥ.
00901 sidhyati evam artha-antaram, tathā apy avayavī na sidhyati.
00902 yathāpratyayaṃ saṃskāra-santatau svabhāva-bheda-utpatter
00903 arthakriyā-bhedaḥ, araṇi-nirmathana-avasthā-bhedād iva agneḥ
00904 sthūla-karīṣa-tṛṇa-kāṣṭha-dahana-śakti-bhedaḥ. tathā yathāpratyayaṃ
00905 svabhāva-bheda-utpattes tantv-ādiṣv arthakriyā-bhedaḥ.
00906 etena buddhi-vyapadeśa-bheda-abhedau vyākhyātau.
00907 tatra yad uktam arthakriyātaḥ sattā-vyavahāra-siddhiḥ,
00908 viparyayād viparyaya iti satyam etat. sa eva tu viparyayo
00909 anupalabdhi-lakṣaṇa-prāpteṣu na sidhyati. tatra punar idam
00910 anicchato apy āyātam, yasya idaṃ sāmarthyam upalabdhi-lakṣaṇa-
00911 prāptaṃ san na upalabhyate, so asad-vyavahāra-viṣayaḥ
00912 sāmarthya-lakṣaṇatvāt sattvasya iti. tathā api ko atiśayaḥ pūrvakād
00913 asya. na hi svabhāvād artha-antaraṃ sāmarthyam, tasya
00914 upalabdhi-lakṣaṇa-prāptasya yo anupalambhaḥ sa svabhāvasya
00915 eva iti pūrvakā eva iyam anupalabdhiḥ. tasmād anena kvacit
00916 keṣāṃcid asad-vyavahāram abhyupagacchatā ato anupalambhād
00917 abhyupagantavyo na vā kvacid viśeṣa-abhāvāt. so
00918 anyatra api tathāvidhe aviśiṣṭa iti so api tathā astv iti vyāptiḥ:
00919 sarva evaṃvidho anupalabdho asad-vyavahāra-viṣaya iti.
00920 na eva kaścit kvacit kathaṃcid anupalabdho apy asad-vyavahāra-
00921 viṣaya iti cet, sarvasya sarva-rūpāṇāṃ sarvadā anivṛtteḥ
00922 sarvaṃ sarvatra sarvadā samupayujyeta. idaṃ ca na
00923 syāt: idam ataḥ, nāta idam, iha idam, iha na idam, idānīm
00924 idam, idānīṃ na idam, idam evam, idaṃ na evam iti, kasyacid
00925 api rūpasya kathaṃcid kvacit kadācid viveka-hetor abhāvāt.
00926 ananvaya-vyatirekaṃ viśvaṃ syāt, bheda-abhāvāt.
01001 avasthā-nivṛtti-pravṛtti-bhedebhyo vyavasthā iti cet, nanu
01002 ta eva sarva-viṣayasya asad-vyavahārasya abhāvān na sambhavanti,
01003 yatas tebhyo vyavasthā syāt. kvacid viṣaye asad-vyavahāra-
01004 upagame sa kuta iti vaktavyam. na hy anupalambhād
01005 anyo vyavaccheda-hetur asti, vidhi-pratiṣedhābhyāṃ vyavacchede
01006 sarvadā anupalambhasya eva sādhanatvāt. anupalambhād
01007 eva tad-abhyupagame sa yatra eva asti sarvo asad-vyavahāra-
01008 viṣaya iti vaktavyam, viśeṣa-abhāvāt.
01009 sarva-pramāṇa-nivṛttir anupalabdhiḥ. sā yatra so asad-viṣaya
01010 iṣṭa iti cet, sukumāra-prajño devānāṃpriyo na sahate
01011 pramāṇa-cintā-vyavahāra-parikleśaṃ yena na atra ādaraṃ kṛtavān.
01012 na hy anumāna-ādi-nivṛttir abhāvaṃ gamayati vyabhicārāt,
01013 na sarva-pratyakṣa-nivṛttir asiddheḥ, na ātma-pratyakṣa-aviśeṣa-
01014 nivṛttir api viprakṛṣṭeṣu. tasmāt svabhāva-viśeṣo yataḥ
01015 pramāṇān niyamena sad-vyavahāraṃ pratipadyate, tan-nivṛttis
01016 tasya asad-vyavahāraṃ sādhayati, tat-svabhāva-sattāyās tat-
01017 pramāṇa-sattayā vyāpteḥ. na ca upalabdhi-lakṣaṇa-prāptasya arthasya
01018 pratyakṣād anya-upalabdhir yena anumānād asya upalabdhiḥ
01019 syāt. na ca tad-rūpa-anyathābhāvam antareṇa apratyakṣatā-
01020 anyathābhāve ca tad eva na syāt.
01021 api ca kuta idam amantra-oṣadham indrajālaṃ bhāvena
01022 śikṣitam, yad ayam ajāta-anaṣṭa-rūpa-atiśayo avyavadhāna-adūra-
01101 sthānas tasya eva tad-avasthā indriya-āder eva puruṣasya kadācit
01102 pratyakṣo apratyakṣaś ca, yena kadācit asya anumānam upalabdhiḥ
01103 kadācit pratyakṣaṃ kadācid āgamaḥ, etasminn eva anatiśaye
01104 amīṣāṃ prakārāṇāṃ virodhāt.
01105 na anatiśaya eka-atiśaya-nivṛttyā apara-atiśaya-utpattyā ca vyavahāra-
01106 bheda-upagamāt. so atiśayas tasya ātmabhūto ananvayo nivartamānaḥ
01107 pravartamānaś ca kathaṃ na svabhāva-nānātvam
01108 ākarṣayati sukha-duḥkha-vat. sānvayatve ca kā kasya
01109 pravṛttir nivṛttir vā iti yat kiṃcid etat.
01110 athavā yadi kasyacit svabhāvasya pravṛtti-nivṛttī svayam
01111 abhyanujñāyete, tad eva paro bruvāṇaḥ kim iti na anumanyate.
01112 tasya niranvaya-upajanana-vināśa-upagamād iti cet, ko
01113 ayam anvayo nāma bhāvasya janma-vināśayoḥ. śaktiḥ, sā asty
01114 eva prāg api janmano nirodhād apy ūrdhvam. tena ayaṃ na apūrvaḥ
01115 sarvathā jāyate, na pūrvo vināśyati iti. yadi sā sarvadā anatiśayā
01116 kim idānīm atiśayavat yat kṛto ayaṃ vyavahāra-vibhāgaḥ.
01117 tā avasthā atiśayavatya iti cet tā avasthāḥ sā ca
01118 śaktiḥ, kim eko bhāva āhosvin nānā. ekaś cet, katham idānīm
01119 idam ekatra avibhakta-ātmani niṣparyāyaṃ paraspara-vyāhataṃ
01120 yokṣyate: janma-ajanma nivṛttir anivṛttir ekatvaṃ nānātvaṃ
01121 pratyakṣatā-apratyakṣatā arthakriyā-upayogo anupayogaś
01122 ca ity ādi.
01201 asti paryāyo avasthā śaktir iti tena avirodha iti cet, vismaraṇa-
01202 śīlo devānāṃpriyaḥ prakaraṇaṃ na lakṣayati. śaktir
01203 avasthā ity eko bhāvo avibhāga iti pakṣe ayaṃ virodha uktaḥ.
01204 atha asty anayor vibhāgo na kaścid virodhaḥ, kevalaṃ
01205 sānvayau bhāvasya janma-vināśāv iti na syāt, yasmād yasya anvayo
01206 na tasya janma-vināśau yasya ca tau na tasya anvayaḥ.
01207 tayor abhedād adoṣa iti cet, anuttaraṃ bata, doṣa-saṅkaṭam
01208 atrabhavān dṛṣṭi-rāgeṇa praveśyamāno api na ātmānaṃ
01209 cetayati. abhedo hi nāma-aikyaṃ tāv iti ca bheda-adhiṣṭhāno
01210 bhāviko vyavahāraḥ. nivṛtti-prādurbhāvayor anivṛtti-prādurbhāvau
01211 sthitāv, asthitir ity ādikaṃ nānātva-lakṣaṇaṃ ca
01212 kathaṃ yojyate. eṣa hi bhāvānāṃ bheda etad-virahaś ca abhedo
01213 yathā sukha-ādiṣu śakty- avasthayoś ca ekātmani. anyathā
01214 bheda-abheda-lakṣaṇa-abhāvād bheda-abhedayor avyavasthā syāt
01215 sarvatra.
01216 tadātmani prādurbhāvo abhedaḥ, viparyaye bhedaḥ, yathā
01217 mṛd-ātmani prādurbhavato ghaṭasya tasmād abhedaḥ.
01218 bhedaś ca viparyaye sukha-duḥkhayor iti, idaṃ bheda-
01219 abheda-lakṣaṇam, tena avirodha iti cet, na vai mṛdātmani
01220 ghaṭasya prādurbhāvaḥ, kiṃ tarhi mṛdātmā eva kaścit
01221 ghaṭaḥ. na hy ekas trailokye mṛd-ātmā, prativijñapti-pratibhāsa-
01222 bhedāt dravya-svabhāva-bhedāt. evaṃ hy asya api sukha-ādiṣu
01223 caitanyeṣu ca bheda-avagamaḥ samartho bhavati, yady
01224 evaṃ bhedaḥ syāt.
01301 saty apy etasmin kasyacid ātmano anvayād aikyam iti
01302 cet, sukha-ādiṣv apy ayaṃ prasaṅgaḥ caitanyeṣu ca. na ca ghaṭa-
01303 ādiṣv api sarva-ātmanā anvayo avaiśvarūpya-sahotpatty-ādi-prasaṅgāt.
01304 na ca ghaṭaṃ mṛd-ātmānaṃ ca kaścid vivekena upalakṣayati.
01305 yena evaṃ syād idam iha prādurbhūtam iti. na hy
01306 adhiṣṭhāna-adhiṣṭhāninor vivekena anupalakṣaṇe evaṃ bhavati.
01307 na ca śakteḥ śakty-ātmani prādurbhāva iti tasyāḥ svātmano
01308 abhedo na syāt.
01309 etena pariṇāmaḥ pratyuktaḥ, yo api hi kalpayet, yo yasya
01310 pariṇāmaḥ, sa tasmād abhinna iti, na hi śakter ātma-apariṇāma
01311 iti, kiṃ ca idam uktaṃ bhavati pariṇāma iti. avasthitasya
01312 dravyasya dharma-antara-nivṛttir dharma-antara-prādurbhāvaś
01313 ca pariṇāmaḥ yat tad dharma-antaraṃ nivartate
01314 prādurbhavati ca, kiṃ tat tad eva avasthitaṃ dravyaṃ syāt.
01315 tato artha-antaraṃ vā anya-vikalpa-abhāvāt.
01316 yadi tat tad eva, tasya avasthānaṃ na nivṛtti-prādurbhāvāv
01317 iti kasya tāv iti vaktavyam. avasthitasya dharma-antaram iti
01318 ca na sidhyati. na hi tad eva tasya anapāśrita-vyapekṣa-abhedaṃ
01319 dharma-antaraṃ bhavati.
01320 atha dravyād artha-antaraṃ dharmaḥ, tadā tasya nivṛtti-
01321 prādurbhāvābhyāṃ na dravyasya pariṇatiḥ. na hy artha-antaragatābhyāṃ
01322 nivṛtti-prādurbhāvābhyām artha-antarasya pariṇatiḥ,
01323 caitanye api prasaṅgāt.
01401 dravyasya dharma iti ca vyapadeśo na sidhyati sambandha-
01402 abhāvāt. na hi kāryakāraṇabhāvād anyo vastu-sambandho
01403 asti. na ca anayoḥ kāryakāraṇabhāvaḥ, svayam atadātmano
01404 atat-kāraṇatvāt, dharmasya dravyād artha-antara-bhūtatvāt.
01406 arthāntaratve api dharma-kāraṇatve dharma-antarasya
01407 kāryasya utpādanād dravyasya pariṇāma iti iṣṭaṃ syāt. tad aviruddham
01408 anyasya api, hetu-phala-santāne mṛd-dravya-ākhye pūrvakān
01409 mṛt-piṇḍa-dravyāt kāraṇād uttarasya ghaṭa-dravyasya
01410 kāryasya utpattau mṛd-dravyaṃ pariṇatam iti vyavahārasya upagamāt.
01411 na ca dharmasya dravyāt tattvānyatvābhyām anyo
01412 vikalpaḥ sambhavati, ubhayathā api na pariṇāmaḥ.
01413 na nirvivekaṃ dravyam eva dharmaḥ, na api dravyād
01414 artha-antaram, kiṃ tarhi, dravyasya saṃniveśo avasthā-antaram,
01415 yathā aṅgulīnāṃ muṣṭiḥ. na hy aṅguly eva nirvivekā muṣṭiḥ,
01416 prasāritānām amuṣṭitvāt, na apy artha-antaram, pṛthak-svabhāvena
01417 anupalabdher iti cet, na, muṣṭer aṅguli-viśeṣatvāt. aṅgulya
01418 eva hi kāścin muṣṭiḥ, na sarvāḥ. na hi prasāritā aṅgulyo
01419 nirviveka-svabhāvā muṣṭy-aṅgulyaḥ, avasthā-dvaye api ubhaya-
01420 pratipatti-prasaṅgāt. ya eva hi khalu vivekaḥ svabhāvabhūtaḥ,
01421 sa eva vastu-bheda-lakṣaṇaṃ sukha-duḥkha-vat. parabhūte
01501 ca viveka-utpāde aṅgulyaḥ prasāritā eva upalabhyeran, na hi
01502 svayaṃ svabhāvād acyutasya artha-antara-utpāde anyathā-upalabdhiḥ,
01503 atiprasaṅgāt
01504 nanu uktaṃ na dravyam eva nirvivekam avasthā, na api
01505 dravyād artha-antaram iti. uktam idam, na punar yuktam, na
01506 hi sato vastunas tattvānyatve muktvā anyaḥ prakāraḥ sambhavanti,
01507 tayor vastuni paraspara-parihāra-sthita-lakṣaṇatvena
01508 eka-tyāgasya apara-upādāna-nāntarīyakatvāt. aṅgulīṣu punaḥ
01509 pratikṣaṇa-vināśinīṣv anyā eva prasāritāḥ, anyā muṣṭiḥ.
01510 tatra muṣṭy-ādi-śabdā viśeṣa-viṣayāḥ, aṅgulī-śabdaḥ sāmānya-
01511 viṣayaḥ, bīja-aṅkura-ādi-śabda-vat vrīhy-ādi-śabda-vac ca. tena aṅgulyaḥ
01512 prasāritā na muṣṭiḥ.
01513 tad yadi prāg asad eva kāraṇe kāryaṃ bhavet, kiṃ na
01514 sarvaḥ sarvasmād bhavati. na hy asattve kaścid viśeṣa iti.
01515 nanu sarvatra sarvasya sattve apy ayaṃ tulyo doṣaḥ. na hi
01516 sattve kaścid viśeṣaḥ. viśeṣe vā sa viśeṣas traiguṇyād
01517 bhinnaḥ syāt, tadbhāve viśeṣasya ananvayāt. sataś ca sarvātmanā
01518 niṣpanna-avasthāyām iva kiṃ jāyate. sādhana-vaiphalyaṃ
01519 ca, sādhyasya kasyacid abhāvāt yasya kasyacid atiśayasya
01520 tatra kathaṃcid asata utpattau, so atiśayas tatra asan
01521 kathaṃ jāyate. jātau vā sarvaḥ sarvasmāj jāyeta iti tulyaḥ paryanuyogaḥ.
01601 na atiśayas tatra sarvathā na asti, kathaṃcit sata eva bhāvād
01602 iti cet, yathā na asti, sa prakāras tatra asan kathaṃ jāyeta.
01603 na ca sarvathā sataḥ kaścij janma-artha ity uktam.
01604 asato api kāryasya kāraṇād utpāde, yo yaj-janana-svabhāvaḥ,
01605 tata eva tasya janma, na anyasmād iti niyamaḥ.
01606 tasya api sa svabhāva-niyamaḥ sva-hetor ity anādi-bhāva-svabhāva-
01607 niyamaḥ.
01608 api ca, yadi mṛt-piṇḍe ghaṭo asti, kathaṃ tad-avasthāyāṃ
01609 na paścād-vad upalabdhiḥ, tad-arthakriyā vā. vyakter aprādurbhāvād
01610 iti cet, tasya eva tad-arthakriyā-ādi-bhāve ghaṭatvāt,
01611 tad-rūpasya ca prāg asattvāt, kathaṃ ghaṭo asti. na hi rūpa-antarasya
01612 sattve rūpa-antaram asti. na ca rūpa-pratibhāsa-bhede vastv-
01613 abhedo yuktaḥ, atiprasaṅgāt.
01614 tasmād ya upalabdhi-lakṣaṇa-prāpta-svabhāvo anupalabdhaḥ,
01615 sa na asty eva. na hi tasya tat-svabhāva-sthitāv anupalabdhiḥ.
01616 tad-asthitiś ca atattvaṃ. paraspara-svabhāva-asthitayor
01617 iva duḥkha-sukhayor iti vyāptir asad-vyavahāra-niścayena
01618 anupalabdhi-viśeṣasya.
01619 tena anupalabdhyā kasyacid vyavacchedaṃ prasādhayatā
01620 tasya yathokta-upalabdhi-lakṣaṇa-prāptir upadarśaniyā. upadarśya-
01621 anupalabdhi-nirdeśaḥ samarthanaṃ svabhāva-anupalabdhau.
01622 vyāpaka-anupalabdhāv api dharmayor vyāpyavyāpakabhāvaṃ
01623 prasādhya vyāpakasya nivṛtti-prasādhanaṃ samarthanam.
01624 kāraṇa-anupalabdhāv api kāryakāraṇabhāvaṃ
01625 prasādhya kāraṇasya nivṛtti-prasādhanaṃ samarthanam. tad-
01626 viruddha-upalabdhiṣv api dvayor viruddhayor ekasya viruddhasya
01627 upadarśanaṃ samarthanam.
01701 evam anupalabdhau sādhana-aṅgasya asamarthanaṃ sādhana-
01702 aṅga-avacanaṃ tad vādino nigrahasthānam, asamarthane
01703 tasmin sādhya-asiddheḥ.
01704 athavā sādhyate tena pareṣām apratīto artha iti sādhanaṃ
01705 trirūpa-hetu-vacana-samudāyaḥ. tasya aṅgaṃ pakṣa-dharma-
01706 ādi-vacanam. tasya ekasya apy avacanam asādhana-aṅga-vacanam.
01707 tad api vādino nigrahasthānam tad-avacane hetu-rūpasya
01708 eva avacanena siddher abhāvāt.
01709 athavā tasya eva sādhanasya yan na aṅgaṃ pratijñā-upanaya-
01710 nigamana-ādi, tasya asādhana-aṅgasya sādhana-vākye upādānaṃ
01711 vādino nigrahasthānam, vyartha-abhidhānāt.
01712 anvaya-vyatirekayor vā sādharmyavati vaidharmyavati
01713 ca sādhana-prayoga ekasya eva abhidhānena siddher bhāvāt,
01714 dvitīyasya asāmarthyam iti tasya apy asādhana-aṅgasya abhidhānaṃ
01715 nigrahasthānam vyartha-abhidhānād eva.
01716 nanu ca viṣaya-upadarśanāya pratijñā-vacanam asādhana-aṅgam
01717 apy upadeyam eva. na, vaiyarthyāt. asaty api pratijñā-
01718 vacane yathoktāt sādhana-vākyād bhavaty eva iṣṭa-artha-siddhir
01719 ity apārthakaṃ tasya upādānam. yadi ca viṣaya-upadarśanam
01720 antareṇa pratīter anutpattiḥ, kathaṃ na pratijñā sādhana-
01721 avayavaḥ. na hi pakṣa-dharma-ādi-vacanasya api pratīti-hetu-
01722 bhāvād anyaḥ sādhana-arthaḥ. sa pratijñā-vacane api tulya iti
01723 kathaṃ na sādhanam.
01801 kevalasya asāmarthyād asādhanatvam iti cet, tat tulyaṃ
01802 pakṣa-dharma-vacanasya api iti tad api na sādhana-avayavaḥ syāt.
01803 na hi pakṣa-dharma-vacanāt kevalāt pratipatter utpattiḥ.
01804 etena saṃśaya-utpattiḥ pratyuktā, pakṣa-dharma-vacanād api
01805 kevalād apradarśite sambandhe saṃśaya-utpatteḥ. tasmād
01806 vyartham eva sādhana-vākye pratijñā-vacana-upādānaṃ vādino
01807 nigrahasthānam.
01808 athavā sādhanasya siddher yan na aṅgam asiddho viruddho
01809 anaikāntiko vā hetvābhāsaḥ. tasya api vacanaṃ vādino
01810 nigrahasthānam asamartha-upādānāt.
01811 tathā sādhya-ādi-vikalasya ananvaya-apradarśita-anvaya-āder api
01812 dṛṣṭāntābhāsasya asādhana-aṅgasya vacanam api vādino nigrahasthānam,
01813 asamartha-upādānād eva. na hi tair hetoḥ sambandhaḥ
01814 śakyate pradarśayitum, apradarśanād asāmarthyam.
01816 athavā siddhiḥ sādhanam tad-aṅgaṃ dharmo yasya arthasya
01817 vivāda-āśrayasya vāda-prastāva-hetoḥ, sa sādhana-aṅgaḥ.
01818 tad-vyatirekeṇa aparasya apy ajijñāsitasya viśeṣasya śāstra-āśraya-
01819 vyāja-ādibhiḥ prakṣepo ghoṣaṇaṃ ca para-vyāmohana-anubhāṣaṇa-
01820 śakti-vighāta-ādi-hetoḥ. tad apy asādhana-aṅga-vacanaṃ
01901 vādino nigrahasthānam, aprastuta-abhidhānāt, tathā viśeṣa-sahitasya
01902 arthasya prativādino ajijñāsitatvāt. jijñāsāyām adoṣaḥ.
01903 jijñāsitaṃ punar arthasya anyasya prasaṅga-paraṃparayā
01904 yeṣa panna-ādinā bahiḥ prativādinaḥ prāśnikānāṃ ca
01905 nyāyadarśinām iti. ebhiḥ kathā-viccheda eva karaṇīyaḥ, na
01906 hi kaścid arthaḥ kvacit kriyamāṇa-prasaṅge na prayujyate,
01907 nairātmyavādinas tu tat-sādhane nṛtya-gīty-āder api tatra
01908 prasaṅgāt.
01909 yathā pratijñā-abhidhāna-pūrvakaṃ kaścit kuryāt. na asty
01910 ātmā iti vayaṃ bauddhā brūmaḥ. ke bauddhāḥ. ye buddhasya
01911 bhagavataḥ śāsanam abhyupagatāḥ. ko buddho bhagavān.
01912 yasya śāsane bhadanta-aśvaghoṣaḥ pravrajitaḥ. kaḥ punar
01913 bhadanta-aśvaghoṣaḥ. yasya rāṣṭra-pālaṃ nāma nāṭakam.
01914 kīdṛśaṃ rāṣṭra-pālaṃ nāma nāṭakam iti prasaṅgaṃ kṛtvā
01915 nāndyante tataḥ praviśati sūtradhāra iti paṭhen nṛtyed
01916 gāyec ca. prativādī taṃ ca sarva-prasaṅgaṃ na anukartuṃ
01917 samartha iti parājitaḥ syād iti.
01918 sabhyaḥ sādhu-sammatānāṃ viduṣāṃ tattva-cintā-prakāraḥ.
01919 na ca evaṃ prastutasya paryavasānaṃ sambhavati, aniścaya-
01920 phalatvād anārambha eva vādasya.
02001 kathaṃ ca evaṃ jaya-parājayau, prativādino apy ananubhāṣaṇasya
02002 evaṃprakārasya prasaṅgasya vistareṇa anubhāṣaṇa-
02003 vyājena sambhavād aniścitatvāc ca. tasmāt pratijñā-vacanam
02004 eva tāvan na nyāyyam. kutaḥ punar tatra ajijñāsita-
02005 viśeṣa-prasaṅga-upanyāsas tad-vyākhyā-prasaṅga-vitatha-pralāpaś
02006 ca. sarvaś ca ayaṃ prakāro durmatibhiḥ śaṭhair nyāya-sāmarthyena
02007 artha-pratipādane asamarthaiḥ pravartitaḥ. yathā
02008 puruṣa-atiśaya-pūrvakāni tanu-karaṇa-bhuvana-ādīni iti pratijñāya
02009 tanu-karaṇa-bhuvana-vyākhyā-vyājena sakala-vaiśeṣika-śāstra-artha-
02010 ghoṣaṇam, nityaḥ śabdo anityo vā iti vāde dvādaśa-lakṣaṇa-
02011 prapañca-prakāśana-śāstra-praṇetur jaimini-pratijñata-tattva-
02012 nityatā-adhikaraṇa-śabda-ghaṭa-anyatara-sadvitīyo ghaṭa iti
02013 pratijñām uparacayya dvādaśa-lakṣaṇa-artha-vyākhyānam. sarvo
02014 ayaṃ durmatīnām asāmarthya-pracchādana-upāyaḥ, na tu
02015 satyair asty upetaḥ, tattva-parīkṣāyāṃ phala-ādi-pratisaraṇa-
02016 daṇḍa-prayoga-ādīnām ayuktatvāt.
02017 bhavaty eva nāṭaka-ādi-ghoṣaṇe artha-antara-gamanāt parājaya
02018 iti cet, anyasya apy ajijñāsitasya kiṃ na bhavati. na hi
02019 asya api kācid vivakṣita-sādhya-dharma-siddhau nāntarīyakatā.
02020 yathā hetu-pratyaya-pāratantrya-lakṣaṇa-saṃskāra-duḥkhatā-
02021 ādi-siddhim antareṇa na anityatā-siddhiḥ, tathāvidhas tu
02022 dharmaḥ pṛthag anukto api sādhya-dharme antarbhāvāt pakṣīkṛta
02023 eva iti na pṛthag asya upanyāso vyākhyānaṃ vā. tasmād
02101 evaṃvidhasya api tadānīṃ prativādinā ajijñāsitasya arthasya
02102 pratijñāyām anyatra vā upanyāso vyākhyānaṃ vā artha-antara-
02103 gamanān nigrahasthānam eva. tena jijñāsita-dharma-mātram
02104 eva sādhana-aṅgaṃ vācyam. na prasaṅga upakṣeptavyaḥ,
02105 tad-upakṣepe atiprasaṅgāt.
02106 evam asādhana-aṅga-vacanaṃ vādino nigrahasthānaṃ prativādinā
02107 tathābhāve pratipādite, anyathā dvayor ekasya api
02108 na jaya-parājayāv iti.
02109 adoṣa-udbhāvanaṃ prativādino nigrahasthānam. vādinā
02110 sādhane prayukte abhyupagata-uttara-pakṣo yatra viṣaye prativādī
02111 yadā na doṣam udbhāvayati tadā parājito vaktavyaḥ.
02112 sādhana-doṣāḥ punar nyūnatvam asiddhir anaikāntikatā
02113 vādinaḥ sādhayitum iṣṭasya arthasya viparyaya-sādhanam
02114 aṣṭādaśa dṛṣṭānta-doṣaś ca. teṣām anudbhāvanam apratyāyanam
02115 apratipādanaṃ prativādinaḥ parājaya-adhikaraṇam.
02116 tat punaḥ sādhanasya nirdoṣatvāt, sadoṣatve api prativādino
02117 ajñānāt pratipādana-asāmarthyād vā. na hi duṣṭa-sādhana-abhidhāne
02118 api vādinaḥ prativādino apratipādite doṣe parājaya-
02119 vyavasthāpanā yuktā, tayor eva paraspara-sāmarthya-upaghāta-
02120 apekṣayā jaya-parājaya-vyavasthāpanāt. kevalaṃ hetvābhāsād
02121 bhūta-pratipatter abhāvād apratipādakasya jayo api na asty
02122 eva. na hi tattva-cintāyāṃ kaścic chala-vyavahāraḥ.
02201 yady evaṃ kiṃ na parājayaḥ, tattva-siddhi-bhraṃśāt.
02202 na anirākaraṇāt. nirākaraṇaṃ hi tasya anyena parājayaḥ, na
02203 siddhy-abhāvaḥ, pratiyogy-anapekṣaṇāt siddhy-abhāvasya,
02204 sādhana-abhāve asaty api pratiyogini bhāvāt. pratiyoginaś ca
02205 tan-nirākaraṇe asāmarthyāt parājayasya anutpatter aparājayaḥ.
02206 tasmād ayam asamartha-sādhana-abhidhāyy api pareṇa
02207 tathābhāve apratipādite aparājito vaktavyaḥ.
02208 chala-vyavahāre api vijigīṣūṇāṃ vāda iti cet, na, durjana-
02209 vipratipatty-adhikāre satāṃ śāstra-pravṛtteḥ. na hi para-anugraha-
02210 pravṛttā mithyā-pralāpa-ārambha-ātma-utkarṣa-para-paṃsana-
02211 ādīn asad-vyavahārān upadiśanti. na ca para-vipaṃsanena
02212 lābha-satkāra-śloka-upārjanaṃ satām ācāraḥ. na api tathā-pravṛttebhyaḥ
02213 sva-hasta-dānena prāṇinām upatāpanaṃ sat-sammatānāṃ
02214 śāstrakāra-sabhāsadāṃ yuktam. na ca nyāya-śāstrāṇi
02215 sadbhir lābha-ādy-upārjanāya praṇīyante. tasmān na yoga-vihitaḥ
02216 kaścid vijigīṣu-vādo nāma. para-anugraha-pravṛttās tu santo
02217 vipratipannaṃ pratipādayanto nyāyam anusareyuḥ sat-
02218 sādhana-abhidhānena bhūta-doṣa-udbhāvanena vā, sākṣi-pratyakṣaṃ
02219 tasya eva anuprabodhāya. tad eva nyāya-anusaraṇaṃ satāṃ
02220 vādaḥ, ukta-nyāye tattva-arthī cet pratipadyeta, tad-apratipattāv
02221 apy anyo na pratipadyeta iti.
02222 tattva-rakṣaṇa-arthaṃ sadbhir upahartavyam eva chala-ādi
02223 vijigīṣubhir iti cet, na, nakha-capeṭa-śastra-prahāra-ādīpana-ādibhir
02224 api iti vaktavyam. tasmān na jyāyān ayaṃ tattva-rakṣaṇa-
02301 upāyaḥ. sādhana-prakhyāpanaṃ satāṃ tattva-rakṣaṇa-upāyaḥ
02302 sādhana-ābhāsa-dūṣaṇaṃ ca, tad-abhāve mithyā-pralāpād atra
02303 para-upatāpa-vidhāne api tattva-apratiṣṭhāpanāt. anyathā api nyāya-
02304 upavarṇane vidvat-pratiṣṭhānāt. tasmāt para-anugrahāya
02305 tattva-khyāpanaṃ vādino vijayaḥ, bhūta-doṣa-darśanena mithyā-
02306 pratipatti-nivartanaṃ prativādinaḥ.
02307 athavā yo na doṣaḥ sādhanasya tad-bhāve api vādinā sādhayitum
02308 iṣṭasya arthasya siddher vighāta-abhāvāt, tasya udbhāvanaṃ
02309 prativādino nigraha-adhikaraṇam, mithyā-uttara-abhidhānāt.
02311 yathā sādhyatayā aniṣṭo api vādino dharmaḥ, śāstra-upagamāt
02312 sādhya iti tad-viparyāsena virodha-udbhāvanam. na asty
02313 ātmā iti tava pratijñā-padayor virodha iti pratijñā-doṣa-udbhāvanam.
02314 prayatnānantarīyakaḥ śabdo anityaḥ prayatnānantarīyakatvād
02315 iti hetor dharma-viśeṣatvāt pratijñārthaikadeśa ity
02316 asiddha-udbhāvanam, sarvāṇi sādharmya-vaidharmya-sama-ādīni
02317 jāty-uttarāṇi ity evam-āder doṣasya udbhāvanam adoṣa-udbhāvanam.
02319 tasya vādinā doṣa-ābhāsatve prakhyāpite prativādī parājito
02320 vaktavyaḥ, pūrvapakṣe sādhanasya nirdoṣatvāt. doṣavati
02321 punaḥ sādhane na dvayor ekasya api jaya-parājayau, tattva-
02322 aprakhyāpanāt adoṣa-udbhāvanāc ca. apratipakṣāyāṃ ca
02323 pakṣa-siddhau kṛtāyāṃ jetā bhavati.
02401 tasmāj jigīṣatā sva-pakṣaś ca sthāpanīyaḥ para-pakṣaś ca
02402 nirākartavyaḥ. nirdoṣe sādhana-abhidhāne api vādinaḥ prativādinā
02403 doṣa-ābhāsa udbhāvite, dūṣaṇa-ābhāsatva-khyāpana eva
02404 jaya-parājayau, na anyathā, bhāvatas tattva-abhidhāne api pratipakṣa-
02405 nirākaraṇena tattvasya prakhyāpana-asāmarthyāt. na
02406 prativādino apy atra, bhāvato mithyā-pratipatter iti.
02407 idaṃ nyāyyaṃ nigrahasthāna-lakṣaṇam uktam asmābhiḥ.
02501 anyat tu na yuktam iti na iṣyate.
02502 yatra idaṃ yathoktaṃ nigrahasthāna-lakṣaṇaṃ na asti tasya
02503 nigrahasthānatvam ayuktam iti na uktam asmābhiḥ.
02504 pratidṛṣṭānta-dharma-abhyanujñā-sva-dṛṣṭānte pratijñāhānir
02505 nigrahasthānam iti atra bhāṣyakāra-mataṃ dūṣayitvā vārttikakāro
02506 ayaṃ sthita-pakṣam āha. tam eva brūmaḥ.
02507 pratidṛṣṭāntasya yo dharmas taṃ yadā sva-dṛṣṭānte
02508 abhyanujānāti nigṛhīto veditavyaḥ. tatra dṛṣṭaś ca asāv ante ca
02509 vyavasthita iti dṛṣṭāntaḥ. sva-dṛṣṭāntaḥ sva-pakṣaḥ, pratidṛṣṭāntaḥ
02510 pratipakṣaḥ. pratipakṣasya dharmaṃ sva-pakṣe
02511 abhyanujānan parājitaḥ, yathā anityaḥ śabda aindriyakatvād
02512 iti brūvan pratipakṣa-vādini sāmānyena pratyavasthite āha
02513 yadi sāmānyam aindriyakaṃ nityaṃ śabdo apy evam astv iti
02514 eṣā pratijñāhāniḥ prāk-pratijñātasya śabda-anityatvasya tyāgād
02515 iti.
02516 atra upagata-pratijñā-tyāgāt pratijñāhānau viśeṣa-pratiniyamaḥ
02517 kiṃ kṛto anena prakāreṇa pratijñāṃ tyajataḥ pratijñāhānir
02518 iti. sambhavati hy anyena api prakāreṇa hetu-doṣa-udbhāvana-
02519 ādinā pratipakṣa-sādhana-abhidhānena ca sva-pakṣa-parityāgaḥ
02520 para-pakṣa-upagamaś ca. idam eva ca pratijñāhāneḥ
02521 pradhānaṃ nimittam evaṃ pratipāditena pratijñā hātavyā
02522 hānau ca parājaya iti.
02601 idaṃ punar asambaddham eva sāmānyaṃ nityam aindriyakam
02602 ity ukte śabdo apy evam astv iti. kaḥ svastha-ātmā svayam
02603 aindriyakatvād anityaḥ śabdo ghaṭavad iti bruvan sāmānyena
02604 upadarśana-mātreṇa nityaṃ śabdaṃ pratipadyate.
02605 sāmānyasya api nityasya aindriyakatve apy anitye ghaṭe darśanāt
02606 saṃśayitaḥ syāt.
02607 jāḍyāt pratipadyeta api iti cet, tathā api kiṃ sāmānyasya upadarśanena.
02608 evam eva nityaḥ śabda iti vaktavyaṃ jaḍasya
02609 pratipattau vicāra-abhāvāt.
02610 na ca nitya-sāmānya-upadarśanena tad-dharmaṃ śabde pratipadyamāne
02611 pratipakṣa-dharma-abhyanujñāto bhavati, anityaḥ
02612 śabda iti ca vadato nityaḥ śabda ity āñjasaḥ pratipakṣaḥ
02613 syāt, na nityaṃ sāmānyam iti.
02614 tasmād aindriyakatvasya nitya-anitya-pakṣa-vṛtter vyabhicārād
02615 asādhana-aṅgasya upādānān nigraha-arhaḥ, na pratipakṣa-
02616 dharma-anujñayā anena prakāreṇa pratijñāhāneḥ.
02617 pratijñā-artha-pratiṣedhe dharma-vikalpāt tad-artha-nirdeśaḥ
02618 pratijñā-antaram pratijñāto artho anityaḥ śabda aindriyakatvād
02619 ity eva, tasya hetu-vyabhicāra-upadarśanena pratiṣedhe
02620 kṛte dharma-bheda-vikalpāt sāmānya-ghaṭayoḥ sarvagatatva-
02701 asarvagatatva-dharma-vikalpena pratijñā-antaraṃ karoti, yathā
02702 ghaṭo asarvagato anitya eva śabdo apy asarvagato anitya
02703 iti. etat pratijñā-antaraṃ nāma nigrahasthānaṃ sādhana-sāmarthye
02704 apy aparijñānāt. sa hi pūrvasyā anityaḥ śabda iti
02705 pratijñāyāḥ sādhanāya uttarām asarvagataḥ śabda iti pratijñām
02706 āha. tad-darśanāya tad-artha-nirdeśa ity āha. tad-arthaḥ
02707 pūrva-ukta-sādhya-siddhy-artha uttara-pratijñā-nirdeśas tad-artha-
02708 nirdeśaḥ. na ca pratijñā pratijñā-antara-sādhane samarthā
02709 iti nigrahasthānam.
02710 atra api na evam-bruvatā pratijñā-antaraṃ pūrva-pratijñā-sādhanāya
02711 uktaṃ bhavati, kiṃ tarhi viśeṣaṇam aindriyakatvasya
02712 hetoḥ sāmānye vṛttyā vyabhicāra udbhāvite asarvagatatve
02713 saty aindriyakatvasya hetor viśeṣaṇa-upādāne vyabhicāraṃ
02714 pariharati. na punaḥ pratijñā-antaram āha, asarvagatatvasya
02715 śabde siddhatvāt pratijñāyāś ca sādhya-nirdeśa-lakṣaṇatvāt.
02717 yad apy uktaṃ pūrva-pratijñā-sādhanāya uttarāṃ pratijñām
02718 āha iti tad apy ayuktam. na hi pratijñā pratijñā-sādhanāya
02719 ucyamānā pratijñā-antaraṃ bhavati, kiṃ tarhi hetv-āder ananyatamaḥ.
02720 sādhya-sādhanāya upādānāt sādhana-nirdeśaḥ sa
02801 syān na sādhya-nirdeśaḥ. udāharaṇa-sādharmya-ādeś ca hetu-lakṣaṇasya
02802 asarvagatve bhāvāt pratijñā-lakṣaṇasya ca abhāvāt, hetutvam
02803 asarvagatve prayuktaṃ na pratijñā-antaratvam. atyanta-
02804 asambaddhaṃ ca idaṃ pratijñāṃ pratijñā-sādhanāya āha iti.
02805 yo hi prāk pratijñām uktvā hetu-udāharaṇa-ādikaṃ vaktuṃ
02806 jānāti, sa kiṃcid anukramaṃ sādhanasya jānāty eva hi, jānan
02807 katham avikala-antaḥkaraṇaḥ pratijñām eva pratijñā-sādhanāya
02808 upādadīta. upādadatā ca anena pratijñā-mātreṇa siddhir
02809 iṣṭā bhavati, tataś ca na prāg api hetuṃ brūyāt.
02810 evaṃprakāraṇām asambaddhānāṃ parisaṃkhyātum
02811 aśakyatvāt, lakṣaṇa-niyamo apy asambaddha eva pratijñā-
02812 antara-abhidhāne pratijñā-antaraṃ nāma nigrahasthānam iti.
02813 asambaddha-abhidhānaṃ nigrahasthānam iti evaṃprakārāṇām
02814 ekam eva lakṣaṇaṃ vācyaṃ syāt. na ca evaṃvidhaḥ
02815 kaścid vivādeṣu dṛṣṭa-pūrvo vyavahāro yena tad-arthaṃ
02816 yatnaḥ kriyate. na ca bāla-pralāpa-anudiśya śāstraṃ pravartate
02817 pravṛttau ca kā niṣṭhā teṣām aniṣṭānāt. dṛśyate ca
02818 viduṣām api na atinirūpaṇād asiddha-abhidhānam iti. vyavahāra-
02819 darśanāt tādṛśaṃ parājaya-adhikaraṇaṃ vyavasthāpyate.
02901 tasmād iha api yadi nivṛtta-ākāṅkṣe vādini paro anaikāntikatām
02902 udbhāvayet, asādhana-aṅgasya anaikāntikasya abhidhānān
02903 nigrahasthānaṃ vādinaḥ, evaṃ yadi prativādī sat sāmānyam
02904 aindriyakaṃ nityaṃ ca pramāṇena pratipādayituṃ
02905 śaknuyāt. anudiśya-apramāṇakaṃ śāstra-upagamaṃ pramāṇena
02906 eṣām arthānām apratipādane na bhūta-doṣa-udbhāvanam iti
02907 na kaścit parājayo abhyupagama-mātreṇa vastu-siddher abhāvāt
02908 prativādinā doṣasya apratipāditatvāt. pramāṇair asamarthita-
02909 sādhana-abhidhānāt tu jetā api na bhavati iti.
02910 anitya-ākāṅkṣe punar vādini na kaścid doṣo viśeṣaṇa-abhidhānena
02911 hetoḥ samarthana-upakramāt.
02912 pratijñā-hetvor virodhaḥ pratijñā-virodhaḥ. yathā guṇa-vyatiriktaṃ
02913 dravyam iti pratijñā, rūpa-ādibhyo artha-antarasya anupalabdher
02914 iti hetuḥ, so ayaṃ pratijñā-hetvor virodhaḥ. etena
02915 eva pratijñā-virodho apy ukto yatra pratijñā sva-vacanena
02916 virudhyate, yathā śramaṇā garbhiṇī, na asty ātmā iti vā, hetu-
02917 virodho api yatra pratijñayā hetur virudhyate, yathā sarvaṃ
02918 pṛthak samūhe bhāva-śabda-prayogād iti. etena pratijñayā
02919 dṛṣṭānta-virodho api vyākhyātaḥ. hetoś ca dṛṣṭānta-ādibhir
02920 virodhaḥ pramāṇa-virodhaś ca pratijñā-hetvor vaktavyaḥ.
03001 para-pakṣe sva-siddhena gotva-ādinā anaikāntika-codanād
03002 virodhaḥ, yaḥ para-pakṣaṃ sva-siddhena gotva-ādinā vyabhicārayati,
03003 tad viruddham uttaraṃ veditavyam sva-pakṣa-anapekṣaṃ
03004 ca, yaś ca sva-pakṣa-anapekṣaṃ hetuṃ prayuṅkte
03005 anityaḥ śabda aindriyakatvād iti, tasya sva-siddhasya gotva-āder
03006 anityatva-virodhād viruddhaḥ. ubhaya-pakṣa-sampratipannas
03007 tv anaikāntikaḥ, yad ubhaya-pakṣa-pratipannaṃ vastu,
03008 tena anaikāntika-codanā iti.
03009 atra api pratijñāyāḥ sādhana-vākye prayoga-pratiṣedhāt
03010 tad-āśrayas tat-kṛto vā hetu-dṛṣṭāntayor na virodha iti na pratijñā-
03011 virodho nāma kiṃcit nigrahasthānam.
03012 syād etat, asaty api pratijñā-prayoge gamyamāno api pratijñā-
03013 hetvor virodho bhavati, yathā rūpa-ādibhyo artha-antarasya anupalabdhiḥ
03014 tad guṇa-vyatiriktam, na upalabhyate ca rūpa-ādibhyo
03015 artha-antaraṃ dravyam ity ukte api gamyata eva sādhya-
03016 sādhanayor virodhaḥ; kathaṃ tato artha-antarasya-anupalabdhis
03017 tad-vyatirekaś ca iti.
03018 satyam, syād ayaṃ virodhaḥ, yadi hetuḥ sādhya-dharma-
03101 viparyayaṃ sādhayet. yadi hy upalabdhi-lakṣaṇa-prāptatvena
03102 upagatasya sato dravyasya rūpa-ādi-pratibhāsa-vivekena sva-
03103 pratibhāsa-anupalabdhiḥ, tat tad-vyatirekeṇa na asti iti iṣṭa-vyatireka-
03104 viparyaya-sādhanād viruddho hetur asmābhir ukta eva iti
03105 bhavaty eva idaṃ nigraha-adhikaraṇam, yady evaṃvidhaḥ pratijñā-
03106 hetvor virodha iṣṭaḥ. atha punar asya upalabdhi-lakṣaṇa-
03107 prāptir lupyate, tadā na kaścit pratijñā-hetvor virodhaḥ,
03108 vyatiriktānām api bhāvānāṃ kutaścid viprakarṣiṇāṃ tad-
03109 vyatirekeṇa anupalabdhāv api vyatirekasya bhāvāt.
03110 yad uktaṃ pratijñāyāḥ sva-vacana-virodhe pratijñā-virodha
03111 iti tatra idam eva nigraha-adhikaraṇam asādhana-aṅga-
03112 bhūtāyāḥ pratijñāyāḥ sādhana-vākye prayogaḥ; na virodhaḥ
03113 tad-adhikaraṇatvāt. yadi pratijñā-anapekṣo virodhaḥ syāt, syāt
03114 parājaya-āśrayaḥ. pratijñā-adhikaraṇatve punas tat-prayogakṛta
03115 eva parājayo asya prastāva-upasaṃhāra-avasānatvāt. vyarthaṃ
03116 virodha-udbhāvanaṃ parājita-parājaya-abhāvād bhasmīkṛta-prajvalana-vat.
03117 ye tu kecid vicāra-prasaṅgeṣv ekatra sādhye bahavo
03118 hetava ucyante, teṣāṃ vikalpena tat-sādhya-sādhanāya
03119 vṛtteḥ sāmarthyam anyathā dvitīyasya vaiyarthyāt. yadi hi
03120 tatra apy eka-prayogam antareṇa aparasya prayogo na sambhavet,
03121 na tadā dvitīyasya kaścit sādhana-arthaḥ pratīta-pratipādana-
03122 abhāvāt. tasmān na pratijñāyāḥ sva-vacana-virodho nāma
03123 kiṃcit nigrahasthānam.
03201 na ca na asty ātmā ity atra kaścit pratijñā-virodhaḥ na asty ātma-
03202 śabdārthasya bhāva-upādānatva-niṣedhāt. śabdārtha-niṣedhe
03203 hi virodhaḥ syāt. na ca sva-lakṣaṇaṃ śabdārtha iti.
03204 yaḥ punaḥ pratijñayā bādhanād hetu-virodha uktaḥ, yathā
03205 sarvaṃ pṛthak samūhe bhāva-śabda-prayogād iti, na atra
03206 pratijñāyāḥ prayogaḥ, na api hetor, yena virodhaḥ syāt, kiṃ
03207 tarhi pratipādita-artha-upadarśanena upasaṃhāra-vacanam etasmāt.
03209 anyair eva hetubhiḥ śabdasya eka-viśeṣa-anabhidhānam
03210 aneka-artha-sāmānya-abhidhānaṃ ca pratipādya sarvasya śabdārthasya
03211 nānā-artha-rūpatayā eka-vastu-viśeṣa-svabhāvatā-bhāvam
03212 upadarśayan śabdārtham adhikṛtya sarvaṃ pṛthag
03213 iti brūyāt. etena tad-virodhaḥ pratyuktaḥ. dṛṣṭānta-upadarśanaṃ
03214 ca etad anityaḥ śabdaḥ kṛtaka-anityatvād iti yathā. kvacid
03215 arthe vipratipattau prasiddham aneka-artha-sāmānye śabda-
03216 prayogam upadarśya pratipādita-vipratipatti-sthānaḥ sāmānyena
03217 upasaṃharati sarvaṃ pṛthag iti.
03218 yadi dṛṣṭānta-prayogaḥ kiṃ ṛjunā eva tat-prayoga-krameṇa
03219 na prayukto vipratipatti-viṣayaś ca kiṃ na darśita iti cet, na,
03220 samāsa-nirdeśāt, evam api prayoga-darśanād asādhana-vākyatvāc
03221 ca. ata eva na pratijñayā hetor bādhanam. na ca ekam
03222 eva kiṃcin na asti iti bruvāṇaḥ kaścit tat-samuccaya-rūpam
03223 ekaṃ samūham icchati yena virodhaḥ syāt.
03301 yo api yugapat ṣaṭkena yogād ity ādinā paramāṇor
03302 bhedam āha, na tasya apy ekaḥ samuccaya-rūpaḥ sādhayitum
03303 iṣṭaḥ, kiṃ tarhy abhāva eva eka-aneka-pratiṣedhāt. ataḥ so api
03304 na samūhas tasya iṣṭaḥ, na tatra śabda iti na virodhaḥ.
03305 na virodho ayaṃ pūrvakāt pratijñā-hetu-virodhāt bhidyate
03306 yena pṛthag ucyeta. tatra hetu-pratijñāyor bādhanam, iha
03307 pratijñayā hetor ity asti bheda iti cet, artha-virodhe hi hetu-
03308 pratijñayor bādhyabādakabhāvaḥ syāt. sarvo artha-virodho
03309 dviṣv ity api parasparaṃ bādhakam eka-artha-saṃnidhāv apara-
03310 arthā-sambhavāt. tatra hetu-pratijñāyoḥ pṛthag bādha-udāharaṇayor
03311 na kaścid artha-bhedaḥ.
03312 api ca ayaṃ viruddho aviruddho vā sati hetu-prayoge vyadhikaraṇatvād
03313 asiddha ity asiddhatā hetor nigrahasthānam.
03314 sa khalu ucyamāna eva atad-dharmatayā pratīto vaktuḥ parājayam
03315 ānayati. parājite tasmiṃs tad-artha-virodha-cintayā na
03316 kiṃcit.
03317 api ca sarvatra ayaṃ pratijñā-hetvor virodhaḥ sambhavan
03318 na dvayīṃ hetu-doṣa-jātim atipatati viruddhatām asiddhatāṃ
03319 ca iti. viruddhatā siddhe hetor dharmiṇi bhāve sādhya-dharma-
03320 viparyaya eva bhāvena pratijñā-artha-virodhāt. asiddhatā
03401 punar dharmiṇi pratijñātā-artha-siddhau viruddhayoḥ svabhāvayor
03402 ekatra asambhavāt. na ca anyathā virodhaḥ.
03403 asiddhe dharmi-svabhāve abhihitayor hetu-pratijñā-arthayor
03404 virodhād virodha-sambhava iti cet, apramāṇa-yoge tu ubhayor
03405 dharmiṇi saṃśayaḥ. tathā sati hetor dharmiṇi bhāva-saṃśaye
03406 asiddhatā eva hetu-doṣa ity asiddha-viruddhābhyām anyo
03407 na pratijñayā virodho nāma parājaya-hetuḥ. asiddha-viruddhe
03408 ca hetv-ābhāsa-vacanād eva ukta iti na pṛthak pratijñā-virodho
03409 vaktavya iti.
03410 ubhaya-āśritatvād virodhasya vivakṣāto anyatara-nirdeśa iti
03411 cet, syād etat pratijñā-hetvor virodha iti pratijñā-hetū āśritya
03412 ubhaya-āśrayo bhavati. tatra yadā pratijñā-virodho vivakṣitas
03413 tadā pratijñā-virodha iti ucyate, yadā pratijñāyā hetor vā
03414 virodhas tadā viruddho hetur iti. ataḥ pratijñā-virodho hetu-virodho
03415 vā ity adoṣaḥ. tatra hetor udāharaṇaṃ nityaḥ śabda
03416 utpatti-dharmakatvād iti, pratijñā-virodhasya na asty ātmā iti,
03417 pratijñā-hetvoḥ paraspara-viruddha-udāharaṇaṃ guṇa-vyatiriktam
03418 ity ādi, pratijñayā hetu-virodha-udāharaṇaṃ na asty eko
03419 bhāva ity ādikam iti.
03420 na, sarvatra hetv-apekṣasya virodhasya hetv-ābhāsa-anatikramāt,
03421 yathoktaṃ prāk. anapekṣe ca kevale svataḥ pratijñā-
03422 virodhe vivakṣite pratijñā-hetvor virodha iti hetu-grahaṇam
03501 asambaddham. na ca utpatti-dharmakatvān nityam ity
03502 atra api hetu-virodho yuktaḥ, pratijñayā hi hetor bādhane
03503 hetu-virodhaḥ. iha tu hetunā pratijñā bādhyata iti pratijñā-virodho
03504 yuktaḥ, ubhaya-āśraye api virodhe bādhyamāna-vivakṣayā
03505 tad-virodha-vyavasthāpanāt.
03506 yad apy uktam etena pratijñayā dṛṣṭānta-virodha-ādayo api
03507 vaktavyā bhaṇḍālekhyanyāyena iti tatra api pakṣīkṛta-dharma-
03508 viparyayavati dṛṣṭānte virodhaḥ syāt. viruddhe ca dṛṣṭānte
03509 yadi pakṣa-dharmasya vṛttir ananya-sādhāraṇā prasādhyate,
03510 viruddhas tadā hetv-ābhāsaḥ sādhāraṇāyām aprasādhite vā
03511 tad-vṛtti-niyame anaikāntikaḥ avṛttau vā asādhāraṇaḥ.
03512 viruddha-dṛṣṭāntā-vṛttau viparyaya-vṛttau ca hetor na
03513 kaścid hetu-doṣo dṛṣṭānta-virodhaś ca pratijñayā iti cet, na,
03514 tad api saṃśaya-hetutva-anativṛtter dṛṣṭānta-virodho hi pratijñāyāḥ
03515 sādharmye doṣaḥ, na vaidharmye, abhimatatvāt.
03516 sādharmya-dṛṣṭānte ca viparīta-dharmavati vastutaḥ sādhyā-avyabhicāre
03517 api hetor na avyabhicāra-dharmatā śakyā darśayitum
03518 iti na apradarśita-avinābhāva-sambaddhād hetor niścayaḥ.
03519 tan na pratijñayā dṛṣṭānta-virodho hetv-ābhāsān ativartate.
03601 ubhayathā api doṣo astv iti cet, na na hetu-doṣasya prāk
03602 prasaṅgena parājitasya doṣa-antara-anapekṣaṇāt. viśeṣeṇa sādhana-
03603 avayava-anukrama-niyama-vādina udāharaṇa-sādharmyaṃ
03604 hetu-lakṣaṇaṃ viruddhe dṛṣṭānte na sambhavati iti prāk
03605 prayuktasya hetor doṣeṇa parājaya iti na uttara-dṛṣṭānta-apekṣayā
03606 virodhaś cintām arhati. hetor api dṛṣṭānta-virodhe asādhāraṇatvaṃ
03607 viruddhatvaṃ vā vaidharmye yadi vṛttiḥ syāt.
03608 pramāṇa-virodhe tu hetoḥ, yathā na dahano agniḥ śaityād
03609 ity ādi hy asiddho hetv-ābhāsaḥ.
03610 pratijñāyāḥ pramāṇa-virodhaḥ sva-vacana-virodhena vyākhyāta
03611 iti.
03612 sarva ete sādhana-virodhā hetv-ābhāseṣv eva antarbhavanti
03613 iti hetv-ābhāsa-vacanena eva uktāḥ.
03614 yat tu viruddham uttaraṃ para-pakṣe sva-siddhena gotva-ādinā
03615 anaikāntika-codanā iti, tad asambaddham eva. yadi hi sva-siddhena
03616 gotva-ādinā parasya vyabhicāra-siddhim ākāṅkṣeta,
03617 tasya tat sva-pakṣa-viruddhaṃ na abhimatam iti virodha
03618 yujyeta. sa hi svayaṃ pratipanne gotve hetu-vṛtteḥ saṃśayāno
03619 apratipattim ātmanas tathā khyāpayati. sa ca hetuḥ
03620 saty asati gotve aprasādhita-sādhana-sāmarthyaḥ saṃśaya-hetutvād
03701 anaikāntika eva prasādhite tu sāmarthye gotve
03702 avṛttyā hetor na saṃśaya eva sarva-saṃśaya-prakārāṇāṃ
03703 parihāreṇa samarthanāt. etena sva-pakṣa-anapekṣa-hetu-prayogasya
03704 anaikāntikatā vyākhyātā, so api sva-abhimata-nitya-gotva-
03705 vṛttiṃ hetum anityatve bruvāṇo asamarthita-sādhana-aṅgatayā
03706 saṃśaya-hetum eva āha iti. yat punar uktam ubhaya-pakṣa-sampratipannena
03707 vastunā anaikāntika-codanā iti, tatra apy avaśyaṃ
03708 saṃśaya-hetutva-mukhena eva anaikāntiko vaktavyaḥ. tad
03709 asamarthite anyatra api tulyam iti na ubhaya-siddha-itarayor anaikāntikatvair
03710 viśeṣaḥ.
03711 yad apy uktam, dṛṣṭānta-ābhāsa-hetv-ābhāsa-pūrvakatvāt
03712 tad-abhidhānena eva uktā iti na pṛthag nigrahasthāneṣu uktā iti,
03713 tad apy avayava-antara-vādino ayuktam. yo avayava-antaraṃ
03714 dṛṣṭāntaṃ hetor āha, tasya na hetv-ābhāsa-uktyā dṛṣṭānta-ābhāsa-
03715 uktir vyāpyā tad-vacanena gamyamānasya tasmāt sādhana-antara-
03716 abhāva-prasaṅgāt. dṛṣṭānta-ābhāsānāṃ hetv-ābhāseṣv
03717 antarbhāvād dṛṣṭāntasya api hetāv antarbhāva iṣṭo bhavati,
03718 tathā ca na dṛṣṭāntaḥ pṛthak sādhana-avayavaḥ syād apṛthag-vṛtteḥ.
03719 yo dṛṣṭānta-sādhyo arthas tasya hetāv antarbhāvād
03720 hetunā eva sādhita iti na dṛṣṭāntasya pṛthak kiṃcit sāmarthyam.
03801 api ca na kiṃcit pūrva-pakṣa-vādino hetv-ābhāsa-asaṃsparṣe
03802 nyāyyaṃ nigrahasthānam asti iti tat-sambandhīni sarvāṇy
03803 eva hetv-ābhāsa-vacanena eva uktāni iti na pṛthag vācyāni
03804 syuḥ. artha-antara-gamana-āder api hetor asāmarthya eva sambhavāt.
03805 na hi samarthe hetau sādhye ca siddhe artha-antara-
03806 gamanaṃ kaścid ārabhate asamarthasya mithyā-pravṛtter iti.
03807 pakṣa-pratiṣedhe pratijñātā-artha-apanayanaṃ pratijñā-saṃnyāsaḥ.
03808 yaḥ pratijñātam artham anityaḥ śabda aindriyakatvād
03809 iti sāmānya-vṛttyā hetor vyabhicāra-pradarśanena
03810 pratiṣedhe kṛte ka evam āha anityaḥ śabda iti parityajati,
03811 tasya pratijñā-saṃnyāso nāma nigrahasthānam iti.
03812 atra api yady udbhāvite api hetor vyabhicāre na sa pakṣaṃ
03813 parityajati, kiṃ na gṛhyeta. nigṛhīta eva hetv-ābhāsa-abhidhānād
03814 iti cet, kim idānīm uttara-pratijñā-sāṃnyāsa-apekṣayā,
03815 tasya tad eva adyaṃ nigrahasthānam iti kim anyair
03816 aśakya-paricchedaiḥ klība-pralāpa-ceṣṭitair. upanyastair evaṃ
03817 hy atiprasaṅgaḥ syāt. pakṣa-pratiṣedhe tūṣṇīṃbhavatas
03818 tūṣṇīṃbhāvo nāma nigrahasthānam prapalāyamānasya
03901 prapalāyitvaṃ nāma nigrahasthānam ity evam ādy api vācyaṃ
03902 syāt, tasmād etad apy asambaddham iti.
03903 aviśeṣa-ukte hetau pratiṣiddhe viśeṣam icchato hetv-antaram.
03904 nidarśanam eka-prakṛti idaṃ vyaktaṃ parimāṇāt, mṛt-pūrvakāṇāṃ
03905 śarāva-prabhṛtīnāṃ dṛṣṭaṃ parimāṇam iti. asya
03906 vyabhicāreṇa pratyavasthānaṃ nānā-prākṛtīnām eka-prakṛtīnāṃ
03907 ca dṛṣṭaṃ parimāṇam iti evaṃ pratyavasthita āha
03908 eka-prakṛti-samanvaya-vikārāṇāṃ parimāṇa-darśanāt sukha-
03909 duḥkha-moha-samanvitaṃ hi idaṃ sarvaṃ vyaktaṃ parimitaṃ
03910 gṛhyate. tasya prakṛty-antara-rūpa-samanvaya-abhāve saty eka-
04001 prakṛtikatvam iti. tad idam aviśeṣa-ukte hetau pratiṣiddhe viśeṣaṃ
04002 bruvato hetv-antaraṃ bhavati. sati ca hetv-antara-bhāve
04003 pūrvasya hetor asādhakatvān nigrahasthānam.
04004 atra api pūrvasya eva hetor anaikāntikasya abhidhānān nigṛhīte
04005 hetv-antara-cintā kva upayujyate. yadi prāk-sādhana-vādī
04006 hetum anaikāntikam uktvā datta-uttara-avasaraḥ, tena eva nigṛhyate
04007 adatta-uttara-avasaraḥ, hetv-antara-abhidhāne api na nigraham
04008 arhaty avirāmāt.
04009 prakṛtād arthād apratibaddha-artham artha-antaram. yathokta-
04010 lakṣaṇe pakṣa-pratipakṣa-parigrahe hetutaḥ sādhya-siddhau
04011 prakṛtyāyāṃ kuryān nityaḥ śabdo asparśatvād iti hetuḥ,
04012 hetuś ca nāma hinoter dhātos tu-śabde pratyaye kṛd-antaṃ
04013 padam. padaṃ ca nāma-ākhyāta-upasarga-nipātā iti prastutya
04014 nāma-ādīni vyācaṣṭe, idam artha-antaraṃ nāma nigrahasthānam
04015 abhyupagata-artha-asaṃgatatvād iti.
04016 nyāyyam etan nigrahasthānam, pūrva-uttara-pakṣa-vādinoḥ
04017 pratipādite doṣe prakṛtaṃ parityajyā-sādhana-aṅga-vacanam
04018 adoṣa-udbhāvanaṃ ca. sādhana-vādino hy upanyasta-sādhanasya
04101 samarthane kartavye tad akṛtvā aparasya prasaṅgena aprasaṅgena
04102 vā atan-nāntarīyakasya apy abhidhānaṃ parājaya-
04103 sthānam uttara-vādino api doṣa-udbhāvana-mātrād aparasya upakṣepa
04104 iti.
04105 varṇa-krama-nirdeśavan nirarthakam. yathā nityaḥ śabdo
04106 jabagaḍadaśatvāt jhabhañghaḍhadhaṣavad iti. sādhana-anupādānān
04107 nigṛhyata iti.
04108 idam apy asambaddham, na hi varṇa-krama-nirdeśād eva iṣṭa-
04109 artha-siddhāv ānarthakyam. yad eva kiṃcid asādhana-aṅgasya
04110 vacanam, tad eva anarthakaṃ sādhya-siddhy-upayogino
04111 abhidheyasya abhāvāt niṣprayojanatvāc ca iti, prakāra-viśeṣa-upādānam
04112 asambaddham.
04113 vater upādānād adoṣa iti cet, syād etat, varṇa-krama-nirdeśavad
04114 iti vatir atra upāttaḥ so anyadā apy ananurūpaṃ gṛhnati ity
04115 adoṣa iti. na, artha-antara-āder nigrahasthānasya avacana-prasaṅgāt,
04116 evaṃ hi tā na pṛthag vācyā nirarthakena eva abhidhānāt.
04201 na sādhya-siddhāv anarthakaṃ nirarthakam, yasya na eva
04202 kaścid arthaḥ, tan nirarthakam iṣṭam iti cet, yasya kasyacid
04203 avādino api hi nirarthaka-abhidhāne kiṃ na nigraho nigraha-
04204 nimitta-aviśeṣāt.
04205 na, tasya iha aprastāvād iti cet, āyātam iha yo nirarthakaṃ
04206 bravīti, tasya tena eva nigraha iti. tat tulyaṃ sarvasya asādhana-
04207 aṅga-vādina iti. sa sarvo nirarthaka-abhidhāyy anena eva
04208 nigrahasthānena nigraha-arhaḥ.
04209 na ca varṇa-krama-nirdeśaḥ sarvatra nirarthakaḥ kvacit-
04210 prakaraṇe tasya api arthavattvāt. tasmād atra eva asya ānarthakyāt
04211 nigrahasthānatvam.
04212 api ca atyalpam idam ucyate varṇa-krama-nirdeśo nigrahasthānam
04213 iti kapola-vādita-kakṣa-ghaṭṭitakam ity evam-ādīnām
04214 api vācyatvāt.
04215 parṣat-prativādibhyāṃ trir-abhihitam apy avijñātam
04216 avijñāta-artham. yad vākyaṃ parṣadā prativādinā ca trir-abhihitaṃ
04217 na vijñāyate śliṣṭa-śabdam apratīta-prayogam atidruta-
04218 uccāritam ity evam ādinā kāraṇena, tad avijñāta-artham, asāmarthya-
04301 saṃvaraṇāya prayuktaṃ nigrahasthānam iti.
04302 na idaṃ nirarthakād bhidyate. sa yadi prakṛta-artha-sambaddhaṃ
04303 gamakam eva kuryāt, na asya-asāmarthyam, tatra
04304 jāḍyāt parṣad-ādayo na pratipadyanta iti na vidvān nigraham
04305 arhati.
04306 parṣat-prajñām aparikalpya vacanān nigraha-arha eva iti cet,
04307 nyāyavādino jāḍyād uktam ajānan kiṃ na prativādī nigṛhyate.
04308 jāḍyāt parṣad-āder avijñāta-pratipādana-asāmarthya iti vijetā na
04309 syān na nigraha-arhaḥ. asambaddha-abhidhāne nirarthakam
04310 eva iti na pṛthag avijñāta-arthaṃ nāma nigrahasthānam iti.
04311 paurvāparya-ayogād apratibaddha-artham apārthakam. yatra
04312 anekasya padasya vākyasya vā paurvāparyeṇa yogo
04313 na asti ity asambaddha-arthatā gṛhyate, tat samudāya-arthasya apāyād
04314 apārthakam, daśa-dāḍima-ādi-vākya-vat.
04401 idaṃ kila padānām asambandhād asambaddha-varṇān
04402 nirarthakāt pṛthag uktam nanv evam asambaddha-vākyam
04403 api pṛthag vācyaṃ syāt. na ubhaya-saṃgrahāt apārthakam,
04404 nirarthakasya api saṃgraha-prasaṅgāt. evaṃvidhāc ca viśeṣa-
04405 samāśrayāt pṛthag-nigrahasthāna-lakṣaṇa-pralapane atiprasaṅgo
04406 apy uktaḥ. na ca saṃgraha-nirdeśe kiṃcid doṣaṃ paśyāmaḥ
04407 prabhede vā guṇa-antaram iti yat kiṃcid etat.
04408 avayava-viparyāsa-vacanam aprāptakālam. pratijñā-ādīnāṃ
04409 yathālakṣaṇam artha-vaśāt kramaḥ, tatra avayavānāṃ viparyayeṇa
04410 abhidhānaṃ nigrahasthānam.
04411 na, evam api siddher iti cet, na prayoga-apeta-śabda-tulyatvāt.
04412 yathā gaur ity asya padasya arthe goṇī iti prayujyamānaṃ
04413 padaṃ kakuda-ādimantam arthaṃ pratipādyati iti. na śabda-anvākhyānaṃ
04414 vyartham, anena padena go-śabdam eva pratipadyate,
04415 go-śabdāt kakuda-ādimantam artham; tathā pratijñā-ādy-
04416 avayava-viparyayeṇa anupūrvīṃ pratipadyate, ānupūrvyā
04501 ca artham iti, tathā hi pūrvaṃ karma-upādīyate tataḥ karaṇaṃ
04502 mṛt-piṇḍa-ādikaṃ loka iti.
04503 tad etad unmattasya unmatta-saṃvarṇanam iva prayoga-apeta-
04504 śabda-vad etad iti. yadi goṇī-śabdāt kakuda-ādimaty
04505 arthe pratītiḥ, śabda-anvākhyāna-prayatnena arthaṃ na paśyāmaḥ.
04507 goṇī-śabdasya artha-pratipādane asāmarthyāt pratipādaka-
04508 vyutpatty-artham anvākhyānam iti cet, nanu goṇī-śabdād api
04509 loke pratītir dṛṣṭā. satyaṃ dṛṣṭā, na tu sākṣād ity uktam.
04510 uktam etan na punar yuktam, strī-śūdrāṇām ubhaya-pratīter
04511 abhāvāt. yaḥ khalu ubhayaṃ vetti śabdam apaśabdaṃ ca, sa
04512 evaṃ pratipadyate. yas tu nakka-śabdaṃ mukka-śabdam eva
04513 vā vetti, na nāsā-śabdam, sa katham apaśabdāc śabdaṃ pratipadya
04514 tato arthaṃ pratipadyeta. dṛṣṭā ca anubhaya-vedino api
04515 pratītir iti na paraṃparayā pratītiḥ.
04516 arthe asamarthasya śabde api pratīti-janana-asāmarthyāc ca.
04517 na hy arthe api vācakatvaṃ nāma anyad eva tad-viṣaya-pratīti-
04518 jananāt. apaśabdaś cec śabde pratītiṃ janayet, artha eva
04519 kiṃ na janayati. na hy etasya arthāt kiṃcid bhayaṃ paśyāmo
04520 yena taṃ pariharet.
04601 akṛta-samayasya śabde apy apratīti-jananāc ca. na hy
04602 ayam apaśabdaḥ śabde api svabhāvataḥ pratītiṃ janayaty
04603 adarśanāt, samayata eva tu janayet. samaya-vaśād vartamāno
04604 artha eva kiṃ na pravartate. evaṃ hi pratipatti-paraṃparā-
04605 pariśramaḥ parihṛto bhavati.
04606 viparyaya-darśanāc ca. śabdād artham apratipadyamānāḥ
04607 apaśabdair eva bahulaṃ vyutpadyamānā loke dṛśyante
04608 iti vyarthaṃ śabda-anuśāsanam.
04609 na vyarthaṃ saṃskṛta-śabda-vyutpatty-arthatvād iti cet,
04610 ko ayaṃ śabdānāṃ saṃskāraḥ. na hy eṣāṃ prajñā-bāhu-śruty-
04611 ādikaṃ saṃskāraṃ paśyāmaḥ, na apy eṣām ekāntena
04612 śravyatā, na apy artha-pratyāyane kaścid atiśayaḥ. na
04613 dharma-sādhanatā mithyā-vṛtti-codanebhyaḥ saṃskṛtebhyo
04614 apy adharma-utpatteḥ, anyebhyo api viparyaye dharma-utpatteḥ.
04615 śabdasya suprayogād eva svarga-modana-ghoṣaṇā vacana-mātram.
04616 na ca evaṃvidhān āgamān ādriyante yuktijñāḥ. na ca
04617 dāna-ādi-dharma-sādhana-codanā-śūnya-kevala-śabda-suprayogān
04618 naraka-pātam iti bruvāṇasya kasyacin mukhaṃ vakrībhavati.
04619 tasmān na saṃskṛto nāma kaścic śabdaḥ.
04701 śiṣṭa-prayogaḥ saṃskāra iti cet, ke śiṣṭāḥ. ye vidita-vedyatā-
04702 ādi-guṇa-yuktāḥ. kaḥ punar eṣāṃ guṇa-utkarṣa-anapekṣo alīka-nirbandhaḥ,
04703 yat te amūn eva śabdān prayuñjate, na aparān. na
04704 ca atra kaścic śabde parokṣaḥ sākṣī, yata idam evaṃ niścinumaḥ
04705 prayuñjate nāma śiṣṭāḥ. nanv evaṃ vayaṃ guṇa-atiśayam
04706 apaśyantaḥ saṃskāraṃ keṣāṃcic śabdānām
04707 anumanyāmahe, tad-anvākhyāna-yatnaṃ vā, guṇa-atiśaya-abhāvāt.
04708 veda-rakṣa-ādikaṃ ca aprayojanam eva atat-samaya-sthāyinaḥ.
04709 saty api guṇa atiśaye na karaṇīya eva anvākhyāne yatnaḥ
04710 tat-svabhāvasya anyato api siddheḥ, prākṛta-apabhraṃśa-
04711 dramiḍa-andhra-ādi-bhāṣā-vat. na hi pratideśaṃ bhāṣāṇāṃ
04712 kiṃcil lakṣaṇam asti, atha ca sampradāya-vaśāt tā lokas
04713 tathā eva pratipadyate tāsāṃ ca prayoga-bhraṃśam tathā
04714 saṃskṛtānāṃ śabdānāṃ pratītir bhaviṣyati iti. jaḍa-pravṛttir
04715 eva eṣā, yā śabdānāṃ lakṣaṇe pravṛttiḥ.
04801 avayava-viparyaye api yadi teṣāṃ vacanānāṃ sambandha-pratītir, na
04802 viparyayo na apy artha-apratītiḥ sāmarthyāt. na hy atra kaścit
04803 samayaḥ pratyāyana-aviśeṣe apy evam eva avayavāḥ prayoktavyā
04804 iti.
04805 sa eva teṣāṃ kramo yathāvasthitebhyo artha-pratītir bhavati iti
04806 na viparyayāt pratītiḥ, tata ānupūrvī-pratipattyā pratītir
04807 iti cet, na apratīyamāna-sambandhebhya ānupūrvī-pratipattiḥ.
04808 yeṣāṃ śabdānāṃ kaścit sambandho jāyate, idam iha
04809 sambadhyata iti teṣu vidita-sambandheṣu kaḥ kasya pūrvo
04810 aparo vā kramaḥ, yena krameṇa vyavasthāpyeran. sambandha-
04811 pratipattau sa eva teṣāṃ kramaḥ, yo yathāvasthitānāṃ
04812 sambandhaḥ pratīyate. na hi vākyeṣu padānāṃ krama-niyamaḥ
04813 kaścit, yathā rājñaḥ puruṣaḥ, puruṣo rajña iti. yāvadbhiḥ
04814 padair artha-parisamāptiḥ tadā ekaṃ vākyam, yathā
04815 devadatta gām ānaya kṛṣṇām iti. atra padānāṃ yathākāmaṃ
04816 prayoge api na artha-pratītau viśeṣa iti kaścit krama-abhiniveśaḥ.
04818 pratipāditaṃ ca pratijñā-vacana-antareṇa api yathārthaṃ
04819 pratītir bhaviṣyati iti pratīyamāna-arthasya ca śabdasya prayoge
04820 atiprasaṅgaḥ. pariśiṣṭeṣu ca sambandhaṃ pradarśya
04901 dharmiṇi bhāvaḥ pradarśyeta, dharmiṇi bhāvaṃ pradarśya
04902 sambandhaḥ pradarśyeta iti na niyamaḥ kaścid ubhayathā api
04903 pratīty-utpatter ity uktam. apratīyamāna-sambandheṣu ca padeṣu
04904 na tebhya ānupūrvyā api pratītir iti na idam apārthakād
04905 bhidyata iti; na aprāptakālaṃ pṛthag vācyaṃ syād iti.
04906 hīnam anyatamena apy avayavena nyūnam. yasmin vākye
04907 pratijñā-ādīnām anyatamo avayavo na bhavati, tad vākyaṃ
04908 hīnaṃ sādhana-abhāve sādhyā-siddheḥ.
04909 na pratijñā-nyūnaṃ hīnaṃ tad-abhāve pratīti-bhāvād iti
04910 pratipāditam. hīnam eva tat nyūnatāyām api nigrahād ity
04911 aparaḥ. yaḥ pratīyamāna-artham anarthakaṃ śabdaṃ prayuṅkte,
04912 sa nigraham arhet. na artha-upasaṃhitasya abhidhātā ity
04913 asamīkṣita-abhidhānam etat. ata eva ca pratijñāyā na sādhana-
04914 aṅga-bhāva iti.
04915 hetu-udāharaṇa-adhikam adhikam. ekena kṛtatvād anyatarasya
04916 ānarthakyam iti tad etan niyama-abhyupagame veditavyam.
04918 yatra eka-sādhana-vākya-prayoga-pūrvako vicāraḥ, tatra adhika-
04919 abhidhānam anarthakam iti nigrahasthānam. prapañca-kathāyāṃ
04920 tu na kaścid doṣo niyama-abhāvād iti.
05001 śabdārthayoḥ punarvacanaṃ punaruktam anyatra anuvādāt.
05002 śabda-punaruktam anityaḥ śabdo anityaḥ śabda iti.
05003 artha-punaruktam anityaḥ śabdo nirodha-dharmako dhvāna
05004 iti.
05005 atra na śabda-punaruktaṃ pṛthag vācyam artha-punarukta-
05006 vacanena eva gatatvāt. na hy artha-bhede śabda-sāmye api
05007 kaścid doṣaḥ, yathā
05008 hasati hasati svāminy uccai rudaty atiroditi /
05009 kṛta-parikaraṃ sveda-udgāraṃ pradhāvati dhāvati /
05010 guṇa-samuditaṃ doṣa-apetaṃ praṇindati nindati /
05011 dhana-lava-parikrītaṃ yantraṃ pranṛtyati nṛtyati //2//
05012 yathā vā yad yasmin bhavati bhavati, na bhavati na bhavati,
05013 tat tasya kāryam, itarat kāraṇam iti.
05014 gamyamāna-arthaṃ punarvacanam api punaruktaṃ niyata-
05015 pada-prayoge sādhana-vākye yathā pratijñā-vacanam iti.
05016 artha-punaruktena eva gata-arthatvāt na pṛthag vācyam. ayam
05017 api niyata-sādhana vākya eva doṣo vaktavyaḥ, na vistara-kathāyām,
05018 vyācakṣāṇo hi kadācid asamyak-śravaṇa-pratipatti-
05019 śaṅkayā sākṣi-prabhṛtīnāṃ punaḥ punar brūyāt, api na tatra
05020 kiṃcic chalam.
05021 na aviṣayatvād iti cet, na ayaṃ gurur na śiṣya iti na yatnataḥ
05101 pratipādaniyaḥ, yena punaḥ punar ucyata iti punarvacane
05102 nigraha eva iti cet, na, sākṣiṇāṃ yatnena pratipādyatvāt,
05103 tad-apratipādane doṣa-abhidhānāt, pratipādyasya śiṣyatvāt,
05104 vijigīṣu-vāda-pratiṣedhatvāt, trir-abhidhāna-vacanāt, punarvacana-
05105 prasaṅge samaya-niyama-abhāvāc ca.
05106 na ca idam adhikād bhidyata iti na pṛthag vācyam. viniyata-
05107 pada-prayoge hi sādhana-vākye ādhikya-doṣa iti punarvacane
05108 api gata-arthasya-ādhikyam eva padasya iti.
05109 prapañca-kathāyām apy akathita-eka-artha-sādhana-adhikaraṇāyāṃ
05110 nānā-artha-sādhana-īpsāyāṃ nānā-sādhana-īpsāyāṃ vā
05111 śrotur hetv-ādi-bāhulasya punarvacanasya adoṣatvāt pratīta-
05112 pratyaya-abhāvād hetv-ādi-bāhulyaṃ vacana-bāhulyaṃ ca sādhana-
05113 doṣa iti ādhikya-punarvacanayos tulya-doṣa iti saṃgraha-
05114 vacanaṃ nyāyyam, doṣa-abhāvād eva guṇa-abhāvāt, evaṃprakārānāṃ
05115 bhedānāṃ vacane ca atiprasaṅgād ity uktam.
05116 paryāya-śabda-kalpo hy aparo hetur eka-hetu-pratipādite viṣaye
05117 vartamānaḥ pratipādyasya viśeṣa-abhāvāt. arthaḥ punaḥ-
05118 pratipādanān na bhidyate.
05201 yat punar uktam, anuvāde tv apunaruktaṃ śabda-abhyāsād
05202 artha-viśeṣa-upapatteḥ, yathā hetv-apadeśāt pratijñāyāḥ
05203 punarvacanaṃ nigamanam iti, pratijñāyā eva gamyamāna-arthāyā
05204 vacanaṃ punarvacanam, kiṃ punar asyāḥ punarvacanam
05205 ity ayuktaṃ nigamanam.
05206 vijñātasya parṣadā trir-abhihitasya apratyuccāraṇam ananubhāṣaṇam.
05207 vijñāta-vākya-arthasya parṣadā prativādinā
05208 trir-abhihitasya yad apratyuccāraṇam, tad ananubhāṣaṇaṃ
05209 nāma nigrahasthānam. apratyuccārayan kim-āśrayaṃ para-
05210 pakṣa-pratiṣedhaṃ kuryād iti.
05211 uttareṇa avasānān na idaṃ nigrahasthānam iti cet, syād
05212 etat, uttareṇa guṇa-doṣavatā mūḍha-amūḍhatvaṃ gamyata iti
05213 kiṃ punar-uccāritena. asti hi kaścid uttare samartho na pratyuccāraṇe,
05214 na asau tāvatā nigraham arhed iti.
05215 na, uttara-viṣaya-aparijñānāt. yady ayaṃ na pratyuccārayati,
05216 nirviṣayam uttaraṃ prasajyeta. atha uttaraṃ bravīti,
05217 kathaṃ na uccārayati. tad idaṃ vyāhatam ucyate, na uccārayaty
05301 uttaraṃ ca bravīti iti. apratijñānāc ca. na ca idaṃ pratijñāyate,
05302 pūrvaṃ sarvam uccārayitavyam, paścād uttaram
05303 abhidhātavyam iti, api tu yathākathaṃcid uttaraṃ vācyam,
05304 uttaraṃ ca āśraya-abhāve ayuktam iti, yuktam apratyuccāraṇaṃ
05305 nigrahasthānam iti.
05306 yadi nāma vādī sva-sādhana-artha-vivaraṇa-vyājena prasaṅgād
05307 aparāparaṃ ghoṣayet, vivāda-āspadaṃ ca jijñāsitam
05308 artha-mātram uktvā pratijñā-ādiṣv artha-viśeṣa-paraṃparayā aparān
05309 arthān upakṣipya kathāṃ vistārayet, tac ca sarvaṃ yadā
05310 na anuvaktuṃ śaknuyāt, kas tasya vivāda-āśraya-artha-mātra-uttara-
05311 vacane sāmarthya-vighātaḥ, yena vādi-vacana-ananubhāṣaṇaṃ
05312 nigrahasthānam ucyate. tasmād sarvāṃ vādi-kathām
05313 ananubhāṣamāṇo na uttare asamarthaḥ.
05314 yad-vacana-nāntarīyakā jijñāsita-artha-siddhiḥ yathā pakṣadharmatā-
05315 vyāpti-prasādhana-mātraṃ na tatra api prasaṅga-antara-
05316 upakṣepaḥ, tad avaśyaṃ sādhana-aṅga-viṣayatvād dūṣaṇena upadarśyata
05317 eva. tatra api na sarvaṃ prāg anukrameṇa uccāritavyam,
05318 paścād dūṣaṇaṃ vācyaṃ dvir uccāraṇa-prasaṅgāt. dūṣaṇa-
05401 viṣaya-upadarśana-arthe anubhāṣaṇe vādi-vacana-anukrama-
05402 ghoṣaṇaṃ vyartham iti, na kāryam eva dūṣayatā asya ayaṃ doṣa
05403 iti nāntarīyatvāt pratidoṣa-vacanaṃ viṣaya-upadarśanaṃ
05404 kriyata eva. na hi sarva-viṣaya-upadarśanaṃ kṛtvā yugapad
05405 doṣaḥ śakyate abhidhātum, pratyarthaṃ doṣa-bhedāt. tasmād
05406 yaṃ padārthaṃ dūṣayati, sa eva tad-dūṣaṇa-viṣayas tadā
05407 pradarśanīyo na aparaḥ, tad-dūṣaṇe apara-upadarśanasya asambhavāt.
05408 tasmin dūṣite punar anyo artho apara-doṣa-viṣaya ity
05409 ayam anubhāṣaṇe dūṣaṇe ca nyāyaḥ. sakṛt-sarva-anubhāṣaṇe
05410 api doṣa-vacana-kāle punar viṣayaḥ pradarśanīya eva, apradarśite
05411 doṣasya vaktum aśakyatvāt. tathā ca dvir-anubhāṣaṇaṃ
05412 kṛtaṃ syāt. tatra prathamaṃ sarva-anukrama-anubhāṣaṇaṃ niṣprayojanam.
05413 dūṣaṇa-vādinā dūṣaṇe vaktavye yan na tatra upayujyate,
05414 tasya abhidhānam adoṣa-udbhāvanaṃ dvir-uktiś ca iti
05415 sakṛt-sarva-anubhāṣaṇaṃ parājaya-adhikaraṇaṃ vācyam.
05416 tathā astv iti cet, syād etat, uktaṃ etad artha-antaraṃ nigrahasthānam
05417 iti. tatra sādhane yataḥ kutaścit prasaṅga-ādinā
05418 anāntarīyakā-abhidhānaṃ vādino artha-antara-gamanam eva iti
05419 sa nigrahā-arhaḥ. na kaścit tat-kathita-kriyamāṇa-prasaṅgo
05420 na prasajyate. na api tat tasya anubhāṣaṇīyam, na ca idam apy
05421 asmābhir anujñāyate, sarvaṃ prāk sakṛd vaktavyaṃ paścād
05422 dūṣaṇam iti, kiṃ tu dūṣayatā avaśyaṃ viṣayo darśanīyo
05423 anyathā dūṣaṇā-vṛtter iti.
05501 evaṃ tarhi na ananubhāṣaṇaṃ pṛthag nigrahasthānaṃ
05502 vācyam apratibhayā gatatvāt, uttarasya hy apratipattir
05503 apratibhā. na ca uttara-viṣayam apradarśayann uttaraṃ pratipattuṃ
05504 samarthaḥ. na hy anākṣipta-anuttara-pratipattikam
05505 ananubhāṣaṇam. tena ananubhāṣaṇasya vyāpikāyām apratibhāyāṃ
05506 vihitaṃ nigrahasthānatvam ananubhāṣaṇe labdham
05507 eva, gavi vihitam iva sāsnā-ādimattvaṃ bāhuleye api. tasmād
05508 apratibhā eva nigraha-adhikaraṇatvena vācyā, na ananubhāṣaṇam.
05510 kaś ca ayaṃ samaya-niyamas trir-abhihitasya ananubhāṣaṇam
05511 iti. yadi tāvat para-pratipādana-arthā pravṛttiḥ, kiṃ
05512 trir abhidhīyeta. tathā tathā sa grāhaṇīyaḥ, yathā asya pratipattir
05513 bhavati. atha para-upatāpana-arthā, tadā api kiṃ trir
05514 abhidhīyate, sākṣiṇāṃ karṇe nivedya prativādī kaṣṭa-pratīta-
05515 druta-saṃkṣipta-ādibhir upadrotavyaḥ, yathā-uttara-pratipatti-
05601 vimūḍhas tūṣṇīṃbhavati. na hi para-upatāpana-krame kaścin
05602 nyāyaḥ, yena kaṣṭa-pratīta-prayoga-druta-uccāritāni nivāryante
05603 trir-abhidhānaṃ vā vidhīyate. na ca para-upatāpāya santaḥ pravartante
05604 śāstrāṇi vā praṇīyante ity ado vaktavyam. tasmāt
05605 tāvad vaktavyam, yāvad anena na gṛhītam, na trir eva. agrahaṇa-
05606 sāmarthye prāg eva paricchinna-sāmarthyena parihartavyaḥ
05607 parān anupratibodhyeti.
05608 avijñātaṃ ca ajñānam. vijñātaṃ parṣadā prativādinā yad
05609 avijñātam, tad ajñānaṃ nāma nigrahasthānam. arthe khalv
05610 avijñāte na tasya pratiṣedhaṃ brūyād iti.
05611 etad apy ananubhāṣaṇa-vad apratibhayā eva gamyatvād
05612 avācyam. yathā ananubhāṣaṇe apradarśita-viṣayatvād uttara-
05613 pratipattir aśakyā iti anuttara-pratipattyā eva nigrahasthānatvam
05614 uttara-viṣaya-pradarśana-prasaṅgam antareṇa anubhāṣaṇasya
05615 vaiyarthyāt, tathā-jñāne apy uttara-apratipattyā eva
05616 nigrahasthānatvam, ajānānaḥ katham uttaram uttara-viṣayaṃ
05701 ca uttaraṃ brūyād iti viṣaya-ajñānam uttara-jñānaṃ
05702 ca nigrahasthānam, anyathā-pratibhāyā nirviṣayatvāt. anavadhārita-
05703 artho hi na anubhāṣet. ananubhāṣamāṇo viṣayam
05704 apradarśya-uttaraṃ pratipattuṃ na śaknuyād iti uttaraṃ
05705 na pratipadyeta jñāta-uttara-tad-viṣayasya uttara-apratipatter asambhavāt.
05706 ubhayam etad uttara-apratipatteḥ kāraṇam iti.
05707 tad-abhāve pratipattir bhavaty eva iti tayoḥ pṛthag vacane
05708 apratibhāyāḥ ko viṣaya iti vaktavyam, nirviṣayatvād avācyā
05709 eva syāt.
05710 na uttara-ajñānam ajñānaṃ kiṃ tarhi viṣaya-ajñānam, ajñāte
05711 hi viṣaye uttara-ajñānāt tan na pratipadyeta iti asti viṣayo apratibhāyā
05712 iti cet, evaṃ tarhy ananubhāṣaṇaṃ nirviṣayam,
05713 ajñānena ākṣepāt. na hi viṣayaṃ samyak pratipadyamānaḥ
05714 kaścin na anubhāṣeta iti na ananubhāṣaṇaṃ pṛthag vācyam.
05715 uttara-ajñānasya ca ākṣepāt. viṣaya-ajñānena uttara-ajñānam apy
05716 ākṣiptam eva. na hi viṣayam ajānann uttaraṃ jānāti iti na eva apratibhāyā
05717 viṣayo asti.
05801 jñāte api viṣaye punar uttara-ajñānam apratibhāyā viṣaya
05802 iti cet, evaṃ tarhi viṣaya-uttara-ajñānayor api prabhedān nigrahasthāna-
05803 antarāṇi vācyāni. yathā ajñānasya viṣaya-ajñānam uttara-
05804 ajñānam iti prabhedād asaty api guṇa-atiśaye nigrahasthāna-
05805 antara-vyavasthā kriyate, tathā ajñānayor api sarvā-jñāna-ardha-
05806 ajñānam ity ādi-prabhedān nigrahasthāna-antarāṇi kiṃ na ucyante.
05807 na ca ubhayasya apy ajñānasya saṃgraha-vacane kaścid
05808 doṣaḥ, guṇas tu syād iti saṃgraha-vacanaṃ nyāyyam.
05809 tasmād ananubhāṣaṇa-jñānayor apratibhā-viṣayatvān na
05810 pṛthag-vacanam. api ca na pūrva-uttara-vādino hetv-ābhāsā-pratibhābhyām
05811 anyan nigrahasthānaṃ nyāyyam asti tad-ubhaya-
05812 vacanena eva sarvam uktam iti. tad-ubhaya-ākṣipteṣu prabhedeṣu
05813 guṇa-atiśayam antareṇa vacana-āder atiprasaṅgād vyarthaḥ
05814 prapañca iti.
05815 uttarasya apratipattir apratibhā. para-pakṣa-pratiṣedha
05816 uttaraṃ yadā na pratipadyate, tadā nigṛhīto vaktavyaḥ.
05817 sādhana-vacana-anantaraṃ prativiṣayam uttare vyarthaṃ
05818 tad-ajñāna-krama-ghoṣaṇa-śloka-pāṭha-ādinā kālaṃ gamayan kartavya-
05819 apratipattyā nigraha-arha iti nyāyyaṃ nigrahasthānam
05820 iti.
05901 kārya-vyāsaṅgāt kathā-vicchedo vikṣepaḥ. yat kiṃcit kartavyaṃ
05902 vyāsajya kathāṃ vicchinatti, idaṃ me karaṇīyaṃ
05903 parihīyate, asminn avasite paścāt kariṣyāmi, pratiśyāyakalā
05904 me kaṇṭhaṃ kṣiṇoty evam-ādinā kathāṃ vicchinatti, sa vikṣepo
05905 nāma nigrahasthānam. ekatara-nigraha-antāyāṃ kathāyāṃ
05906 svayam eva kathā-antaṃ pratipadyata iti.
05907 idam apy yadi pūrvapakṣa-vādī kuryād vyāja-upakṣepa-mātreṇa,
05908 na punar bhūtasya tathāvidha-kathā-uparodhinaḥ kāryasya
05909 bhāve, tasya sva-sādhana-asāmarthya-paricchedād eva
05910 vikṣepaḥ syāt. tathā ca idam artha-antara-gamana eva antarbhaved
05911 asamartha-sādhana-abhidhānād hetv-ābhāseṣu vā. prakṛta-
05912 sādhana-asambaddha-pratipatteś ca nirarthaka-apārthakābhyāṃ
05913 na bhidyate. atiprasaṅgaś ca evaṃprakārāṇām asambaddha-
06001 sādhana-vākya-pratipatti-bhedānāṃ pṛthag-nigrahasthāna-
06002 vyavasthāpane proktaḥ. atha uttarapakṣa-vādy evaṃ vikṣipet,
06003 tasya api sādhana-anantaram uttare pratipattavye tad-apratipattyā
06004 vikṣepa-pratipattir apratibhāyām artha-antare vā antarbhavati.
06006 nanu na avaśyaṃ sādhana-dūṣaṇābhyām eva sarvasya pratipattir,
06007 yena sarvā vādi-prativādinor na asamyak-pratipattir
06008 hetv-ābhāseṣv apratibhāyāṃ vā antarbhavet. bhavati hi anibaddhena
06009 api kathā-prapañcena vivāda iti, na, asambhavāt.
06010 ekatra adhikaraṇe viruddha-abhyupagamayor vivādaḥ syāt, aviruddha-
06011 abhyupagamayor anabhyupagamayor vā vivādā-abhāvāt.
06012 tatra avaśyam ekasya prāg-vacana-pravṛttiḥ, yugapat-pravṛttau
06013 paraspara-vacana-śravaṇa-avadhāraṇa-uttarāṇām asambhavena
06014 pravṛtti-vaiphalyāt svastha-ātmanām apravṛtteḥ. tena
06015 ca sva-upagama-upanyāse avaśyaṃ sādhanaṃ vaktavyam,
06016 anyathā pareṣām apratipatteḥ, apareṇa ca tat-sambandhi dūṣaṇam.
06017 ubhayor asamyak-pratipattau hetv-ābhāsa-apratibhayoḥ
06018 prasaṅga iti. sarvo nyāya-pravṛttaḥ pūrva-uttarapakṣa-upanyāso
06101 dvayaṃ na atipatati. etena eva vitaṇḍā pratyukta-abhyupagama-
06102 abhāve vivāda-abhāvāt.
06103 yadā tarhy abhyupagamya vādaṃ viphalatayā na kiṃcid
06104 vakti, anyad vā yat kiṃcit pralapati, tadā kathaṃ hetv-ābhāsa-
06105 antarbhāvaḥ. asamarthita-sādhana-abhidhāna evam uktam,
06106 anabhidhāna anya-abhidhānayor api parājaya eva ity uktam
06107 abhyupagamya vādam asādhana-aṅga-vacanāt. etena adhikasya
06108 punaruktasya ca pratijñā-āder vacanasya ca nigrahasthānatvaṃ
06109 vyākhyātam, tad api hi pratipādita-artha-viparyayatvāt
06110 sādhana-sāmarthya-anabhidhānam. apratīta-pratyayatayā lakṣaṇāt
06111 sādhanasya asādhana-aṅga-vacanam iti nigrahasthānam
06112 iti.
06113 sva-pakṣa-doṣa-abhyupagamāt para-pakṣe doṣa-prasaṅgo mata-anujñā.
06114 yaḥ pareṇa coditaṃ doṣam anuddhṛtya, bhavato
06115 apy ayaṃ doṣa iti bravīti, yathā bhavāṃś cauraḥ puruṣatvād
06116 ity ukte sa taṃ pratibrūyād, bhavān api iti, sa sva-pakṣe doṣa-abhyupagamāt
06117 para-pakṣe taṃ doṣaṃ prasañjayan para-matam
06118 anujānāti iti mata-anujñā nigrahasthānam iti.
06201 atra api yadi puruṣatvāc cauro bhavān api syāt, na ca bhavatā
06202 ātmā evam iṣṭaḥ, tasmān na ayaṃ caurya-hetur iti yady
06203 ayam abhiprāyaḥ, tadā na kaścid doṣaḥ, anabhimate tad-ātmani
06204 cauratvena hetu-darśanena dūṣaṇāt.
06205 prasaṅgam antareṇa āñjasena eva kiṃ na vyabhicārita iti
06206 cet, yat kiṃcid etat, santi hy evaṃprakārā api vyavahārā loka
06207 iti. atha tad upakṣepam abhyupagacchaty eva, tadā apy
06208 asāv uttara-apratipattyā eva tat-sādhane nigraha-arhaḥ, na aparatra
06209 sva-doṣa-upakṣepāt, tat-sādhana-nirdoṣatāyāṃ hi tad-abhyupagama
06210 eva uttara-apratipattir iti tāvatā eva pūrvam āpanna-nigrahasya
06211 para-doṣa-upakṣepasya anapekṣaṇīyatvād iti.
06212 nigraha-prāptasya anigrahaḥ paryanuyojya-upekṣaṇam. paryanuyojyo
06213 nāma nigraha-upapattyā codanīyaḥ, tasya upekṣaṇaṃ
06214 nigraha-prāpto asi ity ananuyogaḥ. etac ca kasya parājaya
06215 ity anuyuktayā parṣadā vaktavyam, na khalu nigraha-prāptaḥ
06216 sva-kaupīnaṃ vivṛṇuyād iti.
06301 atra api yadi sādhana-vādinaṃ nigraha-prāptam uttara-vādī
06302 na paryanuyuṅkte, apratibhā eva asya uttara-apratipatter iti na
06303 paryanuyojya-upekṣaṇaṃ pṛthag nigrahasthānam. nyāya-cintāyāṃ
06304 punar na dvayor ekasya api atra jaya-parājayau, sādhana-
06305 ābhāsena artha-apratipādanād bhūta-doṣa-anabhidhānāc ca.
06306 atha kaṃcid doṣam udbhāvayati, kaṃcin na, na tadā
06307 nigraham arhati uttara-pratipatteḥ.
06308 arhati eva, sarvasya sato doṣasya anudbhāvanād iti cet, na
06309 santa iti kṛtvā sarve doṣā avaśyaṃ vaktavyā avacane vā
06310 nigrahaḥ, ekena api tat-sādhana-vighātād, eka-sādhana-vacana-vat.
06311 yathā ekasya artha-asya aneka-sādhana-sadbhāve apy ekena eva
06312 tat-siddher na sarva-upādānam iti na doṣam udbhāvayann eva aparasya
06313 anudbhāvanān nigraha-arhaḥ.
06401 atha pūrva-pakṣa-vādī uttara-pakṣa-vādinaṃ nigraha-prāptaṃ
06402 na nigṛhṇāti, tadā tayor nyāyena na ekasya api pūrvavaj
06403 jaya-parājayau. doṣa-ābhāsaṃ brūvānam uttara-vādinaṃ sva-
06404 sādhanād anutsārayato asamarthita-sādhana-aṅgatvān na jayo
06405 vādinaḥ, sarva-doṣa-asambhava-pradarśanena sādhana-aṅga-samarthanāt.
06406 na apy uttara-vādino bhūta-doṣa-apratipādanāt. tasmād
06407 evam api na paryanuyojya-upekṣaṇaṃ nāma parājaya-adhikaraṇam
06408 iti.
06409 asthāne nigrahasthāna-anuyogo niranuyojya-anuyogaḥ. nigrahasthāna-
06410 lakṣaṇasya mithyā-avasāyād anigrahasthāne nigṛhīto
06411 asi iti bruvan niranuyojya-anuyogān nigṛhīto vaktavyaḥ.
06412 atra api yadi tat-sādhana-vādinam abhūtair doṣair uttara-
06413 vādy abhiyuñjīta, so asthāne nirdoṣe nigrahasthānasya abhiyokta-
06414 udbhāvayitā na bhavati. tathā ca bhūta-doṣa-udbhāvana-lakṣaṇasya
06415 uttarasya apratipatter itareṇa uttara-ābhāsatve pratipādite
06501 apratibhayā eva nigṛhīta iti na idam ato nigrahasthāna-antaram.
06503 atha uttara-vādinaṃ bhūtaṃ sādhana-doṣam udbhāvayantam
06504 aparo doṣa-ābhāsa-vacanena abhiyuñjīta, tasya tena bhūta-
06505 doṣatve pratipādite sādhana-ābhāsa-vacanena eva nigṛhīta iti.
06506 evam api na idaṃ hetv-ābhāsebhyo bhidyate. avaśyaṃ hi
06507 viṣaya-antara-vyāpty-arthaṃ hetv-ābhāsā nigrahasthānatvena
06508 vaktavyāḥ, tad-uktāv apara-uktir anarthakā iti.
06509 siddhāntam abhyupetyā-niyamāt kathā-prasaṅgo apasiddhāntaḥ.
06510 kasyacid arthasya tathābhāvaṃ pratijñāya pratijñātā-
06511 artha-viparyayāt kathā-prasaṅgaṃ kurvato apasiddhānto
06512 vijñeyaḥ. yathā na sato vināśaḥ, na asad utpadyata iti siddhāntam
06513 abhyupetya pakṣam avasthāpayati ekā prakṛtir
06514 vyaktasya, vikārāṇām anvaya-darśanāt. mṛd-anvayānāṃ śarāva-
06515 ādīnāṃ dṛṣṭam eka-prakṛtikatvam, tathā ca ayaṃ vyakta-
06601 bhedas sukha-duḥkha-moha-samanvito gṛhyate. tat sukha-ādibhir
06602 eka-prakṛtir iti. sa evam uktavān paryanuyujyate.
06603 atha prakṛtir vikāra iti kathaṃ lakṣayitavyam iti. yasya avasthitasya
06604 dharma-antara-nivṛttau dharma-antaraṃ pravartate,
06605 sā prakṛtiḥ. yat tad dharma-antaram, sa vikāra iti. so ayaṃ
06606 prakṛta-artha-viparyayād aniyamāt kathāṃ prasañjayati. pratijñātaṃ
06607 khalv anena na asad āvirbhavati, na sat tirobhavati iti.
06608 sad-asatoś ca tirobhāva-āvirbhāvāv antareṇa na kasyacit pravṛtty-
06609 uparamaḥ pravṛttir vā iti evaṃ pratyavasthito yadi sata
06610 ātma-hānam asataś ca ātma-lābham abhyupaiti, apasiddhānto
06611 bhavati atha na abhyupaiti, pakṣo asya na sidhyati iti.
06612 iha api na kaścid aniyamāt kathā-prasaṅgaḥ yat tena upagatan
06613 na asad utpadyate, na sad vinaśyati iti tasya samarthanāya
06614 idam uktam eka-prakṛtikam idaṃ vyaktam anvaya-darśanād
06615 iti. tatra ekā prakṛtiḥ sukha-duḥkha-mohaḥ. tad-avibhakta-
06616 yonikam idaṃ vyaktaṃ tad-anvaya-darśanāt. vyaktasya
06701 tat-svabhāvatā-bheda-upalabdher iti sukha-ādīnām utpatti-
06702 vināśa-abhyupagama-abhāvāt sarvasya tad-ātmakasya na utpatti-
06703 vināśāv iti siddhaṃ bhavati. atra tad-uktasya hetor doṣam
06704 anudbhāvya vikāra-prakṛti-lakṣaṇaṃ pṛcchan svayam ayaṃ
06705 prakṛta-asambandhena aniyamāt kathāṃ pravartayati.
06706 tatra idaṃ syād vācyam, vyaktaṃ nāma pravṛtti-nivṛtti-
06707 dharmakam, na tathā sukha-ādayaḥ. vyaktasya sukha-ādy-anvaye
06708 sukha-ādi-svabhāvatāyāṃ pravṛtti-nivṛtti-dharmatā-lakṣaṇam
06701 avahīyata iti. na tad-rahita-sukha-ādi-svabhāvatā vyakta-lakṣaṇa-
06709 virodhād iti. sukha-ādy-anvaya-darśanād ity asiddho hetur
06711 iti. evaṃ hi tasya sādhana-doṣa-udbhāvanena pakṣo dūṣito
06712 bhavati. so anupasaṃhṛtya sādhana-doṣaṃ kathāṃ pratānayan
06713 sva-doṣaṃ paratra upakṣipati.
06714 ayam eva doṣo anena prakaraṇena ucyata iti cet, eṣa naimittikāṇāṃ
06715 viṣayaḥ, na lokaḥ śabdair apratipāditam arthaṃ
06716 pratipattuṃ samartha iti. sa eva ayaṃ bhaṇḍālekhyanyāyo
06717 atra api. yathoktena nyāyena pūrvakasya asādhana-aṅgasya asiddhasya
06718 hetor abhidhānād eva nigrahaḥ, na api aniyamāt
06719 kathā-prasaṅgād iti. idam api hetv-ābhāseṣv antarbhāvān na
06720 pṛthag vācyam.
06801 hetv-ābhāsāś ca yathoktāḥ. hetv-ābhāsāś ca nigrahasthānāni.
06802 kiṃ punar lakṣaṇa-antara-yogād hetv-ābhāsā nigrahasthāna-
06803 bhāvam āpadyante, yathā pramāṇāni prameyatvam
06804 ity ata āha yathokta-hetv-ābhāsa-lakṣaṇena eva nigrahasthāna-
06805 bhāva iti.
06806 atra api yathoktaṃ kṛtvā cintyam eva, kiṃ te yathālakṣita-prabhedās
06807 tathā eva, āhosvid anyathā iti. tat tu cintyamānam
06808 iha atiprasajyata iti na pratanyate. hetv-ābhāsāś ca yathānyāyaṃ
06809 nigrahasthānam iti etāvan-mātram iṣṭam iti.
06810 loke avidyā-timira-paṭala-ullekhanas tattva-dṛṣṭer
06811 vādanyāyaḥ parahita-ratair eṣa sadbhiḥ praṇītaḥ /
06812 tattva-ālokaṃ timirayati taṃ durvidagdho jano ayaṃ
06813 tasmād yatnaḥ kṛta iha mayā tat-samujjvālanāya //3//
06814 vādanyāyo nāma prakaraṇaṃ samāptam.