DHARMAKIRTI: VADANYAYA Input by Motoi Ono Text used: M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 00101 nama÷ samantabhadrÃya. 00102 nyÃyavÃdinam api vÃde«u asad-vyavasthÃ-upanyÃsai÷ ÓaÂhà 00103 nig­hïanti, tan-ni«edha-artham idam Ãrabhyate. 00104 asÃdhana-aÇga-vacanam ado«a-udbhÃvanaæ dvayo÷ / 00105 nigrahasthÃnam, anyat tu na yuktam iti na i«yate //1// 00106 i«Âasya arthasya siddhi÷ sÃdhanam, tasya nirvartakam 00107 aÇgam, tasya avacanam tasya aÇgasya anuccÃraïaæ vÃdino 00108 nigraha-adhikaraïam, tad abhyupagamya apratibhayà tÆ«ïÅæbhÃvÃt, 00109 sÃdhana-aÇgasya asamarthÃd vÃ. 00110 trividham eva hi liÇgam apratyak«asya siddher aÇgam, 00111 svabhÃva÷ kÃryam anupalabdhaÓ ca. tasya samarthanaæ 00112 sÃdhyena vyÃptiæ prasÃdhya dharmiïi bhÃva-sÃdhanam, 00113 yathà yat sat k­takam vÃ, tat sarvam anityam, yathà ghaÂa-Ãdi÷, 00114 san k­tako và Óabda iti. atra api na kaÓcit krama- 00115 niyama÷, i«Âa-artha-siddher ubhayatra aviÓe«Ãt. dharmiïi prÃk 00116 sattvaæ prasÃdhya paÓcÃd api vyÃpti÷ prasÃdhyata eva 00117 yathà san Óabda÷ k­tako vÃ, yaÓ ca evam, sa sarvo anitya÷, 00118 yathà ghaÂa-Ãdir iti. 00201 atra vyÃpti-sÃdhanaæ viparyaye bÃdhaka-pramÃïa-upadarÓanam. 00202 yadi na sarvaæ sat k­takaæ và pratik«aïa-vinÃÓi 00203 syÃt, ak«aïikasya kramayaugapadyÃbhyÃm arthakriyÃ-ayogÃd 00204 arthakriyÃ-sÃmarthya lak«aïato niv­ttam ity asad eva syÃt. 00205 sarva-sÃmarthya-upÃkhyà viraha-lak«aïaæ hi nirupÃkhyam iti. 00206 evaæ sÃdhanasya sÃdhya-viparyaye bÃdhaka-pramÃïa-anupadarÓane 00207 virodha-abhÃvÃd asya viparyaye v­tter adarÓane api 00208 san k­tako và syÃn nityaÓ ca ity aniv­ttir eva ÓaÇkÃyÃ÷. tato 00209 vyatirekasya sandehÃd anaikÃntika÷ syÃd hetvÃbhÃsa÷. 00210 na apy adarÓana-mÃtrÃd vyÃv­tti÷, viprak­«Âe«v asarva-darÓino 00211 adarÓanasya abhÃva-asÃdhanÃt, arvÃgdarÓanena satÃm api ke«Ãæcid 00212 arthÃnÃm adarÓanÃt. 00213 bÃdhakaæ puna÷ pramÃïam, yatra kramayaugapadya-ayoga÷, 00214 na tasya kvacit sÃmarthyam, asti ca ak«aïike sa iti 00215 pravartamÃnam asÃmarthyam asal-lak«aïam Ãkar«ati. tena 00216 yat sat k­takaæ và tad anityam eva iti sidhyati, tÃvatà ca sÃdhana 00217 dharma-mÃtra-anvaya÷ sÃdhya-dharmasya, svabhÃvahetu- 00218 lak«aïaæ ca siddhaæ bhavati. 00219 atra apy adarÓanam apramÃïayata÷ kramayaugapadya-ayogasya 00301 eva asÃmarthyena vyÃpty-asiddhe÷ pÆrvakasya api hetor 00302 avyÃpti÷. iha api puna÷ sÃdhana-upakrame anavasthÃ-prasaÇga 00303 iti cet. na, abhÃva sÃdhanasya adarÓanasya aprati«edhÃt. yad 00304 adarÓanaæ viparyayaæ sÃdhayati heto÷ sÃdhya-viparyaye, 00305 tad asya viruddha-pratyupasthÃpanÃd bÃdhakaæ pramÃïam 00306 ucyate. evaæ hi sa hetu÷ sÃdhya-abhÃve asan sidhyet, yadi 00307 tatra pramÃïavatà sva-viruddhena bÃdhyeta. anyathà tatra 00308 asya bÃdhaka-asiddhau saæÓayo durnivÃra÷. na ca sarva-anupalabdhir 00309 bhÃvasya bÃdhikÃ. tatra sÃmarthyaæ krama-akrama 00310 yogena vyÃptaæ siddham, prakÃra-antara-abhÃvÃt. tena vyÃpaka- 00311 anupalabdhir ak«aïike sÃmarthyaæ bÃdhata iti 00312 kramayaugapadya-ayogasya sÃmarthya-abhÃvena vyÃpti-siddher 00313 na anavasthÃ-prasaÇga÷. 00314 evaæ svabhÃvahetu-prayoge«u samarthitaæ sÃdhana-aÇgaæ 00315 bhavati. tasya asamarthanaæ sÃdhana-aÇga-avacanaæ tad-vÃdina÷ 00316 parÃjaya-sthÃnam Ãrabdha-artha-aprasÃdhanÃt, vastuta÷ 00317 samarthasya hetor upÃdÃne api sÃmarthya-apratipÃdanÃt. 00318 kÃryahetÃv api sÃdhana-aÇgasya samarthanam, yat kÃrya- 00319 liÇgaæ kÃraïasya sÃdhanÃya upÃdÅyate, tasya tena saha kÃryakÃraïabhÃva- 00401 prasÃdhanaæ bhÃva-abhÃva-sÃdhana-pramÃïÃbhyÃm. 00402 yathà idam asmin sati bhavati. satsv api tad-anye«u 00403 samarthe«u tad-hetu«u tad-abhÃve na bhavati iti. evaæ hy 00404 asya asandigdhaæ tat-kÃryatvaæ samarthitaæ bhavati. 00405 anyathà kevalaæ tad-abhÃve na bhavati ity upadarÓane 00406 anyasya api tatra abhÃve sandigdham asya sÃmarthyam. anyat 00407 tatra samartham, tad-abhÃvÃt tan na bhÆtam. etan-niv­ttau 00408 punar niv­ttir yad­cchÃ-saævÃda÷, mÃt­-vivÃha-ucita-deÓa-janma÷ 00409 piï¬a kharjÆrasya deÓa-antare«u mÃt­-vivÃha-abhÃve 00410 abhÃva-vat. 00411 evaæ samarthitaæ tat tat-kÃryaæ sidhyati. siddhaæ 00412 sat sva-sambhavena tat-sambhavaæ sÃdhayati. kÃryasya kÃraïa- 00413 avyabhicÃrÃt. avyabhicÃre ca sva-kÃraïai÷ sarva-kÃryÃïÃæ 00414 sad­Óo nyÃya÷. evam asamarthanaæ kÃryahetÃv api sÃdhana- 00415 aÇga-avacanaæ tad-vÃdina÷ parÃjaya-sthÃnam, asamarthite 00416 tasmin kÃryatva-asiddher artha-antarasya tadbhÃva-apratibaddha- 00417 svabhÃvasya bhÃve tadbhÃva-niyama-abhÃvÃd Ãrabdha-artha- 00418 asiddhe÷, vastuta÷ kÃryasya apy upÃdÃne tad-apratipÃdanÃt. 00420 anupalabdhÃv api pratipattur upalabdhi-lak«aïa-prÃptasya 00421 anupalabdhi-sÃdhanaæ samarthanam, tÃd­Óyà eva anupalabdher 00422 asad-vyavahÃra-siddhe÷, anupalabdhi-lak«aïa-prÃptasya 00423 pratipatt­-pratyak«a-upalabdhi-niv­ttÃv apy abhÃva-asiddhe÷. 00501 tatra upalabdhi-lak«aïa-prÃpti÷ svabhÃva-viÓe«a÷ kÃraïa-antara- 00502 sÃkalyaæ ca. svabhÃva-viÓe«o yan na trividhena 00503 viprakar«eïa viprak­«Âam, yad anÃtma-rÆpa-pratibhÃsa-vivekena 00504 pratipatt­-pratyak«a-pratibhÃsa-rÆpam. tÃd­Óa÷ satsv 00505 anye«u upalambha-pratyaye«u tathà anupalabdho asad-vyavahÃra- 00506 vi«aya÷. tato anyathà sati liÇge saæÓaya÷. 00507 atra api sarvam evaævidham asad-vyavahÃra-vi«aya iti 00508 vyÃpti÷, kasyacid asato abhyupagame tal-lak«aïa-aviÓe«Ãt; na 00509 hy evaævidhasya asattvÃn abhyupagame anyatra tasya yoga÷. 00510 na hy evaævidhasya sata÷ satsv anye«u upalambha-kÃraïe«v 00511 anupalabdhi÷. anupalabhyamÃïaæ tv Åd­Óaæ na asti ity etÃvanmÃtra- 00512 nimitto ayam asad-vyavahÃra÷, anyasya tan-nimittasya 00513 abhÃvÃt. 00514 sarva-sÃmarthya-viveko nimittam iti cet, evam etat tasya eva 00515 sarva-sÃmarthya-vivekina evaæ pratÅti÷, anyasya tat-pratipatty- 00516 upÃya-abhÃvÃt. tat-pratipattau ca satyÃm asad-vyavahÃra 00517 iti idaæ tan-nimittam ucyate. 00518 buddhi-vyapadeÓa-arthakriyÃbhya÷ sad-vyavahÃro viparyaye 00519 ca asad-vyavahÃra iti cet, bhavati buddher yathokta-pratibhÃsÃyÃ÷ 00520 sad-vyavahÃra÷, viparyaye asad-vyavahÃra÷. 00521 pratyak«a-avi«aye tu syÃl liÇgajÃyà api kutaÓcit sad-vyavahÃra÷. 00522 asad-vyavahÃras tu tad-viparyaye anaikÃntika÷, viprak­«Âe 00523 arthe pratipatt­-pratyak«asya anyasya và pramÃïasya 00524 niv­ttÃv api saæÓayÃt. 00601 na ca sarve buddhi-vyapadeÓÃs tad-bheda-abhedau và vastu- 00602 sattÃæ vastu-bheda-abheda-sattÃæ và sÃdhayanti, asatsv api 00603 kathaæcid atÅta-anÃgata-Ãdi«u nÃnÃ-eka-arthakriyÃkÃri«u và arthe«u 00604 tad-bhÃva sthÃpanÃya nÃnÃ-ekÃtma-abhÃve api nÃnÃ-eka-rÆpÃïÃæ 00605 v­tte÷, rÃjà mahÃ-sammata÷ prabhavo rÃjavaæÓasya, ÓaÇkhaÓ 00606 cakravarttÅ mahÃ-sammata-nirmitasya yÆpasya utthÃpayitÃ, 00607 ÓaÓa-vi«Ãïam, rÆpaæ sanidarÓanaæ sapratigham, 00608 ghaÂaÓ ca iti. na hi sanidarÓana-Ãdi Óabdà nÃnÃ-vastu-vi«ayà ekatra 00609 upasaæhÃrÃt. 00610 nÃnÃ-vi«ayatve apy ekatra upasaæhÃras tan-nimittÃnÃn tatra 00611 samavÃyÃd iti cet, ÃyÃse vata ayaæ tapasvÅ padÃrtha÷ patito 00612 aneka-sambandhinam upak­tya-anekaæ Óabdam Ãtmani tebhya÷ 00613 samÃÓaæsan. sa yai÷ Óakti-bhedair anekaæ sambandhinam 00614 upakaroti tair eva anekaæ Óabdaæ kiæ na utthÃpayati. 00615 evaæ hy anena paraæpara-anusÃra-pariÓrama÷ parih­to 00616 bhavati nÃnÃ-Óabda-utthÃpana asÃmarthye nÃnÃ-sambandhy- 00617 upakÃro api mà bhÆt, anupakÃre hi te«Ãæ tat-sambandhità 00618 api na sidhyati. 00619 ghaÂa ity api ca rÆpa-Ãdaya eva bahava eka-arthakriyÃkÃriïa 00620 eka-Óabda-vÃcyà bhavantu, kim artha-antara-kalpanayÃ. 00621 bahavo api hy eka-artha-kÃriïo bhaveyuÓ cak«ur-Ãdi-vat. tat-sÃmarthya- 00622 sthÃpanÃya tatra eka-Óabda-niyogo api syÃd iti yuktaæ 00623 paÓyÃma÷. na ca ni÷prayojanà lokasya arthe«u Óabda-yojanÃ. 00624 tatra ye arthÃ÷ saha p­thag và eka-prayojanÃs te«Ãæ tadbhÃva- 00625 sthÃpanÃya hy eka-Óabdo niyujyate yadi, kiæ syÃt. tad-arthakriyÃ- 00701 Óakti-sthÃpanÃya niyuktasya samudÃya-Óabdasya eka- 00702 vacana-virodho api na asty eva. sahitÃnÃæ sà Óaktir ekà na 00703 pratyekam iti samudÃya-Óabda ekasmin samudÃye vÃcye 00704 eka-vacanaæ ghaÂa iti. jÃti Óabde«v arthÃnÃæ pratyekaæ 00705 sahitÃnÃæ ca Óakter nÃnÃ-ekà ca Óaktir iti, nÃnÃ-eka-Óakti-vivak«ÃyÃæ 00706 bahu-vacanam eka-vacanaæ ca icchÃto v­k«Ã v­k«a iti 00707 syÃt, yady e«a niyamo bahu«v eva bahu-vacanam, ekasminn 00708 eka-vacanam iti. asmÃkan tu sÃæketike«v arthe«u saæketa- 00709 vaÓÃd v­ttir ity anabhiniveÓa eva. 00710 nÃnÃ-eko rÆpa-Ãdir eka-Óabda-utthÃpane Óakta iti cet, kiæ vai 00711 puru«a-v­tter anapek«Ã÷ ÓabdÃn arthÃ÷ svayam utthÃpayanti, 00712 Ãhosvit puru«air Óabdà vyavahÃra-artham arthe«u 00713 niyujyante. svayam utthÃpane hi bhÃva-Óaktir aÓaktir và cintyeta, 00714 na ca tad yuktam. puru«ais te«Ãæ niyoge yathe«Âaæ 00715 niyu¤jÅrann iti kas tatra upÃlambha÷, nimittaæ ca niyogasya 00716 uktam eva. api ca yadi na rÆpa-ÃdÅnÃm ekena Óabdena sambandha÷, 00717 katham ekena e«Ãm ÃÓraya-abhimatena dravyeïa 00718 sambandha iti kevalam ayam asad-bhÆta-abhiniveÓa eva. 00719 na vayam eka-sambandha-virodhÃd ekaæ Óabdaæ na icchÃma÷, 00720 api tv abhinnÃnÃæ rÆpa-ÃdÅnÃæ ghaÂa-kambala-Ãdi«u nÃnÃ- 00721 arthakriyÃ-Óabda-virodhÃt ta eka-rÆpÃ÷ samudÃya-antara-asambhÃvinÅm 00722 arthakriyÃm eva na kuryu÷. tena tat-prakÃÓanÃya ekaikena 00723 api Óabdena na ucyeran. bhavatu nÃma kasyacid ayaæ 00724 väcchà bhaveyur eka-rÆpà rÆpa-Ãdaya÷ sarva-samudÃye«v iti. 00725 kim idaæ paraspara-vivikta-rÆpa pratibhÃsa-adhiyak«a-darÓanam 00726 enÃm upek«ate. ani«Âaæ ca idaæ rÆpa-ÃdÅnÃæ pratisamudÃyaæ 00727 svabhÃva-bheda-upagamÃt. 00801 yady anya eva rÆpa-Ãdibhyo ghaÂa iti eka÷ syÃt, 00802 kiæ syÃt. astu, pratyak«asya sato arÆpa-Ãdi-rÆpasya tad-vivekena buddhau 00803 svarÆpeïa pratibhÃsena kim Ãvaraïam. pratibhÃsamÃnÃÓ 00804 ca vivekena pratyak«Ã arthà d­Óyante ap­thagdeÓatve 00805 api gandha-rasa-Ãdaya÷, vÃta-Ãtapa-sparÓa-ÃdayaÓ ca eka-indriya-grÃhyatve 00806 api. idam eva ca pratyak«asya pratyak«atvam, yad 00807 anÃtma-rÆpa-vivekena svarÆpasya buddhau samarpaïam. 00808 ayaæ punar ghaÂo amÆlya-dÃna-krayÅ, ya÷ svarÆpaæ ca na upadarÓayati 00809 pratyak«atÃæ ca svÅkartum icchati. etena buddhi- 00810 Óabda-Ãdayo api vyÃkhyÃtà yadi tais tat-sÃdhanam i«yate. na ca 00811 pratyak«asya anabhibhave rÆpa-anupalak«aïam, yena tat-sÃdhanÃya 00812 liÇgam ucyate. apratyak«atve apy apramÃïasya sattÃ- 00813 upagamo na yukta÷. tan na rÆpa-Ãdibhyo anyo ghaÂa÷. evaæ 00814 tÃvan na buddhi-vyapadeÓÃbhyÃæ sattÃ-vyavahÃra÷ sattÃ- 00815 bheda-abheda-vyavahÃro và ata eva na tad-viparyayÃd viparyaya÷. 00817 arthakriyÃtas tu sattÃ-vyavahÃra÷ syÃt, na sattÃ-bheda-abheda- 00818 vyavahÃra÷, ekasya apy aneka-arthakriyÃ-darÓanÃt, yathà 00819 pradÅpasya vij¤Ãna-varti-vikÃra-jvÃlÃ-antara-utpÃdanÃni, anekasya 00820 api cak«ur-Ãder eka-vij¤Ãna-kriyÃ-darÓanÃt. 00821 na brÆmo arthakriyÃ-bheda-mÃtreïa sattÃ-bheda iti, kiæ 00822 tarhi ad­«Âa-arthakriyÃ-bhedena. yà arthakriyà yasminn ad­«Âà 00823 punar d­Óyate sà sattÃ-bhedaæ sÃdhayati, yathà m­dy ad­«Âà 00824 saty udaka-dhÃraïa-Ãdy-arthakriyà ghaÂe d­ÓyamÃnÃ, ad­«Âà api 00825 tantu«u prÃvaraïa-Ãdy-arthakriyà paÂe d­Óyata iti sattÃ- 00826 bheda÷. 00901 sidhyati evam artha-antaram, tathà apy avayavÅ na sidhyati. 00902 yathÃpratyayaæ saæskÃra-santatau svabhÃva-bheda-utpatter 00903 arthakriyÃ-bheda÷, araïi-nirmathana-avasthÃ-bhedÃd iva agne÷ 00904 sthÆla-karÅ«a-t­ïa-këÂha-dahana-Óakti-bheda÷. tathà yathÃpratyayaæ 00905 svabhÃva-bheda-utpattes tantv-Ãdi«v arthakriyÃ-bheda÷. 00906 etena buddhi-vyapadeÓa-bheda-abhedau vyÃkhyÃtau. 00907 tatra yad uktam arthakriyÃta÷ sattÃ-vyavahÃra-siddhi÷, 00908 viparyayÃd viparyaya iti satyam etat. sa eva tu viparyayo 00909 anupalabdhi-lak«aïa-prÃpte«u na sidhyati. tatra punar idam 00910 anicchato apy ÃyÃtam, yasya idaæ sÃmarthyam upalabdhi-lak«aïa- 00911 prÃptaæ san na upalabhyate, so asad-vyavahÃra-vi«aya÷ 00912 sÃmarthya-lak«aïatvÃt sattvasya iti. tathà api ko atiÓaya÷ pÆrvakÃd 00913 asya. na hi svabhÃvÃd artha-antaraæ sÃmarthyam, tasya 00914 upalabdhi-lak«aïa-prÃptasya yo anupalambha÷ sa svabhÃvasya 00915 eva iti pÆrvakà eva iyam anupalabdhi÷. tasmÃd anena kvacit 00916 ke«Ãæcid asad-vyavahÃram abhyupagacchatà ato anupalambhÃd 00917 abhyupagantavyo na và kvacid viÓe«a-abhÃvÃt. so 00918 anyatra api tathÃvidhe aviÓi«Âa iti so api tathà astv iti vyÃpti÷: 00919 sarva evaævidho anupalabdho asad-vyavahÃra-vi«aya iti. 00920 na eva kaÓcit kvacit kathaæcid anupalabdho apy asad-vyavahÃra- 00921 vi«aya iti cet, sarvasya sarva-rÆpÃïÃæ sarvadà aniv­tte÷ 00922 sarvaæ sarvatra sarvadà samupayujyeta. idaæ ca na 00923 syÃt: idam ata÷, nÃta idam, iha idam, iha na idam, idÃnÅm 00924 idam, idÃnÅæ na idam, idam evam, idaæ na evam iti, kasyacid 00925 api rÆpasya kathaæcid kvacit kadÃcid viveka-hetor abhÃvÃt. 00926 ananvaya-vyatirekaæ viÓvaæ syÃt, bheda-abhÃvÃt. 01001 avasthÃ-niv­tti-prav­tti-bhedebhyo vyavasthà iti cet, nanu 01002 ta eva sarva-vi«ayasya asad-vyavahÃrasya abhÃvÃn na sambhavanti, 01003 yatas tebhyo vyavasthà syÃt. kvacid vi«aye asad-vyavahÃra- 01004 upagame sa kuta iti vaktavyam. na hy anupalambhÃd 01005 anyo vyavaccheda-hetur asti, vidhi-prati«edhÃbhyÃæ vyavacchede 01006 sarvadà anupalambhasya eva sÃdhanatvÃt. anupalambhÃd 01007 eva tad-abhyupagame sa yatra eva asti sarvo asad-vyavahÃra- 01008 vi«aya iti vaktavyam, viÓe«a-abhÃvÃt. 01009 sarva-pramÃïa-niv­ttir anupalabdhi÷. sà yatra so asad-vi«aya 01010 i«Âa iti cet, sukumÃra-praj¤o devÃnÃæpriyo na sahate 01011 pramÃïa-cintÃ-vyavahÃra-parikleÓaæ yena na atra Ãdaraæ k­tavÃn. 01012 na hy anumÃna-Ãdi-niv­ttir abhÃvaæ gamayati vyabhicÃrÃt, 01013 na sarva-pratyak«a-niv­ttir asiddhe÷, na Ãtma-pratyak«a-aviÓe«a- 01014 niv­ttir api viprak­«Âe«u. tasmÃt svabhÃva-viÓe«o yata÷ 01015 pramÃïÃn niyamena sad-vyavahÃraæ pratipadyate, tan-niv­ttis 01016 tasya asad-vyavahÃraæ sÃdhayati, tat-svabhÃva-sattÃyÃs tat- 01017 pramÃïa-sattayà vyÃpte÷. na ca upalabdhi-lak«aïa-prÃptasya arthasya 01018 pratyak«Ãd anya-upalabdhir yena anumÃnÃd asya upalabdhi÷ 01019 syÃt. na ca tad-rÆpa-anyathÃbhÃvam antareïa apratyak«atÃ- 01020 anyathÃbhÃve ca tad eva na syÃt. 01021 api ca kuta idam amantra-o«adham indrajÃlaæ bhÃvena 01022 Óik«itam, yad ayam ajÃta-ana«Âa-rÆpa-atiÓayo avyavadhÃna-adÆra- 01101 sthÃnas tasya eva tad-avasthà indriya-Ãder eva puru«asya kadÃcit 01102 pratyak«o apratyak«aÓ ca, yena kadÃcit asya anumÃnam upalabdhi÷ 01103 kadÃcit pratyak«aæ kadÃcid Ãgama÷, etasminn eva anatiÓaye 01104 amÅ«Ãæ prakÃrÃïÃæ virodhÃt. 01105 na anatiÓaya eka-atiÓaya-niv­ttyà apara-atiÓaya-utpattyà ca vyavahÃra- 01106 bheda-upagamÃt. so atiÓayas tasya ÃtmabhÆto ananvayo nivartamÃna÷ 01107 pravartamÃnaÓ ca kathaæ na svabhÃva-nÃnÃtvam 01108 Ãkar«ayati sukha-du÷kha-vat. sÃnvayatve ca kà kasya 01109 prav­ttir niv­ttir và iti yat kiæcid etat. 01110 athavà yadi kasyacit svabhÃvasya prav­tti-niv­ttÅ svayam 01111 abhyanuj¤Ãyete, tad eva paro bruvÃïa÷ kim iti na anumanyate. 01112 tasya niranvaya-upajanana-vinÃÓa-upagamÃd iti cet, ko 01113 ayam anvayo nÃma bhÃvasya janma-vinÃÓayo÷. Óakti÷, sà asty 01114 eva prÃg api janmano nirodhÃd apy Ærdhvam. tena ayaæ na apÆrva÷ 01115 sarvathà jÃyate, na pÆrvo vinÃÓyati iti. yadi sà sarvadà anatiÓayà 01116 kim idÃnÅm atiÓayavat yat k­to ayaæ vyavahÃra-vibhÃga÷. 01117 tà avasthà atiÓayavatya iti cet tà avasthÃ÷ sà ca 01118 Óakti÷, kim eko bhÃva Ãhosvin nÃnÃ. ekaÓ cet, katham idÃnÅm 01119 idam ekatra avibhakta-Ãtmani ni«paryÃyaæ paraspara-vyÃhataæ 01120 yok«yate: janma-ajanma niv­ttir aniv­ttir ekatvaæ nÃnÃtvaæ 01121 pratyak«atÃ-apratyak«atà arthakriyÃ-upayogo anupayogaÓ 01122 ca ity Ãdi. 01201 asti paryÃyo avasthà Óaktir iti tena avirodha iti cet, vismaraïa- 01202 ÓÅlo devÃnÃæpriya÷ prakaraïaæ na lak«ayati. Óaktir 01203 avasthà ity eko bhÃvo avibhÃga iti pak«e ayaæ virodha ukta÷. 01204 atha asty anayor vibhÃgo na kaÓcid virodha÷, kevalaæ 01205 sÃnvayau bhÃvasya janma-vinÃÓÃv iti na syÃt, yasmÃd yasya anvayo 01206 na tasya janma-vinÃÓau yasya ca tau na tasya anvaya÷. 01207 tayor abhedÃd ado«a iti cet, anuttaraæ bata, do«a-saÇkaÂam 01208 atrabhavÃn d­«Âi-rÃgeïa praveÓyamÃno api na ÃtmÃnaæ 01209 cetayati. abhedo hi nÃma-aikyaæ tÃv iti ca bheda-adhi«ÂhÃno 01210 bhÃviko vyavahÃra÷. niv­tti-prÃdurbhÃvayor aniv­tti-prÃdurbhÃvau 01211 sthitÃv, asthitir ity Ãdikaæ nÃnÃtva-lak«aïaæ ca 01212 kathaæ yojyate. e«a hi bhÃvÃnÃæ bheda etad-virahaÓ ca abhedo 01213 yathà sukha-Ãdi«u Óakty- avasthayoÓ ca ekÃtmani. anyathà 01214 bheda-abheda-lak«aïa-abhÃvÃd bheda-abhedayor avyavasthà syÃt 01215 sarvatra. 01216 tadÃtmani prÃdurbhÃvo abheda÷, viparyaye bheda÷, yathà 01217 m­d-Ãtmani prÃdurbhavato ghaÂasya tasmÃd abheda÷. 01218 bhedaÓ ca viparyaye sukha-du÷khayor iti, idaæ bheda- 01219 abheda-lak«aïam, tena avirodha iti cet, na vai m­dÃtmani 01220 ghaÂasya prÃdurbhÃva÷, kiæ tarhi m­dÃtmà eva kaÓcit 01221 ghaÂa÷. na hy ekas trailokye m­d-ÃtmÃ, prativij¤apti-pratibhÃsa- 01222 bhedÃt dravya-svabhÃva-bhedÃt. evaæ hy asya api sukha-Ãdi«u 01223 caitanye«u ca bheda-avagama÷ samartho bhavati, yady 01224 evaæ bheda÷ syÃt. 01301 saty apy etasmin kasyacid Ãtmano anvayÃd aikyam iti 01302 cet, sukha-Ãdi«v apy ayaæ prasaÇga÷ caitanye«u ca. na ca ghaÂa- 01303 Ãdi«v api sarva-Ãtmanà anvayo avaiÓvarÆpya-sahotpatty-Ãdi-prasaÇgÃt. 01304 na ca ghaÂaæ m­d-ÃtmÃnaæ ca kaÓcid vivekena upalak«ayati. 01305 yena evaæ syÃd idam iha prÃdurbhÆtam iti. na hy 01306 adhi«ÂhÃna-adhi«ÂhÃninor vivekena anupalak«aïe evaæ bhavati. 01307 na ca Óakte÷ Óakty-Ãtmani prÃdurbhÃva iti tasyÃ÷ svÃtmano 01308 abhedo na syÃt. 01309 etena pariïÃma÷ pratyukta÷, yo api hi kalpayet, yo yasya 01310 pariïÃma÷, sa tasmÃd abhinna iti, na hi Óakter Ãtma-apariïÃma 01311 iti, kiæ ca idam uktaæ bhavati pariïÃma iti. avasthitasya 01312 dravyasya dharma-antara-niv­ttir dharma-antara-prÃdurbhÃvaÓ 01313 ca pariïÃma÷ yat tad dharma-antaraæ nivartate 01314 prÃdurbhavati ca, kiæ tat tad eva avasthitaæ dravyaæ syÃt. 01315 tato artha-antaraæ và anya-vikalpa-abhÃvÃt. 01316 yadi tat tad eva, tasya avasthÃnaæ na niv­tti-prÃdurbhÃvÃv 01317 iti kasya tÃv iti vaktavyam. avasthitasya dharma-antaram iti 01318 ca na sidhyati. na hi tad eva tasya anapÃÓrita-vyapek«a-abhedaæ 01319 dharma-antaraæ bhavati. 01320 atha dravyÃd artha-antaraæ dharma÷, tadà tasya niv­tti- 01321 prÃdurbhÃvÃbhyÃæ na dravyasya pariïati÷. na hy artha-antaragatÃbhyÃæ 01322 niv­tti-prÃdurbhÃvÃbhyÃm artha-antarasya pariïati÷, 01323 caitanye api prasaÇgÃt. 01401 dravyasya dharma iti ca vyapadeÓo na sidhyati sambandha- 01402 abhÃvÃt. na hi kÃryakÃraïabhÃvÃd anyo vastu-sambandho 01403 asti. na ca anayo÷ kÃryakÃraïabhÃva÷, svayam atadÃtmano 01404 atat-kÃraïatvÃt, dharmasya dravyÃd artha-antara-bhÆtatvÃt. 01406 arthÃntaratve api dharma-kÃraïatve dharma-antarasya 01407 kÃryasya utpÃdanÃd dravyasya pariïÃma iti i«Âaæ syÃt. tad aviruddham 01408 anyasya api, hetu-phala-santÃne m­d-dravya-Ãkhye pÆrvakÃn 01409 m­t-piï¬a-dravyÃt kÃraïÃd uttarasya ghaÂa-dravyasya 01410 kÃryasya utpattau m­d-dravyaæ pariïatam iti vyavahÃrasya upagamÃt. 01411 na ca dharmasya dravyÃt tattvÃnyatvÃbhyÃm anyo 01412 vikalpa÷ sambhavati, ubhayathà api na pariïÃma÷. 01413 na nirvivekaæ dravyam eva dharma÷, na api dravyÃd 01414 artha-antaram, kiæ tarhi, dravyasya saæniveÓo avasthÃ-antaram, 01415 yathà aÇgulÅnÃæ mu«Âi÷. na hy aÇguly eva nirvivekà mu«Âi÷, 01416 prasÃritÃnÃm amu«ÂitvÃt, na apy artha-antaram, p­thak-svabhÃvena 01417 anupalabdher iti cet, na, mu«Âer aÇguli-viÓe«atvÃt. aÇgulya 01418 eva hi kÃÓcin mu«Âi÷, na sarvÃ÷. na hi prasÃrità aÇgulyo 01419 nirviveka-svabhÃvà mu«Ây-aÇgulya÷, avasthÃ-dvaye api ubhaya- 01420 pratipatti-prasaÇgÃt. ya eva hi khalu viveka÷ svabhÃvabhÆta÷, 01421 sa eva vastu-bheda-lak«aïaæ sukha-du÷kha-vat. parabhÆte 01501 ca viveka-utpÃde aÇgulya÷ prasÃrità eva upalabhyeran, na hi 01502 svayaæ svabhÃvÃd acyutasya artha-antara-utpÃde anyathÃ-upalabdhi÷, 01503 atiprasaÇgÃt 01504 nanu uktaæ na dravyam eva nirvivekam avasthÃ, na api 01505 dravyÃd artha-antaram iti. uktam idam, na punar yuktam, na 01506 hi sato vastunas tattvÃnyatve muktvà anya÷ prakÃra÷ sambhavanti, 01507 tayor vastuni paraspara-parihÃra-sthita-lak«aïatvena 01508 eka-tyÃgasya apara-upÃdÃna-nÃntarÅyakatvÃt. aÇgulÅ«u puna÷ 01509 pratik«aïa-vinÃÓinÅ«v anyà eva prasÃritÃ÷, anyà mu«Âi÷. 01510 tatra mu«Ây-Ãdi-Óabdà viÓe«a-vi«ayÃ÷, aÇgulÅ-Óabda÷ sÃmÃnya- 01511 vi«aya÷, bÅja-aÇkura-Ãdi-Óabda-vat vrÅhy-Ãdi-Óabda-vac ca. tena aÇgulya÷ 01512 prasÃrità na mu«Âi÷. 01513 tad yadi prÃg asad eva kÃraïe kÃryaæ bhavet, kiæ na 01514 sarva÷ sarvasmÃd bhavati. na hy asattve kaÓcid viÓe«a iti. 01515 nanu sarvatra sarvasya sattve apy ayaæ tulyo do«a÷. na hi 01516 sattve kaÓcid viÓe«a÷. viÓe«e và sa viÓe«as traiguïyÃd 01517 bhinna÷ syÃt, tadbhÃve viÓe«asya ananvayÃt. sataÓ ca sarvÃtmanà 01518 ni«panna-avasthÃyÃm iva kiæ jÃyate. sÃdhana-vaiphalyaæ 01519 ca, sÃdhyasya kasyacid abhÃvÃt yasya kasyacid atiÓayasya 01520 tatra kathaæcid asata utpattau, so atiÓayas tatra asan 01521 kathaæ jÃyate. jÃtau và sarva÷ sarvasmÃj jÃyeta iti tulya÷ paryanuyoga÷. 01601 na atiÓayas tatra sarvathà na asti, kathaæcit sata eva bhÃvÃd 01602 iti cet, yathà na asti, sa prakÃras tatra asan kathaæ jÃyeta. 01603 na ca sarvathà sata÷ kaÓcij janma-artha ity uktam. 01604 asato api kÃryasya kÃraïÃd utpÃde, yo yaj-janana-svabhÃva÷, 01605 tata eva tasya janma, na anyasmÃd iti niyama÷. 01606 tasya api sa svabhÃva-niyama÷ sva-hetor ity anÃdi-bhÃva-svabhÃva- 01607 niyama÷. 01608 api ca, yadi m­t-piï¬e ghaÂo asti, kathaæ tad-avasthÃyÃæ 01609 na paÓcÃd-vad upalabdhi÷, tad-arthakriyà vÃ. vyakter aprÃdurbhÃvÃd 01610 iti cet, tasya eva tad-arthakriyÃ-Ãdi-bhÃve ghaÂatvÃt, 01611 tad-rÆpasya ca prÃg asattvÃt, kathaæ ghaÂo asti. na hi rÆpa-antarasya 01612 sattve rÆpa-antaram asti. na ca rÆpa-pratibhÃsa-bhede vastv- 01613 abhedo yukta÷, atiprasaÇgÃt. 01614 tasmÃd ya upalabdhi-lak«aïa-prÃpta-svabhÃvo anupalabdha÷, 01615 sa na asty eva. na hi tasya tat-svabhÃva-sthitÃv anupalabdhi÷. 01616 tad-asthitiÓ ca atattvaæ. paraspara-svabhÃva-asthitayor 01617 iva du÷kha-sukhayor iti vyÃptir asad-vyavahÃra-niÓcayena 01618 anupalabdhi-viÓe«asya. 01619 tena anupalabdhyà kasyacid vyavacchedaæ prasÃdhayatà 01620 tasya yathokta-upalabdhi-lak«aïa-prÃptir upadarÓaniyÃ. upadarÓya- 01621 anupalabdhi-nirdeÓa÷ samarthanaæ svabhÃva-anupalabdhau. 01622 vyÃpaka-anupalabdhÃv api dharmayor vyÃpyavyÃpakabhÃvaæ 01623 prasÃdhya vyÃpakasya niv­tti-prasÃdhanaæ samarthanam. 01624 kÃraïa-anupalabdhÃv api kÃryakÃraïabhÃvaæ 01625 prasÃdhya kÃraïasya niv­tti-prasÃdhanaæ samarthanam. tad- 01626 viruddha-upalabdhi«v api dvayor viruddhayor ekasya viruddhasya 01627 upadarÓanaæ samarthanam. 01701 evam anupalabdhau sÃdhana-aÇgasya asamarthanaæ sÃdhana- 01702 aÇga-avacanaæ tad vÃdino nigrahasthÃnam, asamarthane 01703 tasmin sÃdhya-asiddhe÷. 01704 athavà sÃdhyate tena pare«Ãm apratÅto artha iti sÃdhanaæ 01705 trirÆpa-hetu-vacana-samudÃya÷. tasya aÇgaæ pak«a-dharma- 01706 Ãdi-vacanam. tasya ekasya apy avacanam asÃdhana-aÇga-vacanam. 01707 tad api vÃdino nigrahasthÃnam tad-avacane hetu-rÆpasya 01708 eva avacanena siddher abhÃvÃt. 01709 athavà tasya eva sÃdhanasya yan na aÇgaæ pratij¤Ã-upanaya- 01710 nigamana-Ãdi, tasya asÃdhana-aÇgasya sÃdhana-vÃkye upÃdÃnaæ 01711 vÃdino nigrahasthÃnam, vyartha-abhidhÃnÃt. 01712 anvaya-vyatirekayor và sÃdharmyavati vaidharmyavati 01713 ca sÃdhana-prayoga ekasya eva abhidhÃnena siddher bhÃvÃt, 01714 dvitÅyasya asÃmarthyam iti tasya apy asÃdhana-aÇgasya abhidhÃnaæ 01715 nigrahasthÃnam vyartha-abhidhÃnÃd eva. 01716 nanu ca vi«aya-upadarÓanÃya pratij¤Ã-vacanam asÃdhana-aÇgam 01717 apy upadeyam eva. na, vaiyarthyÃt. asaty api pratij¤Ã- 01718 vacane yathoktÃt sÃdhana-vÃkyÃd bhavaty eva i«Âa-artha-siddhir 01719 ity apÃrthakaæ tasya upÃdÃnam. yadi ca vi«aya-upadarÓanam 01720 antareïa pratÅter anutpatti÷, kathaæ na pratij¤Ã sÃdhana- 01721 avayava÷. na hi pak«a-dharma-Ãdi-vacanasya api pratÅti-hetu- 01722 bhÃvÃd anya÷ sÃdhana-artha÷. sa pratij¤Ã-vacane api tulya iti 01723 kathaæ na sÃdhanam. 01801 kevalasya asÃmarthyÃd asÃdhanatvam iti cet, tat tulyaæ 01802 pak«a-dharma-vacanasya api iti tad api na sÃdhana-avayava÷ syÃt. 01803 na hi pak«a-dharma-vacanÃt kevalÃt pratipatter utpatti÷. 01804 etena saæÓaya-utpatti÷ pratyuktÃ, pak«a-dharma-vacanÃd api 01805 kevalÃd apradarÓite sambandhe saæÓaya-utpatte÷. tasmÃd 01806 vyartham eva sÃdhana-vÃkye pratij¤Ã-vacana-upÃdÃnaæ vÃdino 01807 nigrahasthÃnam. 01808 athavà sÃdhanasya siddher yan na aÇgam asiddho viruddho 01809 anaikÃntiko và hetvÃbhÃsa÷. tasya api vacanaæ vÃdino 01810 nigrahasthÃnam asamartha-upÃdÃnÃt. 01811 tathà sÃdhya-Ãdi-vikalasya ananvaya-apradarÓita-anvaya-Ãder api 01812 d­«ÂÃntÃbhÃsasya asÃdhana-aÇgasya vacanam api vÃdino nigrahasthÃnam, 01813 asamartha-upÃdÃnÃd eva. na hi tair heto÷ sambandha÷ 01814 Óakyate pradarÓayitum, apradarÓanÃd asÃmarthyam. 01816 athavà siddhi÷ sÃdhanam tad-aÇgaæ dharmo yasya arthasya 01817 vivÃda-ÃÓrayasya vÃda-prastÃva-heto÷, sa sÃdhana-aÇga÷. 01818 tad-vyatirekeïa aparasya apy ajij¤Ãsitasya viÓe«asya ÓÃstra-ÃÓraya- 01819 vyÃja-Ãdibhi÷ prak«epo gho«aïaæ ca para-vyÃmohana-anubhëaïa- 01820 Óakti-vighÃta-Ãdi-heto÷. tad apy asÃdhana-aÇga-vacanaæ 01901 vÃdino nigrahasthÃnam, aprastuta-abhidhÃnÃt, tathà viÓe«a-sahitasya 01902 arthasya prativÃdino ajij¤ÃsitatvÃt. jij¤ÃsÃyÃm ado«a÷. 01903 jij¤Ãsitaæ punar arthasya anyasya prasaÇga-paraæparayà 01904 ye«a panna-Ãdinà bahi÷ prativÃdina÷ prÃÓnikÃnÃæ ca 01905 nyÃyadarÓinÃm iti. ebhi÷ kathÃ-viccheda eva karaïÅya÷, na 01906 hi kaÓcid artha÷ kvacit kriyamÃïa-prasaÇge na prayujyate, 01907 nairÃtmyavÃdinas tu tat-sÃdhane n­tya-gÅty-Ãder api tatra 01908 prasaÇgÃt. 01909 yathà pratij¤Ã-abhidhÃna-pÆrvakaæ kaÓcit kuryÃt. na asty 01910 Ãtmà iti vayaæ bauddhà brÆma÷. ke bauddhÃ÷. ye buddhasya 01911 bhagavata÷ ÓÃsanam abhyupagatÃ÷. ko buddho bhagavÃn. 01912 yasya ÓÃsane bhadanta-aÓvagho«a÷ pravrajita÷. ka÷ punar 01913 bhadanta-aÓvagho«a÷. yasya rëÂra-pÃlaæ nÃma nÃÂakam. 01914 kÅd­Óaæ rëÂra-pÃlaæ nÃma nÃÂakam iti prasaÇgaæ k­tvà 01915 nÃndyante tata÷ praviÓati sÆtradhÃra iti paÂhen n­tyed 01916 gÃyec ca. prativÃdÅ taæ ca sarva-prasaÇgaæ na anukartuæ 01917 samartha iti parÃjita÷ syÃd iti. 01918 sabhya÷ sÃdhu-sammatÃnÃæ vidu«Ãæ tattva-cintÃ-prakÃra÷. 01919 na ca evaæ prastutasya paryavasÃnaæ sambhavati, aniÓcaya- 01920 phalatvÃd anÃrambha eva vÃdasya. 02001 kathaæ ca evaæ jaya-parÃjayau, prativÃdino apy ananubhëaïasya 02002 evaæprakÃrasya prasaÇgasya vistareïa anubhëaïa- 02003 vyÃjena sambhavÃd aniÓcitatvÃc ca. tasmÃt pratij¤Ã-vacanam 02004 eva tÃvan na nyÃyyam. kuta÷ punar tatra ajij¤Ãsita- 02005 viÓe«a-prasaÇga-upanyÃsas tad-vyÃkhyÃ-prasaÇga-vitatha-pralÃpaÓ 02006 ca. sarvaÓ ca ayaæ prakÃro durmatibhi÷ ÓaÂhair nyÃya-sÃmarthyena 02007 artha-pratipÃdane asamarthai÷ pravartita÷. yathà 02008 puru«a-atiÓaya-pÆrvakÃni tanu-karaïa-bhuvana-ÃdÅni iti pratij¤Ãya 02009 tanu-karaïa-bhuvana-vyÃkhyÃ-vyÃjena sakala-vaiÓe«ika-ÓÃstra-artha- 02010 gho«aïam, nitya÷ Óabdo anityo và iti vÃde dvÃdaÓa-lak«aïa- 02011 prapa¤ca-prakÃÓana-ÓÃstra-praïetur jaimini-pratij¤ata-tattva- 02012 nityatÃ-adhikaraïa-Óabda-ghaÂa-anyatara-sadvitÅyo ghaÂa iti 02013 pratij¤Ãm uparacayya dvÃdaÓa-lak«aïa-artha-vyÃkhyÃnam. sarvo 02014 ayaæ durmatÅnÃm asÃmarthya-pracchÃdana-upÃya÷, na tu 02015 satyair asty upeta÷, tattva-parÅk«ÃyÃæ phala-Ãdi-pratisaraïa- 02016 daï¬a-prayoga-ÃdÅnÃm ayuktatvÃt. 02017 bhavaty eva nÃÂaka-Ãdi-gho«aïe artha-antara-gamanÃt parÃjaya 02018 iti cet, anyasya apy ajij¤Ãsitasya kiæ na bhavati. na hi 02019 asya api kÃcid vivak«ita-sÃdhya-dharma-siddhau nÃntarÅyakatÃ. 02020 yathà hetu-pratyaya-pÃratantrya-lak«aïa-saæskÃra-du÷khatÃ- 02021 Ãdi-siddhim antareïa na anityatÃ-siddhi÷, tathÃvidhas tu 02022 dharma÷ p­thag anukto api sÃdhya-dharme antarbhÃvÃt pak«Åk­ta 02023 eva iti na p­thag asya upanyÃso vyÃkhyÃnaæ vÃ. tasmÃd 02101 evaævidhasya api tadÃnÅæ prativÃdinà ajij¤Ãsitasya arthasya 02102 pratij¤ÃyÃm anyatra và upanyÃso vyÃkhyÃnaæ và artha-antara- 02103 gamanÃn nigrahasthÃnam eva. tena jij¤Ãsita-dharma-mÃtram 02104 eva sÃdhana-aÇgaæ vÃcyam. na prasaÇga upak«eptavya÷, 02105 tad-upak«epe atiprasaÇgÃt. 02106 evam asÃdhana-aÇga-vacanaæ vÃdino nigrahasthÃnaæ prativÃdinà 02107 tathÃbhÃve pratipÃdite, anyathà dvayor ekasya api 02108 na jaya-parÃjayÃv iti. 02109 ado«a-udbhÃvanaæ prativÃdino nigrahasthÃnam. vÃdinà 02110 sÃdhane prayukte abhyupagata-uttara-pak«o yatra vi«aye prativÃdÅ 02111 yadà na do«am udbhÃvayati tadà parÃjito vaktavya÷. 02112 sÃdhana-do«Ã÷ punar nyÆnatvam asiddhir anaikÃntikatà 02113 vÃdina÷ sÃdhayitum i«Âasya arthasya viparyaya-sÃdhanam 02114 a«ÂÃdaÓa d­«ÂÃnta-do«aÓ ca. te«Ãm anudbhÃvanam apratyÃyanam 02115 apratipÃdanaæ prativÃdina÷ parÃjaya-adhikaraïam. 02116 tat puna÷ sÃdhanasya nirdo«atvÃt, sado«atve api prativÃdino 02117 aj¤ÃnÃt pratipÃdana-asÃmarthyÃd vÃ. na hi du«Âa-sÃdhana-abhidhÃne 02118 api vÃdina÷ prativÃdino apratipÃdite do«e parÃjaya- 02119 vyavasthÃpanà yuktÃ, tayor eva paraspara-sÃmarthya-upaghÃta- 02120 apek«ayà jaya-parÃjaya-vyavasthÃpanÃt. kevalaæ hetvÃbhÃsÃd 02121 bhÆta-pratipatter abhÃvÃd apratipÃdakasya jayo api na asty 02122 eva. na hi tattva-cintÃyÃæ kaÓcic chala-vyavahÃra÷. 02201 yady evaæ kiæ na parÃjaya÷, tattva-siddhi-bhraæÓÃt. 02202 na anirÃkaraïÃt. nirÃkaraïaæ hi tasya anyena parÃjaya÷, na 02203 siddhy-abhÃva÷, pratiyogy-anapek«aïÃt siddhy-abhÃvasya, 02204 sÃdhana-abhÃve asaty api pratiyogini bhÃvÃt. pratiyoginaÓ ca 02205 tan-nirÃkaraïe asÃmarthyÃt parÃjayasya anutpatter aparÃjaya÷. 02206 tasmÃd ayam asamartha-sÃdhana-abhidhÃyy api pareïa 02207 tathÃbhÃve apratipÃdite aparÃjito vaktavya÷. 02208 chala-vyavahÃre api vijigÅ«ÆïÃæ vÃda iti cet, na, durjana- 02209 vipratipatty-adhikÃre satÃæ ÓÃstra-prav­tte÷. na hi para-anugraha- 02210 prav­ttà mithyÃ-pralÃpa-Ãrambha-Ãtma-utkar«a-para-paæsana- 02211 ÃdÅn asad-vyavahÃrÃn upadiÓanti. na ca para-vipaæsanena 02212 lÃbha-satkÃra-Óloka-upÃrjanaæ satÃm ÃcÃra÷. na api tathÃ-prav­ttebhya÷ 02213 sva-hasta-dÃnena prÃïinÃm upatÃpanaæ sat-sammatÃnÃæ 02214 ÓÃstrakÃra-sabhÃsadÃæ yuktam. na ca nyÃya-ÓÃstrÃïi 02215 sadbhir lÃbha-Ãdy-upÃrjanÃya praïÅyante. tasmÃn na yoga-vihita÷ 02216 kaÓcid vijigÅ«u-vÃdo nÃma. para-anugraha-prav­ttÃs tu santo 02217 vipratipannaæ pratipÃdayanto nyÃyam anusareyu÷ sat- 02218 sÃdhana-abhidhÃnena bhÆta-do«a-udbhÃvanena vÃ, sÃk«i-pratyak«aæ 02219 tasya eva anuprabodhÃya. tad eva nyÃya-anusaraïaæ satÃæ 02220 vÃda÷, ukta-nyÃye tattva-arthÅ cet pratipadyeta, tad-apratipattÃv 02221 apy anyo na pratipadyeta iti. 02222 tattva-rak«aïa-arthaæ sadbhir upahartavyam eva chala-Ãdi 02223 vijigÅ«ubhir iti cet, na, nakha-capeÂa-Óastra-prahÃra-ÃdÅpana-Ãdibhir 02224 api iti vaktavyam. tasmÃn na jyÃyÃn ayaæ tattva-rak«aïa- 02301 upÃya÷. sÃdhana-prakhyÃpanaæ satÃæ tattva-rak«aïa-upÃya÷ 02302 sÃdhana-ÃbhÃsa-dÆ«aïaæ ca, tad-abhÃve mithyÃ-pralÃpÃd atra 02303 para-upatÃpa-vidhÃne api tattva-aprati«ÂhÃpanÃt. anyathà api nyÃya- 02304 upavarïane vidvat-prati«ÂhÃnÃt. tasmÃt para-anugrahÃya 02305 tattva-khyÃpanaæ vÃdino vijaya÷, bhÆta-do«a-darÓanena mithyÃ- 02306 pratipatti-nivartanaæ prativÃdina÷. 02307 athavà yo na do«a÷ sÃdhanasya tad-bhÃve api vÃdinà sÃdhayitum 02308 i«Âasya arthasya siddher vighÃta-abhÃvÃt, tasya udbhÃvanaæ 02309 prativÃdino nigraha-adhikaraïam, mithyÃ-uttara-abhidhÃnÃt. 02311 yathà sÃdhyatayà ani«Âo api vÃdino dharma÷, ÓÃstra-upagamÃt 02312 sÃdhya iti tad-viparyÃsena virodha-udbhÃvanam. na asty 02313 Ãtmà iti tava pratij¤Ã-padayor virodha iti pratij¤Ã-do«a-udbhÃvanam. 02314 prayatnÃnantarÅyaka÷ Óabdo anitya÷ prayatnÃnantarÅyakatvÃd 02315 iti hetor dharma-viÓe«atvÃt pratij¤ÃrthaikadeÓa ity 02316 asiddha-udbhÃvanam, sarvÃïi sÃdharmya-vaidharmya-sama-ÃdÅni 02317 jÃty-uttarÃïi ity evam-Ãder do«asya udbhÃvanam ado«a-udbhÃvanam. 02319 tasya vÃdinà do«a-ÃbhÃsatve prakhyÃpite prativÃdÅ parÃjito 02320 vaktavya÷, pÆrvapak«e sÃdhanasya nirdo«atvÃt. do«avati 02321 puna÷ sÃdhane na dvayor ekasya api jaya-parÃjayau, tattva- 02322 aprakhyÃpanÃt ado«a-udbhÃvanÃc ca. apratipak«ÃyÃæ ca 02323 pak«a-siddhau k­tÃyÃæ jetà bhavati. 02401 tasmÃj jigÅ«atà sva-pak«aÓ ca sthÃpanÅya÷ para-pak«aÓ ca 02402 nirÃkartavya÷. nirdo«e sÃdhana-abhidhÃne api vÃdina÷ prativÃdinà 02403 do«a-ÃbhÃsa udbhÃvite, dÆ«aïa-ÃbhÃsatva-khyÃpana eva 02404 jaya-parÃjayau, na anyathÃ, bhÃvatas tattva-abhidhÃne api pratipak«a- 02405 nirÃkaraïena tattvasya prakhyÃpana-asÃmarthyÃt. na 02406 prativÃdino apy atra, bhÃvato mithyÃ-pratipatter iti. 02407 idaæ nyÃyyaæ nigrahasthÃna-lak«aïam uktam asmÃbhi÷. 02501 anyat tu na yuktam iti na i«yate. 02502 yatra idaæ yathoktaæ nigrahasthÃna-lak«aïaæ na asti tasya 02503 nigrahasthÃnatvam ayuktam iti na uktam asmÃbhi÷. 02504 pratid­«ÂÃnta-dharma-abhyanuj¤Ã-sva-d­«ÂÃnte pratij¤ÃhÃnir 02505 nigrahasthÃnam iti atra bhëyakÃra-mataæ dÆ«ayitvà vÃrttikakÃro 02506 ayaæ sthita-pak«am Ãha. tam eva brÆma÷. 02507 pratid­«ÂÃntasya yo dharmas taæ yadà sva-d­«ÂÃnte 02508 abhyanujÃnÃti nig­hÅto veditavya÷. tatra d­«ÂaÓ ca asÃv ante ca 02509 vyavasthita iti d­«ÂÃnta÷. sva-d­«ÂÃnta÷ sva-pak«a÷, pratid­«ÂÃnta÷ 02510 pratipak«a÷. pratipak«asya dharmaæ sva-pak«e 02511 abhyanujÃnan parÃjita÷, yathà anitya÷ Óabda aindriyakatvÃd 02512 iti brÆvan pratipak«a-vÃdini sÃmÃnyena pratyavasthite Ãha 02513 yadi sÃmÃnyam aindriyakaæ nityaæ Óabdo apy evam astv iti 02514 e«Ã pratij¤ÃhÃni÷ prÃk-pratij¤Ãtasya Óabda-anityatvasya tyÃgÃd 02515 iti. 02516 atra upagata-pratij¤Ã-tyÃgÃt pratij¤ÃhÃnau viÓe«a-pratiniyama÷ 02517 kiæ k­to anena prakÃreïa pratij¤Ãæ tyajata÷ pratij¤ÃhÃnir 02518 iti. sambhavati hy anyena api prakÃreïa hetu-do«a-udbhÃvana- 02519 Ãdinà pratipak«a-sÃdhana-abhidhÃnena ca sva-pak«a-parityÃga÷ 02520 para-pak«a-upagamaÓ ca. idam eva ca pratij¤ÃhÃne÷ 02521 pradhÃnaæ nimittam evaæ pratipÃditena pratij¤Ã hÃtavyà 02522 hÃnau ca parÃjaya iti. 02601 idaæ punar asambaddham eva sÃmÃnyaæ nityam aindriyakam 02602 ity ukte Óabdo apy evam astv iti. ka÷ svastha-Ãtmà svayam 02603 aindriyakatvÃd anitya÷ Óabdo ghaÂavad iti bruvan sÃmÃnyena 02604 upadarÓana-mÃtreïa nityaæ Óabdaæ pratipadyate. 02605 sÃmÃnyasya api nityasya aindriyakatve apy anitye ghaÂe darÓanÃt 02606 saæÓayita÷ syÃt. 02607 jìyÃt pratipadyeta api iti cet, tathà api kiæ sÃmÃnyasya upadarÓanena. 02608 evam eva nitya÷ Óabda iti vaktavyaæ ja¬asya 02609 pratipattau vicÃra-abhÃvÃt. 02610 na ca nitya-sÃmÃnya-upadarÓanena tad-dharmaæ Óabde pratipadyamÃne 02611 pratipak«a-dharma-abhyanuj¤Ãto bhavati, anitya÷ 02612 Óabda iti ca vadato nitya÷ Óabda ity äjasa÷ pratipak«a÷ 02613 syÃt, na nityaæ sÃmÃnyam iti. 02614 tasmÃd aindriyakatvasya nitya-anitya-pak«a-v­tter vyabhicÃrÃd 02615 asÃdhana-aÇgasya upÃdÃnÃn nigraha-arha÷, na pratipak«a- 02616 dharma-anuj¤ayà anena prakÃreïa pratij¤ÃhÃne÷. 02617 pratij¤Ã-artha-prati«edhe dharma-vikalpÃt tad-artha-nirdeÓa÷ 02618 pratij¤Ã-antaram pratij¤Ãto artho anitya÷ Óabda aindriyakatvÃd 02619 ity eva, tasya hetu-vyabhicÃra-upadarÓanena prati«edhe 02620 k­te dharma-bheda-vikalpÃt sÃmÃnya-ghaÂayo÷ sarvagatatva- 02701 asarvagatatva-dharma-vikalpena pratij¤Ã-antaraæ karoti, yathà 02702 ghaÂo asarvagato anitya eva Óabdo apy asarvagato anitya 02703 iti. etat pratij¤Ã-antaraæ nÃma nigrahasthÃnaæ sÃdhana-sÃmarthye 02704 apy aparij¤ÃnÃt. sa hi pÆrvasyà anitya÷ Óabda iti 02705 pratij¤ÃyÃ÷ sÃdhanÃya uttarÃm asarvagata÷ Óabda iti pratij¤Ãm 02706 Ãha. tad-darÓanÃya tad-artha-nirdeÓa ity Ãha. tad-artha÷ 02707 pÆrva-ukta-sÃdhya-siddhy-artha uttara-pratij¤Ã-nirdeÓas tad-artha- 02708 nirdeÓa÷. na ca pratij¤Ã pratij¤Ã-antara-sÃdhane samarthà 02709 iti nigrahasthÃnam. 02710 atra api na evam-bruvatà pratij¤Ã-antaraæ pÆrva-pratij¤Ã-sÃdhanÃya 02711 uktaæ bhavati, kiæ tarhi viÓe«aïam aindriyakatvasya 02712 heto÷ sÃmÃnye v­ttyà vyabhicÃra udbhÃvite asarvagatatve 02713 saty aindriyakatvasya hetor viÓe«aïa-upÃdÃne vyabhicÃraæ 02714 pariharati. na puna÷ pratij¤Ã-antaram Ãha, asarvagatatvasya 02715 Óabde siddhatvÃt pratij¤ÃyÃÓ ca sÃdhya-nirdeÓa-lak«aïatvÃt. 02717 yad apy uktaæ pÆrva-pratij¤Ã-sÃdhanÃya uttarÃæ pratij¤Ãm 02718 Ãha iti tad apy ayuktam. na hi pratij¤Ã pratij¤Ã-sÃdhanÃya 02719 ucyamÃnà pratij¤Ã-antaraæ bhavati, kiæ tarhi hetv-Ãder ananyatama÷. 02720 sÃdhya-sÃdhanÃya upÃdÃnÃt sÃdhana-nirdeÓa÷ sa 02801 syÃn na sÃdhya-nirdeÓa÷. udÃharaïa-sÃdharmya-ÃdeÓ ca hetu-lak«aïasya 02802 asarvagatve bhÃvÃt pratij¤Ã-lak«aïasya ca abhÃvÃt, hetutvam 02803 asarvagatve prayuktaæ na pratij¤Ã-antaratvam. atyanta- 02804 asambaddhaæ ca idaæ pratij¤Ãæ pratij¤Ã-sÃdhanÃya Ãha iti. 02805 yo hi prÃk pratij¤Ãm uktvà hetu-udÃharaïa-Ãdikaæ vaktuæ 02806 jÃnÃti, sa kiæcid anukramaæ sÃdhanasya jÃnÃty eva hi, jÃnan 02807 katham avikala-anta÷karaïa÷ pratij¤Ãm eva pratij¤Ã-sÃdhanÃya 02808 upÃdadÅta. upÃdadatà ca anena pratij¤Ã-mÃtreïa siddhir 02809 i«Âà bhavati, tataÓ ca na prÃg api hetuæ brÆyÃt. 02810 evaæprakÃraïÃm asambaddhÃnÃæ parisaækhyÃtum 02811 aÓakyatvÃt, lak«aïa-niyamo apy asambaddha eva pratij¤Ã- 02812 antara-abhidhÃne pratij¤Ã-antaraæ nÃma nigrahasthÃnam iti. 02813 asambaddha-abhidhÃnaæ nigrahasthÃnam iti evaæprakÃrÃïÃm 02814 ekam eva lak«aïaæ vÃcyaæ syÃt. na ca evaævidha÷ 02815 kaÓcid vivÃde«u d­«Âa-pÆrvo vyavahÃro yena tad-arthaæ 02816 yatna÷ kriyate. na ca bÃla-pralÃpa-anudiÓya ÓÃstraæ pravartate 02817 prav­ttau ca kà ni«Âhà te«Ãm ani«ÂÃnÃt. d­Óyate ca 02818 vidu«Ãm api na atinirÆpaïÃd asiddha-abhidhÃnam iti. vyavahÃra- 02819 darÓanÃt tÃd­Óaæ parÃjaya-adhikaraïaæ vyavasthÃpyate. 02901 tasmÃd iha api yadi niv­tta-ÃkÃÇk«e vÃdini paro anaikÃntikatÃm 02902 udbhÃvayet, asÃdhana-aÇgasya anaikÃntikasya abhidhÃnÃn 02903 nigrahasthÃnaæ vÃdina÷, evaæ yadi prativÃdÅ sat sÃmÃnyam 02904 aindriyakaæ nityaæ ca pramÃïena pratipÃdayituæ 02905 ÓaknuyÃt. anudiÓya-apramÃïakaæ ÓÃstra-upagamaæ pramÃïena 02906 e«Ãm arthÃnÃm apratipÃdane na bhÆta-do«a-udbhÃvanam iti 02907 na kaÓcit parÃjayo abhyupagama-mÃtreïa vastu-siddher abhÃvÃt 02908 prativÃdinà do«asya apratipÃditatvÃt. pramÃïair asamarthita- 02909 sÃdhana-abhidhÃnÃt tu jetà api na bhavati iti. 02910 anitya-ÃkÃÇk«e punar vÃdini na kaÓcid do«o viÓe«aïa-abhidhÃnena 02911 heto÷ samarthana-upakramÃt. 02912 pratij¤Ã-hetvor virodha÷ pratij¤Ã-virodha÷. yathà guïa-vyatiriktaæ 02913 dravyam iti pratij¤Ã, rÆpa-Ãdibhyo artha-antarasya anupalabdher 02914 iti hetu÷, so ayaæ pratij¤Ã-hetvor virodha÷. etena 02915 eva pratij¤Ã-virodho apy ukto yatra pratij¤Ã sva-vacanena 02916 virudhyate, yathà Óramaïà garbhiïÅ, na asty Ãtmà iti vÃ, hetu- 02917 virodho api yatra pratij¤ayà hetur virudhyate, yathà sarvaæ 02918 p­thak samÆhe bhÃva-Óabda-prayogÃd iti. etena pratij¤ayà 02919 d­«ÂÃnta-virodho api vyÃkhyÃta÷. hetoÓ ca d­«ÂÃnta-Ãdibhir 02920 virodha÷ pramÃïa-virodhaÓ ca pratij¤Ã-hetvor vaktavya÷. 03001 para-pak«e sva-siddhena gotva-Ãdinà anaikÃntika-codanÃd 03002 virodha÷, ya÷ para-pak«aæ sva-siddhena gotva-Ãdinà vyabhicÃrayati, 03003 tad viruddham uttaraæ veditavyam sva-pak«a-anapek«aæ 03004 ca, yaÓ ca sva-pak«a-anapek«aæ hetuæ prayuÇkte 03005 anitya÷ Óabda aindriyakatvÃd iti, tasya sva-siddhasya gotva-Ãder 03006 anityatva-virodhÃd viruddha÷. ubhaya-pak«a-sampratipannas 03007 tv anaikÃntika÷, yad ubhaya-pak«a-pratipannaæ vastu, 03008 tena anaikÃntika-codanà iti. 03009 atra api pratij¤ÃyÃ÷ sÃdhana-vÃkye prayoga-prati«edhÃt 03010 tad-ÃÓrayas tat-k­to và hetu-d­«ÂÃntayor na virodha iti na pratij¤Ã- 03011 virodho nÃma kiæcit nigrahasthÃnam. 03012 syÃd etat, asaty api pratij¤Ã-prayoge gamyamÃno api pratij¤Ã- 03013 hetvor virodho bhavati, yathà rÆpa-Ãdibhyo artha-antarasya anupalabdhi÷ 03014 tad guïa-vyatiriktam, na upalabhyate ca rÆpa-Ãdibhyo 03015 artha-antaraæ dravyam ity ukte api gamyata eva sÃdhya- 03016 sÃdhanayor virodha÷; kathaæ tato artha-antarasya-anupalabdhis 03017 tad-vyatirekaÓ ca iti. 03018 satyam, syÃd ayaæ virodha÷, yadi hetu÷ sÃdhya-dharma- 03101 viparyayaæ sÃdhayet. yadi hy upalabdhi-lak«aïa-prÃptatvena 03102 upagatasya sato dravyasya rÆpa-Ãdi-pratibhÃsa-vivekena sva- 03103 pratibhÃsa-anupalabdhi÷, tat tad-vyatirekeïa na asti iti i«Âa-vyatireka- 03104 viparyaya-sÃdhanÃd viruddho hetur asmÃbhir ukta eva iti 03105 bhavaty eva idaæ nigraha-adhikaraïam, yady evaævidha÷ pratij¤Ã- 03106 hetvor virodha i«Âa÷. atha punar asya upalabdhi-lak«aïa- 03107 prÃptir lupyate, tadà na kaÓcit pratij¤Ã-hetvor virodha÷, 03108 vyatiriktÃnÃm api bhÃvÃnÃæ kutaÓcid viprakar«iïÃæ tad- 03109 vyatirekeïa anupalabdhÃv api vyatirekasya bhÃvÃt. 03110 yad uktaæ pratij¤ÃyÃ÷ sva-vacana-virodhe pratij¤Ã-virodha 03111 iti tatra idam eva nigraha-adhikaraïam asÃdhana-aÇga- 03112 bhÆtÃyÃ÷ pratij¤ÃyÃ÷ sÃdhana-vÃkye prayoga÷; na virodha÷ 03113 tad-adhikaraïatvÃt. yadi pratij¤Ã-anapek«o virodha÷ syÃt, syÃt 03114 parÃjaya-ÃÓraya÷. pratij¤Ã-adhikaraïatve punas tat-prayogak­ta 03115 eva parÃjayo asya prastÃva-upasaæhÃra-avasÃnatvÃt. vyarthaæ 03116 virodha-udbhÃvanaæ parÃjita-parÃjaya-abhÃvÃd bhasmÅk­ta-prajvalana-vat. 03117 ye tu kecid vicÃra-prasaÇge«v ekatra sÃdhye bahavo 03118 hetava ucyante, te«Ãæ vikalpena tat-sÃdhya-sÃdhanÃya 03119 v­tte÷ sÃmarthyam anyathà dvitÅyasya vaiyarthyÃt. yadi hi 03120 tatra apy eka-prayogam antareïa aparasya prayogo na sambhavet, 03121 na tadà dvitÅyasya kaÓcit sÃdhana-artha÷ pratÅta-pratipÃdana- 03122 abhÃvÃt. tasmÃn na pratij¤ÃyÃ÷ sva-vacana-virodho nÃma 03123 kiæcit nigrahasthÃnam. 03201 na ca na asty Ãtmà ity atra kaÓcit pratij¤Ã-virodha÷ na asty Ãtma- 03202 ÓabdÃrthasya bhÃva-upÃdÃnatva-ni«edhÃt. ÓabdÃrtha-ni«edhe 03203 hi virodha÷ syÃt. na ca sva-lak«aïaæ ÓabdÃrtha iti. 03204 ya÷ puna÷ pratij¤ayà bÃdhanÃd hetu-virodha ukta÷, yathà 03205 sarvaæ p­thak samÆhe bhÃva-Óabda-prayogÃd iti, na atra 03206 pratij¤ÃyÃ÷ prayoga÷, na api hetor, yena virodha÷ syÃt, kiæ 03207 tarhi pratipÃdita-artha-upadarÓanena upasaæhÃra-vacanam etasmÃt. 03209 anyair eva hetubhi÷ Óabdasya eka-viÓe«a-anabhidhÃnam 03210 aneka-artha-sÃmÃnya-abhidhÃnaæ ca pratipÃdya sarvasya ÓabdÃrthasya 03211 nÃnÃ-artha-rÆpatayà eka-vastu-viÓe«a-svabhÃvatÃ-bhÃvam 03212 upadarÓayan ÓabdÃrtham adhik­tya sarvaæ p­thag 03213 iti brÆyÃt. etena tad-virodha÷ pratyukta÷. d­«ÂÃnta-upadarÓanaæ 03214 ca etad anitya÷ Óabda÷ k­taka-anityatvÃd iti yathÃ. kvacid 03215 arthe vipratipattau prasiddham aneka-artha-sÃmÃnye Óabda- 03216 prayogam upadarÓya pratipÃdita-vipratipatti-sthÃna÷ sÃmÃnyena 03217 upasaæharati sarvaæ p­thag iti. 03218 yadi d­«ÂÃnta-prayoga÷ kiæ ­junà eva tat-prayoga-krameïa 03219 na prayukto vipratipatti-vi«ayaÓ ca kiæ na darÓita iti cet, na, 03220 samÃsa-nirdeÓÃt, evam api prayoga-darÓanÃd asÃdhana-vÃkyatvÃc 03221 ca. ata eva na pratij¤ayà hetor bÃdhanam. na ca ekam 03222 eva kiæcin na asti iti bruvÃïa÷ kaÓcit tat-samuccaya-rÆpam 03223 ekaæ samÆham icchati yena virodha÷ syÃt. 03301 yo api yugapat «aÂkena yogÃd ity Ãdinà paramÃïor 03302 bhedam Ãha, na tasya apy eka÷ samuccaya-rÆpa÷ sÃdhayitum 03303 i«Âa÷, kiæ tarhy abhÃva eva eka-aneka-prati«edhÃt. ata÷ so api 03304 na samÆhas tasya i«Âa÷, na tatra Óabda iti na virodha÷. 03305 na virodho ayaæ pÆrvakÃt pratij¤Ã-hetu-virodhÃt bhidyate 03306 yena p­thag ucyeta. tatra hetu-pratij¤Ãyor bÃdhanam, iha 03307 pratij¤ayà hetor ity asti bheda iti cet, artha-virodhe hi hetu- 03308 pratij¤ayor bÃdhyabÃdakabhÃva÷ syÃt. sarvo artha-virodho 03309 dvi«v ity api parasparaæ bÃdhakam eka-artha-saænidhÃv apara- 03310 arthÃ-sambhavÃt. tatra hetu-pratij¤Ãyo÷ p­thag bÃdha-udÃharaïayor 03311 na kaÓcid artha-bheda÷. 03312 api ca ayaæ viruddho aviruddho và sati hetu-prayoge vyadhikaraïatvÃd 03313 asiddha ity asiddhatà hetor nigrahasthÃnam. 03314 sa khalu ucyamÃna eva atad-dharmatayà pratÅto vaktu÷ parÃjayam 03315 Ãnayati. parÃjite tasmiæs tad-artha-virodha-cintayà na 03316 kiæcit. 03317 api ca sarvatra ayaæ pratij¤Ã-hetvor virodha÷ sambhavan 03318 na dvayÅæ hetu-do«a-jÃtim atipatati viruddhatÃm asiddhatÃæ 03319 ca iti. viruddhatà siddhe hetor dharmiïi bhÃve sÃdhya-dharma- 03320 viparyaya eva bhÃvena pratij¤Ã-artha-virodhÃt. asiddhatà 03401 punar dharmiïi pratij¤ÃtÃ-artha-siddhau viruddhayo÷ svabhÃvayor 03402 ekatra asambhavÃt. na ca anyathà virodha÷. 03403 asiddhe dharmi-svabhÃve abhihitayor hetu-pratij¤Ã-arthayor 03404 virodhÃd virodha-sambhava iti cet, apramÃïa-yoge tu ubhayor 03405 dharmiïi saæÓaya÷. tathà sati hetor dharmiïi bhÃva-saæÓaye 03406 asiddhatà eva hetu-do«a ity asiddha-viruddhÃbhyÃm anyo 03407 na pratij¤ayà virodho nÃma parÃjaya-hetu÷. asiddha-viruddhe 03408 ca hetv-ÃbhÃsa-vacanÃd eva ukta iti na p­thak pratij¤Ã-virodho 03409 vaktavya iti. 03410 ubhaya-ÃÓritatvÃd virodhasya vivak«Ãto anyatara-nirdeÓa iti 03411 cet, syÃd etat pratij¤Ã-hetvor virodha iti pratij¤Ã-hetÆ ÃÓritya 03412 ubhaya-ÃÓrayo bhavati. tatra yadà pratij¤Ã-virodho vivak«itas 03413 tadà pratij¤Ã-virodha iti ucyate, yadà pratij¤Ãyà hetor và 03414 virodhas tadà viruddho hetur iti. ata÷ pratij¤Ã-virodho hetu-virodho 03415 và ity ado«a÷. tatra hetor udÃharaïaæ nitya÷ Óabda 03416 utpatti-dharmakatvÃd iti, pratij¤Ã-virodhasya na asty Ãtmà iti, 03417 pratij¤Ã-hetvo÷ paraspara-viruddha-udÃharaïaæ guïa-vyatiriktam 03418 ity Ãdi, pratij¤ayà hetu-virodha-udÃharaïaæ na asty eko 03419 bhÃva ity Ãdikam iti. 03420 na, sarvatra hetv-apek«asya virodhasya hetv-ÃbhÃsa-anatikramÃt, 03421 yathoktaæ prÃk. anapek«e ca kevale svata÷ pratij¤Ã- 03422 virodhe vivak«ite pratij¤Ã-hetvor virodha iti hetu-grahaïam 03501 asambaddham. na ca utpatti-dharmakatvÃn nityam ity 03502 atra api hetu-virodho yukta÷, pratij¤ayà hi hetor bÃdhane 03503 hetu-virodha÷. iha tu hetunà pratij¤Ã bÃdhyata iti pratij¤Ã-virodho 03504 yukta÷, ubhaya-ÃÓraye api virodhe bÃdhyamÃna-vivak«ayà 03505 tad-virodha-vyavasthÃpanÃt. 03506 yad apy uktam etena pratij¤ayà d­«ÂÃnta-virodha-Ãdayo api 03507 vaktavyà bhaï¬ÃlekhyanyÃyena iti tatra api pak«Åk­ta-dharma- 03508 viparyayavati d­«ÂÃnte virodha÷ syÃt. viruddhe ca d­«ÂÃnte 03509 yadi pak«a-dharmasya v­ttir ananya-sÃdhÃraïà prasÃdhyate, 03510 viruddhas tadà hetv-ÃbhÃsa÷ sÃdhÃraïÃyÃm aprasÃdhite và 03511 tad-v­tti-niyame anaikÃntika÷ av­ttau và asÃdhÃraïa÷. 03512 viruddha-d­«ÂÃntÃ-v­ttau viparyaya-v­ttau ca hetor na 03513 kaÓcid hetu-do«o d­«ÂÃnta-virodhaÓ ca pratij¤ayà iti cet, na, 03514 tad api saæÓaya-hetutva-anativ­tter d­«ÂÃnta-virodho hi pratij¤ÃyÃ÷ 03515 sÃdharmye do«a÷, na vaidharmye, abhimatatvÃt. 03516 sÃdharmya-d­«ÂÃnte ca viparÅta-dharmavati vastuta÷ sÃdhyÃ-avyabhicÃre 03517 api hetor na avyabhicÃra-dharmatà Óakyà darÓayitum 03518 iti na apradarÓita-avinÃbhÃva-sambaddhÃd hetor niÓcaya÷. 03519 tan na pratij¤ayà d­«ÂÃnta-virodho hetv-ÃbhÃsÃn ativartate. 03601 ubhayathà api do«o astv iti cet, na na hetu-do«asya prÃk 03602 prasaÇgena parÃjitasya do«a-antara-anapek«aïÃt. viÓe«eïa sÃdhana- 03603 avayava-anukrama-niyama-vÃdina udÃharaïa-sÃdharmyaæ 03604 hetu-lak«aïaæ viruddhe d­«ÂÃnte na sambhavati iti prÃk 03605 prayuktasya hetor do«eïa parÃjaya iti na uttara-d­«ÂÃnta-apek«ayà 03606 virodhaÓ cintÃm arhati. hetor api d­«ÂÃnta-virodhe asÃdhÃraïatvaæ 03607 viruddhatvaæ và vaidharmye yadi v­tti÷ syÃt. 03608 pramÃïa-virodhe tu heto÷, yathà na dahano agni÷ ÓaityÃd 03609 ity Ãdi hy asiddho hetv-ÃbhÃsa÷. 03610 pratij¤ÃyÃ÷ pramÃïa-virodha÷ sva-vacana-virodhena vyÃkhyÃta 03611 iti. 03612 sarva ete sÃdhana-virodhà hetv-ÃbhÃse«v eva antarbhavanti 03613 iti hetv-ÃbhÃsa-vacanena eva uktÃ÷. 03614 yat tu viruddham uttaraæ para-pak«e sva-siddhena gotva-Ãdinà 03615 anaikÃntika-codanà iti, tad asambaddham eva. yadi hi sva-siddhena 03616 gotva-Ãdinà parasya vyabhicÃra-siddhim ÃkÃÇk«eta, 03617 tasya tat sva-pak«a-viruddhaæ na abhimatam iti virodha 03618 yujyeta. sa hi svayaæ pratipanne gotve hetu-v­tte÷ saæÓayÃno 03619 apratipattim Ãtmanas tathà khyÃpayati. sa ca hetu÷ 03620 saty asati gotve aprasÃdhita-sÃdhana-sÃmarthya÷ saæÓaya-hetutvÃd 03701 anaikÃntika eva prasÃdhite tu sÃmarthye gotve 03702 av­ttyà hetor na saæÓaya eva sarva-saæÓaya-prakÃrÃïÃæ 03703 parihÃreïa samarthanÃt. etena sva-pak«a-anapek«a-hetu-prayogasya 03704 anaikÃntikatà vyÃkhyÃtÃ, so api sva-abhimata-nitya-gotva- 03705 v­ttiæ hetum anityatve bruvÃïo asamarthita-sÃdhana-aÇgatayà 03706 saæÓaya-hetum eva Ãha iti. yat punar uktam ubhaya-pak«a-sampratipannena 03707 vastunà anaikÃntika-codanà iti, tatra apy avaÓyaæ 03708 saæÓaya-hetutva-mukhena eva anaikÃntiko vaktavya÷. tad 03709 asamarthite anyatra api tulyam iti na ubhaya-siddha-itarayor anaikÃntikatvair 03710 viÓe«a÷. 03711 yad apy uktam, d­«ÂÃnta-ÃbhÃsa-hetv-ÃbhÃsa-pÆrvakatvÃt 03712 tad-abhidhÃnena eva uktà iti na p­thag nigrahasthÃne«u uktà iti, 03713 tad apy avayava-antara-vÃdino ayuktam. yo avayava-antaraæ 03714 d­«ÂÃntaæ hetor Ãha, tasya na hetv-ÃbhÃsa-uktyà d­«ÂÃnta-ÃbhÃsa- 03715 uktir vyÃpyà tad-vacanena gamyamÃnasya tasmÃt sÃdhana-antara- 03716 abhÃva-prasaÇgÃt. d­«ÂÃnta-ÃbhÃsÃnÃæ hetv-ÃbhÃse«v 03717 antarbhÃvÃd d­«ÂÃntasya api hetÃv antarbhÃva i«Âo bhavati, 03718 tathà ca na d­«ÂÃnta÷ p­thak sÃdhana-avayava÷ syÃd ap­thag-v­tte÷. 03719 yo d­«ÂÃnta-sÃdhyo arthas tasya hetÃv antarbhÃvÃd 03720 hetunà eva sÃdhita iti na d­«ÂÃntasya p­thak kiæcit sÃmarthyam. 03801 api ca na kiæcit pÆrva-pak«a-vÃdino hetv-ÃbhÃsa-asaæspar«e 03802 nyÃyyaæ nigrahasthÃnam asti iti tat-sambandhÅni sarvÃïy 03803 eva hetv-ÃbhÃsa-vacanena eva uktÃni iti na p­thag vÃcyÃni 03804 syu÷. artha-antara-gamana-Ãder api hetor asÃmarthya eva sambhavÃt. 03805 na hi samarthe hetau sÃdhye ca siddhe artha-antara- 03806 gamanaæ kaÓcid Ãrabhate asamarthasya mithyÃ-prav­tter iti. 03807 pak«a-prati«edhe pratij¤ÃtÃ-artha-apanayanaæ pratij¤Ã-saænyÃsa÷. 03808 ya÷ pratij¤Ãtam artham anitya÷ Óabda aindriyakatvÃd 03809 iti sÃmÃnya-v­ttyà hetor vyabhicÃra-pradarÓanena 03810 prati«edhe k­te ka evam Ãha anitya÷ Óabda iti parityajati, 03811 tasya pratij¤Ã-saænyÃso nÃma nigrahasthÃnam iti. 03812 atra api yady udbhÃvite api hetor vyabhicÃre na sa pak«aæ 03813 parityajati, kiæ na g­hyeta. nig­hÅta eva hetv-ÃbhÃsa-abhidhÃnÃd 03814 iti cet, kim idÃnÅm uttara-pratij¤Ã-sÃænyÃsa-apek«ayÃ, 03815 tasya tad eva adyaæ nigrahasthÃnam iti kim anyair 03816 aÓakya-paricchedai÷ klÅba-pralÃpa-ce«Âitair. upanyastair evaæ 03817 hy atiprasaÇga÷ syÃt. pak«a-prati«edhe tÆ«ïÅæbhavatas 03818 tÆ«ïÅæbhÃvo nÃma nigrahasthÃnam prapalÃyamÃnasya 03901 prapalÃyitvaæ nÃma nigrahasthÃnam ity evam Ãdy api vÃcyaæ 03902 syÃt, tasmÃd etad apy asambaddham iti. 03903 aviÓe«a-ukte hetau prati«iddhe viÓe«am icchato hetv-antaram. 03904 nidarÓanam eka-prak­ti idaæ vyaktaæ parimÃïÃt, m­t-pÆrvakÃïÃæ 03905 ÓarÃva-prabh­tÅnÃæ d­«Âaæ parimÃïam iti. asya 03906 vyabhicÃreïa pratyavasthÃnaæ nÃnÃ-prÃk­tÅnÃm eka-prak­tÅnÃæ 03907 ca d­«Âaæ parimÃïam iti evaæ pratyavasthita Ãha 03908 eka-prak­ti-samanvaya-vikÃrÃïÃæ parimÃïa-darÓanÃt sukha- 03909 du÷kha-moha-samanvitaæ hi idaæ sarvaæ vyaktaæ parimitaæ 03910 g­hyate. tasya prak­ty-antara-rÆpa-samanvaya-abhÃve saty eka- 04001 prak­tikatvam iti. tad idam aviÓe«a-ukte hetau prati«iddhe viÓe«aæ 04002 bruvato hetv-antaraæ bhavati. sati ca hetv-antara-bhÃve 04003 pÆrvasya hetor asÃdhakatvÃn nigrahasthÃnam. 04004 atra api pÆrvasya eva hetor anaikÃntikasya abhidhÃnÃn nig­hÅte 04005 hetv-antara-cintà kva upayujyate. yadi prÃk-sÃdhana-vÃdÅ 04006 hetum anaikÃntikam uktvà datta-uttara-avasara÷, tena eva nig­hyate 04007 adatta-uttara-avasara÷, hetv-antara-abhidhÃne api na nigraham 04008 arhaty avirÃmÃt. 04009 prak­tÃd arthÃd apratibaddha-artham artha-antaram. yathokta- 04010 lak«aïe pak«a-pratipak«a-parigrahe hetuta÷ sÃdhya-siddhau 04011 prak­tyÃyÃæ kuryÃn nitya÷ Óabdo asparÓatvÃd iti hetu÷, 04012 hetuÓ ca nÃma hinoter dhÃtos tu-Óabde pratyaye k­d-antaæ 04013 padam. padaæ ca nÃma-ÃkhyÃta-upasarga-nipÃtà iti prastutya 04014 nÃma-ÃdÅni vyÃca«Âe, idam artha-antaraæ nÃma nigrahasthÃnam 04015 abhyupagata-artha-asaægatatvÃd iti. 04016 nyÃyyam etan nigrahasthÃnam, pÆrva-uttara-pak«a-vÃdino÷ 04017 pratipÃdite do«e prak­taæ parityajyÃ-sÃdhana-aÇga-vacanam 04018 ado«a-udbhÃvanaæ ca. sÃdhana-vÃdino hy upanyasta-sÃdhanasya 04101 samarthane kartavye tad ak­tvà aparasya prasaÇgena aprasaÇgena 04102 và atan-nÃntarÅyakasya apy abhidhÃnaæ parÃjaya- 04103 sthÃnam uttara-vÃdino api do«a-udbhÃvana-mÃtrÃd aparasya upak«epa 04104 iti. 04105 varïa-krama-nirdeÓavan nirarthakam. yathà nitya÷ Óabdo 04106 jabaga¬adaÓatvÃt jhabha¤gha¬hadha«avad iti. sÃdhana-anupÃdÃnÃn 04107 nig­hyata iti. 04108 idam apy asambaddham, na hi varïa-krama-nirdeÓÃd eva i«Âa- 04109 artha-siddhÃv Ãnarthakyam. yad eva kiæcid asÃdhana-aÇgasya 04110 vacanam, tad eva anarthakaæ sÃdhya-siddhy-upayogino 04111 abhidheyasya abhÃvÃt ni«prayojanatvÃc ca iti, prakÃra-viÓe«a-upÃdÃnam 04112 asambaddham. 04113 vater upÃdÃnÃd ado«a iti cet, syÃd etat, varïa-krama-nirdeÓavad 04114 iti vatir atra upÃtta÷ so anyadà apy ananurÆpaæ g­hnati ity 04115 ado«a iti. na, artha-antara-Ãder nigrahasthÃnasya avacana-prasaÇgÃt, 04116 evaæ hi tà na p­thag vÃcyà nirarthakena eva abhidhÃnÃt. 04201 na sÃdhya-siddhÃv anarthakaæ nirarthakam, yasya na eva 04202 kaÓcid artha÷, tan nirarthakam i«Âam iti cet, yasya kasyacid 04203 avÃdino api hi nirarthaka-abhidhÃne kiæ na nigraho nigraha- 04204 nimitta-aviÓe«Ãt. 04205 na, tasya iha aprastÃvÃd iti cet, ÃyÃtam iha yo nirarthakaæ 04206 bravÅti, tasya tena eva nigraha iti. tat tulyaæ sarvasya asÃdhana- 04207 aÇga-vÃdina iti. sa sarvo nirarthaka-abhidhÃyy anena eva 04208 nigrahasthÃnena nigraha-arha÷. 04209 na ca varïa-krama-nirdeÓa÷ sarvatra nirarthaka÷ kvacit- 04210 prakaraïe tasya api arthavattvÃt. tasmÃd atra eva asya ÃnarthakyÃt 04211 nigrahasthÃnatvam. 04212 api ca atyalpam idam ucyate varïa-krama-nirdeÓo nigrahasthÃnam 04213 iti kapola-vÃdita-kak«a-ghaÂÂitakam ity evam-ÃdÅnÃm 04214 api vÃcyatvÃt. 04215 par«at-prativÃdibhyÃæ trir-abhihitam apy avij¤Ãtam 04216 avij¤Ãta-artham. yad vÃkyaæ par«adà prativÃdinà ca trir-abhihitaæ 04217 na vij¤Ãyate Óli«Âa-Óabdam apratÅta-prayogam atidruta- 04218 uccÃritam ity evam Ãdinà kÃraïena, tad avij¤Ãta-artham, asÃmarthya- 04301 saævaraïÃya prayuktaæ nigrahasthÃnam iti. 04302 na idaæ nirarthakÃd bhidyate. sa yadi prak­ta-artha-sambaddhaæ 04303 gamakam eva kuryÃt, na asya-asÃmarthyam, tatra 04304 jìyÃt par«ad-Ãdayo na pratipadyanta iti na vidvÃn nigraham 04305 arhati. 04306 par«at-praj¤Ãm aparikalpya vacanÃn nigraha-arha eva iti cet, 04307 nyÃyavÃdino jìyÃd uktam ajÃnan kiæ na prativÃdÅ nig­hyate. 04308 jìyÃt par«ad-Ãder avij¤Ãta-pratipÃdana-asÃmarthya iti vijetà na 04309 syÃn na nigraha-arha÷. asambaddha-abhidhÃne nirarthakam 04310 eva iti na p­thag avij¤Ãta-arthaæ nÃma nigrahasthÃnam iti. 04311 paurvÃparya-ayogÃd apratibaddha-artham apÃrthakam. yatra 04312 anekasya padasya vÃkyasya và paurvÃparyeïa yogo 04313 na asti ity asambaddha-arthatà g­hyate, tat samudÃya-arthasya apÃyÃd 04314 apÃrthakam, daÓa-dìima-Ãdi-vÃkya-vat. 04401 idaæ kila padÃnÃm asambandhÃd asambaddha-varïÃn 04402 nirarthakÃt p­thag uktam nanv evam asambaddha-vÃkyam 04403 api p­thag vÃcyaæ syÃt. na ubhaya-saægrahÃt apÃrthakam, 04404 nirarthakasya api saægraha-prasaÇgÃt. evaævidhÃc ca viÓe«a- 04405 samÃÓrayÃt p­thag-nigrahasthÃna-lak«aïa-pralapane atiprasaÇgo 04406 apy ukta÷. na ca saægraha-nirdeÓe kiæcid do«aæ paÓyÃma÷ 04407 prabhede và guïa-antaram iti yat kiæcid etat. 04408 avayava-viparyÃsa-vacanam aprÃptakÃlam. pratij¤Ã-ÃdÅnÃæ 04409 yathÃlak«aïam artha-vaÓÃt krama÷, tatra avayavÃnÃæ viparyayeïa 04410 abhidhÃnaæ nigrahasthÃnam. 04411 na, evam api siddher iti cet, na prayoga-apeta-Óabda-tulyatvÃt. 04412 yathà gaur ity asya padasya arthe goïÅ iti prayujyamÃnaæ 04413 padaæ kakuda-Ãdimantam arthaæ pratipÃdyati iti. na Óabda-anvÃkhyÃnaæ 04414 vyartham, anena padena go-Óabdam eva pratipadyate, 04415 go-ÓabdÃt kakuda-Ãdimantam artham; tathà pratij¤Ã-Ãdy- 04416 avayava-viparyayeïa anupÆrvÅæ pratipadyate, ÃnupÆrvyà 04501 ca artham iti, tathà hi pÆrvaæ karma-upÃdÅyate tata÷ karaïaæ 04502 m­t-piï¬a-Ãdikaæ loka iti. 04503 tad etad unmattasya unmatta-saævarïanam iva prayoga-apeta- 04504 Óabda-vad etad iti. yadi goïÅ-ÓabdÃt kakuda-Ãdimaty 04505 arthe pratÅti÷, Óabda-anvÃkhyÃna-prayatnena arthaæ na paÓyÃma÷. 04507 goïÅ-Óabdasya artha-pratipÃdane asÃmarthyÃt pratipÃdaka- 04508 vyutpatty-artham anvÃkhyÃnam iti cet, nanu goïÅ-ÓabdÃd api 04509 loke pratÅtir d­«ÂÃ. satyaæ d­«ÂÃ, na tu sÃk«Ãd ity uktam. 04510 uktam etan na punar yuktam, strÅ-ÓÆdrÃïÃm ubhaya-pratÅter 04511 abhÃvÃt. ya÷ khalu ubhayaæ vetti Óabdam apaÓabdaæ ca, sa 04512 evaæ pratipadyate. yas tu nakka-Óabdaæ mukka-Óabdam eva 04513 và vetti, na nÃsÃ-Óabdam, sa katham apaÓabdÃc Óabdaæ pratipadya 04514 tato arthaæ pratipadyeta. d­«Âà ca anubhaya-vedino api 04515 pratÅtir iti na paraæparayà pratÅti÷. 04516 arthe asamarthasya Óabde api pratÅti-janana-asÃmarthyÃc ca. 04517 na hy arthe api vÃcakatvaæ nÃma anyad eva tad-vi«aya-pratÅti- 04518 jananÃt. apaÓabdaÓ cec Óabde pratÅtiæ janayet, artha eva 04519 kiæ na janayati. na hy etasya arthÃt kiæcid bhayaæ paÓyÃmo 04520 yena taæ pariharet. 04601 ak­ta-samayasya Óabde apy apratÅti-jananÃc ca. na hy 04602 ayam apaÓabda÷ Óabde api svabhÃvata÷ pratÅtiæ janayaty 04603 adarÓanÃt, samayata eva tu janayet. samaya-vaÓÃd vartamÃno 04604 artha eva kiæ na pravartate. evaæ hi pratipatti-paraæparÃ- 04605 pariÓrama÷ parih­to bhavati. 04606 viparyaya-darÓanÃc ca. ÓabdÃd artham apratipadyamÃnÃ÷ 04607 apaÓabdair eva bahulaæ vyutpadyamÃnà loke d­Óyante 04608 iti vyarthaæ Óabda-anuÓÃsanam. 04609 na vyarthaæ saæsk­ta-Óabda-vyutpatty-arthatvÃd iti cet, 04610 ko ayaæ ÓabdÃnÃæ saæskÃra÷. na hy e«Ãæ praj¤Ã-bÃhu-Óruty- 04611 Ãdikaæ saæskÃraæ paÓyÃma÷, na apy e«Ãm ekÃntena 04612 ÓravyatÃ, na apy artha-pratyÃyane kaÓcid atiÓaya÷. na 04613 dharma-sÃdhanatà mithyÃ-v­tti-codanebhya÷ saæsk­tebhyo 04614 apy adharma-utpatte÷, anyebhyo api viparyaye dharma-utpatte÷. 04615 Óabdasya suprayogÃd eva svarga-modana-gho«aïà vacana-mÃtram. 04616 na ca evaævidhÃn ÃgamÃn Ãdriyante yuktij¤Ã÷. na ca 04617 dÃna-Ãdi-dharma-sÃdhana-codanÃ-ÓÆnya-kevala-Óabda-suprayogÃn 04618 naraka-pÃtam iti bruvÃïasya kasyacin mukhaæ vakrÅbhavati. 04619 tasmÃn na saæsk­to nÃma kaÓcic Óabda÷. 04701 Ói«Âa-prayoga÷ saæskÃra iti cet, ke Ói«ÂÃ÷. ye vidita-vedyatÃ- 04702 Ãdi-guïa-yuktÃ÷. ka÷ punar e«Ãæ guïa-utkar«a-anapek«o alÅka-nirbandha÷, 04703 yat te amÆn eva ÓabdÃn prayu¤jate, na aparÃn. na 04704 ca atra kaÓcic Óabde parok«a÷ sÃk«Å, yata idam evaæ niÓcinuma÷ 04705 prayu¤jate nÃma Ói«ÂÃ÷. nanv evaæ vayaæ guïa-atiÓayam 04706 apaÓyanta÷ saæskÃraæ ke«Ãæcic ÓabdÃnÃm 04707 anumanyÃmahe, tad-anvÃkhyÃna-yatnaæ vÃ, guïa-atiÓaya-abhÃvÃt. 04708 veda-rak«a-Ãdikaæ ca aprayojanam eva atat-samaya-sthÃyina÷. 04709 saty api guïa atiÓaye na karaïÅya eva anvÃkhyÃne yatna÷ 04710 tat-svabhÃvasya anyato api siddhe÷, prÃk­ta-apabhraæÓa- 04711 drami¬a-andhra-Ãdi-bhëÃ-vat. na hi pratideÓaæ bhëÃïÃæ 04712 kiæcil lak«aïam asti, atha ca sampradÃya-vaÓÃt tà lokas 04713 tathà eva pratipadyate tÃsÃæ ca prayoga-bhraæÓam tathà 04714 saæsk­tÃnÃæ ÓabdÃnÃæ pratÅtir bhavi«yati iti. ja¬a-prav­ttir 04715 eva e«Ã, yà ÓabdÃnÃæ lak«aïe prav­tti÷. 04801 avayava-viparyaye api yadi te«Ãæ vacanÃnÃæ sambandha-pratÅtir, na 04802 viparyayo na apy artha-apratÅti÷ sÃmarthyÃt. na hy atra kaÓcit 04803 samaya÷ pratyÃyana-aviÓe«e apy evam eva avayavÃ÷ prayoktavyà 04804 iti. 04805 sa eva te«Ãæ kramo yathÃvasthitebhyo artha-pratÅtir bhavati iti 04806 na viparyayÃt pratÅti÷, tata ÃnupÆrvÅ-pratipattyà pratÅtir 04807 iti cet, na apratÅyamÃna-sambandhebhya ÃnupÆrvÅ-pratipatti÷. 04808 ye«Ãæ ÓabdÃnÃæ kaÓcit sambandho jÃyate, idam iha 04809 sambadhyata iti te«u vidita-sambandhe«u ka÷ kasya pÆrvo 04810 aparo và krama÷, yena krameïa vyavasthÃpyeran. sambandha- 04811 pratipattau sa eva te«Ãæ krama÷, yo yathÃvasthitÃnÃæ 04812 sambandha÷ pratÅyate. na hi vÃkye«u padÃnÃæ krama-niyama÷ 04813 kaÓcit, yathà rÃj¤a÷ puru«a÷, puru«o raj¤a iti. yÃvadbhi÷ 04814 padair artha-parisamÃpti÷ tadà ekaæ vÃkyam, yathà 04815 devadatta gÃm Ãnaya k­«ïÃm iti. atra padÃnÃæ yathÃkÃmaæ 04816 prayoge api na artha-pratÅtau viÓe«a iti kaÓcit krama-abhiniveÓa÷. 04818 pratipÃditaæ ca pratij¤Ã-vacana-antareïa api yathÃrthaæ 04819 pratÅtir bhavi«yati iti pratÅyamÃna-arthasya ca Óabdasya prayoge 04820 atiprasaÇga÷. pariÓi«Âe«u ca sambandhaæ pradarÓya 04901 dharmiïi bhÃva÷ pradarÓyeta, dharmiïi bhÃvaæ pradarÓya 04902 sambandha÷ pradarÓyeta iti na niyama÷ kaÓcid ubhayathà api 04903 pratÅty-utpatter ity uktam. apratÅyamÃna-sambandhe«u ca pade«u 04904 na tebhya ÃnupÆrvyà api pratÅtir iti na idam apÃrthakÃd 04905 bhidyata iti; na aprÃptakÃlaæ p­thag vÃcyaæ syÃd iti. 04906 hÅnam anyatamena apy avayavena nyÆnam. yasmin vÃkye 04907 pratij¤Ã-ÃdÅnÃm anyatamo avayavo na bhavati, tad vÃkyaæ 04908 hÅnaæ sÃdhana-abhÃve sÃdhyÃ-siddhe÷. 04909 na pratij¤Ã-nyÆnaæ hÅnaæ tad-abhÃve pratÅti-bhÃvÃd iti 04910 pratipÃditam. hÅnam eva tat nyÆnatÃyÃm api nigrahÃd ity 04911 apara÷. ya÷ pratÅyamÃna-artham anarthakaæ Óabdaæ prayuÇkte, 04912 sa nigraham arhet. na artha-upasaæhitasya abhidhÃtà ity 04913 asamÅk«ita-abhidhÃnam etat. ata eva ca pratij¤Ãyà na sÃdhana- 04914 aÇga-bhÃva iti. 04915 hetu-udÃharaïa-adhikam adhikam. ekena k­tatvÃd anyatarasya 04916 Ãnarthakyam iti tad etan niyama-abhyupagame veditavyam. 04918 yatra eka-sÃdhana-vÃkya-prayoga-pÆrvako vicÃra÷, tatra adhika- 04919 abhidhÃnam anarthakam iti nigrahasthÃnam. prapa¤ca-kathÃyÃæ 04920 tu na kaÓcid do«o niyama-abhÃvÃd iti. 05001 ÓabdÃrthayo÷ punarvacanaæ punaruktam anyatra anuvÃdÃt. 05002 Óabda-punaruktam anitya÷ Óabdo anitya÷ Óabda iti. 05003 artha-punaruktam anitya÷ Óabdo nirodha-dharmako dhvÃna 05004 iti. 05005 atra na Óabda-punaruktaæ p­thag vÃcyam artha-punarukta- 05006 vacanena eva gatatvÃt. na hy artha-bhede Óabda-sÃmye api 05007 kaÓcid do«a÷, yathà 05008 hasati hasati svÃminy uccai rudaty atiroditi / 05009 k­ta-parikaraæ sveda-udgÃraæ pradhÃvati dhÃvati / 05010 guïa-samuditaæ do«a-apetaæ praïindati nindati / 05011 dhana-lava-parikrÅtaæ yantraæ pran­tyati n­tyati //2// 05012 yathà và yad yasmin bhavati bhavati, na bhavati na bhavati, 05013 tat tasya kÃryam, itarat kÃraïam iti. 05014 gamyamÃna-arthaæ punarvacanam api punaruktaæ niyata- 05015 pada-prayoge sÃdhana-vÃkye yathà pratij¤Ã-vacanam iti. 05016 artha-punaruktena eva gata-arthatvÃt na p­thag vÃcyam. ayam 05017 api niyata-sÃdhana vÃkya eva do«o vaktavya÷, na vistara-kathÃyÃm, 05018 vyÃcak«Ãïo hi kadÃcid asamyak-Óravaïa-pratipatti- 05019 ÓaÇkayà sÃk«i-prabh­tÅnÃæ puna÷ punar brÆyÃt, api na tatra 05020 kiæcic chalam. 05021 na avi«ayatvÃd iti cet, na ayaæ gurur na Ói«ya iti na yatnata÷ 05101 pratipÃdaniya÷, yena puna÷ punar ucyata iti punarvacane 05102 nigraha eva iti cet, na, sÃk«iïÃæ yatnena pratipÃdyatvÃt, 05103 tad-apratipÃdane do«a-abhidhÃnÃt, pratipÃdyasya Ói«yatvÃt, 05104 vijigÅ«u-vÃda-prati«edhatvÃt, trir-abhidhÃna-vacanÃt, punarvacana- 05105 prasaÇge samaya-niyama-abhÃvÃc ca. 05106 na ca idam adhikÃd bhidyata iti na p­thag vÃcyam. viniyata- 05107 pada-prayoge hi sÃdhana-vÃkye Ãdhikya-do«a iti punarvacane 05108 api gata-arthasya-Ãdhikyam eva padasya iti. 05109 prapa¤ca-kathÃyÃm apy akathita-eka-artha-sÃdhana-adhikaraïÃyÃæ 05110 nÃnÃ-artha-sÃdhana-ÅpsÃyÃæ nÃnÃ-sÃdhana-ÅpsÃyÃæ và 05111 Órotur hetv-Ãdi-bÃhulasya punarvacanasya ado«atvÃt pratÅta- 05112 pratyaya-abhÃvÃd hetv-Ãdi-bÃhulyaæ vacana-bÃhulyaæ ca sÃdhana- 05113 do«a iti Ãdhikya-punarvacanayos tulya-do«a iti saægraha- 05114 vacanaæ nyÃyyam, do«a-abhÃvÃd eva guïa-abhÃvÃt, evaæprakÃrÃnÃæ 05115 bhedÃnÃæ vacane ca atiprasaÇgÃd ity uktam. 05116 paryÃya-Óabda-kalpo hy aparo hetur eka-hetu-pratipÃdite vi«aye 05117 vartamÃna÷ pratipÃdyasya viÓe«a-abhÃvÃt. artha÷ puna÷- 05118 pratipÃdanÃn na bhidyate. 05201 yat punar uktam, anuvÃde tv apunaruktaæ Óabda-abhyÃsÃd 05202 artha-viÓe«a-upapatte÷, yathà hetv-apadeÓÃt pratij¤ÃyÃ÷ 05203 punarvacanaæ nigamanam iti, pratij¤Ãyà eva gamyamÃna-arthÃyà 05204 vacanaæ punarvacanam, kiæ punar asyÃ÷ punarvacanam 05205 ity ayuktaæ nigamanam. 05206 vij¤Ãtasya par«adà trir-abhihitasya apratyuccÃraïam ananubhëaïam. 05207 vij¤Ãta-vÃkya-arthasya par«adà prativÃdinà 05208 trir-abhihitasya yad apratyuccÃraïam, tad ananubhëaïaæ 05209 nÃma nigrahasthÃnam. apratyuccÃrayan kim-ÃÓrayaæ para- 05210 pak«a-prati«edhaæ kuryÃd iti. 05211 uttareïa avasÃnÃn na idaæ nigrahasthÃnam iti cet, syÃd 05212 etat, uttareïa guïa-do«avatà mƬha-amƬhatvaæ gamyata iti 05213 kiæ punar-uccÃritena. asti hi kaÓcid uttare samartho na pratyuccÃraïe, 05214 na asau tÃvatà nigraham arhed iti. 05215 na, uttara-vi«aya-aparij¤ÃnÃt. yady ayaæ na pratyuccÃrayati, 05216 nirvi«ayam uttaraæ prasajyeta. atha uttaraæ bravÅti, 05217 kathaæ na uccÃrayati. tad idaæ vyÃhatam ucyate, na uccÃrayaty 05301 uttaraæ ca bravÅti iti. apratij¤ÃnÃc ca. na ca idaæ pratij¤Ãyate, 05302 pÆrvaæ sarvam uccÃrayitavyam, paÓcÃd uttaram 05303 abhidhÃtavyam iti, api tu yathÃkathaæcid uttaraæ vÃcyam, 05304 uttaraæ ca ÃÓraya-abhÃve ayuktam iti, yuktam apratyuccÃraïaæ 05305 nigrahasthÃnam iti. 05306 yadi nÃma vÃdÅ sva-sÃdhana-artha-vivaraïa-vyÃjena prasaÇgÃd 05307 aparÃparaæ gho«ayet, vivÃda-Ãspadaæ ca jij¤Ãsitam 05308 artha-mÃtram uktvà pratij¤Ã-Ãdi«v artha-viÓe«a-paraæparayà aparÃn 05309 arthÃn upak«ipya kathÃæ vistÃrayet, tac ca sarvaæ yadà 05310 na anuvaktuæ ÓaknuyÃt, kas tasya vivÃda-ÃÓraya-artha-mÃtra-uttara- 05311 vacane sÃmarthya-vighÃta÷, yena vÃdi-vacana-ananubhëaïaæ 05312 nigrahasthÃnam ucyate. tasmÃd sarvÃæ vÃdi-kathÃm 05313 ananubhëamÃïo na uttare asamartha÷. 05314 yad-vacana-nÃntarÅyakà jij¤Ãsita-artha-siddhi÷ yathà pak«adharmatÃ- 05315 vyÃpti-prasÃdhana-mÃtraæ na tatra api prasaÇga-antara- 05316 upak«epa÷, tad avaÓyaæ sÃdhana-aÇga-vi«ayatvÃd dÆ«aïena upadarÓyata 05317 eva. tatra api na sarvaæ prÃg anukrameïa uccÃritavyam, 05318 paÓcÃd dÆ«aïaæ vÃcyaæ dvir uccÃraïa-prasaÇgÃt. dÆ«aïa- 05401 vi«aya-upadarÓana-arthe anubhëaïe vÃdi-vacana-anukrama- 05402 gho«aïaæ vyartham iti, na kÃryam eva dÆ«ayatà asya ayaæ do«a 05403 iti nÃntarÅyatvÃt pratido«a-vacanaæ vi«aya-upadarÓanaæ 05404 kriyata eva. na hi sarva-vi«aya-upadarÓanaæ k­tvà yugapad 05405 do«a÷ Óakyate abhidhÃtum, pratyarthaæ do«a-bhedÃt. tasmÃd 05406 yaæ padÃrthaæ dÆ«ayati, sa eva tad-dÆ«aïa-vi«ayas tadà 05407 pradarÓanÅyo na apara÷, tad-dÆ«aïe apara-upadarÓanasya asambhavÃt. 05408 tasmin dÆ«ite punar anyo artho apara-do«a-vi«aya ity 05409 ayam anubhëaïe dÆ«aïe ca nyÃya÷. sak­t-sarva-anubhëaïe 05410 api do«a-vacana-kÃle punar vi«aya÷ pradarÓanÅya eva, apradarÓite 05411 do«asya vaktum aÓakyatvÃt. tathà ca dvir-anubhëaïaæ 05412 k­taæ syÃt. tatra prathamaæ sarva-anukrama-anubhëaïaæ ni«prayojanam. 05413 dÆ«aïa-vÃdinà dÆ«aïe vaktavye yan na tatra upayujyate, 05414 tasya abhidhÃnam ado«a-udbhÃvanaæ dvir-uktiÓ ca iti 05415 sak­t-sarva-anubhëaïaæ parÃjaya-adhikaraïaæ vÃcyam. 05416 tathà astv iti cet, syÃd etat, uktaæ etad artha-antaraæ nigrahasthÃnam 05417 iti. tatra sÃdhane yata÷ kutaÓcit prasaÇga-Ãdinà 05418 anÃntarÅyakÃ-abhidhÃnaæ vÃdino artha-antara-gamanam eva iti 05419 sa nigrahÃ-arha÷. na kaÓcit tat-kathita-kriyamÃïa-prasaÇgo 05420 na prasajyate. na api tat tasya anubhëaïÅyam, na ca idam apy 05421 asmÃbhir anuj¤Ãyate, sarvaæ prÃk sak­d vaktavyaæ paÓcÃd 05422 dÆ«aïam iti, kiæ tu dÆ«ayatà avaÓyaæ vi«ayo darÓanÅyo 05423 anyathà dÆ«aïÃ-v­tter iti. 05501 evaæ tarhi na ananubhëaïaæ p­thag nigrahasthÃnaæ 05502 vÃcyam apratibhayà gatatvÃt, uttarasya hy apratipattir 05503 apratibhÃ. na ca uttara-vi«ayam apradarÓayann uttaraæ pratipattuæ 05504 samartha÷. na hy anÃk«ipta-anuttara-pratipattikam 05505 ananubhëaïam. tena ananubhëaïasya vyÃpikÃyÃm apratibhÃyÃæ 05506 vihitaæ nigrahasthÃnatvam ananubhëaïe labdham 05507 eva, gavi vihitam iva sÃsnÃ-Ãdimattvaæ bÃhuleye api. tasmÃd 05508 apratibhà eva nigraha-adhikaraïatvena vÃcyÃ, na ananubhëaïam. 05510 kaÓ ca ayaæ samaya-niyamas trir-abhihitasya ananubhëaïam 05511 iti. yadi tÃvat para-pratipÃdana-arthà prav­tti÷, kiæ 05512 trir abhidhÅyeta. tathà tathà sa grÃhaïÅya÷, yathà asya pratipattir 05513 bhavati. atha para-upatÃpana-arthÃ, tadà api kiæ trir 05514 abhidhÅyate, sÃk«iïÃæ karïe nivedya prativÃdÅ ka«Âa-pratÅta- 05515 druta-saæk«ipta-Ãdibhir upadrotavya÷, yathÃ-uttara-pratipatti- 05601 vimƬhas tÆ«ïÅæbhavati. na hi para-upatÃpana-krame kaÓcin 05602 nyÃya÷, yena ka«Âa-pratÅta-prayoga-druta-uccÃritÃni nivÃryante 05603 trir-abhidhÃnaæ và vidhÅyate. na ca para-upatÃpÃya santa÷ pravartante 05604 ÓÃstrÃïi và praïÅyante ity ado vaktavyam. tasmÃt 05605 tÃvad vaktavyam, yÃvad anena na g­hÅtam, na trir eva. agrahaïa- 05606 sÃmarthye prÃg eva paricchinna-sÃmarthyena parihartavya÷ 05607 parÃn anupratibodhyeti. 05608 avij¤Ãtaæ ca aj¤Ãnam. vij¤Ãtaæ par«adà prativÃdinà yad 05609 avij¤Ãtam, tad aj¤Ãnaæ nÃma nigrahasthÃnam. arthe khalv 05610 avij¤Ãte na tasya prati«edhaæ brÆyÃd iti. 05611 etad apy ananubhëaïa-vad apratibhayà eva gamyatvÃd 05612 avÃcyam. yathà ananubhëaïe apradarÓita-vi«ayatvÃd uttara- 05613 pratipattir aÓakyà iti anuttara-pratipattyà eva nigrahasthÃnatvam 05614 uttara-vi«aya-pradarÓana-prasaÇgam antareïa anubhëaïasya 05615 vaiyarthyÃt, tathÃ-j¤Ãne apy uttara-apratipattyà eva 05616 nigrahasthÃnatvam, ajÃnÃna÷ katham uttaram uttara-vi«ayaæ 05701 ca uttaraæ brÆyÃd iti vi«aya-aj¤Ãnam uttara-j¤Ãnaæ 05702 ca nigrahasthÃnam, anyathÃ-pratibhÃyà nirvi«ayatvÃt. anavadhÃrita- 05703 artho hi na anubhëet. ananubhëamÃïo vi«ayam 05704 apradarÓya-uttaraæ pratipattuæ na ÓaknuyÃd iti uttaraæ 05705 na pratipadyeta j¤Ãta-uttara-tad-vi«ayasya uttara-apratipatter asambhavÃt. 05706 ubhayam etad uttara-apratipatte÷ kÃraïam iti. 05707 tad-abhÃve pratipattir bhavaty eva iti tayo÷ p­thag vacane 05708 apratibhÃyÃ÷ ko vi«aya iti vaktavyam, nirvi«ayatvÃd avÃcyà 05709 eva syÃt. 05710 na uttara-aj¤Ãnam aj¤Ãnaæ kiæ tarhi vi«aya-aj¤Ãnam, aj¤Ãte 05711 hi vi«aye uttara-aj¤ÃnÃt tan na pratipadyeta iti asti vi«ayo apratibhÃyà 05712 iti cet, evaæ tarhy ananubhëaïaæ nirvi«ayam, 05713 aj¤Ãnena Ãk«epÃt. na hi vi«ayaæ samyak pratipadyamÃna÷ 05714 kaÓcin na anubhëeta iti na ananubhëaïaæ p­thag vÃcyam. 05715 uttara-aj¤Ãnasya ca Ãk«epÃt. vi«aya-aj¤Ãnena uttara-aj¤Ãnam apy 05716 Ãk«iptam eva. na hi vi«ayam ajÃnann uttaraæ jÃnÃti iti na eva apratibhÃyà 05717 vi«ayo asti. 05801 j¤Ãte api vi«aye punar uttara-aj¤Ãnam apratibhÃyà vi«aya 05802 iti cet, evaæ tarhi vi«aya-uttara-aj¤Ãnayor api prabhedÃn nigrahasthÃna- 05803 antarÃïi vÃcyÃni. yathà aj¤Ãnasya vi«aya-aj¤Ãnam uttara- 05804 aj¤Ãnam iti prabhedÃd asaty api guïa-atiÓaye nigrahasthÃna- 05805 antara-vyavasthà kriyate, tathà aj¤Ãnayor api sarvÃ-j¤Ãna-ardha- 05806 aj¤Ãnam ity Ãdi-prabhedÃn nigrahasthÃna-antarÃïi kiæ na ucyante. 05807 na ca ubhayasya apy aj¤Ãnasya saægraha-vacane kaÓcid 05808 do«a÷, guïas tu syÃd iti saægraha-vacanaæ nyÃyyam. 05809 tasmÃd ananubhëaïa-j¤Ãnayor apratibhÃ-vi«ayatvÃn na 05810 p­thag-vacanam. api ca na pÆrva-uttara-vÃdino hetv-ÃbhÃsÃ-pratibhÃbhyÃm 05811 anyan nigrahasthÃnaæ nyÃyyam asti tad-ubhaya- 05812 vacanena eva sarvam uktam iti. tad-ubhaya-Ãk«ipte«u prabhede«u 05813 guïa-atiÓayam antareïa vacana-Ãder atiprasaÇgÃd vyartha÷ 05814 prapa¤ca iti. 05815 uttarasya apratipattir apratibhÃ. para-pak«a-prati«edha 05816 uttaraæ yadà na pratipadyate, tadà nig­hÅto vaktavya÷. 05817 sÃdhana-vacana-anantaraæ prativi«ayam uttare vyarthaæ 05818 tad-aj¤Ãna-krama-gho«aïa-Óloka-pÃÂha-Ãdinà kÃlaæ gamayan kartavya- 05819 apratipattyà nigraha-arha iti nyÃyyaæ nigrahasthÃnam 05820 iti. 05901 kÃrya-vyÃsaÇgÃt kathÃ-vicchedo vik«epa÷. yat kiæcit kartavyaæ 05902 vyÃsajya kathÃæ vicchinatti, idaæ me karaïÅyaæ 05903 parihÅyate, asminn avasite paÓcÃt kari«yÃmi, pratiÓyÃyakalà 05904 me kaïÂhaæ k«iïoty evam-Ãdinà kathÃæ vicchinatti, sa vik«epo 05905 nÃma nigrahasthÃnam. ekatara-nigraha-antÃyÃæ kathÃyÃæ 05906 svayam eva kathÃ-antaæ pratipadyata iti. 05907 idam apy yadi pÆrvapak«a-vÃdÅ kuryÃd vyÃja-upak«epa-mÃtreïa, 05908 na punar bhÆtasya tathÃvidha-kathÃ-uparodhina÷ kÃryasya 05909 bhÃve, tasya sva-sÃdhana-asÃmarthya-paricchedÃd eva 05910 vik«epa÷ syÃt. tathà ca idam artha-antara-gamana eva antarbhaved 05911 asamartha-sÃdhana-abhidhÃnÃd hetv-ÃbhÃse«u vÃ. prak­ta- 05912 sÃdhana-asambaddha-pratipatteÓ ca nirarthaka-apÃrthakÃbhyÃæ 05913 na bhidyate. atiprasaÇgaÓ ca evaæprakÃrÃïÃm asambaddha- 06001 sÃdhana-vÃkya-pratipatti-bhedÃnÃæ p­thag-nigrahasthÃna- 06002 vyavasthÃpane prokta÷. atha uttarapak«a-vÃdy evaæ vik«ipet, 06003 tasya api sÃdhana-anantaram uttare pratipattavye tad-apratipattyà 06004 vik«epa-pratipattir apratibhÃyÃm artha-antare và antarbhavati. 06006 nanu na avaÓyaæ sÃdhana-dÆ«aïÃbhyÃm eva sarvasya pratipattir, 06007 yena sarvà vÃdi-prativÃdinor na asamyak-pratipattir 06008 hetv-ÃbhÃse«v apratibhÃyÃæ và antarbhavet. bhavati hi anibaddhena 06009 api kathÃ-prapa¤cena vivÃda iti, na, asambhavÃt. 06010 ekatra adhikaraïe viruddha-abhyupagamayor vivÃda÷ syÃt, aviruddha- 06011 abhyupagamayor anabhyupagamayor và vivÃdÃ-abhÃvÃt. 06012 tatra avaÓyam ekasya prÃg-vacana-prav­tti÷, yugapat-prav­ttau 06013 paraspara-vacana-Óravaïa-avadhÃraïa-uttarÃïÃm asambhavena 06014 prav­tti-vaiphalyÃt svastha-ÃtmanÃm aprav­tte÷. tena 06015 ca sva-upagama-upanyÃse avaÓyaæ sÃdhanaæ vaktavyam, 06016 anyathà pare«Ãm apratipatte÷, apareïa ca tat-sambandhi dÆ«aïam. 06017 ubhayor asamyak-pratipattau hetv-ÃbhÃsa-apratibhayo÷ 06018 prasaÇga iti. sarvo nyÃya-prav­tta÷ pÆrva-uttarapak«a-upanyÃso 06101 dvayaæ na atipatati. etena eva vitaï¬Ã pratyukta-abhyupagama- 06102 abhÃve vivÃda-abhÃvÃt. 06103 yadà tarhy abhyupagamya vÃdaæ viphalatayà na kiæcid 06104 vakti, anyad và yat kiæcit pralapati, tadà kathaæ hetv-ÃbhÃsa- 06105 antarbhÃva÷. asamarthita-sÃdhana-abhidhÃna evam uktam, 06106 anabhidhÃna anya-abhidhÃnayor api parÃjaya eva ity uktam 06107 abhyupagamya vÃdam asÃdhana-aÇga-vacanÃt. etena adhikasya 06108 punaruktasya ca pratij¤Ã-Ãder vacanasya ca nigrahasthÃnatvaæ 06109 vyÃkhyÃtam, tad api hi pratipÃdita-artha-viparyayatvÃt 06110 sÃdhana-sÃmarthya-anabhidhÃnam. apratÅta-pratyayatayà lak«aïÃt 06111 sÃdhanasya asÃdhana-aÇga-vacanam iti nigrahasthÃnam 06112 iti. 06113 sva-pak«a-do«a-abhyupagamÃt para-pak«e do«a-prasaÇgo mata-anuj¤Ã. 06114 ya÷ pareïa coditaæ do«am anuddh­tya, bhavato 06115 apy ayaæ do«a iti bravÅti, yathà bhavÃæÓ caura÷ puru«atvÃd 06116 ity ukte sa taæ pratibrÆyÃd, bhavÃn api iti, sa sva-pak«e do«a-abhyupagamÃt 06117 para-pak«e taæ do«aæ prasa¤jayan para-matam 06118 anujÃnÃti iti mata-anuj¤Ã nigrahasthÃnam iti. 06201 atra api yadi puru«atvÃc cauro bhavÃn api syÃt, na ca bhavatà 06202 Ãtmà evam i«Âa÷, tasmÃn na ayaæ caurya-hetur iti yady 06203 ayam abhiprÃya÷, tadà na kaÓcid do«a÷, anabhimate tad-Ãtmani 06204 cauratvena hetu-darÓanena dÆ«aïÃt. 06205 prasaÇgam antareïa äjasena eva kiæ na vyabhicÃrita iti 06206 cet, yat kiæcid etat, santi hy evaæprakÃrà api vyavahÃrà loka 06207 iti. atha tad upak«epam abhyupagacchaty eva, tadà apy 06208 asÃv uttara-apratipattyà eva tat-sÃdhane nigraha-arha÷, na aparatra 06209 sva-do«a-upak«epÃt, tat-sÃdhana-nirdo«atÃyÃæ hi tad-abhyupagama 06210 eva uttara-apratipattir iti tÃvatà eva pÆrvam Ãpanna-nigrahasya 06211 para-do«a-upak«epasya anapek«aïÅyatvÃd iti. 06212 nigraha-prÃptasya anigraha÷ paryanuyojya-upek«aïam. paryanuyojyo 06213 nÃma nigraha-upapattyà codanÅya÷, tasya upek«aïaæ 06214 nigraha-prÃpto asi ity ananuyoga÷. etac ca kasya parÃjaya 06215 ity anuyuktayà par«adà vaktavyam, na khalu nigraha-prÃpta÷ 06216 sva-kaupÅnaæ viv­ïuyÃd iti. 06301 atra api yadi sÃdhana-vÃdinaæ nigraha-prÃptam uttara-vÃdÅ 06302 na paryanuyuÇkte, apratibhà eva asya uttara-apratipatter iti na 06303 paryanuyojya-upek«aïaæ p­thag nigrahasthÃnam. nyÃya-cintÃyÃæ 06304 punar na dvayor ekasya api atra jaya-parÃjayau, sÃdhana- 06305 ÃbhÃsena artha-apratipÃdanÃd bhÆta-do«a-anabhidhÃnÃc ca. 06306 atha kaæcid do«am udbhÃvayati, kaæcin na, na tadà 06307 nigraham arhati uttara-pratipatte÷. 06308 arhati eva, sarvasya sato do«asya anudbhÃvanÃd iti cet, na 06309 santa iti k­tvà sarve do«Ã avaÓyaæ vaktavyà avacane và 06310 nigraha÷, ekena api tat-sÃdhana-vighÃtÃd, eka-sÃdhana-vacana-vat. 06311 yathà ekasya artha-asya aneka-sÃdhana-sadbhÃve apy ekena eva 06312 tat-siddher na sarva-upÃdÃnam iti na do«am udbhÃvayann eva aparasya 06313 anudbhÃvanÃn nigraha-arha÷. 06401 atha pÆrva-pak«a-vÃdÅ uttara-pak«a-vÃdinaæ nigraha-prÃptaæ 06402 na nig­hïÃti, tadà tayor nyÃyena na ekasya api pÆrvavaj 06403 jaya-parÃjayau. do«a-ÃbhÃsaæ brÆvÃnam uttara-vÃdinaæ sva- 06404 sÃdhanÃd anutsÃrayato asamarthita-sÃdhana-aÇgatvÃn na jayo 06405 vÃdina÷, sarva-do«a-asambhava-pradarÓanena sÃdhana-aÇga-samarthanÃt. 06406 na apy uttara-vÃdino bhÆta-do«a-apratipÃdanÃt. tasmÃd 06407 evam api na paryanuyojya-upek«aïaæ nÃma parÃjaya-adhikaraïam 06408 iti. 06409 asthÃne nigrahasthÃna-anuyogo niranuyojya-anuyoga÷. nigrahasthÃna- 06410 lak«aïasya mithyÃ-avasÃyÃd anigrahasthÃne nig­hÅto 06411 asi iti bruvan niranuyojya-anuyogÃn nig­hÅto vaktavya÷. 06412 atra api yadi tat-sÃdhana-vÃdinam abhÆtair do«air uttara- 06413 vÃdy abhiyu¤jÅta, so asthÃne nirdo«e nigrahasthÃnasya abhiyokta- 06414 udbhÃvayità na bhavati. tathà ca bhÆta-do«a-udbhÃvana-lak«aïasya 06415 uttarasya apratipatter itareïa uttara-ÃbhÃsatve pratipÃdite 06501 apratibhayà eva nig­hÅta iti na idam ato nigrahasthÃna-antaram. 06503 atha uttara-vÃdinaæ bhÆtaæ sÃdhana-do«am udbhÃvayantam 06504 aparo do«a-ÃbhÃsa-vacanena abhiyu¤jÅta, tasya tena bhÆta- 06505 do«atve pratipÃdite sÃdhana-ÃbhÃsa-vacanena eva nig­hÅta iti. 06506 evam api na idaæ hetv-ÃbhÃsebhyo bhidyate. avaÓyaæ hi 06507 vi«aya-antara-vyÃpty-arthaæ hetv-ÃbhÃsà nigrahasthÃnatvena 06508 vaktavyÃ÷, tad-uktÃv apara-uktir anarthakà iti. 06509 siddhÃntam abhyupetyÃ-niyamÃt kathÃ-prasaÇgo apasiddhÃnta÷. 06510 kasyacid arthasya tathÃbhÃvaæ pratij¤Ãya pratij¤ÃtÃ- 06511 artha-viparyayÃt kathÃ-prasaÇgaæ kurvato apasiddhÃnto 06512 vij¤eya÷. yathà na sato vinÃÓa÷, na asad utpadyata iti siddhÃntam 06513 abhyupetya pak«am avasthÃpayati ekà prak­tir 06514 vyaktasya, vikÃrÃïÃm anvaya-darÓanÃt. m­d-anvayÃnÃæ ÓarÃva- 06515 ÃdÅnÃæ d­«Âam eka-prak­tikatvam, tathà ca ayaæ vyakta- 06601 bhedas sukha-du÷kha-moha-samanvito g­hyate. tat sukha-Ãdibhir 06602 eka-prak­tir iti. sa evam uktavÃn paryanuyujyate. 06603 atha prak­tir vikÃra iti kathaæ lak«ayitavyam iti. yasya avasthitasya 06604 dharma-antara-niv­ttau dharma-antaraæ pravartate, 06605 sà prak­ti÷. yat tad dharma-antaram, sa vikÃra iti. so ayaæ 06606 prak­ta-artha-viparyayÃd aniyamÃt kathÃæ prasa¤jayati. pratij¤Ãtaæ 06607 khalv anena na asad Ãvirbhavati, na sat tirobhavati iti. 06608 sad-asatoÓ ca tirobhÃva-ÃvirbhÃvÃv antareïa na kasyacit prav­tty- 06609 uparama÷ prav­ttir và iti evaæ pratyavasthito yadi sata 06610 Ãtma-hÃnam asataÓ ca Ãtma-lÃbham abhyupaiti, apasiddhÃnto 06611 bhavati atha na abhyupaiti, pak«o asya na sidhyati iti. 06612 iha api na kaÓcid aniyamÃt kathÃ-prasaÇga÷ yat tena upagatan 06613 na asad utpadyate, na sad vinaÓyati iti tasya samarthanÃya 06614 idam uktam eka-prak­tikam idaæ vyaktam anvaya-darÓanÃd 06615 iti. tatra ekà prak­ti÷ sukha-du÷kha-moha÷. tad-avibhakta- 06616 yonikam idaæ vyaktaæ tad-anvaya-darÓanÃt. vyaktasya 06701 tat-svabhÃvatÃ-bheda-upalabdher iti sukha-ÃdÅnÃm utpatti- 06702 vinÃÓa-abhyupagama-abhÃvÃt sarvasya tad-Ãtmakasya na utpatti- 06703 vinÃÓÃv iti siddhaæ bhavati. atra tad-uktasya hetor do«am 06704 anudbhÃvya vikÃra-prak­ti-lak«aïaæ p­cchan svayam ayaæ 06705 prak­ta-asambandhena aniyamÃt kathÃæ pravartayati. 06706 tatra idaæ syÃd vÃcyam, vyaktaæ nÃma prav­tti-niv­tti- 06707 dharmakam, na tathà sukha-Ãdaya÷. vyaktasya sukha-Ãdy-anvaye 06708 sukha-Ãdi-svabhÃvatÃyÃæ prav­tti-niv­tti-dharmatÃ-lak«aïam 06701 avahÅyata iti. na tad-rahita-sukha-Ãdi-svabhÃvatà vyakta-lak«aïa- 06709 virodhÃd iti. sukha-Ãdy-anvaya-darÓanÃd ity asiddho hetur 06711 iti. evaæ hi tasya sÃdhana-do«a-udbhÃvanena pak«o dÆ«ito 06712 bhavati. so anupasaæh­tya sÃdhana-do«aæ kathÃæ pratÃnayan 06713 sva-do«aæ paratra upak«ipati. 06714 ayam eva do«o anena prakaraïena ucyata iti cet, e«a naimittikÃïÃæ 06715 vi«aya÷, na loka÷ Óabdair apratipÃditam arthaæ 06716 pratipattuæ samartha iti. sa eva ayaæ bhaï¬ÃlekhyanyÃyo 06717 atra api. yathoktena nyÃyena pÆrvakasya asÃdhana-aÇgasya asiddhasya 06718 hetor abhidhÃnÃd eva nigraha÷, na api aniyamÃt 06719 kathÃ-prasaÇgÃd iti. idam api hetv-ÃbhÃse«v antarbhÃvÃn na 06720 p­thag vÃcyam. 06801 hetv-ÃbhÃsÃÓ ca yathoktÃ÷. hetv-ÃbhÃsÃÓ ca nigrahasthÃnÃni. 06802 kiæ punar lak«aïa-antara-yogÃd hetv-ÃbhÃsà nigrahasthÃna- 06803 bhÃvam Ãpadyante, yathà pramÃïÃni prameyatvam 06804 ity ata Ãha yathokta-hetv-ÃbhÃsa-lak«aïena eva nigrahasthÃna- 06805 bhÃva iti. 06806 atra api yathoktaæ k­tvà cintyam eva, kiæ te yathÃlak«ita-prabhedÃs 06807 tathà eva, Ãhosvid anyathà iti. tat tu cintyamÃnam 06808 iha atiprasajyata iti na pratanyate. hetv-ÃbhÃsÃÓ ca yathÃnyÃyaæ 06809 nigrahasthÃnam iti etÃvan-mÃtram i«Âam iti. 06810 loke avidyÃ-timira-paÂala-ullekhanas tattva-d­«Âer 06811 vÃdanyÃya÷ parahita-ratair e«a sadbhi÷ praïÅta÷ / 06812 tattva-Ãlokaæ timirayati taæ durvidagdho jano ayaæ 06813 tasmÃd yatna÷ k­ta iha mayà tat-samujjvÃlanÃya //3// 06814 vÃdanyÃyo nÃma prakaraïaæ samÃptam.