DHARMAKIRTI: VADANYAYA Input by Motoi Ono Text used: M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 00101 namaþ samantabhadràya. 00102 nyàyavàdinam api vàdeùu asad-vyavasthà-upanyàsaiþ ÷añhà 00103 nigçhõanti, tan-niùedha-artham idam àrabhyate. 00104 asàdhana-aïga-vacanam adoùa-udbhàvanaü dvayoþ / 00105 nigrahasthànam, anyat tu na yuktam iti na iùyate //1// 00106 iùñasya arthasya siddhiþ sàdhanam, tasya nirvartakam 00107 aïgam, tasya avacanam tasya aïgasya anuccàraõaü vàdino 00108 nigraha-adhikaraõam, tad abhyupagamya apratibhayà tåùõãübhàvàt, 00109 sàdhana-aïgasya asamarthàd và. 00110 trividham eva hi liïgam apratyakùasya siddher aïgam, 00111 svabhàvaþ kàryam anupalabdha÷ ca. tasya samarthanaü 00112 sàdhyena vyàptiü prasàdhya dharmiõi bhàva-sàdhanam, 00113 yathà yat sat kçtakam và, tat sarvam anityam, yathà ghaña-àdiþ, 00114 san kçtako và ÷abda iti. atra api na ka÷cit krama- 00115 niyamaþ, iùña-artha-siddher ubhayatra avi÷eùàt. dharmiõi pràk 00116 sattvaü prasàdhya pa÷càd api vyàptiþ prasàdhyata eva 00117 yathà san ÷abdaþ kçtako và, ya÷ ca evam, sa sarvo anityaþ, 00118 yathà ghaña-àdir iti. 00201 atra vyàpti-sàdhanaü viparyaye bàdhaka-pramàõa-upadar÷anam. 00202 yadi na sarvaü sat kçtakaü và pratikùaõa-vinà÷i 00203 syàt, akùaõikasya kramayaugapadyàbhyàm arthakriyà-ayogàd 00204 arthakriyà-sàmarthya lakùaõato nivçttam ity asad eva syàt. 00205 sarva-sàmarthya-upàkhyà viraha-lakùaõaü hi nirupàkhyam iti. 00206 evaü sàdhanasya sàdhya-viparyaye bàdhaka-pramàõa-anupadar÷ane 00207 virodha-abhàvàd asya viparyaye vçtter adar÷ane api 00208 san kçtako và syàn nitya÷ ca ity anivçttir eva ÷aïkàyàþ. tato 00209 vyatirekasya sandehàd anaikàntikaþ syàd hetvàbhàsaþ. 00210 na apy adar÷ana-màtràd vyàvçttiþ, viprakçùñeùv asarva-dar÷ino 00211 adar÷anasya abhàva-asàdhanàt, arvàgdar÷anena satàm api keùàücid 00212 arthànàm adar÷anàt. 00213 bàdhakaü punaþ pramàõam, yatra kramayaugapadya-ayogaþ, 00214 na tasya kvacit sàmarthyam, asti ca akùaõike sa iti 00215 pravartamànam asàmarthyam asal-lakùaõam àkarùati. tena 00216 yat sat kçtakaü và tad anityam eva iti sidhyati, tàvatà ca sàdhana 00217 dharma-màtra-anvayaþ sàdhya-dharmasya, svabhàvahetu- 00218 lakùaõaü ca siddhaü bhavati. 00219 atra apy adar÷anam apramàõayataþ kramayaugapadya-ayogasya 00301 eva asàmarthyena vyàpty-asiddheþ pårvakasya api hetor 00302 avyàptiþ. iha api punaþ sàdhana-upakrame anavasthà-prasaïga 00303 iti cet. na, abhàva sàdhanasya adar÷anasya apratiùedhàt. yad 00304 adar÷anaü viparyayaü sàdhayati hetoþ sàdhya-viparyaye, 00305 tad asya viruddha-pratyupasthàpanàd bàdhakaü pramàõam 00306 ucyate. evaü hi sa hetuþ sàdhya-abhàve asan sidhyet, yadi 00307 tatra pramàõavatà sva-viruddhena bàdhyeta. anyathà tatra 00308 asya bàdhaka-asiddhau saü÷ayo durnivàraþ. na ca sarva-anupalabdhir 00309 bhàvasya bàdhikà. tatra sàmarthyaü krama-akrama 00310 yogena vyàptaü siddham, prakàra-antara-abhàvàt. tena vyàpaka- 00311 anupalabdhir akùaõike sàmarthyaü bàdhata iti 00312 kramayaugapadya-ayogasya sàmarthya-abhàvena vyàpti-siddher 00313 na anavasthà-prasaïgaþ. 00314 evaü svabhàvahetu-prayogeùu samarthitaü sàdhana-aïgaü 00315 bhavati. tasya asamarthanaü sàdhana-aïga-avacanaü tad-vàdinaþ 00316 paràjaya-sthànam àrabdha-artha-aprasàdhanàt, vastutaþ 00317 samarthasya hetor upàdàne api sàmarthya-apratipàdanàt. 00318 kàryahetàv api sàdhana-aïgasya samarthanam, yat kàrya- 00319 liïgaü kàraõasya sàdhanàya upàdãyate, tasya tena saha kàryakàraõabhàva- 00401 prasàdhanaü bhàva-abhàva-sàdhana-pramàõàbhyàm. 00402 yathà idam asmin sati bhavati. satsv api tad-anyeùu 00403 samartheùu tad-hetuùu tad-abhàve na bhavati iti. evaü hy 00404 asya asandigdhaü tat-kàryatvaü samarthitaü bhavati. 00405 anyathà kevalaü tad-abhàve na bhavati ity upadar÷ane 00406 anyasya api tatra abhàve sandigdham asya sàmarthyam. anyat 00407 tatra samartham, tad-abhàvàt tan na bhåtam. etan-nivçttau 00408 punar nivçttir yadçcchà-saüvàdaþ, màtç-vivàha-ucita-de÷a-janmaþ 00409 piõóa kharjårasya de÷a-antareùu màtç-vivàha-abhàve 00410 abhàva-vat. 00411 evaü samarthitaü tat tat-kàryaü sidhyati. siddhaü 00412 sat sva-sambhavena tat-sambhavaü sàdhayati. kàryasya kàraõa- 00413 avyabhicàràt. avyabhicàre ca sva-kàraõaiþ sarva-kàryàõàü 00414 sadç÷o nyàyaþ. evam asamarthanaü kàryahetàv api sàdhana- 00415 aïga-avacanaü tad-vàdinaþ paràjaya-sthànam, asamarthite 00416 tasmin kàryatva-asiddher artha-antarasya tadbhàva-apratibaddha- 00417 svabhàvasya bhàve tadbhàva-niyama-abhàvàd àrabdha-artha- 00418 asiddheþ, vastutaþ kàryasya apy upàdàne tad-apratipàdanàt. 00420 anupalabdhàv api pratipattur upalabdhi-lakùaõa-pràptasya 00421 anupalabdhi-sàdhanaü samarthanam, tàdç÷yà eva anupalabdher 00422 asad-vyavahàra-siddheþ, anupalabdhi-lakùaõa-pràptasya 00423 pratipattç-pratyakùa-upalabdhi-nivçttàv apy abhàva-asiddheþ. 00501 tatra upalabdhi-lakùaõa-pràptiþ svabhàva-vi÷eùaþ kàraõa-antara- 00502 sàkalyaü ca. svabhàva-vi÷eùo yan na trividhena 00503 viprakarùeõa viprakçùñam, yad anàtma-råpa-pratibhàsa-vivekena 00504 pratipattç-pratyakùa-pratibhàsa-råpam. tàdç÷aþ satsv 00505 anyeùu upalambha-pratyayeùu tathà anupalabdho asad-vyavahàra- 00506 viùayaþ. tato anyathà sati liïge saü÷ayaþ. 00507 atra api sarvam evaüvidham asad-vyavahàra-viùaya iti 00508 vyàptiþ, kasyacid asato abhyupagame tal-lakùaõa-avi÷eùàt; na 00509 hy evaüvidhasya asattvàn abhyupagame anyatra tasya yogaþ. 00510 na hy evaüvidhasya sataþ satsv anyeùu upalambha-kàraõeùv 00511 anupalabdhiþ. anupalabhyamàõaü tv ãdç÷aü na asti ity etàvanmàtra- 00512 nimitto ayam asad-vyavahàraþ, anyasya tan-nimittasya 00513 abhàvàt. 00514 sarva-sàmarthya-viveko nimittam iti cet, evam etat tasya eva 00515 sarva-sàmarthya-vivekina evaü pratãtiþ, anyasya tat-pratipatty- 00516 upàya-abhàvàt. tat-pratipattau ca satyàm asad-vyavahàra 00517 iti idaü tan-nimittam ucyate. 00518 buddhi-vyapade÷a-arthakriyàbhyaþ sad-vyavahàro viparyaye 00519 ca asad-vyavahàra iti cet, bhavati buddher yathokta-pratibhàsàyàþ 00520 sad-vyavahàraþ, viparyaye asad-vyavahàraþ. 00521 pratyakùa-aviùaye tu syàl liïgajàyà api kuta÷cit sad-vyavahàraþ. 00522 asad-vyavahàras tu tad-viparyaye anaikàntikaþ, viprakçùñe 00523 arthe pratipattç-pratyakùasya anyasya và pramàõasya 00524 nivçttàv api saü÷ayàt. 00601 na ca sarve buddhi-vyapade÷às tad-bheda-abhedau và vastu- 00602 sattàü vastu-bheda-abheda-sattàü và sàdhayanti, asatsv api 00603 kathaücid atãta-anàgata-àdiùu nànà-eka-arthakriyàkàriùu và artheùu 00604 tad-bhàva sthàpanàya nànà-ekàtma-abhàve api nànà-eka-råpàõàü 00605 vçtteþ, ràjà mahà-sammataþ prabhavo ràjavaü÷asya, ÷aïkha÷ 00606 cakravarttã mahà-sammata-nirmitasya yåpasya utthàpayità, 00607 ÷a÷a-viùàõam, råpaü sanidar÷anaü sapratigham, 00608 ghaña÷ ca iti. na hi sanidar÷ana-àdi ÷abdà nànà-vastu-viùayà ekatra 00609 upasaühàràt. 00610 nànà-viùayatve apy ekatra upasaühàras tan-nimittànàn tatra 00611 samavàyàd iti cet, àyàse vata ayaü tapasvã padàrthaþ patito 00612 aneka-sambandhinam upakçtya-anekaü ÷abdam àtmani tebhyaþ 00613 samà÷aüsan. sa yaiþ ÷akti-bhedair anekaü sambandhinam 00614 upakaroti tair eva anekaü ÷abdaü kiü na utthàpayati. 00615 evaü hy anena paraüpara-anusàra-pari÷ramaþ parihçto 00616 bhavati nànà-÷abda-utthàpana asàmarthye nànà-sambandhy- 00617 upakàro api mà bhåt, anupakàre hi teùàü tat-sambandhità 00618 api na sidhyati. 00619 ghaña ity api ca råpa-àdaya eva bahava eka-arthakriyàkàriõa 00620 eka-÷abda-vàcyà bhavantu, kim artha-antara-kalpanayà. 00621 bahavo api hy eka-artha-kàriõo bhaveyu÷ cakùur-àdi-vat. tat-sàmarthya- 00622 sthàpanàya tatra eka-÷abda-niyogo api syàd iti yuktaü 00623 pa÷yàmaþ. na ca niþprayojanà lokasya artheùu ÷abda-yojanà. 00624 tatra ye arthàþ saha pçthag và eka-prayojanàs teùàü tadbhàva- 00625 sthàpanàya hy eka-÷abdo niyujyate yadi, kiü syàt. tad-arthakriyà- 00701 ÷akti-sthàpanàya niyuktasya samudàya-÷abdasya eka- 00702 vacana-virodho api na asty eva. sahitànàü sà ÷aktir ekà na 00703 pratyekam iti samudàya-÷abda ekasmin samudàye vàcye 00704 eka-vacanaü ghaña iti. jàti ÷abdeùv arthànàü pratyekaü 00705 sahitànàü ca ÷akter nànà-ekà ca ÷aktir iti, nànà-eka-÷akti-vivakùàyàü 00706 bahu-vacanam eka-vacanaü ca icchàto vçkùà vçkùa iti 00707 syàt, yady eùa niyamo bahuùv eva bahu-vacanam, ekasminn 00708 eka-vacanam iti. asmàkan tu sàüketikeùv artheùu saüketa- 00709 va÷àd vçttir ity anabhinive÷a eva. 00710 nànà-eko råpa-àdir eka-÷abda-utthàpane ÷akta iti cet, kiü vai 00711 puruùa-vçtter anapekùàþ ÷abdàn arthàþ svayam utthàpayanti, 00712 àhosvit puruùair ÷abdà vyavahàra-artham artheùu 00713 niyujyante. svayam utthàpane hi bhàva-÷aktir a÷aktir và cintyeta, 00714 na ca tad yuktam. puruùais teùàü niyoge yatheùñaü 00715 niyu¤jãrann iti kas tatra upàlambhaþ, nimittaü ca niyogasya 00716 uktam eva. api ca yadi na råpa-àdãnàm ekena ÷abdena sambandhaþ, 00717 katham ekena eùàm à÷raya-abhimatena dravyeõa 00718 sambandha iti kevalam ayam asad-bhåta-abhinive÷a eva. 00719 na vayam eka-sambandha-virodhàd ekaü ÷abdaü na icchàmaþ, 00720 api tv abhinnànàü råpa-àdãnàü ghaña-kambala-àdiùu nànà- 00721 arthakriyà-÷abda-virodhàt ta eka-råpàþ samudàya-antara-asambhàvinãm 00722 arthakriyàm eva na kuryuþ. tena tat-prakà÷anàya ekaikena 00723 api ÷abdena na ucyeran. bhavatu nàma kasyacid ayaü 00724 và¤cchà bhaveyur eka-råpà råpa-àdayaþ sarva-samudàyeùv iti. 00725 kim idaü paraspara-vivikta-råpa pratibhàsa-adhiyakùa-dar÷anam 00726 enàm upekùate. aniùñaü ca idaü råpa-àdãnàü pratisamudàyaü 00727 svabhàva-bheda-upagamàt. 00801 yady anya eva råpa-àdibhyo ghaña iti ekaþ syàt, 00802 kiü syàt. astu, pratyakùasya sato aråpa-àdi-råpasya tad-vivekena buddhau 00803 svaråpeõa pratibhàsena kim àvaraõam. pratibhàsamànà÷ 00804 ca vivekena pratyakùà arthà dç÷yante apçthagde÷atve 00805 api gandha-rasa-àdayaþ, vàta-àtapa-spar÷a-àdaya÷ ca eka-indriya-gràhyatve 00806 api. idam eva ca pratyakùasya pratyakùatvam, yad 00807 anàtma-råpa-vivekena svaråpasya buddhau samarpaõam. 00808 ayaü punar ghaño amålya-dàna-krayã, yaþ svaråpaü ca na upadar÷ayati 00809 pratyakùatàü ca svãkartum icchati. etena buddhi- 00810 ÷abda-àdayo api vyàkhyàtà yadi tais tat-sàdhanam iùyate. na ca 00811 pratyakùasya anabhibhave råpa-anupalakùaõam, yena tat-sàdhanàya 00812 liïgam ucyate. apratyakùatve apy apramàõasya sattà- 00813 upagamo na yuktaþ. tan na råpa-àdibhyo anyo ghañaþ. evaü 00814 tàvan na buddhi-vyapade÷àbhyàü sattà-vyavahàraþ sattà- 00815 bheda-abheda-vyavahàro và ata eva na tad-viparyayàd viparyayaþ. 00817 arthakriyàtas tu sattà-vyavahàraþ syàt, na sattà-bheda-abheda- 00818 vyavahàraþ, ekasya apy aneka-arthakriyà-dar÷anàt, yathà 00819 pradãpasya vij¤àna-varti-vikàra-jvàlà-antara-utpàdanàni, anekasya 00820 api cakùur-àder eka-vij¤àna-kriyà-dar÷anàt. 00821 na bråmo arthakriyà-bheda-màtreõa sattà-bheda iti, kiü 00822 tarhi adçùña-arthakriyà-bhedena. yà arthakriyà yasminn adçùñà 00823 punar dç÷yate sà sattà-bhedaü sàdhayati, yathà mçdy adçùñà 00824 saty udaka-dhàraõa-àdy-arthakriyà ghañe dç÷yamànà, adçùñà api 00825 tantuùu pràvaraõa-àdy-arthakriyà pañe dç÷yata iti sattà- 00826 bhedaþ. 00901 sidhyati evam artha-antaram, tathà apy avayavã na sidhyati. 00902 yathàpratyayaü saüskàra-santatau svabhàva-bheda-utpatter 00903 arthakriyà-bhedaþ, araõi-nirmathana-avasthà-bhedàd iva agneþ 00904 sthåla-karãùa-tçõa-kàùñha-dahana-÷akti-bhedaþ. tathà yathàpratyayaü 00905 svabhàva-bheda-utpattes tantv-àdiùv arthakriyà-bhedaþ. 00906 etena buddhi-vyapade÷a-bheda-abhedau vyàkhyàtau. 00907 tatra yad uktam arthakriyàtaþ sattà-vyavahàra-siddhiþ, 00908 viparyayàd viparyaya iti satyam etat. sa eva tu viparyayo 00909 anupalabdhi-lakùaõa-pràpteùu na sidhyati. tatra punar idam 00910 anicchato apy àyàtam, yasya idaü sàmarthyam upalabdhi-lakùaõa- 00911 pràptaü san na upalabhyate, so asad-vyavahàra-viùayaþ 00912 sàmarthya-lakùaõatvàt sattvasya iti. tathà api ko ati÷ayaþ pårvakàd 00913 asya. na hi svabhàvàd artha-antaraü sàmarthyam, tasya 00914 upalabdhi-lakùaõa-pràptasya yo anupalambhaþ sa svabhàvasya 00915 eva iti pårvakà eva iyam anupalabdhiþ. tasmàd anena kvacit 00916 keùàücid asad-vyavahàram abhyupagacchatà ato anupalambhàd 00917 abhyupagantavyo na và kvacid vi÷eùa-abhàvàt. so 00918 anyatra api tathàvidhe avi÷iùña iti so api tathà astv iti vyàptiþ: 00919 sarva evaüvidho anupalabdho asad-vyavahàra-viùaya iti. 00920 na eva ka÷cit kvacit kathaücid anupalabdho apy asad-vyavahàra- 00921 viùaya iti cet, sarvasya sarva-råpàõàü sarvadà anivçtteþ 00922 sarvaü sarvatra sarvadà samupayujyeta. idaü ca na 00923 syàt: idam ataþ, nàta idam, iha idam, iha na idam, idànãm 00924 idam, idànãü na idam, idam evam, idaü na evam iti, kasyacid 00925 api råpasya kathaücid kvacit kadàcid viveka-hetor abhàvàt. 00926 ananvaya-vyatirekaü vi÷vaü syàt, bheda-abhàvàt. 01001 avasthà-nivçtti-pravçtti-bhedebhyo vyavasthà iti cet, nanu 01002 ta eva sarva-viùayasya asad-vyavahàrasya abhàvàn na sambhavanti, 01003 yatas tebhyo vyavasthà syàt. kvacid viùaye asad-vyavahàra- 01004 upagame sa kuta iti vaktavyam. na hy anupalambhàd 01005 anyo vyavaccheda-hetur asti, vidhi-pratiùedhàbhyàü vyavacchede 01006 sarvadà anupalambhasya eva sàdhanatvàt. anupalambhàd 01007 eva tad-abhyupagame sa yatra eva asti sarvo asad-vyavahàra- 01008 viùaya iti vaktavyam, vi÷eùa-abhàvàt. 01009 sarva-pramàõa-nivçttir anupalabdhiþ. sà yatra so asad-viùaya 01010 iùña iti cet, sukumàra-praj¤o devànàüpriyo na sahate 01011 pramàõa-cintà-vyavahàra-parikle÷aü yena na atra àdaraü kçtavàn. 01012 na hy anumàna-àdi-nivçttir abhàvaü gamayati vyabhicàràt, 01013 na sarva-pratyakùa-nivçttir asiddheþ, na àtma-pratyakùa-avi÷eùa- 01014 nivçttir api viprakçùñeùu. tasmàt svabhàva-vi÷eùo yataþ 01015 pramàõàn niyamena sad-vyavahàraü pratipadyate, tan-nivçttis 01016 tasya asad-vyavahàraü sàdhayati, tat-svabhàva-sattàyàs tat- 01017 pramàõa-sattayà vyàpteþ. na ca upalabdhi-lakùaõa-pràptasya arthasya 01018 pratyakùàd anya-upalabdhir yena anumànàd asya upalabdhiþ 01019 syàt. na ca tad-råpa-anyathàbhàvam antareõa apratyakùatà- 01020 anyathàbhàve ca tad eva na syàt. 01021 api ca kuta idam amantra-oùadham indrajàlaü bhàvena 01022 ÷ikùitam, yad ayam ajàta-anaùña-råpa-ati÷ayo avyavadhàna-adåra- 01101 sthànas tasya eva tad-avasthà indriya-àder eva puruùasya kadàcit 01102 pratyakùo apratyakùa÷ ca, yena kadàcit asya anumànam upalabdhiþ 01103 kadàcit pratyakùaü kadàcid àgamaþ, etasminn eva anati÷aye 01104 amãùàü prakàràõàü virodhàt. 01105 na anati÷aya eka-ati÷aya-nivçttyà apara-ati÷aya-utpattyà ca vyavahàra- 01106 bheda-upagamàt. so ati÷ayas tasya àtmabhåto ananvayo nivartamànaþ 01107 pravartamàna÷ ca kathaü na svabhàva-nànàtvam 01108 àkarùayati sukha-duþkha-vat. sànvayatve ca kà kasya 01109 pravçttir nivçttir và iti yat kiücid etat. 01110 athavà yadi kasyacit svabhàvasya pravçtti-nivçttã svayam 01111 abhyanuj¤àyete, tad eva paro bruvàõaþ kim iti na anumanyate. 01112 tasya niranvaya-upajanana-vinà÷a-upagamàd iti cet, ko 01113 ayam anvayo nàma bhàvasya janma-vinà÷ayoþ. ÷aktiþ, sà asty 01114 eva pràg api janmano nirodhàd apy årdhvam. tena ayaü na apårvaþ 01115 sarvathà jàyate, na pårvo vinà÷yati iti. yadi sà sarvadà anati÷ayà 01116 kim idànãm ati÷ayavat yat kçto ayaü vyavahàra-vibhàgaþ. 01117 tà avasthà ati÷ayavatya iti cet tà avasthàþ sà ca 01118 ÷aktiþ, kim eko bhàva àhosvin nànà. eka÷ cet, katham idànãm 01119 idam ekatra avibhakta-àtmani niùparyàyaü paraspara-vyàhataü 01120 yokùyate: janma-ajanma nivçttir anivçttir ekatvaü nànàtvaü 01121 pratyakùatà-apratyakùatà arthakriyà-upayogo anupayoga÷ 01122 ca ity àdi. 01201 asti paryàyo avasthà ÷aktir iti tena avirodha iti cet, vismaraõa- 01202 ÷ãlo devànàüpriyaþ prakaraõaü na lakùayati. ÷aktir 01203 avasthà ity eko bhàvo avibhàga iti pakùe ayaü virodha uktaþ. 01204 atha asty anayor vibhàgo na ka÷cid virodhaþ, kevalaü 01205 sànvayau bhàvasya janma-vinà÷àv iti na syàt, yasmàd yasya anvayo 01206 na tasya janma-vinà÷au yasya ca tau na tasya anvayaþ. 01207 tayor abhedàd adoùa iti cet, anuttaraü bata, doùa-saïkañam 01208 atrabhavàn dçùñi-ràgeõa prave÷yamàno api na àtmànaü 01209 cetayati. abhedo hi nàma-aikyaü tàv iti ca bheda-adhiùñhàno 01210 bhàviko vyavahàraþ. nivçtti-pràdurbhàvayor anivçtti-pràdurbhàvau 01211 sthitàv, asthitir ity àdikaü nànàtva-lakùaõaü ca 01212 kathaü yojyate. eùa hi bhàvànàü bheda etad-viraha÷ ca abhedo 01213 yathà sukha-àdiùu ÷akty- avasthayo÷ ca ekàtmani. anyathà 01214 bheda-abheda-lakùaõa-abhàvàd bheda-abhedayor avyavasthà syàt 01215 sarvatra. 01216 tadàtmani pràdurbhàvo abhedaþ, viparyaye bhedaþ, yathà 01217 mçd-àtmani pràdurbhavato ghañasya tasmàd abhedaþ. 01218 bheda÷ ca viparyaye sukha-duþkhayor iti, idaü bheda- 01219 abheda-lakùaõam, tena avirodha iti cet, na vai mçdàtmani 01220 ghañasya pràdurbhàvaþ, kiü tarhi mçdàtmà eva ka÷cit 01221 ghañaþ. na hy ekas trailokye mçd-àtmà, prativij¤apti-pratibhàsa- 01222 bhedàt dravya-svabhàva-bhedàt. evaü hy asya api sukha-àdiùu 01223 caitanyeùu ca bheda-avagamaþ samartho bhavati, yady 01224 evaü bhedaþ syàt. 01301 saty apy etasmin kasyacid àtmano anvayàd aikyam iti 01302 cet, sukha-àdiùv apy ayaü prasaïgaþ caitanyeùu ca. na ca ghaña- 01303 àdiùv api sarva-àtmanà anvayo avai÷varåpya-sahotpatty-àdi-prasaïgàt. 01304 na ca ghañaü mçd-àtmànaü ca ka÷cid vivekena upalakùayati. 01305 yena evaü syàd idam iha pràdurbhåtam iti. na hy 01306 adhiùñhàna-adhiùñhàninor vivekena anupalakùaõe evaü bhavati. 01307 na ca ÷akteþ ÷akty-àtmani pràdurbhàva iti tasyàþ svàtmano 01308 abhedo na syàt. 01309 etena pariõàmaþ pratyuktaþ, yo api hi kalpayet, yo yasya 01310 pariõàmaþ, sa tasmàd abhinna iti, na hi ÷akter àtma-apariõàma 01311 iti, kiü ca idam uktaü bhavati pariõàma iti. avasthitasya 01312 dravyasya dharma-antara-nivçttir dharma-antara-pràdurbhàva÷ 01313 ca pariõàmaþ yat tad dharma-antaraü nivartate 01314 pràdurbhavati ca, kiü tat tad eva avasthitaü dravyaü syàt. 01315 tato artha-antaraü và anya-vikalpa-abhàvàt. 01316 yadi tat tad eva, tasya avasthànaü na nivçtti-pràdurbhàvàv 01317 iti kasya tàv iti vaktavyam. avasthitasya dharma-antaram iti 01318 ca na sidhyati. na hi tad eva tasya anapà÷rita-vyapekùa-abhedaü 01319 dharma-antaraü bhavati. 01320 atha dravyàd artha-antaraü dharmaþ, tadà tasya nivçtti- 01321 pràdurbhàvàbhyàü na dravyasya pariõatiþ. na hy artha-antaragatàbhyàü 01322 nivçtti-pràdurbhàvàbhyàm artha-antarasya pariõatiþ, 01323 caitanye api prasaïgàt. 01401 dravyasya dharma iti ca vyapade÷o na sidhyati sambandha- 01402 abhàvàt. na hi kàryakàraõabhàvàd anyo vastu-sambandho 01403 asti. na ca anayoþ kàryakàraõabhàvaþ, svayam atadàtmano 01404 atat-kàraõatvàt, dharmasya dravyàd artha-antara-bhåtatvàt. 01406 arthàntaratve api dharma-kàraõatve dharma-antarasya 01407 kàryasya utpàdanàd dravyasya pariõàma iti iùñaü syàt. tad aviruddham 01408 anyasya api, hetu-phala-santàne mçd-dravya-àkhye pårvakàn 01409 mçt-piõóa-dravyàt kàraõàd uttarasya ghaña-dravyasya 01410 kàryasya utpattau mçd-dravyaü pariõatam iti vyavahàrasya upagamàt. 01411 na ca dharmasya dravyàt tattvànyatvàbhyàm anyo 01412 vikalpaþ sambhavati, ubhayathà api na pariõàmaþ. 01413 na nirvivekaü dravyam eva dharmaþ, na api dravyàd 01414 artha-antaram, kiü tarhi, dravyasya saünive÷o avasthà-antaram, 01415 yathà aïgulãnàü muùñiþ. na hy aïguly eva nirvivekà muùñiþ, 01416 prasàritànàm amuùñitvàt, na apy artha-antaram, pçthak-svabhàvena 01417 anupalabdher iti cet, na, muùñer aïguli-vi÷eùatvàt. aïgulya 01418 eva hi kà÷cin muùñiþ, na sarvàþ. na hi prasàrità aïgulyo 01419 nirviveka-svabhàvà muùñy-aïgulyaþ, avasthà-dvaye api ubhaya- 01420 pratipatti-prasaïgàt. ya eva hi khalu vivekaþ svabhàvabhåtaþ, 01421 sa eva vastu-bheda-lakùaõaü sukha-duþkha-vat. parabhåte 01501 ca viveka-utpàde aïgulyaþ prasàrità eva upalabhyeran, na hi 01502 svayaü svabhàvàd acyutasya artha-antara-utpàde anyathà-upalabdhiþ, 01503 atiprasaïgàt 01504 nanu uktaü na dravyam eva nirvivekam avasthà, na api 01505 dravyàd artha-antaram iti. uktam idam, na punar yuktam, na 01506 hi sato vastunas tattvànyatve muktvà anyaþ prakàraþ sambhavanti, 01507 tayor vastuni paraspara-parihàra-sthita-lakùaõatvena 01508 eka-tyàgasya apara-upàdàna-nàntarãyakatvàt. aïgulãùu punaþ 01509 pratikùaõa-vinà÷inãùv anyà eva prasàritàþ, anyà muùñiþ. 01510 tatra muùñy-àdi-÷abdà vi÷eùa-viùayàþ, aïgulã-÷abdaþ sàmànya- 01511 viùayaþ, bãja-aïkura-àdi-÷abda-vat vrãhy-àdi-÷abda-vac ca. tena aïgulyaþ 01512 prasàrità na muùñiþ. 01513 tad yadi pràg asad eva kàraõe kàryaü bhavet, kiü na 01514 sarvaþ sarvasmàd bhavati. na hy asattve ka÷cid vi÷eùa iti. 01515 nanu sarvatra sarvasya sattve apy ayaü tulyo doùaþ. na hi 01516 sattve ka÷cid vi÷eùaþ. vi÷eùe và sa vi÷eùas traiguõyàd 01517 bhinnaþ syàt, tadbhàve vi÷eùasya ananvayàt. sata÷ ca sarvàtmanà 01518 niùpanna-avasthàyàm iva kiü jàyate. sàdhana-vaiphalyaü 01519 ca, sàdhyasya kasyacid abhàvàt yasya kasyacid ati÷ayasya 01520 tatra kathaücid asata utpattau, so ati÷ayas tatra asan 01521 kathaü jàyate. jàtau và sarvaþ sarvasmàj jàyeta iti tulyaþ paryanuyogaþ. 01601 na ati÷ayas tatra sarvathà na asti, kathaücit sata eva bhàvàd 01602 iti cet, yathà na asti, sa prakàras tatra asan kathaü jàyeta. 01603 na ca sarvathà sataþ ka÷cij janma-artha ity uktam. 01604 asato api kàryasya kàraõàd utpàde, yo yaj-janana-svabhàvaþ, 01605 tata eva tasya janma, na anyasmàd iti niyamaþ. 01606 tasya api sa svabhàva-niyamaþ sva-hetor ity anàdi-bhàva-svabhàva- 01607 niyamaþ. 01608 api ca, yadi mçt-piõóe ghaño asti, kathaü tad-avasthàyàü 01609 na pa÷càd-vad upalabdhiþ, tad-arthakriyà và. vyakter apràdurbhàvàd 01610 iti cet, tasya eva tad-arthakriyà-àdi-bhàve ghañatvàt, 01611 tad-råpasya ca pràg asattvàt, kathaü ghaño asti. na hi råpa-antarasya 01612 sattve råpa-antaram asti. na ca råpa-pratibhàsa-bhede vastv- 01613 abhedo yuktaþ, atiprasaïgàt. 01614 tasmàd ya upalabdhi-lakùaõa-pràpta-svabhàvo anupalabdhaþ, 01615 sa na asty eva. na hi tasya tat-svabhàva-sthitàv anupalabdhiþ. 01616 tad-asthiti÷ ca atattvaü. paraspara-svabhàva-asthitayor 01617 iva duþkha-sukhayor iti vyàptir asad-vyavahàra-ni÷cayena 01618 anupalabdhi-vi÷eùasya. 01619 tena anupalabdhyà kasyacid vyavacchedaü prasàdhayatà 01620 tasya yathokta-upalabdhi-lakùaõa-pràptir upadar÷aniyà. upadar÷ya- 01621 anupalabdhi-nirde÷aþ samarthanaü svabhàva-anupalabdhau. 01622 vyàpaka-anupalabdhàv api dharmayor vyàpyavyàpakabhàvaü 01623 prasàdhya vyàpakasya nivçtti-prasàdhanaü samarthanam. 01624 kàraõa-anupalabdhàv api kàryakàraõabhàvaü 01625 prasàdhya kàraõasya nivçtti-prasàdhanaü samarthanam. tad- 01626 viruddha-upalabdhiùv api dvayor viruddhayor ekasya viruddhasya 01627 upadar÷anaü samarthanam. 01701 evam anupalabdhau sàdhana-aïgasya asamarthanaü sàdhana- 01702 aïga-avacanaü tad vàdino nigrahasthànam, asamarthane 01703 tasmin sàdhya-asiddheþ. 01704 athavà sàdhyate tena pareùàm apratãto artha iti sàdhanaü 01705 triråpa-hetu-vacana-samudàyaþ. tasya aïgaü pakùa-dharma- 01706 àdi-vacanam. tasya ekasya apy avacanam asàdhana-aïga-vacanam. 01707 tad api vàdino nigrahasthànam tad-avacane hetu-råpasya 01708 eva avacanena siddher abhàvàt. 01709 athavà tasya eva sàdhanasya yan na aïgaü pratij¤à-upanaya- 01710 nigamana-àdi, tasya asàdhana-aïgasya sàdhana-vàkye upàdànaü 01711 vàdino nigrahasthànam, vyartha-abhidhànàt. 01712 anvaya-vyatirekayor và sàdharmyavati vaidharmyavati 01713 ca sàdhana-prayoga ekasya eva abhidhànena siddher bhàvàt, 01714 dvitãyasya asàmarthyam iti tasya apy asàdhana-aïgasya abhidhànaü 01715 nigrahasthànam vyartha-abhidhànàd eva. 01716 nanu ca viùaya-upadar÷anàya pratij¤à-vacanam asàdhana-aïgam 01717 apy upadeyam eva. na, vaiyarthyàt. asaty api pratij¤à- 01718 vacane yathoktàt sàdhana-vàkyàd bhavaty eva iùña-artha-siddhir 01719 ity apàrthakaü tasya upàdànam. yadi ca viùaya-upadar÷anam 01720 antareõa pratãter anutpattiþ, kathaü na pratij¤à sàdhana- 01721 avayavaþ. na hi pakùa-dharma-àdi-vacanasya api pratãti-hetu- 01722 bhàvàd anyaþ sàdhana-arthaþ. sa pratij¤à-vacane api tulya iti 01723 kathaü na sàdhanam. 01801 kevalasya asàmarthyàd asàdhanatvam iti cet, tat tulyaü 01802 pakùa-dharma-vacanasya api iti tad api na sàdhana-avayavaþ syàt. 01803 na hi pakùa-dharma-vacanàt kevalàt pratipatter utpattiþ. 01804 etena saü÷aya-utpattiþ pratyuktà, pakùa-dharma-vacanàd api 01805 kevalàd apradar÷ite sambandhe saü÷aya-utpatteþ. tasmàd 01806 vyartham eva sàdhana-vàkye pratij¤à-vacana-upàdànaü vàdino 01807 nigrahasthànam. 01808 athavà sàdhanasya siddher yan na aïgam asiddho viruddho 01809 anaikàntiko và hetvàbhàsaþ. tasya api vacanaü vàdino 01810 nigrahasthànam asamartha-upàdànàt. 01811 tathà sàdhya-àdi-vikalasya ananvaya-apradar÷ita-anvaya-àder api 01812 dçùñàntàbhàsasya asàdhana-aïgasya vacanam api vàdino nigrahasthànam, 01813 asamartha-upàdànàd eva. na hi tair hetoþ sambandhaþ 01814 ÷akyate pradar÷ayitum, apradar÷anàd asàmarthyam. 01816 athavà siddhiþ sàdhanam tad-aïgaü dharmo yasya arthasya 01817 vivàda-à÷rayasya vàda-prastàva-hetoþ, sa sàdhana-aïgaþ. 01818 tad-vyatirekeõa aparasya apy ajij¤àsitasya vi÷eùasya ÷àstra-à÷raya- 01819 vyàja-àdibhiþ prakùepo ghoùaõaü ca para-vyàmohana-anubhàùaõa- 01820 ÷akti-vighàta-àdi-hetoþ. tad apy asàdhana-aïga-vacanaü 01901 vàdino nigrahasthànam, aprastuta-abhidhànàt, tathà vi÷eùa-sahitasya 01902 arthasya prativàdino ajij¤àsitatvàt. jij¤àsàyàm adoùaþ. 01903 jij¤àsitaü punar arthasya anyasya prasaïga-paraüparayà 01904 yeùa panna-àdinà bahiþ prativàdinaþ prà÷nikànàü ca 01905 nyàyadar÷inàm iti. ebhiþ kathà-viccheda eva karaõãyaþ, na 01906 hi ka÷cid arthaþ kvacit kriyamàõa-prasaïge na prayujyate, 01907 nairàtmyavàdinas tu tat-sàdhane nçtya-gãty-àder api tatra 01908 prasaïgàt. 01909 yathà pratij¤à-abhidhàna-pårvakaü ka÷cit kuryàt. na asty 01910 àtmà iti vayaü bauddhà bråmaþ. ke bauddhàþ. ye buddhasya 01911 bhagavataþ ÷àsanam abhyupagatàþ. ko buddho bhagavàn. 01912 yasya ÷àsane bhadanta-a÷vaghoùaþ pravrajitaþ. kaþ punar 01913 bhadanta-a÷vaghoùaþ. yasya ràùñra-pàlaü nàma nàñakam. 01914 kãdç÷aü ràùñra-pàlaü nàma nàñakam iti prasaïgaü kçtvà 01915 nàndyante tataþ pravi÷ati såtradhàra iti pañhen nçtyed 01916 gàyec ca. prativàdã taü ca sarva-prasaïgaü na anukartuü 01917 samartha iti paràjitaþ syàd iti. 01918 sabhyaþ sàdhu-sammatànàü viduùàü tattva-cintà-prakàraþ. 01919 na ca evaü prastutasya paryavasànaü sambhavati, ani÷caya- 01920 phalatvàd anàrambha eva vàdasya. 02001 kathaü ca evaü jaya-paràjayau, prativàdino apy ananubhàùaõasya 02002 evaüprakàrasya prasaïgasya vistareõa anubhàùaõa- 02003 vyàjena sambhavàd ani÷citatvàc ca. tasmàt pratij¤à-vacanam 02004 eva tàvan na nyàyyam. kutaþ punar tatra ajij¤àsita- 02005 vi÷eùa-prasaïga-upanyàsas tad-vyàkhyà-prasaïga-vitatha-pralàpa÷ 02006 ca. sarva÷ ca ayaü prakàro durmatibhiþ ÷añhair nyàya-sàmarthyena 02007 artha-pratipàdane asamarthaiþ pravartitaþ. yathà 02008 puruùa-ati÷aya-pårvakàni tanu-karaõa-bhuvana-àdãni iti pratij¤àya 02009 tanu-karaõa-bhuvana-vyàkhyà-vyàjena sakala-vai÷eùika-÷àstra-artha- 02010 ghoùaõam, nityaþ ÷abdo anityo và iti vàde dvàda÷a-lakùaõa- 02011 prapa¤ca-prakà÷ana-÷àstra-praõetur jaimini-pratij¤ata-tattva- 02012 nityatà-adhikaraõa-÷abda-ghaña-anyatara-sadvitãyo ghaña iti 02013 pratij¤àm uparacayya dvàda÷a-lakùaõa-artha-vyàkhyànam. sarvo 02014 ayaü durmatãnàm asàmarthya-pracchàdana-upàyaþ, na tu 02015 satyair asty upetaþ, tattva-parãkùàyàü phala-àdi-pratisaraõa- 02016 daõóa-prayoga-àdãnàm ayuktatvàt. 02017 bhavaty eva nàñaka-àdi-ghoùaõe artha-antara-gamanàt paràjaya 02018 iti cet, anyasya apy ajij¤àsitasya kiü na bhavati. na hi 02019 asya api kàcid vivakùita-sàdhya-dharma-siddhau nàntarãyakatà. 02020 yathà hetu-pratyaya-pàratantrya-lakùaõa-saüskàra-duþkhatà- 02021 àdi-siddhim antareõa na anityatà-siddhiþ, tathàvidhas tu 02022 dharmaþ pçthag anukto api sàdhya-dharme antarbhàvàt pakùãkçta 02023 eva iti na pçthag asya upanyàso vyàkhyànaü và. tasmàd 02101 evaüvidhasya api tadànãü prativàdinà ajij¤àsitasya arthasya 02102 pratij¤àyàm anyatra và upanyàso vyàkhyànaü và artha-antara- 02103 gamanàn nigrahasthànam eva. tena jij¤àsita-dharma-màtram 02104 eva sàdhana-aïgaü vàcyam. na prasaïga upakùeptavyaþ, 02105 tad-upakùepe atiprasaïgàt. 02106 evam asàdhana-aïga-vacanaü vàdino nigrahasthànaü prativàdinà 02107 tathàbhàve pratipàdite, anyathà dvayor ekasya api 02108 na jaya-paràjayàv iti. 02109 adoùa-udbhàvanaü prativàdino nigrahasthànam. vàdinà 02110 sàdhane prayukte abhyupagata-uttara-pakùo yatra viùaye prativàdã 02111 yadà na doùam udbhàvayati tadà paràjito vaktavyaþ. 02112 sàdhana-doùàþ punar nyånatvam asiddhir anaikàntikatà 02113 vàdinaþ sàdhayitum iùñasya arthasya viparyaya-sàdhanam 02114 aùñàda÷a dçùñànta-doùa÷ ca. teùàm anudbhàvanam apratyàyanam 02115 apratipàdanaü prativàdinaþ paràjaya-adhikaraõam. 02116 tat punaþ sàdhanasya nirdoùatvàt, sadoùatve api prativàdino 02117 aj¤ànàt pratipàdana-asàmarthyàd và. na hi duùña-sàdhana-abhidhàne 02118 api vàdinaþ prativàdino apratipàdite doùe paràjaya- 02119 vyavasthàpanà yuktà, tayor eva paraspara-sàmarthya-upaghàta- 02120 apekùayà jaya-paràjaya-vyavasthàpanàt. kevalaü hetvàbhàsàd 02121 bhåta-pratipatter abhàvàd apratipàdakasya jayo api na asty 02122 eva. na hi tattva-cintàyàü ka÷cic chala-vyavahàraþ. 02201 yady evaü kiü na paràjayaþ, tattva-siddhi-bhraü÷àt. 02202 na aniràkaraõàt. niràkaraõaü hi tasya anyena paràjayaþ, na 02203 siddhy-abhàvaþ, pratiyogy-anapekùaõàt siddhy-abhàvasya, 02204 sàdhana-abhàve asaty api pratiyogini bhàvàt. pratiyogina÷ ca 02205 tan-niràkaraõe asàmarthyàt paràjayasya anutpatter aparàjayaþ. 02206 tasmàd ayam asamartha-sàdhana-abhidhàyy api pareõa 02207 tathàbhàve apratipàdite aparàjito vaktavyaþ. 02208 chala-vyavahàre api vijigãùåõàü vàda iti cet, na, durjana- 02209 vipratipatty-adhikàre satàü ÷àstra-pravçtteþ. na hi para-anugraha- 02210 pravçttà mithyà-pralàpa-àrambha-àtma-utkarùa-para-paüsana- 02211 àdãn asad-vyavahàràn upadi÷anti. na ca para-vipaüsanena 02212 làbha-satkàra-÷loka-upàrjanaü satàm àcàraþ. na api tathà-pravçttebhyaþ 02213 sva-hasta-dànena pràõinàm upatàpanaü sat-sammatànàü 02214 ÷àstrakàra-sabhàsadàü yuktam. na ca nyàya-÷àstràõi 02215 sadbhir làbha-àdy-upàrjanàya praõãyante. tasmàn na yoga-vihitaþ 02216 ka÷cid vijigãùu-vàdo nàma. para-anugraha-pravçttàs tu santo 02217 vipratipannaü pratipàdayanto nyàyam anusareyuþ sat- 02218 sàdhana-abhidhànena bhåta-doùa-udbhàvanena và, sàkùi-pratyakùaü 02219 tasya eva anuprabodhàya. tad eva nyàya-anusaraõaü satàü 02220 vàdaþ, ukta-nyàye tattva-arthã cet pratipadyeta, tad-apratipattàv 02221 apy anyo na pratipadyeta iti. 02222 tattva-rakùaõa-arthaü sadbhir upahartavyam eva chala-àdi 02223 vijigãùubhir iti cet, na, nakha-capeña-÷astra-prahàra-àdãpana-àdibhir 02224 api iti vaktavyam. tasmàn na jyàyàn ayaü tattva-rakùaõa- 02301 upàyaþ. sàdhana-prakhyàpanaü satàü tattva-rakùaõa-upàyaþ 02302 sàdhana-àbhàsa-dåùaõaü ca, tad-abhàve mithyà-pralàpàd atra 02303 para-upatàpa-vidhàne api tattva-apratiùñhàpanàt. anyathà api nyàya- 02304 upavarõane vidvat-pratiùñhànàt. tasmàt para-anugrahàya 02305 tattva-khyàpanaü vàdino vijayaþ, bhåta-doùa-dar÷anena mithyà- 02306 pratipatti-nivartanaü prativàdinaþ. 02307 athavà yo na doùaþ sàdhanasya tad-bhàve api vàdinà sàdhayitum 02308 iùñasya arthasya siddher vighàta-abhàvàt, tasya udbhàvanaü 02309 prativàdino nigraha-adhikaraõam, mithyà-uttara-abhidhànàt. 02311 yathà sàdhyatayà aniùño api vàdino dharmaþ, ÷àstra-upagamàt 02312 sàdhya iti tad-viparyàsena virodha-udbhàvanam. na asty 02313 àtmà iti tava pratij¤à-padayor virodha iti pratij¤à-doùa-udbhàvanam. 02314 prayatnànantarãyakaþ ÷abdo anityaþ prayatnànantarãyakatvàd 02315 iti hetor dharma-vi÷eùatvàt pratij¤àrthaikade÷a ity 02316 asiddha-udbhàvanam, sarvàõi sàdharmya-vaidharmya-sama-àdãni 02317 jàty-uttaràõi ity evam-àder doùasya udbhàvanam adoùa-udbhàvanam. 02319 tasya vàdinà doùa-àbhàsatve prakhyàpite prativàdã paràjito 02320 vaktavyaþ, pårvapakùe sàdhanasya nirdoùatvàt. doùavati 02321 punaþ sàdhane na dvayor ekasya api jaya-paràjayau, tattva- 02322 aprakhyàpanàt adoùa-udbhàvanàc ca. apratipakùàyàü ca 02323 pakùa-siddhau kçtàyàü jetà bhavati. 02401 tasmàj jigãùatà sva-pakùa÷ ca sthàpanãyaþ para-pakùa÷ ca 02402 niràkartavyaþ. nirdoùe sàdhana-abhidhàne api vàdinaþ prativàdinà 02403 doùa-àbhàsa udbhàvite, dåùaõa-àbhàsatva-khyàpana eva 02404 jaya-paràjayau, na anyathà, bhàvatas tattva-abhidhàne api pratipakùa- 02405 niràkaraõena tattvasya prakhyàpana-asàmarthyàt. na 02406 prativàdino apy atra, bhàvato mithyà-pratipatter iti. 02407 idaü nyàyyaü nigrahasthàna-lakùaõam uktam asmàbhiþ. 02501 anyat tu na yuktam iti na iùyate. 02502 yatra idaü yathoktaü nigrahasthàna-lakùaõaü na asti tasya 02503 nigrahasthànatvam ayuktam iti na uktam asmàbhiþ. 02504 pratidçùñànta-dharma-abhyanuj¤à-sva-dçùñànte pratij¤àhànir 02505 nigrahasthànam iti atra bhàùyakàra-mataü dåùayitvà vàrttikakàro 02506 ayaü sthita-pakùam àha. tam eva bråmaþ. 02507 pratidçùñàntasya yo dharmas taü yadà sva-dçùñànte 02508 abhyanujànàti nigçhãto veditavyaþ. tatra dçùña÷ ca asàv ante ca 02509 vyavasthita iti dçùñàntaþ. sva-dçùñàntaþ sva-pakùaþ, pratidçùñàntaþ 02510 pratipakùaþ. pratipakùasya dharmaü sva-pakùe 02511 abhyanujànan paràjitaþ, yathà anityaþ ÷abda aindriyakatvàd 02512 iti bråvan pratipakùa-vàdini sàmànyena pratyavasthite àha 02513 yadi sàmànyam aindriyakaü nityaü ÷abdo apy evam astv iti 02514 eùà pratij¤àhàniþ pràk-pratij¤àtasya ÷abda-anityatvasya tyàgàd 02515 iti. 02516 atra upagata-pratij¤à-tyàgàt pratij¤àhànau vi÷eùa-pratiniyamaþ 02517 kiü kçto anena prakàreõa pratij¤àü tyajataþ pratij¤àhànir 02518 iti. sambhavati hy anyena api prakàreõa hetu-doùa-udbhàvana- 02519 àdinà pratipakùa-sàdhana-abhidhànena ca sva-pakùa-parityàgaþ 02520 para-pakùa-upagama÷ ca. idam eva ca pratij¤àhàneþ 02521 pradhànaü nimittam evaü pratipàditena pratij¤à hàtavyà 02522 hànau ca paràjaya iti. 02601 idaü punar asambaddham eva sàmànyaü nityam aindriyakam 02602 ity ukte ÷abdo apy evam astv iti. kaþ svastha-àtmà svayam 02603 aindriyakatvàd anityaþ ÷abdo ghañavad iti bruvan sàmànyena 02604 upadar÷ana-màtreõa nityaü ÷abdaü pratipadyate. 02605 sàmànyasya api nityasya aindriyakatve apy anitye ghañe dar÷anàt 02606 saü÷ayitaþ syàt. 02607 jàóyàt pratipadyeta api iti cet, tathà api kiü sàmànyasya upadar÷anena. 02608 evam eva nityaþ ÷abda iti vaktavyaü jaóasya 02609 pratipattau vicàra-abhàvàt. 02610 na ca nitya-sàmànya-upadar÷anena tad-dharmaü ÷abde pratipadyamàne 02611 pratipakùa-dharma-abhyanuj¤àto bhavati, anityaþ 02612 ÷abda iti ca vadato nityaþ ÷abda ity à¤jasaþ pratipakùaþ 02613 syàt, na nityaü sàmànyam iti. 02614 tasmàd aindriyakatvasya nitya-anitya-pakùa-vçtter vyabhicàràd 02615 asàdhana-aïgasya upàdànàn nigraha-arhaþ, na pratipakùa- 02616 dharma-anuj¤ayà anena prakàreõa pratij¤àhàneþ. 02617 pratij¤à-artha-pratiùedhe dharma-vikalpàt tad-artha-nirde÷aþ 02618 pratij¤à-antaram pratij¤àto artho anityaþ ÷abda aindriyakatvàd 02619 ity eva, tasya hetu-vyabhicàra-upadar÷anena pratiùedhe 02620 kçte dharma-bheda-vikalpàt sàmànya-ghañayoþ sarvagatatva- 02701 asarvagatatva-dharma-vikalpena pratij¤à-antaraü karoti, yathà 02702 ghaño asarvagato anitya eva ÷abdo apy asarvagato anitya 02703 iti. etat pratij¤à-antaraü nàma nigrahasthànaü sàdhana-sàmarthye 02704 apy aparij¤ànàt. sa hi pårvasyà anityaþ ÷abda iti 02705 pratij¤àyàþ sàdhanàya uttaràm asarvagataþ ÷abda iti pratij¤àm 02706 àha. tad-dar÷anàya tad-artha-nirde÷a ity àha. tad-arthaþ 02707 pårva-ukta-sàdhya-siddhy-artha uttara-pratij¤à-nirde÷as tad-artha- 02708 nirde÷aþ. na ca pratij¤à pratij¤à-antara-sàdhane samarthà 02709 iti nigrahasthànam. 02710 atra api na evam-bruvatà pratij¤à-antaraü pårva-pratij¤à-sàdhanàya 02711 uktaü bhavati, kiü tarhi vi÷eùaõam aindriyakatvasya 02712 hetoþ sàmànye vçttyà vyabhicàra udbhàvite asarvagatatve 02713 saty aindriyakatvasya hetor vi÷eùaõa-upàdàne vyabhicàraü 02714 pariharati. na punaþ pratij¤à-antaram àha, asarvagatatvasya 02715 ÷abde siddhatvàt pratij¤àyà÷ ca sàdhya-nirde÷a-lakùaõatvàt. 02717 yad apy uktaü pårva-pratij¤à-sàdhanàya uttaràü pratij¤àm 02718 àha iti tad apy ayuktam. na hi pratij¤à pratij¤à-sàdhanàya 02719 ucyamànà pratij¤à-antaraü bhavati, kiü tarhi hetv-àder ananyatamaþ. 02720 sàdhya-sàdhanàya upàdànàt sàdhana-nirde÷aþ sa 02801 syàn na sàdhya-nirde÷aþ. udàharaõa-sàdharmya-àde÷ ca hetu-lakùaõasya 02802 asarvagatve bhàvàt pratij¤à-lakùaõasya ca abhàvàt, hetutvam 02803 asarvagatve prayuktaü na pratij¤à-antaratvam. atyanta- 02804 asambaddhaü ca idaü pratij¤àü pratij¤à-sàdhanàya àha iti. 02805 yo hi pràk pratij¤àm uktvà hetu-udàharaõa-àdikaü vaktuü 02806 jànàti, sa kiücid anukramaü sàdhanasya jànàty eva hi, jànan 02807 katham avikala-antaþkaraõaþ pratij¤àm eva pratij¤à-sàdhanàya 02808 upàdadãta. upàdadatà ca anena pratij¤à-màtreõa siddhir 02809 iùñà bhavati, tata÷ ca na pràg api hetuü bråyàt. 02810 evaüprakàraõàm asambaddhànàü parisaükhyàtum 02811 a÷akyatvàt, lakùaõa-niyamo apy asambaddha eva pratij¤à- 02812 antara-abhidhàne pratij¤à-antaraü nàma nigrahasthànam iti. 02813 asambaddha-abhidhànaü nigrahasthànam iti evaüprakàràõàm 02814 ekam eva lakùaõaü vàcyaü syàt. na ca evaüvidhaþ 02815 ka÷cid vivàdeùu dçùña-pårvo vyavahàro yena tad-arthaü 02816 yatnaþ kriyate. na ca bàla-pralàpa-anudi÷ya ÷àstraü pravartate 02817 pravçttau ca kà niùñhà teùàm aniùñànàt. dç÷yate ca 02818 viduùàm api na atiniråpaõàd asiddha-abhidhànam iti. vyavahàra- 02819 dar÷anàt tàdç÷aü paràjaya-adhikaraõaü vyavasthàpyate. 02901 tasmàd iha api yadi nivçtta-àkàïkùe vàdini paro anaikàntikatàm 02902 udbhàvayet, asàdhana-aïgasya anaikàntikasya abhidhànàn 02903 nigrahasthànaü vàdinaþ, evaü yadi prativàdã sat sàmànyam 02904 aindriyakaü nityaü ca pramàõena pratipàdayituü 02905 ÷aknuyàt. anudi÷ya-apramàõakaü ÷àstra-upagamaü pramàõena 02906 eùàm arthànàm apratipàdane na bhåta-doùa-udbhàvanam iti 02907 na ka÷cit paràjayo abhyupagama-màtreõa vastu-siddher abhàvàt 02908 prativàdinà doùasya apratipàditatvàt. pramàõair asamarthita- 02909 sàdhana-abhidhànàt tu jetà api na bhavati iti. 02910 anitya-àkàïkùe punar vàdini na ka÷cid doùo vi÷eùaõa-abhidhànena 02911 hetoþ samarthana-upakramàt. 02912 pratij¤à-hetvor virodhaþ pratij¤à-virodhaþ. yathà guõa-vyatiriktaü 02913 dravyam iti pratij¤à, råpa-àdibhyo artha-antarasya anupalabdher 02914 iti hetuþ, so ayaü pratij¤à-hetvor virodhaþ. etena 02915 eva pratij¤à-virodho apy ukto yatra pratij¤à sva-vacanena 02916 virudhyate, yathà ÷ramaõà garbhiõã, na asty àtmà iti và, hetu- 02917 virodho api yatra pratij¤ayà hetur virudhyate, yathà sarvaü 02918 pçthak samåhe bhàva-÷abda-prayogàd iti. etena pratij¤ayà 02919 dçùñànta-virodho api vyàkhyàtaþ. heto÷ ca dçùñànta-àdibhir 02920 virodhaþ pramàõa-virodha÷ ca pratij¤à-hetvor vaktavyaþ. 03001 para-pakùe sva-siddhena gotva-àdinà anaikàntika-codanàd 03002 virodhaþ, yaþ para-pakùaü sva-siddhena gotva-àdinà vyabhicàrayati, 03003 tad viruddham uttaraü veditavyam sva-pakùa-anapekùaü 03004 ca, ya÷ ca sva-pakùa-anapekùaü hetuü prayuïkte 03005 anityaþ ÷abda aindriyakatvàd iti, tasya sva-siddhasya gotva-àder 03006 anityatva-virodhàd viruddhaþ. ubhaya-pakùa-sampratipannas 03007 tv anaikàntikaþ, yad ubhaya-pakùa-pratipannaü vastu, 03008 tena anaikàntika-codanà iti. 03009 atra api pratij¤àyàþ sàdhana-vàkye prayoga-pratiùedhàt 03010 tad-à÷rayas tat-kçto và hetu-dçùñàntayor na virodha iti na pratij¤à- 03011 virodho nàma kiücit nigrahasthànam. 03012 syàd etat, asaty api pratij¤à-prayoge gamyamàno api pratij¤à- 03013 hetvor virodho bhavati, yathà råpa-àdibhyo artha-antarasya anupalabdhiþ 03014 tad guõa-vyatiriktam, na upalabhyate ca råpa-àdibhyo 03015 artha-antaraü dravyam ity ukte api gamyata eva sàdhya- 03016 sàdhanayor virodhaþ; kathaü tato artha-antarasya-anupalabdhis 03017 tad-vyatireka÷ ca iti. 03018 satyam, syàd ayaü virodhaþ, yadi hetuþ sàdhya-dharma- 03101 viparyayaü sàdhayet. yadi hy upalabdhi-lakùaõa-pràptatvena 03102 upagatasya sato dravyasya råpa-àdi-pratibhàsa-vivekena sva- 03103 pratibhàsa-anupalabdhiþ, tat tad-vyatirekeõa na asti iti iùña-vyatireka- 03104 viparyaya-sàdhanàd viruddho hetur asmàbhir ukta eva iti 03105 bhavaty eva idaü nigraha-adhikaraõam, yady evaüvidhaþ pratij¤à- 03106 hetvor virodha iùñaþ. atha punar asya upalabdhi-lakùaõa- 03107 pràptir lupyate, tadà na ka÷cit pratij¤à-hetvor virodhaþ, 03108 vyatiriktànàm api bhàvànàü kuta÷cid viprakarùiõàü tad- 03109 vyatirekeõa anupalabdhàv api vyatirekasya bhàvàt. 03110 yad uktaü pratij¤àyàþ sva-vacana-virodhe pratij¤à-virodha 03111 iti tatra idam eva nigraha-adhikaraõam asàdhana-aïga- 03112 bhåtàyàþ pratij¤àyàþ sàdhana-vàkye prayogaþ; na virodhaþ 03113 tad-adhikaraõatvàt. yadi pratij¤à-anapekùo virodhaþ syàt, syàt 03114 paràjaya-à÷rayaþ. pratij¤à-adhikaraõatve punas tat-prayogakçta 03115 eva paràjayo asya prastàva-upasaühàra-avasànatvàt. vyarthaü 03116 virodha-udbhàvanaü paràjita-paràjaya-abhàvàd bhasmãkçta-prajvalana-vat. 03117 ye tu kecid vicàra-prasaïgeùv ekatra sàdhye bahavo 03118 hetava ucyante, teùàü vikalpena tat-sàdhya-sàdhanàya 03119 vçtteþ sàmarthyam anyathà dvitãyasya vaiyarthyàt. yadi hi 03120 tatra apy eka-prayogam antareõa aparasya prayogo na sambhavet, 03121 na tadà dvitãyasya ka÷cit sàdhana-arthaþ pratãta-pratipàdana- 03122 abhàvàt. tasmàn na pratij¤àyàþ sva-vacana-virodho nàma 03123 kiücit nigrahasthànam. 03201 na ca na asty àtmà ity atra ka÷cit pratij¤à-virodhaþ na asty àtma- 03202 ÷abdàrthasya bhàva-upàdànatva-niùedhàt. ÷abdàrtha-niùedhe 03203 hi virodhaþ syàt. na ca sva-lakùaõaü ÷abdàrtha iti. 03204 yaþ punaþ pratij¤ayà bàdhanàd hetu-virodha uktaþ, yathà 03205 sarvaü pçthak samåhe bhàva-÷abda-prayogàd iti, na atra 03206 pratij¤àyàþ prayogaþ, na api hetor, yena virodhaþ syàt, kiü 03207 tarhi pratipàdita-artha-upadar÷anena upasaühàra-vacanam etasmàt. 03209 anyair eva hetubhiþ ÷abdasya eka-vi÷eùa-anabhidhànam 03210 aneka-artha-sàmànya-abhidhànaü ca pratipàdya sarvasya ÷abdàrthasya 03211 nànà-artha-råpatayà eka-vastu-vi÷eùa-svabhàvatà-bhàvam 03212 upadar÷ayan ÷abdàrtham adhikçtya sarvaü pçthag 03213 iti bråyàt. etena tad-virodhaþ pratyuktaþ. dçùñànta-upadar÷anaü 03214 ca etad anityaþ ÷abdaþ kçtaka-anityatvàd iti yathà. kvacid 03215 arthe vipratipattau prasiddham aneka-artha-sàmànye ÷abda- 03216 prayogam upadar÷ya pratipàdita-vipratipatti-sthànaþ sàmànyena 03217 upasaüharati sarvaü pçthag iti. 03218 yadi dçùñànta-prayogaþ kiü çjunà eva tat-prayoga-krameõa 03219 na prayukto vipratipatti-viùaya÷ ca kiü na dar÷ita iti cet, na, 03220 samàsa-nirde÷àt, evam api prayoga-dar÷anàd asàdhana-vàkyatvàc 03221 ca. ata eva na pratij¤ayà hetor bàdhanam. na ca ekam 03222 eva kiücin na asti iti bruvàõaþ ka÷cit tat-samuccaya-råpam 03223 ekaü samåham icchati yena virodhaþ syàt. 03301 yo api yugapat ùañkena yogàd ity àdinà paramàõor 03302 bhedam àha, na tasya apy ekaþ samuccaya-råpaþ sàdhayitum 03303 iùñaþ, kiü tarhy abhàva eva eka-aneka-pratiùedhàt. ataþ so api 03304 na samåhas tasya iùñaþ, na tatra ÷abda iti na virodhaþ. 03305 na virodho ayaü pårvakàt pratij¤à-hetu-virodhàt bhidyate 03306 yena pçthag ucyeta. tatra hetu-pratij¤àyor bàdhanam, iha 03307 pratij¤ayà hetor ity asti bheda iti cet, artha-virodhe hi hetu- 03308 pratij¤ayor bàdhyabàdakabhàvaþ syàt. sarvo artha-virodho 03309 dviùv ity api parasparaü bàdhakam eka-artha-saünidhàv apara- 03310 arthà-sambhavàt. tatra hetu-pratij¤àyoþ pçthag bàdha-udàharaõayor 03311 na ka÷cid artha-bhedaþ. 03312 api ca ayaü viruddho aviruddho và sati hetu-prayoge vyadhikaraõatvàd 03313 asiddha ity asiddhatà hetor nigrahasthànam. 03314 sa khalu ucyamàna eva atad-dharmatayà pratãto vaktuþ paràjayam 03315 ànayati. paràjite tasmiüs tad-artha-virodha-cintayà na 03316 kiücit. 03317 api ca sarvatra ayaü pratij¤à-hetvor virodhaþ sambhavan 03318 na dvayãü hetu-doùa-jàtim atipatati viruddhatàm asiddhatàü 03319 ca iti. viruddhatà siddhe hetor dharmiõi bhàve sàdhya-dharma- 03320 viparyaya eva bhàvena pratij¤à-artha-virodhàt. asiddhatà 03401 punar dharmiõi pratij¤àtà-artha-siddhau viruddhayoþ svabhàvayor 03402 ekatra asambhavàt. na ca anyathà virodhaþ. 03403 asiddhe dharmi-svabhàve abhihitayor hetu-pratij¤à-arthayor 03404 virodhàd virodha-sambhava iti cet, apramàõa-yoge tu ubhayor 03405 dharmiõi saü÷ayaþ. tathà sati hetor dharmiõi bhàva-saü÷aye 03406 asiddhatà eva hetu-doùa ity asiddha-viruddhàbhyàm anyo 03407 na pratij¤ayà virodho nàma paràjaya-hetuþ. asiddha-viruddhe 03408 ca hetv-àbhàsa-vacanàd eva ukta iti na pçthak pratij¤à-virodho 03409 vaktavya iti. 03410 ubhaya-à÷ritatvàd virodhasya vivakùàto anyatara-nirde÷a iti 03411 cet, syàd etat pratij¤à-hetvor virodha iti pratij¤à-hetå à÷ritya 03412 ubhaya-à÷rayo bhavati. tatra yadà pratij¤à-virodho vivakùitas 03413 tadà pratij¤à-virodha iti ucyate, yadà pratij¤àyà hetor và 03414 virodhas tadà viruddho hetur iti. ataþ pratij¤à-virodho hetu-virodho 03415 và ity adoùaþ. tatra hetor udàharaõaü nityaþ ÷abda 03416 utpatti-dharmakatvàd iti, pratij¤à-virodhasya na asty àtmà iti, 03417 pratij¤à-hetvoþ paraspara-viruddha-udàharaõaü guõa-vyatiriktam 03418 ity àdi, pratij¤ayà hetu-virodha-udàharaõaü na asty eko 03419 bhàva ity àdikam iti. 03420 na, sarvatra hetv-apekùasya virodhasya hetv-àbhàsa-anatikramàt, 03421 yathoktaü pràk. anapekùe ca kevale svataþ pratij¤à- 03422 virodhe vivakùite pratij¤à-hetvor virodha iti hetu-grahaõam 03501 asambaddham. na ca utpatti-dharmakatvàn nityam ity 03502 atra api hetu-virodho yuktaþ, pratij¤ayà hi hetor bàdhane 03503 hetu-virodhaþ. iha tu hetunà pratij¤à bàdhyata iti pratij¤à-virodho 03504 yuktaþ, ubhaya-à÷raye api virodhe bàdhyamàna-vivakùayà 03505 tad-virodha-vyavasthàpanàt. 03506 yad apy uktam etena pratij¤ayà dçùñànta-virodha-àdayo api 03507 vaktavyà bhaõóàlekhyanyàyena iti tatra api pakùãkçta-dharma- 03508 viparyayavati dçùñànte virodhaþ syàt. viruddhe ca dçùñànte 03509 yadi pakùa-dharmasya vçttir ananya-sàdhàraõà prasàdhyate, 03510 viruddhas tadà hetv-àbhàsaþ sàdhàraõàyàm aprasàdhite và 03511 tad-vçtti-niyame anaikàntikaþ avçttau và asàdhàraõaþ. 03512 viruddha-dçùñàntà-vçttau viparyaya-vçttau ca hetor na 03513 ka÷cid hetu-doùo dçùñànta-virodha÷ ca pratij¤ayà iti cet, na, 03514 tad api saü÷aya-hetutva-anativçtter dçùñànta-virodho hi pratij¤àyàþ 03515 sàdharmye doùaþ, na vaidharmye, abhimatatvàt. 03516 sàdharmya-dçùñànte ca viparãta-dharmavati vastutaþ sàdhyà-avyabhicàre 03517 api hetor na avyabhicàra-dharmatà ÷akyà dar÷ayitum 03518 iti na apradar÷ita-avinàbhàva-sambaddhàd hetor ni÷cayaþ. 03519 tan na pratij¤ayà dçùñànta-virodho hetv-àbhàsàn ativartate. 03601 ubhayathà api doùo astv iti cet, na na hetu-doùasya pràk 03602 prasaïgena paràjitasya doùa-antara-anapekùaõàt. vi÷eùeõa sàdhana- 03603 avayava-anukrama-niyama-vàdina udàharaõa-sàdharmyaü 03604 hetu-lakùaõaü viruddhe dçùñànte na sambhavati iti pràk 03605 prayuktasya hetor doùeõa paràjaya iti na uttara-dçùñànta-apekùayà 03606 virodha÷ cintàm arhati. hetor api dçùñànta-virodhe asàdhàraõatvaü 03607 viruddhatvaü và vaidharmye yadi vçttiþ syàt. 03608 pramàõa-virodhe tu hetoþ, yathà na dahano agniþ ÷aityàd 03609 ity àdi hy asiddho hetv-àbhàsaþ. 03610 pratij¤àyàþ pramàõa-virodhaþ sva-vacana-virodhena vyàkhyàta 03611 iti. 03612 sarva ete sàdhana-virodhà hetv-àbhàseùv eva antarbhavanti 03613 iti hetv-àbhàsa-vacanena eva uktàþ. 03614 yat tu viruddham uttaraü para-pakùe sva-siddhena gotva-àdinà 03615 anaikàntika-codanà iti, tad asambaddham eva. yadi hi sva-siddhena 03616 gotva-àdinà parasya vyabhicàra-siddhim àkàïkùeta, 03617 tasya tat sva-pakùa-viruddhaü na abhimatam iti virodha 03618 yujyeta. sa hi svayaü pratipanne gotve hetu-vçtteþ saü÷ayàno 03619 apratipattim àtmanas tathà khyàpayati. sa ca hetuþ 03620 saty asati gotve aprasàdhita-sàdhana-sàmarthyaþ saü÷aya-hetutvàd 03701 anaikàntika eva prasàdhite tu sàmarthye gotve 03702 avçttyà hetor na saü÷aya eva sarva-saü÷aya-prakàràõàü 03703 parihàreõa samarthanàt. etena sva-pakùa-anapekùa-hetu-prayogasya 03704 anaikàntikatà vyàkhyàtà, so api sva-abhimata-nitya-gotva- 03705 vçttiü hetum anityatve bruvàõo asamarthita-sàdhana-aïgatayà 03706 saü÷aya-hetum eva àha iti. yat punar uktam ubhaya-pakùa-sampratipannena 03707 vastunà anaikàntika-codanà iti, tatra apy ava÷yaü 03708 saü÷aya-hetutva-mukhena eva anaikàntiko vaktavyaþ. tad 03709 asamarthite anyatra api tulyam iti na ubhaya-siddha-itarayor anaikàntikatvair 03710 vi÷eùaþ. 03711 yad apy uktam, dçùñànta-àbhàsa-hetv-àbhàsa-pårvakatvàt 03712 tad-abhidhànena eva uktà iti na pçthag nigrahasthàneùu uktà iti, 03713 tad apy avayava-antara-vàdino ayuktam. yo avayava-antaraü 03714 dçùñàntaü hetor àha, tasya na hetv-àbhàsa-uktyà dçùñànta-àbhàsa- 03715 uktir vyàpyà tad-vacanena gamyamànasya tasmàt sàdhana-antara- 03716 abhàva-prasaïgàt. dçùñànta-àbhàsànàü hetv-àbhàseùv 03717 antarbhàvàd dçùñàntasya api hetàv antarbhàva iùño bhavati, 03718 tathà ca na dçùñàntaþ pçthak sàdhana-avayavaþ syàd apçthag-vçtteþ. 03719 yo dçùñànta-sàdhyo arthas tasya hetàv antarbhàvàd 03720 hetunà eva sàdhita iti na dçùñàntasya pçthak kiücit sàmarthyam. 03801 api ca na kiücit pårva-pakùa-vàdino hetv-àbhàsa-asaüsparùe 03802 nyàyyaü nigrahasthànam asti iti tat-sambandhãni sarvàõy 03803 eva hetv-àbhàsa-vacanena eva uktàni iti na pçthag vàcyàni 03804 syuþ. artha-antara-gamana-àder api hetor asàmarthya eva sambhavàt. 03805 na hi samarthe hetau sàdhye ca siddhe artha-antara- 03806 gamanaü ka÷cid àrabhate asamarthasya mithyà-pravçtter iti. 03807 pakùa-pratiùedhe pratij¤àtà-artha-apanayanaü pratij¤à-saünyàsaþ. 03808 yaþ pratij¤àtam artham anityaþ ÷abda aindriyakatvàd 03809 iti sàmànya-vçttyà hetor vyabhicàra-pradar÷anena 03810 pratiùedhe kçte ka evam àha anityaþ ÷abda iti parityajati, 03811 tasya pratij¤à-saünyàso nàma nigrahasthànam iti. 03812 atra api yady udbhàvite api hetor vyabhicàre na sa pakùaü 03813 parityajati, kiü na gçhyeta. nigçhãta eva hetv-àbhàsa-abhidhànàd 03814 iti cet, kim idànãm uttara-pratij¤à-sàünyàsa-apekùayà, 03815 tasya tad eva adyaü nigrahasthànam iti kim anyair 03816 a÷akya-paricchedaiþ klãba-pralàpa-ceùñitair. upanyastair evaü 03817 hy atiprasaïgaþ syàt. pakùa-pratiùedhe tåùõãübhavatas 03818 tåùõãübhàvo nàma nigrahasthànam prapalàyamànasya 03901 prapalàyitvaü nàma nigrahasthànam ity evam àdy api vàcyaü 03902 syàt, tasmàd etad apy asambaddham iti. 03903 avi÷eùa-ukte hetau pratiùiddhe vi÷eùam icchato hetv-antaram. 03904 nidar÷anam eka-prakçti idaü vyaktaü parimàõàt, mçt-pårvakàõàü 03905 ÷aràva-prabhçtãnàü dçùñaü parimàõam iti. asya 03906 vyabhicàreõa pratyavasthànaü nànà-pràkçtãnàm eka-prakçtãnàü 03907 ca dçùñaü parimàõam iti evaü pratyavasthita àha 03908 eka-prakçti-samanvaya-vikàràõàü parimàõa-dar÷anàt sukha- 03909 duþkha-moha-samanvitaü hi idaü sarvaü vyaktaü parimitaü 03910 gçhyate. tasya prakçty-antara-råpa-samanvaya-abhàve saty eka- 04001 prakçtikatvam iti. tad idam avi÷eùa-ukte hetau pratiùiddhe vi÷eùaü 04002 bruvato hetv-antaraü bhavati. sati ca hetv-antara-bhàve 04003 pårvasya hetor asàdhakatvàn nigrahasthànam. 04004 atra api pårvasya eva hetor anaikàntikasya abhidhànàn nigçhãte 04005 hetv-antara-cintà kva upayujyate. yadi pràk-sàdhana-vàdã 04006 hetum anaikàntikam uktvà datta-uttara-avasaraþ, tena eva nigçhyate 04007 adatta-uttara-avasaraþ, hetv-antara-abhidhàne api na nigraham 04008 arhaty aviràmàt. 04009 prakçtàd arthàd apratibaddha-artham artha-antaram. yathokta- 04010 lakùaõe pakùa-pratipakùa-parigrahe hetutaþ sàdhya-siddhau 04011 prakçtyàyàü kuryàn nityaþ ÷abdo aspar÷atvàd iti hetuþ, 04012 hetu÷ ca nàma hinoter dhàtos tu-÷abde pratyaye kçd-antaü 04013 padam. padaü ca nàma-àkhyàta-upasarga-nipàtà iti prastutya 04014 nàma-àdãni vyàcaùñe, idam artha-antaraü nàma nigrahasthànam 04015 abhyupagata-artha-asaügatatvàd iti. 04016 nyàyyam etan nigrahasthànam, pårva-uttara-pakùa-vàdinoþ 04017 pratipàdite doùe prakçtaü parityajyà-sàdhana-aïga-vacanam 04018 adoùa-udbhàvanaü ca. sàdhana-vàdino hy upanyasta-sàdhanasya 04101 samarthane kartavye tad akçtvà aparasya prasaïgena aprasaïgena 04102 và atan-nàntarãyakasya apy abhidhànaü paràjaya- 04103 sthànam uttara-vàdino api doùa-udbhàvana-màtràd aparasya upakùepa 04104 iti. 04105 varõa-krama-nirde÷avan nirarthakam. yathà nityaþ ÷abdo 04106 jabagaóada÷atvàt jhabha¤ghaóhadhaùavad iti. sàdhana-anupàdànàn 04107 nigçhyata iti. 04108 idam apy asambaddham, na hi varõa-krama-nirde÷àd eva iùña- 04109 artha-siddhàv ànarthakyam. yad eva kiücid asàdhana-aïgasya 04110 vacanam, tad eva anarthakaü sàdhya-siddhy-upayogino 04111 abhidheyasya abhàvàt niùprayojanatvàc ca iti, prakàra-vi÷eùa-upàdànam 04112 asambaddham. 04113 vater upàdànàd adoùa iti cet, syàd etat, varõa-krama-nirde÷avad 04114 iti vatir atra upàttaþ so anyadà apy ananuråpaü gçhnati ity 04115 adoùa iti. na, artha-antara-àder nigrahasthànasya avacana-prasaïgàt, 04116 evaü hi tà na pçthag vàcyà nirarthakena eva abhidhànàt. 04201 na sàdhya-siddhàv anarthakaü nirarthakam, yasya na eva 04202 ka÷cid arthaþ, tan nirarthakam iùñam iti cet, yasya kasyacid 04203 avàdino api hi nirarthaka-abhidhàne kiü na nigraho nigraha- 04204 nimitta-avi÷eùàt. 04205 na, tasya iha aprastàvàd iti cet, àyàtam iha yo nirarthakaü 04206 bravãti, tasya tena eva nigraha iti. tat tulyaü sarvasya asàdhana- 04207 aïga-vàdina iti. sa sarvo nirarthaka-abhidhàyy anena eva 04208 nigrahasthànena nigraha-arhaþ. 04209 na ca varõa-krama-nirde÷aþ sarvatra nirarthakaþ kvacit- 04210 prakaraõe tasya api arthavattvàt. tasmàd atra eva asya ànarthakyàt 04211 nigrahasthànatvam. 04212 api ca atyalpam idam ucyate varõa-krama-nirde÷o nigrahasthànam 04213 iti kapola-vàdita-kakùa-ghaññitakam ity evam-àdãnàm 04214 api vàcyatvàt. 04215 parùat-prativàdibhyàü trir-abhihitam apy avij¤àtam 04216 avij¤àta-artham. yad vàkyaü parùadà prativàdinà ca trir-abhihitaü 04217 na vij¤àyate ÷liùña-÷abdam apratãta-prayogam atidruta- 04218 uccàritam ity evam àdinà kàraõena, tad avij¤àta-artham, asàmarthya- 04301 saüvaraõàya prayuktaü nigrahasthànam iti. 04302 na idaü nirarthakàd bhidyate. sa yadi prakçta-artha-sambaddhaü 04303 gamakam eva kuryàt, na asya-asàmarthyam, tatra 04304 jàóyàt parùad-àdayo na pratipadyanta iti na vidvàn nigraham 04305 arhati. 04306 parùat-praj¤àm aparikalpya vacanàn nigraha-arha eva iti cet, 04307 nyàyavàdino jàóyàd uktam ajànan kiü na prativàdã nigçhyate. 04308 jàóyàt parùad-àder avij¤àta-pratipàdana-asàmarthya iti vijetà na 04309 syàn na nigraha-arhaþ. asambaddha-abhidhàne nirarthakam 04310 eva iti na pçthag avij¤àta-arthaü nàma nigrahasthànam iti. 04311 paurvàparya-ayogàd apratibaddha-artham apàrthakam. yatra 04312 anekasya padasya vàkyasya và paurvàparyeõa yogo 04313 na asti ity asambaddha-arthatà gçhyate, tat samudàya-arthasya apàyàd 04314 apàrthakam, da÷a-dàóima-àdi-vàkya-vat. 04401 idaü kila padànàm asambandhàd asambaddha-varõàn 04402 nirarthakàt pçthag uktam nanv evam asambaddha-vàkyam 04403 api pçthag vàcyaü syàt. na ubhaya-saügrahàt apàrthakam, 04404 nirarthakasya api saügraha-prasaïgàt. evaüvidhàc ca vi÷eùa- 04405 samà÷rayàt pçthag-nigrahasthàna-lakùaõa-pralapane atiprasaïgo 04406 apy uktaþ. na ca saügraha-nirde÷e kiücid doùaü pa÷yàmaþ 04407 prabhede và guõa-antaram iti yat kiücid etat. 04408 avayava-viparyàsa-vacanam apràptakàlam. pratij¤à-àdãnàü 04409 yathàlakùaõam artha-va÷àt kramaþ, tatra avayavànàü viparyayeõa 04410 abhidhànaü nigrahasthànam. 04411 na, evam api siddher iti cet, na prayoga-apeta-÷abda-tulyatvàt. 04412 yathà gaur ity asya padasya arthe goõã iti prayujyamànaü 04413 padaü kakuda-àdimantam arthaü pratipàdyati iti. na ÷abda-anvàkhyànaü 04414 vyartham, anena padena go-÷abdam eva pratipadyate, 04415 go-÷abdàt kakuda-àdimantam artham; tathà pratij¤à-àdy- 04416 avayava-viparyayeõa anupårvãü pratipadyate, ànupårvyà 04501 ca artham iti, tathà hi pårvaü karma-upàdãyate tataþ karaõaü 04502 mçt-piõóa-àdikaü loka iti. 04503 tad etad unmattasya unmatta-saüvarõanam iva prayoga-apeta- 04504 ÷abda-vad etad iti. yadi goõã-÷abdàt kakuda-àdimaty 04505 arthe pratãtiþ, ÷abda-anvàkhyàna-prayatnena arthaü na pa÷yàmaþ. 04507 goõã-÷abdasya artha-pratipàdane asàmarthyàt pratipàdaka- 04508 vyutpatty-artham anvàkhyànam iti cet, nanu goõã-÷abdàd api 04509 loke pratãtir dçùñà. satyaü dçùñà, na tu sàkùàd ity uktam. 04510 uktam etan na punar yuktam, strã-÷ådràõàm ubhaya-pratãter 04511 abhàvàt. yaþ khalu ubhayaü vetti ÷abdam apa÷abdaü ca, sa 04512 evaü pratipadyate. yas tu nakka-÷abdaü mukka-÷abdam eva 04513 và vetti, na nàsà-÷abdam, sa katham apa÷abdàc ÷abdaü pratipadya 04514 tato arthaü pratipadyeta. dçùñà ca anubhaya-vedino api 04515 pratãtir iti na paraüparayà pratãtiþ. 04516 arthe asamarthasya ÷abde api pratãti-janana-asàmarthyàc ca. 04517 na hy arthe api vàcakatvaü nàma anyad eva tad-viùaya-pratãti- 04518 jananàt. apa÷abda÷ cec ÷abde pratãtiü janayet, artha eva 04519 kiü na janayati. na hy etasya arthàt kiücid bhayaü pa÷yàmo 04520 yena taü pariharet. 04601 akçta-samayasya ÷abde apy apratãti-jananàc ca. na hy 04602 ayam apa÷abdaþ ÷abde api svabhàvataþ pratãtiü janayaty 04603 adar÷anàt, samayata eva tu janayet. samaya-va÷àd vartamàno 04604 artha eva kiü na pravartate. evaü hi pratipatti-paraüparà- 04605 pari÷ramaþ parihçto bhavati. 04606 viparyaya-dar÷anàc ca. ÷abdàd artham apratipadyamànàþ 04607 apa÷abdair eva bahulaü vyutpadyamànà loke dç÷yante 04608 iti vyarthaü ÷abda-anu÷àsanam. 04609 na vyarthaü saüskçta-÷abda-vyutpatty-arthatvàd iti cet, 04610 ko ayaü ÷abdànàü saüskàraþ. na hy eùàü praj¤à-bàhu-÷ruty- 04611 àdikaü saüskàraü pa÷yàmaþ, na apy eùàm ekàntena 04612 ÷ravyatà, na apy artha-pratyàyane ka÷cid ati÷ayaþ. na 04613 dharma-sàdhanatà mithyà-vçtti-codanebhyaþ saüskçtebhyo 04614 apy adharma-utpatteþ, anyebhyo api viparyaye dharma-utpatteþ. 04615 ÷abdasya suprayogàd eva svarga-modana-ghoùaõà vacana-màtram. 04616 na ca evaüvidhàn àgamàn àdriyante yuktij¤àþ. na ca 04617 dàna-àdi-dharma-sàdhana-codanà-÷ånya-kevala-÷abda-suprayogàn 04618 naraka-pàtam iti bruvàõasya kasyacin mukhaü vakrãbhavati. 04619 tasmàn na saüskçto nàma ka÷cic ÷abdaþ. 04701 ÷iùña-prayogaþ saüskàra iti cet, ke ÷iùñàþ. ye vidita-vedyatà- 04702 àdi-guõa-yuktàþ. kaþ punar eùàü guõa-utkarùa-anapekùo alãka-nirbandhaþ, 04703 yat te amån eva ÷abdàn prayu¤jate, na aparàn. na 04704 ca atra ka÷cic ÷abde parokùaþ sàkùã, yata idam evaü ni÷cinumaþ 04705 prayu¤jate nàma ÷iùñàþ. nanv evaü vayaü guõa-ati÷ayam 04706 apa÷yantaþ saüskàraü keùàücic ÷abdànàm 04707 anumanyàmahe, tad-anvàkhyàna-yatnaü và, guõa-ati÷aya-abhàvàt. 04708 veda-rakùa-àdikaü ca aprayojanam eva atat-samaya-sthàyinaþ. 04709 saty api guõa ati÷aye na karaõãya eva anvàkhyàne yatnaþ 04710 tat-svabhàvasya anyato api siddheþ, pràkçta-apabhraü÷a- 04711 dramióa-andhra-àdi-bhàùà-vat. na hi pratide÷aü bhàùàõàü 04712 kiücil lakùaõam asti, atha ca sampradàya-va÷àt tà lokas 04713 tathà eva pratipadyate tàsàü ca prayoga-bhraü÷am tathà 04714 saüskçtànàü ÷abdànàü pratãtir bhaviùyati iti. jaóa-pravçttir 04715 eva eùà, yà ÷abdànàü lakùaõe pravçttiþ. 04801 avayava-viparyaye api yadi teùàü vacanànàü sambandha-pratãtir, na 04802 viparyayo na apy artha-apratãtiþ sàmarthyàt. na hy atra ka÷cit 04803 samayaþ pratyàyana-avi÷eùe apy evam eva avayavàþ prayoktavyà 04804 iti. 04805 sa eva teùàü kramo yathàvasthitebhyo artha-pratãtir bhavati iti 04806 na viparyayàt pratãtiþ, tata ànupårvã-pratipattyà pratãtir 04807 iti cet, na apratãyamàna-sambandhebhya ànupårvã-pratipattiþ. 04808 yeùàü ÷abdànàü ka÷cit sambandho jàyate, idam iha 04809 sambadhyata iti teùu vidita-sambandheùu kaþ kasya pårvo 04810 aparo và kramaþ, yena krameõa vyavasthàpyeran. sambandha- 04811 pratipattau sa eva teùàü kramaþ, yo yathàvasthitànàü 04812 sambandhaþ pratãyate. na hi vàkyeùu padànàü krama-niyamaþ 04813 ka÷cit, yathà ràj¤aþ puruùaþ, puruùo raj¤a iti. yàvadbhiþ 04814 padair artha-parisamàptiþ tadà ekaü vàkyam, yathà 04815 devadatta gàm ànaya kçùõàm iti. atra padànàü yathàkàmaü 04816 prayoge api na artha-pratãtau vi÷eùa iti ka÷cit krama-abhinive÷aþ. 04818 pratipàditaü ca pratij¤à-vacana-antareõa api yathàrthaü 04819 pratãtir bhaviùyati iti pratãyamàna-arthasya ca ÷abdasya prayoge 04820 atiprasaïgaþ. pari÷iùñeùu ca sambandhaü pradar÷ya 04901 dharmiõi bhàvaþ pradar÷yeta, dharmiõi bhàvaü pradar÷ya 04902 sambandhaþ pradar÷yeta iti na niyamaþ ka÷cid ubhayathà api 04903 pratãty-utpatter ity uktam. apratãyamàna-sambandheùu ca padeùu 04904 na tebhya ànupårvyà api pratãtir iti na idam apàrthakàd 04905 bhidyata iti; na apràptakàlaü pçthag vàcyaü syàd iti. 04906 hãnam anyatamena apy avayavena nyånam. yasmin vàkye 04907 pratij¤à-àdãnàm anyatamo avayavo na bhavati, tad vàkyaü 04908 hãnaü sàdhana-abhàve sàdhyà-siddheþ. 04909 na pratij¤à-nyånaü hãnaü tad-abhàve pratãti-bhàvàd iti 04910 pratipàditam. hãnam eva tat nyånatàyàm api nigrahàd ity 04911 aparaþ. yaþ pratãyamàna-artham anarthakaü ÷abdaü prayuïkte, 04912 sa nigraham arhet. na artha-upasaühitasya abhidhàtà ity 04913 asamãkùita-abhidhànam etat. ata eva ca pratij¤àyà na sàdhana- 04914 aïga-bhàva iti. 04915 hetu-udàharaõa-adhikam adhikam. ekena kçtatvàd anyatarasya 04916 ànarthakyam iti tad etan niyama-abhyupagame veditavyam. 04918 yatra eka-sàdhana-vàkya-prayoga-pårvako vicàraþ, tatra adhika- 04919 abhidhànam anarthakam iti nigrahasthànam. prapa¤ca-kathàyàü 04920 tu na ka÷cid doùo niyama-abhàvàd iti. 05001 ÷abdàrthayoþ punarvacanaü punaruktam anyatra anuvàdàt. 05002 ÷abda-punaruktam anityaþ ÷abdo anityaþ ÷abda iti. 05003 artha-punaruktam anityaþ ÷abdo nirodha-dharmako dhvàna 05004 iti. 05005 atra na ÷abda-punaruktaü pçthag vàcyam artha-punarukta- 05006 vacanena eva gatatvàt. na hy artha-bhede ÷abda-sàmye api 05007 ka÷cid doùaþ, yathà 05008 hasati hasati svàminy uccai rudaty atiroditi / 05009 kçta-parikaraü sveda-udgàraü pradhàvati dhàvati / 05010 guõa-samuditaü doùa-apetaü praõindati nindati / 05011 dhana-lava-parikrãtaü yantraü prançtyati nçtyati //2// 05012 yathà và yad yasmin bhavati bhavati, na bhavati na bhavati, 05013 tat tasya kàryam, itarat kàraõam iti. 05014 gamyamàna-arthaü punarvacanam api punaruktaü niyata- 05015 pada-prayoge sàdhana-vàkye yathà pratij¤à-vacanam iti. 05016 artha-punaruktena eva gata-arthatvàt na pçthag vàcyam. ayam 05017 api niyata-sàdhana vàkya eva doùo vaktavyaþ, na vistara-kathàyàm, 05018 vyàcakùàõo hi kadàcid asamyak-÷ravaõa-pratipatti- 05019 ÷aïkayà sàkùi-prabhçtãnàü punaþ punar bråyàt, api na tatra 05020 kiücic chalam. 05021 na aviùayatvàd iti cet, na ayaü gurur na ÷iùya iti na yatnataþ 05101 pratipàdaniyaþ, yena punaþ punar ucyata iti punarvacane 05102 nigraha eva iti cet, na, sàkùiõàü yatnena pratipàdyatvàt, 05103 tad-apratipàdane doùa-abhidhànàt, pratipàdyasya ÷iùyatvàt, 05104 vijigãùu-vàda-pratiùedhatvàt, trir-abhidhàna-vacanàt, punarvacana- 05105 prasaïge samaya-niyama-abhàvàc ca. 05106 na ca idam adhikàd bhidyata iti na pçthag vàcyam. viniyata- 05107 pada-prayoge hi sàdhana-vàkye àdhikya-doùa iti punarvacane 05108 api gata-arthasya-àdhikyam eva padasya iti. 05109 prapa¤ca-kathàyàm apy akathita-eka-artha-sàdhana-adhikaraõàyàü 05110 nànà-artha-sàdhana-ãpsàyàü nànà-sàdhana-ãpsàyàü và 05111 ÷rotur hetv-àdi-bàhulasya punarvacanasya adoùatvàt pratãta- 05112 pratyaya-abhàvàd hetv-àdi-bàhulyaü vacana-bàhulyaü ca sàdhana- 05113 doùa iti àdhikya-punarvacanayos tulya-doùa iti saügraha- 05114 vacanaü nyàyyam, doùa-abhàvàd eva guõa-abhàvàt, evaüprakàrànàü 05115 bhedànàü vacane ca atiprasaïgàd ity uktam. 05116 paryàya-÷abda-kalpo hy aparo hetur eka-hetu-pratipàdite viùaye 05117 vartamànaþ pratipàdyasya vi÷eùa-abhàvàt. arthaþ punaþ- 05118 pratipàdanàn na bhidyate. 05201 yat punar uktam, anuvàde tv apunaruktaü ÷abda-abhyàsàd 05202 artha-vi÷eùa-upapatteþ, yathà hetv-apade÷àt pratij¤àyàþ 05203 punarvacanaü nigamanam iti, pratij¤àyà eva gamyamàna-arthàyà 05204 vacanaü punarvacanam, kiü punar asyàþ punarvacanam 05205 ity ayuktaü nigamanam. 05206 vij¤àtasya parùadà trir-abhihitasya apratyuccàraõam ananubhàùaõam. 05207 vij¤àta-vàkya-arthasya parùadà prativàdinà 05208 trir-abhihitasya yad apratyuccàraõam, tad ananubhàùaõaü 05209 nàma nigrahasthànam. apratyuccàrayan kim-à÷rayaü para- 05210 pakùa-pratiùedhaü kuryàd iti. 05211 uttareõa avasànàn na idaü nigrahasthànam iti cet, syàd 05212 etat, uttareõa guõa-doùavatà måóha-amåóhatvaü gamyata iti 05213 kiü punar-uccàritena. asti hi ka÷cid uttare samartho na pratyuccàraõe, 05214 na asau tàvatà nigraham arhed iti. 05215 na, uttara-viùaya-aparij¤ànàt. yady ayaü na pratyuccàrayati, 05216 nirviùayam uttaraü prasajyeta. atha uttaraü bravãti, 05217 kathaü na uccàrayati. tad idaü vyàhatam ucyate, na uccàrayaty 05301 uttaraü ca bravãti iti. apratij¤ànàc ca. na ca idaü pratij¤àyate, 05302 pårvaü sarvam uccàrayitavyam, pa÷càd uttaram 05303 abhidhàtavyam iti, api tu yathàkathaücid uttaraü vàcyam, 05304 uttaraü ca à÷raya-abhàve ayuktam iti, yuktam apratyuccàraõaü 05305 nigrahasthànam iti. 05306 yadi nàma vàdã sva-sàdhana-artha-vivaraõa-vyàjena prasaïgàd 05307 aparàparaü ghoùayet, vivàda-àspadaü ca jij¤àsitam 05308 artha-màtram uktvà pratij¤à-àdiùv artha-vi÷eùa-paraüparayà aparàn 05309 arthàn upakùipya kathàü vistàrayet, tac ca sarvaü yadà 05310 na anuvaktuü ÷aknuyàt, kas tasya vivàda-à÷raya-artha-màtra-uttara- 05311 vacane sàmarthya-vighàtaþ, yena vàdi-vacana-ananubhàùaõaü 05312 nigrahasthànam ucyate. tasmàd sarvàü vàdi-kathàm 05313 ananubhàùamàõo na uttare asamarthaþ. 05314 yad-vacana-nàntarãyakà jij¤àsita-artha-siddhiþ yathà pakùadharmatà- 05315 vyàpti-prasàdhana-màtraü na tatra api prasaïga-antara- 05316 upakùepaþ, tad ava÷yaü sàdhana-aïga-viùayatvàd dåùaõena upadar÷yata 05317 eva. tatra api na sarvaü pràg anukrameõa uccàritavyam, 05318 pa÷càd dåùaõaü vàcyaü dvir uccàraõa-prasaïgàt. dåùaõa- 05401 viùaya-upadar÷ana-arthe anubhàùaõe vàdi-vacana-anukrama- 05402 ghoùaõaü vyartham iti, na kàryam eva dåùayatà asya ayaü doùa 05403 iti nàntarãyatvàt pratidoùa-vacanaü viùaya-upadar÷anaü 05404 kriyata eva. na hi sarva-viùaya-upadar÷anaü kçtvà yugapad 05405 doùaþ ÷akyate abhidhàtum, pratyarthaü doùa-bhedàt. tasmàd 05406 yaü padàrthaü dåùayati, sa eva tad-dåùaõa-viùayas tadà 05407 pradar÷anãyo na aparaþ, tad-dåùaõe apara-upadar÷anasya asambhavàt. 05408 tasmin dåùite punar anyo artho apara-doùa-viùaya ity 05409 ayam anubhàùaõe dåùaõe ca nyàyaþ. sakçt-sarva-anubhàùaõe 05410 api doùa-vacana-kàle punar viùayaþ pradar÷anãya eva, apradar÷ite 05411 doùasya vaktum a÷akyatvàt. tathà ca dvir-anubhàùaõaü 05412 kçtaü syàt. tatra prathamaü sarva-anukrama-anubhàùaõaü niùprayojanam. 05413 dåùaõa-vàdinà dåùaõe vaktavye yan na tatra upayujyate, 05414 tasya abhidhànam adoùa-udbhàvanaü dvir-ukti÷ ca iti 05415 sakçt-sarva-anubhàùaõaü paràjaya-adhikaraõaü vàcyam. 05416 tathà astv iti cet, syàd etat, uktaü etad artha-antaraü nigrahasthànam 05417 iti. tatra sàdhane yataþ kuta÷cit prasaïga-àdinà 05418 anàntarãyakà-abhidhànaü vàdino artha-antara-gamanam eva iti 05419 sa nigrahà-arhaþ. na ka÷cit tat-kathita-kriyamàõa-prasaïgo 05420 na prasajyate. na api tat tasya anubhàùaõãyam, na ca idam apy 05421 asmàbhir anuj¤àyate, sarvaü pràk sakçd vaktavyaü pa÷càd 05422 dåùaõam iti, kiü tu dåùayatà ava÷yaü viùayo dar÷anãyo 05423 anyathà dåùaõà-vçtter iti. 05501 evaü tarhi na ananubhàùaõaü pçthag nigrahasthànaü 05502 vàcyam apratibhayà gatatvàt, uttarasya hy apratipattir 05503 apratibhà. na ca uttara-viùayam apradar÷ayann uttaraü pratipattuü 05504 samarthaþ. na hy anàkùipta-anuttara-pratipattikam 05505 ananubhàùaõam. tena ananubhàùaõasya vyàpikàyàm apratibhàyàü 05506 vihitaü nigrahasthànatvam ananubhàùaõe labdham 05507 eva, gavi vihitam iva sàsnà-àdimattvaü bàhuleye api. tasmàd 05508 apratibhà eva nigraha-adhikaraõatvena vàcyà, na ananubhàùaõam. 05510 ka÷ ca ayaü samaya-niyamas trir-abhihitasya ananubhàùaõam 05511 iti. yadi tàvat para-pratipàdana-arthà pravçttiþ, kiü 05512 trir abhidhãyeta. tathà tathà sa gràhaõãyaþ, yathà asya pratipattir 05513 bhavati. atha para-upatàpana-arthà, tadà api kiü trir 05514 abhidhãyate, sàkùiõàü karõe nivedya prativàdã kaùña-pratãta- 05515 druta-saükùipta-àdibhir upadrotavyaþ, yathà-uttara-pratipatti- 05601 vimåóhas tåùõãübhavati. na hi para-upatàpana-krame ka÷cin 05602 nyàyaþ, yena kaùña-pratãta-prayoga-druta-uccàritàni nivàryante 05603 trir-abhidhànaü và vidhãyate. na ca para-upatàpàya santaþ pravartante 05604 ÷àstràõi và praõãyante ity ado vaktavyam. tasmàt 05605 tàvad vaktavyam, yàvad anena na gçhãtam, na trir eva. agrahaõa- 05606 sàmarthye pràg eva paricchinna-sàmarthyena parihartavyaþ 05607 paràn anupratibodhyeti. 05608 avij¤àtaü ca aj¤ànam. vij¤àtaü parùadà prativàdinà yad 05609 avij¤àtam, tad aj¤ànaü nàma nigrahasthànam. arthe khalv 05610 avij¤àte na tasya pratiùedhaü bråyàd iti. 05611 etad apy ananubhàùaõa-vad apratibhayà eva gamyatvàd 05612 avàcyam. yathà ananubhàùaõe apradar÷ita-viùayatvàd uttara- 05613 pratipattir a÷akyà iti anuttara-pratipattyà eva nigrahasthànatvam 05614 uttara-viùaya-pradar÷ana-prasaïgam antareõa anubhàùaõasya 05615 vaiyarthyàt, tathà-j¤àne apy uttara-apratipattyà eva 05616 nigrahasthànatvam, ajànànaþ katham uttaram uttara-viùayaü 05701 ca uttaraü bråyàd iti viùaya-aj¤ànam uttara-j¤ànaü 05702 ca nigrahasthànam, anyathà-pratibhàyà nirviùayatvàt. anavadhàrita- 05703 artho hi na anubhàùet. ananubhàùamàõo viùayam 05704 apradar÷ya-uttaraü pratipattuü na ÷aknuyàd iti uttaraü 05705 na pratipadyeta j¤àta-uttara-tad-viùayasya uttara-apratipatter asambhavàt. 05706 ubhayam etad uttara-apratipatteþ kàraõam iti. 05707 tad-abhàve pratipattir bhavaty eva iti tayoþ pçthag vacane 05708 apratibhàyàþ ko viùaya iti vaktavyam, nirviùayatvàd avàcyà 05709 eva syàt. 05710 na uttara-aj¤ànam aj¤ànaü kiü tarhi viùaya-aj¤ànam, aj¤àte 05711 hi viùaye uttara-aj¤ànàt tan na pratipadyeta iti asti viùayo apratibhàyà 05712 iti cet, evaü tarhy ananubhàùaõaü nirviùayam, 05713 aj¤ànena àkùepàt. na hi viùayaü samyak pratipadyamànaþ 05714 ka÷cin na anubhàùeta iti na ananubhàùaõaü pçthag vàcyam. 05715 uttara-aj¤ànasya ca àkùepàt. viùaya-aj¤ànena uttara-aj¤ànam apy 05716 àkùiptam eva. na hi viùayam ajànann uttaraü jànàti iti na eva apratibhàyà 05717 viùayo asti. 05801 j¤àte api viùaye punar uttara-aj¤ànam apratibhàyà viùaya 05802 iti cet, evaü tarhi viùaya-uttara-aj¤ànayor api prabhedàn nigrahasthàna- 05803 antaràõi vàcyàni. yathà aj¤ànasya viùaya-aj¤ànam uttara- 05804 aj¤ànam iti prabhedàd asaty api guõa-ati÷aye nigrahasthàna- 05805 antara-vyavasthà kriyate, tathà aj¤ànayor api sarvà-j¤àna-ardha- 05806 aj¤ànam ity àdi-prabhedàn nigrahasthàna-antaràõi kiü na ucyante. 05807 na ca ubhayasya apy aj¤ànasya saügraha-vacane ka÷cid 05808 doùaþ, guõas tu syàd iti saügraha-vacanaü nyàyyam. 05809 tasmàd ananubhàùaõa-j¤ànayor apratibhà-viùayatvàn na 05810 pçthag-vacanam. api ca na pårva-uttara-vàdino hetv-àbhàsà-pratibhàbhyàm 05811 anyan nigrahasthànaü nyàyyam asti tad-ubhaya- 05812 vacanena eva sarvam uktam iti. tad-ubhaya-àkùipteùu prabhedeùu 05813 guõa-ati÷ayam antareõa vacana-àder atiprasaïgàd vyarthaþ 05814 prapa¤ca iti. 05815 uttarasya apratipattir apratibhà. para-pakùa-pratiùedha 05816 uttaraü yadà na pratipadyate, tadà nigçhãto vaktavyaþ. 05817 sàdhana-vacana-anantaraü prativiùayam uttare vyarthaü 05818 tad-aj¤àna-krama-ghoùaõa-÷loka-pàñha-àdinà kàlaü gamayan kartavya- 05819 apratipattyà nigraha-arha iti nyàyyaü nigrahasthànam 05820 iti. 05901 kàrya-vyàsaïgàt kathà-vicchedo vikùepaþ. yat kiücit kartavyaü 05902 vyàsajya kathàü vicchinatti, idaü me karaõãyaü 05903 parihãyate, asminn avasite pa÷càt kariùyàmi, prati÷yàyakalà 05904 me kaõñhaü kùiõoty evam-àdinà kathàü vicchinatti, sa vikùepo 05905 nàma nigrahasthànam. ekatara-nigraha-antàyàü kathàyàü 05906 svayam eva kathà-antaü pratipadyata iti. 05907 idam apy yadi pårvapakùa-vàdã kuryàd vyàja-upakùepa-màtreõa, 05908 na punar bhåtasya tathàvidha-kathà-uparodhinaþ kàryasya 05909 bhàve, tasya sva-sàdhana-asàmarthya-paricchedàd eva 05910 vikùepaþ syàt. tathà ca idam artha-antara-gamana eva antarbhaved 05911 asamartha-sàdhana-abhidhànàd hetv-àbhàseùu và. prakçta- 05912 sàdhana-asambaddha-pratipatte÷ ca nirarthaka-apàrthakàbhyàü 05913 na bhidyate. atiprasaïga÷ ca evaüprakàràõàm asambaddha- 06001 sàdhana-vàkya-pratipatti-bhedànàü pçthag-nigrahasthàna- 06002 vyavasthàpane proktaþ. atha uttarapakùa-vàdy evaü vikùipet, 06003 tasya api sàdhana-anantaram uttare pratipattavye tad-apratipattyà 06004 vikùepa-pratipattir apratibhàyàm artha-antare và antarbhavati. 06006 nanu na ava÷yaü sàdhana-dåùaõàbhyàm eva sarvasya pratipattir, 06007 yena sarvà vàdi-prativàdinor na asamyak-pratipattir 06008 hetv-àbhàseùv apratibhàyàü và antarbhavet. bhavati hi anibaddhena 06009 api kathà-prapa¤cena vivàda iti, na, asambhavàt. 06010 ekatra adhikaraõe viruddha-abhyupagamayor vivàdaþ syàt, aviruddha- 06011 abhyupagamayor anabhyupagamayor và vivàdà-abhàvàt. 06012 tatra ava÷yam ekasya pràg-vacana-pravçttiþ, yugapat-pravçttau 06013 paraspara-vacana-÷ravaõa-avadhàraõa-uttaràõàm asambhavena 06014 pravçtti-vaiphalyàt svastha-àtmanàm apravçtteþ. tena 06015 ca sva-upagama-upanyàse ava÷yaü sàdhanaü vaktavyam, 06016 anyathà pareùàm apratipatteþ, apareõa ca tat-sambandhi dåùaõam. 06017 ubhayor asamyak-pratipattau hetv-àbhàsa-apratibhayoþ 06018 prasaïga iti. sarvo nyàya-pravçttaþ pårva-uttarapakùa-upanyàso 06101 dvayaü na atipatati. etena eva vitaõóà pratyukta-abhyupagama- 06102 abhàve vivàda-abhàvàt. 06103 yadà tarhy abhyupagamya vàdaü viphalatayà na kiücid 06104 vakti, anyad và yat kiücit pralapati, tadà kathaü hetv-àbhàsa- 06105 antarbhàvaþ. asamarthita-sàdhana-abhidhàna evam uktam, 06106 anabhidhàna anya-abhidhànayor api paràjaya eva ity uktam 06107 abhyupagamya vàdam asàdhana-aïga-vacanàt. etena adhikasya 06108 punaruktasya ca pratij¤à-àder vacanasya ca nigrahasthànatvaü 06109 vyàkhyàtam, tad api hi pratipàdita-artha-viparyayatvàt 06110 sàdhana-sàmarthya-anabhidhànam. apratãta-pratyayatayà lakùaõàt 06111 sàdhanasya asàdhana-aïga-vacanam iti nigrahasthànam 06112 iti. 06113 sva-pakùa-doùa-abhyupagamàt para-pakùe doùa-prasaïgo mata-anuj¤à. 06114 yaþ pareõa coditaü doùam anuddhçtya, bhavato 06115 apy ayaü doùa iti bravãti, yathà bhavàü÷ cauraþ puruùatvàd 06116 ity ukte sa taü pratibråyàd, bhavàn api iti, sa sva-pakùe doùa-abhyupagamàt 06117 para-pakùe taü doùaü prasa¤jayan para-matam 06118 anujànàti iti mata-anuj¤à nigrahasthànam iti. 06201 atra api yadi puruùatvàc cauro bhavàn api syàt, na ca bhavatà 06202 àtmà evam iùñaþ, tasmàn na ayaü caurya-hetur iti yady 06203 ayam abhipràyaþ, tadà na ka÷cid doùaþ, anabhimate tad-àtmani 06204 cauratvena hetu-dar÷anena dåùaõàt. 06205 prasaïgam antareõa à¤jasena eva kiü na vyabhicàrita iti 06206 cet, yat kiücid etat, santi hy evaüprakàrà api vyavahàrà loka 06207 iti. atha tad upakùepam abhyupagacchaty eva, tadà apy 06208 asàv uttara-apratipattyà eva tat-sàdhane nigraha-arhaþ, na aparatra 06209 sva-doùa-upakùepàt, tat-sàdhana-nirdoùatàyàü hi tad-abhyupagama 06210 eva uttara-apratipattir iti tàvatà eva pårvam àpanna-nigrahasya 06211 para-doùa-upakùepasya anapekùaõãyatvàd iti. 06212 nigraha-pràptasya anigrahaþ paryanuyojya-upekùaõam. paryanuyojyo 06213 nàma nigraha-upapattyà codanãyaþ, tasya upekùaõaü 06214 nigraha-pràpto asi ity ananuyogaþ. etac ca kasya paràjaya 06215 ity anuyuktayà parùadà vaktavyam, na khalu nigraha-pràptaþ 06216 sva-kaupãnaü vivçõuyàd iti. 06301 atra api yadi sàdhana-vàdinaü nigraha-pràptam uttara-vàdã 06302 na paryanuyuïkte, apratibhà eva asya uttara-apratipatter iti na 06303 paryanuyojya-upekùaõaü pçthag nigrahasthànam. nyàya-cintàyàü 06304 punar na dvayor ekasya api atra jaya-paràjayau, sàdhana- 06305 àbhàsena artha-apratipàdanàd bhåta-doùa-anabhidhànàc ca. 06306 atha kaücid doùam udbhàvayati, kaücin na, na tadà 06307 nigraham arhati uttara-pratipatteþ. 06308 arhati eva, sarvasya sato doùasya anudbhàvanàd iti cet, na 06309 santa iti kçtvà sarve doùà ava÷yaü vaktavyà avacane và 06310 nigrahaþ, ekena api tat-sàdhana-vighàtàd, eka-sàdhana-vacana-vat. 06311 yathà ekasya artha-asya aneka-sàdhana-sadbhàve apy ekena eva 06312 tat-siddher na sarva-upàdànam iti na doùam udbhàvayann eva aparasya 06313 anudbhàvanàn nigraha-arhaþ. 06401 atha pårva-pakùa-vàdã uttara-pakùa-vàdinaü nigraha-pràptaü 06402 na nigçhõàti, tadà tayor nyàyena na ekasya api pårvavaj 06403 jaya-paràjayau. doùa-àbhàsaü bråvànam uttara-vàdinaü sva- 06404 sàdhanàd anutsàrayato asamarthita-sàdhana-aïgatvàn na jayo 06405 vàdinaþ, sarva-doùa-asambhava-pradar÷anena sàdhana-aïga-samarthanàt. 06406 na apy uttara-vàdino bhåta-doùa-apratipàdanàt. tasmàd 06407 evam api na paryanuyojya-upekùaõaü nàma paràjaya-adhikaraõam 06408 iti. 06409 asthàne nigrahasthàna-anuyogo niranuyojya-anuyogaþ. nigrahasthàna- 06410 lakùaõasya mithyà-avasàyàd anigrahasthàne nigçhãto 06411 asi iti bruvan niranuyojya-anuyogàn nigçhãto vaktavyaþ. 06412 atra api yadi tat-sàdhana-vàdinam abhåtair doùair uttara- 06413 vàdy abhiyu¤jãta, so asthàne nirdoùe nigrahasthànasya abhiyokta- 06414 udbhàvayità na bhavati. tathà ca bhåta-doùa-udbhàvana-lakùaõasya 06415 uttarasya apratipatter itareõa uttara-àbhàsatve pratipàdite 06501 apratibhayà eva nigçhãta iti na idam ato nigrahasthàna-antaram. 06503 atha uttara-vàdinaü bhåtaü sàdhana-doùam udbhàvayantam 06504 aparo doùa-àbhàsa-vacanena abhiyu¤jãta, tasya tena bhåta- 06505 doùatve pratipàdite sàdhana-àbhàsa-vacanena eva nigçhãta iti. 06506 evam api na idaü hetv-àbhàsebhyo bhidyate. ava÷yaü hi 06507 viùaya-antara-vyàpty-arthaü hetv-àbhàsà nigrahasthànatvena 06508 vaktavyàþ, tad-uktàv apara-uktir anarthakà iti. 06509 siddhàntam abhyupetyà-niyamàt kathà-prasaïgo apasiddhàntaþ. 06510 kasyacid arthasya tathàbhàvaü pratij¤àya pratij¤àtà- 06511 artha-viparyayàt kathà-prasaïgaü kurvato apasiddhànto 06512 vij¤eyaþ. yathà na sato vinà÷aþ, na asad utpadyata iti siddhàntam 06513 abhyupetya pakùam avasthàpayati ekà prakçtir 06514 vyaktasya, vikàràõàm anvaya-dar÷anàt. mçd-anvayànàü ÷aràva- 06515 àdãnàü dçùñam eka-prakçtikatvam, tathà ca ayaü vyakta- 06601 bhedas sukha-duþkha-moha-samanvito gçhyate. tat sukha-àdibhir 06602 eka-prakçtir iti. sa evam uktavàn paryanuyujyate. 06603 atha prakçtir vikàra iti kathaü lakùayitavyam iti. yasya avasthitasya 06604 dharma-antara-nivçttau dharma-antaraü pravartate, 06605 sà prakçtiþ. yat tad dharma-antaram, sa vikàra iti. so ayaü 06606 prakçta-artha-viparyayàd aniyamàt kathàü prasa¤jayati. pratij¤àtaü 06607 khalv anena na asad àvirbhavati, na sat tirobhavati iti. 06608 sad-asato÷ ca tirobhàva-àvirbhàvàv antareõa na kasyacit pravçtty- 06609 uparamaþ pravçttir và iti evaü pratyavasthito yadi sata 06610 àtma-hànam asata÷ ca àtma-làbham abhyupaiti, apasiddhànto 06611 bhavati atha na abhyupaiti, pakùo asya na sidhyati iti. 06612 iha api na ka÷cid aniyamàt kathà-prasaïgaþ yat tena upagatan 06613 na asad utpadyate, na sad vina÷yati iti tasya samarthanàya 06614 idam uktam eka-prakçtikam idaü vyaktam anvaya-dar÷anàd 06615 iti. tatra ekà prakçtiþ sukha-duþkha-mohaþ. tad-avibhakta- 06616 yonikam idaü vyaktaü tad-anvaya-dar÷anàt. vyaktasya 06701 tat-svabhàvatà-bheda-upalabdher iti sukha-àdãnàm utpatti- 06702 vinà÷a-abhyupagama-abhàvàt sarvasya tad-àtmakasya na utpatti- 06703 vinà÷àv iti siddhaü bhavati. atra tad-uktasya hetor doùam 06704 anudbhàvya vikàra-prakçti-lakùaõaü pçcchan svayam ayaü 06705 prakçta-asambandhena aniyamàt kathàü pravartayati. 06706 tatra idaü syàd vàcyam, vyaktaü nàma pravçtti-nivçtti- 06707 dharmakam, na tathà sukha-àdayaþ. vyaktasya sukha-àdy-anvaye 06708 sukha-àdi-svabhàvatàyàü pravçtti-nivçtti-dharmatà-lakùaõam 06701 avahãyata iti. na tad-rahita-sukha-àdi-svabhàvatà vyakta-lakùaõa- 06709 virodhàd iti. sukha-àdy-anvaya-dar÷anàd ity asiddho hetur 06711 iti. evaü hi tasya sàdhana-doùa-udbhàvanena pakùo dåùito 06712 bhavati. so anupasaühçtya sàdhana-doùaü kathàü pratànayan 06713 sva-doùaü paratra upakùipati. 06714 ayam eva doùo anena prakaraõena ucyata iti cet, eùa naimittikàõàü 06715 viùayaþ, na lokaþ ÷abdair apratipàditam arthaü 06716 pratipattuü samartha iti. sa eva ayaü bhaõóàlekhyanyàyo 06717 atra api. yathoktena nyàyena pårvakasya asàdhana-aïgasya asiddhasya 06718 hetor abhidhànàd eva nigrahaþ, na api aniyamàt 06719 kathà-prasaïgàd iti. idam api hetv-àbhàseùv antarbhàvàn na 06720 pçthag vàcyam. 06801 hetv-àbhàsà÷ ca yathoktàþ. hetv-àbhàsà÷ ca nigrahasthànàni. 06802 kiü punar lakùaõa-antara-yogàd hetv-àbhàsà nigrahasthàna- 06803 bhàvam àpadyante, yathà pramàõàni prameyatvam 06804 ity ata àha yathokta-hetv-àbhàsa-lakùaõena eva nigrahasthàna- 06805 bhàva iti. 06806 atra api yathoktaü kçtvà cintyam eva, kiü te yathàlakùita-prabhedàs 06807 tathà eva, àhosvid anyathà iti. tat tu cintyamànam 06808 iha atiprasajyata iti na pratanyate. hetv-àbhàsà÷ ca yathànyàyaü 06809 nigrahasthànam iti etàvan-màtram iùñam iti. 06810 loke avidyà-timira-pañala-ullekhanas tattva-dçùñer 06811 vàdanyàyaþ parahita-ratair eùa sadbhiþ praõãtaþ / 06812 tattva-àlokaü timirayati taü durvidagdho jano ayaü 06813 tasmàd yatnaþ kçta iha mayà tat-samujjvàlanàya //3// 06814 vàdanyàyo nàma prakaraõaü samàptam.