DHARMAKIRTI: SAMBANDHAPARIKSA, VERSES 1-25
Input by Motoi Ono

Texts used:
S.D. SHASTRI, Vadanyayaprakarana of acharya Dharmakirtti
with the commentary Vipanchitartha of acharya Santaraksita
and Sambandhapariksa with the commentary of acharya Prabhachandra.
Varanasi 1972;
v.23-v.25: H. YAITA, Tarkarahasya kenkyu
(1). Naritasan Bukkyo kenkyuujo kiyo 12, 1989, 75-98.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Explanatory Remarks

A number of five figures at the left side indicates the location of the key word
in the basic texts. In the case of the SV, the HB and the VN, the first three figures
indicate the page number, and the last two indicate the line number (for example,
SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the
PV and the NB, the second figure indicates the chapter number and the last three
figures indicate the karika or sutra number (for example, PV02232=PV, the
Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15.
In the case of the SP, the last two figures indicate the karika number (for example,
SP00015=SP, v.15).


3. In this database, sentences are artificially divided into word-units, although they
involve a phonetic fusion or union in the basic texts. Further, compound words are
divided into their shortest constitutive elements (we use a hyphen to indicate that
hyphenated elements originally form a compound word) with the following
exceptions:

3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to
words or compound words.

3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes
making a possessive adjective, for example -vat, -mat, remain undivided, and terms
such as a numeral+ -dha/-vidha/-prakara remain also undivided.

3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally
remain undivided. For example: karyakaranabhava/-bhuta/-ta.

3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the
wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti,
tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava.

3.5. Some compound words which are regarded as terminology remain also
undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha,
paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya,
samtanaparinama, samanyalaksana, svabhavapratibandha.



4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d
dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of
using this database to make an KWIC index.

1. August. 1997 / Tsukuba
Motoi ONO

Note:
This database is quite a tentative one, and I must admit that there are a lot of
errors and defects in this version. I would appreciate it very much if the user would
point out any errors in this version so that we can make a better new version in the
future.

E-mail: ono@logos.tsukuba.ac.jp










*************************************************************************


00001 pāratantryaṃ hi sambandhaḥ siddhe kā paratantratā
00001 tasmāt sarvasya bhāvasya sambandho na asti tattvataḥ
00002 rūpa-śleṣo hi sambandho dvitve sa ca kathaṃ bhavet
00002 tasmāt prakṛti-bhinnānāṃ sambandho na asti tattvataḥ
00003 para-apekṣā hi sambandhaḥ so asan katham apekṣate
00003 saṃś ca sarva-nirāśaṃso bhāvaḥ katham apekṣate
00004 dvayor eka-abhisambandhāt sambandho yadi tad-dvayoḥ
00004 kaḥ sambandho anavasthā ca na sambandha-matis tathā
00005 tau ca bhāvau tad-anyaś ca sarve te sva-ātmani sthitāḥ
00005 ity amiśrāḥ svayaṃ bhāvās tān miśrayati kalpanā
00006 tām eva ca anurundhānaiḥ kriyā-kāraka-vācinaḥ
00006 bhāva-bheda-pratīty-arthaṃ saṃyojyante abhidhāyakāḥ
00007 kāryakāraṇabhāvo api tayor asahabhāvataḥ
00007 prasiddhyati kathaṃ dviṣṭho adviṣṭhe sambandhatā katham
00008 krameṇa bhāva ekatra vartamāṇo anya-nispṛhaḥ
00008 tadbhāve api tad-bhāvāt sambandho na eka-vṛttimān
00009 yady apekṣya tayor ekam anyatra asau pravartate
00009 upakārī hy apekṣyaḥ syāt kathaṃ ca upakaroty asan
00010 yady eka-artha-abhisambandhāt kāryakāraṇatā tayoḥ
00010 prāptā dvitva-ādi-sambandhāt savyetara-viśāṇayoḥ
00011 dviṣṭho hi kaścit sambandho na ato anyat tasya lakṣaṇam
00011 bhāva-abhāva-upadhir yogaḥ kāryakāraṇatā yadi
00012 yoga-upādhī na tāv eva kāryakāraṇatā atra kim
00012 bhedāc cen nanv ayaṃ śabdo niyoktāraṃ samāśritaḥ
00013 paśyann ekam adṛṣṭasya darśane tad-adarśane
00013 apaśyat kāryam anveti vinā vyākhyātṛbhir janaḥ
00014 darśanād adarśane muktvā kārya-buddher asambhavāt
00014 kārya-ādi-śrutir apy atra lāghava-arthaṃ niveśitā
00015 tad-bhāva-abhāvāt tat-kārya-gatir yā apy anuvarṇyate
00015 saṃketa-viṣaya-ākhyā sā sāsnā-āder go-gatir yathā
00016 bhāve bhāvini tad-bhāvo bhāva eva ca bhāvitā
00016 prasiddhe hetu-phalate pratyakṣa-anupalambhataḥ
00017 etāvanmātra-tattva-arthāḥ kārya-kāraṇa-gocarāḥ
00017 vikalpā darśayanty arthān mithyā-arthā ghaṭitān iva
00018 bhinne kā ghaṭanā abhinne kāryakāraṇatā api kā
00018 bhāve hy anyasya viśliṣṭau śilaṣṭau syātāṃ kathaṃ ca tau
00019 saṃyogi-samavāyya-ādi sarvam etena cintitam
00019 anyonya-anupakārāc ca na sambandhī ca tādṛśaḥ
00020 janane api hi kāryasya kenacit samavāyinā
00020 samavāyī tadā na asau na tato atiprasaṅgataḥ
00021 tayor anupakāre api samavāye paratra vā
00021 sambandho yadi viśvaṃ syāt samavāyi parasparam
00022 saṃyoga-janane api iṣṭau tataḥ saṃyoginau na tau
00022 karma-ādi-yogita-āpatteḥ sthiteś ca prativarṇitā
00023 saṃyoga-ādy-āśraye yogyam ayogyaṃ tac ca jāyate
00023 nityaṃ yogya-svabhāvasya tad-vaikalya-virodhataḥ
00024 iti tad-yogyatā-vācyaḥ svabhāvo asya nirucyatām
00024 vibhāga-yoga-gatibhiḥ kim anyair gamana-ādibhiḥ
00025 teṣu satsv api tasya iti sambandhasya aprasiddhitaḥ
00025 yuktaḥ svabhāva-bhedo ayam tat pratikṣaṇa-janmanām