DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI Input by Motoi Ono Text used: R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 00101 oæ namo buddhÃya / 00102 vidhÆta-kalpanÃ-jÃla-gambhÅra-udÃra-mÆrtaye / 00103 nama÷ samantabhadrÃya samanta-spharaïa-tvi«e // 00104 prÃya÷ prÃk­ta-saktir apratibala-praj¤o jana÷ kevalaæ / 00105 na anarthy eva subhëitai÷ parigato vidve«Ây api År«yÃ-malai÷ // 00106 tena ayaæ na para-upakÃra iti naÓ cintà api cetaÓ ciraæ / 00107 sÆkta-abhyÃsa-vivardhita-vyasanam ity atra anubaddha-sp­ham // 00108 artha-anartha-vivecanasya anumÃna-ÃÓrayatvÃt tad-vipratipattes tad-vyavasthÃpanÃya 00109 Ãha / 00110 pak«a-dharmas tad-aæÓena vyÃpto hetus tridhà eva sa÷ / 00111 avinÃbhÃva-niyamÃd hetv-ÃbhÃsÃs tato apare //1// 00112 pak«o dharmÅ / avayave samudÃya-upacÃrÃt / prayojana-abhÃvÃd anupacÃra 00113 iti cet / na / sarva-dharmi-dharma-prati«edha-arthatvÃt / tad-ekadeÓatvÃt 00114 tad-upacÃra-yogya-dharmi-dharma-pratipatty-artham / tathà 00115 ca cÃk«u«atva-Ãdi-parihÃra÷ / dharma-vacanena api dharmy-ÃÓraya- 00201 siddhau dharmi-grahaïa-sÃmarthyÃt pratyÃsattyà sÃdhya-dharmi-siddhir 00202 iti cet / na / d­«ÂÃnta-dharmiïo api pratyÃsatte÷ / tad-aæÓa- 00203 vyÃptyà d­«ÂÃnta-dharmiïi sattva-siddher dharmi-vacanÃt sÃdhya-dharmi- 00204 parigraha÷ / siddhe punar vacanaæ niyama-artham ÃÓaÇkyeta / 00205 sajÃtÅya eva sattvam iti siddhe api vijÃtÅya-vyatireke sÃdhya- 00206 abhÃve asattva-vacana-vat / sÃmarthyÃd artha-gatau pratipatti - 00207 gaurava-parihÃra-arthaæ ca pak«a-vacanam / pak«asya dharmatve tad- 00208 viÓe«aïa-apek«asya anyatra ananuv­tter asÃdhÃraïatà iti cet / na / ayogavyavacchedena 00209 viÓe«aïÃt / yathà caitro dhanurdhara÷ / na anyayogavyavacchedena / 00210 yathà pÃrtho dhanurdhara ity Ãk«epsyÃma÷ / 00211 tad-aæÓas tad-dharma÷ / vaktur abhiprÃya-vaÓÃt / na tad-eka-deÓa÷ / 00212 pak«a-Óabdena samudÃya-avacanÃt / vyÃptir vyÃpakasya tatra bhÃva 00213 eva / vyÃpyasya và tatra eva bhÃva÷ etena avayava-vyatirekau yathÃsvaæ 00214 pramÃïena niÓcitÃv uktau pak«a-dharmaÓ ca / ta ete kÃrya- 00215 svabhÃva-anupalabdhi-lak«aïÃs trayo hetava÷ / yathà agnir atra dhÆmÃt / 00216 v­k«o ayaæ ÓiæÓapÃtvÃt / pradeÓa-viÓe«e kvacin na ghaÂa upalabdhi- 00217 lak«aïa-prÃptasya anupalabdhe÷ / yadi syÃd upalabdhy-asattva 00218 eva syÃn na anyathà / tena upalabdhi-lak«aïa-prÃpta-sattvasya ity uktaæ 00219 bhavati / tatra dvau vastu-sÃdhanau eka÷ prati«edha-hetu÷ / svabhÃvapratibandhe 00220 hi saty artho arthaæ na vyabhicarati / sa ca 00221 tadÃtmatvÃt / tadÃtmatve sÃdhya-sÃdhana-bheda-abhÃva iti cet / 00222 na / dharma-bheda-parikalpanÃd iti vak«yÃma÷ / tathà ca Ãha / sarva 00223 eva ayam anumÃna-anumeya-vyavahÃro buddhy-ÃrƬhena dharma-dharmi- 00301 bhedena iti / bhedo dharma-dharmitayà buddhy-ÃkÃra-k­to na artho 00302 api / vikalpa-bhedÃnÃæ svatantrÃïÃm anartha-ÃÓrayatvÃt / tat- 00303 kalpita-vi«ayÃd artha-pratÅtÃv anartha-pratilambha eva syÃt / kÃryasya 00304 api svabhÃvapratibandha÷ / tat-svabhÃvasya tadutpatter iti / 00305 etau dvÃv anumeya-pratyayau sÃk«Ãd anutpatter atat-pratibhÃsitve 00306 api tadutpattes tad-vyabhicÃriïÃv iti pramÃïaæ pratyak«a-vat / 00307 pratyak«asya api hy artha-avyabhicÃra eva prÃmÃïyam / tad -abhÃve 00308 bhÃvinas tad-vipralambhÃt / avyabhicÃraÓ ca anyasya ko anyas tadutpatte÷ / 00309 anÃyatta-rÆpÃïÃm sahabhÃva-niyama-abhÃvÃt / yadi tadutpatte÷ 00310 kÃryaæ gamakam sarvathà gamyagamakabhÃva÷ sarvathà 00311 janyajanakabhÃvÃt / na / tad-abhÃve bhavatas tadutpatti- 00312 niyama-abhÃvÃt / tasmÃt / 00313 kÃryaæ svabhÃvair yÃvadbhir avinÃbhÃvi kÃraïe / 00314 te«Ãæ 00315 hetu÷ / 00316 tat-kÃryatva-niyamÃt tair eva dharmair ye tair vinà na bhavati / 00317 aæÓena janyajanakatva-prasaÇga iti cet / na / taj-janya-viÓe«a-grahaïe 00318 abhimatatvÃl liÇga-viÓe«a-upÃdhÅnÃæ ca sÃmÃnyÃnÃm / aviÓi«Âa- 00319 sÃmÃnya-vivak«ÃyÃæ vyabhicÃrÃn na i«yate / 00401 svabhÃve bhÃvo api bhÃva-mÃtra-anurodhini //2// 00402 hetur iti vartate / tÃdÃtmyaæ hi arthasya tan-mÃtra-anurodhini eva 00403 na anyà Ãyatte / tad-bhÃve abhÆtasya paÓcÃd bhÃva-niyama-abhÃvÃt / kÃraïÃnÃæ 00404 kÃrya-vyabhicÃrÃt / 00405 aprav­tti÷ pramÃïÃnÃm / 00406 anupalabdhi÷ 00407 aprav­tti-phalà asati / 00408 saj-j¤Ãna-Óabda-vyavahÃra prati«edha-phalà / upalabdhi-pÆrvakatvÃt te«Ãm 00409 iti idaæ sad-asat-prati«edha-vidhi-hetvos tulyaæ rÆpam / tathà 00410 hi sattvam upalabdhir eva vastu-yogyatÃ-lak«aïà tad-ÃÓrayà và 00411 j¤Ãna-prav­tti÷ / tata÷ saj-j¤Ãna-Óabda-vyavahÃra-v­tte÷ / asatÃæ 00412 ca asattvam anupalabdhi÷ 00413 asaj-j¤Ãna-phalà kÃcid hetu-bheda-vyapek«ayà //3// 00414 hetur anupalabdhi÷ / bhedo asyà viÓe«aïam upalabdhi-lak«aïa- 00415 prÃpta-sattvam / atra anupalabdher liÇgÃd asattÃyÃm upalabdher 00416 abhÃvo api anyayà anupalabdhyà sÃdhya iti anavasthÃnÃd apratipatti÷ 00417 syÃt / atha upalabdhy-abhÃvo vinà anupalabdhyà syÃt / tathà 00418 sattà abhÃvo api syÃt / apÃrthika-anupalabdhi÷ / atha anya-upalabdhyà 00419 anupalabdhi-siddhir iti pratyak«a-siddhà anupalabdhi÷ / tathà anya-sattayà 00420 asattà kiæ na sidhyati iti / yadà punar evaævidhà anupalabdhir 00421 eva asatÃm asattà tadà siddhe api vi«aye mohÃd vi«ayiïo 00422 asaj-j¤Ãna-Óabda-vyavahÃrÃn apratipadyamÃno vi«aya-pradarÓanena 00423 samaye pravartyate / yathà gaur ayam sÃsnÃ-Ãdi-samudÃya-ÃtmakatvÃd 00424 iti / tathà ca d­«ÂÃnta-asiddhi-codanà api prativyƬhà 00501 vi«aya-pratipattÃv apy apratipanna-vi«ayÅïÃæ darÓanÃt / 00502 evam anayor anupalabdhyo÷ sva-viparyaya-hetv-abhÃva-bhÃvÃbhyÃæ 00503 sad-vyavahÃra-prati«edha-phalatvaæ tulyam / ekatra saæÓayÃd anyatra 00504 viparyayÃt / tatra Ãdyà sad-vyavahÃra-ni«edha-upayogÃt pramÃïam 00505 uktà / na tu vyatireka-darÓana-ÃdÃv upayujyate / saæÓayÃt / dvitÅyà 00506 tv atra pramÃïaæ niÓcaya-phalatvÃt / sà ca prayoga-bhedÃt 00507 viruddha-kÃryayo÷ siddhir asiddhir hetu-bhÃvayo÷ / 00508 d­Óya-Ãtmanor abhÃva-artha-anupalabdhiÓ caturvidhà //4// 00509 yÃvÃn kaÓcit prati«edha÷ sa sarvo anupalabdhe÷ / tathà hi sa dvidhà 00510 kriyeta kasyacid vidhinà ni«edhena và / vidhau viruddho và vidhÅyeta 00511 aviruddho và / aviruddhasya vidhau sahabhÃva-virodha-abhÃvÃd 00512 aprati«edha÷ / viruddhasya apy anupalabdhy-abhÃvena virodha-apratipatti÷ 00513 / tathà hy aparyanta-kÃraïasya bhavato anya-bhÃve 00514 abhÃvÃd virodha-gati÷ / sa ca anupalabdhe÷ / anyonya-upalabdhi-parihÃra- 00515 sthita-lak«aïatà và virodho nitya-anityatva-vat / tatra apy eka-upalabdhyà 00516 anya-anupalabdhir eva ucyate / anyathà ani«iddha-upalabdher abhÃva- 00517 asiddhe÷ / ekasya ni«edhena anya-abhÃva-sÃdhane siddhà eva anupalabdhi÷ / 00518 ni«edhasya anupalabdhi-rÆpatvÃt / tatra apy artha-antara-ni«edhe 00519 kÃrya-kÃraïayor anubhavasya và / tatra anubhavasya apratibandhÃt tad- 00520 abhÃve anyena na bhavitavyam iti kuta etat / kÃrya-anupalabdhÃv 00521 api na avaÓyaæ kÃraïà api tadvanti bhavanti iti tad-abhÃva÷ kuta÷ / 00522 tasmÃt kÃraïa-anupalabdhir eva abhÃvaæ gamayati iti / svabhÃva-anupalabdhis 00523 tu svayam asattà eva / tatra kevalaæ vi«ayÅ sÃdhyate / 00524 asyÃm api yadà vyÃpaka-dharma-anupalabdhyà vyÃpya-abhÃvam Ãha 00525 tadà abhÃvo api iti / iyaæ prati«edha-vi«aya-anupalabdhi÷ prayoga- 00601 bhedena caturdhà bhavati / viruddha-siddhyà yathà na ÓÅta-sparÓo 00602 atra agne÷ / etena vyÃpaka-viruddha-siddhir uktà veditavyà yathà 00603 na tu«Ãra-sparÓo atra agne÷ / viruddha-kÃrya-siddhyà yathà na ÓÅta- 00604 sparÓo atra dhÆmÃt / hetv-asiddhyà yathà na atra dhÆmo anagne÷ / 00605 svabhÃva-asiddhyà yathà na atra dhÆmo anupalabdhe÷ / etena vyÃpaka- 00606 svabhÃva-asiddher uktà yathà na atra ÓiæÓapà v­k«Ã-abhÃvÃt / 00607 sarvatra ca asyÃm abhÃva-sÃdhanyÃm anupalabdhau d­Óya-ÃtmanÃm eva 00608 te«Ãæ tad-viruddhÃnÃæ ca siddhir asiddhiÓ ca veditavyà / anye«Ãm 00609 abhÃva-virodha-asiddhe÷ / yadi viruddha-kÃrya-upalabdhyà apy abhÃva- 00610 siddhi÷ tat-kÃraïa-upalabdhyà kiæ na sidhyati / 00611 tad-viruddha-nimittasya yà upalabdhi÷ prayujyate / 00612 nimittayor viruddhatva-abhÃve sà vyabhicÃriïÅ //5// 00613 yathà na ÓÅta-sparÓo atra këÂhÃd iti / nimittayo÷ punar virodhe 00614 gamikà eva yathà na asya roma-har«a-Ãdi-viÓe«Ã÷ santi saænihita-dahana- 00615 viÓe«atvÃt etena tat kÃryÃd api tad-viruddha-kÃrya-abhÃva-gatir 00616 uktà veditavyà yathà na roma-har«a-Ãdi-viÓe«a-yukta-puru«avÃn ayaæ 00617 pradeÓo dhÆmÃt / iyaæ ca hetv-asiddhyà eva tad-viruddha-siddhi÷ 00618 prÃg eva nirdi«Âà iti iyaæ prayoga-bhedÃd a«ÂadhÃ-anupalabdhi÷ / tatra 00619 yà iyaæ viruddha-kÃrya-upalabdhir uktà tatra 00620 i«Âaæ viruddha-kÃrye api deÓa-kÃla-Ãdy-apek«aïam / 00621 anyathà vyabhicÃri syÃd bhasmà iva aÓÅta-sÃdhane //6// 00622 yas tarhi samagreïa hetunà kÃrya-utpÃdo anumÅyate sa kathaæ 00623 trividhe hetÃv antarbhavati / 00624 hetunà ya÷ samagreïa kÃrya-utpÃdo anumÅyate / 00625 artha-antara-anapek«atvÃt sa svabhÃvo anuvarïita÷ //7// 00626 asÃv api yathà asaænihitÃn na anyam apek«ata iti tan-mÃtra-anubandhÅ 00627 svabhÃvo bhÃvasya / tatra hi kevalaæ samagrÃt kÃraïÃt kÃrya-utpatti- 00628 sambhavo anumÅyate samagrÃïÃæ kÃrya-utpÃdana-yogyatÃ-anumÃnÃt / 00629 yogyatà ca sÃmagrÅ-mÃtra-anubandhinÅ iti svabhÃva-bhÆtà eva anumÅyate / 00701 kiæ puna÷ kÃraïaæ sÃmagryÃ÷ kÃryam eva na anumÅyate / 00703 sÃmagrÅ-phala-ÓaktÅnÃæ pariïÃma-anubandhini / 00704 anaikÃntikatà kÃrye pratibandhasya sambhavÃt //8// 00705 na hi samagrÃïi ity eva kÃraïa-dravyÃïi sva-kÃryaæ janayanti sÃmagrÅ- 00706 janmanÃæ ÓaktÅnÃæ pariïÃma-apek«atvÃt kÃrya-utpÃdasya / atra 00707 antare ca pratibandha-sambhavÃn na kÃrya-anumÃnam / yogyatÃyÃs 00708 tu dravya-antara-anapek«atvÃn na virudhyate anumÃnam / uttarottara- 00709 Óakti-pariïÃmena kÃrya-utpÃdana-samarthà iyaæ kÃraïa-sÃmagrÅ 00710 Óakti-pariïÃma-pratyayasya anyasya apek«aïÅyasya abhÃvÃd iti / pÆrva- 00711 sajÃti-mÃtra-hetutvÃt Óakti-prasÆte÷ sÃmagryà yogyatà ananya-apek«iïÅ 00712 ity ucyate / yà tarhy akÃryakÃraïabhÆtena anyena rasa-Ãdinà rÆpa- 00713 Ãdi-gati÷ sà katham / sà api 00714 eka-sÃmagry-adhÅnasya rÆpa-Ãder asato gati÷ / 00715 hetu-dharma-anumÃnena dhÆma-indhana-vikÃra-vat //9// 00716 tatra hetur eva tathÃbhÆto anumÅyate / prav­tta-Óakti-rÆpa-upÃdÃna- 00717 kÃraïa-sahakÃri-pratyayo hi rasa-hetÆ rasaæ janayati / indhana-vikÃra- 00718 viÓe«a-upÃdÃna-hetu-sahakÃri-pratyaya-agni-dhÆma-janana-vat / tathà 00719 hi / 00720 Óakti-prav­ttyà / 00721 sva-kÃraïasya phala-utpÃdanaæ praty Ãbhimukhyena 00801 na vinà rasa÷ sa eva anya-kÃraïam / 00802 rÆpa-upÃdÃna-hetÆnÃæ prav­tti-kÃraïam / sà api rasa-upÃdÃna-kÃraïa-prav­ttÅ 00803 rÆpa-upÃdÃna-kÃraïa-prav­tti-sahakÃriïÅ / tasmÃd yathÃbhÆtÃd heto 00804 rasa utpannas tathÃbhÆtam anumÃpayan rÆpam anumÃpayati 00805 ity / 00806 tatra api 00807 atÅta-ekaikÃlÃnÃæ gatis / 00808 na anÃgatÃnÃæ vyabhicÃrÃt 00809 tat / 00810 tasmÃd iyam 00811 kÃrya-liÇgajà //10// 00812 tena na anyo hetur gamako asti / apratibaddha-svabhÃvasya avinÃbhÃva- 00813 niyama-abhÃvÃt / etena pipÅlika-utsaraïa-matsya-vikÃra-Ãder 00814 var«a-Ãdy-anumÃnam uktam / tatra api bhÆta-pariïÃma eva var«a-hetu÷ 00815 pipÅlika-Ãdi saæk«obha-Ãdi-hetur iti / 00816 hetunà tv asamagreïa yat kÃryam anumÅyate / 00817 Óe«avat tad asÃmarthyÃd dehÃd rÃga-anumÃna-vat //11// 00818 samagrÃïy eva hi kÃraïÃni yogyatÃm apy anumÃpayanty asamagrasya 00819 ekÃnta-asÃmarthyÃt / yathà deha-indriya-buddhibhyo rÃga-Ãdy-anumÃnam / 00820 Ãtma-ÃtmÅya-abhiniveÓa-pÆrvakà hi rÃga-Ãdayo ayoniÓo-manaskÃra- 00821 pÆrvakatvÃt sarva-do«a-utpatte÷ / deha-ÃdÅnÃæ hetutve api 00822 na kevalÃnÃæ sÃmarthyam asti iti / vipak«a-v­tter ad­«ÂÃv api 00823 Óe«avad-anumÃnÃt saæÓaya÷ / tathà 00901 vipak«e ad­«Âi-mÃtreïa kÃrya-sÃmÃnya-darÓanÃt / 00902 hetu-j¤Ãnaæ pramÃïa-Ãbhaæ vacanÃd rÃgita-Ãdi-vat //12// 00903 na hi rÃga-ÃdÅnÃm eva kÃryaæ spandana-vacana-Ãdaya÷ vaktukÃmatÃ- 00904 sÃmÃnya-hetutvÃt / sa eva rÃga iti cet i«ÂatvÃn na kiæcid bÃdhitaæ 00905 syÃt / nitya-sukha-Ãtma-ÃtmÅya-darÓana-Ãk«iptaæ sÃsrava-dharma-vi«ayaæ 00906 cetaso abhi«vaÇgaæ rÃgam Ãhu÷ / na evaæ karuïÃ-Ãdayo anyathà 00907 api sambhavÃd iti nivedayi«yÃma÷ / atra yathà rakto bravÅti 00908 tathà virakto api iti vacana-mÃtrÃd apratipatti÷ / na api viÓe«Ãt / 00909 abhiprÃyasya durbodhatvÃt / vyavahÃra-saækareïa sarve«Ãæ vyabhicÃrÃt / 00910 prayojana-abhÃvÃd avyÃhÃra iti cet na parÃrthatvÃt / 00911 na yukto vÅta-rÃgatvÃd iti cet na karuïà api v­tte÷ / sa eva 00912 rÃga iti cet / i«Âam / aviparyÃsa-samudbhavÃn na do«a÷ / asaty 00913 apy Ãtma-grahe du÷kha-viÓe«a-darÓana-mÃtreïa abhyÃsa-bala-utpÃdinÅ 00914 bhavaty eva karuïà / tathà hi / sattva-dharma-Ãdy-Ãlambanà maitry-Ãdaya 00915 i«yante / etÃÓ ca sajÃtÅya-abhyÃsa-v­ttayo na rÃga-apek«iïya÷ / 00916 na evaæ rÃga-Ãdayo viparyÃsa-abhÃve abhÃvÃt / kÃruïikasya api 00917 ni«phala Ãrambho aviparyÃsÃd iti cet / na / parÃrthasya eva 00918 phalatvena i«ÂatvÃt / icchÃ-lak«aïatvÃt phalasya / sarvathà abhÆta- 00919 asamÃropÃn nirdo«a÷ / tad-anyena do«avattva-sÃdhane na kiæcid 00920 ani«Âam / vaktary Ãtmani rÃga-Ãdi-darÓanena anyatra tad-anumÃne 00921 atiprasaÇga÷ / vyabhicÃrÃt / ananya-anumÃne iha avyabhicÃra iti 01001 ko niÓcaya÷ / karaïa-guïa-vaktukÃmate hi vacanam anumÃpayet / 01002 rÃga-utpÃdana-yogyatÃ-rahite vacana-adarÓanÃt tad-anumÃne 01003 atiprasaÇga÷ ukta÷ / rÃgasya anupayoge kathaæ tac-Óaktir upayujyate / 01004 Óakty-upayoge hi sa eva upayukta÷ syÃt tac ca na asti ity uktam / 01005 tasmÃn nÃntarÅyakam eva kÃryaæ kÃraïam anumÃpayati tat- 01006 pratibandhÃt na anyad vipak«e adarÓane api / sarva-darÓino hi darÓana- 01007 vyÃv­tti÷ sarvatra abhÃvaæ gamayet / kvacit tathà d­«ÂÃnÃm 01008 api deÓa-kÃla-saæskÃra-bhedena anyathà adarÓanÃd / yathà Ãmalakya÷ 01009 k«Åra-avasekena madhura-phalà bhavanti / na ca evaæ bahulaæ d­Óyante / 01010 tena evaæ syÃd yuktaæ vaktum mÃd­Óo vaktà rÃgÅ iti 01011 rÃga-utpatti-pratyaya-viÓe«eïa Ãtma-darÓana-ayoniÓo-manaskÃreïa yogÃt / 01012 tadà apy apÃrthako vacana-udÃhÃra÷ / tasmÃd vipak«e ad­«Âir ahetu÷ / 01013 na ca adarÓana-mÃtreïa vipak«e avyabhicÃrità / 01014 sambhÃvya-vyabhicÃratvÃt sthÃlÅ-taï¬ula-pÃka-vat //13// 01015 na hi bahulaæ pakva-darÓane api sthÃly-antargamana-mÃtreïa pÃka÷ 01016 sidhyati / vyabhicÃra-darÓanÃt / evaæ tu syÃd evaæ svabhÃvà 01017 etat-samÃna-pÃka-hetava÷ pakvà iti / anyathà tu Óe«avad etad anumÃnaæ 01018 vyabhicÃri / kiæ punar etac Óe«avat / 01019 yasya adarÓana-mÃtreïa vyatireka÷ pradarÓyate / 01020 tasya saæÓaya-hetutvÃc Óe«avat tad udÃh­tam //14// 01021 sa tasya vyatireko na niÓcita iti vipak«e v­ttir ÃÓaÇkyeta / vyatireka- 01022 sÃdhanasya adarÓana-mÃtrasya saæÓaya-hetutvÃt / na sarva-anupalabdhir 01023 gamikà / tasmÃd eka-niv­ttyà anya-niv­ttim icchatà tayo÷ 01024 kaÓcit svabhÃvapratibandho apy e«Âavya÷ / anyathà agamako 01025 hetu÷ syÃt / 01026 hetos tri«u api rÆpe«u niÓcayas tena varïita÷ / 01027 asiddha-viparÅta-artha-vyabhicÃri-vipak«ata÷ //15// 01028 na hy asati pratibandhe anvaya-vyatireka-niÓcayo asti / tena tam 01101 eva darÓayan niÓcayam Ãha / tatra anvayasya niÓcayena viruddha- 01102 tat pak«yÃïÃæ nirÃsa÷ / vyatirekasya anaikÃntikasya tat-pak«asya ca 01103 Óe«avad-Ãde÷ / dvayor ity eka-siddha-prati«edha÷ / prasiddha-vacanena 01104 sandigdhayo÷ Óe«avad-asÃdhÃraïayo÷ sapak«a-vipak«ayor 01105 api / anyathà hy asati pratibandhe adarÓana-mÃtreïa vyatireke / 01106 vyabhicÃri-vipak«eïa vaidharmya-vacanaæ ca yat / 01107 yad Ãha / e«a tÃvan nyÃyo yad ubhayaæ vaktavyam viruddha- anaikÃntika- 01108 pratipak«eïa iti / vaidharmya-vacanam anaikÃntika-pratipak«eïa / 01110 yady ad­«Âi-phalaæ tac ca / 01111 yadi tena vipak«e adarÓanaæ khyÃpyate / 01112 tad anukte api gamyate //16// 01113 na hi tasya prÃg darÓana-bhrÃntir yà vacanena nivartyeta / sm­tir 01201 vÃca-adarÓane kriyata iti cet / darÓanaæ khalv apratÅyamÃnam 01202 anaÇgam iti yuktaæ tatra smaraïa-ÃdhÃnam / adarÓanaæ tu darÓana- 01203 abhÃva÷ / sa darÓanena bÃdhyate / tad-abhÃve tu siddha eva ity apÃrthakaæ 01204 tat-siddhaye vacanaæ / na vai anupalambhamÃnasya 01205 tÃvatà na asti iti bhavati tad-arthaæ vacanam iti cet / 01206 na ca na asti iti vacanÃt tan na asty eva yathà yadi / 01207 na asti sa khyÃpyate nyÃyas tadà na asti iti gamyate //17// 01208 yady anupalabhamÃno na asti iti na pratyeti vacanÃd api na eva pratye«yati / 01209 tad api hy anupalambham eva khyÃpayati / na ca eka-anupalambho 01210 anya-abhÃvaæ sÃdhayaty atiprasaÇgÃt / na ca tena 01211 na asti iti vacanÃt tathà bhavaty atiprasaÇgÃt / tat kathaæ vaidharmya-vacanena 01212 anaikÃntika-parihÃra÷ / tasmÃd vyÃv­ttim icchatà 01213 tatra nyÃyo vaktavya÷ yato asya vyÃv­ttam iti bhavati / 01214 nanu tad-abhÃve anupalambhÃt siddhà vyÃv­tti÷ / 01215 yady ad­«Âyà niv­tti÷ syÃc Óe«avad vyabhicÃri kim / 01216 yathà pakvÃny etÃni phalÃny evaæ-rasÃni và rÆpa-aviÓe«Ãd eka-ÓÃkhÃ- 01217 prabhavatvÃd và upayukta-vad iti / atra api vivak«ita-aÓe«a-pak«Åkaraïe 01218 heto÷ sÃdhya-abhÃve anupalambho asti iti kathaæ vyabhicÃra÷ / 01219 pratyak«a-bÃdhÃ-ÃÓaÇkà vyabhicÃra ity eke / na / pak«Åk­ta- 01220 vi«aye abhÃvÃt / kadÃcid bhaved iti cet / tathà ÓaÇkÃyÃm atiprasaÇga÷ / 01221 anyatra apy abhÃva-niyama-abhÃvÃt / v­ttaæ pramÃïaæ bÃdhakam / 01222 av­tta-bÃdhane sarvatra anÃÓvÃsa÷ / vyatirekas tu siddha 01223 eva sÃdhanam iti tathà abhÃva-niÓcayam apek«ate / anupalambhÃt tu 01224 kvacid abhÃva-siddhÃv apy apratibaddhasya tad-abhÃve sarvatra 01225 abhÃva-asiddhe÷ saæÓayÃd avyatireko vyabhicÃra÷ Óe«avata÷ / 01226 kiæ ca / 01301 vyatireky api hetu÷ syÃn / 01302 na idaæ nirÃtmakaæ jÅvaccharÅram aprÃïa-Ãdimattva-prasaÇgÃd iti / 01303 nirÃtmake«u ghaÂa-Ãdi«u d­«Âe«u prÃïa-Ãdy-adarÓanÃt tan-niv­tty- 01304 Ãtma-gati÷ syÃt / ad­Óya-anupalambhÃd abhÃva-asiddhau ghaÂa-ÃdÅnÃæ 01305 nairÃtmya-asiddhe÷ prÃïa-Ãder aniv­tti÷ / abhyupagamÃt siddham 01306 iti cet / katham idÃnÅm Ãtma-siddhi÷ / parasya apy apramÃïikà 01307 kathaæ nairÃtmya-siddhi÷ / abhyupagamena ca sÃtmaka-anÃtmakau 01308 vibhajya tatra abhÃvena gamakatvaæ kathayatà Ãgamikatvam 01309 Ãtmani pratipannaæ syÃt / na anumeyatvam / tasmÃd adarÓane apy 01310 Ãtmano-niv­tty-asiddhe÷ / tan-niv­ttau kvacin niv­ttÃv api prÃïa-ÃdÅnÃm 01311 apratibandhÃt / sarvatra niv­tty-asiddher agamakatvam / 01312 yà apy asiddhi-yojanà tathà sapak«e sann asann ity evam-Ãdi«v api 01313 yathÃyogam udÃharyam ity evam-Ãdikà / sà api 01314 na vÃcyà asiddhi-yojanà //18// 01315 anupalambha eva saæÓayÃt / upalambhe tad-abhÃvÃt / anupalambhÃc 01316 ca vyatireka iti saæÓayito anivÃrya÷ syÃt / yathÃyoga-vacanÃt 01317 anivÃrita eva iti cet / na / ya eva tu ubhaya-niÓcita-vÃcÅ ity Ãdi-vacanÃt / 01318 tena anupalambhe api saæÓayÃd aniv­ttiæ manyamÃna÷ tat-prati«edham 01319 Ãha / kiæ ca / 01401 viÓe«asya vyavaccheda-hetutà syÃd adarÓanÃt / 01402 ÓrÃvaïatvasya api nitya-anityayor adarÓanÃd vyÃv­ttir iti tad-vyavaccheda- 01403 hetutà syÃt / na hi tad-vyÃv­tter anyad vyavacchedanam / 01404 avyavacchedas tu kutaÓcid vyÃv­tter eva aniÓcayÃt / yo hi yatra 01405 na asti iti niÓcita÷ sa bhavaæs tad-abhÃvaæ kathaæ na gamayet / 01406 pramÃïa-antara-bÃdhà cen / 01407 atha api syÃd ubhaya-vyavacchede pramÃïa-antaraæ bÃdhakam asti / 01408 anyonya-vyavaccheda-rÆpÃïÃm eka-vyavacchedena anya-vidhÃnÃd 01409 aprati«edha÷ / vidhi-prati«edhayor virodhÃt / 01410 na idÃnÅæ nÃstità ad­Óa÷ //19// 01411 na evam adarÓanaæ pramÃïaæ bÃdhÃ-asambhavÃt / 01412 tathà anyatra api sambhÃvyaæ pramÃïa-antara-bÃdhanam / 01413 lak«aïa-yukte bÃdhÃ-asambhave tal-lak«aïam eva dÆ«itaæ syÃd iti 01414 sarvatra anÃÓvÃsa÷ / anumÃna-vi«aye api pratyak«a-anumÃna-virodha- 01415 darÓanÃd anÃÓvÃsa-prasaÇga iti cet / na / yathokte asambhavÃt / 01416 sambhavinaÓ ca atal-lak«aïatvÃt / viruddhÃvyabhicÃry-avacanam iti 01417 cet / anumÃna-vi«aye avacanÃd i«Âam / vi«ayaæ ca asya nivedayi«yÃma÷ / 01418 kiæ ca / 01419 d­«Âà ayuktir ad­«ÂeÓ ca syÃt sparÓasya avirodhinÅ //20// 01420 yadi hy anupalambhena abhÃva÷ sidhyet / yad Ãha / yady adarÓana- 01421 mÃtreïa d­«Âebhya÷ prati«edha÷ kriyate / na ca so api yukta 01501 iti / katham ayukta÷ / anupalambhÃd abhÃva-siddhe÷ / nanu upalabdhi- 01502 lak«aïa-prÃpte÷ sparÓasya yukta eva prati«edha÷ / na yukta÷ / 01503 d­Óya-tat-svabhÃva-vi«aya-mÃtra-aprati«edhÃt / p­thivy-Ãdi sÃmÃnyena 01504 g­hÅtvà ayaæ prati«edham Ãha / tatra ca tÆla-upala-pallava- 01505 Ãdi«u tad-bhÃve api sparÓa-bheda-darÓanÃt asya api kvacid viÓe«e 01506 sambhava-ÃÓaÇkayà bhavitavyam iti sarvatra adarÓana-mÃtreïa ayukta÷ 01507 prati«edha iti / evam ÃcÃryÅya÷ kaÓcid anupalambhÃd abhÃvaæ 01508 bruvÃïa upÃlabdha÷ / api ca / 01509 deÓa-Ãdi-bhedÃd d­Óyante bhinnà dravye«u Óaktaya÷ / 01510 tatra eka-d­«Âyà na anyatra yuktas tad-bhÃva-niÓcaya÷ //21// 01511 yadi kathaæcid vipak«e adarÓana-mÃtreïa apratibaddhasya api tad- 01512 avyabhicÃra÷ / kvacid deÓe kÃnicid dravyÃïi kathaæcid d­«ÂÃni 01513 punar anyathà anyatra d­Óyante / yathà kÃÓcid o«adhaya÷ k«etra- 01514 viÓe«e viÓi«Âa-rasa-vÅrya-vipÃkà bhavanti / na anyatra / tathà kÃla- 01515 saæskÃra-bhedÃt / na ca tad-deÓais tathà d­«Âà iti sarvÃs tattvena 01516 tathÃbhÆtÃ÷ sidhyanti / guïa-antarÃïÃæ kÃraïa-antara-apek«atvÃt / 01517 viÓe«a-hetv-abhÃve tu syÃd anumÃnam / yathà ad­«Âa-kart­kam api 01518 vÃkyaæ puru«a-saæskÃra-pÆrvakam iti / vÃkye«u viÓe«a-abhÃvÃt / 01519 sarva-prakÃrÃïÃæ puru«ai÷ karaïasya darÓanÃt / na evam asambhavad- 01520 viÓe«a-hetava÷ puru«Ã yena vacana-Ãde÷ kiæcin-mÃtra-sÃdharmyÃt 01521 sarva-ÃkÃra-sÃmyam anumÅyeta / sarva-guïe«u viÓe«a-darÓanÃt / 01522 saæskÃra-bhedena viÓe«a-pratipatte÷ / tadvad anyasya api sambhavÃd / 01523 asambhava-anumÃne ca bÃdhaka-hetv-abhÃvÃt vairÃgya-ad­«Âe÷ 01524 ad­«Âena ca bÃdhyabÃdhakabhÃva-asiddhe÷ / rÃga-Ãdy-avyabhicÃri- 01525 kÃrya-abhÃvÃt / sambhave api viÓe«ÃïÃæ dra«Âum aÓakyatvÃt / 01601 tÃd­ÓÃæ ca apratik«epa-arthatvÃt / na evaæ vÃkyÃni d­Óya-viÓe«atvÃt / 01602 ad­Óyatve apy ad­«Âa-viÓe«ÃïÃæ vijÃtÅyatva-upagama-virodhÃt / tad- 01603 viÓe«ÃïÃm anyatra api Óakya-kriyatvÃt / pratyak«ÃïÃæ ÓabdÃnÃm 01604 apratyak«a-svabhÃva-abhÃvÃt / bhrÃnti-nimitta-abhÃvÃt / bÃdhaka-abhÃvÃd 01605 bhrÃnty-asiddhe÷ / puru«e«u viÓe«a-darÓanasya bÃdhakatvÃd 01606 asamÃnam / parabhÃva-bhÆtasya ca vÃkya-viÓe«asya atad-viÓe«atvÃt / 01607 tad abhinna-svabhÃvÃnÃæ sarve«Ãæ puru«a-kriyà na và kasyacit / 01608 kiæ ca / 01609 Ãtma-m­c-cetanÃ-ÃdÅnÃæ yo abhÃvasya aprasÃdhaka÷ / 01610 sa eva anupalambha÷ kiæ hetv-abhÃvasya sÃdhaka÷ //22// 01611 anupalambhaæ ca asya pramÃïayata Ãtma-vÃdo nirÃlamba÷ syÃt / 01612 apratyak«atvÃd Ãtmanas tat-kÃrya-asiddhe÷ / indriya-ÃdÅnÃæ tu 01613 vij¤Ãna-kÃryasya kÃdÃcitkatvÃt sÃpek«ya-siddhyà prasiddhir ucyate / 01614 kim apy asya kÃraïam asti iti / ca tv evaæbhÆtam iti / 01615 na evaæ sukha-Ãdi-kÃryaæ prasÃdhitaæ kaæcid arthaæ pu«ïÃti / 01616 yena kenacit kÃraïavattva-abhyupagamÃt / tathà ca anupalambha 01617 eva Ãtmana÷ syÃt / taæ tena pratyÃcak«Ãïa÷ kim iti prativyƬho 01618 anupalambhasya asÃdhanatvÃd iti / katham asÃdhanaæ vyatirekaæ 01619 sÃdhayet / m­da÷ khalv api kaÓcic caitanyam anupalabhyamÃnam 01620 api icchann adarÓanÃd vacana-Ãder vyÃv­ttim Ãha / dadhy-Ãdikaæ 01621 ca apara÷ k«Åra-Ãdi«v apara-arthe«u saæghÃtatva-adarÓanÃd vyatirekam / 01622 ko hy atra niyama÷ saæhatair avaÓyaæ parÃrthair bhavitavyam iti / 01623 asty eva upalambho dadhy-ÃdÅnÃæ k«Åra-Ãdi«v anumÃnam / 01624 aÓaktÃd anutpatte÷ / atha kà iyaæ Óakti÷ sa eva bhÃva÷ 01625 uta anyad eva kiæcit / sa eva cet tathà eva upalabhyeta viÓe«a-abhÃvÃt / 01626 anyac cet katham anya-bhÃve tad asti / upacÃra-mÃtraæ tu syÃd 01627 ity ayam e«Ãæ paraspara-vyÃghÃta÷ / 01628 tasmÃt tan-mÃtra-sambandha÷ svabhÃvo bhÃvam eva và / 01629 nivartayet / 01630 yathà v­k«a÷ ÓiæÓapÃæ / ÓÃkhÃ-Ãdimad-viÓe«asya eva kasyacit tathÃ- 01701 prasiddhe÷ sa tasya svabhÃva÷ / svaæ ca svabhÃvaæ parityajya 01702 kathaæ bhÃvo bhavet / svabhÃvasya eva bhÃvatvÃd iti tasya svabhÃvapratibandhÃd 01703 avyabhicÃra÷ / 01704 kÃraïaæ và kÃryam avyabhicÃrata÷ //23// 01705 kÃraïaæ nivartamÃnaæ kÃryaæ nivartayati / anyathà tat tasya 01706 kÃryam eva na syÃt / siddhas tu kÃryakÃraïabhÃva÷ svabhÃvaæ 01707 niyamayati ity ubhayathà svabhÃvapratibandhÃd eva niv­tti÷ / 01708 anyathà eka-niv­ttyà anya-viniv­tti÷ kathaæ bhavet / 01709 na aÓvavÃn iti martyena na bhÃvyaæ gamatà api kim //24// 01710 saænidhÃnÃt tathà ekasya katham anyasya saænidhi÷ / 01711 gomÃn ity eva martyena bhÃvyam aÓvavatà api kim //25// 01712 tasmÃt svabhÃvapratibandhÃd eva hetu÷ sÃdhyaæ gamayati / 01713 sa ca tad-bhÃva-lak«aïas tadutpatti-lak«aïo và / sa eva avinÃbhÃvo 01714 d­«ÂÃntÃbhyÃæ pradarÓyate / 01715 tasmÃd vaidharmya-d­«ÂÃnte na i«Âo avaÓyam iha ÃÓraya÷ / 01716 tad-abhÃve ca tan na iti vacanÃd api tad-gate÷ //26// 01717 yata÷ / 01718 tad-bhÃva-hetu-bhÃvau hi d­«ÂÃnte tad-avedina÷ / 01719 khyÃpyete / 01720 d­«ÂÃnte hi sÃdhya-dharmasya tad-bhÃvas tan-mÃtra-anubandhena 01721 tat-svabhÃvatayà khyÃpyate / ya÷ k­takaæ svabhÃvaæ janayati 01722 so anitya-svabhÃvaæ santaæ janayati iti pramÃïaæ d­«ÂÃntena upadarÓyate / 01723 anyathà eka-dharma-sad-bhÃvÃt tad-anyena api bhavitavyam 01724 iti niyama-abhÃvÃt sÃdhanasya sÃdhya-vyabhicÃra-ÃÓaÇkà syÃt / 01801 tena ca pramÃïena sÃdhya-dharmasya tan-mÃtra-anubandha÷ khyÃpyate / 01802 sva-kÃraïÃd eva k­takas tathÃbhÆto jÃto yo naÓvara÷ 01803 k«aïa-sthito-dharmà / anyatas tasya tad-bhÃva-ni«edhÃt / hetu-bhÃvo 01804 và tasmin saty eva bhÃvÃd iti d­«ÂÃntena pradarÓyate artha-antarasya 01805 tathà prasiddhe tad-bhÃve hetu-bhÃve và anityatva-abhÃve k­takatvaæ 01806 na bhavati dahana-abhÃve ca dhÆma÷ / tathà hi sa tasya 01807 svabhÃvo hetur và / kathaæ svaæ svabhÃvaæ hetuæ và antareïa bhaved 01808 ity ÃÓrayam antareïa api vaidharmya-d­«ÂÃnte prasidhyati vyatireka÷ / 01809 ye«Ãæ puna÷ prasiddhÃv eva tad-bhÃva-hetu-bhÃvau te«Ãm 01811 vidu«Ãæ vÃcyo hetur eva hi kevala÷ //27// 01812 yad-arthe d­«ÂÃnta ucyate so artha÷ siddha iti kiæ tad-vacanena 01813 tadà / tat-pradarÓane api kiæ vaidharmya-d­«ÂÃnta-ÃÓrayeïa iti manyamÃna 01814 ÃÓrayaæ pratik«ipti sma / 01815 tena eva j¤Ãta-sambandhe dvayor anyatara-uktita÷ / 01816 arthÃpattyà dvitÅye api sm­ti÷ samupajÃyate //28// 01817 yad Ãha arthÃpattyà và anyatareïa ubhaya-pradarÓanÃd iti / tatra api 01818 d­«ÂÃntena tad-bhÃva-hetu-bhÃva-pradarÓanaæ manyamÃno arthÃpattyà 01819 eka-vacanena dvitÅya-siddhim Ãha / tathà hi yat k­takaæ tad 01820 anityam ity ukte anartha-antara-bhÃve vyaktam ayam asya svabhÃvas 01821 tan-mÃtra-anubandhÅ pramÃïa-d­«Âas tad-bhÃva-niyamÃd iti / j¤Ãta- 01822 tad-bhÃvasya arthÃpattyà anityatva-abhÃve k­takatvaæ na bhavati iti 01823 bhavati / na hi svabhÃvasya abhÃve bhÃvo bhavaty abhedÃt / anyathà 01824 tad-bhÃve bhavati ity eva na syÃt / tathà tad-abhÃve na bhavati 01825 ity ukte / tata eva tad-bhÃvatÃ-vedina÷ / tathà hy ayam asya 01826 svabhÃvo yena tad-abhÃve na bhavati / anyathà ayogÃd iti tat- 01901 tat-svabhÃvatÃ-pratipattyà anvaya-sm­tir bhavati / tathà yatra 01902 dhÆmas tatra agnir ity ukte kÃryaæ dhÆmo dahanasya / yena 01903 dhÆme avaÓyam agnir bhavati / anyathà artha-antarasya tad-anubandha- 01904 niyama-abhÃvÃt svÃtantryaæ bhÃvasya syÃt / atas tad-abhÃve 01905 api svabhÃva-avaikalyÃn na abhÃva÷ / kÃrye tv avaÓyaæ kÃraïaæ 01906 bhavati / idam eva hi kÃraïasya kÃraïatvaæ yad artha-antara-bhÃve 01907 svabhÃva-upadhÃnaæ / kÃryasya api tad-bhÃva eva bhÃva÷ 01908 tac ca asti dhÆme / tasmÃt kÃryaæ dhÆma ity anvayena vidhita- 01909 tat-kÃryatvasya dahana-abhÃve dhÆmo na bhavati ity arthÃd vyatireka-pratipattir 01910 bhavati / tathà asaty agnau dhÆmo na asti ity 01911 ukte agnir dhÆme bhavaty avaÓyam ity arthÃd anvaya-pratipatti÷ / 01912 anyathà hi tad-abhÃve kiæ na bhaved iti / nanu ca nitya-anitya- 01913 artha-kÃryatva-abhÃve api Óravaïa-j¤Ãnaæ na bhavati tad-abhÃve / 01914 na vai na bhavati / tayor eva tata÷ saæÓayÃt / anyathà 01915 abhÃvena niÓcitÃt kathaæ tad-bhÃva-parÃmarÓena saæÓaya÷ syÃt / 01916 kevalaæ tu bhÃva-niÓcaya-abhÃvÃn na asti ity ucyate / yadà punar 01917 d­«ÂÃntena na agni-dhÆmayo÷ kÃryakÃraïabhÃva÷ pradarÓyate / tadà 01918 yatra dhÆmas tatra agnir ity eva na syÃt / pratibandha-abhÃvÃt / 01919 kuto agny-abhÃve dhÆmo na asti ity arthÃd vyatireka-siddhi÷ / tathà 01920 vaidharmyeïa abhÃva-asiddher anvaya-sm­ti÷ tasmÃd d­«ÂÃntena ayam 01921 eva yathokta-svabhÃvapratibandha÷ pradarÓyate / eka-sad-bhÃve 01922 anyasya prasiddhy-artham / tad-abhÃve asambhavÃt / 01923 hetu-svabhÃva-abhÃvo ata÷ prati«edhe ca kasyacit / 01924 hetur / 01925 tÃv eva hi nivartamÃnau sva-pratibaddhaæ nivartayata iti kasyacid 01926 arthasya prati«edham api sÃdhayitukÃmena hetor vyÃpakasya 02001 và svabhÃvasya niv­ttir hetutvena Ãkhyeyà / apratibandhe hi katham 02002 ekasya niv­ttir anyasya niv­ttiæ sÃdhayet / 02003 yukta-upalabhasya tasya ca anupalambhanam //29// 02004 prati«edha-hetu÷ / prati«edha-vi«aya-vyavahÃra-hetus tad-hetur ity 02005 ukta÷ / svayaæ tathÃbhÆta-anupalambhasya prati«edha-rÆpatvÃt / 02006 hetu-vyÃpaka-anupalabdhir ubhayasya api hetu÷ / 02007 iti iyaæ trividhà apy ukta-anupalabdhir anekadhà / 02008 tat tad-viruddha-Ãdy-agati-gati-bheda-prayogata÷ //30// 02009 trividha eva hi prati«edha-hetu÷ / upalabhya-sattvasya hetos tathÃbhÃva- 02010 niÓcaye vyÃpakasya svÃtmanaÓ ca anupalabdhir iti / sa 02011 prayoga-vaÓena tat-tad-viruddha-Ãdy-agati-gati-bheda-prayogato aneka- 02012 prakÃra ukta÷ / tasya agatyà tad-viruddha-gatyà viruddha-kÃrya-gatyà 02013 ity Ãdi-bheda-prayogair yathoktaæ prÃk / 02014 kÃryakÃraïabhÃvÃd và svabhÃvÃd và niyÃmakÃt / 02015 avinÃbhÃva-niyamo adarÓanÃn na na darÓanÃt //31// 02016 avaÓyaæbhÃva-niyama÷ ka÷ parasya anyathà parai÷ / 02017 artha-antara-nimitte và dharme vÃsasi rÃga-vat //32// 02018 ity antaraÓlokau / api ca / 02019 artha-antara-nimitto hi dharma÷ syÃd anya eva sa÷ / 02020 na hi tasmin ni«panne ani«panno bhinna-hetuko và tat-svabhÃvo 02021 yukta÷ / ayam eva khalu bhedo bheda-hetur và bhÃvÃnÃæ viruddha-dharma- 02022 adhyÃsa÷ kÃraïa-bhedaÓ ca / tau cen na bhedakau tadà 02023 na kasyacit kutaÓcid bheda ity ekaæ dravyaæ viÓvaæ syÃt / 02024 tataÓ ca saha utpatti-vinÃÓau sarvasya ca sarvatra upayoga÷ syÃt / 02101 anyathà ekam ity eva na syÃt / nÃma-antaraæ và / artha-bhedam abhyupagamya 02102 tathà abhidhÃnÃt / nanv anartha-antara-hetutve api bhÃva- 02103 kÃle anityatà ani«pattes tulyà atat-svabhÃvatà / na vai kÃcid anyà 02104 anityatà nÃma yà paÓcÃn ni«padyeta / sa eva hi bhÃva÷ k«aïa- 02105 sthiti-dharmà anityatà / vacana-bhede api dharmi-dharmatayà nimittaæ 02106 vak«yÃma÷ / tÃæ punar asya k«aïa-sthito-dharmatÃæ svabhÃvaæ 02107 sva-hetor eva tathÃ-utpatte÷ paÓyann api manda-buddhi÷ sattÃ- 02108 upalambhena sarvadà tadbhÃva-ÓaÇkÃ-vipralabdho na vyavasyati 02109 sad­ÓÃ-para-utpatti-vipralabdho và / antyak«aïa-darÓinÃæ niÓcayÃt / 02110 paÓcÃd asya anupalabdhyà asthito-pratipatter niÓcaya-kÃla iti 02111 tadà anityatà vyavasthÃpyate / kÃrya-utpÃdana-Óakte÷ kÃraïa-svabhÃvatve 02112 api ad­«Âa-tat-kÃryasya kÃraïa-darÓane api apratipanna- 02113 tad-bhÃvasya kÃrya-darÓanÃt tat-pratipatti-vat / anyathà artha-antaram 02114 eva anityatà syÃt / anya-nimittatve animittatve và / tathà ca bhÃvas 02115 tadvÃn na syÃt / tad-anupayogÃt / upayoge và sa eva asya 02116 svÃtmabhÆto anityatà iti kim anyayà / svabhÃvena và acalasya artha-antara- 02117 yoge api tad-bhÃva-anutpatte÷ / sa ca artha-antarÃd bhavann anityatà 02118 anyo và dharmo hetu÷ phalaæ và syÃt / ahetu-phalasya asambandhÃt / 02119 tatra bhÃva-anumÃnasya asambhavÃt / tatra / 02120 paÓcÃd bhÃvÃn na hetutvaæ phale apy ekÃntatà kuta÷ //33// 02121 sa hi ni«panne bhÃve artha-antarata÷ paÓcÃd bhavan kathaæ 02122 tasya hetu÷ syÃt / phalasya api na avaÓyaæ hetau bhÃva iti tad- 02123 bhÃva-hetor anaikÃntikatvam / tan na artha-antara-nimitto dharmo 02124 bhÃve avaÓyaæ bhÃvi ity ananumÃnam / yadi tarhi darÓana -adarÓane 02125 na anvaya-vyatireka-gater ÃÓraya÷ kathaæ dhÆmo agniæ na vyabhicarati 02126 iti gamyate / yasmÃt / 02201 kÃryaæ dhÆmo hutabhuja÷ kÃrya-dharma-anuv­ttita÷ / 02202 ye«Ãm upalambhe tal-lak«aïam anupalabdhaæ yad upalabhyate / 02203 tatra eka-abhÃve api na upalabhyate / tat tasya kÃryaæ / tac ca dhÆme 02204 asti / 02205 sa bhavaæs tad-abhÃve tu hetumattÃæ vilaÇghayet //34// 02206 sak­d api tathà adarÓanÃt kÃryaæ siddha÷ / akÃryatve akÃraïÃt 02207 sak­d apy abhÃvÃt / kÃryasya ca sva-kÃraïam antareïa bhÃve 02208 ahetumattà eva syÃt / na hi yasya yam antareïa bhÃva÷ sa tasya 02209 hetur bhavati / bhavati ca dhÆmo agnim antareïa tan na tad-hetu÷ 02210 anya-hetukatvÃn na ahetukatvam iti cet / na / tatra api 02211 tulyatvÃt / tad-abhÃve apy agnau bhavati iti / kathaæ và tato 02212 anyato và ataj-janana-svabhÃvÃd bhavet / svayam atat-svabhÃvasya 02213 ajananÃt tasya ahetutà syÃt / na vai sa eva bhavati tÃd­Óasya 02214 bhÃvÃt / anya-ad­ÓÃd bhavan kathaæ tÃd­Óa÷ syÃt / tÃd­ÓÃd hi 02215 bhavan tÃd­Óa÷ syÃt / anya-ad­ÓÃd api tÃd­Óo bhÃve tac-Óakti-niyama- 02216 abhÃvÃn na hetu-bhedo bhedaka iti akÃraïaæ viÓvasya vaiÓvarÆpyaæ 02217 syÃt / sarvaæ và sarvasmÃj jÃyeta / tasmÃt kÃraïa- 02218 bheda-abhedÃbhyÃæ kÃrya-bheda-abhedau / tan na dhÆmo arthÃd d­«Âa- 02219 ÃkÃra-vijÃtÅyÃd bhavaty ahetukatva-prasaÇgÃt / tathà ca / 02220 nityaæ sattvam asattvaæ và ahetor anya-anapek«aïÃt / 02221 apek«Ãto hi bhÃvÃnÃæ kÃdÃcitkatva-sambhava÷ //35// 02222 sa hi dhÆmo ahetur bhavan nirapek«atvÃn na kadÃcin na bhavet / 02223 tad-bhÃve vaikalya-abhÃvÃd i«Âa-kÃla-vat / tadà api và na bhavet / 02224 abhÃva-kÃla-aviÓe«Ãt / apek«ayà hi bhÃvÃ÷ kÃdÃcitkà bhavanti / 02301 bhÃva-abhÃva-kÃlayos tad-bhÃva-yogyatà ayogyatÃ-yogÃt tulya-yogyatà 02302 yogyatayor deÓa-kÃlayos tadvattà itarayor niyama-ayogÃt / sà ca 02303 yogyatà hetu-bhÃvÃt kim anyat / tasmÃd eka-deÓa-kÃla-parihÃreïa anya- 02304 deÓa-kÃlayor vartamÃno bhÃvas tat-sÃpek«o nÃma bhavati / 02305 tathà hi / tathà v­ttir eva apek«Ã tat-k­ta-upakÃra-anapek«asya tan-niyama- 02306 ayogÃt / tan niyata-deÓa-kÃlatvÃd dhÆmo atra d­«Âa÷ sak­d 02307 vaikalye ca punar na d­«Âa÷ taj-janyo asya svabhÃva÷ / anyathà 02308 sak­d apy abhÃvÃt / sa tat-pratiniyato anyatra kathaæ bhavet / 02309 bhavan và na dhÆma÷ syÃt / taj-janito hi svabhÃva-viÓe«o dhÆma 02310 iti / tathà hetur api tathÃbhÆta-kÃrya-janana-svabhÃva÷ / tasya anyato 02311 api bhÃve na sa tasya svabhÃva iti sak­d api na janayet / 02312 na và sa dhÆmo adhÆma-janana-svabhÃvÃd bhÃvÃt / tat-svabhÃvatve 02313 ca sa eva agnir ity avyabhicÃra÷ / 02314 agni-svabhÃva÷ Óakrasya mÆrddhà yady agnir eva sa÷ / 02315 atha anagni-svabhÃvo asau dhÆmas tatra kathaæ bhavet //36// 02316 dhÆma-hetu-svabhÃvo hi vahnis tac-Óakti-bhedavÃn / 02317 adhÆma-hetor dhÆmasya bhÃve sa syÃd ahetuka÷ //37// 02318 iti saægrahaÓlokau / kathaæ tarhi idÃnÅæ bhinnÃt sahakÃriïa÷ kÃrya- 02319 utpatter yathà cak«Æ-rÆpa-Ãder vij¤Ãnasya / na vai kiæcid ekaæ 02320 janakaæ tat-svabhÃvam / kiæ tu sÃmagrÅ janikà tat-svabhÃvà / sa eva 02321 anumÅyate / sa eva ca sÃmagrÅ svabhÃva-sthity-ÃÓraya÷ kÃryasya / 02322 ata eva sahakÃriïÃm apy aparyÃyeïa jananam / yad api kiæcid 02323 vijÃtÅyÃd bhavad d­«Âaæ gomaya-Ãde÷ ÓÃluka-Ãdi / tatra api tathà abhidhÃne 02324 apy asty eva sva-bÅja-prabhavÃt svabhÃva-bheda÷ / hetu-svabhÃva-bhedÃt / 02325 yathà kadalÅ bÅja-kanda-udbhavà / sphuÂam eva 02326 tÃd­Óaæ loko vivecayaty ÃkÃra-bhedÃt / tasmÃn na suvivecita-ÃkÃraæ 02327 kÃryaæ kÃraïaæ vyabhicarati / 02401 anvaya-vyatirekÃd yo yasya d­«Âo anuvartaka÷ / 02402 svabhÃvas tasya tad-hetur ato bhinnÃn na sambhava÷ //38// 02403 iti saægrahaÓloka÷ / tasmÃt sak­d api darÓana-adarÓanÃbhyÃæ 02404 kÃryakÃraïabhÃva-siddher bhavati tatas tat-pratipatti÷ / na anyathà / 02405 anvaya-vyatirekayor ni÷Óe«a-darÓana-adarÓana-ÃyattatvÃt / kvacid 02406 amÆrtatve nityatva-darÓane apy anyatra anyathà ad­«Âe÷ / kvacin 02407 nityatva-abhÃve apy ad­«Âasya punar d­«Âer iti bhavatu kÃryasya 02408 kÃraïena avinÃbhÃvas tadutpatte÷ / svabhÃva idÃnÅæ katham avinÃbhÃva÷ / 02410 svabhÃve apy avinÃbhÃvo bhÃva-mÃtra-anurodhini / 02411 yo hi bhÃva-mÃtra-anurodhÅ svabhÃvas tatra avinÃbhÃvo bhÃvasya i«yate / 02413 tad-abhÃve svayaæ bhÃvasya abhÃva÷ syÃd abhedata÷ //39// 02414 ya eva bhÃvo bhÃva-mÃtra-anurodhÅ svabhÃva ity ucyate / sa eva 02415 svayaæ vastuto bhÃva÷ / sa ca ÃtmÃnaæ parityajya kathaæ bhavet / 02416 ya eva tarhi k­taka÷ sa eva anityo bheda-abhÃvÃt / pratij¤ÃrthaikadeÓo 02417 hetu÷ syÃt / na e«a do«a÷ / yasmÃt / 02418 sarve bhÃvÃ÷ svabhÃvena sva-svabhÃva-vyavasthite÷ / 02419 svabhÃva-parabhÃvÃbhyÃæ yasmÃd vyÃv­tti-bhÃgina÷ //40// 02420 tasmÃd yato yato arthÃnÃæ vyÃv­ttis tan-nibandhanÃ÷ / 02421 jÃti-bhedÃ÷ prakalpyante tad-viÓe«a-avagÃhina÷ //41// 02422 tasmÃd yo yena dharmeïa viÓe«a÷ sampratÅyate / 02423 na sa Óakyas tato anyena tena bhinnà vyavasthiti÷ //42// 02424 sarva eva hi bhÃvÃ÷ svarÆpa-sthitaya÷ / te na ÃtmÃnaæ pareïa 02425 miÓrayanti / tasya aparatva-prasaÇgÃt / yad apy e«Ãm abhinnam 02426 ÃtmabhÆtaæ rÆpaæ na tat te«Ãm / tadÃnÅæ te«Ãm abhÃvÃt / 02501 tad eva hi syÃd abhinnasya bhÃvÃt / tad-vyatiriktasya bhinnasya 02502 ca abhÃvÃt / tasya eva ca punar bheda-virodhÃt / tac ca Ãtmani vyavasthitam 02503 amiÓram eva / artha-antaram apy aneka-sambandhe api 02504 na tat te«Ãæ sÃmÃnyam atad-rÆpatvÃt / dvitva-Ãdi-saæyoga-kÃrya- 02505 dravye«v api prasaÇgÃt / na hi sambandhinà apy anyena anye samÃnà 02506 nÃma / tadvanto nÃma syu÷ / bhÆta-vat / kaïÂhe-guïena / 02507 na abhinna-pratyaya-vi«ayÃ÷ / bhÆta-vat / tadÃtmÃnam eva hi buddhi÷ 02508 saæs­jantÅ sÃmÃnya-vi«ayà pratibhÃsate / na eka-sambandhinÃv iti 02509 bhÆta-vat / tad-darÓinyÃ÷ sà bhrÃntir iti cet / tad-darÓinÅ iti kuta÷ / 02510 nirbÅja-bhrÃnty-ayogÃd iti cet / ta eva tad-eka-kÃryà bÅjam / saækhyÃ- 02511 saæyoga-kÃrya-dravya-Ãdimatsu bhÆta-Ãdi«v abhÃvÃc ca / tan na tathà 02512 sÃmÃnya-buddhau nive«a-abhÃvÃt sÃmÃnyam anyat / sati và tasya api 02513 svÃtmani vyavasthÃnÃd amiÓraïam anyena / tasmÃd ime bhÃvÃ÷ 02514 sajÃtÅya-abhimatÃd anyasmÃc ca vyatiriktÃ÷ svabhÃvena eka-rÆpatvÃt / 02515 yato yato bhinnÃs tad-bheda-pratyÃyanÃya k­ta-saæniveÓai÷ 02516 Óabdais tatas tato bhedam upÃdÃya svabhÃva-abhede apy aneka- 02517 dharmÃïa÷ pratÅyante / te api ÓabdÃ÷ sarva-bheda-anÃk«epe apy eka- 02518 bheda-codanÃt tat-svalak«aïa-ni«Âhà eva bhavanti / tad ekasmÃd 02519 api tasya bhedo asti iti / tasmÃd ekasya bhÃvasya yÃvanti pararÆpÃïi 02520 tÃvat yas tad-apek«ayà vyÃv­ttaya÷ / tad-asambhavi-kÃrya-kÃraïasya 02521 tad-bhedÃt / yÃvat yaÓ ca vyÃv­ttayas tÃvat ya÷ Órutayo 02522 atat-kÃrya-kÃraïa-parihÃreïa vyavahÃra-arthÃ÷ / yathà prayatnÃnantarÅyaka÷ 02523 Óabda÷ ÓrÃvaïa ity atat-kÃrya-kÃraïa-parihÃra-artha÷ / 02524 tasmÃt svabhÃva-abhede api yena yena dharmeïa nÃmnà yo viÓe«o 02525 bheda÷ pratÅyate na sa Óakyo anyena pratyÃyayitum iti na eka-arthÃ÷ 02526 sarva-ÓabdÃ÷ / tan na pratij¤ÃrthaikadeÓo hetur iti / kathaæ 02527 punar etad gamyate vyavaccheda÷ Óabda-liÇgÃbhyÃæ pratipÃdyate 02528 vidhinà na vastu-rÆpam eva iti / pramÃïa-antarasya Óabda- antarasya 02601 ca prav­tte÷ / tathà hi / 02602 ekasya artha-svabhÃvasya pratyak«asya sata÷ svayam / 02603 ko anyo na d­«Âo bhÃga÷ syÃd ya÷ pramÃïai÷ parÅk«yate //43// 02604 eko hy artha-Ãtmà / sa pratyak«a÷ asiddhe dharmiïi sÃdhana-asambhavÃt / 02605 yathà anityatve sÃdhye Óabda÷ / tasya pratyak«eïa eva siddhe÷ 02606 sarva-ÃkÃra-siddhi÷ / tad-anyasya asiddhasya abhÃvÃt / bhÃve và 02607 atat-svabhÃvatvam / na hi yo yad ekayogak«emo na bhavati sa 02608 tat-svabhÃvo yukta÷ / tan-mÃtra-nibandhanatvÃt / bheda-vyavahÃrasya / 02609 anyathà abhÃva-prasaÇgÃd ity uktam / tasmÃt pratyak«e dharmiïi 02610 tat-svabhÃva-sÃkalya-paricchedÃt tatra anavakÃÓà pramÃïa-antara- 02611 v­tti÷ syÃt / 02612 no ced bhrÃnti-nimittena saæyojyeta guïa-antaram / 02613 Óuktau và rajata-ÃkÃro rÆpa-sÃdharmya-darÓanÃt //44// 02614 yadi d­«Âa-sarva-tattvasya api bhÃvasya tathà niÓcaya-pratirodhinà 02615 bhrÃnti-nimittena guïa-antaraæ na saæyojyate / yathà Óuktau rajata- 02616 ÃkÃra÷ / na hi Óuktau dve rÆpe samÃnaæ viÓi«Âaæ ca tathà 02617 pratipatti-prasaÇgÃt / apratipattau và vivekena dvitva-vikalpa-ayogÃt / 02618 atiprasaÇgÃc ca / tasmÃt paÓyan Óukti-rÆpaæ viÓi«Âam eva 02619 paÓyati / niÓcaya-pratyaya-vaikalyÃt tv aniÓcinvan tat-sÃmÃnyaæ 02620 paÓyÃmi iti manyate / tato asya rajata-samÃropa÷ / tathà / sad­ÓÃ-para-apara- 02621 utpattyà alak«ita-nÃnÃtvasya tad-bhÃva-samÃropÃt sthito-bhrÃnti÷ / 02622 yÃvanto asya parabhÃvÃs tÃvanta eva yathÃsvaæ nimitta- 02623 bhÃvina÷ samÃropà iti tad-vyavacchedakÃni bhavanti pramÃïÃni 02624 saphalÃni syu÷ / te«Ãæ tu vyavaccheda-phalÃnÃæ na apratÅta-vastv-aæÓa- 02701 pratyÃyane prav­ttis tasya d­«ÂatvÃt / anaæÓasya ca eka-deÓena 02702 darÓana-ayogÃt / 02703 tasmÃd d­«Âasya bhÃvasya d­«Âa eva akhilo guïa÷ / 02704 bhrÃnter niÓcÅyate na iti sÃdhanaæ sampravartate //45// 02705 iti saægrahaÓloka÷ / tasmÃn na ad­«Âa-grahaïÃya d­«Âe pramÃïa-antara-v­tti÷ / 02707 vastu-grahe anumÃnÃc ca dharmasya ekasya niÓcaye / 02708 sarva-dharma-graho apohe na ayam do«a÷ prasajyate //46// 02709 na kevalaæ pratyak«a-d­«Âe pramÃïa-antara-av­tti÷ kvacit / yadà anumÃnam 02710 api vastu vidhinà pratyÃyayati na vyavaccheda-k­t tadà eka- 02711 dharma-niÓcaye tad-avyatirekÃt sarva-dharma-niÓcaya iti pramÃïa- 02712 antara-av­tti÷ na hi tasmin niÓcite tadÃtmà aniÓcito yukta÷ / 02713 yadà punar anumÃnena samÃropa-vyavaccheda÷ kriyate tadà na eka- 02714 samÃropa-vyavacchedÃd anya-vyavaccheda÷ k­to bhavati iti tad-artham 02715 anyat pravartate / nanu na avaÓyaæ viparyÃsa-pÆrvaka eva apratÅta- 02716 niÓcayo bhavati / yathà akasmÃd dhÆmÃd agni-pratipatti÷ / na hi 02717 tatra anagni-samÃropa÷ sambhÃvyate / tan na sarvatra vyavaccheda÷ 02718 kriyate / uktam atra / dharmi-pratipattÃv abhedÃt sarva-pratipatti÷ / 02719 bhede và asambaddhasya tatra apratipattir iti / tasmÃt 02720 tatra api tad-darÓinas tat-svabhÃva-aniÓcaya÷ kuta÷ viparyÃsÃt / sa 02721 ca taæ pradeÓaæ tad-viviktena rÆpeïa niÓcinvann agni-sattÃ-bhÃvanÃ- 02722 vimuktayà buddhyà katham aviparyasto nÃma / tad-ÃkÃra- 02801 samÃropa-saæÓaya-rahitaÓ ca tat-pratipattau na liÇgam anusaret / 02802 na ca tasya anvaya-vyatirekayor Ãdriyeta / 02803 tasmÃd apoha-vi«ayam iti liÇgaæ prakÅrtitam / 02804 anyathà dharmiïa÷ siddhÃv asiddhaæ kim ata÷ param //47// 02805 iti saægrahaÓloka÷ / 02806 kvacid d­«Âe api yaj j¤Ãnaæ sÃmÃnya-arthaæ vikalpakam / 02807 asamÃropita-anya-aæÓe tan-mÃtra-apoha-gocaram //48// 02808 yad rÆpa-Ãdi-darÓana-anantaram aliÇgaæ niÓcaya-j¤Ãnaæ bhavati / 02809 tat katham asati samÃrope bhavad vyavaccheda-vi«ayaæ bhavati / 02810 samÃropa-vi«aye tasya abhÃvÃt / yatra hy asya samÃropo yathà 02811 sthira÷ sÃtmaka iti và na tatra bhede niÓcayo bhavati / 02812 niÓcaya-Ãropa-manasor bÃdhyabÃdhakabhÃvata÷ / 02813 na hi sarvato bhinno d­«Âo api bhÃvas tathà eva pratyabhij¤Ãyate / 02814 kvacid bhede vyavadhÃna-sambhavÃt / yathà Óukte÷ Óuktitve / 02815 yatra tu pratipattur bhrÃnti-nimittaæ na asti tatra eva asya tad-darÓana- 02816 aviÓe«e api smÃrto niÓcayo bhavati / samÃropa-niÓcayayor bÃdhyabÃdhakabhÃvÃt 02817 niÓcayasya 02818 samÃropa-viveke asya prav­ttir iti gamyate //49// 02819 tad-viveka eva ca anyÃpoha÷ / tasmÃt tad api tan-mÃtra-apoha-gocaram / 02820 na vastu-svabhÃva-niÓcaya-Ãtmakam / tathà hi kasyacin niÓcaye 02821 apy anyasya apratipatti-darÓanÃt / tat-svabhÃva-niÓcaye ca tasya ayogÃt / 02901 yÃvanto aæÓa-samÃropÃs tan-nirÃse viniÓcayÃ÷ / 02902 tÃvantà eva ÓabdÃÓ ca tena te bhinna-gocarÃ÷ //50// 02903 anyathà ekena Óabdena vyÃpta ekatra vastuni / 02904 buddhyà và na anya-vi«aya iti paryÃyatà bhavet //51// 02905 ity antaraÓloka÷ / 02906 yasya api nÃnÃ-upÃdher dhÅr grÃhika-arthasya bhedina÷ / 02907 yo api manyate bhinnà eva upÃdhaya÷ parasparam ÃÓrayÃc ca / 02908 tan-nibandhanÃ÷ Órutayas tad-ÃdhÃre«u vartante / tatra eva và 02909 tad ayam aprasaÇga iti / tasya api / 02910 nÃnÃ-upÃdhy-upakÃra-aÇga-Óakty-abhinna-Ãtmano grahe //52// 02911 sarvÃtmanà upakÃrasya ko bhedaka÷ syÃd aniÓcita÷ / 02912 yady apy upÃdhayo bhinnà eva Óabda-j¤Ãna-antarÃïÃæ nimittam 02913 arthe / sa tu tais tadvÃn eka eva upalÅyate / tasya nÃnÃ-upÃdhÅnÃm 02914 upakÃra-ÃÓraya-Óakti-svabhÃvasya svÃtmany abhedÃt sarvÃtmanà 02915 grahaïe ka eva upÃdhi-bhedo aniÓcita÷ syÃt / sarva-upÃdhy-upakÃrakatvena 02916 grahaïÃt / na hy upakÃrakatvaæ anyad eva tasya svarÆpeïa 02917 g­hyamÃïasya ag­hÅtaæ nÃma / ato yad eva asya svabhÃvena 02918 grahaïaæ tad eva upakÃratvena api iti / 02919 tayor Ãtmani sambandhÃd eka-j¤Ãne dvaya-graha÷ //53// 02920 ÃtmabhÆtasya upÃdhi-tadvator upakÃryopakÃrakabhÃvasya grahaïÃt 02921 eka-j¤Ãne dvayor api grahaïam iti eka-upÃdhi-viÓi«Âe api tasmin 02922 g­hyamÃïe sarva-upÃdhÅnÃæ grahaïam / tad-grahaïa- nÃntarÅyakatvÃd 02923 upÃdhimad-grahaïasya / anyathà tathà api na g­hyeta / 02924 na hy anya eva anya-upakÃrako yo na g­hÅta÷ syÃt / na ca apy upakÃrake 02925 tathà g­hÅte upakÃrya-agrahaïaæ tasya apy agrahaïa-prasaÇgÃt / 02926 svasvÃmitva-vat / tasmÃd artha-antara-upÃdhi-vÃde api samÃna÷ prasaÇga÷ / 02927 atha api syÃd bhinnà eva Óaktaya÷ Óaktimato yÃbhir upÃdhÅn 02928 upakaroti / tato na ayaæ prasaÇga iti / 03001 dharma-upakÃra-ÓaktÅnÃæ bhede tÃs tasya kiæ yadi / 03002 na upakÃras tatas tÃsÃæ tathà syÃd anavasthiti÷ //54// 03003 yadi pratyupÃdhy upakÃrakatvÃni tasya na svÃtmabhÆtÃny eva 03004 na api tata upakÃram anubhavanti / kiæ tasya iti tà ucyante / upakÃre 03005 và svÃtmabhÆtÃbhir ayam eka÷ Óaktibhi÷ ÓaktÅr upakurvan 03006 eka upÃdhinà api g­hyamÃïa÷ sarvÃtmanà g­hyata eva / tathà 03007 hi / eka-upÃdhi-grahaïe tad-upakÃriïyÃ÷ Óakter grahaïam / tad-grahaïe 03008 tad-upakÃrÅ bhÃva÷ svÃtmabhÆta-sakala-Óakty-upakÃro g­hÅta÷ 03009 sarvÃ÷ ÓaktÅr grÃhayati tÃÓ ca sva-upÃdhÅn iti tad-avastha÷ 03010 prasaÇga÷ / atha tà api Óakty-upakÃriïya÷ Óaktayo bhinnà eva 03011 bhÃvÃt / evam upÃdhÅnÃæ tac-ÓaktÅnÃæ ca aparà parÃsv eva Óakti«v 03012 aparyavasÃnena ghaÂanÃt sa ekas tÃbhi÷ kadÃcid apy ag­hÅtas 03013 tad-upakÃra-Ãtmà tadvattvena na g­hyate / yadi puna÷ kevalÃn 03014 eva upÃdhÅn Óabda-j¤ÃnÃny upalÅyeran / tadà tasya asamÃve«Ãn na 03015 bhavati tat-pratipatti-mukhena sarva-pratipatti÷ / tadà api tasya 03016 Óabdair anÃk«epÃn na syÃt tatra prav­ttir iti vyartha÷ Óabda-prayoga÷ 03017 syÃt / arthakriyÃ-ÃÓrayo hi sarvo vidhi-prati«edhÃbhyÃæ vyavahÃra÷ 03018 upÃdhayaÓ ca tatra asamarthÃ÷ samarthaÓ ca na eva ucyata 03019 iti kiæ Óabda-prayogai÷ / tataÓ ca upÃdhayo na upÃdhaya÷ syu÷ / 03020 kvacit prav­ttau hi kasyacit pradhÃnasya aÇga-bhÃvÃt tad-apek«ayà 03021 tathà ucyate / tasya Óabdair anÃk«epÃn na te kasyacid aÇga- 03022 bhÆtà iti kim upÃdhaya÷ / lak«ita-lak«aïÃd ado«a iti cet samÃna÷ 03023 prasaÇga÷ / sa tÃvat tair upÃdhibhir nÃntarÅyakatayà upalak«yamÃïa 03024 ekena apy upalak«aïe sarvÃtmanà upalak«ita iti tad-avastha÷ 03025 prasaÇga÷ / ko hy atra viÓe«a÷ Óabdà và enam upalak«ayeyus tal-lak«ità 03101 và upÃdhaya÷ / sa tÃvat tadÃnÅæ niÓcÅyate sarva-upakÃraka÷ 03102 iti na kiæcid etat / tasmÃd / 03103 eka-upakÃrake grÃhye na upakÃras tato apare / 03104 d­«Âe tasminn ad­«Âà ye tad-grahe sakala-graha÷ //55// 03105 iti saægrahaÓloka÷ / 03106 yadi bhrÃnti-niv­tty-arthaæ g­hÅte apy anyad i«yate / 03107 syÃd etat nirbhÃgasya vastuno grahaïe ko anyas tadà na g­hÅto 03108 nÃma / sa tu bhrÃntyà na avadhÃryata iti pramÃïa-antaraæ pravartate / 03109 yady evam / 03110 tad vyavaccheda-vi«ayaæ siddhaæ tadvat tato aparam //56// 03111 asamÃropa-vi«aye v­tter / 03112 tat tarhi bhrÃnti-niv­tty-arthaæ prav­ttaæ pramÃïam / anya-samÃropa- 03113 vyavaccheda-phalam iti siddham anyÃpoha-vi«ayam / tadvat 03114 anyad api / asamÃropa-vi«aye v­tte÷ / yatra asya samÃropo na tatra 03115 niÓcaya iti samÃropa-abhÃve vartamÃno anyÃpoha-vi«aya÷ siddha÷ / 03116 api ca niÓcayai÷ / 03117 yan na niÓcÅyate rÆpaæ tat te«Ãæ vi«aya÷ katham //57// 03118 iyam eva khalu niÓcayÃnÃæ svÃrtha-pratipattir yat tan-niÓcayanam / 03119 tac ced ÃkÃra-antara-vad aniÓcitaæ kathaæ tair g­hÅtaæ / 03120 katham idÃnÅm aniÓcÅyamÃnaæ pratyak«eïa api g­hÅtaæ nÃma / 03121 na pratyak«aæ kasyacin niÓcÃyakam / tad ayam api g­hïÃti tan 03122 na niÓcayena / kiæ tarhi / tat-pratibhÃsena / tan na niÓcaya-aniÓcaya- 03123 vaÓÃt pratyak«asya grahaïa-agrahaïe / na evaæ niÓcayÃnÃæ kiæcin 03124 niÓcinvato apy anyatra aniÓcayena prav­tti-bhedÃd grahaïa -agrahaïam / 03125 tasmÃt tad eva asya grahaïaæ yo niÓcaya÷ / anyathà eka-ÃkÃre 03126 api tan na syÃt / kiæ puna÷ kÃraïaæ sarvato bhinne vastu-rÆpe 03127 anubhava-utpattÃv api tathà eva na smÃrto niÓcayo bhavati / sahakÃri- 03128 vaikalyÃt tataÓ ca / 03201 pratyak«eïa g­hÅte api viÓe«e aæÓa-vivarjite / 03202 yad viÓe«a-avasÃye asti pratyak«a÷ sa pratÅyate //58// 03203 yady apy aæÓa-rahita÷ sarvato bhinna-svabhÃvo bhÃvo anubhÆtas 03204 tathà api na sarva-bhede«u tÃvatà niÓcayo bhavati / kÃraïa-antara- 03205 apek«yatvÃt / anubhavo hi yathà avikalpa-abhyÃsaæ niÓcaya-pratyayÃn 03206 janayati / yathà rÆpa-darÓana-aviÓe«e api kuïapa-kÃminÅ-bhak«ya- 03207 vikalpÃ÷ / tatra buddhi-pÃÂavaæ tad-vÃsanÃ-abhyÃsa÷ prakaraïam 03208 ity Ãdayo anubhavÃd bheda-niÓcaya-utpatti-sahakÃriïa÷ / te«Ãm 03209 eva ca pratyÃsatti-tÃratamya-Ãdi-bhedÃt paurvÃparyam / yathà 03210 janakatva-adhyÃpakatva-aviÓe«e api pitaram ÃyÃntaæ d­«Âvà pità me 03211 Ãgacchati na upÃdhyÃya iti / so api bhavan niÓcayo asati bhrÃnti- 03212 kÃraïe bhavati / tasmÃn na abhÆta ity eva sarva-ÃkÃra-niÓcaya÷ / 03213 tatra api ca anyavyÃv­ttir anyavyÃv­tta ity api / 03214 ÓabdÃÓ ca niÓcayÃÓ ca eva saæketam anurundhate //59// 03215 tatra apy anyÃpohe na vyÃv­ttir anyà anya eva vyÃv­ttas tad-vyÃv­tter 03216 nivartamÃnasya tad-bhÃva-prasaÇgÃt / tathà ca vyÃv­tter 03217 abhÃva÷ / tasmÃd yà eva vyÃv­tti÷ sa eva vyÃv­tta÷ / Óabda- 03218 pratipatti-bhedas tu saæketa-bhedÃt / na vÃcya-bhedo asti / 03219 nanu ca vÃcya-viÓe«a-abhÃvÃt saæketa-bhedo apy ayukto dvayor 03220 eka-abhidhÃnÃt / tathà ca vyatirekiïyà vibhakter ayogas tasyà 03221 bheda-ÃÓrayatvÃt / 03222 dvayor eka-abhidhÃne api vibhaktir vyatirekiïÅ / 03223 bhinnam artham iva anveti vÃcye leÓa-viÓe«ata÷ //60// 03224 na vai ÓabdÃnÃæ kÃcid vi«aya-svabhÃva-Ãyattà v­ttir icchÃto v­tty- 03225 abhÃva-prasaÇgÃt / te yathà vyatirikte avyatirikte và prayoktum 03226 i«yante tathà niyuktÃs tam artham pratibandhena prakÃÓayanti / 03227 tena gaur gotvam ity eka-artha-abhidhÃne api kasyacid 03228 viÓe«asya pratyÃyana-arthaæ k­te saæketa-bhede vyatirikta-arthà 03301 vibhaktir artha-antaram iva adarÓayantÅ pratibhÃty anartha-antare 03302 api tathà prayoga-darÓana-abhyÃsÃt / na tÃvatà sarvatra bheda÷ / 03303 anyatra api puru«a-icchÃ-vaÓÃt prav­ttasya pratibandha-abhÃvÃt / yathà 03304 ekaæ kvacid eka-vacanena khyÃpyate tad-aviÓe«e api gaurava- 03305 Ãdi-khyÃpana-arthaæ bahu-vacanena / prayojana-abhÃvÃt tu saæketa- 03306 bhedo na syÃt / tad apy asty eva / tathà hi / 03307 bheda-antara-pratik«epa-apratik«epau tayor dvayo÷ / 03308 saæketa-bhedasya padaæ j¤Ãt­-väcÃ-anurodhina÷ //61// 03309 yadà ayaæ pratipattà tad-anya-vyavaccheda-bhÃva-anapek«a÷ piï¬a- 03310 viÓe«e aÓva-vyavaccheda-mÃtraæ jij¤Ãsate tathà abhÆta-j¤Ãpana-arthaæ 03311 tathà Ãk­ta-saæketena Óabdena prabodhyata anaÓvatvam asya asti 03312 iti / yadà punar vyavaccheda-antara-anirÃkÃÇk«as taæ j¤Ãtum icchati 03313 tadà aparityakta-vyavaccheda-antare tatra eva aÓva-vyavacchede 03314 tathà aprakÃÓanÃya prayu¤jate anaÓvo ayam iti / ata eva pÆrvatra 03315 pratik«ipta-bheda-antaratvÃc Óabda-v­tter na sÃmÃnÃdhikaraïyaæ 03316 viÓe«aïaviÓe«yabhÃvo và / gotvam asya Óuklam iti / 03317 tan-mÃtra-viÓe«eïa buddhes tad-ÃÓraya-bhÆtÃyà ekatvena apratibhÃsanÃt / 03318 nirÃkÃÇk«atvÃc ca / dvitÅye tu bhavati / tathà saæketa- 03319 anusÃreïa saæh­ta-sakala-vyavaccheda-dharmair vibhÃgavata ekasya 03320 iva sandarÓanena pratibhÃsanÃt / vyavaccheda-antara-sÃkÃÇk«atvÃc 03321 ca / 03322 bhedo ayam eva sarvatra dravya-bhÃva-abhidhÃyino÷ / 03323 Óabdayor na tayor vÃcye viÓe«as tena kaÓcana //62// 03401 tasmÃn na sarvatra dharma-dharmi-vÃcino÷ Óabdayor vÃcye arthe 03402 niÓcaya-pratyaya-vi«ayatvena kaÓcid viÓe«a÷ / ekas tam eva pratyÃyayan 03403 pratik«ipta-bheda-antara÷ pratyÃyayati / anyo pratik«epeïa 03404 ity ayaæ viÓe«a÷ / 03405 jij¤Ãpayi«ur arthaæ taæ taddhitena k­tà api và / 03406 anyena và yadi brÆyÃd bhedo na asti tato apara÷ //63 / 03407 etÃvantam eva ca bhedaæ darÓayaæs taddhitena và darÓayet 03408 pÃcakatvam iti k­tà api và pÃka ity anyena và tathÃbhÆta-j¤ÃpanÃya 03409 svayaæ k­tena samayena / na punas tathà abhidhÃna-mÃtreïa 03410 artha-antaram eva tad bhavati / tathÃbhÆtasya eva j¤ÃpanÃya 03411 Óabdasya k­ta-saæketatvÃt / nanu ca pÃcakatvam iti sambandha 03412 ucyate na pÃka eva / na vai pÃkena anya eva kaÓcit pÃcako nÃma abhidhÅyate 03413 yÃd­Óo varïyate / yat punar asya abhidheyaæ tat kathitaæ 03414 tad eva pÃcakatvena api ity alam aprati«Âhair mithyÃ-vikalpai÷ / 03415 yathà ca na artha-antara-bhÆtà kriyà asti tat-samavÃyo và tat 03416 pratyÃyayi«yÃma÷ / 03417 tena anyÃpoha-vi«aye tadvat pak«a-upavarïanam / 03418 pratyÃkhyÃtaæ p­thaktve hi syÃd do«o jÃti-tadvato÷ //64// 03419 yad Ãhu÷ / anyÃpohe api Óabda-arthe tad-viÓi«Âasya abhidhÃnÃt tadvat- 03420 pak«a-udita÷ sarva÷ prasaÇga÷ samÃna iti tad apy anena prativyƬham / 03421 tatra hy artha-antaram upÃdÃya anyatra vartamÃno dhvanir 03422 asvÃtantrya-Ãdi-do«air upadrÆyate / na ca artha-antaram anyasmÃd 03423 vyÃv­ttir vyÃv­ttÃd dvayor eka-abhidhÃnÃd ity uktam / katham 03424 idÃnÅm ekasya vyÃv­ttasya anya-ananugamÃd anyavyÃv­tti÷ 03425 sÃmÃnyam / tad-buddhau tathà pratibhÃsanÃt / na vai kiæcit 03426 sÃmÃnyaæ nÃma asti / Óabda-ÃÓrayà buddhir anÃdi-vÃsanÃ-sÃmarthyÃd 03427 asaæs­«ÂÃn api dharmÃn saæs­jantÅ jÃyate / tasyÃ÷ pratibhÃsa- 03501 vaÓena sÃmÃnyaæ sÃmÃnÃdhikaraïyaæ ca vyavasthÃpyate 03502 asad-artho api / arthÃnÃæ saæsarga-bheda-abhÃvÃt / tasya sarvasya 03503 tat-kÃryakÃraïatayà anyebhyo bhidyamÃnà arthÃ÷ samÃÓrayo 03504 dhvaniÓ ca ani«Âa-parihÃreïa pravartayati ity anyÃpoha-vi«aya ukta÷ / 03505 tatra anapek«ita-bÃhya-tattvo buddhi-pratibhÃsa-vaÓÃd eko aneka- 03506 vyÃv­tta÷ Óabdair vi«ayÅkriyate tad-anubhava-Ãhita-vÃsanÃ-prabodha- 03507 janmabhir vikalpair adhyavasita-tad-bhÃva-arthai÷ / tatra eva 03508 ca ayaæ dharma-dharmi-vyavahÃra÷ parasparaæ tattvÃnyatvÃbhyÃm 03509 avÃcya÷ pratanyate / na hy anyo dharmo dharmiïo anartha- 03510 antara-abhidhÃnÃt na api sa eva / tad-vÃcinÃm iva dharma-vÃcinÃm 03511 api vyavaccheda-antara-Ãk«epa-prasaÇgÃt / tathà ca i«Âa-pratyÃyanÃt 03512 saæketa-bheda-akaraïam iti / etac Óabda-arthe avÃcyatvaæ 03513 dharma-dharmiïo÷ / vastuni tu svalak«aïe sÃmÃnyalak«aïam avÃcyam 03514 abhÃvÃt / nanu ca dharma-dharmiïor abhede bhede và 03515 d­«ÂÃ÷ «a«Âhy-Ãdi-vibhaktayo dharma-bahutvÃt tatra d­«Âo vacana- 03516 bhedaÓ ca dharmiïi na syÃt / uktam atra ÓabdÃnÃæ svÃtantrya- 03517 abhÃvÃd iti / api ca / 03518 ye«Ãæ vastu-vaÓà vÃco na vivak«Ã-parÃÓrayÃ÷ / 03519 «a«ÂhÅ-vacana-bheda-Ãdi-codyaæ tÃn prati yuktimat //65// 03520 yadi nÃma ete ÓabdÃ÷ puru«ai÷ kvacit praïinÅ«ità api na Óakyante 03601 praïetuæ vastu-pratibandhÃd dhÆma-Ãdi-vat / tadà ayam upÃlambha÷ 03602 syÃt kathaæ «a«Âhy-Ãdaya iti / yadà puna÷ / 03603 yad yathà vÃcakatvena vakt­bhir viniyamyate / 03604 anapek«ita-bÃhya-arthaæ tat tathà vÃcakaæ vaca÷ //66// 03605 na hi vyatireke «a«ÂhÅ bÃhulye jas-Ãdaya ity etad api puru«a-abhiprÃya- 03606 nirapek«aæ vastu-saænidhi-mÃtreïa svayaæ prav­ttam / te 03607 tu tatra tathà prayu¤jata iti tatas tathà pratipattir bhavati / 03608 evam anyatra api kathaæcit tai÷ prayuktÃs tathà eva pratÅti-hetavo 03609 bhavanti / tatra vÃcye«u puru«a-Ãyatta-v­ttÅnÃæ ÓabdÃnÃm avastu- 03610 sandarÓinÃæ yathà abhyÃsaæ vikalpa-prabodha-hetÆnÃæ prav­tti-cintà 03611 tad-vaÓÃd vastu-vyavasthÃpanaæ ca kevalaæ jìya- 03612 khyÃpanam / tathÃk­ta-vyavasthÃ÷ Óabdà dharma-dharmy-Ãdi«u na 03613 punar vyatireka-vastu-bhedÃd iti kuta etat / tathà vyavahÃra- ayogÃt / 03614 na hi dharma-dharmiïor bhede tattva-rÆpatve và sÃmÃnya- 03615 tat-sambandha-sÃmÃnÃdhikaraïya-viÓe«aïaviÓe«yabhÃvà yujyante 03616 ÓabdÃnÃæ và yathÃ-avastu-v­ttÃv iti vak«yÃma÷ / yaÓ ca ayaæ sarvatra 03617 vastu-k­tam eva Óabda-prav­tti-bhedam icchati tasya 03618 dÃrÃ÷ «aïïagarÅ ity Ãdau bheda-abheda-vyavasthite÷ / 03619 khasya svabhÃva÷ khatvaæ ca ity atra và kiæ nibandhanam //67 // 03621 yadà ekà api strÅ dÃrà ekam api sikatÃ-dravyaæ sikatà iti vyavahÃras 03622 tatra kiæ bÃhulyaæ yena evaæ bhavati / Óakti-bheda iti cet / 03623 sarvatra utsannam idÃnÅæ eka-vacanam eka-Óakter abhÃvÃt / yatnaÓ 03624 ca vyartha÷ / vastv-abhedÃd anyatra eka-vacanam iti cet / 03625 iha apy astu / tad ayaæ nirvastuko niyama÷ kriyamÃïa÷ svÃtantryam 03626 icchÃyÃ÷ Óabda-prayoge khyÃpayati / «aïïagarÅ iti ca 03627 kathaæ bahu«v eka-vacanam / na hi nagarÃïy eva kiæcit / 03701 kutas te«Ãm samÃhÃra÷ / prÃsÃda-puru«a-ÃdÅnÃæ vijÃtÅyÃnÃm 03702 anÃrambhÃt kutas tat-samudÃyo dravyam / asaæyogÃÓ ca / 03703 na saæyoga÷ / prÃsÃdasya svayaæ saæyoga-Ãtmakasya pareïa asaæyogÃc 03704 ca / tata eva saækhyÃ-abhÃva÷ / tat-saæyoga-puru«a-viÓi«Âà 03705 sattà nagaram iti cet / kim asyà niratiÓayÃyà viÓe«aïam / 03706 sattÃyÃÓ ca ekatvÃt / nagara-bahutve api nagarÃïi iti bahu-vacanaæ 03707 na syÃt / dvayasya paraspara-sahitatà iti cet / anupakÃrya-upakÃraka÷ 03708 ka÷ sahÃyÅbhÃva÷ / puru«a-saæyoga-sattÃnÃæ ca bahutvÃn 03709 nagaram iti katham eka-vacanam / tathÃbhÆtÃnÃæ kvacid 03710 arthe abhinnà Óaktir asti sà nimittam iti cet / na / Óakter vastu- 03711 rÆpa-avyatirekÃt / vyatireke và anupakÃryasya pÃratantrya-ayogÃt / 03712 upakÃre và Óakty-upakÃriïyà api Óakter vyatireka ity anavasthiter 03713 apratipatti÷ / tad-avyatireke và ÃdyÃyÃm api prasaÇga iti yat 03714 kiæcid etat / khasya svabhÃva÷ khatvam iti vyatireka-ÃÓrayà 03715 «a«ÂhÅ na syÃt / na hi tatra sÃmÃnyam asti na api vibhutva-Ãdayo 03716 guïÃs tathà ucyante / artha-antarasya tat-svabhÃvatva-ayogÃt / te«Ãæ 03717 ca ni÷svabhÃvatva-prasaÇgÃt / tasya apy artha-antara-svabhÃvatve 03718 atiprasaÇga÷ / tathà ca apratipatti÷ / evaæ «aÂ-padÃrtha-varga-Ãdayo 03719 api vÃcyÃ÷ / na hi tatra sÃmÃnyaæ saækhyà saæyogo và sambhavati / 03720 katham idÃnÅm asaty atiÓaye khasya svabhÃva iti na tu 03721 kham ity eva / khasya artha-antara-sÃdhÃraïa-rÆpa-aparÃmarÓena kha- 03722 Óabda-prav­tti-nibandhanaæ rÆpaæ tathà jij¤ÃsÃyÃm evam ucyate / 03723 nanu sarvato vyÃv­ttasya rÆpasya abhidhÃnaæ na sambhavati / 03724 na vai tad eva rÆpaæ buddhau samarpyate / anatÅndriyatva- 03725 prasaÇgÃt / kevalam ayaæ tathÃbhÆtaæ pratyÃyayi«yÃmi iti Óabdena 03726 Órotary asaæs­«Âa-tat-svabhÃvaæ vikalpa-pratibimbam arpayati / 03727 yad Ãha / ad­«Âa-arthe artha-vikalpa-mÃtram iti / na evaæ 03801 pratipÃdya-pratipÃdakÃbhyÃæ svalak«aïaæ pratipannaæ pratipÃditaæ 03802 và bhavati / svarga-Ãdi-Óravaïe api tad-anubhÃvinÃm iva 03803 pratibhÃsa-abheda-prasaÇgÃt / tasmÃd ayam apratipadyamÃno api 03804 bhÃva-svabhÃvaæ tathÃbhÆta eva vikalpa-pratibimbe tad-adhyavasÃyÅ 03805 saætu«yati / tathÃbhÆtatvÃd eva Óabda-artha-pratipattes 03806 tena etad evam ucyate Óabda÷ svarÆpam Ãha iti / na puna÷ svarÆpa- 03807 pratibhÃsasya eva vij¤Ãnasya jananÃt / kathaæ tarhi idÃnÅm ekÃnta- 03808 vyÃv­tta-rÆpe«u bhÃve«u sÃmÃnyaæ nÃma / te«Ãm asaæsargÃd 03809 anyasya ca abhÃvÃt / uktaæ yÃd­Óaæ sÃmÃnyam asaæs­«ÂÃnÃm 03810 eka-asaæsargas tad-vyatirekiïÃæ samÃnatà iti / api ca / 03811 pararÆpaæ svarÆpeïa yayà saævriyate dhiyÃ// 03812 eka-artha-pratibhÃsinyà bhÃvÃn ÃÓritya bhedina÷ //68 // 03813 tayà saæv­ta-nÃnÃ-arthÃ÷ saæv­tyà bhedina÷ svayam / 03814 abhedina iva ÃbhÃnti bhÃvà rÆpeïa kenacit //69// 03815 tasyà abhiprÃya-vaÓÃt sÃmÃnyaæ sat prakÅrtitam / 03816 tad asat paramÃrthena yathà saækalpitaæ tayà //70// 03817 buddhi÷ khalu tad-anya-vyatirekiïa÷ padÃrthÃn ÃÓritya utpadyamÃnà 03818 vikalpikà sva-vÃsanÃ-prak­tiæ anuvidadhatÅ bhinnam e«Ãæ 03819 rÆpaæ tirodhÃya pratibhÃsam abhinnam ÃtmÅyam adhyasya 03820 tÃn saæs­jantÅ sandarÓayati / sà ca eka-sÃdhyasÃdhanatayà anya- 03821 vivekinÃæ bhÃvÃnÃæ tad-vikalpa-vÃsanÃyÃÓ ca prak­tir yad evam 03822 e«Ã pratibhÃti tad-udbhavà / sà ca saæv­ti÷ saævriyate anayà 03823 svarÆpeïa pararÆpam iti / te ca tayà saæv­ta-bhedÃ÷ svayaæ 03824 bhedino apy abhedina iva kenacid rÆpeïa pratibhÃnti / tad e«Ãæ 03825 buddhi-pratibhÃsam anurundhÃnai÷ buddhi-parivartinÃm eva bhÃvÃnÃm 03826 ÃkÃra-viÓe«a-parigrahÃd bahir iva parisphuratÃæ sÃmÃnyam 03901 ity ucyate / katham idÃnÅm anyÃpoha÷ sÃmÃnyaæ / sa eva khalv 03902 anyÃpohas / tam eva g­hïatÅ sà prak­ti-vibhramÃd vikalpÃnÃæ 03903 vastu-grÃhiïÅ iva pratibhÃti / sà hi tad-anya-viveki«v eva bhÃve«u 03904 bhavantÅ viveka-vi«ayà iti gamyate / nanu bÃhyà vivekino na ca 03905 te«u vikalpa-prav­ttir iti kathaæ te«u bhavati / vyÃkhyÃtÃra÷ 03906 khalv evaæ vivecayanti na vyavahartÃra÷ / te tu sva-Ãlambanam 03907 eva arthakriyÃ-yogyaæ manyamÃnà d­Óya-vikalpyÃv arthÃv ekÅk­tya 03908 pravartante / tad-abhiprÃya-vaÓÃd evam ucyate / tat-kÃritayà 03909 atat-kÃribhyo bhinnÃæs tathà Óabdena pratipÃdayanti iti / pratibhÃsa-bheda-Ãdibhyas 03910 tu tattva-cintakà na abhedam anumanyante / 03911 yadi pratipatt­-abhiprÃyo anuvidhÅyate anyÃpoho api sÃmÃnyaæ 03912 mà bhÆt na hy evaæ pratipattir iti / na vai kevalam 03913 evam apratipatti÷ / vyakti-vyatirikta-avyatirikta-eka-nitya-vyÃpita-Ãdy- 03914 ÃkÃrair api na eva pratipatti÷ / kevalam abhinna-ÃkÃrà buddhir 03915 utpadyate / tasyÃ÷ ka ÃÓraya ity anyÃpoha ucyate / tasya vastu«u 03916 bhÃvÃt / avirodhÃt / vyavahÃrasya ca Óabda-ÃÓrayasya tathÃ- 03917 darÓanÃt / na punar vastu-bhÆtaæ kiæcit sÃmÃnyaæ nÃma asti 03918 yathà iyaæ buddhi÷ pratibhÃti / yasmÃt / 03919 vyaktayo na anuyanty anyad anuyÃyi na bhÃsate // 03920 na hi imà vyaktaya÷ parasparam anvÃviÓanti / bheda-abhÃve na sÃmÃnyasya 03921 eva abhÃva-prasaÇgÃt / anyac ca na tÃbhyo vyatiriktaæ 03922 kiæcit tathà buddhau pratibhÃty apratibhÃsamÃnaæ ca katham 03923 Ãtmanà anyaæ grÃhayed vyapadeÓayed và / na ca tai÷ sambaddham 03924 ekam ity eva sÃmÃnyaæ bhavaty atiprasaÇgÃd ity uktam / 03925 abhinna-abhidhÃna-pratyaya-nimittam ekaæ sÃmÃnyaæ na sarvam 03926 iti cet / katham anyato anyatra pratyaya-v­tti÷ / tat-sambandhÃt / 03927 saækhyÃ-kÃrya-dravya-Ãdi«v api prasaÇga÷ asÃmÃnya -ÃtmakatvÃn 03928 na iti cet / nanu sa eva ayaæ vicÃryate / ko ayaæ sÃmÃnya-Ãtmà 03929 iti / tatra sati sambandhe pratyaya-v­ttis tata÷ sÃmÃnyam ity 03930 atra ucyate / aneka-sambandhebhya÷ kÃrya-dravya-Ãdibhyo nimitta- 04001 sambhavÃt pratyaya-v­ttis tataÓ ca sÃmÃnya-Ãtmatà / anyathà anyatra 04002 api mà bhÆt / viÓe«a-abhÃvÃt / tathà ca dravya-guïa-sÃmÃnyÃnÃæ 04003 rÆpa-saækara iti / evaæ tarhi buddher eva pratibhÃso j¤Ãna-rÆpatvÃt 04004 san eva sÃmÃnyam / tan na / yasmÃt 04005 j¤ÃnÃd avyatiriktaæ ca katham artha-antaraæ vrajet / 71// 04006 j¤Ãnasya rÆpaæ katham arthÃnÃæ sÃmÃnyam / tasya te«v abhÃvÃt / 04007 tad-bhÃva-adhyavasÃyÃt tathÃ-bhrÃntyà vyavahÃra iti cet / tatra 04008 tathÃ-j¤Ãna-utpatte÷ kiæ nibandhanam anÃÓrayasya ca utpattau sarvatra 04009 syÃt / athavà j¤ÃnÃd avyatiriktam ekasmÃt katham anyasya 04010 punar j¤Ãnasya rÆpaæ syÃt vyakty-antara-bhÃvina÷ / ta taÓ ca 04011 j¤Ãna-antaraæ vyakty-antaraæ và avyÃpnuvat kathaæ sÃmÃnyaæ 04012 syÃt / 04013 tasmÃn mithyÃ-vikalpo ayaæ arthe«v ekÃtmatÃ-graha÷ / 04014 na hy arthà vyatiriktena avyatiriktena và kenacid Ãtmanà samÃnÃ÷ 04015 tathà e«Ãæ grahaïaæ mithyÃ-vikalpa eva / 04016 itaretara-bhedo asya bÅjaæ saæj¤Ã yad-arthikà //72// 04017 yasya pratyÃyana-arthaæ saæketa÷ kriyate abhinna-sÃdhyÃn bhÃvÃn 04018 atat-sÃdhyebhyo bhedena j¤Ãtvà tat-parihÃreïa pravarteta iti so 04019 ayam itaretara-bhedas tasya ekÃtmatÃ-pratibhÃsino mithyÃ-vikalpasya 04020 bÅjaæ / tam eva g­hïan e«a vikalpa÷ sva-vÃsanÃ-prak­ter evaæ 04021 pratibhÃti / kathaæ punar bhinnÃnÃm abhinnaæ kÃryaæ yena 04022 tad-anyebhyo bhedÃd abheda ity ucyate / prak­tir e«Ã bhavÃnÃæ 04023 yad 04024 eka-pratyavamarÓa-artha-j¤Ãna-Ãdy-eka-artha-sÃdhane / 04025 bhede api niyatÃ÷ kecit svabhÃvena indriya-Ãdi-vat //73// 04101 yathà indriya-vi«aya-Ãloka-manaskÃrà Ãtmà indriya-mano artha-tat-saænikar«Ã 04102 và asaty api tad-bhÃva-niyate sÃmÃnye rÆpa-vij¤Ãnam ekaæ 04103 janayanti evaæ ÓiæÓapÃ-Ãdayo api bhedÃ÷ paraspara-ananvaye api 04104 prak­tyà eva ekaæ eka-ÃkÃraæ pratyabhij¤Ãnaæ janayanti anyÃæ và 04105 yathÃ-pratyayaæ dahana-g­ha-ÃdikÃæ këÂha-sÃdhyÃm arthakriyÃm 04106 na tu bheda-aviÓe«e api jala-Ãdaya÷ Órot­-Ãdi-vad rÆpa-Ãdi-j¤Ãne / 04107 jvara-Ãdi-Óamane kÃÓcit saha pratyekam eva và / 04108 d­«Âà yathà và o«adhayo nÃnÃtve api na ca aparÃ÷ //74// 04109 yathà và gu¬ÆcÅ-vyakty-Ãdaya÷ saha pratyekaæ và jvara-Ãdi-Óamana- 04110 lak«aïam ekaæ kÃryaæ kurvanti / na ca tatra sÃmÃnyam apek«ante / 04111 bhede api tat-prak­titvÃt / na tad-aviÓe«e api dadhi-trapusÃ-Ãdaya÷ / 04112 syÃd etat sÃmÃnyam eva kiæcit tÃsu tathÃbhÆtÃsu 04113 vidyate tata eva tad ekaæ kÃryam iti / tad ayuktam / 04114 aviÓe«Ãn / 04115 sÃmÃnyasya 04116 na sÃmÃnyam / 04117 tat-kÃrya-k­t / tasya api 04118 aviÓe«a-prasaÇgata÷ / 04119 tÃsÃæ k«etra-Ãdi-bhede api / 04120 yadi hi sÃmÃnyÃj jvara-Ãdi-Óamanaæ kÃryaæ syÃt / tasya aviÓe«Ãd 04121 vyaktÅnÃæ k«etra-Ãdi-bhede api cira-ÓÅghra-praÓamana-Ãdayo viÓe«Ã 04122 guïa-tÃratamyaæ ca na syÃt / viÓe«e và sÃmÃnyasya svabhÃva- 04123 bhedÃt svarÆpa-hÃnam / 04124 dhrauvyÃc ca / 04125 sÃmÃnyasya 04201 anupakÃrata÷ //75// 04202 yadi hy upakuryÃd anÃdheyaviÓe«asya ananya-apek«aïÃt sak­t sarvaæ 04203 sva-kÃryaæ janayet / na và taj-janana-svabhÃvam / vyaktayas 04204 tu kÃla-deÓa-saæskÃra-vaÓena viÓi«Âa-utpattayo viÓe«a-vat kÃryaæ 04205 kuryur ity avirodha÷ / tadvad arthà api kecit svabhÃva-bhede api 04206 eka-pratyabhij¤Ãna-ÃdikÃm arthakriyÃæ kurvantas tad-akÃribhyo 04207 bhedÃd abhinnà ity ucyante ekena và aneko janito ataj-janyebhyo 04208 bhedÃt / kiæ punar anena bheda-lak«aïena sÃmÃnyena svalak«aïaæ 04209 samÃnam iti pratyeyam atha anyad eva / kiæ ca ata÷ / yadi 04210 svalak«aïaæ kathaæ vikalpasya vi«aya÷ / anyato và katham 04211 arthakriyà / svalak«aïe ca anityatva-Ãdi-pratÅter atÃdrÆpyam te«Ãæ 04212 ca avastu-dharmatà / na e«a do«a÷ / j¤Ãna-pratibhÃsiny-arthe sÃmÃnya- 04213 sÃmÃnÃdhikaraïya-dharma-dharmi-vyavahÃrÃ÷ / yad etaj j¤Ãnaæ 04214 vastu-svabhÃva-grÃhiïa-anubhavena ÃhitÃæ vÃsanÃm ÃÓritya 04215 vikalpakam utpadyate atad-vi«ayam api tad-vi«ayam iva tad-anubhava- 04216 Ãhita-vÃsanÃ-prabhava-prak­ter adhyavasita-tad-bhÃva-svarÆpam 04217 abhinna-kÃrya-padÃrtha-prasÆter abhinna-artha-grÃhÅ iva tad-anya-bheda- 04218 paramÃrtha-samÃna-ÃkÃram tatra yo artha-ÃkÃra÷ pratibhÃti bÃhya 04219 iva eka iva anarthakriyÃkÃry api tat-kÃrÅ iva vyavahÃriïÃæ tathà adhyavasÃya 04220 prav­tte÷ anyathà prav­tty-ayogÃt tad arthakriyÃkÃritayà 04221 pratibhÃsanÃt tad-akÃribhyo bhinnam iva na ca tat 04222 tattvaæ parÅk«Ã-anaÇgatvÃd iti pratipÃdayi«yÃma÷ / te arthà buddhi- 04223 niveÓinas tena samÃnà iti g­hyante kutaÓcid vyÃv­ttyà pratibhÃsanÃt 04224 na svalak«aïam tatra apratibhÃsanÃt / ta eva ca kutaÓcid 04225 vyÃv­ttÃ÷ punar anyato api vyÃv­ttimanto abhinnÃÓ ca pratibhÃnti 04226 iti / svayaæ asatÃm api tathà buddhyà upadarÓanÃn 04301 mithyÃ-artha eva sÃmÃnya-sÃmÃnÃdhikaraïya-vyavahÃra÷ kriyate / 04302 sarvaÓ ca ayaæ svalak«aïÃnÃm eva darÓana-Ãhita-vÃsanÃk­to viplava 04303 iti tat-pratibaddha-janmanÃæ vikalpÃnÃm atat-pratibhÃsitve api 04304 vastuny avisaævÃdo maïi-prabhÃyÃm iva maïi-bhrÃnte÷ na anye«Ãm 04305 tad-bheda-prabhave saty api yathà ad­«Âa-viÓe«a-anusaraïaæ parityajya 04306 kiæcit sÃmÃnya-grahaïena viÓe«a-antara-samÃropÃd dÅpa- 04307 prabhÃyÃm iva maïi-buddhe÷ / tena na vikalpa-vi«aye«v arthe«v 04308 arthakriyÃkÃritvam / na api svalak«aïasya anityatva-Ãdy-abhÃva÷ / yasmÃn 04309 na anityatvaæ nÃma kiæcid anyac calÃd vastuna÷ / k«aïa- 04310 pratyupasthÃna-dharmatayà tasya tathÃbhÆtasya grahaïÃd etad 04311 evaæ bhavaty anityo ayam anityatvam asya iti và / tad-dharmatÃm 04312 eva avataranto vikalpà nÃnÃ-eka-dharma-vyatirekÃn sandarÓayanti / 04313 na ca te nirÃÓrayÃs tad-bheda-darÓana-ÃÓrayatvÃt / na avastu- 04314 dharmatà tat-svabhÃvasya eva tathà khyÃte÷ / vastunas tu 04315 nÃnÃ-eka-vyatireka-graho vibhrama÷ syÃt / tasya eka-aneka-kÃrya-kÃriïas 04316 tathÃbhÃva-jij¤ÃsÃsu tathÃbhÃva-khyÃpanÃya tathÃk­ta-sthititvÃt / 04317 na vastu-bhedÃt / tasya ekasya anekatva-ayogÃt / anekasya ca 04318 ekatva-ayogÃt / vyatiriktasya ca ni«edhÃt / te«Ãæ prak­ti-bhedÃd 04319 yathÃ-vastu Óabda-artha-abhyupagame sÃmÃnÃdhikaraïya-ayogÃt / tad- 04320 upÃdher ekasya dvÃbhyÃm abhidhÃnÃd ado«a iti cet / anupakÃriïi 04321 pÃratantrya-ayogÃd anupÃdhi÷ / pÃratantrye ca janyajanaka bhÃvÃt 04322 saha anavasthiter dvayor anabhidhÃnam / ekasya buddhyà 04323 adhyÃhÃre na vastu-vi«aya÷ Óabda÷ syÃt / buddhi-pratibhÃsa- 04324 vi«ayatve ca sarvaæ tathà eva astu / tathà bhinna-upÃdhim ata ekasya 04325 grahaïe apratibhÃsanÃt / upakÃrya-upakÃriïor apy upÃdhi-tadvato÷ 04326 saha avasthÃnÃd ado«a iti cet / na / ni«pannasya pÃratantrya-abhÃvÃd 04327 anupÃdhitvam / na ani«pannasya svarÆpa-asiddhe÷ / sarvathà asat 04328 pÃratantryam iti kalpanÃ-Ãropitaæ k­tvà vyavahÃre sarvathà 04329 sa eva kiæ na buddhir anuvidhÅyate / eka-Óabda-pramÃïena vi«ayÅkaraïe 04330 vastu-balÃd aÓe«a-Ãk«epÃt tad-anya-vaiyarthyaæ ca na syÃt / 04401 buddhi-pratibhÃsasya nirvastukatvÃt vastu-sÃmarthya-abhÃvinÃm 04402 do«ÃïÃm aprasaÇga÷ / tad abhinnam eka-ÃkÃra-vi«ayÅkaraïe apy aniÓcita- 04403 anya-ÃkÃram ÃkÃra-antara-sÃkÃÇk«a-buddhi-grÃhyaæ bhinna-Óabda-artha- 04404 upasaæhÃre apy abhinnaæ buddhau pratibhÃti iti sÃmÃnya- viÓe«aïaviÓe«yabhÃva- 04405 sÃmÃnÃdhikaraïyÃni yathÃ-pratÅti na virudhyante 04406 dharma-dharmi-bhedo apy asya / aneka-artha-bheda-sambhave 04407 tad-eka-artha-bheda-vidhi-prati«edha-jij¤ÃsÃyÃæ tad eva vastu 04408 pratik«ipta-bheda-antareïa dharma-Óabdena saæcodya buddhes tathÃ- 04409 pratibhÃsanÃd vyatiriktaæ dharmam iva aviÓe«eïa aparam asya svabhÃvaæ 04410 dharmitayà vyavasthÃpya pradarÓyate / tÃvatà ca aæÓena 04411 dharma-dharmiïor bhedÃd bhedavatÅ iva buddhi÷ pratibhÃti / na 04412 vastu-bhedÃt / yathokta-do«Ãt / tathÃbhÆta-bheda-bÃhulya-codanayà 04413 vacana-bheda÷ sÃdhya-sÃdhana-bhedaÓ ca tat-svabhÃva-samÃÓrayair 04414 dharma-pratibhÃsa-bhedais tat-svabhÃva-pratipattaye kriyata iti / 04415 tat-svabhÃva-grahaïÃt yà dhÅs tad-arthà iva apy anarthikà // 04416 vikalpikà atat-kÃrya-artha-bheda-ni«Âhà prajÃyate //76// 04417 tasyÃæ yad rÆpam ÃbhÃti bÃhyam ekam iva anyata÷ / 04418 vyÃv­ttam iva nistattvaæ parÅk«Ã-anaÇga-bhÃvata÷ //77// 04419 arthà j¤Ãna-nivi«ÂÃs te yato vyÃv­tti-rÆpiïa÷ / 04420 tena abhinnà iva ÃbhÃnti vyÃv­ttÃ÷ punar anyata÷ //78// 04421 ta eva te«Ãæ sÃmÃnya-samÃna-ÃdhÃra-gocarai÷ / 04422 j¤Ãna-abhidhÃnair mithyÃ-artho vyavahÃra÷ pratanyate //79// 04423 sa ca sarva÷ padÃrthÃnÃm anyonya-abhÃva-saæÓraya÷ / 04424 tena anyÃpoha-vi«ayo vastu-lÃbhasya ca ÃÓraya÷ //80// 04425 yatra asti vastu-sambandho yathokta-anumitau yathà / 04426 na anyatra bhrÃnti-sÃmye api dÅpa-tejo maïau yathà //81// 04427 tatra eka-kÃryo aneko api tad-akÃrya-anyatÃ-ÃÓrayai÷ / 04501 ekatvena abhidhÃ-j¤Ãnair vyavahÃraæ pratÃryate //82// 04502 tathà aneka-k­d eko api tad-bhÃva-paridÅpane / 04503 atat-kÃrya-artha-bhedena nÃnÃ-dharma-pratÅyate //83// 04504 yathÃ-pratÅti-kathita÷ Óabda-artho asÃv asann api / 04505 sÃmÃnÃdhikaraïyaæ ca vastuny asya na sambhava÷ //84// 04506 dharma-dharmi-vyavasthÃnaæ bhedo abhedaÓ ca yÃd­Óa÷ / 04507 asamÅk«ita-tattva-artho yathà loke pratÅyate //85// 04508 taæ tathà eva samÃÓritya sÃdhya-sÃdhana-saæsthiti÷ / 04509 paramÃrtha-avatÃrÃya vidvadbhir avakalpyate //86// 04510 saæs­jyante na bhidyate svato arthÃ÷ pÃramÃrthikÃ÷ / 04511 rÆpam ekam anekaæ ca te«u buddher upaplava÷ //87// 04512 bhedas tato ayaæ bauddhe arthe sÃmÃnyaæ bheda ity api / 04513 tasya eva ca anyavyÃv­ttyà dharma-bheda÷ prakalpyate //88// 04514 sÃdhya-sÃdhana-saækalpe vastu-darÓana-hÃnita÷ / 04515 bheda÷ sÃmÃnya-saæs­«Âo grÃhyo na atra svalak«aïam //89// 04516 samÃna-bhinna-Ãdy-ÃkÃrair na tad grÃhyaæ kathaæcana / 04517 bhedÃnÃæ bahu-bhedÃnÃæ tatra ekasminn ayogata÷ //90// 04518 tad-rÆpaæ sarvato bhinnaæ tathà tat-pratipÃdikà / 04519 na Óruti÷ kalpanà và asti sÃmÃnyena eva v­ttita÷ //91// 04520 iti saægrahaÓlokÃ÷ / kiæ puna÷ kÃraïaæ svalak«aïe Óabdà na 04521 prayujyante / yasmÃt / 04522 ÓabdÃ÷ saæketitaæ prÃhur vyavahÃrÃya sa sm­ta÷ / 04523 tadà svalak«aïaæ na asti saæketas tena tatra na //92 // 04524 na hi Óabdà asaæketitam arthaæ prakÃÓayanti / saæketaÓ ca 04525 vyavahÃra-arthaæ kriyate api nÃma ita÷ ÓabdÃt k­ta-saæketÃd 04526 uttara-kÃlaæ imam arthaæ pratipadyeta iti / na ca prÃkk­ta-sambandhasya 04527 ekatra svalak«aïe Óabdasya paÓcÃd prayogo yukta÷ / 04528 tasya deÓa-kÃla-vyakti-bheda-anÃskandhanÃt / tasmÃn na svalak«aïe 04529 samaya÷ / sÃmÃnyaæ tarhi vyatiriktam avyatiriktaæ và vyÃpi 04530 Óabdair abhidhÅyate / tan na vyavahÃra-kÃla-abhÃva-do«a÷ / na etad 04531 asti / yasmÃt 04532 api pravarteta pumÃn vij¤Ãya-arthakriyÃ-k«amÃn// 04601 tat sÃdhanÃya ity arthe«u saæyojyante abhidhÃyakÃ÷ //93// 04602 na khalu vai vyasanam eva etal lokasya yad ayam asaæketayann 04603 aprayu¤jÃno và ÓabdÃn du÷kham ÃsÅta / kiæ tarhi sarva eva asya avadheya 04604 Ãrambha÷ phala-artha÷ / ni«phala-Ãrambhasya upek«anÅyatvÃt / 04605 tad ayaæ ÓabdÃn api kvacin niyu¤jÃna÷ phalam eva kiæcid 04606 Åhituæ yukta÷ / tac ca sarvaæ tyÃga-Ãpti-lak«aïam i«Âa-ani«Âayo÷ / 04607 tena ayam i«Âa-ani«Âayo÷ sÃdhanam asÃdhanaæ ca j¤Ãtvà tatra 04608 prav­tti-niv­ttÅ kuryÃæ kÃrayeyaæ và iti ÓabdÃn niyu¤jÅta niyoge 04609 và Ãdriyeta / anyathà apek«aïÅyatvÃt / 04610 tatra anarthakriyÃ-yogyà jÃti÷ / 04611 na hi jÃti÷ kvacid vÃha-doha-upati«Âhate / na ca tÃd­Óaæ prakaraïam 04612 antareïa loke Óabda-prayogo vyavahÃre«u / vyakter aÓakya- 04613 codanatvÃl lak«ita-lak«aïa-arthaæ jÃti-codanà iti cet / aÓabda-codite 04614 saty api sambandhe kathaæ pravarteta / na hi kaÓcid daï¬aæ 04615 chindhi ity ukte daï¬inaæ chinatti / na apy asambhavÃd vyaktau prav­tti÷ / 04616 evaæ hy asambaddha-pralÃpÅ syÃt / na tato anyatra prav­ttir 04617 balÅvarda-doha-codanÃ-vat / na ca artha-antara-codanena artha-antarasya lak«aïam / 04618 na hi sambandhe saty api daï¬a-ÓabdÃd daï¬ini pratipatti÷ / 04619 aniyata-sambandhatvÃt tatra na iti cet / tat tulyaæ jÃtÃv 04620 api / vyaktÅnÃm apÃye kevalÃyà jÃter avasthÃnÃt / bhrÃt­-Ãdi- 04621 ÓabdÃs tu sambandhi-ÓabdatvÃd Ãk«ipeyu÷ param / na tathà 04622 gotva-Ãdi-Órutaya÷ sambandhi-vÃcinya÷ / apeta-vyaktÅnÃm api jÃtÅnÃæ 04623 tac-Órutibhyo nityam anugamana-prasaÇgÃt / sarvadà tat-sambandha- 04624 yogyatÃ-pratÅter i«Âam eva iti cet / sarvadà tarhi go-ÓabdÃd 04625 aprav­tti÷ / sahita-asahita-avasthayor viÓe«eïa anÃk«epÃt / vyakti- 04626 sambandhinyà jÃteÓ codanÃd ado«a iti cet / sarvadà tarhi tad-viÓe«aïatvena 04627 avasthità vyaktir Ãk«iptà eva iti tadvÃn abhidheya÷ syÃt / 04628 na ca jÃti-vyaktyo÷ kaÓcit sambandho anyonyam ajanyajanakatvena 04629 anupakÃrÃt / tato lak«aïam apy ayuktam / tasmÃn na jÃtau 04630 Óabda-niveÓanaæ phala-abhÃvÃt / evaæ tarhi / 04631 tadvÃn alaæ 04701 arthakriyÃsv iti tatra Óabdo niyojyate / 04702 sa ca / 04703 sÃk«Ãn na yojyate kasmÃd / 04704 yadi vyaktau Óabda-niveÓanaæ phala-vat / sa ca Óabda÷ kasmÃt sÃk«Ãd 04705 vyakti«v eva na niyujyate / kiæ tatra anyena vyavadhinà / 04706 ÃnantyÃc ced idaæ samam //94// 04707 syÃd etad ÃnantyÃd vyaktÅnÃm aÓakya÷ Óabdena sambandha÷ 04708 kartum / evaæ sati idam Ãnantyaæ tadvaty api samÃnam / jÃtyà api 04709 hi vyaktasya eva vaktavyà ity ak­ta-sambandhasya anabhidhÃnÃd 04710 avaÓyaæ tatra sambandha÷ karaïÅya÷ / sa ca na Óakyate / 04711 tat-sambandhini karaïÃt tatra api k­ta eva iti cet / uktam 04712 atra sambandhe apy ekatra k­tÃd anyatra apratÅti÷ na ca sambandho 04713 asti iti / api ca / 04714 tat-kÃriïÃm atat-kÃri-bheda-sÃmye na kiæ k­ta÷ / 04715 yÃm arthakriyÃm adhik­tya ayam arthe«u ÓabdÃn niyuÇkte tat- 04716 kÃriïÃm arthÃnÃm anyebhyo bhedÃt tatra eva ca e«Ãm abhede kiæ 04717 na Óabda÷ prayujyate / 04718 tadvad-do«asya sÃmyÃc ced astu jÃtir alaæ parà //95// 04719 syÃd etat anyavyÃv­tte api Óabda-arthe vyÃv­tti-viÓi«Âasya tadvato 04720 abhidhÃnÃn na tadvat-pak«Ãd viÓe«a÷ / ko hy atra viÓe«o vyÃv­ttir 04801 jÃtir vyÃv­ttimÃn jÃtimÃn iti / astu nÃma tadvad-do«a÷ / jÃtir 04802 anyà mà bhÆt / jÃtim api hy abhyupagacchatà avaÓyaæ bhÃvÃnÃæ 04803 bhedo abhyupagantavya÷ / tad-abhÃve tasyà apy abhÃva- 04804 prasaÇgÃt sa ca ekasmÃd bhedas tad-anye«Ãm abhedas tad-viÓi«Âe«v 04805 arthe«u pratipattir astu / sarvathà do«a-parihÃrasya kartum 04806 aÓakyatvÃt / artha-antara-abhyupagame prayojana-abhÃvÃt / tad- 04807 arthasya anyena sÃdhanÃt / tad-abhyupagamasya ca avaÓyaæ bhÃvitvÃt / 04808 api ca / 04809 tad-anya-parihÃreïa pravarteta iti ca dhvani÷ / 04810 ucyate tena tebhyo asya avyavacchede kathaæ ca sa÷ //96// 04811 Óabdaæ hy e«a prayu¤jÃno arthe«v ani«Âa-parihÃreïa pravarteta iti 04812 ca prayuÇkte / tatra anyatra ca prav­tty-anuj¤ÃyÃæ tan- nÃma-grahaïa- 04813 vaiyarthyÃt prav­tti-niv­tty-anuj¤ÃyÃæ ca eka-codanà anÃdarÃd 04814 avacanam eva syÃd anyavyÃv­tty-anabhidhÃne / tasmÃd avaÓyaæ 04815 Óabdena vyavacchedaÓ codanÅya÷ / sa ca abhinnas tad-anye«v 04816 iti jÃti-dharmo apy asti / tan niyata-abhyupagamaæ niyata-codanaæ 04817 jÃty-artha-prasÃdhanaæ ca parityajya-artha-antara-kalpanaæ kevalam 04818 anartha-nirbandha eva / yathÃ-kalpanam asya ayogÃt / na vai vyavacchedo 04819 na kriyate / prav­tti-vi«ayaæ tu kathayadbhir jÃtir uktà / 04820 vyavacchedo asti ced asya nanv etÃvat prayojanam / 04821 ÓabdÃnÃm iti kiæ tatra sÃmÃnyena apareïa va÷ //97// 04822 nanu uktaæ prav­tti-vi«aya÷ pradarÓyate iti / uktam idam / ayuktaæ 04823 tu uktam / tathà hi na sà prav­tti-yogyà iti niveditam etat / 04824 tad-dvÃreïa acodite prav­ttir api pratyuktà / tadvac-codane ca 04825 vyavadhÃnaæ / jÃti-tadvato÷ prav­tti-vi«ayatve vyÃv­tti-tadvantau 04826 kiæ na i«yete / vyÃv­tter avastutvena asÃdhanatvÃc cet / tat 04827 tulyaæ jÃte÷ / tadvata÷ sÃdhanÃd ado«a iti cet / tulyaæ tad vyÃv­ttimata÷ / 04828 avastu-grÃhÅ ca vyÃv­tti-vÃdinÃæ ÓÃbda÷ pratyaya÷ / 04901 sa vibhrama-vaÓÃd akÃrake api kÃraka-adhyavasÃyÅ pravartayati / 04902 vastu-saævÃdas tu vastu-utpattyà tat-pratibandhe sati bhavati / 04903 anyathà na eva asti / vastu-utpatter abhrÃntir iti cet / na / atat-pratibhÃsinas 04904 tad-adhyavasÃyÃt / maïi-prabhÃyÃæ maïi-bhrÃnti-darÓanena 04905 vyabhicÃrÃc ca / bhrÃnter avastu-saævÃda iti cet / na / 04906 yathoktena eva vyabhicÃrÃt / vitatha-pratibhÃso hi bhrÃnti- lak«aïam / 04907 tan-nÃntarÅyakatayà tu saævÃdo na pratibhÃsa-apek«Å / vastuni 04908 tu yathÃbhÃvam arpita-cetasa÷ prav­ttau grÃhyasya sÃmÃnyasya 04909 anarthakriyÃ-yogyatvÃd aprav­tti÷ / anyatra ca prav­ttÃv 04910 atiprasaÇga÷ / tadvad-grahaïe ca sÃmÃnya-vaiyarthya-Ãdaya÷ proktÃ÷ / 04911 jÃti-grahaïe api sambandhÃc Óli«Âa-ÃbhÃsà buddhi÷ pravartayati 04912 iti cet / tadà na jÃtir na tadvÃn ekasya api svabhÃva-sthiter 04913 agrahaïÃd iti para-vÃda eva ÃÓrita÷ syÃt / evaæ tarhy anvayina÷ 04914 kasyacid arthasya abhÃvÃt prak­ti-bhinne«v arthe«u tad eva idam iti 04915 pratyabhij¤Ãnaæ na syÃt / na e«a do«a÷ / yasmÃt / 04916 j¤Ãna-Ãdy-arthakriyÃæ tÃæ tÃæ d­«Âvà bhede api kurvata÷ / 04917 arthÃæs tad-anya-viÓle«a-vi«ayair dhvanibhi÷ saha //98// 04918 saæyojya pratyabhij¤Ãnaæ kuryÃd apy anya-darÓane / 04919 uktam etat bhede api bhÃvÃs tulya-arthakriyÃkÃriïaÓ cak«ur-Ãdi-vad 04920 iti / tÃm ekÃm j¤Ãna-ÃdikÃm arthakriyÃæ te«u paÓyato vastu-dharmatayà 04921 eva anyebhyo bhidyamÃnà bhÃvÃs tad-vyÃv­tti-vi«aya-dhvani- 04922 saæs­«Âaæ tad eva idam iti sva-anubhava-vÃsanÃ-prabodhena saæs­«Âa- 04923 bhedaæ mithyÃ-pratyayaæ janayanti / anyathà na bheda- 04924 saæsargavatÅ buddhi÷ syÃt / yathà daï¬i«u / na hi tatra eka-daï¬a- 04925 yoge apy anyatra sa eva ayam iti bhavati / kiæ tarhi / tad iha iti / 04926 na ca evaæ pratyabhij¤Ãnam / kiæ tarhi / tad eva idam iti / tan na 04927 tad ekaæ anekatra paÓyato api bheda-saæsarga-vad yuktam / vibhrama- 05001 balÃt tu tathà j¤Ãne na virodha÷ / nimitta-abhÃvÃd vibhramo 05002 ayukta iti cet / ta eva bhÃvas tad-eka-artha-kÃriïo anubhava- dvÃreïa 05003 prak­tyà vibhrama-phalÃyà vikalpa-vÃsanÃyà hetutvÃn nimittam / 05004 marÅcika-Ãdi«v api hi jala-Ãdi-bhrÃntes tÃv eka-abhinna -ÃkÃra-parÃmarÓa- 05005 pratyaya-nimitta-anubhava-jananau bhÃvau kÃraïaæ bhinnÃv 05006 api / na hi tatra anyad eva kiæcit sÃmÃnyam asti yat tathà 05007 pratÅyeta / sattve và sad-artha-grÃhiïÅ buddhir bhrÃntir na syÃt / 05008 abhÆta-ÃkÃra-samÃropÃd bhrÃntir iti cet / na tarhi sà tat-sÃmÃnya- 05009 grÃhiïÅ / yam eva khalv ÃkÃram iyam Ãropayati sa eva asyà 05010 vi«aya iti / avi«ayÅk­tasya aÓakya-samÃropÃt / ÃkÃra-antara-vat / sa 05011 ca tatra na asti ity asÃmÃnyaæ / sati sÃmÃnya-grahaïe tad-Ãropo 05012 na anyathà atiprasaÇgÃd iti cet / saty eka-kÃrya-kÃri-grahaïa iti 05013 kiæ na i«yate / avaÓyaæ ca icchatà api sÃmÃnyaæ vyaktÅnÃm eka- 05014 kÃrya-janana-Óaktir e«Âavyà / tatas ta eva anyebhyo bhidyamÃnÃs 05015 tÃd­Óaæ pratyayaæ janayanti iti kim atra sÃmÃnyena / yathÃbhÃvam 05016 eva asaæs­«Âa-bhedaæ kiæ na pratyeti iti cet / aÓaktir e«Ã 05017 vikalpÃnÃm avidyÃ-prabhavÃd / na vai bÃhya-apek«Ã eva bhrÃntayo 05018 bhavanti / kiæ tu viplavÃd ÃntarÃd api keÓa-Ãdi-vibhrama-vat / avidyÃ- 05019 udbhavÃd viplavatve cak«urvij¤Ãna-Ãdi«v api prasaÇga÷ / na / 05020 tasyà vikalpa-lak«aïatvÃt / vikalpa eva hy avidyà / sà svabhÃvena 05101 eva viparyasyati / na evam indriya-j¤ÃnÃni vikalpakÃni / na 05102 và te«v apy e«a do«o advayÃnÃæ dvaya-nirbhÃsÃd iti vak«yÃma÷ / 05103 sarve«Ãæ viplave api pramÃïa-tad-ÃbhÃsa-vyavasthà à ÃÓrayaparÃv­tter 05104 arthakriyÃ-yogya-abhimata-saævÃdanÃt / mithyÃtve api 05105 praÓama-anukÆlatvÃn mÃt­-saæj¤Ã-Ãdi-vat / marÅcikÃyÃæ jala-j¤Ãnasya anyasya 05106 ca bhinna-bhÃva-utpatter vibhramasya ca aviÓe«e apy abhimata- 05107 arthakriyÃ-yogya-ayogya-utpatter artha-saævÃdà itarau / ayogyÃt / 05108 katham utpattir iti cet / vikalpÃnÃm artha-pratibandha-niyama-abhÃvÃt / 05109 na hi vikalpà yathÃrtham eva jÃyante / sati marÅcika-adarÓane 05110 jala-bhrÃntir iti tad-udbhavà ity ucyate na tu yathÃ-svabhÃvam 05111 ajala-vivekina-arthena svabhÃva-anukÃra-pratyarpaïena jananÃt / 05112 sà tu viÓe«a-lak«aïa-apÃÂavÃt pratyaya-apek«iïà sva-vÃsanÃ- 05113 prabodhena janyate / tasmÃd bhinna-bhÃva-janmano / vikalpa-vibhramÃt 05114 tad eva idam iti pratyabhij¤Ãnaæ na vyatiriktasya sÃmÃnyasya 05115 darÓanÃt na avyatiriktasya vyakti-vad ananvayÃt / api 05116 ca / 05117 parasya api na sà buddhi÷ sÃmÃnyÃd eva kevalÃt //99// 05118 na hi paro api enÃæ buddhiæ kevala-sÃmÃnya-bhÃvinÅæ vaktum 05119 arhati / 05120 nityaæ tan-mÃtra-vij¤Ãne vyakty-aj¤Ãna-prasaÇgata÷ / 05121 yadi hi nityam anayà buddhyà sÃmÃnyam eva g­hyeta apratÅtà 05122 eva vyakti÷ syÃd anena j¤Ãnena / 05123 tadà kadÃcit sambaddhasya ag­hÅtasya tadvata÷ //100// 05124 tadvattà aniÓcayo na syÃd vyavahÃras tata÷ katham / 05125 yadà sÃmÃnya-grÃhiïo vij¤Ãnasya na bheda Ãlambana-bhÃvena upayujyate 05201 tadà na tau kadÃcid api Óli«Âau g­hÅtÃv iti idam asya 05202 sÃmÃnyam ayaæ và tadvÃn iti na syÃt / tathà ca tat-pratipattyà 05203 tadvati pratipattir na syÃd artha-antara-vat / 05204 eka-vastu-sahÃyÃÓ ced vyaktayo j¤Ãna-kÃraïam //101// 05205 syÃd etad bhavanti vyaktayas tasya Ãlambana-bhÃvena kÃraïaæ na 05206 tu kevalÃ÷ / yadà punar ÃsÃm ekaæ sahakÃry asti tadà tat-sahità 05207 g­hyanta iti / 05208 tad ekaæ vastu kiæ tÃsÃæ nÃnÃtvaæ samapohati / 05209 nÃnÃtvÃc ca eka-vij¤Ãna-hetutà tÃsu na i«yate //102// 05210 kiæ vai te«Ãæ bhedÃnÃæ tena ekena nÃnÃtvaæ nirÃkriyate / 05211 nÃnÃtvaæ hi te«v eka-vij¤Ãna-akÃraïatve kÃraïam ucyate / 05212 anekam api yady ekam apek«ya-abhinna-buddhi-k­t / 05213 na brÆmo anekam ekaæ pratyayaæ na janayati bhedÃd iti / 05214 na bhedo janana-virodhÅ / kiæ tarhi / kaivalyam / tena ekena 05215 sahità janayanty eva / evaæ tarhi / 05216 tÃbhir vinà api pratyekaæ kriyamÃïÃæ dhiyaæ prati //103// 05217 tena ekena api sÃmarthyaæ tÃsÃæ na ity agraho dhiyà / 05218 katham idÃnÅæ vyaktÅnÃæ tatra j¤Ãne sÃmarthya-gati÷ / pratyekaæ 05219 tÃsÃm abhÃve api tad-bhÃvÃt / asati sÃmÃnye abhÃvÃd itarathà 05220 ca bhÃvÃt / na e«a do«a÷ / yathà nÅla-Ãdi«v eka-apÃye api cak«urvij¤Ãnaæ 05221 bhavati iti / na samÆhe api te«Ãm asÃmarthyam / 05222 tathà iha api pratyekam eka-apÃye api bhavati iti na sarvadà sÃmarthyaæ / 05223 vi«ama upanyÃsa÷ / tathà hi / 05301 nÅla-Ãder netra-vij¤Ãne p­thak sÃmarthya-darÓanÃt //104// 05302 Óakti-siddhi÷ samÆhe api na evaæ vyakte÷ kathaæcana / 05303 nÅla-ÃdÅnÃæ hi cak«urvij¤Ãne pratyekam api sÃmarthyaæ d­«Âam 05304 iti samÆhe api Óaktir aviruddhà / tathà na kadÃcid vyaktaya÷ 05305 sÃmÃnya-nirapek«Ã anvayi vij¤Ãnaæ janayanti / tasmÃd asamarthà 05306 eva vyaktayas tatra iti na tena g­hyeran / 05307 tÃsÃm anyatama-apek«aæ tac cec Óaktaæ na kevalam //105// 05308 atha api syÃt na vema-rahita÷ kuvinda÷ paÂaæ karoti praty ekam / 05309 vema-abhÃve api kuvinda÷ karoti iti na tata eva paÂa-utpatti÷ / tathà 05310 na kevalam ekaika-vyakty-apÃye vij¤Ãna-utpattÃv api sÃmÃnyaæ 05311 tad-hetu÷ / kiæ tarhi / vyaktÅnÃm ekÃæ kÃæcid apek«ya vij¤Ãnam 05312 utpÃdayati / evaæ sati / 05313 tad ekam upakuryus tÃ÷ kathaæ ekÃæ dhiyaæ ca na / 05314 bhinnÃnÃæ hy arthÃnÃm eka-artha-upakriyà virodhinÅ iti sarvo ayam 05315 Ãrambha÷ / tÃÓ ced vyaktayo bhinnà apy ekaæ sÃmÃnyam upakurvanti 05316 ka÷ punar ÃsÃæ vij¤Ãnena aparÃdha÷ k­to yat tan na upakurvanti / 05317 kim antarga¬unà sÃmÃnyena / yathà asambhinnÃnÃm 05318 apy eka-sÃmÃnya-upakaraïa-Óakti÷ evaæ tad eva ekaæ vij¤Ãnaæ kurvantu / 05319 kiæ ca / 05320 kÃryaÓ ca tÃsÃæ prÃpto asau jananaæ yad upakriyà //106// 05321 na hy anatiÓayam ÃtmÃnam asya pÆrvavad bibhrata÷ kaÓcid 05322 upakÃrako nÃma / atiprasaÇgÃt / artha-antara-janane api tasya 05323 kiæ tena / tasya tad-ÃÓrayatve anupakÃriïa÷ ko ayam ÃÓrayÃÓrayibhÃva÷ / 05324 atiprasaÇgo và / upakÃre api tatra eva tat-pratibandha 05325 iti kim anyas tat-karaïÃt tad-upakÃrÅ / tad-apek«asya ÃÓrayasya 05326 tad-upayoge anupakÃryatve kà iyam apek«Ã nÃma / tadutpatti-dharmà 05327 dharmà bhÃva÷ svabhÃvapratibandhÃd apek«ate nÃma anÃdheyÃtiÓaya- 05401 Ãtmà parair apek«ate ca iti vyÃhatam etat / tasmÃd ya÷ 05402 kaÓcit kasyacit kvacit pratibandha÷ sa sarvo janyatÃyÃm eva antarbhavati / 05403 parabhÃva-utpÃdane tad-anupakÃrÃt / akiæcitkarasya 05404 ca anupakÃrÃt / tasmÃd vyakty-upak­tasya sÃmÃnyasya vij¤Ãna-janane 05405 janane vyaktam asya tat-kÃryatÃ-anuyujyate / kevalasya sÃmarthye 05406 api vyaktÅnÃæ kvacid apy atra sÃmarthya-asiddhe÷ agrÃhyatvaæ / 05407 samarthà vyaktayo vij¤Ãne pratibhÃsanÃd iti cet / 05408 katham asiddha-upakÃrÃïÃæ pratibhÃsa iti sa eva sÃmÃnya-abhyupagame 05409 cintyate / yasmÃn na anupakÃrako vi«ayo atiprasaÇgÃt / 05410 na avi«ayasya vij¤Ãne pratibhÃsa÷ / anupakÃrakasya avi«ayatve 05411 atÅta-anÃgata-ÃdÅnÃm avi«ayatvam asatÃm upakÃra-asÃmarthyÃd 05412 iti cet / bhavantu nÃma tad-vi«ayÃïi nirvi«ayÃïi / nirvi«ayatve 05413 api tad-anukÃrÅ pratibhÃsas tad-rÆpa-anubhava-Ãhita-vÃsanÃ-utpatter 05414 ÃtmabhÆta eva vij¤Ãnasya / bhÃva-abhÃva-anuvidhÃnÃc ca sÃmarthyaæ 05415 na pratibhÃsanÃt / apratibhÃsino api vyakti-vyatirekeïa sÃmÃnyasya 05416 bhÃvÃt / pratibhÃsinÃm api keÓa-Ãdi-viplavÃnÃm abhÃvÃt / 05417 abhinna-pratibhÃsà dhÅr na bhinne«v iti cen matam / 05418 na brÆmo anekam eka-kÃrya-k­n na bhavati iti / kiæ tarhi / na 05419 bhinne«v arthe«v arpita-tad-ÃkÃrà buddhir abhinna-pratibhÃsinÅ 05420 syÃt / na vai sÃmÃnya-grÃhiïÅ«u svalak«aïa-pratibhÃsa÷ tad-abhÃve 05421 api tÃsÃæ bhÃvÃt ÃkÃra-antareïa ca sva-j¤Ãne pratibhÃsanÃt 05501 aneka-ÃkÃra-ayogÃd ekasya atiprasaÇgÃc ca / tasmÃn na iyaæ bhinna-artha- 05502 grÃhiïy abhinnà pratibhÃti tad-udbhavà / atat-pratibhÃsiny 05503 apy adhyavasÃya-vibhramÃd vyavahÃrayati lokam / sa tu 05504 tasyÃæ pratibhÃsamÃna ÃkÃro na arthe«v asti / anyatra bhedÃd abhedina÷ / 05505 sa ca arÆpa÷ / tam eva e«Ã g­hïatÅ tathà viplavata ity 05506 uktaæ prÃk / api ca / vastu-sÃmÃnya-vÃdino api hi bhinnà eva vyaktaya÷ / 05507 kathaæ tÃsv abhinna-ÃkÃrà buddhir iti tulyaæ codyam / 05508 na tulyaæ tatra abhinnasya sÃmÃnyasya sadbhÃvÃt / nanu tatra 05509 tasya ÃbhÃsa÷ sato api na lak«yate / sà hi varïa-saæsthÃna-pratibhÃsavatÅ 05510 vibhÃvyate / na ca Åd­Óaæ sÃmÃnyam / na ca tato vyatirikta÷ 05511 kaÓcid abhinna ÃkÃro asti / Ãk­ti-sÃmÃnya-vÃdino api viÓe«a-vat 05512 tasya avyatirekÃd artha-antare av­ttir iti bhedÃn na abhinna-pratibhÃso 05513 yujyate / athavà astu 05514 pratibhÃso dhiyaæ bhinna÷ samÃnà iti tad-grahÃt //107// 05515 na eva tÃsv abhinna÷ pratibhÃso asti samÃnà iti grahÃt / na hy 05516 ekasmin pratibhÃse samÃnà iti yuktaæ / kiæ tarhi / tad eva iti / 05517 dvayasya grahaïÃd ado«a iti cet / tathà api tad iha iti syÃt / na samÃna 05518 iti / tad eva tÃsÃæ sÃmyam iti cet / katham anyonyasya 05519 sÃmyam / tat-sambandhÃd iti cet / na / pratibaddhasya sambandha- 05520 ayogÃt / atiprasaÇgÃc ca / 05521 kathaæ tà bhinna-dhÅ-grÃhyÃ÷ samÃÓ ced / 05601 nanu samÃnà iti grahaïÃd eva Ãsv abhinna-pratibhÃsa÷ / na vai 05602 tad-darÓane bhinna-abhinnayo÷ pratibhÃsanÃt samÃnà iti pratÅti÷ / 05603 kiæ tarhi / 05604 eka-kÃryatà / 05605 sÃd­Óyaæ / 05606 na hi vayam artha-j¤Ãne dvÃv ÃkÃrau paÓyÃma÷ / apaÓyantaÓ ca 05607 katham artha-dvaya-kalpanena ÃtmÃnam eva vipralabhÃmahe / eka- 05608 kÃryÃs tu vyaktaya÷ kalpanÃ-vi«ayatÃm upayÃntyas tathà anayà 05609 vibhramÃn miÓrÅkriyanta ity anavadyam etat / 05610 nanu dhÅ÷ kÃryaæ tÃsÃæ sà ca vibhidyate //108// 05611 pratibhÃvaæ / tadvat tat-pratibhÃsino vij¤Ãnasya api bhedÃt / katham 05612 eka-kÃryÃ÷ / tad hi tÃsÃæ kÃryaæ tac ca bhidyate / yad 05613 apy udaka-Ãharaïa-Ãdikam ekaæ ghaÂa-Ãdi-kÃryaæ tad api pratidravyaæ 05614 bhedÃd bhidyata eva iti na ekaæ bhedÃnÃæ kÃryam asti / 05615 na e«a do«a÷ / yasmÃt / 05616 eka-pratyavamarÓasya hetutvÃd dhÅr abhedinÅ / 05617 eka-dhÅ-hetu-bhÃvena vyaktÅnÃm apy abhinnatà //109// 05618 niveditam etad yathà na bhÃvÃnÃæ svabhÃva-saæsargo asti iti / 05619 tatra saæs­«Âa-ÃkÃrà buddhir bhrÃntir eva / tÃæ tu bhedina÷ 05620 padÃrthÃ÷ krameïa vikalpa-hetavo bhavanto janayanti svabhÃvata 05621 iti ca / sa tv e«Ãm abhinno bheda ity ucyate j¤Ãna-Ãde÷ 05701 kasyacid ekasya karaïÃt atat-kÃri-svabhÃva-viveka÷ / tad api 05702 pratidravyaæ bhidyamÃnam api prak­tyà eka-pratyavamarÓasya abheda- 05703 avaskandino hetur bhavad abhinnaæ khyÃti / tathÃbhÆta-pratyavamarÓa-hetor 05704 abheda-avabhÃsino j¤Ãna-Ãder arthasya hetutvÃd 05705 vyaktayo api saæs­«Âa-ÃkÃraæ svabhÃva-bheda-paramÃrthaæ svabhÃvata 05706 ekaæ pratyayaæ janayanti ity asak­d uktam etat / tasmÃd 05707 eka-kÃryatà eva bhÃvÃnÃm abheda÷ / 05708 sà ca atat-kÃrya-viÓle«as / 05709 eva 05710 tad-anyasya anuvartina÷ / 05711 vastuna÷ 05712 ad­«Âe÷ prati«edhÃc ca / 05713 na hi d­Óyaæ vibhÃgena apratibhÃsamÃnam asti ity uktam etat 05714 sati và kvacid anÃÓritaæ kathaæ j¤Ãna-hetur iti / prati«edhasya 05715 ca vidhÃnÃt tat-kalpanà ayuktà iti / tasmÃt 05716 saæketas / 05717 api 05718 tad-vid-arthika÷ //110// 05719 eva yukta÷ / yo ayam anyonyaæ viveko bhÃvÃnÃæ tat-pratÅtaya 05720 eva saæketo api kriyamÃïa÷ Óobheta atat-kÃri-vivekena prav­tty-arthatayà / 05721 yadi hi na tat-pratÅty-artha÷ saæketas tasya vyavahÃra- 05722 kÃle apy asaæsparÓÃn na anya-parihÃreïa pravarteta / na hi sa 05723 te«Ãæ tebhyo viveka÷ Óabdena codita iti / sà ca Óruti÷ / 05801 akÃrya-k­ti-tat-kÃri-tulya-rÆpa-avabhÃsinÅm / 05802 dhiyaæ vastu-p­thagbhÃva-mÃtra-bÅjÃm anarthikÃm //111// 05803 janayanty apy atat-kÃri-parihÃra-aÇga-bhÃvata÷ / 05804 vastu-bheda-ÃÓrayÃc ca arthe na visaævÃdikà matà //112// 05805 tato anyÃpoha-vi«ayà tat-kart­-ÃÓrita-bhÃvata÷ / 05806 eka-svabhÃva-rahite«v arthe«u tam adhyÃropya-utpadyamÃnÃæ mithyÃ- 05807 pratibhÃsitvÃd akÃrya-kÃriïam api tat-kÃrya-kÃriïam iva adhyavasyantÅæ 05808 vastu-p­thagbhÃva-mÃtra-bÅjÃæ samÃna-adhyavasÃyÃæ 05809 mithyÃ-buddhiæ Órutir janayanty api tad-anya-parihÃra-aÇga-abhÃvÃt 05810 paramÃrthatas tad-vyatireki«u padÃrthe«u na visaævÃdikà ity ucyate / 05811 tathà hi sa te«u vyatireko bhÆta÷ / sarvathà avyatikramaïÅyatvÃt / 05812 na eko vyatirikto avyatirikto và sarvathà ayogÃt / tasya 05813 samÃveÓane vastuni dÆra-uts­«Âam eva vastu syÃc Óabda-j¤ÃnÃbhyÃm / 05814 tad-vi«aya-abhimatasya tasya abhÃvÃt / anyasya ca vastu- 05815 dharmasya kasyacid asaæsparÓÃt / tata eva ca sà Órutir anyÃpoha- 05816 vi«ayayà ity ucyate / anyavyÃv­tte«v arthe«u vyÃv­tti-bhedam 05817 upÃdÃya aviÓe«eïa niveÓanÃt / vyavahÃre apy anya-parihÃreïa 05818 pravartanÃt / 05819 av­k«a-vyatirekeïa v­k«a-artha-grahaïe dvayam //113// 05820 anyonya-ÃÓrayam ity eka-graha-abhÃve dvaya-agraha÷ / 05821 saæketa-asambhavas tasmÃd iti kecit pracak«ate //114// 05822 yady av­k«ebhyo bhedo v­k«as tasya av­k«a-grahaïam antareïa 05823 tathà grahÅtum aÓakyatvÃt avij¤Ãta-v­k«eïa av­k«asya api tad-vyavaccheda- 05824 rÆpasya aparij¤ÃnÃt buddhÃv anÃrƬhe arthe na saæketa÷ 05825 Óakyata ity eke / 05901 te«Ãm av­k«Ã÷ saækete vyavacchinnà na và / 05902 ya evam ekaæ vastu-sÃmÃnyam abhyupagamya itaretara-ÃÓrayam 05903 anya-vyavacchedena saækete codayanti / te«Ãæ tatra api saæketa- 05904 karaïe av­k«Ã vyavacchinnà na và 05905 yadi / 05906 vyavacchinnÃ÷ kathaæ j¤ÃtÃ÷ prÃg v­k«a-grahaïÃd ­te //115// 05907 na hi tadà pratipattà v­k«aæ vetti na av­k«aæ taj-j¤ÃnÃya eva 05908 tad-arthitayà upagamÃt / so ajÃnÃna÷ katham av­k«a-vyavacchedaæ 05909 pratipadyeta saækete / apratipattau ca aparih­ta-tad-anya- 05910 niveÓina÷ ÓabdÃd 05911 anirÃkaraïe te«Ãæ saækete vyavahÃriïÃm / 05912 na syÃt tat-parihÃreïa prav­ttir v­k«a-bheda-vat //116// 05913 na hi saækete para-avyavacchedena niveÓitÃc ÓabdÃd vyavahÃre 05914 tat-parihÃreïa prav­ttir yuktà / ÓiæÓapÃ-Ãdi-bheda-vat / atha api syÃt / 05915 avidhÃya ni«idhya-anyat pradarÓya ekaæ pura÷ sthitam / 05916 v­k«o ayam iti saæketa÷ kriyate tat prapadyate //117// 05917 vyavahÃre api tena ayam ado«a iti cet / 05918 na vai vastu-sat sÃmÃnya-vÃdinà kasyacid vyavacchedena kiæcid 05919 vidhÅyate / kiæ tarhi / ekam agrato vyavasthitaæ vastu sandarÓya 05920 v­k«o ayam iti saæketa÷ kriyate / saæketa-kÃle tathÃ-d­«Âam 05921 eva ayam arthaæ tat-sambandhinaæ và vyavahÃre api pratipadyata 06001 iti na samÃna÷ prasaÇga÷ / na samÃna÷ / yasmÃt tatra api / 06002 taru÷ / 06003 ayam apy ayam eva iti prasaÇgo na nivartate //118// 06004 ekaæ pradarÓya ayaæ v­k«a ity api bruvÃïo ayam apy ayam eva ity 06005 ubhayÅæ gatiæ na ativartate / tayoÓ ca sa eva do«a÷ / na do«a÷ 06006 d­«Âa-viparÅtasya suj¤ÃnatvÃt / ekaæ hi kiæcit paÓyato anyatra 06007 tad-ÃkÃra-vivekinÅæ buddhim anubhavatas tato anyad iti yathÃ-anubhavaæ 06008 tad-vivecano vaidharmya-niÓcaya utpadyate / sa hy 06009 ayam eva v­k«a iti pradarÓya vyutpÃdita÷ / yatra eva taæ na 06010 paÓyati tam eva av­k«aæ svayam eva pratipadyate / na idaæ vyavaccheda- 06011 vÃdina÷ sambhavati / ekatra d­«Âasya rÆpasya kvacid 06012 ananvayÃd darÓanena pratipattau vyakty-antare api na syÃt tathà 06013 pratÅti÷ / evaæ tarhi tatra api tulyam etat / yasmÃt / 06014 eka-pratyavamarÓa-Ãkhye j¤Ãna ekatra hi sthita÷ / 06015 prapattà tad-atad-hetÆn arthÃn vibhajate svayam //119// 06016 niveditam etat prÃg yathà ete bhÃvÃ÷ prak­ti-bhedino api j¤Ãna-Ãdikam 06017 ekaæ kÃryaæ kecit kurvanti na anya iti / tÃn ayaæ tatra svayam 06018 eva tad-hetÆn atad-hetÆæÓ ca vibhajya pratyeti / tasya / 06019 tad-buddhi-vartino bhÃvÃn bhÃto hetutayà dhiya÷ / 06020 ahetu-rÆpa-vikalÃn eka-rÆpÃn iva svayam //120// 06021 bhedena pratipadyeta ity uktir bhede niyujyate / 06022 taæ tasyÃ÷ pratiyatÅ dhÅr bhrÃntyà ekaæ vastv iva Åk«yate //121// 06023 te«Ãæ prak­tyà eva pratyaya-vaÓÃt tathÃbhÆta-vikalpa-kÃraïÃnÃm 06024 anvayÃt tad-dra«Âur buddhau viparivartamÃnÃn taj-j¤Ãna- 06025 hetutayà tad-anyavyÃv­ttyà ca atathÃbhÆtÃn api tathÃ-adhyavasitÃn 06026 avibhakta-bÃhya-adhyÃtmika-bhedÃn pratipattà pratipattim anus­tya 06027 ete v­k«Ã iti sva-para-vikalpe«v eka-pratibhÃsÃn ÃdarÓya vikalpa- 06028 vij¤Ãne vyavasthitas tad-vij¤Ãna-hetÆn bhedena pratipadyeta 06101 ity uktim atad-hetubhyo bhede niyuÇkte / taæ tasyÃ÷ pratipadyamÃnà 06102 buddhir vikalpikà bhrÃnti-vaÓÃd eva eka-vastu-grahiïÅ iva 06103 pratibhÃti / na punar ekaæ vastu tatra d­Óyam asti yasya darÓana- 06104 adarÓanÃbhyÃæ bhinna-darÓane apy e«a v­k«a-av­k«a-vibhÃgaæ 06105 kurvÅta / tasya ÓÃkhÃ-Ãdi-pratibhÃsa-vibhÃgena daï¬a-vad daï¬iny 06106 agrahaïÃt / ag­hÅtasya ca apara-pravibhÃgena anupalak«aïÃt / Ãk­ter 06107 apy ekatra d­«ÂÃyà anyatra dra«Âum aÓakyatvÃt / tad-atadvator 06108 v­k«a-av­k«atve vyaktir eka eva v­k«a÷ syÃt / bhavatu nÃma ghaÂa-Ãdi- 06109 Óabde«v artha-antara-vyavaccheda÷ / atha j¤eya-Ãdi-pade«u katham / 06110 na hy aj¤eyaæ kiæcid asti yato bheda÷ syÃt / tato bhedena 06111 vi«ayÅkaraïa eva tasya j¤eyatvÃt / na e«a do«a÷ / yasmÃt / 06112 kvacin niveÓanÃya arthe vinivartya kutaÓcana / 06113 buddhe÷ prayujyate Óabdas tad-arthasya avadhÃraïÃt //122// 06114 vyartho anyathà prayoga÷ syÃt taj j¤eya-Ãdi-pade«v api / 06115 vyavahÃra-upanÅte«u vyavacchedyo asti kaÓcana //123// 06116 Óabdaæ hi prayu¤jÃna÷ sarvo anvaya-vyatirekau na ativartate / 06117 tasya prav­tti-niv­tty-arthatvÃt / yadi hy ayaæ na kasyacit kutaÓcin 06118 nivartayet pravartayed và buddhiæ yathÃbhÆta-anuj¤ÃnÃt 06119 sarva-vyavahÃre«u na kiæcid vyÃharet / vyÃhÃrasya avadhÃraïa- 06120 nÃntarÅyakatvÃt / yathà ghaÂena udakam Ãnayeti / yadi ghaÂena a¤jalinà 06121 và udaka-Ãnayanaæ yathÃkathaæcid abhimataæ syÃt udakam 06122 Ãnayety eva vaktavyaæ syÃt / na ghaÂena iti / tathà paæÓunà 06123 và anena và yena kenacid ÃnÅtena artha Ãnayety eva syÃd anÃk«ipta- 06124 karaïa-karmakam / evam Ãnayanam anyad và yat kiæcid 06125 anu«ÂhÃnaæ và abhimataæ tadà Ãnayety api na 06126 brÆyÃt / vyarthatvÃd vacanasya / tathà vyavahÃra-upanÅtÃnÃæ j¤eya-Ãdi- 06201 padÃnÃm api kenacid vyavacchedyena bhavitavyam / ananya-ÃÓaÇkÃyÃæ 06202 prayoga-ayogÃt tatra hi yad eva mƬha-mater ÃÓaÇkÃ-sthÃnaæ 06203 tad eva nivartyam / anÃÓaÇkamÃno và kiæ parasmÃd 06204 upadeÓam apek«ate / aÓrot­-saæskÃraæ ca bruvÃïa÷ kathaæ 06205 na unmatta÷ / tat-saæskÃrÃya eva ÓabdÃnÃæ k­ta-saæketatvÃt / avyavahÃra- 06206 upanÅtaÓ ca na eva kaÓcit j¤eya-Ãdi-Óabdo asti / vÃkya-gatasya 06207 padasya artha-cintanÃt / kva punar ete ÓabdÃ÷ prayujyanta iti 06208 prayoga-vi«aya-cintÃyÃm anyÃpoha ucyate / anirdi«Âa-prayogaæ tu 06209 j¤eya-Óabdasya ko artha iti praÓne na kaÓcid artha÷ / tata÷ kvacid 06210 apratipatte÷ / tathà ghaÂa-Ãdi-ÓabdÃnÃm api / yà api kvacit prakaraïe 06211 kevala-Óabda-ÓravaïÃt pratipattir d­«Âa-prayoga-anusÃreïa sÃkÃÇk«atvÃt 06212 sà aparisamÃpta-tad-viplava eva ghaÂa-Ãdi-Óabde«u / 06213 tÃd­Óo j¤eya-Ãdi-Óabde«v api yathÃ-darÓanam asty eva / tasmÃt 06214 sarva eva Óabda-prayoga÷ kutaÓcid buddhiæ nivartya kvacin niveÓana- 06215 artha÷ / tat-sÃphalyÃt / 06216 niveÓanaæ ca yo yasmÃd bhidyate vinivartya tam / 06217 tad-bhede bhidyamÃnÃnÃæ samÃna-ÃkÃra-bhÃsini //124// 06218 sa ca ayam anyavyÃv­ttyà gamyate tasya vastuna÷ / 06219 kaÓcid bhÃga iti prokto rÆpaæ na asya api kiæcana //125// 06220 tad-gatÃv eva Óabdebhyo gamyate anya-nivartanam / 06221 na tatra gamyate kaÓcid viÓi«Âa÷ kenacit para÷ //126// 06222 na ca api Óabdo dvaya-k­d anyonya-abhÃva ity asan / 06223 arÆpo rÆpavattvena darÓanaæ buddhi-viplava÷ //127// 06224 niveÓyamÃno apy e«a Óabdo yasmÃd bhidyate taæ vinivartya 06225 bhidyamÃnÃnÃæ bhede samÃna-rÆpa-pratibhÃsiny Ãk«ipta-tad-anyavyÃv­ttir 06226 niveÓyata iti / sa eva ayam artha-antara-vyÃv­ttyà 06227 tasya vastuna÷ kaÓcid bhÃgo gamyate Óabdo artha-antara-niv­tti- 06301 viÓi«ÂÃn eva bhÃvÃn Ãha ity Ãdinà nirdi«Âa÷ / sa hi taæ bhedaæ 06302 kathayann artha-antara-vyavacchedam Ãk«ipan eva vartate / 06303 eka-gata-bheda-codanÃyÃs tad-anyavyÃv­tty-Ãk«epa-nÃntarÅyakatvÃt / 06304 sa eva bhedas tad-vyÃv­ttyà gato bhÃgas tad-gates tad-upÃdhitvÃt 06305 tad-viÓi«Âo gata ity ucyate / na punar artha-antara-niv­ttir viÓe«aïa- 06306 bhÆtà ke«Ãæcid arthÃnÃæ yayà viÓi«ÂÃ÷ ÓabdaiÓ codyante / daï¬i-vat / 06307 dvayor hi bhidyamÃnayor bhedasya ubhaya-gatatvÃd 06308 eka-bheda-abhidhÃne api nÃntarÅyakas tad-anya-Ãk«epo bhavati iti tayor 06309 na viÓe«aïaviÓe«yabhÃva÷ / eka-bheda-abhidhÃne apy anyavyÃv­tti- 06310 gater anvaya-vyatireka-codanayà vyavahÃra-aÇgatÃæ ÓabdÃnÃæ 06311 darÓayaæs tad-vyÃv­ttyà gamyate tad-viÓi«Âo và ity Ãha / ata 06312 eva ca Óabdasya na dvau vyÃpÃrau tad-anyavyÃvartanaæ svÃrtha- 06313 abhidhÃnaæ ca / svÃrtha-abhidhÃnÃd eva tad-anyavyÃv­tti-gate÷ / 06314 svÃrthasya bheda-rÆpatvÃt / na hy anvayo avyatireko ananvayo 06315 và vyatireka÷ / eka-anvayasya parihÃrya-abhÃve ni«phala-codanatvÃt 06316 tathà eka-parihÃrasya kvacit sthity-abhÃve / sa ca ayaæ bhedo arÆpa÷ / 06317 rÆpavattvena tv asya darÓanaæ kevalaæ buddhi-viplava 06318 eva / 06401 tena eva aparamÃrtho asÃv anyathà na hi vastuna÷ / 06402 vyÃv­ttir vastu bhavati bhedo asya asmÃd iti ÅraïÃt //128// 06403 rÆpaæ hi paramÃrtha÷ / bhedaÓ ced rÆpaæ syÃt / tad-rÆpaæ và 06404 syÃd atad-rÆpaæ và / tÃdrÆpye tad eva iti na anyas tato bhidyeta / 06405 na hi tasya rÆpam anyasya syÃt / na tad eva bhedasya rÆpaæ / 06406 rÆpaæ ca anyad eva syÃt / tataÓ ca bhÃvas tasmÃd vyÃvarteta / 06407 tato asmÃt tasya bheda iti na syÃt / yat khalu yad-bhedÃd vyÃvartate 06408 tad eva tad bhavati iti so asya bheda iti ca na syÃt / na 06409 hy anyonyasya bhedo bhavati / sambandha-abhÃvÃt / sati và sa 06410 kÃryakÃraïabhÃva iti rÆpaæ taj-janitaæ bheda ity aviÓe«Ãt / 06411 sarva-kÃryÃïi sva-kÃraïÃnÃæ vyÃv­ttaya÷ syu÷ / rÆpa-antaratve 06412 ca bhedasya tato apy asya bheda iti bheda-upÃdhitvÃt dravya-antara-van 06413 na bheda÷ syÃt / na hi bheda-upÃdhir eva bhedo ayam ata 06414 iti viÓe«a-nirdeÓÃt / tataÓ ca upÃdhy-abhÃve bhedasya eva abhÃva÷ syÃt / 06415 tasmÃn na vyatirikta÷ / tad-anya-gaty-abhÃvÃc ca vastuno na paramÃrtha÷ / 06416 kathaæ tarhy abhinnasya vastuna÷ Óabdena codane 06417 tasya eva anyato api bhedÃd anaæÓaya-eka-bheda-codane sarva-bheda- 06418 gates tatra Óabda-pramÃïa-antarÃïi vyarthÃni na syu÷ / yasmÃt / 06419 eka-artha-Óle«a-viccheda eko vyÃpriyate dhvani÷ / 06420 liÇgaæ và tatra vicchinnaæ vÃcyaæ vastu na kiæcana //129// 06421 yasya abhidhÃnato vastu-sÃmarthyÃd akhile gati÷ / 06422 bhaven nÃnÃ-phala÷ Óabda eka-ÃdhÃro bhavaty ata÷ //130// 06423 uktaæ prÃg yathà saæs­«Âa-bÃhya-adhyÃtmika-bhedà buddhi÷ svam 06424 eva ÃbhÃsaæ vyavahÃra-vi«ayam arthakriyÃ-yogyam adhyavasÃya 06425 Óabda-artham upanayati iti / tatra eva ca te ÓabdÃs tais tair bhrÃnti- 06426 kÃraïai÷ saæs­«Âa-rÆpa iva ÃbhÃti yathÃ-saæketaæ vicchedÃya vyÃpriyante/ 06427 na ca eka-sÃdhyaæ vyavacchedam anya÷ karoti / saæketa- 06501 pratiniyamÃt na ca vicchinnaæ kiæcid vastv Ãk«ipyate 06502 yasya abhidhÃnÃd vastu-balena akhile gati÷ syÃt / ÓabdÃnÃæ buddhi- 06503 viplava-vi«ayatvÃt / tatra ca avastuni vastu-sÃmarthya-abhÃvÃt / tathÃbhÆta- 06504 artha-darÓana-dvÃreïa ayaæ nÃnÃ-eka-dharma-bheda-abheda-pratibhÃsa- 06505 viplava-anusÃrÅ vyavahÃra iti tasya tat-pratibandhe sati 06506 tad-avyabhicÃra÷ / tato vitathÃd apy ante tathÃbhÆta eva vastuni 06507 j¤Ãna-saævÃdÃt / na punar bhinna-ÃkÃra-grÃhiïÃæ j¤Ãna-ÓabdÃnÃæ 06508 eka-vastu-vi«ayatvÃt nÃnÃ-phala÷ Óabda eka-ÃdhÃro vyÃghÃtÃt / yathà varïite 06509 tu buddhi-pratibhÃsa-ÃÓraye na do«a iti / 06510 vicchedaæ sÆcayan ekam apratik«ipya vartate / 06511 yadà anyaæ tena sa vyÃpta ekatvena ca bhÃsate //131// 06512 sÃmÃnÃdhikaraïyaæ syÃt tadà buddhy-anurodhata÷ / 06513 vastu-dharmasya saæsparÓo viccheda-karaïe dhvane÷ //132// 06514 syÃt satyaæ sa hi tatra iti na eka-vastv-abhidhÃyini / 06515 buddhÃv abhÃsamÃnasya d­Óyasya abhÃva-niÓcayÃt //133// 06516 ity antaraÓlokÃ÷ / 06517 tena anyÃpoha-vi«ayÃ÷ proktÃ÷ sÃmÃnya-gocarÃ÷ / 06518 ÓabdÃÓ ca buddhayaÓ ca eva vastuny e«Ãm asambhavÃt //134// 06519 yadi hi vidhi-rÆpeïa vastv eva Óabdair vikalpair và api vi«ayÅkriyeta 06520 so ayaæ sarva-artha-sarva-ÃkÃra-pratÅti-prasaÇgo asÃmÃnÃdhikaraïya- 06521 ÃdayaÓ ca iti manyamÃna÷ praïetà nyÃya-ÓÃstrasya anyÃpoha- 06522 vi«ayÃv etau prÃha / tathà hi / 06523 ekatvÃd vastu-rÆpasya bhinna-rÆpà mati÷ kuta÷ / 06524 anvaya-vyatirekau và na ekasya eka-artha-gocarau //135// 06525 tad ekam anaæÓaæ vastu kathaæ bhinna-ÃkÃrÃbhir buddhibhir 06526 vi«ayÅkriyate / ÃkÃra-bheda-ÃÓrayatvÃd bhedasya / tasya ca abhedÃt / 06527 tadÃtmano api sÃmÃnyasya tad-ekayogak«ematvÃt / tad ayam 06528 anyonya-artha-parihÃreïa eka-vi«ayayor v­tty-abhÃvÃt sÃmÃnÃdhikaraïya- 06601 Ãdir na ca vastv-Ãtmana ekasya tatra eva v­ttir 06602 av­ttiÓ ca yuktà vyÃghÃtÃt / na ca anyatra avartamÃnaæ sÃmÃnyaæ 06603 syÃt / sÃmÃnyasya v­ttir na viÓe«asya iti cet / na / bheda-abhÃvÃt / tad 06604 hi eka-rÆpaæ sÃmÃnyaæ và bhavet viÓe«o và / na hy asati rÆpa-bhede 06605 ayaæ pravibhÃgo yukta÷ sati và avyatireko na syÃd ity uktam / 06606 tad ayam avibhÃgo anviyÃd và na và / na punar ananvayo anvayÅ 06607 ca / yo api bhinnam eva sÃmÃnyam Ãha / tasya api / 06608 abheda-vyavahÃrÃÓ ca bhede syur anibandhanÃ÷ / 06609 yathÃsvaæ Óabdà bhinnam artham abhidadhÃnÃ÷ katham eka-artha- 06610 buddhy-ÃÓrayÃ÷ syu÷ / artha-antara-abhidhÃyinaÓ ca anÃk«epakÃ÷ 06611 nirÃkÃÇk«atvÃt kathaæ viÓe«aïaviÓe«yabhÃva-ÃÓrayÃ÷ / 06612 sarvatra bhÃvÃd vyÃv­tter na ete do«Ã÷ prasaÇgina÷ //136// 06613 yathà hy ekas tasmÃd bhinnas tathà anyo api iti bhedasya asÃmÃnya- 06614 do«o api na asti / pariÓi«Âa-abhÃvas tu prÃg eva ukta÷ / api ca / 06615 eka-kÃrye«u bhede«u tat-kÃrya-paricodane / 06616 gaurava-aÓakti-vaiphalyÃd bheda-ÃkhyÃyÃ÷ samà Óruti÷ //137// 06617 k­tà v­ddhair atat-kÃrya-vyÃv­tti-vinibandhanà / 06618 na bhÃve sarva-bhÃvÃnÃæ svabhÃvasya vyavasthite÷ //138// 06619 yad rÆpaæ ÓÃbaleyasya bÃhuleyasya na asti tat / 06620 atat-kÃrya-parÃv­ttir dvayor api ca vidyate //139// 06621 artha-abhedena ca vinà Óabda-abhedo na yujyate / 06622 tasmÃt tat-kÃryatà api i«Âà atat-kÃryÃd eva bhinnatà //140// 06623 cak«ur-Ãdau yathà rÆpa-vij¤Ãna-eka-phale kvacit// 06624 aviÓe«eïa tat-kÃrya-codanÃ-sambhave sati //141// 06625 sak­t sarva-pratÅty-arthaæ kaÓcit sÃæketikÅæ Órutim / 06626 kuryÃd ­te api tad-rÆpa-sÃmÃnyÃd vyatirekiïa÷ //142// 06701 yo api manyate katham abhinnam artham antareïa bahu«v ekà 06702 Óruti÷ te«Ãm asÃmyÃt eka-v­tter anyatra pratyaya-ajananÃt 06703 apratyÃsattike ca pratyaya-utpÃde atiprasaÇgÃt te«u ca eka- 06704 Óabda-niveÓana-vaiphalyÃd eka-artha-niyoga-abhÃvÃt bhinna -svabhÃvÃnÃæ 06705 p­thaÇ niyoge ca tathÃ-coditÃnÃæ vibhÃga-aparij¤ÃnÃd 06706 iti / tasya apy ekam asti ity eva lokena Óabdo niveÓanÅya÷ tad 06707 và ekam enÃæ Órutiæ vastu-Óaktyà eva dhvanayati iti / na asty etat / 06708 kiæ tarhi kenacit prayojanena kecic ÓabdÃ÷ kvacin niveÓyante / 06709 tatra yady anekam ekatra upayujyeta tad avaÓyaæ tatra codanÅyaæ / 06710 tasya p­thak p­thak codane atigauravaæ syÃt / na ca asya ananya- 06711 sÃdhÃraïaæ rÆpaæ Óakyaæ codayitum / na apy asya ÃyÃsa asya 06712 kiæcit sÃphalyaæ / kevalam anena tatra yogyÃs te arthÃÓ codanÅyÃ÷ / 06713 ta ekena và Óabdena codyeran bahubhir và iti svÃtantryam 06714 atra vaktu÷ / tad iyam ekà Órutir bahu«u vakt­-abhiprÃya- 06715 vaÓÃt pravartamÃnà na upÃlambham arhati / na ca iyam aÓakya- 06716 pravartanà / icchÃ-adhÅnatvÃt / yadi hi na prayoktur icchà katham 06717 iyam ekatra api pravarteta / icchÃyÃæ và ka enÃæ bahu«v api 06718 pratibandhuæ samartha÷ / prayojana-abhÃvÃd / eva apravartanam iti 06719 cet / uktaæ prayojanam / bhinne«v ekasmÃt pratÅtir atat-prayojana- 06720 bhedena ity uktam / na puna÷ svabhÃvasya ekatvÃt / yathÃsvaæ 06721 vyavasthita-svabhÃvÃnÃm anyonya-rÆpa-aÓle«Ãt katham eka-svabhÃva-nimitta÷ 06722 Óabdo bhinne«u bhaved ity uktaæ prÃk / atat-prayojana-vyÃv­ttis 06723 tu bhinnÃnÃm aviruddhà iti sa eva artha-abheda÷ Óabda-abhedasya 06724 kÃraïaæ bhavatu / tena ime tat-prayojanà ity atat-prayojanebhyo 06725 bhinnà eva uktÃ÷ / na punar e«Ãm anyà tat-kÃryatà anyatra anyato 06726 bhedÃt / yathà cak«Æ-rÆpa-Ãloka-manaskÃresv Ãtma-indriya-mano artha- 06801 tat-saænikar«e«u và rÆpa-vij¤Ãna-eka-kÃrye«u tat- kÃrya-sÃmÃnya-codanÃ- 06802 sambhave kuto rÆpa-vij¤Ãnam iti vyavahÃra-lÃghava-arthaæ kaÓcit 06803 sÃæketikÅæ Órutiæ niveÓayet yaro rÆpa-vij¤Ãna-hetu÷ Óaso 06804 và iti / api nÃma sarve«Ãæ tad-hetÆnÃæ sak­t pratÅtir yathà syÃd 06805 iti / na ca atra anugÃmi kiæcid rÆpam asti / kevalaæ tad-arthatayà 06806 te bhÃvà atad-arthebhyo bhinnà iti bheda eva e«Ãm abheda÷ / evaæjÃtÅyÃÓ 06807 ca sarve samÆha-santÃna-avasthÃ-viÓe«a-Óabdà ye samastÃ÷ 06808 kiæcid ekaæ kÃryaæ kurvanti te«Ãæ tatra viÓe«a-abhÃvÃd apÃrthikà 06809 viÓe«a-codanà iti sak­t sarve«Ãæ niyojana-artham ekam ayaæ 06810 loka÷ Óabdaæ te«u niyuÇkte ghaÂa iti / te api sajÃtÅyÃd anyataÓ ca 06811 bheda-aviÓe«e api tat-prayojana-aÇgatayà tad-anyebhyo bhidyanta 06812 ity abhedÃt tato aviÓe«eïa pratÅyante / tatra ghaÂasya rÆpa-Ãdayo 06813 ity api ghaÂa-svabhÃvà rÆpa-Ãdaya udaka-dhÃraïa-viÓe«a-Ãdi-kÃrya-samarthà 06814 iti yÃvat / sÃmÃnya-kÃrya-sÃdhana-prasiddhena Ãtmanà rÆpa- 06815 Ãdi-Óabdai÷ prasiddhà viÓi«Âa-kÃrya-sÃdhana-Ãkhyena viÓe«eïa viÓi«ÂÃs 06816 ta evam ucyante / na punar atra anyat kiæcid yathÃ-varïita-lak«aïaæ 06817 dravyam asti tasya tÃd­Óasya anupalambhÃt / eka-vacanam 06818 api tad-eka-Óakti-sÆcana-arthaæ saæketa-paratantraæ và / tathà 06819 ye hetu-phala-viÓe«a-bhÆtÃ÷ kiæcid ekaæ sÃdhayanti sÃdhyante 06820 và te api sak­t pratyaya-arthaæ vrÅhy-Ãdi-Óabdai÷ k­ta-saæketÃ÷ 06821 kathyanta iti pÆrvavad vÃcyam / ye api p­thak samastà và kvacid 06822 upayujyante ta avasthÃ-viÓe«a-vÃcibhi÷ sak­d eva Óabdai÷ pratyaya- 06823 arthaæ khyÃpyante sanidarÓanÃ÷ sapratighà và iti tad-anyebhyo 06824 bheda-sÃmÃnyena / yathà eka-kÃryÃs tat-kÃrya-codanÃyÃæ 06825 tad-anya-bhedena ghaÂa-Ãdi-Óabdai÷ k­ta-samayÃ÷ / tathà kÃraïa-apek«ayà 06901 apy aneka ekena vyavahÃra-artham eva / yathà ÓÃbaleyo 06902 bÃhuleya÷ prayatnÃnantarÅyaka÷ Óabda÷ k­tako và iti / tathà 06903 tat-kÃrya-prati«edhena apy acÃk«u«a÷ Óabdo anityo anÃtma iti / 06904 tat-kÃraïa-prati«edhena apy asvÃmika÷ ÓÆnya iti / evaæ yathÃyogam 06905 anyad api vÃcyam / ÓÆnya-anitya-Ãdi-Óabde«u yathÃ-kalpanaæ samÅhita- 06906 ÃkÃraæ buddhÃv Ãropya tad-vyavacchedena vyapadeÓa÷ kriyate / 06907 buddhi-samÅhà sandarÓita-vibhÃgatvÃt sarvasya Óabda-arthasya / 06908 apratipak«a-do«a-upak«epa-Ãdayo durmati-vispanditÃni ity upek«anÅyÃ÷ / 06909 atha 06910 eka-v­tter aneko api yady eka-ÓrutimÃn bhavet / 06911 na kevalam eka-kÃryÃs tad-anya-bheda-aviÓe«Ãd eka-Óabdena ucyante 06912 api tv eka-v­ttyà apy aneka eka-Óabdena ucyeta / ko virodha÷ syÃt / 06913 uktam atra / tasya upalabhya-abhimatasya anupalabdher abhÃvÃt 06914 anupalabhyatÃyÃæ và tad-darÓana-ÃÓrayà vyapadeÓa- pratyabhij¤Ãna- 06915 Ãdayo na bhaveyur ity Ãdi / api ca / 06916 v­ttir Ãdheyatà vyaktir iti tasmin na yujyate //143// 06917 yad etad ekam anekatra vartamÃnam ekÃæ Órutiæ vartayati 06918 tasya kà iyaæ v­tti÷ / Ãdheyatà và syÃt / yathà kuï¬e badarÃïi 06919 vartanta iti / vyaktir và tair abhivyakter / yady Ãdheyatà / 06920 nityasya anupakÃryatvÃn na ÃdhÃra÷ / 06921 nityaæ hi sÃmÃnyam i«yate / anityatve aparÃpara-utpatter anekatvÃd 06922 bheda-vad eka-pratyaya-ayogÃt / nityasya ca kiæ kurvÃïa 06923 ÃdhÃra÷ syÃt / tasya tatra samavÃyÃd ÃdhÃra iti cet ko 07001 ayaæ samavÃyo nÃma / ap­thak-siddhÃnÃm ÃÓrayÃÓrayibhÃva÷ / 07002 tad eva idam anupakÃrakasya ÃÓrayatvaæ na sambhÃvayÃma÷ / 07003 atiprasaÇga-bhayÃt / tasmÃt samavÃya-saæyogÃv eka-artha-samavÃya- 07004 Ãdayo api vastu-sambandhÃ÷ kÃryakÃraïabhÃvÃn na vyatiricyante / 07005 parasparam anyato và anupakÃriïÃm apratibandhÃt / apratibaddhasya 07006 ca asambandhÃt / yady apy eka-artha-samavÃyinÃæ parasparam 07007 anupakÃra÷ / tata ekasmÃd upakÃreïa bhÃvyam / abhÃve 07008 yathokta-do«a-prasaÇgÃt / ata÷ sva-upakÃra-dvÃreïa eva param api 07009 buddhyà saæghaÂayya khyÃpyate / tasmÃt tatra api kÃryakÃraïabhÃva- 07010 k­ta eva pratibandha÷ / tad ayam ÃÓraya÷ sÃmÃnyasya 07011 svÃtmany anupakurvÃïo anapek«asya ÃdhÃra iti yÃcitaka-maï¬anam 07012 etat / kathaæ tarhi idÃnÅm ajanakaæ kuï¬aæ badarÃïÃm 07013 ÃdhÃra÷ / 07014 pravisarpata÷ / 07015 Óaktis tad-deÓa-jananaæ kuï¬a-Ãder badara-Ãdi«u //144// 07016 prak­tyà eva guruïo dravyasya asamÃna-deÓa-kÃrya-utpÃdana dharmaïa÷ 07017 samÃna-deÓa-kÃrya-utpÃdana-bhÃva ÃdhÃra-k­ta÷ / tasmÃt tat-pÆrva- 07018 k«aïa-sahakÃri kuï¬aæ tatra eva badara-kÃryaæ janayad ÃdhÃra 07019 ity ucyate / anyathà iha kuï¬e badarÃïi ity api na syÃt / na vai 07020 tad-upakÃra-k­to ayaæ vyapadeÓa÷ / kiæ tarhi / saæyoga-k­ta÷ / 07021 kiæ puna÷ sa tayor eva saæyoga÷ / tÃbhyÃæ jananÃt samavÃyÃd 07022 và / sa kim ekatra eva na samavaiti janyate và / tasya asÃmarthyÃt / 07023 tad asamarthaæ p­thak tat sahitam api tÃd­Óam eva ity anupakÃrakatvÃn 07024 na saæyogena tadvat syÃt / sahitasya tad-anya-upakÃrÃd 07025 viÓe«a-utpatte÷ sÃmarthyam / ko ayam ajanyajanakabhÆtÃnÃm 07026 upakÃra÷ / svarÆpasya siddher akÃryatvÃt pararÆpa-kriyÃyÃm 07101 api tatra anupakÃrÃt / ubhayathà kÃrakasya akiæcitkaratvena 07102 anupakÃrakatvÃd ity ukta-prÃyam / tasmÃt sarva eva vastu- 07103 sambandhà janakasya eva upayoga-viÓe«a-vaÓÃt pravibhÃgena kÃryakÃraïabhÃvÃd 07104 vyavasthÃpyante / tad ayaæ kuï¬a-ÃdÅnÃm apy 07105 ÃdhÃra-bhÃvo badara-Ãdi«u janana-Óaktir eva 07106 na sambhavati sà apy atra / 07107 na hy ayaæ janana-viÓe«a-lak«aïa ÃdhÃra-bhÃva÷ sÃmÃnye sÃmÃnya- 07108 ÃÓrayasya sambhavati / tasya ajanyatvÃt 07109 tad-abhÃve apy avasthite÷ / 07110 na sthiti÷ / 07111 atha api syÃt sthÃpaka ÃÓraya÷ sÃmÃnyasya tata÷ sthiti-hetutvÃd 07112 ÃdhÃro na jananÃd iti / tad ayuktam / tasya tad-abhÃve api sthÃnÃt / 07113 patana-dharmÃïÃæ hi bhÃvÃnÃæ pÃta-pratibandhÃd ajanako api 07114 sthÃpako bhavet / atra api yadi kaÓcit pratibandhaæ na paryanuyu¤jÅta / 07115 sa hi pÃta-pratibandho na artha-antaram eva ya÷ sthÃpayitrà 07116 kriyeta / artha-antaratve tatra eva asya upayoga iti ka÷ patata÷ pratibandha÷ / 07117 pratibandhÃd apÃte api tulya÷ paryanuyogo anavasthà 07118 và / tasmÃt pÃta-abhÃva÷ pÃta-pratibandha÷ sa kathaæ kenacit 07119 kriyate / abhÃvaæ karoti iti hi na abhÃvo nÃma kaÓcit kÃrya÷ / tasya 07120 kathaæcit kÃrya-rÆpatve abhÃva-ayogÃt / tasmÃd bhÃva- kriyÃ-prati«edha- 07121 nirdeÓa e«a bhÃvaæ na karoti iti yÃvat / tathà ca ayaæ na 07122 kiæcit karoti ity akiæcitkaraÓ ca ka÷ kasya sthÃpako nÃma / tena 07123 ayaæ kenacid apratibaddha iti na kadÃcit ti«Âhet / tasmÃt pÃta- 07124 pratibandha ity api k«aïikÃnÃæ bhÃvÃnÃm upÃdÃna-samÃna- 07125 deÓa-utpÃdanam ucyate / astu nÃma ajananaæ pÃtinÃæ tat-pratibaddha÷ / 07126 tat-karaïÃd gatimato dravyasya kaÓcit sthÃpako apy astu / 07127 sÃmÃnyasya akriyasya kiæ-lak«aïÃæ sthitiæ kurvÃïa÷ sthÃpaka÷ 07128 syÃt / sthitir hi tasya svarÆpa-apracyutir eva / sà ca na ÃÓraya-Ãyattà 07129 nityatvÃt / 07130 sà apy ayuktà eva bheda-abheda-vivecane //145// 07201 astu nÃma ÃÓraya-hetukà sthiti÷ sÃmÃnyasya / sà sÃmÃnyÃd anyà 07202 và syÃd ananyà và / sà anyà cet tÃm eva sa ÃÓraya÷ karoti / sà 07203 ca apratibaddhà sÃmÃnya iti kim sÃmÃnyasya ÃÓrayeïa / pratibaddhe 07204 và ka÷ pratibandha iti vÃcyam / sthiti-karaïaæ cet tatra api tulya÷ 07205 prasaÇgo anavasthà ca / tata upakÃra-anavadhÃraïÃd asya iyaæ 07206 sthitir ity apratÅti÷ / jananaæ cet kim ÃÓrayeïa apek«itena anupakÃriïà / 07207 apek«Ã iti hi tat-pratibandha÷ sa ca anÃdheyaviÓe«asya sÃmÃnyasya 07208 ayukta iti / kevalaæ janayed iti / na asty anya÷ sthiti-hetu÷ / 07209 abhede và sthite÷ sÃmÃnyÃt svarÆpam eva tat tasya / tac ca 07210 nityam asti iti / na sthitir asya kenacit kriyate / tasmÃn na sÃmÃnyasya 07211 ÃdhÃro asti / tan na Ãdheyatà asya v­tti÷ / atha puna÷ sato api 07212 sÃmÃnyasya avyaktasya vyaktyà j¤Ãna-kÃraïatvÃt tad-vyaktis tatra 07213 v­tti÷ syÃt / na yuktam evaæ bhavitum / yasmÃt / 07214 vij¤Ãna-utpatti-yogyatvÃya Ãtmany anya-anurodhi yat / 07215 tad vyaÇgyaæ yogyatÃyÃÓ ca kÃraïam kÃrakaæ matam //146// 07217 prÃg eva asya ca yogyatve tad-apek«Ã na yujyate / 07218 sÃmÃnyasya avikÃryasya tat sÃmÃnyavata÷ kuta÷ //147// 07219 na khalu vai kÃrakÃd vya¤jakasya kaÓcid bheda÷ / sva-vi«aya-vij¤Ãna- 07220 utpÃdana-samartham aparaæ sajÃtÅya-upÃdÃna-apek«am anapek«aæ 07221 và janayan bhÃvam eva vya¤jaka ucyate / paratra tu j¤Ãna- 07222 janana-Óaktir anÃk«iptà janyasya iti janana-mÃtreïa kÃrakatvam / 07223 yo hi yato vij¤Ãna-utpÃdana-yogyatÃæ pratilabhate sa cen 07224 na tasya janya÷ syÃt / sà asya svabhÃva-bhÆtà yogyatà prÃg eva asti 07225 iti na vij¤Ãna-janane tam apek«eta / para-bhÆtÃyÃæ ca asyÃæ 07226 sa eva tato bhavati iti sthiti-vat prasaÇga÷ / tasmÃd vya¤jako na 07227 taæ karoti na apy anyam ity akiæcitkaraÓ ca apek«yata iti vyÃhatam 07301 etat / nanv ajanakà api kÃryatvÃd dhÆma-Ãdayo vya¤jakÃ÷ / 07302 satyaæ vya¤jakà na tu dhÆmam apek«ya agnir Ãtmani j¤Ãnaæ 07303 janayati / tathÃbhÆtasya agne÷ sÃk«Ãd ajanakatvÃt / kevalam 07304 upÃdÃna-balena eva tatra j¤Ãnam utpadyate na vi«aya-balena asaty 07305 api tasmin bhÃvÃt paraæparayà liÇga-anusÃreïa / na api sÃmÃnyalak«aïa- 07306 avabhÃsinÃæ pratyayÃnÃæ saænihita-vi«ayatà vi«aya- 07307 balena utpattir và iti niveditam etat / nivedayi«yate ca / tasmÃd ye 07308 vi«ayÃ÷ sÃk«Ãd upayogena vij¤Ãnaæ janayantas tatra param 07309 apek«ante te avaÓyaæ tata ÃtmÃnaæ pratilabhante / na ca ayam 07310 Ãtma-pratilambha÷ sÃmÃnyasya nityasya kutaÓcit sambhavati / 07311 tasmÃn na tat kenacit vyaÇgyam / na vai yogyatÃ-pratilambhaæ 07312 sÃmÃnyasya vyaktiæ brÆma÷ / kiæ tarhi / svÃÓraya-samavÃyam / 07313 svÃÓraya-samavetaæ hi tad Ãtmany anyatra và vij¤Ãna-hetur iti / 07314 uktam atra ajanya-janakayo÷ ko ayam ÃÓrayÃÓrayibhÃva-lak«aïa÷ 07315 samavÃya iti / svÃÓraya-samavÃya-apek«o vij¤Ãna-hetus tena janya 07316 eva syÃt / tad-heto÷ svabhÃvasya prÃg-abhÃvÃt paÓcÃc ca tato 07317 bhÃvÃt / nityaæ tat-svabhÃva-sadbhÃve prÃg api samavÃyÃd vij¤Ãna- 07318 udaya-prasaÇgÃt / na vai vyakti÷ sÃmÃnyasya saæskÃrÃd 07319 vya¤jikà / kiæ tarhi / tad-grÃhiïa indriyasya / so api / 07320 a¤jana-Ãder iva vyakte÷ saæskÃro na indriyasya ca / 07321 pratipatter abhinnatvÃt tad-bhÃva-abhÃva-kÃlayo÷ //148// 07322 saæsk­tam a¤jana-Ãdibhir indriyaæ pratipattau kiæcid atiÓayam 07323 ÃsÃdayati / spa«Âa-aspa«Âa-bhedÃt / atat-kÃriïaÓ ca atat-saæskÃrakatvÃt / 07324 na evaæ vyakter indriyasya kaÓcit saæskÃras tad-bhÃva-abhÃva- 07401 kÃlayo÷ pratipattiæ praty aviÓe«Ãt / vi«aya-saæskÃras tv indriya- 07402 aviÓe«e api tad-viÓe«a-ÃdhÃnÃd upakÃrÅ syÃt / na indriya-saæskÃra÷ / 07403 prÃg ad­Óye darÓana-Óakty-ÃdhÃnÃd upakÃraka iti cet / so atÅndriyam 07404 arthaæ darÓayan kathaæ na pratipatter bhedaka÷ / eka-pratiniyame 07405 ca sÃmÃnya-antarasya darÓako na syÃt / vyaktyà ca indriya- 07406 saæskÃrÃt tad-darÓane tad-vyaÇgye«u sÃmÃnye«u kadÃcit aniÓcayo 07407 na syÃd eka-niÓcayo và / tasyà avibhÃgÃyÃs te«u viÓe«a-abhÃvÃt / 07408 vyakter yadi indriya-saæskÃro yadi na indriya-saæskÃra÷ sÃmÃnyasya 07409 vij¤Ãna-janana-svabhÃva iti svabhÃvÃd apracyuter anapek«ya eva 07410 indriya-saæskÃraæ vij¤Ãnaæ janayet / saæsk­ta-indriya-sahakÃritvÃt 07411 kevalam asamartham iti cet / ko ayam anÃdheyÃtiÓayasya 07412 sahakÃra-artha÷ / anityà hi bhÃvÃ÷ sahakÃriïo viÓi«Âa-Ãtma-lÃbhÃt 07413 tam apek«eran / yo hy e«Ãæ janaka Ãtmà sa tadà eva tato bhavati 07414 iti janyatà eva e«Ãæ parasparato apek«Ã / sÃmÃnyaæ punar anÃsÃdya 07415 paraæ nityaæ tat-svabhÃvaæ kim iti indriyam apek«ate / 07416 hi tasya kevalasya yo na tat-svabhÃva÷ sa puna÷ kathaæcid 07417 bhÃvÅ vyakter indriya-saæskÃra÷ / tat-sahakÃri sÃmÃnyaæ vij¤Ãna- 07418 hetur ity api pÃraæparyeïa vyakte÷ kÃryam eva sÃmÃnyam 07419 uktaæ syÃt / api ca / 07420 vya¤jakasya ca jÃtÅnÃæ jÃtimattà yadi i«yate / 07421 prÃpto gotva-Ãdinà tadvÃn pradÅpa-Ãdi÷ prakÃÓaka÷ //149// 07422 yo hi yad-vi«aya-vij¤Ãna-hetu÷ sa tasya vya¤jaka÷ / vij¤Ãna-hetutvaæ 07423 gotva-Ãdi«u pradÅpa-Ãder apy asti / teja÷-saæskÃra-apek«iïa÷ 07424 cak«u«o artha-pratipatte÷ / tata÷ pradÅpa-Ãdayo gotva-Ãdinà tadvanta÷ 07501 syu÷ / na hi vyakter api j¤Ãna-hetutÃæ muktvà anyà kÃcid asty 07502 abhivyakti÷ sÃmÃnyasya svabhÃva-atiÓayasya ÃdhÃtum aÓakyatvÃt / 07503 samavÃyo abhivyaktir iti cet / uktà uttaram etat / tasya samavÃya-ayogÃd 07504 iti / samavÃya-mÃtraæ hi vyaktyà saha asya jÃtaæ na anya÷ 07505 kaÓcid viÓe«a iti / pÆrvavat paÓcÃd api na j¤Ãna-hetu÷ syÃt / 07506 samavÃyÃd eva j¤Ãna-hetutve svÃÓraya-samavÃyinÃm anye«Ãm api 07507 d­ÓyatÃ-Ãpatti÷ / tasmÃj j¤Ãna-hetutà eva vya¤jakatvaæ / tac ca 07508 tulyaæ pradÅpa-ÃdÃv iti sa eva prasaÇga÷ / tan na Ãdheyatà na vyaktir 07509 v­tti÷ sÃmÃnyasya iti / av­tter na anekatra j¤Ãna-hetu÷ / ata eva / 07510 vyakter anyà athavà ananyà ye«Ãæ jÃtis tu vidyate / 07511 te«Ãæ vyakti«v apÆrvÃsu kathaæ sÃmÃnya-buddhaya÷ //150// 07512 vidyata eva ity avadhÃraïa-arthas tu-Óabda÷ / vidyamÃno hi padÃrtha÷ 07513 sva-sÃmarthyena anyatra buddhiæ janayan svarÆpa-anukÃriïÅæ 07514 tat-sambandham apek«ate / anyathà atiprasaÇgÃt / sa ca sÃmÃnyasya 07515 satas tattvÃnyattva-pak«ayor na sambhavati / 07516 ekatra d­«Âasya anyatra darÓana-asambhavÃt / 07517 sà hi buddhir eka-bhÃvinÅ vyakty-antaram evam Ãskanded bhÆta- 07518 grÃhiïÅ yadi tatra d­«Âaæ kiæcid anyatra paÓyet / tac ca 07519 sata÷ / 07520 ananyatve anvaya-abhÃvÃd anyatve apy anapÃÓrayÃt //151// 07521 na sambhavati / svabhÃvo hi svabhÃvÃn na tattvam anyatvaæ 07522 và laÇghayati / rÆpasya atadbhÆtasya anyatva-avyatikramÃt / idam 07523 eva khalu rÆpasya anyatvaæ yan na tad ÃkÃra-antara-vad aviÓe«Ãt / 07524 tac cet sÃmÃnyasya rÆpam ananyat tad eva tad bhavati / atattve 07525 vastv-antara-vad anyatva-prasaÇgÃt / na ca eka-vyakty-Ãtmano vyakty- 07526 antara-anvÃveÓo avyakty-antaratva-prasaÇgÃt / tato na avyatirekiïa÷ 07527 sÃmÃnyÃd anvayinÅ buddhi÷ syÃt / na api vyatirekiïas tasya 07601 kvacid anÃÓrayÃd anyasya api vyaÇgyavya¤jakabhÃva-Ãde÷ sambandhasya 07602 kenacid anupakÃryasya apratibandhena abhÃvÃt / asambandhÃc 07603 ca j¤Ãna-utpattÃv api prasaÇgÃt / tad ayam eka-vastu- 07604 darÓanena eka-v­tte÷ pratyayasya anyatra v­ttim icchaæs tattvÃnyattve 07605 na atikrÃmati ity ayuktam etat / tasmÃd iyam arthe«v eka-rÆpà 07606 pratÅtir vikalpa-vÃsanÃ-samutthità bhrÃntir eva / bhÃva-bhedo vÃsanÃ- 07607 prak­tiÓ ca tasya ÃÓraya iti nirloÂhitam etat / kathaæ tarhi idÃnÅæ 07608 pradhÃna-ÅÓvara-Ãdi-kÃrya-Óabdà bhÃve«v atad-bhÆta-bhede«v 07609 abhedena vartante / te api yathÃ-saæketa-Ãhita-vÃsanÃ-upask­tatvÃd 07610 vij¤Ãna-santate÷ sarva-artha-darÓane«v anapek«ya api tad-bhedaæ tathà 07611 adhyavasÃyÃd atathÃbhÆta-kalpita-vyavacchedena vikalpa-vij¤Ãna- 07612 pratibhÃsiny artha upÃdÃna-bala-prabhava-vikalpa-samutthitÃ÷ 07613 pravartante / na hi te«v atathÃbhÆte«u kiæcid vyatiriktam avyatiriktaæ 07614 và sÃmÃnyam asti / tathÃbhÃva-kalpanayà tu tad-anya- 07615 bheda÷ pratipatt­-abhiprÃya-vaÓÃt syÃt / tad-abhiprÃyÃd eva sÃmÃnyaæ 07616 kiæ na iti cet / tena avaÓyaæ hi tatra bhedo nÃntarÅyakatvÃd 07617 e«Âavya÷ / sa eva sÃmÃnya-kÃrye paryÃpta iti ni÷prayojanà 07618 sÃmÃnya-kalpanà / yadi satsv asatsu và bhÃve«u sÃmÃnya-buddhir 07619 na iyam arthavatÅ kevalaæ viplava eva iti na asmÃkam asyà vi«aya- 07620 nirÆpaïaæ prati kaÓcid Ãdara÷ kvacid avisaævÃdo asyà vastuni 07621 kÃryakÃraïabhÃva-pratibandhÃn na tathÃbhÆta-grÃhya-samÃveÓÃt 07622 pratyak«a-vad atathÃbhÃve api bhÃvÃd iti nivedayi«yÃmo niveditaæ 07623 ca / bheda-vi«ayatvaæ punar asyà bahulaæ bhinna-padÃrtha- 07624 darÓana-balena te«u bhÃva-adhyavasÃyÃt / tathà bhÃva-kalpanÃyÃm 07625 eva aparatra bhÃvÃt / api ca ayaæ sÃmÃnyam artha-antaraæ kalpayan 07701 svÃÓraya-mÃtra-gataæ và kalpayet sarva-gataæ và ÃkÃÓa-Ãdi-vat / 07702 tatra yadi svÃÓraya-mÃtra-gataæ ghaÂatva-Ãdi-ÓÆnye«u pradeÓe«u 07703 ghaÂa-Ãdy-utpattau kathaæ te«u bhinna-deÓa-dravya-vartina÷ sÃmÃnyasya 07704 sambhava÷ / yasmÃt tat pÆrva-dravyÃd utpitsu dravyaæ 07705 na yÃti / 07706 ni«kriyatva-upagamÃt / na hy anya-dravya-v­tter bhÃvasya tato avicalato 07707 bhinna-deÓena bhÃvena tad-ubhaya-antarÃla-avyÃpino yogo 07708 yukta÷ / prÃk sa 07709 na ca tatra ÃsÅt asti paÓcÃn / 07710 na ca tatra utpanno na kutaÓcid ÃyÃta iti ka imaæ vyÃghÃta-bhÃram 07711 udvo¬huæ samartho anyatra jìyÃt / api ca 07712 na ca aæÓa-vat / 07713 jahÃti pÆrvaæ na ÃdhÃram / 07714 utpitsu-deÓÃd bhinna-deÓam / tayoÓ ca vartata iti / 07715 aho vyasana-santati÷ //152// 07716 bhinna-deÓayor hi bhÃvayo÷ sambandho dvidhà bhavet / nÃnÃ-avayava- 07717 Ãtmatayà anyonyÃbhyÃm avayavÃbhyÃæ tat-sambandhÃd Ãloka- 07718 rajju-vaæÓa-daï¬a-Ãdi-vat / na hi sa avayavatvam antareïa bhinna- 07719 deÓÃbhyÃæ yugapat kasyacid yogo yukta÷ / tasya dvitÅya- Ãtma-abhÃvÃt / 07720 ekÃtmanaÓ ca tat-pradeÓa-varti-sambandhi-rÆpatvÃt / anyathà 07721 tat-sambandha-ayogÃt / ekasya Ãdheyasya tatra sthÃnaæ tadà eva 07722 tatra tena eva Ãtmanà asthÃnam iti tat-sthita-asthita-Ãtmanor ekasya 07801 virodhÃd ayuktam etat / sarvatra sarvadà sarva-ÃkÃra-sthita-Ãtmà iti 07802 cet / tat-svabhÃva-darÓana-ÃÓraya÷ pratyaya÷ sarvatra sarva-ÃkÃra÷ 07803 syÃt / tathà ca gÃm apy aÓva iti pratÅyÃt / aÓva-sthita-Ãtmanà dravyatvena 07804 sambandhÃt tat-svabhÃva-pratipattyà ca tathà niÓcayÃt 07805 tasya ca ekasya ad­«Âa-ÃkÃra-antara-abhÃvÃt / tasmÃn na anavayavam aneka- 07806 deÓe yugapad ÃdhÅyate / pÆrva-ÃdhÃra-tyÃge tu bhinna-deÓe api 07807 varteta / sa ca na abhimata÷ / 07808 anyatra vartamÃnasya tato anya-sthÃna-janmani / 07809 svasmÃd acalata÷ sthÃnÃd v­ttir ity atiyuktimat //153// 07810 yatra asau vartate bhÃvas tena sambadhyate api na / 07811 tad-deÓinaæ ca vyÃpnoti kim apy etan mahÃdbhutam //154// 07812 ity antaraÓlokau / yasya tu sarva-gataæ sÃmÃnyaæ tasya api 07813 vyaktà eva ekatra sà vyaktyà abhedÃt sarvatragà yadi / 07814 jÃtir d­Óyeta sarvatra / 07815 na jÃter nityÃyÃ÷ kÃcid vyaktir iti ni«iddham etat / tasmÃn nityam 07816 anapek«ita-para-upaskÃrà d­Óyeta và na và kadÃcit tasmin svabhÃve 07817 vyavasthÃnÃt / svabhÃva-antarasya kutaÓcid anutpatte÷ / abhyupagamya 07818 api vyaktiæ vyÃpiny ekatra vyaktyà bheda-abhÃvÃd vyaktà 07819 eva sarvatra iti vyakti-ÓÆnye«v api pradeÓe«u d­Óyeta / 07820 na ca sà vyakty-apek«iïÅ //155// 07821 yadi hi vyakty-apek«iïÅ syÃt / 07822 vya¤jaka-apratipattau hi na vyaÇgyaæ sampratÅyate / 07823 viparyaya÷ puna÷ kasmÃd i«Âa÷ sÃmÃnya-tadvato÷ //156// 07824 yo api hi svÃÓraya-indriya-saæyoga-apek«a-pratipattikaæ sÃmÃnyam 07825 ÃÓraya-ÓÆnye«u pradeÓe«u na d­Óyata iti pratisamÃdadhÅta tasya apy 07826 asty eva ÃÓraya-indriya-saæyoga upakÃraka iti tatas tad-darÓÅ yathÃ- 07827 sthitÃæ paÓyet / na hi tasyÃæ d­ÓyamÃnÃyÃm ad­«Âaæ tadÅyaæ 07901 yuktam / vyakti-vyaÇgyatvÃt sÃmÃnyasya vya¤jaka-rahite«u 07902 pradeÓe«v adarÓanam ity api mithyà / tathÃbhÆtasya vyaÇgyavya¤jakabhÃvasya 07903 tatra abhÃvÃt / sva-pratipattyà apara-pratipatti-hetur 07904 hi vya¤jaka÷ pradÅpa-Ãdi÷ svarÆpa-ÓÆnye deÓe sva-vyaÇgyaæ na 07905 darÓayat / na evaæ vyaktir viparyayÃt / kathaæ hi sà vya¤jikà 07906 ca syÃt sÃmÃnyasya / tat-pratipatti-dvÃreïa ca d­Óyà syÃt / vyaÇgyà 07907 ca sà eva prasajyate pradÅpa-ghaÂa-vat / kathaæcit tat-pratipattim 07908 antareïa ad­Óya-rÆpatvÃt / api ca anena kim asambhavad abhisamÅk«ya 07909 evaæ bahv-ÃyÃsa÷ sÃmÃnya-vÃda ÃÓrita÷ / parasparato bhedÃd 07910 vyatirekiïÅ«u vyakti«v anvayina÷ pratyayasya ayogÃt / katham 07911 idÃnÅm 07912 pÃcaka-Ãdi«v abhinnena vinà apy arthena vÃcaka÷ / 07913 pÃcaka-pÃÂhaka-Ãdi«v anyonyam ananvayi«v api Óabda-pratyaya-anuv­ttir 07914 asti / pÃcaka÷ pÃÂhaka iti / na hi te«v anyad ekam abhinnam 07915 asti yena bhinnÃs tathà pratÅyeran / karma asti cet / vyaktibhya 07916 eva tarhi sa pratyayo astu / kim idÃnÅæ karmaïà anyena và / bhinnam 07917 abhinna-pratyaya-hetur na bhavati ity ekaæ sÃmÃnyam i«Âam / 07918 tad yadi bhinnam api karma-abhinnam pratyayaæ janayet / vyaktibhi÷ 07919 ko aparÃdha÷ k­to yena tÃs tathà na i«yante / tÃsÃm eka-rÆpatvÃt / 07920 asya idam iti vyatireka-pratÅtir atad-ÃkÃra-viÓe«avatÅ ca na 07921 syÃd iti cet / uktam atra yathà vyatireko viÓe«a-pratyayÃÓ ca 07922 yathÃsvam artha-antara-vivekÃd iti / tasmÃd vyakti-vat 07923 bhedÃn na hetu÷ karma asya / 07924 pÃcaka-Ãdy-abheda-pratyayasya / tat-karma jÃtir abhedÃd hetur 07925 iti cet / 07926 na jÃti÷ karma-saæÓrayÃt //157// 08001 na hy artha-antara-sambandhinÅ jÃtir artha-antare pratyaya-hetur 08002 gotvam iva karka-Ãdi«u / pÃcaka-karmasu ca karma-jÃtir na ca tÃni 08003 karmÃïi pÃcaka-Óabdena abhidhÅyante / kiæ tarhi / tat-karma-ÃÓrayo 08004 dravyam / tasya karma-sÃmÃnyasya 08005 Óruty-antara-nimittatvÃt / 08006 ca pÃka÷ pÃka iti hi tata÷ syÃn na puna÷ pÃcaka iti / tasya karma- 08007 nimittatve proktam / kiæ ca 08008 sthity-abhÃvÃc ca karmaïa÷ / 08009 na hy anityaæ karma sarvadà asti / tasya ca pratyayasya karma-nimittatve 08010 niruddhe karmaïi na pÃcaka ity ucyeta / pacata eva karma- 08011 sadbhÃvÃt / tata eva 08012 asambandhÃn na sÃmÃnyaæ na ayuktam Óabda-kÃraïam //158// 08013 atiprasaÇgÃt / 08014 vina«Âe hi karmaïi tat sÃmÃnyaæ na karmaïi na kartari iti sambaddha- 08015 sambandhe apy asya na asti ity asambandhÃn na Óabda-j¤Ãna- 08016 hetu÷ / anyathà hy atiprasaÇga÷ syÃt / atÅtam anÃgataæ và 08017 nimittÅk­tya tayo÷ prav­ttir iti cet / 08018 karma api na asaj-j¤Ãna-abhidhÃnayo÷ / 08019 nimittam / tayo÷ 08020 anaimittikatÃ-Ãpatte÷ / 08021 asad hi nirupÃkhyaæ kathaæ nimittaæ syÃt / kÃrya-karaïa- 08101 lak«aïatvÃd vastutvasya / tat pracyuta-asamprÃpta-rÆpam atÅta-anÃgataæ 08102 karma-nimittam / anyac ca vyakty-Ãdikaæ na i«Âam ity 08103 animitte te syÃtÃm / tathà ca na jÃti-siddhis tasyà j¤Ãna-abhidhÃnayo÷ / 08104 nimittatve na i«ÂatvÃt / Óakti÷ pÃcaka-Ãdi-Óabda-nimittaæ 08105 na karma na sÃmÃnyam iti cet 08106 na ca Óaktir ananvayÃt //159// 08107 na hi Óaktir nÃma kiæcid anyad eva pÃcaka-ÃdÅnÃm / tasyà eva 08108 pÃcaka-Ãdy-arthakriyÃ-upayogena dravyasya anupayogitva-prasaÇgÃt / tasyÃæ 08109 tasya upayoga iti cet kim idÃnÅæ Óaktyà / Óakty-upayogÃya 08110 Óakty-antarasya vyatirekiïo abhyupagame atiprasaÇgÃd dravyam 08111 eva upayujyata iti vÃcyam / tasya upayoge ÓaktÃv arthakriyÃyÃm 08112 eva upayujyata iti kiæ na i«yata iti kim antarÃle anarthikayà Óaktyà / 08113 tasmÃc Óaktir iti dravyam eva tat-kÃryaæ tac ca na anveti iti / tato 08114 anvayÅ Óabdo na syÃt / 08115 sÃmÃnyaæ pÃcakatva-Ãdi yadi prÃg eva tad bhavet / 08116 vyaktaæ sattÃ-Ãdi-van no cen na paÓcÃd aviÓe«ata÷ //160// 08117 atha api pÃcakatvam iti sÃmÃnyam eva kiæcid bhavet / saty arthe 08118 tat-samavÃyasya akÃdÃcitkatvÃt sattÃ-Ãdi-vat / prÃg eva vyaktaæ 08119 syÃt / yÃvanti hi sÃmÃnyÃny arthe samavÃya-dharmÃïi tÃni saha 08120 utpÃdena asya samavayanti iti samaya÷ / tad-vyatikrame tasya 08121 paÓcÃd apy aviÓe«Ãn na tat-samavÃya÷ syÃt / tat-sambandhi-svabhÃva- 08122 vaiguïyÃd hi sa tasya prÃÇ na ÃsÅt tatra eva ca asya svabhÃve 08123 sthitasya paÓcÃd bhavati iti duranvayam etat / 08124 kriyÃ-upakÃra-apek«asya vya¤jakatve avikÃriïa÷ / 08125 na apek«a-atiÓaye apy asya k«aïikatvÃt kriyà kuta÷ //161// 08126 karma-upakÃram apek«ya pÃcakatvaæ dravyeïa vyajyata iti cet / 08201 sthira-svabhÃvasya anatiÓayÃd aviÓe«a-ÃdhÃyini kà apek«Ã / atiÓaye 08202 và k«aïikatvÃt karmaïa÷ pratik«aïaæ svabhÃva-bhÆtasya anyÃnyasya 08203 atiÓayasya utpattes tad api k«aïikaæ syÃt / tata÷ sva-utpatti-sthÃna-vinÃÓina÷ 08204 kriyà kuta÷ yad-apek«aæ vya¤jakaæ syÃt / kathaæ 08205 tarhi idÃnÅm asty abhinne vastuni j¤Ãna-Óabdayor anvayinor v­tti÷ / 08206 yathà pÃcaka-Ãdi«u / nanu tad eva idaæ cintyate kathaæ te«v 08207 api iti / cintitam etad yathà na te«u sambhavati / tat kim idÃnÅm 08208 animitte te syÃtÃm / na animitte / kiæ tarhi / na bÃhya-tattva-nimitte / 08209 yathÃsvaæ vÃsanÃ-prabodhÃd vikalpa-utpatti÷ / tata÷ ÓabdÃ÷ / 08210 na punar vikalpa-abhidhÃnayor vastu-sattà samÃÓraya ity ukta-prÃyam 08211 etat / yathÃsvaæ samaya-vÃsanÃ-vaÓÃd virodhi-rÆpa-samÃveÓena 08212 aparÃpara-darÓane apy anvayinos tayor darÓanÃt / na ca tatra 08213 tan-nibandhana÷ kaÓcit svabhÃvo asti paraspara-virodhinor yugapad 08214 ekatra samÃveÓa-ayogÃt / aniyamena tarhi syÃt / na hy animittaæ 08215 bhavat kvacid bhavati kvacin na bhavati iti niyamam 08216 arhati / na khalu vai tad animittaæ vÃsanÃ-viÓe«a-nimittatvÃt / 08217 bÃhyaæ tu tathÃbhÆtaæ d­Óyaæ na asti iti brÆma÷ / na ca asati tasmin 08218 na bhavitavyam / supta-taimirika-upalabdhe«v arthe«v abhÃve«u 08219 samaya-vÃsanÃ-Ãropita-rÆpa-viÓe«e«u ca tathà vikalpa-utpatte÷ / na 08220 ca te asatsu utpadyanta iti sarvatra sarva-ÃkÃra÷ / vibhÃge na eva tathÃ-upalabdhÃnÃæ 08221 vikalpanÃt / uktaæ ca atra kiæcid asmÃbhi÷ prak­tyà 08222 api kecid eka-j¤Ãna-kÃryÃ÷ svabhÃva-bhedÃd iti / api ca / 08223 tulye bhede yayà jÃti÷ pratyÃsattyà prasarpati / 08224 kvacin na anyatra sa eva astu Óabda-j¤Ãna-nibandhanam //162// 08225 ity antaraÓloka÷ / 08226 na niv­ttiæ vihÃya asti yadi bhÃva-anvayo apara÷ / 08227 ekasya kÃryam anyasya na syÃd atyanta-bhedata÷ //163// 08228 yady ete bhÃvà vyÃv­ttiæ muktvà svabhÃvena kenacid anvayinà 08301 ÓÆnyÃ÷ / na e«Ãæ bahÆnÃm ekaæ kÃryaæ syÃt / yo hi tasya svabhÃvo 08302 janaka÷ / na hi so anyasya asti / yo asti sa na janako vyatirekas ya 08303 ni÷svabhÃvatvÃt / yaj-janakaæ tad eva vastu taj-janakaæ 08304 ca aparatra na asti iti na aparaæ janayet / sa hi tasya svabhÃvo yo janaka÷ 08305 so anyasya api yadi syÃt / sa tena svabhÃvena tato abhinna÷ 08306 syÃd iti asti svabhÃva-anvaya÷ / 08307 yady ekÃtmatayà aneka÷ kÃryasya ekasya kÃraka÷ / 08308 Ãtmà ekatra api so asti iti vyarthÃ÷ syu÷ sahakÃriïa÷ //164// 08309 yady eka-svabhÃvatvÃd aneka ekasya kÃraka÷ sa te«Ãm abhinna÷ 08310 svabhÃva÷ / eka-saænidhÃne apy asti iti / avaikalyÃt kÃraïasya eko 08311 api janaka÷ syÃt / yasmÃt / 08312 na apaity abhinnaæ tad-rÆpaæ viÓe«Ã÷ khalv apÃyina÷ / 08313 na hi tasya abhinna-svabhÃvasya artha-antare viÓe«o asti / viÓe«o abheda- 08314 hÃne÷ / sa ca tatra apy asti iti na eka-sthitÃv api tasya apÃyo asti / ye 08315 viÓe«Ãs te«Ãæ saha-sthiti-niyama-abhÃvÃt syÃd apÃya÷ / na ca te 08316 janakà i«ÂÃ÷ / sahakÃriïÃm eka-svabhÃvatayà janakatva-abhyupagamÃt / 08317 tato janakasya sthÃnÃt / asthÃyinaÓ ca ajanakatvÃd 08318 eka-sthitÃv api kÃrya-utpatti÷ syÃt / na ca bhavati / ata÷ 08319 eka-apÃye phala-abhÃvÃd viÓe«ebhyas tad-udbhava÷ //165// 08320 tat-kÃryam aneka-sahakÃri-sÃdhÃraïam eka-viÓe«a-apÃye api na bhavati / 08321 punar apy avikale«u sarve«u viÓe«e«u bhavati / na tv avikale 08322 apy abhinne rÆpe / kÃryaæ hi kutaÓcid bhÃva-dharmi yan na bhavati 08323 tat tasya eva vaikalyÃt / na ca abhinnasya rÆpasya eka-sthitÃv 08324 api vaikalyam asti / avikale api tasminn abhavat tasya ajanaka-ÃtmatÃæ 08325 sÆcayati / yat-sÃkalya-vaikalyÃbhyÃæ ca kÃryaæ bhÃva-abhÃva-vat 08401 tata eva utpatti÷ / tasmin sati niyamena bhavatas tad-anyasmÃd utpatti- 08402 kalpanÃyÃm atiprasaÇgÃt / tasmÃd viÓe«Ã eva janakà na 08403 sÃmÃnyaæ / tatas ta eva vastu / yasmÃt / 08404 sa pÃramÃrthiko bhÃvo ya eva arthakriyÃ-k«ama÷ / 08405 idam eva hi vastv-avastunor lak«aïaæ yad arthakriyÃ-yogyatà ayogyatà 08406 ca iti vak«yÃma÷ / 08407 sa ca / 08408 arthakriyÃ-yogyo artha÷ 08409 na anveti yo anveti na tasmÃt kÃrya-sambhava÷ //166// 08410 tasmÃt sarvaæ sÃmÃnyam anarthakriyÃ-yogyatvÃd avastu / vastu 08411 tu viÓe«a eva tata eva tan-ni«patte÷ / svabhÃva-ananvayÃt tarhy 08412 ekasya janakaæ rÆpam anyasya na asti ity ajanaka÷ syÃt / janakatve 08413 và bheda-aviÓe«Ãt sarvo janaka÷ syÃt / na etad asti / yasmÃt / 08414 tena Ãtmanà hi bhede api hetu÷ kaÓcin na ca apara÷ / 08415 svabhÃvo ayam / 08416 ekasya janakÃd Ãtmano bhidyamÃnÃ÷ sarve samaæ janakà na và 08417 aviÓe«e kaÓcid iti syÃd etad yady e«Ãæ na viÓe«a÷ sambhavet / tato bheda- 08418 api kutaÓcid Ãtma-atiÓayÃt kaÓcij janako na apara÷ / sa hi 08419 tasya svabhÃvo na aparasya / na hi svabhÃvà bhÃvÃnÃæ paryanuyogam 08420 arhanti kim agnir dahaty u«ïo và na udakam iti / etÃvat tu 08421 syÃt kuto ayaæ svabhÃva iti / nirhetukatve anapek«iïo niyama-abhÃvena 08422 atiprasaÇgÃt / tasmÃt svabhÃvo asya sva-hetor ity ucyate / 08423 tasya api taj-janana-Ãtmatà tad-anyasmÃd ity anÃdir hetu-paraæparà 08501 bhinnÃnÃæ hi kaÓcid hetur na anya÷ svabhÃvÃd ity atra na kiæcid 08502 bÃdhakam / 08503 abhede tu syÃtÃæ nÃÓa-udbhavau sak­t //167// 08504 abhedÃt / svabhÃvena eva viÓvasya svÃtma-vad vibhÃga-utpatti-sthiti- 08505 nirodha-Ãdayo na syu÷ tathà upalak«aïÃd abhedasya / idam eva hi 08506 bheda-abheda-lak«aïam eka-ÃkÃrasya api vyatireko avyatirekaÓ ca / 08507 virodhinor ekÃtmany asambhavÃt / 08508 bhedo api tena na evaæ ced / 08509 na vai sarva-ÃkÃra-avyatirekaæ brÆmo yena evaæ syÃt / kaÓcid asya Ãtmà 08510 bhinno na anya iti bhedÃn na sahotpatty-Ãdaya÷ / evaæ tarhi 08511 ya ekasmin vinaÓyati / 08512 ti«Âhaty Ãtmà na tasya / 08513 bheda÷ / sthÃna-asthÃnayor ekÃtma-ÃÓrayatve ko anyo dharmo bhedaka 08514 iti nÃnÃtvam eva kvacin na syÃt / sarva-ÃkÃra-viveka avivekinor và arthayor 08515 abhyupagamÃn nÃma kevalaæ na i«Âaæ syÃn na vastv 08516 ity uktam / tad ime na ekayogak«emà bhÃvÃ÷ bhinnà eva 08517 ato na syÃt sÃmÃnya-bheda-dhÅ÷ //168// 08518 tad idam artha-antaram anÃyattam ajanyatvÃd asya idaæ sÃmÃnyaæ 08519 bhedo và iti vyapadeÓaæ na arhati / anyÃpohe apy e«a tulya÷ prasaÇga 08520 iti cet / na tulya÷ / yata÷ / 08521 niv­tter ni÷svabhÃvatvÃn na sthÃna-asthÃna-kalpanà / 08522 na hy anyÃpoho nÃma kiæcit tasya ca svabhÃva-anu«aÇgiïya÷ 08523 svabhÃva-sthiti-pracyuti-kalpanà na kalpante / 08524 upaplavaÓ ca sÃmÃnya-dhiyas tena apy adÆ«aïà //169// 08525 nirvi«ayam eva khalv idaæ mithyÃ-j¤Ãnaæ yad anekatra eka-ÃkÃram 08601 iti na tad-vi«ayasya abhÃvÃt sthitir asthitir và / yat punar etad uktaæ 08602 taj-janako hi sa tasya svabhÃva÷ 08603 yat tasya janakaæ rÆpaæ tato anyo janaka÷ katham / 08604 tatra na brÆmo anyasya taj-janakaæ rÆpaæ na asti iti / kiæ tarhi / 08605 yad ekasya taj-janakaæ tad anyasya na ity anyo api svarÆpeïa eva 08606 janako na pararÆpeïa atattvÃt / te yathÃsvaæ bhinnÃÓ ca taj-janakÃÓ 08607 ca svabhÃvena iti ko atra virodha÷ / eka-rÆpa-vikalas tad-rÆpo 08608 na syÃt na atat-kÃrya÷ / tena eva ca tat-kÃryaæ kartavyam iti ko 08609 atra nyÃya÷ / api ca / 08610 bhinnà viÓe«Ã janakà / 08611 ity uktam / na ca te viÓe«Ãs tena Ãtmanà parasparam anuyanti / 08612 yad ekasya janakaæ rÆpam anyasya tan na asti / na ca tÃvatà 08613 ajanakÃ÷ / 08614 apy abhedo api te«u cet //170// 08615 syÃd etat satyaæ viÓe«Ã janakÃ÷ na punas te«Ãæ viÓi«Âam eva 08616 rÆpaæ kiæ tv abhinnam api tad-eka-Óakti-yogÃj janakÃ÷ / 08617 tena te ajanakÃ÷ proktÃ÷ / 08618 saty api sÃmÃnye rÆpe na tena te janakÃs tasya anapÃyÃd eka-sthitÃv 08619 api kÃrya-utpatti-prasaÇgÃd ity uktaæ prÃk / kiæ ca / 08620 pratibhÃso api bhedaka÷ / 08621 ananya-bhÃk / 08622 utpatti-sthiti-vinÃÓa-Ãdi-bhedaÓ na ity api-ÓabdÃt / yo ayam abhinnÃn 08623 sarva-arthÃn manyate tasya ayam arthe«u buddhi-pratibhÃsa-bhedo 08624 viruddha-dharma-adhyÃsaÓ ca na syÃt / sati và tasminn abhede api 08625 na kaÓcid bheda÷ syÃt / tathà ca ayaæ pravibhÃgo na syÃd ekÃtma-vat / 08626 tasmÃd ayaæ bhinna-pratibhÃsa-Ãdir viÓe«a eva / na ca atra aparam 08627 abhinnaæ pratibhÃsaæ paÓyÃmo yad-balena abheda-pratÅti÷ 08628 syÃt / ato viÓe«a eva / 08701 sa eva arthas tasya vyÃv­ttayo apare //170// 08702 tat-kÃryaæ kÃraïaæ ca uktaæ tat svalak«aïam i«yate / 08703 tat-tyÃga-Ãpti-phalÃ÷ sarvÃ÷ puru«ÃïÃæ prav­ttaya÷ //172// 08704 yad arthakriyÃkÃri tad eva vastv ity uktam / sa ca viÓe«a eva / 08705 yat punar etat sÃmÃnyaæ nÃma tat tasya eva aparasmÃd bheda÷ / 08706 na hi tasya arthatve d­Óyasya rÆpa-anupalak«aïaæ yuktam / tad- 08707 upalak«aïa-k­tatvÃd bhede«v abhinna-pratyayasya / api ca / 08708 yathà abheda-aviÓe«e api na sarvaæ sarva-sÃdhanam / 08709 tathà bheda-aviÓe«e api na sarvaæ sarva-sÃdhanam //173// 08710 yad uktam / kathaæ taj-janaka-svabhÃvÃd bhinno asya janaka÷ 08711 syÃt / janakatve và aviÓe«Ãt sarvo janaka÷ syÃd iti / uktam 08712 atra / yady aviÓe«a÷ syÃt syÃd etad iti / yathà ca asya svayam 08713 abheda-vÃdino abheda-aviÓe«e api na sarva÷ sarvasya janaka iti tathà 08714 bheda-aviÓe«e api bhavi«yati / athavà / 08715 bhede hi kÃrakaæ kiæcid vastu-dharmatayà bhavet / 08716 abhede tu virudhyete tasya ekasya kriyÃ-akriye //174// 08717 bheda-mÃtra-aviÓe«e api sva-hetu-pratyaya-niyamita-svabhÃvatvÃt kecid 08718 eva kÃrakÃ÷ syu÷ na anye atat-svabhÃvatvÃd ity atra na eva kiæcid 08719 viruddham asti / ekatve tu tasya tatra eva tathà kÃrakatvam akÃrakatvaæ 08720 ca iti vyÃhatam etat / 08721 bhedo apy asty akriyÃtaÓ cen na kuryu÷ sahakÃriïa÷ / 08722 na vai sarva-ÃkÃra-avivekaæ brÆmo bhedasya api bhÃvÃt / tasmÃt 08723 kaÓcid akÃrako api iti / tathà api kathaæcid bhedÃt sahakÃriïo 08724 akÃrakÃ÷ syu÷ / 08725 paryÃyeïa atha kart­tvaæ sa kiæ tasya eva vastuna÷ //175// 08726 atha api syÃn na eva kaÓcid akÃrako asti / sarve«Ãæ sarvatra paryÃyeïa 08727 upayogÃt / Óakter và vipariïatÃyÃs tan-niveÓinyà rÆpa-antareïa 08728 upayogÃt / sa eva khalv ayaæ paryÃyo bheda-ÃÓraya ekasya katham / 08801 pariïÃmo và avyatirekiïyÃ÷ / viÓe«e và kathaæcid ekatva- 08802 hÃnir iti yat kiæcid etat / kiæ ca / 08803 atyanta-bheda-abhedau ca syÃtÃæ tadvati vastuni / 08804 anyonyaæ và tayor bheda÷ sad­Óa-asad­Óa-Ãtmano÷ //176// 08805 bhÃvÃÓ ced abhinnena Ãtmanà svÃtmabhÆtena bhedinas tadvanta÷ 08806 syu÷ tad-abhinna-svabhÃva-ÃtmatvÃd bhedasya api kuta÷ parasparaæ 08807 bheda÷ / atha na sa tasya samÃna Ãtmà / tathà sati tadÃtmanà 08808 tena api na yuktaæ tathà bhavitum / tathà abhÃve hy atad- 08809 dharmà syÃt / na hy ayaæ prav­tti-niv­ttimÃn svabhÃva eko yukta÷ / 08810 na sarvÃtmanà abheda eva / 08811 tayor api bhaved bhedo yadi / 08812 na hi kvacid asya ekÃntiko bhedo abhedo và vivekena vyavasthÃpanÃt / 08813 sÃmÃnyaæ viÓe«a iti / 08814 yena Ãtmanà tayo÷ / 08815 bheda÷ sÃmÃnyam ity etad yadi bhedas tadÃtmanà //177// 08816 bheda eva / 08817 yadi sÃmÃnya-viÓe«ayor yam ÃtmÃnam ÃÓritya sÃmÃnyaæ viÓe«a 08818 iti sthitis tena Ãtmanà bhedas tadà bheda eva / yasmÃt tau hi 08819 tayo÷ svÃtmÃnau tau ced vyatirekiïau vyatireka eva sÃmÃnya- 08820 viÓe«ayo÷ svabhÃva-bhedÃt / svabhÃvo hi bhÃva iti / 08821 tathà ca syÃn ni÷sÃmÃnyaviÓe«atà / 08822 bheda-sÃmÃnyayor yadvad ghaÂa-ÃdÅnÃæ parasparam //178// 08823 vyatireke ca bheda-sÃmÃnyayor na bheda÷ sÃmÃnyÃn na sÃmÃnyaæ 08824 bheda-vat sambandha-abhÃvÃt parasparaæ ghaÂa-Ãdi-vad 08825 ity uktam / api ca / 08826 yam ÃtmÃnaæ purask­tya puru«o ayaæ pravartate / 08827 tat-sÃdhya-phala-vächÃvÃn bheda-abhedau tad-ÃÓrayau //179// 08828 cintyete svÃtmanà bhedo vyÃv­ttyà ca samÃnatà / 08901 asty eva vastu na anveti prav­tty-Ãdi-prasaÇgata÷ //180 / 08902 sarva eva gaur aÓvÃd bhinno abhinno và iti bhedam abhedaæ và 08903 p­cchan viÓe«am eva bhÃvasya svabhÃva-Ãkhyam adhik­tya pravartate / 08904 sa eva hi tathà ucyate / dravyatva-Ãdayas tu na tatra Óabda-coditÃ÷ 08905 yathÃsvaæ p­thag-abhidhÃnÃt / arthasya tad-avyabhicÃrÃt 08906 tato gati÷ syÃt / nirloÂhitaæ ca etad ÃcÃryeïa / tad ayaæ gava-Ãdi-Óabda- 08907 pratyupasthÃpitam arthaæ bhinnam abhinnaæ và p­cchann 08908 artha-antara-upak«epeïa tatra kim iti dvi-mukha-buddhi÷ kriyate / 08909 tasmÃd yo asya Ãtmà ananya-sÃdhÃraïo yaæ purask­tya puru«o 08910 viÓi«Âa-arthakriyÃ-arthÅ pravartate yathà gor vÃha-doha-Ãdau na anya- 08911 sambhavino arthasya yathà yuddha-praveÓe sa eva svabhÃvo 08912 yathÃsvaæ Óabda-codito na dravyatva-Ãdi sÃmÃnyam / tac-codanayà 08913 tadà prÃptum anabhipretatvÃt / gava-Ãdi-samÃveÓÃt tad ÃtmabhÆtÃnÃæ 08914 ca ananvayena tatra anubhaya-rÆpatvÃt / tam eva ca ayaæ bhÃvaæ 08915 prakÃrai÷ paryanuyuÇkte / tasya bhede dravyatva-Ãdy-abhedo 08916 asya abÃdhaka eva / sarvatra svabhÃvena bhedasya abhyupagamÃt 08917 sÃmÃnyasya ca vyÃv­tti-lak«aïasya svabhÃva-bhÆtasya ca sÃmÃnyasya 08918 abhede apy uktam / svÃtmanà eva abhede tu tat-svabhÃva-nibandhana- 08919 arthakriyÃ-arthÅ samaæ dvayor api pravarteta / eko api 08920 tÃm arthakriyÃæ tat-svabhÃvatvÃd eva karoti / tad-anyasya api 08921 tat tulyam iti so api kiæ na karoti / 08922 etena eva yad ahrÅkÃ÷ kiæ apy aÓlÅlam Ãkulam / 08923 pralapanti pratik«iptaæ tad apy ekÃnta-sambhavÃt //181// 08924 yad ayam ahrÅka÷ syÃd u«Âro dadhi syÃn na iti kim apy aÓlÅlam 08925 ayuktam aheya-upÃdeyam aparini«ÂhÃnÃd Ãkulaæ pralapanti / tad 08926 apy anena nirastaæ svabhÃvena ekÃnta-bhedÃt / tad-anvaye và / 08927 sarvasya ubhaya-rÆpatve tad-viÓe«a-nirÃk­te÷ / 08928 codito dadhi khÃdeti kim u«Âraæ na abhidhÃvati //182// 09001 tathà hy u«Âro api syÃd dadhi na api sa eva u«Âra÷ ye na anyo api syÃd 09002 u«Âra÷ / tathà dadhy api syÃd u«Âra÷ na api tad eva dadhi yena anyad 09003 api syÃd dadhi / tad anayor ekasya api kasyacit tad-rÆpa-abhÃvasya 09004 abhÃvÃt svarÆpasya và atad-bhÃvina÷ sva-niyatasya abhÃvÃt 09005 na kaÓcid viÓe«a iti / dadhi khÃdeti codita u«Âram api khÃdet / 09006 atha asty atiÓaya÷ kaÓcid yena bhedena vartate / 09007 sa eva dadhi so anyatra na asti ity anubhayaæ param //183// 09008 atha anayo÷ kaÓcid atiÓayo asti yena ayaæ tathà codita÷ k«Åra-vikÃra 09009 eva pravartate na anyatra / sa eva atiÓayo arthakriyÃ-arthi-prav­tti-vi«ayo 09010 dadhi / tat-phala-upÃdÃna-bhÃva-lak«ita-svabhÃvaæ hi 09011 vastu dadhi iti / sa ca tÃd­Óa÷ svabhÃvo anyatra na asti iti / prav­tty-abhÃvÃd 09012 arthina÷ / tasmÃt tan na ubhaya-rÆpam ity ekÃnta-vÃda÷ / 09013 api ca / 09014 sarvÃtmatve ca sarve«Ãæ bhinnau syÃtÃæ na dhÅ-dhvanÅ / 09015 bheda-saæhÃra-vÃdasya tad-abhÃvÃd asambhava÷ //184// 09016 so ayam ahrÅka÷ kvacid apy ekam ÃkÃraæ pratiniyatam apaÓyan 09017 vibhÃga-abhÃvÃd bhÃvÃnÃæ kathaæ asaæs­«Âa-anya-ÃkÃravatyà buddhy- 09018 Ãdhimucyeta arthÃn abhilaped và / tato bheda-agrahÃt tat-saæhÃra- 09019 vÃdo na syÃt syÃd u«Âro dadhi syÃn na iti / atha punar asaæs­«ÂÃv 09020 ÃkÃrau pratipadya saæharet / eka-rÆpa-saæsargiïyÃ÷ buddhe÷ 09021 kvacit pratiniyamÃt tat-pratibhÃsa-bheda-k­ta eva tayo rÆpayo÷ 09022 svabhÃva-bhedo api syÃt / eka-aneka-vyavasthite÷ pratibhÃsa-vi«ayatvÃt / 09023 tathà ca na ekas tad-ubhaya-rÆpa÷ syÃd iti mithyÃ-vÃda 09024 e«a÷ / sthitam etat na bhÃvÃnÃæ kaÓcit svabhÃva-anvayo asti 09025 bheda-lak«aïam eva tu sÃmÃnyam / atha ca prak­tyà kecid eka-j¤Ãna- 09026 Ãdi-phalÃ÷ kecin na iti / bhavatu nÃma bhÃvÃnÃæ svabhÃva- 09101 bheda÷ sÃmÃnyam / ye«Ãæ tu nirupÃkhyÃnÃæ svabhÃva eva na asti 09102 tatra kathaæ svabhÃva-bheda-vi«ayÃ÷ ÓabdÃ÷ / te«v avaÓyaæ 09103 Óabda-prav­ttyà bhÃvyam / kathaæcid avyavasthÃpite«u vidhi-prati«edha- 09104 ayogÃt / tathà ca sarvatra ayam anvaya-vyatireka-ÃÓrayo vyavahÃro 09105 na syÃt u«ïa-svabhÃvo agnir na anu«ïa ity api / svabhÃva-antarasya 09106 asata÷ kathaæcid avyavasthÃpanÃt / sarvathà apratipatter 09107 agni-svabhÃvasya apratipattir iti vyÃmƬhaæ jagat syÃt / syÃd etat 09108 na tatra kasyacid asato ni«edha÷ anu«ïaæ sad eva artha-antaraæ 09109 ni«idhyata iti / katham idÃnÅæ sad asan nÃma / na brÆma÷ sarvatra 09110 asat tatra na asti iti deÓa-kÃla-dharma-ni«edha eva sarva-bhÃve«u 09111 kriyate na dharmiïa÷ tan-ni«edhe tad-vi«aya-Óabda-prav­tty-abhÃvÃt 09112 anirdi«Âa-vi«ayasya na¤o aprayogÃt / so api tarhi deÓa-Ãdi- 09113 prati«edha÷ katham / yasmÃn na tatra api deÓa-ÃdÅnÃæ prati«edho 09114 na apy arthasya / sambandho ni«edhyata iti cet / nanu tan-ni«edhe 09115 api tulyo do«o ni«edhÃd asati Óabda-aprav­ttir ity Ãdi / asato và asya 09116 ni«edhe tadvad dharmiïo api ni«edha÷ / na vai sambandhasya 09117 na asti iti ni«edha÷ / kiæ tarhi / na iha ghaÂo na idÃnÅæ na evam ity uktau 09118 na anena sambandho asti na etad dharmà và iti pratÅti÷ / tathà 09119 ca sambandho ni«iddho bhavati iti / tathà api kathaæ ni«iddho yÃvad 09120 asya sambandho dharmo và na asti iti matir na bhavati / na ca asyÃ÷ 09121 kathaæcid bhÃve sambhavo abhÃve«u tathà abhÃvÃt / tasmÃt sambandha- 09122 abhÃva-pratÅter na ayam iha ity Ãdyà pratÅti÷ / sa tad-abhÃve 09201 na syÃt / pratÅtau và tad-abhÃvasya / yathà pratÅti-matas tat-prabhavÃ÷ 09202 ÓabdÃ÷ kena nivÃryante / sa eva hi ÓabdÃnÃæ na vi«ayo 09203 yo na vitarkÃïÃm / te cet prav­ttÃ÷ ko vacanasya ni«eddhà / 09204 na hy avÃcyam arthaæ buddhaya÷ samÅhante / sambandhasya 09205 tu svarÆpeïa anabhidhÃnam uktam / abhidhÃne sambandhitvena 09206 buddhÃv upasthÃnÃt / yathÃ-abhiprÃyam apratÅti÷ / tad ayaæ pratÅyamÃno 09207 api sambandhi-rÆpa eva iti svarÆpeïa na abhidhÅyate / tasmÃn 09208 na abhÃva-vat sambandhe api prasaÇga÷ / api ca / ayam 09209 abhÃvam abhidheyaæ bruvÃïaæ prati pratividadhad abruvÃïa÷ 09210 kathaæ pratividadhyÃt / vacane và asya katham abhÃvo anukta÷ / 09211 atha abhÃvam eva na icchet / tena avacanam / tad eva idÃnÅæ katham 09212 abhÃvo na asti iti / yat punar etad artha-ni«edhe anarthaka-Óabda-aprayogÃn 09213 nirvi«ayasya na¤o aprayoga ity atra uttaraæ vak«yate / tasmÃt 09214 santy abhÃve«u ÓabdÃ÷ / te«u kathaæ svabhÃva-bheda iti / 09215 tatra api / 09216 rÆpa-abhÃvÃd abhÃvasya Óabdà rÆpa-abhidhÃyina÷ / 09217 na ÃÓaÇkyà eva siddhÃs te vyavacchedasya vÃcakÃ÷ //185// 09218 vastu-v­ttÅnÃæ ÓabdÃnÃæ kiæ rÆpam abhidheyam Ãhosvid bheda 09219 iti ÓaÇkà syÃt / abhÃvas tu viveka-lak«aïa eva nimittÅkartavyasya 09220 kasyacid rÆpasya abhÃvÃt tad-bhÃve abhÃva-ayogÃt / tad-bhÃva-lak«aïatvÃd 09221 bhÃvasya / tasmÃd ayam eva sa mukhyo viveka÷ / 09222 tasya tathà abhÃva-khyÃpina÷ ÓabdÃ÷ kiæ viveka-vi«ayà ity asthÃnam 09223 eva etad ÃÓaÇkÃyÃ÷ / tasmÃt siddham etat sarve Óabdà viveka-vi«ayà 09301 vikalpÃÓ ca / ta ete eka-vastu-pratiÓaraïà api yathÃsvam 09302 avadhi-bheda-upakalpitair bhedair bhinne«v iva pratibhÃtsu buddhau 09303 viveke«u upalayanÃd bhinna-vi«ayà eva / tena svabhÃvasya eva sÃdhyasÃdhanabhÃve 09304 api na sÃdhya-sÃdhana-saæsarga÷ / tau na pratij¤ÃrthaikadeÓo 09305 hetur iti / sa ca ayaæ hetutvena apadiÓyamÃna÷ / 09306 upÃdhi-bheda-apek«o và svabhÃva÷ kevalo athavà / 09307 ucyate sÃdhya-siddhy-arthaæ nÃÓe kÃryatva-sattva-vat //186// 09308 apek«ita-para-vyÃpÃro hi svabhÃva-ni«pattau bhÃva÷ k­taka÷ / 09309 tena iyaæ k­taka-Óruti÷ svabhÃva-abhidhÃyiny api para-upÃdhim enam 09310 Ãk«ipati / etena pratyaya-bheda-bheditva-Ãdayo vyÃkhyÃtÃ÷ / evam 09311 upÃdhi-bheda-apek«a÷ kvacit svabhÃvo hetur ucyate kvacid anapek«a÷ 09312 sÃmÃnyena yathà anityatva eva sattvam kvacit svabhÃva-bhÆta- 09313 dharma-viÓe«a-parigraheïa yathà tatra eva utpatti÷ / anayà 09314 diÓà anye api svabhÃva-hetu-pravibhÃgà dra«ÂavyÃ÷ / 09315 sattÃ-svabhÃvo hetuÓ cen na sattà sÃdhyate katham / 09316 ananvayo hi bhedÃnÃæ vyÃhato hetu-sÃdhyayo÷ //187// 09317 yadi sattvam anityatve anyatra và hetu÷ syÃt sÃdhyam api kasmÃt 09318 na i«yate / tat kila evaæ prasÃdhyamÃnaæ viÓe«Åbhavati / 09319 na ca viÓe«a÷ sÃdhÃyituæ Óakyate ananvayÃt / yathà Ãha pramÃïa- 09320 viÓe«ayà aj¤ÃnÃd iti / so ayaæ viÓe«o na sÃdhya eva vyÃhanyate / 09321 kiæ tarhi / hetÃv api tulya-do«atvÃt / na hi hetur ananvaya÷ siddher 09322 aÇgaæ tata÷ saæÓayÃt / na e«a do«a÷ / yasmÃt / 09401 bhÃva-upÃdÃna-mÃtre tu sÃdhye sÃmÃnya-dharmiïi / 09402 na kaÓcid artha÷ siddha÷ syÃd ani«iddhaæ ca tÃd­Óam //188// 09403 na sarvathà sattÃ-sÃdhane viÓe«a÷ sÃdhito bhavati / bhÃva-mÃtra- 09404 viÓe«aïo asti kaÓcid dharmÅ iti prasÃdhayato anirdi«Âa-svabhÃva-viÓe«asya 09405 kasyacit sattÃ-mÃtre virodha-abhÃvÃt na iha sattÃ-sÃdhana- 09406 prati«edha÷ kiæ tu sa tathà asti kaÓcid iti kaæcana asya bhedam 09407 aparÃm­Óan bruvÃïa÷ kaæ svÃrthaæ pu«ïÃti / tasmÃd anena upÃtta- 09408 bheda eva sÃdhya÷ / 09409 upÃtta-bhede sÃdhye asmin bhavad hetur ananvaya÷ / 09410 sattÃyÃæ tena sÃdhyÃyÃæ viÓe«a÷ sÃdhito bhavet //189// 09411 sa hi dharmÅ pradhÃna-lak«aïa eko nitya÷ sukha-Ãdy-Ãtmako anyo 09412 và iti yathÃkathaæcid api viÓe«itas tat-svabhÃva÷ prasÃdhito bhavati / 09413 sa ca tathà na anveti / yad api sattÃ-mÃtram anveti na tena 09414 siddhena kiæcit / nanv evam agny-Ãdi«v api prasaÇga÷ / tatra api 09415 na agni-sattÃ-mÃtre kaÓcid vivÃda÷ / viÓi«Âa-ÃdhÃra-viÓe«asya tv abhimatasya 09416 ananvayÃd asiddhi÷ / na vai sa ÃdhÃras taæ viÓe«Åkaroti / 09417 tad-ayogavyavacchedena viÓe«aïÃd ity uktaæ vak«yate ca / tasmÃt 09418 tatra sÃmÃnyam eva sÃdhyate tad-ayogavyavacchedena / 09419 na tathà iha api kvacit sattÃyÃ÷ sÃdhanam / pradhÃna-Ãdi-Óabda-vÃcyasya 09420 eva arthasya kvacid abhÃvÃn nirviÓe«aïà eva sà / katham abhÃvo 09421 j¤eya-abhidheya-prameyatvai÷ so api siddha eva / tat kim idÃnÅæ 09422 j¤eyam asti iti siddhir astu / tathà api kiæ siddhaæ syÃt / anyatra 09423 tu tad eva agni-sÃmÃnyaæ tatra asiddham iti sÃdhyate / nanu tatra api 09424 tad-ayoga-virahiïà sÃmÃnyena anvayo na siddha eva / na vai kaÓcit 09425 tathà abhÆtena anvayaæ karoti / pratipÃdayatà hi paraæ dhÆmo 09426 agni-nÃntarÅyako darÓanÅyo yatra dhÆmas tatra agnir iti / sa tathà agni- 09427 mÃtreïa vyÃpta÷ siddho yatra eva svayaæ d­Óyate tatra eva agni- 09501 buddhiæ janayati / tatra ca sÃdhya-nirdeÓena na kiæcit / tatra 09502 darÓana-sambandha-ÃkhyÃna-mÃtrÃd i«Âasiddhe÷ / tad-anirdeÓe ca 09503 kathaæ tad-viÓi«Âena anvaya÷ / tad ayam agninà avinÃbhÃvÅ 09504 siddha÷ / arthÃd eva agnes tat-pradeÓa-ayogaæ vyavacchinatti iti sa 09505 tathà sÃdhya ucyate / na punas tathà asya upanyÃsa-pÆrvako anvaya÷ 09506 sÃdhya-ukter iha anaÇgatvÃt / tat-pÆrvakatve và ka÷ pratij¤Ãæ 09507 sÃdhanÃd apÃkaroti / tathà ca Ãha / 09508 liÇgasya avyabhicÃras tu dharmeïa anyatra darÓyate / 09509 tatra prasiddhaæ tad-yuktaæ dharmiïaæ gamayi«yati / 09510 tasmÃn na agny-Ãdi-sÃdhana-vat sattÃ-sÃdhanam apy anavadyam iti / 09511 aparÃm­«Âa-tad-bhede vastu-mÃtre tu sÃdhane / 09512 tan-mÃtra-vyÃpina÷ sÃdhyasya anvayo na vihanyate //190// 09513 sÃdhane puna÷ sattve svabhÃva-viÓe«a-aparigraheïa vastu-mÃtra- 09514 vyÃpini sÃdhya-dharme na anvaya-vyÃghÃta÷ / na hi tatra avaÓyaæ 09515 viÓe«a-parigraha÷ kÃrya÷ / san-mÃtra-ÃÓraye api sÃdhana-sÃmarthyÃt / 09516 na sÃdhyatve / vaiphalyÃt / api ca / 09517 na asiddhe bhÃva-dharmo asti vyabhicÃry-ubhaya-ÃÓraya÷ / 09518 dharmo viruddho abhÃvasya sà sattà sÃdhyate katham //191// 09519 sattÃyÃæ hi sÃdhyÃyÃæ / sarvas tad-hetur na trayÅæ do«a-jÃtim 09520 atipatati / asiddhiæ vyabhicÃraæ virodhaæ ca / tatra yadi bhÃva- 09601 dharmo hetur ucyate / sa katham asiddha-sattÃke syÃt / yo hi 09602 bhÃva-dharmaæ tatra icchati / sa kathaæ bhÃvaæ na icchet / svabhÃva 09603 eva hi kayÃcid apek«ayà dharma iti vyatirekÅ iva dharmiïo 09604 nirdiÓyate / na hi dharma-dharmi-vÃcino÷ Óabdayor vÃcye kaÓcid 09605 viÓe«o asti ity uktam etat / atha punar ubhaya-dharmaæ brÆyÃt / 09606 anÃÓrita-vastuno aparyudÃsena vyatireka-mÃtrasya abhÃve apy avirodhÃt / 09607 yathà na bhavati mÆrta iti amÆrtatvaæ nirupÃkhye api 09608 syÃt / nirupÃkhyasya abhÃvÃd na prati«edha-vi«ayatà iti cet / tat kim 09609 idÃnÅæ vidhi-vi«ayo astu / tad api na iti cet / katham idÃnÅæ na 09610 prati«edha-vi«aya÷ / vidhi-niv­tti-rÆpatvÃt prati«edhasya / tad 09611 etad vyavaccheda-mÃtraæ dvayor api sambhavad vipak«a-pracÃra- 09612 ÓaÇkÃ-vyavacchedena labhyaæ gamakatvaæ katham ÃtmasÃt 09613 kuryÃt / sa ca svayaæ sva-vÃca-ubhaya-dharmatÃæ bruvÃïa÷ sato 09614 anyatra apy asya v­ttiæ bhëate sattÃyÃæ ca avyabhicÃram iti 09615 kathaæ na unmatta÷ / abhÃva-dharmaæ tu bhÃva-mÃtra-vyÃpino 09616 arthasya vyavacchedaæ hetuæ sattÃyÃæ vadato asya viruddho 09617 hetu÷ syÃt / tasya bhÃve kvacid asambhavÃt abhÃve ca bhÃva- 09618 vyavacchedasya bhÃvÃt / tad ayaæ triprakÃro api dharma÷ sattÃ- 09619 sÃdhane na hetu-lak«aïa-bhÃk na ca anyà gatir asti / tasmÃn na 09620 sattà sÃdhyate / sÃdhanatve punar asyÃ÷ sÃmÃnyena tan-mÃtra-vyÃpini 09621 vastu-dharme siddha-sattÃke dharmiïi na asiddhi÷ / tena ca 09622 sÃdhya-dharmeïa vyÃptir yadi kathaæcin niÓcÅyate na virodha- 09623 vyabhicÃrÃv iti na ayaæ prasaÇga÷ / aniÓcitÃyÃæ tu vyÃptau dharmi- 09624 samÃÓraye và tat-svabhÃvatayà gamako na kaÓcid gamaka÷ / 09625 ata eva sva-dharmeïa vyÃpta÷ 09626 siddha÷ svabhÃvo gamako / 09701 vÃcya÷ / na hi prakÃÓatayà prakÃÓayan pradÅpas tad-rÆpa-apratipattau 09702 svÃm arthakriyÃæ karoti / 09703 vyÃpakas tasya niÓcita÷ / 09704 gamya÷ svabhÃvas / 09705 tad-dharma-niÓcayÃd eva niÓcito vyÃpakatvena tasya dharmiïo 09706 dharmo gamya÷ / 09707 tasya ayaæ niv­ttau và nivartaka÷ //192// 09708 tasya vyÃpyasya dharmasya ayaæ nivartako vyÃpako dharma÷ 09709 svayaæ nirvartamÃna÷ / evaæ hy ayam asya vyÃpaka÷ siddho 09710 bhavati yady asya abhÃve na bhavet / tad anena dvividhasya api 09711 sÃdhana-prayogasya gamakatÃ-lak«aïam uktaæ veditavyam / dvividho 09712 hi prayoga÷ sÃdharmyeïa vaidharmyeïa ca / yathà Ãhur 09713 eke anvayÅ vyatirekÅ ca iti / na anayor vastuta÷ kaÓcid bhedo anyatra 09714 prayoga-bhedÃt / sÃdharmyeïa api hi prayoge arthÃd vaidharmya- 09715 gati÷ asati tasmin sÃdhyena hetor anvaya-abhÃvÃt / tathà 09716 vaidharmye apy anvaya-gati÷ asati tasmin sÃdhya-abhÃve hetv-abhÃvasya 09717 sandehÃd iti vistareïa vak«yÃma÷ / 09718 anityatve yathà kÃryam akÃryaæ và avinÃÓini / 09719 anena udÃharaïam anayor darÓayati / tatra anvayÅ yat kiæcit k­takaæ 09720 tat sarvam anityam yathà ghaÂa-Ãdaya÷ ÓabdaÓ ca k­taka 09721 iti k­takatvasya apy anityatvena vyÃptiæ pradarÓya Óabdas ya 09722 k­takatve kathite sÃmarthyÃd eva anitya÷ Óabda iti / tasmÃn 09723 na avaÓyam iha pak«a-nirdeÓa iti / ayam anvayina÷ prayoga÷ / 09724 vyatireke api na anityatva-abhÃve k­takatvaæ bhavati ÓabdaÓ ca 09725 k­taka iti / siddha-tat-svabhÃvatayà tad-abhÃve na bhavata÷ / 09726 k­takatvasya Óabde ca bhÃva-khyÃtau tadÃtmana÷ sato bhÃva iti 09727 sÃmarthyÃt siddhe÷ pÆrvavÃn na pratij¤Ã-vacanam / anvayas tv 09801 arthÃpattyà siddha÷ / na hy atadÃtma-niyatasya tan-niv­ttau 09802 niv­tti÷ / tasmÃt tan-niyamaæ prasÃdhya niv­ttir vaktavyà / 09803 sà cet sidhyati tadÃtma-niyamam arthÃt sÆcayati iti siddho anvaya÷ / 09804 katham idÃnÅæ k­tako avaÓyam anitya iti pratyetavyo 09805 yena evam ucyate / yasmÃt / 09806 ahetutvÃd vinÃÓasya svabhÃvÃd anubandhità //193// 09807 na hi bhÃvà vinaÓyantas tad-bhÃve hetum apek«ante / sva-hetor 09808 eva vinaÓvarÃïÃæ bhÃvÃt / tasmÃd ya÷ kaÓcit k­taka÷ sa prak­tyà 09809 eva naÓvara÷ / tathà hi / 09810 sÃpek«ÃïÃæ hi bhÃvÃnÃæ na avaÓyaæbhÃvità Åk«yate / 09811 nirapek«o bhÃvo vinÃÓe / sÃpek«atve hi ghaÂa-ÃdÅnÃæ ke«Ãæcin 09812 nityatà api syÃt / yena 09813 bÃhulye api hi tad-hetor bhavet kvacid asambhava÷ //194// 09814 yady api bahulaæ vinÃÓa-kÃraïÃni santi te«Ãm api sva-pratyaya- 09815 adhÅna-saænidhitvÃn na avaÓyaæ saænidhÃnam iti kaÓcin na vinaÓyed 09816 api / na hy avaÓyaæ hetava÷ phalavanto vaikalya-pratibandha- 09817 sambhavÃt / 09818 etena vyabhicÃritvam uktaæ kÃrya-avyavasthite÷ / 09819 sarve«Ãæ nÃÓa-hetÆnÃæ hetuman-nÃÓa-vÃdinÃm //195// 09820 ity antaraÓloka÷ / tad ayaæ bhÃvo anapek«as tad-bhÃvaæ prati 09821 tad-bhÃva-niyato asambhavat-pratibandhà iva kÃraïa-sÃmagrÅ sakalà 09822 kÃrya-utpÃdane / nanv anapek«ÃïÃm api ke«Ãæcit kvacin na avaÓyaæ 09823 tad-bhÃvo bhÆmi-bÅja-udaka-sÃmagryÃm api kadÃcid aÇkura-anutpatte÷ / 09824 na tatra api santÃnapariïÃma-apek«atvÃt / na evaæ bhÃvasya kÃcid 09825 apek«Ã / tatra apy antyà kÃraïa-sÃmagrÅ yà avyavahità kÃrya-utpatte÷ 09826 sà phalavaty eva / sa eva ca tatra aÇkura-hetu÷ / anyas tu pÆrva÷ pariïÃmas 09901 tad-artha eva / na ca tÃæ tatra kaÓcit pratibandhuæ samartha÷ / 09902 ekatra bhÃve vikÃra-anutpatte÷ / utpattau và ekatva-hÃne÷ / 09903 tadÃtmanaÓ ca apracyutasya tad-utpÃdanaæ prati vaiguïyaæ kÃraïasya 09904 akurvÃïasya pratibandha-hetor apratibandhakatvÃt / nanu 09905 yava-bÅja-Ãdayo api ÓÃly-aÇkure janye na sÃpek«Ã÷ / tadutpatti-pratyayÃnÃæ 09906 kadÃcit tatra api saænidhÃnÃt / kathaæ na sÃpek«Ã÷ / 09907 yÃvatà sa eva e«Ãæ svabhÃvo na asti yas tad-utpÃdana÷ ÓÃli-bÅjasya 09908 iti tat-svabhÃva-apek«Ã÷ / evaæ tarhi k­takÃnÃm api ke«Ãæcit 09909 satÃæ và sa eva svabhÃvo na asti yo vinaÓvara÷ / tasmÃt tat-svabhÃva-apek«atvÃn 09910 na vinaÓvarÃ÷ / ÓÃli-bÅja-ÃdÅnÃm api sa svabhÃva÷ 09911 sva-hetor iti yo na tad-hetu÷ so atat-svabhÃva÷ syÃt / niyata-ÓaktiÓ 09912 ca sa hetu÷ svarÆpeïa pratÅta eva / na ca svabhÃva-niyamo 09913 arthÃnÃm Ãkasmiko yukta÷ / anapek«asya deÓa-kÃla-dravya-niyama- 09914 ayogÃt tathà atra api niyama-hetur vaktavyo yata ime kecin 09915 naÓvara-Ãtmano jÃtà na ca atra kaÓcin niyÃmaka÷ svabhÃvasya asti 09916 sarva-janminÃæ vinÃÓa-siddhe÷ / janmi-svabhÃvo nÃÓÅ iti cet / na vai 09917 janma nÃÓi-svabhÃvasya hetu÷ na ca aheto÷ svabhÃva-niyama÷ / 09918 tasmÃn na atra kaÓcid heto÷ svabhÃva-pravibhÃga÷ / tad-abhÃvÃt 09919 phalasya api na asti ity asamÃnam / sà iyaæ nirapek«atà vinÃÓasya 09920 kvacit kadÃcic ca bhÃva-virodhinÅ tad-abhÃvaæ svabhÃvena 09921 sÃdhayati / yo hi svabhÃvo nirapek«a÷ sa yadi kadÃcid 09922 bhavet kvacid và tat-kÃla-dravya-apek«a iti nirapek«a eva na 09923 syÃd ity uktam / sa tarhi naÓvara÷ svabhÃvo nirapek«a iti ahetuka÷ 09924 syÃt / na ahetuka÷ sattÃ-hetor eva bhÃvÃt tathÃ-utpatte÷ / sato 09925 hi bhavatas tÃd­Óasya eva bhÃvÃt / na avaÓyaæ sata÷ kutaÓcid 09926 bhÃva iti cet / ÃkasmikÅ tarhi sattà iti / na iyaæ kasyacit kadÃcit 09927 kvacit viramet / tad hi kiæcid upalÅyeta na và yasya yatra kiæcit 09928 pratibaddham apratibaddhaæ và / sà iyaæ sattà apratibandhinÅ cet / 10001 niyamavatÅ na syÃt / tasmÃn na iyam ÃkasmikÅ kvacit / kathaæ 10002 tarhi idÃnÅm ahetuko vinÃÓa ukta÷ / jÃtasya tad-bhÃve anya-anapek«aïÃt / 10003 uktaæ ca atra na vinÃÓo nÃma anya eva kaÓcid bhÃvÃt svabhÃva 10004 eva hi nÃÓa÷ sa eva hy eka-k«aïa-sthÃyÅ jÃta iti / tam asya 10005 mandÃ÷ svabhÃvam Ærdhvaæ vyavasyanti na prÃk darÓane api 10006 pÃÂava-abhÃvÃd iti tad-vaÓena paÓcÃd vyavasthÃpyate vikÃra-darÓanena 10007 iva vi«am aj¤ai÷ / tad ayaæ sattÃ-vyatirekeïa na anyat kiæcid 10008 vinÃÓo apek«ata iti tad-vyÃpÅ / kathaæ punar etad gamyate 10009 nirapek«o vinÃÓa iti / 10010 asÃmarthyÃc ca tad-hetor / 10011 abhÃva-kÃriïa÷ kriyÃ-prati«edhÃc ca iti ca-ÓabdÃt / katham asÃmarthyam / 10012 siddhe hi bhÃve kÃrako na taæ karoti / na apy anya-kriyÃyÃæ 10013 tasya kiæcid iti / tad-atad-rÆpa-akaraïÃc ca akiæcitkaro na apek«yata 10014 iti / kathaæ kriyÃ-prati«edho vinÃÓa iti hi te bhÃva-abhÃvaæ manyante / 10015 tad ayaæ vinÃÓa-hetur abhÃvaæ karoti iti prÃptam / tatra 10016 yady abhÃvo nÃma kaÓcit kÃrya÷ syÃt svabhÃva÷ sa eva bhÃva iti 10017 na abhÃva÷ syÃt / tasmÃd abhÃvaæ karoti iti bhÃvaæ na karoti iti 10018 kriyÃ-prati«edho asya k­ta÷ syÃt / tathà apy ayam akiæcitkara÷ 10019 kim iti apek«yata iti siddhà vinÃÓaæ praty anapek«ayà bhÃvasya / 10020 tasmÃt 10021 bhavaty e«a svabhÃvata÷ / 10022 yatra nÃma bhavaty asmÃd anyatra api svabhÃvata÷ //196// 10023 so ayaæ kvacid bhavan d­«Âo anapek«atvÃt svabhÃvata eva bhavati / 10024 tathà anyatra api svabhÃva-bhÃvÅ viÓe«a-abhÃvÃd iti / 10025 yà kÃcid bhÃva-vi«ayà dvidhà eva anumitis tata÷ / 10026 sva-sÃdhye kÃrya-bhÃvÃbhyÃæ sambandha-niyamÃt tayo÷ //197// 10028 tasmÃt dviprakÃrà eva vastu-vi«aya-anumiti÷ kÃrya-liÇgà svabhÃva- 10101 liÇgà ca / yathÃsvaæ vyÃpini sÃdhye tayor eva pratibandhÃt liÇgayor 10102 liÇgini / yathoktaæ prÃk / 10103 prav­tter buddhi-pÆrvatvÃt tad-bhÃva-anupalambhane / 10104 pravartitavyaæ na ity ukta-anupalabdhe÷ pramÃïatà //198// 10105 t­tÅyas tu hetur anupalabdhir aviÓe«eïa kvacid arthe gamaka ity 10106 ucyate / san-niÓcaya-Óabda-vyavahÃra-prati«edhe hi sarvà eva anupalabdhir 10107 liÇgam / san-niÓcayÃd hi Óabda-vyavahÃrÃ÷ pravartante / 10108 te prav­ttir ity uktÃ÷ / tathà hy anupalabdhir eva asattvam 10109 ity uktam prÃk / tac ca pratipatt­-vaÓÃn na vastu-vaÓÃt / tÃvad hi 10110 sa bhÃvo asya na asti yÃvad atra apratipatti÷ / satà api te na tad-artha-akaraïÃt / 10111 vastutas tv anupalabhyamÃno na san na asan / satÃm 10112 api svabhÃva-Ãdi-viprakar«Ãt kadÃcid anupalambhÃt tasya asatsv api 10113 tulyatvÃt / tad etat pratipattu÷ pramÃïa-abhÃvÃn niv­ttaæ sattvam 10114 anupalabdhi-lak«aïaæ sva-nimittÃn Óabda-vyavahÃrÃn nivartayati / 10115 tena yà api iyam anupalabdhir upalabdhi-lak«aïa-prÃptÃnÃæ 10116 vastuto apy asattva-rÆpà aprav­tti-yogyatvÃt / tasyà apy etat tulyaæ 10117 prÃmÃïyam atra vi«aye / asan-niÓcaya-phalà api sà / asattÃyÃm api iyaæ 10118 pramÃïam eva / na hy asti sambhavo yad upalabdhi-yogya÷ 10119 sakale«v anye«u kÃraïe«u san na upalabhyeta / na puna÷ pÆrvà 10120 asattÃ-sÃdhÃnÅ / yasmÃt 10121 ÓÃstra-adhikÃra-asambaddhà bahavo arthà atÅndriyÃ÷ / 10122 aliÇgÃÓ ca kathaæ te«Ãm abhÃvo anupalabdhita÷ //199// 10123 so ayam asattÃæ sÃdhayann anupalabdhi-mÃtreïa sarva-arthÃnÃæ 10201 pramÃïa-traya-niv­ttyà sÃdhayet / tatra na ÓÃstra-niv­ttir abhÃva-sÃdhanÅ / 10202 tasya kvacid anadhikÃre aprav­tte÷ / ÓÃstraæ hi pravartamÃnaæ 10203 kaæcit puru«a-artha-sÃdhanam upÃyam ÃÓritya pravartate / 10204 anyathà abaddha-pralÃpasya aprÃmÃïyÃt / tatra ca prakaraïe 10205 bahavo arthà na avaÓyaæ nirdeÓyÃ÷ / yathà pratyÃtma-niyatÃ÷ 10206 kÃÓcana puru«ÃïÃæ ceto-v­ttayo aniyata-nimitta-bhÃvinya÷ deÓa- 10207 kÃla-vyavahità và prakaraïa-anupayogino dravya-viÓe«Ã na tÃn 10208 ÓÃstraæ vi«ayÅkaroti / na ca tathà viprak­«Âe«u sva-sÃmarthya-upadhÃnÃv 10209 j¤Ãna-utpÃdana-Óaktir asti / na ca avaÓyam e«Ãæ kÃrya-upalambho 10210 yena anumÅyeran / na ca te pramÃïa-traya-niv­ttÃv api 10211 na santi iti Óakyante vyavasÃtum / tasmÃn na sarva-anupalabdhi÷ 10212 sÃdhanÅ niv­tti-niÓcayasya / tad iyam / 10213 sad-asan-niÓcaya-phalà na iti syÃd và apramÃïatà / 10214 na eva và iyam anupalabdhi÷ pramÃïaæ vyavasÃya-phalatvÃt pramÃïÃnÃm / 10215 na hi prav­tti-ni«edhe api iyaæ ni÷ÓaÇka-paricchedaæ 10216 ceta÷ karoti / saæÓayÃd api kvacil lokasya prav­tte÷ / tathÃtve 10217 tan niravadyaæ yadi niÓcaya-pÆrvaæ vyavahared iti sà iyam aprav­tti- 10218 phalà proktà / 10219 pramÃïam api kÃcit syÃl liÇga-atiÓaya-bhÃvinÅ //200// 10220 atra na sarva-anupalabdhir apramÃïam / pramÃïam api kÃcil liÇga- 10221 viÓe«a-bhÃvinÅ yathÃ-udÃh­tà prÃk / yat punar uktam apramÃïam anupalabdhir iti 10223 svabhÃva-j¤Ãpaka-aj¤Ãnasya ayaæ nyÃya udÃh­ta÷ / 10301 yasya kasyacit svabhÃvo na upalabhyate deÓa-Ãdi-viprakar«Ãt na 10302 sa tad-anupalambha-mÃtreïa asan nÃma yathoktaæ prÃk / yo api 10303 j¤Ãpakasya liÇgasya abhÃvÃd atÅndriya÷ pratik«ipyate artha÷ svabhÃva- 10304 viÓe«o và yathà na asti viraktaæ ceto devatÃ-viÓe«o và 10305 na asti dÃna-hiæsÃ-virati-cetanÃnÃm abhyudaya-hetutà iti pratyak«e 10306 apy arthe phalasya Ãnantarya-abhÃvÃd atat-phala-sÃdharmyÃd viparyasto 10307 apavadeta api na tÃvatà tad-abhÃva eva vyavahitÃnÃm 10308 api heto÷ phalÃnÃm utpatti-darÓanÃt mÆ«ika-alarka-vi«a-vikÃra-vat / 10309 tad-bhÃve virodha-abhÃvÃd atra anupalabdhi-mÃtram apramÃïam / 10310 bhÃve kiæ pramÃïam iti cet / ata eva saæÓayo astu bhaved 10311 và pramÃïam ity apratik«epa÷ / tad atra ke«Ãæcid arthÃnÃæ 10312 svabhÃvÃnÃæ và darÓana-pÃÂava-abhÃvÃt kÃraïÃnÃæ kÃrya-utpÃdana- 10313 niyama-abhÃvÃc ca bhavej j¤Ãpaka-asiddhi÷ / neyatà tad-abhÃva÷ / 10314 puna÷ paryÃyeïa ke«Ãæcid abhivyakte÷ / 10315 kÃrye tu kÃraka-aj¤Ãnam abhÃvasya eva sÃdhakam //201// 10316 svabhÃva-abhÃve sÃdhye tad-anupalambha eva apramÃïam ucyate / 10317 kÃraka-anupalambhas tu pramÃïam eva / na hy asti sambhavo yad 10318 asati kÃraïe kÃryaæ syÃt / nanu kadÃcit kÃraïa-nÃÓe api kÃrya-sthitir 10319 d­«Âà / na brÆma÷ kÃraïa-sthiti-kÃla-bhÃvÅ kÃryam iti / hetu-rahità 10320 tu bhÃva-utpattir na asti ity ucyate / na ca tathà sthÃyÅ bhÃvas tad-upÃdÃna÷ / 10321 pÃraæparyeïa tu santÃna-upakÃrÃt tat-kÃrya-vyapadeÓa÷ / 10322 yady asya kathaæcid abhÃva÷ sidhyet tat-phalaæ na asti iti niÓcÅyate / 10323 svabhÃva-anupalambhaÓ ca svabhÃve arthasya liÇgini / 10324 svabhÃva-abhÃva eva liÇgini svabhÃva-anupalambho api kaÓcit pramÃïam eva / 10325 eva yady anupalabhyamÃno vyÃpaka÷ svabhÃvo asya 10326 siddhi÷ syÃt / yathà v­k«atvaæ ÓiæÓapÃyÃ÷ / 10327 tad-abhÃva÷ pratÅyeta hetunà yadi kenacit //202// 10401 yady asya kÃraïasya svabhÃvasya vyÃpakasya và abhÃva÷ kutaÓcid 10402 gamakÃd heto÷ sidhyet / so ayaæ asan eva sva-kÃryaæ 10403 vyÃpyaæ và nivartayati / tad-abhÃva-asiddhau nivartye api saæÓayÃt / 10404 katham idÃnÅæ bhÃvasya svayam anupalabdher abhÃva- 10405 siddhi÷ / 10406 d­Óyasya darÓana-abhÃva-kÃraïa-asambhave sati / 10407 bhÃvasya anupalabdhasya bhÃva-abhÃva÷ pratÅyate //203// 10408 bhÃvo hi yadi bhaved yathÃsvaæ grÃhakeïa karaïena upalabhya 10409 eva bhavet / sa darÓana-pratibandhi«u vyavadhÃna-Ãdi«v asatsu upalabhya 10410 eva / anupalabdhas tv asann iti niÓcÅyate / tÃd­Óa÷ sata 10411 upalambha-avyabhicÃrÃt / ayam eva hetur hetu-vyÃpakayor abhÃve 10412 api veditavya÷ / 10413 viruddhasya ca bhÃvasya bhÃve tad-bhÃva-bÃdhanÃt / 10414 tad-viruddha-upalabdhau syÃd asattÃyà viniÓcaya÷ //204// 10415 yo hi bhÃvo yena saha na avati«Âhate tad-upÃdÃnayor anyonya-vaiguïya- 10416 ÃÓrayatvena Ãrambha-virodhÃt tayor viruddhayor ekasya bhÃve 10417 apy anya-abhÃva-gatir bhavati yathoktaæ prÃk / idam anupalabdher 10418 na p­thag vyavasthÃpyate / tata eva virodha-gater virodhÃc ca abhÃva- 10419 sÃdhanÃt / bhavatu nÃma evaævidhÃyà anupalabdher abhÃva- 10420 gati÷ / sà puna÷ katham anumÃnam / kathaæ ca na syÃt / 10421 d­«ÂÃnta-anapek«aïÃt / na hy asyÃæ kaÓcid d­«ÂÃnto asti / kiæ 10422 na nirupÃkhyaæ vyomakusuma-Ãdi d­«ÂÃnta÷ / tad asat katham 10423 avagantavyaæ yena evaæ syÃt / anupalabdher eva iti cet / tatra 10424 katham ad­«ÂÃntikà asattÃ-siddhi÷ sad­«ÂÃntatve và anavasthÃ-prasaÇga÷ / 10425 tathà ca apratipatti÷ / tasmÃn nirupÃkhya-abhÃva-siddhi-vad 10426 anyatra api d­«ÂÃnta-anapek«aïÃd ananumÃnam / Ó­ïvann api devÃnÃæpriyo 10427 na avadhÃraïa-paÂu÷ / nimittaæ hy asac-Óabda-vyavahÃrÃïÃm 10428 upalabhya-anupalabdhi÷ / sà sva-saænidhÃnÃt sva-nimittÃn 10429 etÃn sÃdhayati iti sva-nimitta-sÃmagrÅ-yogya-saænidhÃna÷ sarvo atra 10501 d­«ÂÃnta÷ / asattà punar atra anupalabdhir eva / ata eva iyaæ kÃraïÃt 10502 kÃrya-anumÃna-lak«aïatvÃt / svabhÃva-hetÃv antarbhavati iti vak«yÃma÷ / 10503 sac-Óabda-vyavahÃra-prati«edhe api pramÃïa-niv­ttyà 10504 nimitta-vaikalya-abhÃvino aÇkura-Ãdayo d­«ÂÃnta÷ na kevalaæ nirupÃkhyam / 10505 nirupÃkhye api iyam eva prav­ttir ni«idhyate / anupalabdhi- 10506 lak«aïà asattà siddhà eva / so ayaæ mƬho nimittaæ tad-abhÃvaæ 10507 và abhyupagamya prav­tti-niv­ttÅ vilomayan yathà abhyupagamaæ 10508 pratipÃdyate nirupÃkhya-vad anya-vad và iti / sa eva tÃvad 10509 upalabdhy-abhÃva÷ kathaæ siddha iti cet / etad uttaratra vak«yÃma÷ / 10510 anyatra apy anumÃne sÃdhya-dharmeïa vyÃptaæ sÃdhanam 10511 icchan kim iti d­«ÂÃntena pratyÃyyo vyÃpya-nirdeÓÃd eva 10512 vyÃpnuvata÷ siddhe÷ / niÓcita-arthasya api sm­ty-artho d­«ÂÃnta iti 10513 cet / tad itaratra api samÃnaæ / so ayam anyatra anupalambha-mÃtrÃd 10514 asad-vyavahÃraæ pratipadyamÃno api iha vyÃmƬha iti 10515 smÃryate / atha yad idaæ na santi pradhÃna-Ãdayo anupalabdher 10516 iti / tatra katham asad-vyavahÃra-vidhi÷ sad-vyavahÃra-ni«edho 10517 và / kathaæ ca na syÃt / tad-artha-prati«edhe dharmi-vÃcino aprayogÃd 10518 abhidhÃnasya nirvi«ayasya ca prati«edhasya ayogÃt / na e«a 10519 do«a÷ / yasmÃt / 10520 anÃdi-vÃsanÃ-udbhÆta-vikalpa-parini«Âhita÷ / 10521 Óabda-arthas trividho dharmo bhÃva-abhÃva-ubhaya-ÃÓraya÷ //205 // 10522 tasmin bhÃva-anupÃdÃne sÃdhye asya anupalambhanam / 10523 tathà hetur na tasya eva abhÃva÷ Óabda-prayogata÷ //206// 10524 niveditam etat yathà na ete ÓabdÃ÷ svalak«aïa-vi«ayà anÃdi- 10525 vÃsanÃ-prabhava-vikalpa-pratibhÃsinam arthaæ vi«ayatvena ÃtmasÃt 10526 kurvanti vaktu÷ Órotus ca tad-vikalpa-bhÃjo yathÃpratibhÃsi- 10527 vastu-pratipÃdana-samÅha-aprayogÃt tad-ÃkÃra-vikalpa-jananÃc ca / 10601 na ca upÃdÃna-kÃrya-pratyaya-apratibhÃsi rÆpaæ Óakyaæ tad-vi«ayatvena 10602 adhyavasÃtum / sa tu vikalpa÷ sad-asad-ubhaya-pratyaya-Ãhita- 10603 vÃsanÃ-prabhava iti tat-pratibhÃsy-ÃkÃra-adhyavasÃya-vaÓena 10604 ca bhÃva-abhÃva-ubhaya-dharma ity ucyate / tad atra dharmiïi vyavasthitÃ÷ 10605 sadasattvaæ cintayanti kim ayaæ pradhÃna-Óabda-pratibhÃsy 10606 artho bhÃva-upÃdÃno na và iti / tasya bhÃva-anupÃdÃnatve 10607 sÃdhye sa eva pratyÃtma-vedyatvÃd apratik«epa-arho artho dharmÅ / 10608 na ca sa eva artha÷ svalak«aïam iti Óakyaæ vaktum / asamprÃpta-niruddhayor 10609 apy arthayos tasya anapÃyÃt / vastu-viparÅta-ÃkÃra-niveÓi«v 10610 api tÅrtha-anantarÅya-pratyaye«u bhÃvÃt / 10611 paramÃrtha-eka-tÃnatve ÓabdÃnÃm anibandhanà / 10612 na syÃt prav­ttir arthe«u darÓana-antara-bhedi«u //207// 10613 atÅta-ajÃtayor và api na ca syÃd an­ta-arthatà / 10614 vÃca÷ kasyÃÓcid ity e«Ã bauddha-artha-vi«ayà matà //208// 10615 iti saægrahaÓlokau / tasya ca yathà samÅhita-rÆpa-anupÃdÃnatve 10616 sÃdhye tathà anupalambho asya dharmo asti iti na sÃdhana-dharma-asiddhi÷ / 10617 na punar atra ayam eva Óabda-vikalpa-pratibhÃsy artho apahnÆyate / 10618 tasya buddhÃv upasthÃpanÃya Óabda-prayogÃt / tad-abhÃve 10619 tad-ayogÃt / api ca / 10620 Óabda-artha-apahnave sÃdhye dharma-ÃdhÃra-nirÃk­te÷ / 10621 na sÃdhya÷ samudÃya÷ syÃt siddho dharmaÓ ca kevala÷ //209// 10623 yadi hi Óabda-artha eva apohyeta pradhÃna-Óabda-vÃcyasya dharmiïa 10624 eva nirÃkaraïÃn nirÃdhÃra÷ sÃdhya-dharma÷ syÃt / tad ayam 10625 ÃdhÃra-vyavaccheda-anapek«o na vivÃda-ÃÓraya iti na upanyasanÅya 10626 eva syÃt / kiæ ca / 10627 sad-asat-pak«a-bhedena Óabda-artha-anapavÃdibhi÷ / 10628 vastv eva cintyate hy atra pratibaddha÷ phala-udaya÷ //210// 10629 arthakriyÃsamarthasya vicÃrai÷ kiæ tad-arthinÃm / 10630 «aï¬hasya rÆpa-vairÆpye kÃminyÃ÷ kiæ parÅk«ayà //211// 10701 na hi Óabda-artho asan san và kaæcit puru«a-artham uparuïaddhi 10702 samÃdadhÃti và / yathà abhiniveÓam atattvÃt / yathà atattvaæ ca asamÅhitatvÃt / 10703 tad ayaæ pravartamÃna÷ sarvadà sad-asac-cintÃyÃm 10704 avadhÅrita-vikalpa-pratibhÃso vastv eva adhi«ÂhÃnÅkaroti yatra ayaæ 10705 puru«a-artha÷ pratibaddho yathà agnau ÓÅta-pratÅkÃra-Ãdi÷ / na hy 10706 atra Óabda-artha÷ samarthas tad-anubhava-ÃptÃv api tad-abhÃvÃt / 10707 tad ayam arthakriyÃ-arthÅ tad-asamarthaæ prati dattÃ-anuyogo bhavituæ 10708 na yukta÷ / na hi v­«asyantÅ «aï¬hasya rÆpa-vairÆpya-parÅk«ÃyÃm 10709 avadhatte / yat punar etad uktaæ kalpitasya anupalabdhir 10710 dharma iti tasya ko artha÷ / 10711 Óabda-artha÷ kalpanÃ-j¤Ãna-vi«ayatvena kalpita÷ / 10712 dharmo vastv-ÃÓraya-asiddhir asya ukto nyÃyavÃdinà //212// 10713 kalpanÃ-vi«ayatvÃc Óabda-artha eva kalpita÷ / tasya vastv -ÃÓraya-anupalambho 10714 dharma ity abhiprÃya÷ / yad uktam na pramÃïa- 10715 traya-niv­ttÃv api bhÃva-abhÃva-siddhir iti / tan mà bhÆd anya-pramÃïa- 10716 aniv­ttau niv­tti÷ / tayor asakala-vi«ayatvÃd Ãgama÷ punar 10717 na kiæcin na vyÃpnoti / tan-niv­tti÷ kathaæ na gamikà iti / uktam 10718 atra na Ãgame«u sarva-arthà upanibadhyante aprakaraïa-ÃpannatvÃd 10719 iti / api ca / 10720 nÃntarÅyakatà abhÃvÃc ÓabdÃnÃæ vastubhi÷ saha / 10721 na artha-siddhis tatas te hi vakt­-abhiprÃya-sÆcakÃ÷ //213// 10722 na hi Óabdà yathÃbhÃvaæ vartante yatas tebhyo artha-prak­tir 10723 niÓcÅyeta / te hi vaktur vivak«Ã-v­ttaya iti tan-nÃntarÅyakÃs 10724 tÃm eva gamayeyu÷ / na ca puru«a-icchÃ÷ sarvà yathÃrtha-bhÃvinya÷ / 10725 na ca tad-apratibaddha-svabhÃvo bhÃvo anyaæ gamayati / 10801 yat tarhi idam Ãpta-vÃda-avisaævÃda-sÃmÃnyÃd anumÃnatà ity Ãgamasya 10802 prÃmÃïyam anumÃnatvam uktam tat kathaæ / na ayaæ puru«o anÃÓritya Ãgama- 10803 Ãsituæ samartha÷ / atyak«a-phalÃnÃæ ke«Ãæcit 10804 prav­tti-niv­ttyor mahÃ-anuÓaæsÃ-pÃpa-ÓravaïÃt tad-bhÃve virodha- 10805 adarÓanÃc ca / tat sati pravartitavye varam evaæ prav­tta 10806 iti parÅk«ayà prÃmÃïyam Ãha / tac ca / 10807 sambaddha-anuguïa-upÃyaæ puru«a-artha-abhidhÃyakam / 10808 parÅk«Ã-adhik­taæ vÃkyam ato anadhik­taæ param //214// 10809 sambaddho vÃkyÃnÃm eka-artha-upasaæhÃra-upakÃra÷ / na daÓa-dìima-Ãdi- 10810 vÃkyÃnÃm iva anupasaæhÃra eva / anyathà vaktur vaiguïyam 10811 udbhÃvayet / aÓakya-upÃya-phalÃni ca ÓÃstrÃïi phala-arthÅ na Ãdriyeta 10812 vicÃrayitum apuru«a-artha-phalÃni ca / vi«a-ÓamanÃya tak«aka- 10813 phaïa-ratna-alaækÃra-upadeÓa-vat kÃka-danta-parÅk«Ã-vac ca / tad viparyayeïa 10814 upasaæhÃra-vat Óakya-upÃyaæ puru«a-artha-abhidhÃyi ca 10815 ÓÃstraæ parÅk«yeta anyatra avadhÃnasya eva ayuktatvÃt / tad yadi na 10816 parÅk«ÃyÃæ visaævÃda-bhÃk pravartamÃna÷ Óobheta / ka÷ punar 10817 asya avisaævÃda÷ / 10818 pratyak«eïa anumÃnena dvividhena apy abÃdhakam / 10819 d­«Âa-ad­«Âa-arthayor asya avisaævÃdas tad-arthayo÷ //215// 10820 pratyak«eïa abÃdhanaæ pratyak«a-abhimatÃnÃm arthÃnÃæ tathÃbhÃva÷ 10821 yathà nÅla-Ãdi-sukha-du÷kha-nimitta-upalak«aïa-rÃga-Ãdi-buddhÅnÃm / 10822 atathÃ-abhimatÃnÃæ ca apratyak«atà yathà Óabda-Ãdi-rÆpa- 10823 saæniveÓinÃæ sukha-ÃdÅnÃæ dravya-karma-sÃmÃnya-saæyoga-ÃdÅnÃæ 10824 ca / tathà anÃgama-apek«a-anumÃna-vi«aya-abhimatÃnÃæ tathÃbhÃva÷ 10825 yathà catÆrïÃm ÃryasatyÃnÃm / ananumeyÃnÃæ tathÃbhÃvo 10901 yathà Ãtma-ÃdÅnÃm / Ãgama-apek«a-anumÃne api yathà rÃga-Ãdi- 10902 rÆpaæ tat-prabhavaæ ca adharmam abhyupagamya tat-prahÃïÃya 10903 snÃna-agnihotra-Ãder anupadeÓa÷ / sa iyaæ Óakya-pariccheda-aÓe«a-vi«aya- 10904 viÓuddhir avisaævÃda÷ / 10905 Ãpta-vÃda-avisaævÃda-sÃmÃnyÃd anumÃnatà / 10906 buddher agatyà abhihità parok«e apy asya gocare //216// 10907 tasya ca asya evaæbhÆtasya Ãpta-bhÆtasya avisaævÃda-sÃmÃnyÃd ad­«Âa- 10908 vyabhicÃrasya pratyak«a-anumÃna-Ãgamye apy arthe pratipattes 10909 tad-ÃÓrayatvÃt tad-anya-pratipatti-vad avisaævÃdo anumÅyate / 10910 tata÷ Óabda-prabhavà api satÅ na ÓÃbda-vad abhiprÃyaæ nivedayaty 10911 eva ity artha-avisaævÃdÃd anumÃnam api / athavà anyathà Ãpta-vÃdasya 10912 avisaævÃdÃd anumÃnatvam ucyate / 10913 heya-upÃdeya-tattvasya sa upÃyasya prasiddhita÷ / 10914 pradhÃna-artha-avisaævÃdÃd anumÃnaæ paratra và //217// 10915 heya-upÃdeya-tad-upÃyÃnÃæ tad-upadi«ÂÃnÃm avaiparÅtyam avisaævÃda÷ / 10916 yathà catÆrïÃm ÃryasatyÃnÃæ vak«yamÃïanÅtyà / tasya asya 10917 puru«a-artha-upayogino abhiyoga-arthasya avisaævÃdÃd vi«aya-antare 10918 api tathÃtva-upagamo na vipralambhÃya anuparodhÃt ni«prayojana- 10919 vitatha-abhidhÃna-vaiphalyÃc ca vaktu÷ / tad etad agatyà ubhayathà 10920 apy anumÃnatvam Ãgamasya upavarïitam / varam ÃgamÃt 10921 prav­ttÃv evaæ prav­ttir iti / na khalv evam anumÃnam anapÃyam 10922 anÃntarÅyakatvÃd arthe«u ÓabdÃnÃm iti niveditam etat / 10923 puru«a-atiÓaya-apek«aæ yathÃrtham apare vidu÷ / 10924 yathÃrtha-darÓana-Ãdi-guïa-yukta÷ puru«a Ãptas tat-praïayanam avisaævÃda 11001 ity anye / 11002 i«Âo ayam artha÷ Óakyeta j¤Ãtuæ so atiÓayo yadi //218// 11003 sarve eva Ãgamam anÃgamaæ và prav­tti-kÃmo anve«ate prek«Ã- 11004 pÆrva-kÃrÅ na vyasanena / api nÃma anu«Âheyam ato j¤Ãtvà prav­tto 11005 arthavÃn syÃm iti / sa Óakya-darÓana-avisaævÃda-pratyayena anyatra api 11006 pravartate / evaæprÃyatvÃl loka-vyavahÃrasya / puru«a-parÅk«ayà 11007 tu prav­ttÃv aprav­ttir eva / tasya tathÃbhÆtasya j¤Ãtum 11008 aÓakyatvÃt na ani«Âe÷ / tÃd­ÓÃm avitatha-abhidhÃnÃt / tathà hi / 11009 ayam evaæ na và ity anya-do«a-anirdo«atà api và / 11010 durlabhatvÃt pramÃïÃnÃæ durbodhà ity apare vidu÷ //219// 11011 caitasyebhyo hi guïa-do«ebhya÷ puru«Ã÷ samyaÇ-mithyÃ-prav­tta÷ 11012 te ca atÅndriyÃ÷ sva-prabhava-kÃya-vÃg-vyavahÃra-anumeyÃ÷ 11013 syu÷ / vyavahÃrÃÓ ca prÃyaÓo buddhi-pÆrvam anyathà api kartuæ 11014 Óakyante puru«a-icchÃ-v­ttitvÃt te«Ãæ ca citra-abhisandhitvÃt / 11015 tad ayaæ liÇga-saækarÃt katham aniÓcinvan pratipadyeta / atha 11016 kiæ na eva sa tÃd­Óa÷ puru«o asti yo nirdo«a÷ / 11017 sarve«Ãæ savipak«atvÃn nirhrÃsa-atiÓaya-ÓritÃm / 11018 sa ÃtmÅbhÃvÃt tad-abhyÃsÃd dhÅyeran ÃÓravÃ÷ kvacit //220 // 11019 sa tu prahÅïa-ÃÓravo durj¤Ãna÷ / do«Ã hi nirhrÃsa-atiÓaya-dharmaïo 11020 vipak«a-abhibhava-utkar«a-apakar«aæ sÃdhayanti jvÃlÃ-Ãdi-vat / te hi 11021 vikalpa-prabhavÃ÷ saty apy upÃdÃne kasyacin mano-guïasya abhyÃsÃd 11022 apakar«iïa÷ / tat-pÃÂave niranvaya-vinÃÓa-dharmÃïa÷ 11023 syu÷ / jvÃlÃ-Ãdi-vad eva / tena syÃd api nirdo«a÷ / kathaæ nirdo«o 11024 nÃma / yÃvatà do«a-vipak«a-sÃtmatve api do«a-sÃtmano vipak«a-utpatti-vad 11025 yathÃ-pratyayaæ do«a-utpattir api / na ayaæ do«a÷ / yasmÃt / 11027 nirupadrava-bhÆta-artha-svabhÃvasya viparyayai÷// 11028 na bÃdhà yatnavattve api buddhes tat-pak«a-pÃtata÷ //221 / 11101 na hi svabhÃvo ayatnena vinivartayituæ Óakya÷ / Órotriya- 11102 kÃpÃlika-gh­ïÃ-vat / yatnaÓ ca prÃpya-nivartyayo÷ svabhÃvayor 11103 guïa-do«a-darÓanena kriyeta / tac ca vipak«a-sÃtmana÷ puru«asya 11104 do«e«u na sambhavati / tasya nirupadravatvÃt / aÓe«a-do«a-hÃne÷ 11105 paryavasthÃna-janma-pratibaddha-du÷kha-vivekÃt praÓama-sukha- 11106 rasasya anudvejanÃc ca / abhÆta-arthaæ khalv apy upÃdÃna- bala-bhÃvi- 11107 santÃnasya viparyaya-upÃdÃnÃn na syÃt / na tu bhÆta-artham vastu- 11108 bala-utpatte÷ / abhÆta-arthÃÓ ca do«Ã na pratipak«a-sÃtmya-bÃdhina÷ / 11109 tasmÃn na punar do«a-utpatti÷ / yatne api buddher guïa-pak«a- 11110 pÃtena pratipak«a eva yatna-ÃdhÃnÃt parÅk«Ãvato viÓe«eïa adu«Âa- 11111 Ãtmana÷ / ka÷ punar e«Ãæ do«ÃïÃæ prabhavo yat-pratipak«a- 11112 abhyÃsÃt prahÅyante / 11113 sarvÃsÃæ do«a-jÃtÅnÃæ jÃti÷ satkÃyadarÓanÃt// 11114 sà avidyà tatra tat-snehas tasmÃd dve«a-Ãdi-sambhava÷ //222 // 11115 na hi na ahaæ na mama iti paÓyataæ parigraham antareïa kvacit 11116 sneha÷ / na ca ananurÃgiïa÷ kvacid dve«a÷ / Ãtma-ÃtmÅya-anuparodhiny 11117 uparodha-pratighÃtini ca tad-abhÃvÃt / tasmÃt samÃna-jÃtÅya-abhyÃsajam 11118 Ãtma-darÓanam ÃtmÅya-grahaæ prasÆte / tau ca tat-snehaæ 11119 sa ca dve«a-ÃdÅni iti satkÃyadarÓanajÃ÷ sarva-do«Ã÷ / tad eva ca aj¤Ãnam 11120 ity ucyate / 11121 moho nidÃnaæ do«ÃïÃm ata eva abhidhÅyate// 11122 satkÃyad­«Âir anyatra tat-prahÃïe prahÃïata÷ //223 // 11123 mohaæ do«a-nidÃnam Ãhu÷ amƬhasya do«a-anutpatte÷ punar 11124 anyatra satkÃyad­«Âim / tac ca etat pradhÃna-nirdeÓe sati syÃd 11125 aneka-janmanÃæ do«ÃïÃm eka-utpatti-virodhÃt / na ca dvayo÷ prÃdhÃnye 11201 ekaika-nirdeÓa÷ para-bhÃga-bhÃk / ubhayathà apy ekasya 11202 nirdeÓe na virodha÷ / prÃdhÃnyaæ punas tad-upÃdÃnatvena / 11203 tat-prahÃïe do«ÃïÃæ prahÃïÃt / tasmÃt sambhavati satkÃyadarÓana- 11204 janmanÃæ do«ÃïÃæ tat-pratipak«a-nairÃtmya-darÓana-abhyÃsÃt 11205 prahÃïam / sa tu k«Åïa-do«o duranvayo yad-upadeÓÃd ayaæ pratipadyeta / 11206 mà bhÆt puru«a-ÃÓrayaæ vacanam Ãgama÷ praïetur 11207 duranvayatvÃt / 11208 girÃæ mithyÃtva-hetÆnÃæ do«ÃïÃæ puru«a-ÃÓrayÃt// 11209 apauru«eyaæ satya-artham iti kecit pracak«ate //224 // 11210 na khalu sarva eva Ãgama÷ sambhÃvya-vipralambha÷ / vipralambha- 11211 hetÆnÃæ do«ÃïÃæ puru«a-ÃÓrayÃd apauru«eyaæ satya-artham ity 11212 eke / kÃraïa-abhÃvo hi kÃrya-abhÃvaæ sÃdhayati iti / ya evaævÃdinas 11213 tÃn eva prati / 11214 girÃæ satya-artha-hetÆnÃæ guïÃnÃæ puru«a-ÃÓrayÃt// 11215 apauru«eyaæ mithyÃ-arthaæ kiæ na ity anye pracak«ate //225 // 11216 yathà rÃga-Ãdi-parÅta÷ puru«o m­«Ã-vÃdÅ d­«Âas tathà dayÃ-dharmatÃ- 11217 Ãdi-yukta÷ satya-vÃk / tad yathà vacanasya puru«a-ÃÓrayÃn mithyÃ-arthatà 11218 tathà satya-arthatà api iti / sa nivartamÃnas tÃm api nivartayati 11219 ity Ãnarthakyaæ syÃd viparyayo và / na hi ÓabdÃ÷ prak­tyà arthavanta÷ / 11220 samayÃt tato artha-khyÃte÷ kÃya-saæj¤Ã-Ãdi-vat / aprÃtikÆlyaæ 11221 tu yogyatà samaye tad-icchÃ-praïayanÃt / nisarga-siddhe«v 11222 icchÃ-vaÓÃt pratipÃdana-ayogÃt / te anarthakÃ÷ puru«a-saæskÃrÃd 11223 arthavanta÷ syu÷ / tat-saæskÃryatà eva ca e«Ãæ pauru«eyatà yuktà 11224 na utpatti÷ / tata eva artha-vipralambhÃt / utpanno apy anyathà samito 11225 na uparodhÅ tad-anya-puru«a-dharma-vat / tad ayaæ nivartamÃna÷ 11226 sva-k­ta-samaya-sambhavÃm artha-pratibhÃæ nivartayati / 11227 tat kutas tan-niv­ttyà satya-arthatà / atha punar utpattir eva pauru«eyatà / 11301 na samaya-ÃkhyÃnam / 11302 artha-j¤Ãpana-hetur hi saæketa÷ puru«a-ÃÓraya÷// 11303 girÃm apauru«eyatve apy ato mithyÃtva-sambhava÷ //226 // 11304 kiæ hy asya apauru«eyatayà yato hi samayÃd artha-pratipatti÷ 11305 sa pauru«eyo vitatho api syÃt / ÓÅla-sÃdhana-svarga-vacanaæ tad anyathà 11306 samayena viparyÃsayet / tena ayathÃrtham api prakÃÓana-sambhavÃt 11307 sa eva do«a÷ / 11308 sambandha-apauru«eyatve syÃt pratÅtir asaævida÷// 11309 syÃd etad akÃrya-sambandhà eva ÓabdÃ÷ / na te arthe«u puru«air 11310 anyathà viparyasyante / tena ado«a iti / kim idÃnÅæ saæketena / 11311 sa hi sambandho yato artha-pratÅti÷ / sa ced apauru«eyo na ayaæ 11312 samayam apek«eta / apratÅty-ÃÓrayo và kathaæ sambandha÷ / 11313 saæketÃt tad-abhivyaktÃv asamartha-anya-kalpanà //227 // 11314 na vai sambandho vidyamÃno apy anabhivyakta÷ pratÅti-hetu÷ / 11315 saæketas tv enam abhivyanakti / sa tarhi siddha-upasthÃyÅ kim 11316 akÃraïaæ po«yate / nanv iyÃn sambandhasya vyÃpÃro yad artha- 11317 pratÅti-jananam / tat samayena eva k­tam iti / na ayogye samaya÷ 11318 samartha iti yogyatà tat-sambandhaÓ cet / tat kiæ vai Óabda÷ 11319 sambandho astu / samarthaæ hi rÆpaæ Óabdasya yogyatà kÃrya- 11320 kÃraïa-yogyatÃ-vat / sà ced artha-antaraæ kiæ Óabdasya iti sambandho 11321 vÃcya÷ / yogyatÃ-upakÃra iti cet / na / nityÃyÃ÷ niratiÓayatvÃt / 11322 tatra apy atiprasaÇgÃt upakÃra-asiddhe÷ / yogyatÃyÃæ ca svato yogyatve 11323 artha eva kiæ na i«yate / samayas tarhi kathaæ Óabda-artha- 11324 sambandhÃ÷ / puru«e«u v­tte÷ / na amiÓrÃïÃæ siddhÃnÃæ kaÓcit 11325 sambandho abheda-prasaÇgÃt anapek«aïÃc ca / artha-viÓe«a-samÅha- 11326 aprerità vÃg ata idam iti vidu«a÷ sva-nidÃna-ÃbhÃsinam arthaæ 11327 sÆcayati iti buddhi-rÆpa-vÃg vij¤aptyor janyajanakabhÃva÷ sambandha÷ 11401 tata÷ ÓabdÃt pratipattir avinÃbhÃvÃt / tad-ÃkhyÃnaæ 11402 samaya÷ / tata÷ pratyÃyaka-sambandha-siddhe÷ sambandha-ÃkhyÃnÃt / 11403 na tu sa eva sambandha÷ / astu và anya eva nitya÷ sambandha÷ / 11404 tena 11405 girÃm eka-artha-niyame na syÃd artha-antare gati÷// 11406 na hi tena sambandhena asambaddhe arthe pratÅtir yuktà / tasya 11407 vaiphalya-prasaÇgÃt / d­«ÂaÓ ca icchÃ-vaÓÃt k­ta-samaya÷ sarva÷ 11408 sarvasya dÅpaka÷ / 11409 aneka-artha-abhisambandhe viruddha-vyakti-sambhava÷ //228 // 11410 atha mà bhÆd d­«Âa-virodha iti sarve sarvasya vÃcakÃ÷ / tathà na 11411 sarva÷ sarva-sÃdhano asaækarÃt kÃryakÃraïatÃyÃ÷ / tatra pratiniyata- 11412 sÃdhane abhimate arthe sarva-sÃdhya-sÃdhana-sÃdhÃraïasya 11413 Óabdasya-i«Âa-vyaktim eva samayakÃra÷ karoti iti kuta etat so aniyato 11414 niyamaæ puru«Ãt pratipadyate / tadà / 11415 apauru«eyatÃyÃÓ ca vyarthà syÃt parikalpanÃ// 11416 api nÃma asaækÅrïam arthaæ jÃnÅyÃm iti saækara-hetu÷ puru«a-upÃkÅrïa÷ / 11417 tatra yÃd­ÓÃ÷ puru«ai÷ kvacit prayuktÃ÷ saækÅryante 11418 tÃd­Óà eva sarva-sÃdhÃraïÃ÷ santa÷ kvacit tair viniyamitÃs 11419 tattva-aparij¤ÃnÃt / prak­tyà eva vaidikà niyatà iti cet / na upadeÓam 11420 apek«eran na anyathà saæketena prakÃÓayeyu÷ vyÃkhyÃ-vikalpaÓ 11421 ca na syÃt / upadeÓasya ca i«Âa-saævÃda÷ Óakya-vikalpe na asti iti 11422 vyarthà eva apauru«eyatà / 11423 vÃcyaÓ ca hetur bhinnÃnÃæ sambandhasya vyavasthite÷ //229 // 11425 arthà hi bÃhyà na rÆpaæ Óabdasya na Óabdo arthÃnÃm / yena abhinna- 11426 Ãtmatayà vyavasthÃ-bhede api nÃntarÅyakatà syÃt / k­takatva- 11427 anityatva-vat / na apy ete vivak«Ã-janmÃno dhvanayo ajanmÃno 11428 và vivak«Ã-vyaÇgyÃ÷ na artha-ÃyattÃ÷ / tata÷ katham idÃnÅæ 11501 tat-pratiniyama-saæsÃdhyaæ tad-anvayaæ sÃdhayeyu÷ / na hy 11502 apratibaddhas tat-sÃdhana iti / 11503 asaæskÃryatayà pumbhi÷ sarvathà syÃn nirarthatÃ// 11504 saæskÃra-upagame mukhyaæ gaja-snÃnam idaæ bhavet //230// 11505 iti saægrahaÓloka÷ / api ca / Óabda-arthayo÷ sambandho nityo và 11506 syÃd anityo và / yady anitya÷ puru«a-icchà v­ttir av­ttir và / apuru«a- 11507 adhÅnatve puru«ÃïÃæ yathà abhiprÃyaæ deÓa-Ãdi-parÃv­ttyà tena 11508 pratipÃdanaæ na syÃt / icchÃyÃm apy anÃyattasya kadÃcid ayogÃt / 11509 parvata-Ãdi-vat / ayam eva nityatve api do«as tasya sthira-rÆpasya 11510 parÃv­tty-ayogÃd iti samaæ sarva-avasthÃne api i«Âa-pratiniyama-abhÃvÃt / 11511 tato viÓe«a-pratipattir na syÃd iti pÆrvavat prasaÇga÷ / 11512 icchÃ-v­ttau ca pauru«eyatvam iti vipralambha-ÃÓaÇkà / api ca / 11513 sambandhinÃm anityatvÃn na sambandhe asti nityatà / 11514 parÃÓrayo hi sambandho apratibandhe tayo÷ sambandhità ayogÃt / 11515 sa ca ÃÓrayo anitya÷ / apÃye asya sambandhasya apy apÃya÷ anyathà anÃÓrita÷ 11516 syÃt / tato na nitya÷ / tad-ÃÓraya-arthaÓ ca vaktavya÷ / 11517 nityasya anupakÃryatvÃt / anupakurvÃïaÓ ca anÃÓraya÷ / jÃter vÃcyatvÃd 11518 ado«a iti cet / na / tad-vacane prayojana-abhÃvÃd iti nirloÂhitam 11519 etat / sarvatra ca jÃty-asambhavÃd ayogo yÃd­cchike«u vyakti- 11520 vÃci«u sarvadà jÃti-codane viÓe«a-antara-vyudÃsena prav­tty-ayogÃc 11521 ca / tasmÃd anvaya-vyatirekiïo bhÃvasya bhÃva-abhÃvau sambandha÷ / 11523 arthair ata÷ sa ÓabdÃnÃæ saæskÃrya÷ puru«air dhiyà //231 / 11524 tÃv eva bhÃva-abhÃvÃv ÃÓritya-asaæs­«ÂÃv api saæs­«ÂÃv iva puru«asya 11601 vyavahÃra-bhÃvanÃta÷ pratibhÃta iti pauru«eyo bhÃvÃnÃæ 11602 saæÓle«a÷ / kiæ ca ÃÓraya-vinÃÓÃn na«Âe sambandhe sa Óabda÷ punar 11603 asambandhatvÃn na apÆrveïa yojyeta / utpanna-utpannÃÓ ca bhÃvÃ÷ 11604 sthita-sambandha-abhÃvÃd asambandhino avÃcyÃ÷ syu÷ / tatra 11605 api / 11606 arthair eva saha utpÃde / 11607 kalpyamÃne 11608 na svabhÃva-viparyaya÷ / 11609 Óabde«u yukta÷ / 11610 atha mà bhÆn na«Âa-sambandhasya Óabdasya artha-antare vaiguïyaæ 11611 arthÃnÃæ ca avÃcyatà ity utpanno artha÷ sambandhavÃn yady utpadyeta 11612 sa sambandha utpanno api na Óabde syÃt / tasya tena asambandhi- 11613 svabhÃvasya svabhÃva-viparyayam antareïa tad-bhÃva-ayogÃt / 11614 arthena saha utpannasya anyata÷ siddhasya anupakÃriïi Óabde 11615 asamÃÓrayÃc ca / tasya api tadutpatti-sahakÃritve samarthasya nitya-utpÃdana- 11616 prasaÇga÷ / anapek«atvÃn nityasya anupakÃrÃt / asÃmarthye 11617 api paÓcÃd api svabhÃva-atyÃgÃd aÓakti÷ / 11618 sambandhe na ayaæ do«o vikalpite //232// 11619 na hi bhÃva-Óle«a-apek«Å puru«a-bhÃvanÃ-pratibhÃsÅ tad-apek«a-alak«aïa÷ 11620 sambandha÷ / so ayam nityÃnÃm apy aparÃvartayan svabhÃvaæ 11621 kutaÓcit svayam utprek«ya ghaÂayed iti te api tathà 11622 syu÷ / na ca cyavana-dharmÃïa÷ / yad uktam ÃÓraya-apÃyena ÃÓrita- 11623 sambandha-vinÃÓÃd anitya÷ sa iti tatra / 11624 nityatvÃd ÃÓraya-apÃye apy anÃÓo yadi jÃti-vat / 11625 nitye«v ÃÓraya-sÃmarthyaæ kiæ yena i«Âa÷ sa ÃÓraya÷ //233// 11626 ÓrÆyata etan nityà jÃtir ÃÓrayità ca na apy ÃÓrayeïa saha naÓyati iti / 11627 kevalaæ nitye«v ÃÓraya-sÃmarthyaæ na paÓyÃma÷ yena asÃv ÃÓraya÷ / 11628 k­tasya karaïa-abhÃvÃd akÃrakasya ca anapek«atvÃt / vyaktir 11629 upakÃro jÃte÷ sambandhasya ca ÃÓrayÃt tena ÃÓraya iti cet 11701 j¤Ãna-utpÃdana-hetÆnÃæ sambandhÃt sahakÃriïÃm / 11702 tad-utpÃdana-yogyatvena utpattir vyaktir i«yate //234// 11703 ghaÂa-Ãdi«v api yukti-j¤air aviÓe«e avikÃriïÃm / 11704 vya¤jakai÷ svai÷ kuta÷ ko artho vyaktÃs tais te yato matÃ÷ //235 // 11706 sahakÃriïa÷ sakÃÓÃd upÃdÃna-apek«Ãd j¤Ãna-janana-yogya-k«aïa-antara- 11707 utpattir eva ghaÂa-ÃdÅnÃm abhivyakti÷ / anyathà anapek«ya tad-upakÃraæ 11708 j¤Ãna-utpÃdana-prasaÇgÃt / sÃmarthya-kÃriïaÓ ca janakatvÃt / 11709 tasya ca tadÃtmakatvÃt / arthÃntaratve ca bhÃva-anupakÃra- 11710 prasaÇgÃt sÃmarthyÃc ca j¤Ãna-utpatter nityaæ ghaÂa-ÃdÅnÃm 11711 agrahaïa-Ãpatter anÃloka-apek«a-grahaïa-prasaÇgÃd anapek«a-Ãtma-anupakÃrÃt / 11712 tad ime sva-vi«aya-j¤Ãna-janane param apek«amÃïÃs 11713 tata÷ svabhÃva-atiÓayaæ svÅkurvanti / tena asya te janyÃ÷ / j¤eya- 11714 rÆpa-asÃdhanÃt tu j¤Ãna-vaÓena kÃrya-atiÓaya-vÃcinà Óabdena viÓe«a- 11715 khyÃty-arthaæ vyaÇgyÃ÷ khyÃpyante / na evaæ jÃti-sambandha-Ãdaya÷ 11716 kathaæcid apy anupakÃryatvÃd anupakÃriïà vyaktà yujyate / 11717 sambandhasya ca vastutve syÃd bhedÃd buddhi-citratà / 11718 sa ca ayaæ sambandho vastu bhavan niyamena Óabda-arthÃbhyÃæ 11719 bheda-abhedau na ativartate / rÆpaæ hi vastu / tasya atattvam eva anyattvam 11720 ity uktam / sa ca ayam aindriya÷ san sva-buddhau tad-anya-vivekina- 11721 apratibhÃsamÃno rÆpeïa kathaæ tathà syÃt / d­Óya- aviveka-adarÓanayor 11722 viveka-sattÃ-viparyaya-ÃÓrayatvÃt / anyathà tat-sthiter 11723 abhÃva-prasaÇgÃt / atÅndriyatvÃd apratibhÃse api indriya-Ãdi«v iva ado«a 11724 iti cet / na / tato apratipatti-prasaÇgÃt aprasiddhasya aj¤ÃpakatvÃt / 11725 saænidhi-mÃtreïa j¤Ãpane avyutpannÃnÃm api syÃt / 11726 na anumÃnÃt pratipattir liÇga-abhÃvÃt d­«ÂÃnta-asiddheÓ ca tatra apy 11801 atÅndriyatvena sÃdhana-apek«aïÃt / tulyam indriya-Ãdi«v api iti cet / na / 11802 te«Ãm anyathÃ-anumÃnÃt / j¤Ãnaæ hi ke«ucit satsu vyatireka-anvaya-vat 11803 tan-mÃtra-asambhavaæ tad-vyatirikta-apek«Ãæ ca sÃdhayati / 11804 tata÷ kÃrya-dvÃreïa indriya-siddhi÷ / na evaæ sambandhasya / tasya asiddhau 11805 tat-kÃryasya eva j¤Ãnasya abhÃvÃt / na hi tatra Óabda-rÆpam 11806 artho và liÇgaæ tayo÷ sarvatra yogyatvÃt / viÓe«a-pratÅti-samÃÓrayasya 11807 apratyÃyanÃd apratÅtir asya / na hy asati sambandha-viÓe«e 11808 sà yuktà / tasyÃæ và animittÃyÃæ tad-viÓe«a-pratÅti-niyama-vad 11809 artha-pratipÃdanam api ÓabdÃnÃm animittaæ kiæ na i«yate / tasmÃt 11810 tat sad­Óaæ liÇgaæ sarva-sambandhe tato aviÓe«eïa gamayet / 11811 tato aviÓe«eïa eva pratÅti÷ syÃt sarvasya ca / tasmÃt sambandha- 11812 siddhy-artha-pratÅter na kaÓcit sampradÃyam apek«eta / sampradÃya- 11813 sahitasya liÇgatvam iti cet / tat kim anayà paraæparayà / 11814 sa eva sampradÃya-apek«o artha-j¤Ãpanaæ kiæ na karoti / sa ca Óabdo 11815 yad abhiprÃyai÷ prayujyamÃno d­«Âo anyathà na d­«Âo darÓana- 11816 adarÓanÃbhyÃæ dhÆma-Ãdi-vat tat-pratÅtiæ janayati iti sa eva 11817 sambandho avinÃbhÃva-Ãkhya÷ / na ca atra anyasya sÃmarthyaæ paÓyÃma÷ / 11818 na api siddhy-upÃyam / atha punar na Óabda-arthayor anya eva 11819 sambandha÷ / 11820 tÃbhyÃm abhede tÃv eva na ato anyà vastuno gati÷ //236// 11821 rÆpa-bheda-nibandhanatvÃd vyavasthÃ-antarasya tad-rÆpaæ tad eva 11822 syÃt / dharma-bhedas tu syÃt pÆrva-ukta-krameïa / sa ca aviruddha 11823 eva na vastu-bheda÷ / na ca bheda-abhedau muktvà vastuno anyà 11824 gati÷ / tasya rÆpa-lak«aïatvÃd / rÆpasya ca etad-vikalpa-anativ­tte÷ / 11825 api ca / 11826 bhinnatvÃd vastu-rÆpasya sambandha÷ kalpanÃ-k­ta÷ / 11827 ity uktaæ prÃk / na hi Óle«a-lak«aïa÷ sambandho aÓli«Âe«u padÃrthe«u 11828 sambhavati / na ca artha-antaram e«Ãæ sambandha÷ / yasmÃt 11901 sad-dravyaæ syÃt para-adhÅnaæ sambandho anyasya và katham //237 // 11903 na hi siddhaæ sat param apek«ate / na anapek«a÷ svatantra÷ sambandha÷ / 11904 dravyam iti ca svabhÃva ucyate / sa kathaæ parabhÃvasya 11905 Óle«a÷ syÃt / na hi svabhÃva-antara-sattayà anya÷ Óli«Âo nÃma / 11906 mà bhÆd aÓli«Âena Óli«Âena tu syÃd iti cet / na / tasya eva 11907 tÃbhyÃæ Óle«a-asiddhe÷ sa eva asiddho yas tau Óle«ayet / tad ayam 11908 atiprasaÇgo yady arthÃv artha-antareïa Óli«yato viÓe«a-abhÃvÃt / kiæ 11909 ca / 11910 varïà nirarthakÃ÷ santa÷ pada-Ãdi parikalpitam / 11911 avastuni kathaæ v­tti÷ sambandhasya asya vastuna÷ //238// 11912 vÃcako hi vacana-aÇgena tadvÃn syÃt / santo apy avÃcakà varïÃ÷ / 11913 tan na te«u vÃcyavÃcakasambandha÷ / tad-v­ttau svarÆpa-hÃni- 11914 prasaÇgÃt / krama-viÓe«eïa vÃcakà varïà iti cet / na / kramasya anartha- 11915 antaratvena abhedakatvÃt / tad-rÆpasya krama-antare apy aviÓe«Ãt 11916 tulyà syÃt pratipatti÷ / arthÃntaratvam api kramasya ni«etsyÃma÷ / 11917 tad asati varïÃnÃæ vÃcakatve pada-Ãdi vÃcakaæ syÃt / 11918 tac ca na kiæcid vyatireka-avyatireka-virodhÃt / tasmÃd indriya- 11919 vij¤Ãna-viÓe«a-anubandhÅ sabhÃga-vÃsanÃ-upÃdÃna -vikalpa-pratibhÃsa-vibhrama÷ 11920 padam / vÃkyaæ ca eka-avabhÃsi mithyà eva / eka-anekatva- 11921 ayogÃt / na hy ekam / anekayà buddhyà krameïa grahaïa-ayogÃt / 11922 na ca tad ekayà grÃhyaæ varïa-anukrama-grahaïÃt / eka-varïa- 11923 grahaïa-kÃle ca aneka-buddhi-vyatikramÃt / k«aïikatvÃt buddhÅnÃm / 11924 k«aïasya eka-paramÃïu-vyatikrama-kÃlatvÃt / Ãdhikye vibhÃgavata÷ 11925 paryavasÃna-ayogÃt / aneka-aïu-vyatyaya-nime«a-tulyakÃlatvÃd 11926 antya-varïa-parisamÃpte÷ / yathÃ-anubhavaæ smaraïÃt 11927 sm­tir api tat-kÃla eva / anubhava-smaraïa-anukramayor viÓe«a-anupalak«aïatvÃc 11928 ca / na apy anekaæ pada-Ãdi / abheda-pratibhÃsanÃd buddhes 11929 tad-anekatvasya ni«etsyamÃnatvÃc ca / tan na vastu / tasya 11930 etad-vikalpa-anatikramÃt / vastu ca sambandha÷ / sa kathaæ 12001 tad-ÃÓraya÷ syÃt / ÃÓrayanÅya-ayogÃt / anÃÓrito hy evaæ syÃt / 12002 tathà ca asambandha÷ / tasmÃn na svÃbhÃvika÷ Óabda-arthayo÷ 12003 sambandha÷ / tad-abhiprÃyasya prayogÃd utpanno abhivyakto 12004 và Óabdo tad-avyabhicÃrÅ iti tattvam asya sambandha÷ / sà ca utpattir 12005 abhivyaktir và avyabhicÃra-ÃÓraya÷ pauru«eyÅ iti pauru«eya eva 12006 sambandhas tad-dvÃreïa ca artha-pratyÃyane aniyama÷ ÓabdÃnÃm 12007 ity apauru«eyatve api sa eva vipralambha÷ / 12008 apauru«eyatà api i«Âà kart­­ïÃm asm­te÷ kila / 12009 yà api iyam apauru«eyatà veda-vÃkyÃnÃæ kartur asmaraïÃd varïyate / 12011 santy asya apy anuvaktÃra iti dhig vyÃpakaæ tama÷ //239// 12012 tasya eva tÃvad Åd­Óaæ praj¤Ã-skhalitaæ kathaæ v­ttam iti savismaya- 12013 anukampaæ naÓ ceta÷ / tad apare apy anuvadanti iti nirdaya- 12014 ÃkrÃnta-bhuvanaæ dhig vyÃpakaæ tama÷ / ka÷ prÃïino hita-ÅpsÃ- 12015 vipralabdhasya aparÃdha÷ / tathà hi smaranti saugatà mantrÃïÃæ 12016 kart­­n a«Âaka-ÃdÅn / hiraïyagarbhaæ ca kÃïÃdÃ÷ / te«Ãæ 12017 sa mithyÃ-vÃda iti cet / ka idÃnÅm evaæ pauru«eyo anyo api / 12018 kumÃrasambhava-Ãdi«v ÃtmÃnam anyaæ và praïetÃram upadiÓanto 12019 yad evaæ prativyÆhyeran / tatra prativahane abhyupeta- 12020 bÃdhà iti cet / nanv idam eva abhyupagama-aÇgam iti kasya bÃdhà / 12021 tat parasya api tulyam eva / tasya i«ÂatvÃd ado«a iti cet / kuto asya iyam 12022 i«Âir apramÃïikà prÃg ÃsÅt / akasmÃd grÃhÅ ca ayaæ kiæ puna÷ 12023 kvacit sÃdhanam apek«ate / yat pauru«eya-apauru«eya-cintayà 12024 ÃtmÃnam ÃyÃsayati / tata eva i«Âer anabhyupeta-bÃdhÃyÃæ tad-anyasya 12025 api tulyam ity anupÃlambha÷ / anatiÓaya-darÓÅ ca ayaæ 12026 vÃkye«v evaæprakÃrÃïÃm apauru«eyatva-sÃdhanÃnÃæ kÃrya-dharmÃïÃæ 12101 và kvacid atiÓayam abhyupeta ity apratyaya eva asya v­tti÷ / 12102 d­Óyante ca vicchinna-kriyÃ-sampradÃyÃ÷ k­takÃÓ ca / tÃn yatnavanta 12103 upalabhanta iti cet / na / niyama-abhÃvÃt / anyatra anupalambhasya 12104 upalambhasya và para-upadeÓÃd apratyayÃd aniÓcaya-arthatvÃt / 12105 svayaæ-k­tÃnÃm apy apahnot­-darÓanÃt / ni«ÂhÃ-gamanasya 12106 aÓakyatvÃt / 12107 yathà ayam anyato aÓrutvà na imaæ varïa-pada-kramam / 12108 vaktuæ samartha÷ puru«as tathà anyo api iti kaÓcana //240// 12109 tasya api tad eva uttaram evam apauru«eyatve api kim idÃnÅæ pauru«eyam 12110 ity Ãdi / tathà hi / 12111 anyo và racito grantha÷ sampradÃyÃd ­te parai÷ / 12112 d­«Âa÷ ko abhihito yena so apy evaæ na anumÅyate //241// 12113 na khalu kiæcid anyad apauru«eyatva-ÃÓrayo anyatra idÃnÅntanÃnÃm 12114 anupadeÓa-pÃÂha-aÓakte÷ / sà ca anyatra apy ekena racite granthe anyasya 12115 tulyà / tad-anusÃriïà sarvas tathà unneyo na và kaÓcit / tasya 12116 tathà ani«ÂatvÃd ity ÃdÃv apy uktam i«Âes tad-ÃÓrayatvÃd ity Ãdi / 12117 api ca / 12118 yaj-jÃtÅyo yata÷ siddha÷ sa tasmÃd agni-këÂha-vat / 12119 ad­«Âa-hetur anyo apy aviÓi«Âa÷ sampratÅyate //242// 12120 na adarÓanÃd hetur ahetuko nÃma / ad­«Âa-hetavo api hi bhÃvÃs 12121 tad-anyai÷ svabhÃva-abhedam anubhavantas tathÃvidhÃ÷ samunnÅyante / 12122 hetu-rÆpa-niv­ttÃv api tad-rÆpam aniv­ttaæ kÃrya-dharma- 12123 vyatikramÃn na tata÷ syÃd iti na kaÓcit tathà vacanÅya÷ / 12124 rÆpa-viÓe«o và tathà darÓanÅyo ya enaæ hetum anuvidadhyÃt / yena i«Âa- 12125 ani«Âayor i«Âa-viparyayo na syÃt / svabhÃva-niv­tteÓ ca hetor 12126 abhedane bhÃvÃnÃæ bheda÷ syÃd Ãkasmika iti na kvacid vinivarteta / 12127 tasmÃd ya÷ svabhÃvo yaj-janmà d­«Âa÷ so anyatra apy avibhajyamÃna÷ 12128 svÃtmanà tat-kÃrya-dharmatÃæ na ativartate agni-indhana-vat / 12201 tatra apradarÓya ye bhedaæ kÃrya-sÃmÃnya-darÓanÃt / 12202 hetava÷ pravitanyante sarve te vyabhicÃriïa÷ //243// 12203 yathÃ-adyo api pathika-k­to agnir jvÃlÃ-antara-pÆrvako na araïi-nirmathana- 12204 pÆrvaka÷ / pathika-agnitvÃt / anantara-agni-vad iti / kathaæ 12205 puna÷ pathika-agner vyabhicÃra÷ / jvÃlÃ-udbhava-sÃmarthyaæ hy 12206 ÃÓritya dahanasya hetv-antaraæ pratik«ipyate / yadi hi vinà jvÃlayà 12207 syÃd anyatra api syÃd iti / tatra jvÃlÃ-itara-janmanor abÃdhyabÃdhakatve 12208 jvÃlÃ-aprabhavatvam anyathà api syÃd iti dharmayor 12209 ekatra arthe sambhavÃt sa pathika-agnir anyo và artha eka-pratiniyato 12210 na syÃd ity ÃÓaÇkyate vyabhicÃra÷ / so apy anyonya-vyatirekÅ 12211 dharma-dvaya-avatÃro vastu-sÃmÃnye aviruddha ity ucyate na avasthÃ- 12212 bhedini viÓe«e / ni«kalasya Ãtmanas tad-atattva-virodhÃt / na ca 12213 jvÃlÃ-itara-janmanor bÃdhyabÃdhakatà pathika-agnau / tasya jvÃlÃ-prabhava- 12214 vyatirekeïa asambhava-abhÃvÃt / evaæbhÆta÷ pathika-agnir 12215 jvÃlÃ-prabhava iti syÃt / na sarva÷ / tatra viÓe«a-pratik«epasya 12216 kartum aÓakyatvÃt / sambhavad-viÓe«asya ca tÃdavasthya-aniyamÃt / 12217 yad api vinà jvÃlayà syÃd anyatra api syÃd iti / bhavaty eva / 12218 yayà sÃmagryà sambhavati sà yadi syÃt asyÃ÷ sambhavaæ pradarÓya 12219 tad-abhÃvaæ pradarÓayet tatra và jvÃlÃm syÃd etat / 12220 tasmÃn na ekasya para-pÆrvakam adhyayanaæ sarvasya tathÃbhÃvaæ 12221 sÃdhayati / tasya anyathà asambhava-abhÃvÃt / tathÃvidhasya 12222 tu tat-kriyÃ-pratibhÃ-rahitasya tathà syÃd iti / tathÃbhÆtam 12223 evaæ vÃcyaæ syÃt tad aviÓe«eïa sambhavad-viÓe«am ucyamÃnaæ 12224 chÃyÃæ na pu«ïÃti / kathaæ viÓe«asya sambhavo yÃvatà 12225 te«Ãm api puru«ÃïÃm aÓaktir eva idÃnÅntana-puru«a-vat / atra api 12226 Óakti-puru«ayor na kiæcid virodha-darÓanam iti na aviruddha-vidhir 12227 anupalabdhi-prayogo gamaka÷ / na hy atÅndriye«u virodha-gatir 12228 asti ity uktam / na ca ayaæ pÆrva-prayogÃd bhidyate / yadi puru«Ã÷ 12229 ÓaktÃ÷ syur idÃnÅntanà api iti / viÓe«a-asambhava etat syÃt / 12301 sa ca du÷sÃdha÷ / yatra ekasya aÓaktis tatra sarva-puru«ÃïÃm ity api 12302 pÆrvavad vyabhicÃri / bhÃrata-Ãdi«v idÃnÅntanÃnÃm aÓaktÃv 12303 api kasyacit Óakti-siddhe÷ / tasmÃt kÃraïÃni vivecayata arthe«v 12304 api tad-atat-pratibhave«u svabhÃva-bhedo darÓanÅya÷ / tad-abhÃve 12305 sarvas tadÃtmà na và kaÓcit / na ca atra laukika-vaidikayo÷ svabhÃva- 12306 bhedaæ paÓyÃma÷ / asati tasmiæs tayo÷ sÃmÃnyasya eva 12307 d­«Âer ekasya kaÓcid dharmaæ vivecayan tat-svabhÃva-sambhavinà 12308 tena ÃÓaÇkya-vyabhicÃra-vÃda÷ kriyate / nanu veda-avedayos 12309 tattva-lak«aïo asty eva viÓe«a÷ / satyam asti / na kevalaæ 12310 tayor eva / kiæ tarhi / ¬iï¬ika-purÃïa-itarayor api / na ca sva-prakriyÃ- 12311 bheda-dÅpano nÃma-bheda÷ puru«a-k­tiæ bÃdhate / anyatra 12312 api prasaÇgÃt / yadi tÃd­ÓÅæ racanÃæ puru«Ã÷ kartuæ na Óaknuyu÷ 12313 k­tÃæ và ak­ta-saæketo vivecayet vyaktam apauru«eyo 12314 veda÷ / nanu na Óaknuvanty eva puru«Ã mantrÃn kartum / etad 12315 uttaratra vicÃrayi«yÃma÷ / api ca / na mantro nÃma anyad eva 12316 kiæcit / kiæ tarhi / satya-tapa÷-prabhÃvavatÃæ samÅhita-artha-sÃdhanaæ 12317 vacanam / tad adyatve api puru«e«u d­Óyata eva / yathÃsvaæ 12318 satya-adhi«ÂhÃna-balà vi«a-dahana-Ãdi-stambhana-darÓanÃt / 12319 ÓabarÃïÃæ ca ke«Ãæcid adya api mantra-karaïÃt / avaidikÃnÃæ 12320 ca bauddha-ÃdÅnÃæ mantra-kalpÃnÃæ darÓanÃt / te«Ãæ ca puru«a- 12321 k­te÷ / tatra apy apauru«eyatve katham idÃnÅm apauru«eyam 12322 avitatham / tathà hi bauddha-itarayor mantra-kalpayor hiæsÃ- 12323 maithuna-Ãtma-darÓana-Ãdayo anabhyudaya-hetavo anyathà ca varïyate / 12324 tat katham ekatra viruddha-abhidhÃyi dvayam satyaæ 12325 syÃt / tatra artha-antara-kalpane tad anyatra api tulyam ity artha-anirïayÃt 12326 kvacid apratipatti÷ / tathà ca sad apy anupayogam apauru«eyam / 12327 bauddha-ÃdÅnÃm amantratve tad-anyatra api ko«a-pÃnaæ 12328 syÃt karaïÅyam / vi«a-karma-adhik­to bauddhà api d­Óyante / tatra amantratvam 12401 api viprati«iddham / mudrÃ-maï¬ala-dhyÃnair apy 12402 anak«arai÷ karmÃïi kriyante / na ca tÃny apauru«eyÃïi nityÃni 12403 yujyate / te«Ãæ kriyÃ-sambhave ak«ara-racanÃyÃæ ka÷ pratighÃta÷ 12404 puru«ÃïÃm / tasmÃn na kiæcid aÓakya-kriyam e«Ãm / katham 12405 idÃnÅæ satya-prabhavau mantra-kalpau paraspara-virodhinau / na 12406 vai sarvatra tau satya-prabhavau / prabhÃva-yukta-puru«a-pratij¤Ã- 12407 lak«aïÃv api tau sta÷ / sa prabhÃvo gati-siddhi-viÓe«ÃbhyÃm api 12408 syÃt / yadi pauru«eyà mantrÃ÷ kiæ na sarve puru«Ã mantra-kÃriïa÷ / 12409 tat-kriyÃ-sÃdhana-vaikalyÃt / yadi tÃd­Óai÷ satya-tapa÷-prabh­tibhir 12410 yuktÃ÷ syu÷ kurvanty eva / api ca kÃvyÃni puru«a÷ karoti iti 12411 sarva÷ puru«a÷ kÃvya-k­t syÃt / akaraïe và na eva kaÓcit tadvad 12412 ity apÆrvà e«Ã vÃco-yukti÷ / satyaæ mantra-kriyÃ-sÃdhana-vikalà 12413 mantrÃn na kurvate / tat tu kasyacit sÃkalyaæ na paÓyÃma÷ / 12414 puru«ÃïÃæ samÃna-dharmatvÃt / uktam atra na mantro nÃma anyad 12415 eva kiæcit satya-ÃdimatÃæ vacana-samayÃd iti / tÃni ca kvacit 12416 puru«e«u d­Óyante / sarva-puru«Ãs tad-rahità ity api tat-sambhava- 12417 virodha-abhÃvÃd anirïaya÷ / na ca atyak«a-svabhÃve«v anupalabdhir 12418 niÓcaya-hetu÷ / na ca sm­ti-mati-prativedha-satya-Óaktaya÷ 12419 sarva-bhÃvinya÷ / tat-sÃdhana-sampradÃya-bheda-vad guïa-antara- 12420 sÃdhanÃny api syu÷ / na api sann api sarvo dra«Âuæ Óakya÷ / ata 12421 eva ad­«Âasya anapahnava÷ / na api puru«e«u utpitso÷ kasyacid guïasya 12422 pratiroddhà / bÃdhya-ad­«Âer bÃdhyabÃdhakabhÃva-asiddhe÷ / etena 12423 sarva-j¤Ãna-prati«edha-Ãdayo api nirvarïita-uttarÃ÷ / tatra apy evaæbhÆto 12424 yÃd­Óo ayam asambhavat-tat-sÃdhana-sampradÃyo na iti nyÃya÷ / 12425 na ad­«Âa-j¤Ãpako atat-svabhÃva ity api / satÃæ api kÃrya-anÃrambha- 12426 sambhavÃt / svabhÃva-viprakar«eïa dra«Âum aÓakyatvÃc ca / 12427 tasmÃd adhyayanam adhyayana-antara-pÆrvakam adhyayanÃd iti 12428 bhÃrata-adhyayane api bhÃvÃd vyabhicÃri / nanu vedane viÓe«aïÃd 12429 ado«a÷ / ka÷ punar atiÓayo veda-adhyayanasya yad anyathà adhyetuæ 12430 na Óakyate / na hi viÓe«aïam aviruddhaæ vipak«eïa asmÃd 12431 hetuæ vyÃvartayati / aviruddhayor ekatra sambhavÃt / idÃnÅntanÃnÃm 12501 adhyayanÃd iti cet / ukta-uttaram etat / adarÓanÃd 12502 iti cet / idam api prativyƬham / na apy adarÓana-mÃtram abhÃvaæ 12503 gamayati iti vyabhicÃra eva / tasmÃn na viÓe«aïam atiÓaya- 12504 bhÃg ity anupÃtta-samam / yat kiæcid veda-adhyayanaæ sarvaæ 12505 tad-adhyayana-antara-pÆrvakam ity api vyÃptir na sidhyati / 12506 sarvasya tathÃbhÃva-asiddhe÷ / yÃd­Óaæ tu tan-nimittaæ d­«Âaæ 12507 tat tathà iti syÃt / d­«Âe viÓe«e tan-nimittatayà tat-tyÃgena sÃmÃnya- 12508 grahaïaæ vyabhicÃry eva / hutÃÓana-saæsiddhau pÃï¬u-dravyatva-vat / 12509 etena vacana-Ãdayo rÃga-Ãdi-sÃdhane pratyuktÃ÷ / astu 12510 vedam adhyayanam adhyayana-pÆrvatÃ-sÃdhanam / 12511 sarvathà anÃdità sidhyed evaæ na apuru«a-ÃÓraya÷ / 12512 tasmÃd apauru«eyatve syÃd anyo apy anara-ÃÓraya÷ //244// 12513 puru«a eva hi svayam abhyÆhya parato và ÃdhÅyate / na e«Ãm avyÃp­ta- 12514 karaïÃnÃæ svayaæ Óabdà dhvananti yena apauru«eyÃ÷ syu÷ / 12515 api syur apauru«eyà yadi puru«ÃïÃm Ãdi÷ syÃt / tadà apy anya- 12516 pÆrvakaæ na sidhyati / adhyÃpayitur abhÃvÃt / tat prathamo 12517 adhyetà kartà eva syÃt / tad ayam anÃdi÷ pÆrva-pÆrva-darÓana- 12518 prav­tto ¬imbhaka-pÃæsu-krŬÃ-Ãdi-vat puru«a-vyavahÃra iti syÃt / 12519 na apauru«eya iti / anÃditvÃd apauru«eyatve bahutaram idÃnÅm 12520 apauru«eyam / tathà hi / 12521 mleccha-Ãdi-vyavahÃrÃïÃæ nÃstikya-vacasÃm api / 12522 anÃditvÃt tathÃbhÃva÷ pÆrva-saæskÃra-santate÷ //245// 12523 mleccha-vyavahÃrà api kecin mÃt­-vivÃha-Ãdayo madana-utsava-ÃdayaÓ 12524 ca anÃdaya÷ / nÃstikya-vacÃæsi ca apÆrva-paraloka-Ãdy-apavÃdÅni / na 12525 hi tÃny anÃhita-saæskÃrÃ÷ parai÷ pravartayanti / sva- pratibhÃ-racita- 12526 samayÃnÃm api yathà aÓruta-artha-vikalpa-saæhÃreïa eva prav­tte÷ / 12527 tat kiæcit kutaÓcid Ãgatam ity ekasya upade«Âu÷ prabandhena abhÃvÃd 12528 apara-pÆrvakam ity ucyate / prÃg eva yathÃ-darÓana- 12529 prav­ttaya÷ samyaÇ-mithyÃ-prav­ttayo loka-vyavahÃrÃ÷ / nanv 12530 Ãdi-kalpike«v ad­«Âà eva vyavahÃrÃ÷ paÓcÃt prav­ttà i«yante / 12601 na / te«Ãm apy anya-saæskÃra-ÃhitÃnÃæ yathÃ-pratyayaæ prabodhÃt / 12602 bhavatu sarve«Ãm apauru«eyatvam iti cet / 12603 tÃd­Óe apauru«eyatve ka÷ siddhe api guïo bhavet / 12604 kÃmam avisaævÃdakam ity apauru«eyatvam i«Âam / tad visaævÃdakÃnÃm 12605 api ke«Ãæcid anÃditvÃd asti iti kim apauru«eyatvena / 12606 sati và veda-vÃkyÃnÃm eva apauru«eyatve / 12607 artha-saæskÃra-bhedÃnÃæ darÓanÃt saæÓaya÷ puna÷ //246// 12608 yadi apauru«eyatve api pratiniyatÃm eva tad-artha-pratibhÃæ 12609 janayed ÃÓvÃsanaæ syÃt / yathe«Âaæ tu samÃropa-apavÃdÃbhyÃæ 12610 nairukta-mÅmÃæsaka-Ãdayo veda-vÃkyÃni viÓasanto d­Óyante / na 12611 ca te arthÃs te«Ãæ na saæghaÂante / samaya-prÃdhÃnyÃd artha-niveÓasya 12612 ekasya api vÃkyasya aneka-vikalpa-sambhavÃt / prak­ti-pratyayÃnÃm 12613 aneka-artha-pÃÂhÃt / rƬher apy ekÃntena ananumate÷ / arƬha- 12614 Óabda-bÃhulyÃt / tad-arthasya puru«a-upadeÓa-apek«aïÃt / tad-upadeÓasya 12615 tad-icchÃ-anuv­tter anirïaya eva veda-vÃkya-arthe«u / 12616 api ca / ayam apauru«eyatvaæ sÃdhayan varïÃnÃæ và sÃdhayed 12617 vÃkyasya và / tatra / 12618 anya-aviÓe«Ãd varïÃnÃæ sÃdhane kiæ phalaæ bhavet / 12619 na hi loka-vedayor nÃnà varïÃ÷ / bhede api ca pratyabhij¤Ãna-aviÓe«Ãt 12620 tata ekatva-asiddhi-prasaÇgÃd bheda-anupalak«aïÃc ca vaidika- 12621 varïa-asiddhi÷ pratyabhij¤ÃnÃd apratipatti-prasaÇgÃt / anabhyupagamÃc 12622 ca / te«Ãæ ca apauru«eyatva-sÃdhane te tulyÃ÷ sarvatra 12623 iti kim anena pariÓe«itam / tathà ca sarvo vyavahÃro apauru«eya÷ / 12624 na ca sarvo avitatha iti vyartha÷ pariÓrama÷ / atha vÃkyam 12625 apauru«eyam i«Âam / 12701 vÃkyaæ na bhinnaæ varïebhyo vidyate anupalambhanÃt //247// 12703 na hi vayaæ devadatta-Ãdi-pada-vÃkye«u dakÃra-Ãdi-pratibhÃsaæ muktvà 12704 anyaæ pratibhÃsaæ buddhe÷ paÓyÃma÷ / dvitÅya-varïa-pratibhÃsa-vat / 12705 na ca apratibhÃsamÃnaæ grahaïe grÃhyatayà i«Âam asty 12706 anyad và iti Óakyam avasÃtum / ÃkÃra-antara-vat / anya-asambhavi 12707 kÃryaæ gamakam iti cet / syÃd etat yadi te«u varïe«u satsu api 12708 tat kÃryaæ na syÃt / na bhavati te«Ãm aviÓe«e api pada-vÃkya-antare 12709 abhÃvÃd iti cet / na / te«Ãm aviÓe«a-asiddhe÷ / aviÓe«a÷ pratyabhij¤ÃnÃt 12710 siddha iti cet / na / tasya vyabhicÃrÃd anidarÓanatvÃc 12711 ca / varïa-aviÓe«e api vÃkya-bhedÃt pratipatti-bheda÷ kÃrya-bheda÷ 12712 syÃt / sà ca vÃkyÃt / tac ca atÅndriyam iti kuta÷ syÃt / saænidhÃna- 12713 mÃtreïa janane avyutpannasya api syÃt / tasmÃn na vÃkyaæ 12714 nÃma kiæcid artha-antaraæ varïebhyo yasya apauru«eyatvaæ sÃdhyeta / 12715 tad-abhÃvÃd veda-aviÓi«Âa-varïa-apauru«eyatvam api prathama- 12716 pak«e pratyuktam / api ca astv artha-antaraæ vÃkyam / 12717 tad aneka-avayava-Ãtmakaæ và syÃd anavayavaæ và / 12718 aneka-avayava-Ãtmatve p­thak te«Ãæ nirarthatà / 12719 te api tasya bahavo avayavÃ÷ p­thak prak­tyà yady anarthakÃ÷ / 12720 atad-rÆpe ca tÃdrÆpyaæ kalpitaæ siæhatÃ-Ãdi-vat //248// 12721 arthavÃn eva Ãtmà vÃkyam / te ca avayavÃ÷ svayam anarthakÃ÷ / 12722 te«u sa Ãtmà kalpanÃ-samÃropita÷ syÃt / siæhatÃ-Ãdi-van mÃïavaka- 12723 Ãdi«v iti pauru«eya eva / atha mà bhÆd e«a do«a iti pratyekaæ 12724 te avayavÃ÷ sà arthakà i«yante / 12801 pratyekaæ sà arthakatve api mithyÃ-anekatva-kalpanà / 12802 eka-avayava-gatyà ca vÃkya-artha-pratipad bhavet //249// 12803 parisamÃpta-arthaæ hi Óabda-rÆpaæ vÃkyam / te ca avayavÃs tathÃvidhÃ÷ 12804 p­thak p­thag iti pratyekaæ te vÃkyam / tathà ca na aneka- 12805 avayavaæ vÃkyam / eka-avayava-pratipattyà ca vÃkya-artha-pratipatter 12806 avayava-antara-apek«Ã kÃla-k«epaÓ ca na syÃt / tasya ni«kala- 12807 Ãtmana÷ k«aïena pratipatter eka-j¤Ãna-utpattau ni÷Óe«a-avagamÃt / 12808 anyathà ca ekatva-virodhÃt / 12809 sak­c Órutau ca sarve«Ãæ kÃla-bhedo na yujyate / 12810 atha mà bhÆd avayava-antara-apratÅk«aïena ekasmÃd eva avayavÃd 12811 vÃkya-artha-siddher aneka-avayavatva-hÃnir vÃkyasya iti sak­t sarva- 12812 avayavÃnÃæ Óravaïam i«yate / tadà api kÃla-k«epo na yukta eva / 12813 eka-avayava-pratipatti-kÃla eva sarve«Ãæ ÓravaïÃt / krama-Óravaïe 12814 ca p­thag arthavatÃm ekasmÃd eva tad-artha-siddher anyasya 12815 vaiyarthyÃt / sak­c Órutau ca p­thag arthe«v ad­«Âa-sÃmarthyÃnÃm 12816 arthavattà ca na sidhyati / sahite«v artha-darÓanÃd ado«a÷ / 12817 na / p­thag asato rÆpasya saæghÃte apy asambhavÃt / artha-antara-anutpatteÓ 12818 ca / Óabda-utpÃda-vÃdinas tÃvad ayam ado«a eva / p­thag 12819 asamarthÃnÃm apy avayavÃnÃm upakÃra-viÓe«Ãd atiÓayavatÃæ 12820 kÃrya-viÓe«a-upayogÃt / pratyekaæ tv avayave«u samarthe«u vyarthà 12821 syÃd anya-kalpanà / atha punar ekam eva anavayavaæ vÃkyam / 12822 tatra / 12823 ekatve api hy abhinnasya kramaÓo gaty-asambhavÃt //250// 12824 kÃla-bheda eva na yujyate / na hy ekasya krameïa pratipattir 12825 yuktà / g­hÅta-ag­hÅtayor abhedÃt / krameïa ca vÃkya-pratipattir 12826 d­«Âà / sarva-vÃkya-vyÃhÃra-Óravaïa-smaraïa-kÃlasya aneka-k«aïa-nime«a- 12827 anukrama-parisamÃpte÷ / varïa-rÆpa-asaæsparÓinaÓ ca eka-buddhi-pratibhÃsina÷ 12828 Óabda-Ãtmano apratibhÃsanÃt / varïa-anukrama-pratÅte÷ / 12829 tad-aviÓe«e apy anukrama-k­tatvÃd vÃkya-bhedasya anukramavatÅ 12901 vÃkya-pratÅti÷ / varïa-anukrama-upakÃra-anapek«aïe tair yathà kathaæcit 12902 prayuktair api yat kiæcid vÃkyaæ pratÅyeta vinà và 12903 varïai÷ / tair anukramavadbhir akramasya upakÃra-ayogÃt / akrameïa 12904 ca vyÃhartum aÓakyatvÃt / gaty-antara-abhÃvÃc ca / na eva 12905 vÃkye varïÃ÷ santi tad ekam eva Óabda-rÆpaæ vya¤jaka-anukrama- 12906 vaÓÃd anukrama-vad varïa-vibhÃga-vac ca pratibhÃti iti cet / 12907 anukramavatà vya¤jakena akramasya vyakti÷ pratyuktà / vyakta- 12908 avyakta-virodhÃd avarïa-bhÃge ca vÃkye asakala-ÓrÃviïo asakala-vÃkya- 12909 gatir na syÃt ekasya Óakala-abhÃvÃt sakala-Órutir na và kasyacit / 12910 samasta-varïa-saæskÃravatyà antyayà buddhyà vÃkya-avadhÃraïam 12911 ity api mithyà / tasya avarïa-rÆpa-saæsparÓina÷ kasyacit kadÃcid 12912 apratipatte÷ / varïÃnÃæ ca akrameïa apratipatte÷ kuto akramam 12913 eka-buddhi-grÃhyaæ vÃkyaæ nÃma / na ca antya-varïa-pratipatter 12914 Ærdhvam anyam aÓakalaæ Óabda-ÃtmÃnam upalak«ayÃma÷ / na api 12915 svayam ayaæ vaktà vibhÃvayati / kevalam evaæ yadi syÃt sÃdhu 12916 me syÃd iti kalyÃïa-kÃmatÃ-mƬha-matir antyÃyÃæ buddhau samÃpta-kala÷ 12917 Óabdo bhÃti iti svapnÃyate / na hi smaryamÃïÃyor 12918 api pada-vÃkyayor varïÃ÷ krama-viÓe«am antareïa vibhÃvyante / 12919 akramÃyÃæ buddhau paurvÃparya-abhÃvÃt / te«Ãæ tat-k­ta÷ pada- 12920 vÃkya-bhedÃnÃæ bhedo na syÃt / na apy avarïa-kramam anyac 12921 Óabda-rÆpaæ paÓyÃma ity uktam / sati và tad anityaæ và syÃn 12922 nityaæ và / yadi / 12923 anityaæ yatna-sambhÆtaæ pauru«eyaæ kathaæ na tat / 12924 avaÓyaæ hy anityam utpattimat kutaÓcid bhavati / tathà hy Ãkasmikatve 12925 sattvasya deÓa-Ãdi-niyamo na syÃd ity uktam / tac ca yatna- 12926 prerita-aviguïa-karaïÃnÃæ d­«Âam anyathà na iti / kÃraïa-dharma- 13001 darÓanÃt puru«a-vyÃpÃra eva kÃraïam / ata÷ pauru«eyaæ syÃt / 13002 nitya-upalabdhir nityatve apy anÃvaraïa-sambhavÃt //251// 13003 atha tac Óabda-rÆpaæ nityaæ syÃd upalabhya-svabhÃvaæ ca / 13004 sa ca tasya svabhÃva÷ kadÃcin na apaiti iti nityam upalabhyeta / 13005 evaæ hi sa nitya÷ syÃd yadi na kutaÓcit sÃmarthyÃt pracyavet / 13006 j¤Ãna-janana-sÃmarthyasya tadÃtmakatvÃt / arthÃntaratvasya ca 13007 prÃg eva ni«iddhatvÃt / na api tasya upalabhya-Ãtmana÷ kiæcid upalambha- 13008 Ãvaraïaæ sambhavati / tasya sato api tadÃtmanam akhaï¬ayata÷ 13009 sÃmarthya-tiraskÃra-ayogÃt / na hi tatra atiÓayam anutpÃdayan 13010 kiæcitkaro nÃma / akiæcitkaraÓ ca ka÷ kasya Ãvaraïam anyad 13011 và iti nirloÂhita-prÃyam etat / ku¬ya-Ãdayo ghaÂa-ÃdÅnÃæ kam atiÓayam 13012 utpÃdayanti khaï¬ayanti và yena Ãvaraïam i«yante / na brÆmas 13013 te kaæcid atiÓÃyayanti iti / api tu na sarve ghaÂa-k«aïÃ÷ sarvasya indriya- 13014 vij¤Ãna-hetava÷ paraspara-sahitÃs tu vi«aya-indriya-ÃlokÃ÷ 13015 parasparato viÓi«Âa-k«aïa-antara-utpÃdÃd vij¤Ãna-hetava÷ / anupakÃryasya 13016 apek«Ã-ayogÃt / Óakta-svabhÃvasya nityaæ jananam ajananaæ 13017 và anyasya sarvadà syÃd ity uktam / te ca avyavahitÃ÷ pratighÃtinà 13018 anyena anyonyasya upakÃriïa÷ / avyavadhÃna-deÓa-yogyatÃ-sahakÃritvÃt 13019 te«Ãm anyonya-atiÓaya-utpatte÷ / vyavadhÃne tu hetv-abhÃvÃt 13020 samartha-k«aïa-antara-anutpatter j¤Ãna-anutpatti÷ / tasmÃt pÆrva-utpanna- 13021 samartha-nirodhÃt sati ku¬ye anyasya utpitso÷ kÃraïa-abhÃvena anutpatte÷ 13022 kÃraïa-vaikalyÃj j¤Ãna-anutpattir iti ku¬ya-Ãdaya Ãvaraïam 13023 ucyante / na prÃg yogyasya pratibandhÃt / tasya svabhÃvÃd apracyute÷ / 13024 athavà sambhavaty api bhÃvÃnÃæ k«aïikÃnÃm anyonya-upakÃro 13025 acintyatvÃd hetu-pratyaya-sÃmarthyasya asarvavidà / tena 13026 yad indriya-vi«aya-madhya-sthitam Ãvaraïaæ tat tau vij¤Ãna-utpatti- 13027 vaiguïya-tÃratamya-bhedena atiÓayayed api / Ãvaraïa-bhede na Óabda- 13028 Ãdau Óruti-mÃndya-pÃÂava-darÓanÃt / anyathà kvacid apy akiæcitkarasya 13101 saænidhÃnasya apy asaænidhÃna-tulyatvÃt tasya idam ity / 13102 upasaæhÃro vikalpa-nirmita eva syÃt / na vastv-ÃÓraya÷ / na ca 13103 samÃropa-anuvidhÃyino arthakriyÃ÷ / na hi mÃïavako dahana-upacÃrÃd 13104 ÃdhÅyate pÃke / tasmÃt satyÃm api kalpanÃyÃm atat-parÃv­ttayo 13105 bhÃvà yathÃ-svabhÃva-v­ttaya eva syu÷ / tat saty apy 13106 Ãvaraïe vij¤Ãpayeyur eva indriya-Ãdaya÷ / na ca tathà / tasmÃt tena ÃdheyaviÓe«Ã 13107 iti gamyante / na khalv evaæ nityÃnÃæ ÓabdÃnÃæ 13108 kasmiæÓcit saty atiÓaya-hÃnir utpattir và / tad yadi te«Ãæ j¤Ãna-janana÷ 13109 svabhÃva÷ sarvasya sarvadà sarvÃïi sva-vi«aya-j¤ÃnÃni sak­j 13110 janayeyu÷ / no cen na kadÃcit kasyacit kiæcid ity ekÃnta e«a÷ / 13111 aÓrutir vikalatvÃc cet kasyacit sahakÃriïa÷ / 13112 syÃd etat / na ÃvaraïÃn nityaæ sarve Óabdà na ÓrÆyante / api tu 13113 kiæcit te«Ãæ pratipattau sahakÃri pratiniyatam asti / tat kadÃcit 13114 kasyacid bhavati iti tat-k­tam e«Ãæ kadÃcit kvacic Óravaïam iti / 13115 kÃmam anya-pratÅk«Ã astu niyamas tu virudhyate //252// 13116 na vai vayaæ kÃraïÃnÃæ sahakÃrÅïi pratik«ipÃma÷ / kiæ tv 13117 apek«anta eva kÃraïÃni tad-avasthÃ-upakÃriïam / tato labhyasya atiÓayasya 13118 kÃrya-upayogÃt / tathà Óabdo api yadi kiæcid apek«ya 13119 kÃryaæ kuryÃt karotu pÆrva-svabhÃva-niyata ity etan na syÃt / 13120 tasya pracyute÷ / apek«yÃc ca svabhÃva-antara-pratilambhÃt / 13121 na hy anupakÃry apek«yata ity uktam etat / tad-upakÃrasya 13122 ca arthÃntaratve tasya iti sambandha-abhÃva-Ãdayo apy uktÃ÷ / tasya 13123 ca aj¤eyatvam / upakÃrÃd eva j¤Ãna-utpatte÷ / tasmÃd eva Óabdo na indriyaæ 13124 na saænikar«aæ na ÃtmÃnam anyad và kiæcij j¤Ãna-utpatti-samÃÓrayaæ 13125 sva-vij¤Ãna-janane apek«ate / sarvasya tatra akiæcitkaratvÃd / 13126 api ca / ete Óabdà vyÃpino và syur avyÃpino và / 13127 sarvatra anupalambha÷ syÃt te«Ãm avyÃpità yadi / 13128 kathaæ eka-deÓa-vartitaæ tac-ÓÆnya-deÓa-sthita upalabdheta / aprÃpta- 13201 grahaïa-pak«e ado«a iti cet / na / tatra api yogya-deÓa-sthiti-tÃratamya- 13202 apek«aïÃd ayaskÃnta-Ãdi-vat / anyathà spa«Âa-aspa«Âa-Óruti- 13203 bhedo na syÃt / sati ca upalambha-pratyaye sarvatra deÓe tulyam 13204 upalabhyeran / tasmÃn na avyÃpina÷ / 13205 sarve«Ãm upalambha÷ syÃd yugapad vyÃpità yadi //253// 13206 na hi kaÓcic Óabda kvacin na asti iti sarve yugapad upalabhyeran 13207 sarva-deÓa-sthitaiÓ ca / yogya-indriyatvÃd vi«aya-saænidhÃnÃd apratibandhÃc 13208 ca / 13209 saæsk­tasya upalambhe ca ka÷ saæskartà avikÃriïa÷ / 13210 syÃd etat / sann api na sarva÷ Óabda upalabhyate sarveïa / saæsk­tasya 13211 saæsk­tena eva upalambhÃd iti / tatra na saæsk­tasya upalambho 13212 anÃdheyavikÃrasya saæskÃra-ayogÃt / 13213 indriyasya hi saæskÃra÷ Ó­ïuyÃn nikhilaæ ca tat //254// 13214 tatra yadi saæsk­tena upalambha ity asaæsk­tena indriyo na upalabhate / 13215 yasya saæskÃra indriyasya k­ta÷ sa sarva-ÓabdÃn yugapac Ó­ïuyÃd 13216 iti prasaÇgo aniv­tta eva / 13217 saæskÃra-bhedÃd bhinnatvÃd eka-artha-niyamo yadi / 13218 aneka-Óabda-saæghÃte Óruti÷ kalakale katham //255// 13219 atha api syÃt / pratiniyatÃ÷ te saæskÃrÃ÷ ÓabdÃnÃm / tatra kenacit 13220 saæsk­tam indriyaæ kasyacid eva grÃhakam iti na yugapat sarva- 13221 Óabda-Órutir iti / saæskÃra-viÓe«Ãc Óruti-niyame indriyÃïÃm aneka- 13222 Óabda-saæghÃtasya kalakalasya Órutir na syÃt / na hy eka÷ 13223 Óabda÷ kalakalo nÃma / bhinna-svabhÃvÃnÃæ yugapac ÓravaïÃt / 13224 svabhÃva-bheda-ÃÓrayatvÃc ca bheda-vyavasthite÷ / laghuv­tte÷ 13225 sak­c-Órutir bhrÃntir iti cet / vaæÓa-Ãdi-svara-dhÃrÃyÃæ gamaka-avayava- 13226 saæhÃrÃt saækulà pratipatti÷ syÃt / vak«yate ca atra prati«edha÷ / 13227 tasmÃd eka-gati-Óakti-pratiniyamÃd indriyasya anekÃtmà 13228 kalakalo na ÓrÆyeta / 13229 dhvanaya÷ kevalaæ tatra ÓrÆyante cen na vÃcakÃ÷ / 13301 na vai kalakale varïa-pada-vÃkyÃni ÓrÆyante / dhvanÅnÃm eva 13302 kevalÃnÃæ ÓravaïÃt / vÃcake ca pratiniyata-Óakti-indriyaæ na 13303 dhvani«u / tatra / 13304 dhvanibhyo bhinnam asti iti Óraddhà iyaæ atibahv idam //256// 13305 na hi vayaæ dhvaniæ Óabdaæ ca vÃcakaæ p­thag-rÆpam upalak«ayÃma÷ / 13306 ekam eva ekadà varïa-anukrama-Óravaïe Óabda-ÃtmÃnaæ 13307 vyavasyÃma÷ / tat kathaæ vyavasÃya-pÆrvakaæ vyavahÃram 13308 avyavasyanta÷ pravartayÃma÷ / tasmÃd dhvani-viÓe«a eva iyaæ 13309 varïa-Ãdy-Ãkhya÷ / api ca / 13310 sthite«v anye«u Óabde«u ÓrÆyate vÃcaka÷ katham / 13311 na dhvanir ato bhinnas tena saha p­thag và / na hi pratyak«e 13312 arthe para-upadeÓo garÅyÃn / tad ayaæ sthite«v anye«u vyÃhart­«u 13313 kevalam eva Óabdaæ Ó­ïvaæs tad-upalambha-pratyayÃnÃæ tad-anya- 13314 ni«pÃdane sÃmarthya-abhÃvaæ pratyeti / yadi hi samarthÃ÷ syus 13315 tat-sÃdhitaæ tad upalabhyeta / tat-svabhÃvà eva puna÷ pratyayÃ÷ 13316 kathaæ kalakale artha-antaram Ãrabheran / na hi kÃraïa-abhede 13317 kÃrya-bhedo yukta÷ / bhedasya ahetukatva-prasaÇgÃd ity uktam / 13318 na ca kalakale vÃcako na ÓrÆyate / pada-vÃkya-vicchedÃnÃm upalak«aïÃt / 13320 kathaæ và Óakti-niyamÃd bhinna-dhvani-gatir bhavet //257// 13321 tÃni pratiniyata-ÓaktÅny api indriyÃïi nÃnÃ-rÆpÃn prati-Óabda-niyatÃn 13322 dhvanÅn Ó­ïvanti na tv evaæ ÓabdÃn iti ka÷ Óabde«v e«Ãæ 13401 nirveda÷ / yad uktaæ na dhvanayo bhedena vÃcakebhya÷ siddhà 13402 iti kathaæ na siddhÃ÷ / vacanÃd artha-pratipatte÷ / na hi dhvani- 13403 bhÃgÃd alpÅyasa÷ Óabda-artha-pratÅti÷ / na ca so anyaæ sama iti / 13404 tad iyaæ samasta-pada-vÃkya-rÆpa-sÃdhya-artha-pratÅtir asamasta- 13405 bhÃge«u dhvani«u na sambhavati iti siddham akrama-sattvaæ 13406 Óabda-rÆpam / kramavad-bhÃgaÓ ca dhvanir iti / tan na / akramasya 13407 kramavad-vyatirekiïa÷ prÃg eva ni«iddhatvÃt / atiprasaÇgaÓ ca evam / 13408 karma-bhÃgÃnÃæ pÆrveïa aparasya apratisandhÃnÃt eka-aæÓÃc 13409 ca apratipatte÷ tad-vyatirekÅ hasta-saæj¤Ã-Ãdi«v artha-pratipatti- 13410 hetu÷ samasta-rÆpa÷ karma-Ãtma-abhyupagantavya÷ syÃt / Óabda-vad 13411 eva / krama-bhÃvina eva yathÃsvaæ karaïa-prayogÃd bhinnà 13412 varïa-bhÃgÃ÷ karma-bhÃgà và krameïa vikalpa-vi«ayà yathÃ- 13413 saæketam eva artha-pratÅtiæ janayanti iti nyÃyyam / kiæ ca / 13414 dhvanaya÷ sammatà yais te do«ai÷ kair apy avÃcakÃ÷ / 13415 dhvanibhir vyajyamÃne asmin vÃcake api kathaæ na te //258// 13416 krama-utpÃdibhir dhvani-bhÃgair vyakta÷ kila vÃcako vakti / tam 13417 api te na eva sak­t prakÃÓayanti / krama-bhÃvÃt / na apy eka eva 13418 bhÃga÷ Óabdaæ vyanakti / tad-anya-vaiyarthya-prasaÇgÃt / eka-varïa- 13419 bhÃga-kÃle ca samasta-rÆpa-anupalak«aïÃt / tad ayam apratisaæhita- 13420 sakala-upalambho dhvani-vad upalambha-sÃkalya-saænidhÃna- 13421 arthaæ kathaæ sÃdhayet / ko hi viÓe«o atyanta-anupalambhe 13422 sad-asator upalambha-sÃdhye«v arthe«u / na ca saænidhi-mÃtreïa 13423 sÃdhana÷ / vyakty-apek«aïÃt / sà ca iyaæ krama-bhÃvinÅ sad-asatos 13424 tulya-upayoga iti dhvanibhir aÓakya-sÃdhanaæ kÃryam / tatra api 13425 tathà ity alaæ anyena / tasmÃn na varïe«u vÃkye và apauru«eyatà / 13426 varïa-anupÆrvÅ vÃkyaæ cen na varïÃnÃm abhedata÷ / 13501 na artha-antaram eva Óabda-rÆpaæ vÃkyam apauru«eyam / kiæ tarhi / 13502 varïa-anukrama-lak«aïaæ hi no vÃkyam / tad apauru«eyaæ sÃdhyam 13503 iti cet / na / varïÃnÃm ÃnupÆrvyà abhedÃt / na iyam artha-antaraæ 13504 varïebhya÷ / d­ÓyÃyÃæ vibhÃga-upalambhÃt / ad­ÓyÃyÃæ tato 13505 apratipatter liÇga-abhÃvÃt / bhedavatyÃÓ ca ÃnupÆrvyà abhÃve varïa- 13506 mÃtram avaÓi«Âaæ sarvatra iti pÆrvavat prasaÇga÷ / 13507 te«Ãæ ca na vyavasthÃnaæ krama-antara-virodhata÷ //259// 13508 yady ak­taka-anupÆrvÅ varïÃnÃæ te ca na bahava÷ samÃna-jÃtÅyÃ÷ 13509 yena kecid vyavasthita-kramÃ÷ syu÷ anye yathà i«Âa-parÃv­ttaya÷ 13510 kiæ tarhi eka eva trailokye akÃras tathà gakÃra÷ tadà agnir ity 13511 eva syÃt na gaganam iti akÃra-gakÃrayo÷ pÆrvÃpara-bhÃvasya 13512 vyavasthitatvÃt / k­takÃnÃm api hetu-pariïÃma-niyamavatÃm 13513 aÓakya÷ krama-viparyaya÷ kartum / yathà bÅja-aÇkura-patra-ÃdÅnÃm 13514 ­tu-saævatsara-ÃdÅnÃæ ca / kiæ punar acalita-avasthÃ-svabhÃvÃnÃm 13515 ak­takÃnÃæ kathaæcit sthitÃnÃæ pÆrva-avasthÃ-tyÃgam antareïa 13516 anyathà abhÃva-ayogÃt / tyÃge và vinÃÓa-prasaÇgÃt / viÓe«eïa nityÃyÃm 13517 ÃnupÆrvyÃæ / tad etat pratipadaæ krama-anyatvaæ varïa- 13518 anyatve apÆrva-utpÃdÃt varïa-bÃhulyÃd và syÃt / tac ca anabhimatam / 13519 api ca / 13520 deÓa-kÃla-krama-abhÃvo vyÃpti-nityatva-varïanÃt / 13521 sà ca iyam ÃnupÆrvÅ vÃrïÃnÃæ deÓa-k­tà và syÃt / yathà pipÅlikÃnÃæ 13522 paÇktau / kÃla-k­tà và yathà bÅja-aÇkura-ÃdÅnÃm / sà dvividhà api 13523 varïe«u na sambhavati / vyÃpter nityatvÃc ca / anyonya-deÓa- 13601 parihÃreïa v­ttir hi deÓa-paurvÃparyam / tat sarvasya sarveïa 13602 tulyadeÓatvÃd varïe«u na sambhavati / vÃta-Ãtapa-vad Ãtma-Ãdi-vac 13603 ca / tathà kÃla-parihÃreïa v­tti÷ kÃla-paurvÃparyam / yadà eko 13604 na asti tadà anyasya bhÃvÃt / tad api nitye«u na sambhavati / sarvadà 13605 sarvasya bhÃvÃt / na ca anyà gatir asti / tat kathaæ varïa-paurvÃparyaæ 13606 vÃkyaæ yad apauru«eyaæ sÃdhyeta / 13607 anitya-avyÃpitÃyÃæ ca do«a÷ prÃg eva kÅrtita÷ //260// 13608 atha mà bhÆd ayaæ do«a ity anityÃn avyÃpinaÓ ca varïÃn icchet / 13609 tÃv api pak«au prÃg eva nirÃk­tÃv ity aparihÃra÷ / 13610 vyakti-kramo api vÃkyaæ na nitya-vyakti-nirÃk­ta÷ / 13611 na varïÃnÃæ rÆpa-anupÆrvÅ vÃkyam / kiæ tarhi / tad-vyakte÷ / sà 13612 yathà sva-varïa-abhivyakti-pratyaya-kramÃd bhavantÅ krama-yoginÅ 13613 iti tadà anupÆrvÅ vÃkyam ity api mithyà / tasyà nitye«u prÃg eva 13614 ni«iddhatvÃt / kÃryatÃ-viÓe«a eva sÃk«Ãc-Óakty-upadhÃnena j¤Ãna- 13615 janakÃnÃæ vyaktir ity ÃkhyÃtam etat / 13616 vyÃpÃrÃd eva tat-siddhe÷ karaïÃnÃæ ca kÃryatà //261// 13617 yat khalu rÆpaæ yata eva upalabhyate tasya tad-upalabdhi-nÃntarÅyakÃm 13618 upalabdhim eva ÃÓritya loka÷ kÃryatÃæ praj¤Ãpayati / sà 13619 varïe«v apy asti / sa eva ca anyatra api tad-ÃÓraya÷ / na viÓe«a÷ / tat 13620 kathaæ tulye abhyupagama-nibandhane na varïÃ÷ kÃryÃ÷ / na 13621 ca etad upalabdhy-ÃÓrayà kÃryatÃ-sthiti÷ / kiæ tarhi / yat saty eva 13622 bhavati iti sattÃ-ÃÓrayà / sà sattà kuta÷ siddhà ye na kÃryatÃæ sÃdhayet / 13623 na hy asiddhÃyÃm asyÃm evaæ bhavati iti / tasmÃt sattÃ- 13624 siddhis tat-sÃdhanÅ / sà ca upalabdhir eva / satyam evaæ yadi tasya 13625 prÃÇ na sattà siddhà syÃt / sà hi sattÃ-siddhir yà asiddhi-pÆrvikà / 13701 nanu tad rÆpam asiddham eva yat tathÃbhÆta-vij¤Ãna-avyavadhÃna- 13702 upayogi / siddham eva tad anya-vaikalyÃn na upayuktam iti 13703 cet / katham idÃnÅm upayukta-anupayuktayor abheda÷ / na api bheda÷ 13704 Óabda-svabhÃva-asaæsparÓÅ tasya eva atiÓayasya upayoga-siddhes tasyà 13705 kÃraïatva-prasaÇgÃt / yasya eva bhÃve sÃdhya-siddhis tad eva hi 13706 tatra upayogi yuktam / tad-atiÓaya-upayoge apy asya tadvat prasaÇga÷ / 13707 tasmÃd atiÓeta eva avyavahita-sÃmarthya-upayogo avasthÃ- 13708 bhedas tad-anyam / anatiÓayasya apek«Ã ca prÃg eva ni«iddhà / 13709 sa ca karaïa-vyÃpÃrÃd eva siddha iti sarva-kÃrya-tulya-dharmà / 13710 tasya tÃd­Óasya vyaktau sarvaæ vyaÇgyaæ na và kiæcid apy 13711 aviÓe«Ãt / tathà hi / 13712 sva-j¤Ãnena anya-dhÅ-hetu÷ siddhe arthe vya¤jako mata÷ / 13713 yathà dÅpo anyathà và api ko viÓe«o asya kÃrakÃt //262// 13714 sva-pratipatti-dvÃreïa anya-pratipatti-hetur loke vya¤jaka÷ siddha÷ 13715 dÅpa-Ãdi-vat sa cet prÃk siddha÷ syÃt samÃna-jÃtÅya-upÃdÃna-k«aïa-siddhe÷ / 13716 na tasya eva atiÓayasya j¤Ãna-heto÷ tasya tat-sÃmagrÅ-pratyayatvÃt / 13717 ye punar asiddha-upalambhanÃ÷ kÃrakà eva kulÃla-Ãdi-vad 13718 ghaÂa-Ãdau / pratyabhij¤Ãna-Ãdayo api siddhi-hetavo na hetu-lak«aïaæ 13719 pu«ïanti / yad api kiæcid uttarà akÃra-pratÅtir akÃra-pratÅte÷ pÆrva-abhinna- 13720 vi«ayà tadvad ity Ãdi / tad api na svalak«aïayor abheda- 13721 sÃdhane samartham / tat-svabhÃva-siddhe÷ / sÃmÃnyena vacane 13801 bhinna-vi«ayatvasya apy avirodha÷ / eka-vi«ayayoÓ ca pratÅtyo÷ 13802 pÆrvÃpara-bhÃva-ayogÃt saænihita-asaænihita-kÃraïatvena utpÃda-anutpÃdÃt 13803 saænidhÃne apy anutpannasya atat-kÃraïatvÃt tayor 13804 bhinna-akhila-kÃraïatvam / tatra eka-abhede api Óaktasya apratÅk«aïÃd 13805 yukti-viruddhaæ pÆrvÃparayo÷ pratÅtyor eka-vi«ayatvam / pratÅti- 13806 pratibhÃsa-svabhÃva-bhede api nÃma-sÃmyÃd eka-vi«ayatvam apy 13807 ayuktam / ghaÂa-Ãdi«v api prasaÇgÃt / tatra d­«Âa-virodhÃd asÃdhanatvam 13808 iti cet / iha api virodha-abhÃva÷ kena siddha÷ / yÃvat tathà abhidheyatÃ- 13809 artha-bhedena vyÃptà na sÃdhyate tÃvat sandigdho 13810 vyatireka÷ / pratikaraïa-bhedaæ ca bhinna-svabhÃva÷ Óabda÷ 13811 Órutau niviÓamÃno yadà eka÷ sÃdhyate kiæ na ghaÂa-Ãdaya÷ / tatra 13812 api Óakyam evaæ vya¤jaka-bhedÃt pratibhÃsa-bheda iti pratyavasthÃtum / 13813 api ca / 13814 karaïÃnÃæ samagrÃïÃæ vyÃpÃrÃd upalabdhita÷ / 13815 niyamena ca kÃryatvaæ vya¤jake tad-asambhavÃt //263// 13816 na hi kadÃcid vyÃp­te«u karaïe«u Óabda-anupalabdhi÷ / na ca avaÓyaæ 13817 vya¤jaka-vyÃpÃro artham upalambhayati / kvacit prakÃÓe 13818 api ghaÂa-Ãdy-anupalabdhe÷ / sà iyaæ niyamena upalabdhis tad-vyÃpÃrÃc 13819 Óabdasya tad-udbhave syÃt / akartur vyÃpÃre api tat-siddhy-ayogÃt / 13820 vyÃpi-nityatvÃd upalambha iti cet / ka idÃnÅæ ghaÂa-Ãdi«u 13821 samÃÓvÃsa÷ / te«Ãæ tathà ani«Âer iti cet / Óabda÷ kim i«Âas tat-samÃna- 13822 dharmà / na ca asya kaÓcid atiÓaya ity uktam / prati«iddhe ca 13823 vyÃpi-nityatve / ghaÂa-ÃdÅnÃæ vya¤jaka-antara-sambhavÃd ado«a÷ / 13824 prakÃÓo hy e«Ãæ vya¤jaka÷ siddha÷ / kulÃla-ÃdÅnÃæ vya¤jakatve 13825 tÃd­Óà eva syu÷ / atiÓerate ca / tato vya¤jaka-atiÓayÃt kÃrakà eva / 13826 upakÃrakasya gaty-antara-abhÃvÃt / tad etac Óabde«v api tulyam / 13827 tatra api indriya-yogya-deÓatÃ-Ãdibhya÷ karaïÃnÃm atiÓayÃt / ghaÂa-Ãdi- 13828 kÃraka-dharmasya ca karaïe«u d­«Âe÷ / tasya eva pradÅpa-Ãder 13829 vi«aya-antarasya ca kasyacid vya¤jaka-antara-abhÃvÃt / tat- kÃraïÃni 13830 te«Ãæ vya¤jakÃni syu÷ / tasmÃn na vyakti÷ Óabdasya / bhavantÅ 13901 và karaïebhyo atiÓayattà và Óabdasya vyaktir Ãvaraïa-vigamo 13902 vij¤Ãnaæ và gaty-antara-abhÃvÃt / tatra na atiÓaya-utpattir anityatÃ- 13903 prasaÇgÃt / tasyÃ÷ pÆrvÃpara-rÆpa-hÃny-upajanana-lak«aïatvÃt / 13904 atha 13905 tad-rÆpa-ÃvaraïÃnÃæ ca vyaktis te vigamo yadi / 13906 abhÃve karaïa-grÃma-sÃmarthyaæ kiæ nu tad bhavet //264// 13907 na hy Ãvaraïasya akiæcitkarÃïi karaïÃni samarthÃni nÃma / vigamaÓ 13908 ca abhÃva÷ / na ca abhÃva÷ kÃryam iti niveditam etat / na api Óabdasya 13909 nityasya kiæcid Ãvaraïam asÃmarthyÃd ity apy uktam / 13910 tasmÃn na Ãvaraïe karaïa-upak«epa÷ / na apy e«Ãm asÃmarthyam / tad- 13911 vyÃpÃra-abhÃve Óabda-anupalabdhe÷ / ato yuktam ete yac ÓabdÃn 13912 kuryu÷ / anyathà / 13913 Óabda-aviÓe«Ãd anye«Ãm api vyakti÷ prasajyate / 13914 tathà abhyupagame sarva-kÃraïÃnÃæ nirarthatà //265// 13915 yadi sarva-kÃraïa-samÃna-dharmÃïy api karaïÃni vya¤jakÃni na 13916 kiæcid idÃnÅæ kÃryaæ syÃt / na ca etad yuktam / sarva-kÃraïÃnÃm 13917 Ãnarthakya-prasaÇgÃt / vastuno anÃdheyaviÓe«atvÃt / Ãvaraïa-abhÃvasya 13918 akÃryatvÃt / vastu-vad eva j¤Ãnasya api siddhatvÃt / j¤Ãnaæ 13919 prati kÃrakatve kasyacit tathÃbhÆtÃnÃm anye«Ãm api tathÃbhÃva- 13920 prasaÇgena sarvasya kÃryatÃ-prasaÇgÃt / tasmÃd ayaæ 13921 kÃraka-abhimato artha-kalÃpo na vyaktau na kriyÃyÃm iti vyartha 13922 eva syÃt / tathà ca idam anupakÃrya-upakÃrakaæ nirÅhaæ jagat syÃt / 13923 Óabda-nityatve ca / 13924 sÃdhanaæ pratyabhij¤Ãnaæ sat-prayoga-Ãdi yan matam / 13925 anudÃharaïaæ sarva-bhÃvÃnÃæ k«aïa-bhaÇgata÷ //266// 14001 k«aïa-bhaÇgino hi sarva-bhÃvà vinÃÓasya akÃraïatvÃd ity uktaæ 14002 vak«yate ca / utpattimantaÓ ca parata÷ / sattÃyà Ãkasmikatva-ayogÃt / 14003 tan na idaæ pratyabhij¤Ãnaæ sat-prayoga-Ãdikaæ kvacid anveti 14004 sthira-eka-rÆpe / aparÃpara-svabhÃva-parÃv­tti«v eva dÅpa-Ãdi«u 14005 d­«Âam iti viruddham eva / na / abhinna-janmana÷ sÃdharmya-vipralambhÃd 14006 bhrÃntyà dÅpa-Ãdi«u bhÃvÃt / abhinna-janma iti kena ava«Âambhena 14007 ucyate / tasya eva abhedasya sarvatra paurvÃparyeïa 14008 cintyatvÃt / tathà bhedasya api iti cet / tena eva saæÓayo astu / na ca 14009 saæÓayitÃt siddhi÷ / viveka-adarÓanÃd ekatvam iti cet / na / j¤Ãna- 14010 paurvÃparyeïa sadasattva-siddhe÷ / svabhÃva-viveka-sadbhÃvÃt / 14011 yady aparÃïi j¤ÃnÃni prÃk saænihita-kÃraïÃni pÆrva-j¤Ãna-vaj jÃtÃni 14012 eva syu÷ / ajÃtÃni tu kÃraïa-vaikalyaæ sÆcayanti / samarthasya 14013 jananÃd asamarthasya api puna÷ sÃmarthya-apratilambhÃt / 14014 pratilambhe và sthairya-ayogÃt / tad ayam sat-prayoga ity api jananam 14015 eva prayoktu÷ sÃmarthyÃt / svayaæ samarthe tasya anupayogÃt / 14016 prayoga ity api i«Âa-sÃdhana-samartha-utpÃdanam eva samÃna- 14017 jÃtÅya-upÃdÃna-apek«am anapek«aæ và vÃsy-Ãdi-prayoga-vat karma- 14018 Ãdi-prayoga-vac ca kathyate / yo api manyate samak«e pratyabhij¤Ãnaæ 14019 pratyak«am eva tata÷ pratyak«Ãd eva sthairya-siddhir 14020 iti / tad apy uttaratra ni«etsyÃma÷ / 14021 dÆ«ya÷ kuhetur anyo api / 14022 na eva kaÓcid dharmo ya÷ samÃna-jÃtÅyam anveti / sarva-dharmÃïÃm 14023 etad-avasthatvÃt / sarva-sthairya-pratij¤ÃyÃÓ ca yathà abhidhÃnaæ 14024 yukti-virodhÃd anye api nitya-hetavo vÃcya-do«Ã÷ / 14025 buddher apuru«a-ÃÓraye / 14026 bÃdhà abhyupeta-pratyak«a-pratÅta-anumitai÷ samam //267// 14027 yadi vyaktir buddhis tadà ÃnupÆrvÅ vÃdyam / tasyà apauru«eyatva- 14101 prasÃdhane buddhÅnÃæ puru«a-guïatva-abhyupagamÃt sama yo 14102 asya bÃdhyate / pratyak«aæ khalv apy etad yad imà buddhaya÷ 14103 puru«a-saækhyÃtebhya÷ puru«a-guïebhyo và manaskÃra-Ãdibhyo 14104 bhavanti iti / na ca kÃryatà nÃma anyà bhÃva-abhÃva-viÓe«ÃbhyÃm / 14105 sa ca bhÃva÷ pratyak«o abhÃvo apy anupalabdhi-lak«aïa÷ pratyak«a- 14106 sÃmarthya-siddha iti vak«yÃma÷ / tata eva puru«a-kÃryatà 14107 buddhÅnÃm anumeya-anvaya-vyatireka-liÇgatvÃd asyÃ÷ / kiæ ca / 14108 ÃnupÆrvyÃÓ ca varïebhyo bheda÷ sphoÂena cintita÷ / 14109 kalpanÃ-Ãropità sà syÃt kathaæ và apuru«a-ÃÓrayà //268// 14110 varïa-vyatirekiïy ÃnupÆrvÅ sphoÂa-vicÃra-anukrameïa eva prativihità / 14111 na api sà varïa-svabhÃvà / vastu-svabhÃvasya etad-vikalpa -anatikramÃt / 14112 atad-rÆpe«u tad-rÆpa-samÃropa-pratibhÃsinyà buddher 14113 ayaæ vibhrama÷ syÃd ÃnupÆrvÅ iti / sà ca katham apauru«eyÅ / buddhi- 14114 viÂhapana-pratyupasthÃpanÃt / api ca / Ãtyantikasya kasyacit 14115 svabhÃvasya abhÃvÃd bhavatà dhvaninà anÃtyantikena bhavitavyam / 14116 sa ca ahetuko anya-hetuko và nityaæ bhaven na ca puru«a- 14117 vyÃpÃrÃt / tasmÃn na apauru«eya÷ / katham idaæ gamyate anÃtyantiko 14118 dhvanir anyo và bhÃva iti / 14119 sattÃ-mÃtra-anubandhitvÃn nÃÓasya anityatà dhvane÷ / 14120 na hi nÃÓo bhÃvÃnÃæ kutaÓcid bhavati / tad bhÃva-svabhÃvo bhavet / 14121 bhÃvasya eva sva-hetubhyas tad-dharmaïo bhÃvÃt / na ca bhÃva- 14122 viÓe«a-svabhÃva÷ / tasya ni«etsyamÃnatvÃt / tasmÃd bhÃva- 14123 mÃtra-svabhÃva÷ syÃt / tena Óabdo anyo và sattÃ-bhÃjana÷ sarva 14124 eva bhÃvo anÃtyantika iti siddham / na siddham / tasya eva vinÃÓasya 14125 apara-janma-asiddhe÷ / tathà hy agninà këÂhaæ daï¬ena 14201 ghaÂa iti vinÃÓa-hetavo bhÃvÃnÃæ d­Óyante / anvaya-vyatireka-anuvidhÃnaæ 14202 hetu-tadvator lak«aïam Ãhu÷ / na / pÆrvasya sva-rasa- 14203 nirodhe anyasya viÓi«Âa-pratyaya-ÃÓrayeïa vik­tasya utpatte÷ / 14204 astu và agni÷ këÂha-vinÃÓa-hetu÷ / sa vinÃÓo agni-janmà kiæ këÂham 14205 eva Ãhosvid artha-antaram / 14206 agner artha-antara-utpattau bhavet këÂhasya darÓanam //269// 14207 avinÃÓÃt / 14208 kim ity artha-antarÃd artha-antara-janmani këÂham abhÆtaæ nÃma 14209 na d­Óyate và / atiprasaÇgo hy evaæ syÃt / 14210 sa eva asya vinÃÓa iti cet / 14211 yadi sa eva artho agni-janmà abhÃvas tad idam abhÆtatvÃn na d­Óyata 14212 iti / bhavatu tasya idaæ nÃma abhÃva iti / tathà api 14213 katham / 14214 anyo anyasya vinÃÓa÷ / na hi kasyacid arthasya nÃma-karaïa-mÃtreïa 14215 këÂhaæ na d­Óyata iti yuktam / na ca anyo anyasya vinÃÓa÷ / 14216 atiprasaÇgÃt / viÓe«a-abhÃvÃt tasya arthÃntaratvena vastu-bhÆtasya 14217 tad-anyebhya÷ / këÂhe agni-k­ta÷ svabhÃvo vinÃÓo na sarva iti 14218 cet / këÂhà iti ka÷ sambandha÷ / ÃÓrayÃÓrayi sambandhaÓ cet / 14219 na / tasya ni«etsyamÃnatvÃt / janyajanakabhÃvÃÓ cet / agner iti 14220 kim / këÂhÃd eva bhÃvÃt / tad-apek«Ãd utpatter ado«a iti cet / 14221 anatiÓaya-lÃbhina÷ kà apek«Ã / lÃbhe và apara-këÂha-janma syÃt / 14222 pÆrvaæ tv apracyuti-kÃraïam / tathà eva d­Óyata / tata eva agne÷ 14223 pÆrva-vinÃÓa iti cet / pÆrveïa asya ka÷ sambandha iti sa eva prasaÇgo 14224 aparyavasÃnaÓ ca / tad avaÓyaæ vinÃÓa-sambandha-yogyam uttaram 14225 atiÓayaæ pratyupakurvÃïo agnir apÆrvam eva janayati iti 14226 pÆrvaæ tad-avasthaæ d­Óyeta / këÂha-vinÃÓa iti ca këÂha-abhÃva 14301 ucyate / na ca abhÃva÷ kÃrya÷ / tat-kÃrÅ ca akÃraka eva ity anapek«aïÅya 14302 ity uktam / svabhÃva-abhÃvasya ca tato bhede tato nivartamÃnasya 14303 bhÃvasya svabhÃva eva samarthita÷ syÃd iti katham 14304 abhÆto nÃma / tasmÃn na 14305 anyo anyasya vinÃÓo astu këÂhaæ kasmÃn na d­Óyate //270// 14306 ko ayam artha-antara-bhÃva-këÂha-darÓanayor virodha÷ / 14307 tat-parigrahataÓ cen na tena anÃvaraïaæ yata÷ / 14308 yadi tena artha-antareïa parig­hÅtam iti këÂhaæ na d­Óyeta tat 14309 këÂhasya Ãvaraïam ity Ãpannam / na ca etad yuktam / Ãvaraïaæ 14310 hi darÓanaæ bibadhnÅyÃn na abhighÃÂa-ÃdÅni dravya-sÃmarthyÃni / 14311 sarva-pratibandhe ca nanv anena eva dravyaæ vinÃÓitaæ syÃt / 14312 sarva-Óakti-pracyÃvanÃt / punas tatra apy agnÃv iva prasaÇgÃd 14313 anavasthà / apracyute«u và asya abhighÃÂa-sÃmarthya-Ãdi«u satà và 14314 tena anyena kiæ vinÃÓitam / yadi ca agni-samudbhavasya vinÃÓa-Ãkhyasya 14315 arthasya parigrahÃt këÂhaæ na d­«Âam / 14316 vinÃÓasya vinÃÓitvaæ syÃd utpattes tata÷ puna÷ //271// 14317 këÂhasya darÓanaæ / 14318 avaÓyaæ hy utpattimatà vinÃÓena vina«Âavyam / tasmin vina«Âe 14319 puna÷ këÂha-ÃdÅnÃm unmajjanaæ syÃt / 14320 hant­-ghÃte caitra-apunarbhava÷ / 14321 yathà atra apy evam iti ced dhantur na amaraïatvata÷ //272// 14322 vinÃÓa-vinÃÓe api ca vastuna÷ pratyÃpatti÷ / na hi hantari hate api 14323 tadvata÷ pratyujjÅvati iti cet / na / hantus tad-ghÃta-hetutvÃt / 14324 na brÆmo vinÃÓa-hetor agni-daï¬a-Ãder niv­ttau bhÃvena bhavitavyam 14325 iti / kiæ tarhi / bhÃva-abhÃvasya atyanta-anupalabdhi-lak«aïasya / 14326 tan-niv­ttau kÃnyà gati÷ svabhÃva-sthite÷ / hantà hi caitrasya 14327 na nÃÓa-kalpa÷ / kiæ tarhi / daï¬a-Ãdi-kalpa÷ / nÃÓa-kalpaæ 14401 hy asya maraïaæ / tan-niv­ttau ca syÃd eva asya punarbhÃva÷ / 14402 ananyatve api nÃÓasya syÃn nÃÓa÷ këÂham eva tu / 14403 tasya sattvÃd ahetutvaæ na ato anyà vidyate gati÷ //273 / 14404 anartha-antara-bhÆto vinÃÓa÷ këÂhÃt / tad eva tad bhavati / tac 14405 ca prÃg eva asti iti kim atra sÃmarthyaæ vahny-ÃdÅnÃm / tasmÃt 14406 tad-anupakÃrÃt tena na apek«yante kathaæcit / na apy asya idam iti 14407 sambandham arhati / tasya upakÃra-nibandhanatvÃt / anyathà atiprasaÇgÃt / 14408 pÃraæparyeïa upakÃre apy avaÓyam ayaæ vikalpo anveti 14409 sa kim upakÃro artha-antaram Ãhosvit tad eva iti / tad-arthÃntaratve 14410 api tasya iti punar upakÃratva-Ãdi-paryanuyogas tad-avasthà 14411 eva / tathà ananyatve / tasmÃt sato rÆpasya tattvÃnyattva-avyatikramÃt / 14412 upakÃra-utpÃdanasya ca rÆpa-ni«pÃdana-lak«aïatvÃt / 14413 tad-atat-kriyÃ-vikalo na kartà eva iti na kasyacid hetur ahetuÓ ca 14414 na apek«ate / tasmÃt svayam ayaæ bhÃvas tat-svabhÃva iti siddham / 14415 ahetutve api nÃÓasya nityatvÃd bhÃva-nÃÓayo÷// 14416 sahabhÃva-prasaÇgaÓ ced asato nityatà kuta÷ //274// 14417 syÃd etad yasya api vinÃÓo ahetuka÷ so avaÓyaæ nitya iti bhÃvas 14418 tad-abhÃva-lak«aïo vinÃÓaÓ ca saha syÃtÃm iti / na / tasya nitya-anitya- 14419 dharma-ayogÃt / na hy asaty ayaæ vikalpa÷ sambhavati / 14420 tayor vastu-dharmatvÃt / vinÃÓasya ca akiæcitvÃt / bhavato hi 14421 kenacit sahabhÃva÷ syÃt / na ca vinÃÓo bhavati / tasmÃd ado«a÷ / 14422 asattve abhÃva-nÃÓitva-prasaÇgo api na yujyate / 14423 yasmÃd bhÃvasya nÃÓena na vinÃÓanam i«yate //275// 14424 katham asan vinÃÓo bhÃvaæ nÃÓayet / ato avinÃÓÅ bhÃva÷ syÃd 14425 ity aprasaÇga eva / vinÃÓÃd bhÃva-nÃÓa-anabhyupagamÃt / yo hi 14501 vinÃÓa iti kiæcin na ity Ãha sa kathaæ tato bhÃva-nÃÓam icchet / 14502 katham idÃnÅm asati vinÃÓe bhÃvo na«Âo nÃma / na hy asad-vinÃÓà 14503 na«Âà gaïyante pratyutpanna-avasthÃyÃm / na hi yo yena atadvÃn 14504 sa tena tathà vyapadiÓyate pratÅyate và / yathà aÓvo vi«Ãïena / 14505 na vai vinÃÓo na asty eva / sa tu na asti yo bhÃvasya bhavanti / bhÃva 14506 eva tu k«aïa-sthiti-dharmà vinÃÓa÷ / tam asya svabhÃvam uttara- 14507 kÃlaæ vibhÃvayanto vinÃÓo asya bhÆta iti yathÃ-pratÅti vyapadiÓanti 14508 ity uktam / na hi bhÃvasya kiæcit kadÃcid bhavati / sa eva 14509 kevalaæ sva-hetubhyas tathÃbhÆto bhavati / tan na kenacid bhavatà 14510 sa na«Âa÷ / kiæ tarhi / svabhÃva eva asya yena sa na«Âo nÃma / 14511 kathaæ tarhi idÃnÅm ahetuko vinÃÓo bhavati ity ucyate / 14512 naÓyan bhÃvo apara-apek«a iti taj-j¤ÃpanÃya sà / 14513 avasthà ahetur uktà asyà bhedam Ãropya cetasà //276// 14514 na bhÃvo jÃto aparasmÃn nÃÓaæ pratilabhate tathÃbhÆtasya eva 14515 svayaæ jÃter ity apara-apek«a-dharma-antara-prati«edha-arthaæ tat- 14516 svabhÃva-j¤Ãpanena artha-antaram iva dharmiïo dharmaæ cetasà 14517 vibhajya tan-mÃtra-jij¤ÃsÃyÃæ svabhÃva eva tathà ucyate / tad etan 14518 manda-buddhaya÷ kvacit tathà darÓanÃd gho«a-mÃtra-vipralabdhà 14519 nÃÓaæ guïaæ tasya ca bhÃvam Ãropya sahetukam ahetukaæ 14520 và aprati«Âhita-tattvayà bhÃva-cintayà ÃtmÃnam Ãkulayanti / 14521 svato api bhÃve abhÃvasya vikalpaÓ ced ayaæ sama÷ / 14522 nanv aparabhÃvitve api vinÃÓasya svata eva bhÃvasya bhavato 14523 ayaæ tattvÃnyattva-vikalpas tulya÷ / tadà kim artha-antara-bhÃve 14524 bhÃvo na d­Óyate anarthÃntaratve api tad eva tad bhavati / 14525 tan na kiæcid asya jÃtam iti kathaæ vina«Âo nÃma / nanv atra / 14526 na tasya kiæcid bhavati na bhavaty eva kevalam //277// 14527 ity uktam / na hy ayaæ vinÃÓo anyo và kaÓcid bhÃvasya bhavati ity 14528 Ãha / kiæ tarhi / sa eva bhÃvo na bhavati iti / yadi hi kasyacid bhÃvaæ 14529 brÆyÃt na bhÃvo anena nivartita÷ syÃt / tathà ca bhÃva-niv­ttau 14530 prastutÃyÃm aprastutam eva uktaæ syÃt / na hi kasyacid 14531 bhÃvena bhÃvo na bhÆto nÃma / tadà na bhÆto yadi svayaæ na 14601 bhavet / na bhavati iti ca prasajyaprati«edha e«a na paryudÃsa÷ / 14602 anyathà iha api kasyacid bhÃve na prati«edha-paryudÃsayo rÆpa- 14603 bheda÷ syÃd ubhayatra vidhe÷ prÃdhÃnyÃt / evaæ ca aprati«edhÃt 14604 kasyacit paryudÃso api kvacin na syÃt / yadi hi kiæcit kutaÓcin 14605 nivarteta tadà tad-vyatireki saæsp­Óyeta / tat-paryudÃsena / tac 14606 ca na asti / sarvatra niv­ttir bhavati ity ukte kasyacid bhÃvasya eva 14607 pratÅti÷ / tathà ca anena artha-antara-bhÃva eva ukta÷ syÃt / na tayo÷ 14608 parasparaæ viveka÷ / aviveke ca na paryudÃsa÷ / tad evaæ vyatireka- 14609 abhÃvÃd anvayo api na syÃt / tasya eka-svabhÃva-sthiti-lak«aïatvÃt / 14610 tat-sthitiÓ ca tad-anya-vyatireke sati syÃt / sa ca na asti ity aprav­tti- 14611 niv­ttikaæ jagat syÃt / tasmÃd yasya nÃÓo bhavati ity ucyate sa 14612 svayam eva na bhavati ity uktaæ syÃt / na vai gho«a-sÃmyÃd vi«aya- 14613 antara-d­«Âo vidhi÷ sarvatra yojanÃm arhati / na hi gardabha iti 14614 nÃma-karaïÃd bÃleya-dharmà manu«ye api saæyojyÃ÷ / tathà na 14615 caitrasya putro bhavati ity atra d­«Âo vidhir nÃÓe api virodhÃt / 14616 evaæ ca abhidhÃne api prayojanam Ãveditam eva / ata÷ 14617 bhÃve hy e«a vikalpa÷ syÃd vidher vastv-anurodhata÷ / 14618 bhÃvo avaÓyaæ bhavantam apek«ate / sa ca svabhÃva eva / ni÷svabhÃvasya 14619 kvacid vyÃpÃre samÃveÓa-abhÃvÃt / vyÃpÃra iti hi 14620 tathÃbhÆta-svabhÃva-utpatti÷ / sà ni÷svabhÃvasya kathaæ syÃt / 14621 katham idÃnÅæ bhavaty abhÃva÷ ÓaÓa-vi«Ãïam ity Ãdi-vyavahÃra÷ / 14622 na vai ÓaÓa-vi«Ãïaæ kiæcid bhavati ity ucyate / api tv evam 14623 asya na bhavati iti bhÃva-prati«edha eva kriyate / api ca / vyavahartÃra 14624 eva etad evaæ vyÃpÃra-vad iva samÃropya ÃdarÓayanti 14625 prakaraïena kenacit / na tu tat tathà / sarva-artha-vivecanaæ hi 14626 tatra tattvaæ na kasyacit samÃveÓa÷ / na khalv evaæ vinÃÓo vastuni 14627 tad-bhÃvÃt / asÃv api yadi vakt­bhir evaæ khyÃpyate na 14628 tu svayaæ tathà tadà na kiæcid bhavati iti i«Âam eva / tasmÃt svayaæ 14701 bhavan svabhÃvo vikalpa-dvayaæ na ativartate tattvam anyattvam 14702 iti / atattvam eva svabhÃvasya anyattvam / na hi rÆpa-rasayor 14703 apy anyad eva parasparam anyattvam / svabhÃva-apratibandho 14704 anyattvam iti cet / ko ayaæ pratibandho nÃma yena sa ca na 14705 syÃt / na anya-svabhÃvaÓ ca / janma iti cet / sarva-kÃraïÃnÃæ parasparam 14706 avÃcyatà syÃt / tathà ca sarva÷ sarvasya kathaæcid upayogi 14707 iti na kaÓcit kutaÓcid anya÷ syÃt / evaæ ca avÃcyatà ity api kÃryakÃraïabhÃva 14708 eva Óabda-antareïa ukta÷ syÃt / na artha-bheda÷ / svabhÃva-ananugamanaæ 14709 tv anyattvaæ brÆma÷ / sa ca svabhÃvavatÃæ parasparam 14710 asty eva ity anyattvam eva / na ca taj-janma-lak«aïÃt 14711 svabhÃvapratibandhÃd anya÷ pratibandho nÃma / anÃyattasya 14712 vyabhicÃra-avirodhÃt / tato dharma-bhedÃc ca anyattvam / j¤Ãna-k­ta÷ 14713 pratibandha iti cet / syÃd etat / yat-pratipatti-nÃntarÅyakaæ 14714 yaj-j¤Ãnaæ tad-gatau niyamena tat-pratibhÃsanÃt tad atad-rÆpam 14715 apy avÃcyam iti / na / tasya ni÷svabhÃvatvÃt svayam / sa eva hi 14716 tasya svabhÃvo ya÷ pratibhÃti / svabhÃvavattve asya tadvat pratibhÃsa- 14717 prasaÇgÃt / apratibhÃsamÃnasya ca d­Óya-abhÃvÃt / ad­Óyatve 14718 api na tad-rÆpaæ j¤Ãnam iti kasya kim Ãyattà pratipatti÷ / na 14719 ca yad yad ÃyattÃ-pratÅtikaæ tasya svabhÃva-pratibhÃsa eva naÓyati / 14720 prakÃÓa-Ãyatta-pratÅtÅnÃm iva nÅla-ÃdÅnÃm / kà và tasya pratyÃsatti÷ / 14721 tatra yat tasminn anÃtma-rÆpe pratÅyamÃne sa svayaæ 14722 pratyupati«Âhate / atiprasaÇgo hy evaæ syÃt / pratÅyamÃnasya 14723 tad-upÃdÃnatà iti cet / ko ayam upÃdÃna-artha÷ / na kÃryakÃraïabhÃvo 14724 anabhyupagamÃt / abhyupagame và na kÃrya-kÃraïe anyonya- 14725 pratÅti-pratyupasthÃpane / pratÅter eva tan-nÃntarÅyakatà 14726 pratyÃsattir iti cet / nanu sa eva asati pratibandhe na yuktà ity ucyate / 14801 na akÃrya-kÃraïayo÷ kaÓcit pratibandha iti ca uktam / yat -pratipatti- 14802 nÃntarÅyakaæ yaj-j¤Ãnam ity api taj-j¤Ãne sati syÃt / na hi yo 14803 vij¤Ãne svarÆpeïa asvarÆpa-asaæsargeïa na pratibhÃsate tasya kiæcij 14804 j¤Ãnam / tad-abhÃvÃn na sidhyati avÃcyatÃ-lak«aïam artha- 14805 rÆpasya / tad bhavatà vastutas tattvÃnyattva-bhÃjà bhavitavyam / 14806 yasya tu vinaÓyato bhÃvasya na kiæcid bhavati / tena 14807 na bhÃvo bhavati ity uktam abhÃvo bhavati ity api //278// 14808 yad apy ayaæ bhÃvasya abhÃvo bhavati ity Ãha / tad api bhÃvo 14809 na bhavati ity eva uktaæ bhavati / evaæ hi sa nivartito bhavati / 14810 prati«edhe vidher asambhavÃt / tata eva asya vinÃÓe na kaÓcid hetu÷ / 14811 tathà hi / 14812 apek«yeta para÷ kÃryaæ yadi vidyata kiæcana / 14813 yad akiæcitkaraæ vastu kiæ kenacid apek«yate //279// 14814 sati hi kÃrye kÃraïaæ bhavati / na ca naÓyato bhÃvasya kiæcit 14815 kÃryam ity uktam / tasmÃd yo nÃma nÃÓa-hetu÷ sa bhÃve na 14816 kiæcit karoti ity akiæcitkaro na apek«yaïÅya÷ / tat kathaæ idÃnÅm 14817 anutpanna-atiÓayas tad-avastha eva bhÃvo na«Âo nÃma / 14818 nanv atiÓaya-utpattÃv api sa eva tasya atiÓaya utpanna iti kathaæ 14819 sa na«Âo nÃma / tena na ayaæ tad-avastho na«Âo nÃma / yena svayaæ 14820 na bhavati tena na«Âa÷ / na artha-antara-utpÃdÃd ity uktam / na hy 14821 atiÓaya-utpattyà svayaæ na bhÆto nÃma / abhÃvasya sarva-atiÓaya-upÃkhyÃ- 14822 niv­ttyà sarva-bhÃva-dharma-viveka-lak«aïatvÃt / bhÃvasya 14823 ca utpatti-samÃveÓa-lak«aïatvÃt / tasmÃn na abhÃve kasyacid bhÃva-upak«epo 14824 anyasya / 14825 etena ahetukatve api hy abhÆtvà nÃÓa-bhÃvata÷ / 14826 sattÃ-nÃÓitva-do«asya pratyÃkhyÃtaæ prasa¤janam //280// 14827 yo api manyate ahetuke api vinÃÓe abhÆtvà asya bhÃvÃt sattÃ-anityatvaæ 14901 ca durnivÃram / abhÆtvà bhavann ahetuko bhavati ity api 14902 viruddham iti / so apy anena eva pratyÃkhyÃta÷ / kasyacid bhÃvÃn abhyupagamÃt / 14904 yathà ke«Ãæcid eva i«Âa÷ pratigho janminÃæ tathà / 14905 nÃÓa÷ svabhÃvo bhÃvÃnÃæ na anutpattimatÃæ yadi //281// 14906 atha api syÃd / bhavatu nÃma svabhÃva e«a bhÃvÃnÃæ ya ime k«aïa- 14907 sthiti-dharmÃïÃ÷ / sa tu utpattimatÃm eva bhavi«yati / na hi svabhÃva 14908 iti sarva÷ sarvasya svabhÃvo bhavati pratigha-ÃtmatÃ-vat / 14909 satyam etat / tathà api / 14910 svabhÃva-niyamÃd heto÷ svabhÃva-niyama÷ phale / 14911 na anitye rÆpa-bhedo asti bhedakÃnÃm abhÃvata÷ //282// 14912 na vai pratigho anyo và svabhÃvo akasmÃt pratiniyamavÃn / yÃd­ÓÅ 14913 tu sva-heto÷ Óakti-sthitis tÃd­Óaæ phalaæ bhavati iti hetu-svabhÃva- 14914 niyamÃt phala-svabhÃva-niyama÷ / Ãkasmikatve apy asya ukto 14915 do«a÷ / pratighÃta-ÃtmatÃ-hetu-svabhÃva-pratiniyamavan na naÓvara- 14916 janana-pratiniyata-svabhÃvaæ bhÃvaæ paÓyÃma÷ / yena taj-janmà 14917 tathà syÃn na anya÷ / sarva-ÃkÃra-janmanÃæ vinÃÓa-darÓanÃt / 14918 nanv idam apy aniÓceyam eva sarva-ÃkÃra-janmÃno naÓyanti iti / 14919 tÃsÃm ani÷Óe«a-darÓanÃt / vicitra-Óaktayo hi sÃmagryo d­Óyante / 14920 tatra kÃcit syÃd api yà anaÓvara-ÃtmÃnaæ janayet / na / j¤eya-adhikÃrÃt / 14921 ye kadÃcit kvacit kenacij j¤ÃtÃ÷ santo na j¤Ãyante 14922 te«Ãæ sattÃ-anubandhÅ nÃÓa iti brÆma÷ / ta eva k­takà anityÃ÷ 14923 sÃdhyante / na hy ayaæ sambhavo asti yat te j¤Ãna-janana- 14924 svabhÃvÃ÷ punar ana«Âà na janayeyur apek«eran và param / 14925 taj-janana-svabhÃvasya ni«patte÷ / na ca te«v anapek«e«u kasyacit 14926 kadÃcit kiæcij j¤Ãnaæ nivarteta / na ca evaæbhÆtaæ kiæcid asti / 14927 sarvasya kenacit kadÃcit j¤ÃnÃt / j¤Ãna-mÃtra-arthakriyÃyÃm apy 15001 asÃmarthye vastv eva na syÃt / tathà hi tal-lak«aïaæ vastv iti 15002 vak«yÃma÷ / tasya ca vinÃÓa-avyabhicÃrÃt sa sattÃ-anubandhÅ / 15003 pratyÃkhyeyà ata eva e«Ãæ sambandhasya api nityatà / 15004 ata eva yathà uktÃd vastu-mÃtra-anubandhÃd vinÃÓasya Óabda-vat 15005 sambandha-nityatà api pratyÃkhyeyà / yà ca Óabda-Óaktir yogyatÃ-Ãkhyà 15006 artha-pratipattyà ÃÓrayo jaiminÅyair varïyate sa artha-antaram 15007 eva na bhavati / tathà hi / yogyatà iti rÆpa-atiÓaya eva bhÃvÃnÃm ity 15008 Ãveditaæ prÃk / astu và artha-antaram / tathà api 15009 sambandha-do«ai÷ prÃg uktai÷ Óabda-ÓaktiÓ ca dÆ«ità //283// 15010 ukto hi sambandha-artha-antara-vÃde aneka-prakÃro do«a÷ / tena eva 15011 sà Óabda-Óaktir dÆ«ità iti na punar ucyate / api ca / 15012 na apauru«eyam ity eva yathà artha-j¤Ãna-sÃdhanam / 15013 d­«Âo anyathà api vahny-Ãdir adu«Âa÷ puru«a-Ãgasà //284// 15014 bhavantu nÃma apauru«eyà vaidikÃ÷ ÓabdÃ÷ tathà api sambhÃvyam 15015 eva e«Ãm ayathÃrtha-j¤Ãna-hetutvam / na hi puru«a-do«a-upadhÃnÃd 15016 eva arthe«u j¤Ãna-vibhrama÷ / tad-rahitÃnÃm api pradÅpa-ÃdÅnÃæ nÅla-utpala- 15017 Ãdi«u vitatha-j¤Ãna-jananÃt / tad ime ÓabdÃ÷ saæskÃra-nirapek«Ã÷ 15018 prak­tyà ca arthe«u pratibhÃna-hetava÷ syu÷ / svabhÃva-viÓe«Ãd 15019 vahny-Ãdi-vat / vitatha-vyaktayaÓ ca niyamena eva niyama- 15020 kÃraïa-abhÃvÃd ayuktam iti cet / avitatha-vyakti-niyame kiæ 15021 kÃraïam / tasmÃd yathÃrtha-vyakti-niyama-vat prak­tyà ayathÃrtha- 15022 vyakti-niyama÷ kiæ na kalpyate / athavà vahny-Ãdi-vad eva arthe«u 15023 ubhaya-j¤Ãna-hetutvaæ syÃt / na hy apauru«eyà api vahny-Ãdaya 15024 ekatra yathÃrtha-j¤Ãna-hetavo api sarvatra tathà bhavanti iti / 15025 tathà ÓabdÃnÃm apy apauru«eyatve apy ubhayaæ syÃd iti / bhavatu 15026 vahny-ÃdÅnÃm k­takatvÃd yathÃ-pratyayam anyatra anyathÃtvam 15027 na punar nitye«u Óabde«v etad asti / nanv evaævidho anyatra 15028 apy asty eva dharmas te«Ãm api saæketa-balÃd anyathÃ-v­tte÷ 15029 kÃrya-janana-svabhÃva-sthitau ca e«Ãæ samaya-Ãder apek«aïÅyasya abhÃvÃt / 15101 tata÷ pratÅtir arthe«u sarvasya sarvadà syÃt / na ca asti 15102 tasmÃn na ÓabdÃ÷ sthita-svabhÃvà iti / api ca / 15103 na j¤Ãna-hetutà eva syÃt tasminn ak­take mate / 15104 nityebhyo avastu-sÃmarthyÃn na hi janma asti kasyacit //285// 15105 yady ak­taka÷ Óabdo na tasmÃd arthe«u pratÅtir eva syÃt / pratÅti- 15106 janma-itara-kÃlayos tulya-rÆpasya pratÅti-janmani sÃmarthya- 15107 sambhÃvanÃ-ayogÃt / evam ayaæ janako na evam iti vivecanÅyasya 15108 rÆpa-bhedasya abhÃvÃt / na yÃd­Óo asya ajanakas tÃd­Óa eva janako 15109 yukta÷ / anya-apek«Ã api ni«iddhà eva / tasmÃn na nityÃnÃæ kvacid 15110 vij¤Ãna-janana-sÃmarthyam / kadÃcid ajanane nityam ajanana- prasaÇgÃt / 15111 kÃrya-sÃtatya-adarÓanÃc ca na te kathaæcit kartÃra ity 15112 ukta-prÃyam / yà apy età nitya-abhimate«v ÃkÃÓa-Ãdi«u pratipattayas 15113 tà api na tat-svabhÃva-bhÃvinya÷ / tathà hi / 15114 vikalpa-vÃsanÃ-udbhÆtÃ÷ samÃropita-gocarÃ÷ / 15115 jÃyante buddhayas tatra kevalaæ na artha-gocarÃ÷ //286// 15116 svalak«aïa-vi«ayà hi buddhir niyamena tad-yogyatÃ-upasthÃpana-anuvidhÃyinÅ 15117 iti tasmin saty asyÃ÷ kÃraïe yogye sà bhavaty eva / 15118 tad yadi nityÃnÃæ padÃrthÃnÃæ svalak«aïe kasyacit j¤Ãnaæ syÃt 15119 sarvasya sarvadà syÃt / kÃrya-viÓe«Ã hi vyaktaya÷ kathaæcit 15120 kvacid upayujyamÃnÃs tad-upajanana-yogya-atiÓaya-pratilambha-hetum 15121 vastu-viÓe«am apek«anta iti yuktam / tathà akÃrya-viÓe«o nityo 15122 bhÃva÷ kenacid g­hyamÃïas tat-kÃraïa-apek«o yadi grahaïam asya 15123 janayet yuktaæ yat tena eva g­hyeta / tac ca sthita-svabhÃvatvÃn 15124 na sambhavati iti / sarveïa samaæ g­hyeta na và kenacid iti 15125 san kenacid d­«Âo na nitya÷ kaÓcid atÅndriya÷ syÃt / na ca etad asti / 15126 tasmÃd artha-sÃmarthya-anapek«Ã÷ samÃropita-gocarà Ãntaram eva upÃdÃnaæ 15127 vikalpa-vÃsanÃ-prabodham ÃÓritya bÃhya-artha-ÓÆnyà bhrÃntaya 15128 eva ÃkÃÓa-Ãdi«u sarvasya sambhavanti iti / tasmÃn na aparÃv­tti- 15201 dharmÃ÷ ÓabdÃ÷ / tattve và kuta etad avitatha-artha-pratÅtaya 15202 eva iti / na hy agnir himasya bhe«ajam ity Ãdi«u ÓÅta-pratighÃta- 15203 sÃmarthyaæ loka-prasiddhaæ agne÷ khyÃpyata iti sarvaæ tathà 15204 bhavati / lokasya sva-icchÃ-k­ta-saæketa-anuvyavahÃrÃt kim ayaæ 15205 loka÷ sva-saæketam anuvidadhad evaæ pratyeti Ãhosvic Óabda- 15206 svabhÃva-sthiter iti sandeha÷ / loka-icchayà api parÃvartyamÃnÃ÷ 15207 ÓabdÃ÷ punar anyatra anyathà d­Óyanta iti loka-prasiddhy-anuvidhÃne 15208 api sambhavaty e«Ãm anyathÃbhÃva÷ / tasmÃt kasyacid avaiparÅtya- 15209 darÓane api sarve«Ãæ tathÃbhÃvo na sidhyati / ak­taka-svabhÃvatve 15210 api hy e«Ãæ kaÓcin mithyÃ-artha-niyato api syÃd iti svabhÃva- 15211 aparij¤ÃnÃt sarvatra saæÓaya÷ syÃt / 15212 mithyÃtvaæ k­take«v eva d­«Âam ity ak­taæ vaca÷ / 15213 satya-arthaæ vyatirekasya virodhi-vyÃpanÃd yadi //287// 15214 atha yan mithyÃ-arthaæ vacanaæ tad akhilaæ k­takam iti hetu-vyatirekeïa 15215 sÃdhya-vyatirekasya vyÃpter anyatra asambhavÃd ak­takaæ 15216 satya-artham iti syÃd vinà apy anvayena / yo hi yena avyÃptas 15217 tatra tad-vyatireka÷ ÓaÇkyeta / na ca viruddhayor ekatra sambhavo 15218 asti / asambhave ca vijÃtÅyasya gaty-antara-abhÃvÃd i«Âa-artha-siddhes 15219 tat-sÃdhanatvÃc ca liÇgasya vyartham anvaya-darÓanaæ 15220 vyatireka-mÃtreïa eva siddher iti / satyam etat yadi vipak«ayor 15221 vyÃpyavyÃpakabhÃva÷ sidhyet / sa tu na siddha÷ / yasmÃt 15222 hetÃv asambhave anukte bhÃvas tasya api ÓaÇkyate / 15223 viruddhÃnÃæ padÃrthÃnÃm api vyÃpaka-darÓanÃt //288// 15224 yadi heto÷ sÃdhya-vipak«e abhÃva÷ sidhyet tadà sÃdhya-vyatirekaæ 15225 hetu-vyatireko vyÃpnuyÃt / na ca tatra tasya asambhave 15226 pramÃïaæ paÓyÃma÷ / na ca aviruddha-vidhi÷ prati«edha-sÃdhano 15227 yukta÷ / atiprasaÇgÃt / na ca ekatra d­«Âasya anyatra asambhava 15228 eva p­thag viruddha-sahabhÃvinÃm api darÓanÃt / anityatva-vat 15229 prayatnÃnantarÅyaka-itarayor / na ca tathÃvidhasya adarÓanÃd asattvam 15230 eva / yasmÃt / 15301 na asattÃ-siddhir ity uktaæ sarvato anupalambhanÃt / 15302 asiddhÃyÃm asattÃyÃæ sandigdhà vyatirekità //289// 15303 na hy ayaæ puru«a-mÃtraka÷ sarvaæ dra«Âuæ samartho yena asya 15304 darÓana-niv­ttyà na tathà syÃt / yasya hi j¤Ãnaæ j¤eya-sattÃæ 15305 na vyabhicarati sa evaæ bruvÃïa÷ Óobheta adarÓanÃn na asti iti / 15306 tad ime svabhÃva-deÓa-kÃla-viprakar«eïa santo apy anupalak«yÃ÷ 15307 syu÷ / tathà hi / ko atyantaparok«e arthe saævÃdanam itarad 15308 và sarva-darÓÅ vacanasya ak­takasya itarasya và vibhÃvayituæ samartha÷ / 15309 pratipÃditaæ ca etat kvacit tathà d­«ÂÃnÃm apy arthÃnÃæ 15310 puna÷ kathaæcid anyathÃbhÃva÷ yathà kvacid deÓe madhurÃïi 15311 nimba-phalÃni saæskÃra-viÓe«Ãd ÃmalakÅ-phalÃni ca na 15312 ca idÃnÅm atad-darÓinà tÃni pratik«eptavyÃny eva iti / tasmÃd ak­takaæ 15313 ca syÃd syÃn mithyÃ-arthaæ ca iti na virodhaæ paÓyÃma÷ / na 15314 hi iyam anupalabdhir ad­Óya-Ãtmasv abhÃva-sÃdhikà ity uktam / tena 15315 yat kiæcin mithyÃ-arthaæ tat sarvaæ pauru«eyam ity aniÓcayÃd 15316 avyÃpti÷ / tathà hi / 15317 anvayo vyatireko và sattvaæ và sÃdhya-dharmiïi / 15318 tan-niÓcaya-phalair j¤Ãnai÷ sidhyanti yadi sÃdhanam //290// 15319 tathà ca uktam / ya eva tu ubhaya-niÓcita-vÃcÅ sa sÃdhanam dÆ«aïam 15320 và na anyatara-prasiddha-sandigdha-vÃcÅ puna÷ sÃdhana-apek«atvÃd 15321 iti / ko hy ad­«Âa-virodhasya sambhavaæ pratyÃcak«Åta / tad ayaæ 15322 vyatireka÷ saæÓayÃd asÃdhanam / api ca / 15323 yatra sÃdhya-vipak«asya varïyate vyatirekità / 15324 sa eva asya sapak«a÷ syÃt sarvo hetur ato anvayÅ //291// 15401 yat kiæcin mithyÃ-arthaæ tat sarvaæ pauru«eyam iti hetu-vipak«eïa 15402 sÃdhya-vipak«asya vyÃptis tad-abhÃve abhÃva-siddhau syÃt / tad-abhÃve 15403 bhavatas tena vyÃpty-ayogÃt / yà eva ca vijÃtÅyayor vyÃv­tti-siddhi÷ 15404 sà eva anvaya-sthitir vipak«a-vyavaccheda-lak«aïatvÃt sÃdhyasya / 15405 prati«edha-dvayÃc ca vidhi-siddhir iti kà ananvaya-avyatireka-vyÃpti- 15406 siddhi÷ / tan na kaÓcid hetur ananvayo nÃma / eka-vyavacchedasya 15407 tad-vijÃtÅya-siddhi-nÃntarÅyakatvÃt / anitya-nirÃtmatÃ-Ãdi-vyavacchede 15408 api tathà syÃt / na / vyatireka-vyavacchedasya bhÃva-rÆpatvÃt / 15409 na bhÃva-rÆpa-vyavacchede bhÃva-anu«aÇga÷ / abhÃva-vyavacchedas 15410 tu niyamena bhÃva-upasthÃpana÷ / bhÃva-abhÃvayor anyonya-viveka- 15411 rÆpatvÃt / abhÃva-rÆpas tu vyatireka÷ sa ca vyatiricyamÃno 15412 bhÃvam upasthÃpayati na evaæ nairÃtmya-Ãdaya÷ svabhÃva-viÓe«Ãt / 15413 kriyÃ-bhoga-adhi«ÂhÃna-asvatantro hy Ãtmà nirÃtmà / tat-svÃtantrya- 15414 lak«aïatvÃd Ãtmana÷ / tad rÆpaæ nairÃtmyaæ na Ãtma-niv­tti- 15415 mÃtram anyathà nirupÃkhye k­takatva-Ãdy-ayogÃn na tato nairÃtmya- 15416 siddhi÷ syÃt / Ãtma-vyavacchedena nirÃtmano bhÃvasya parÃmarÓÃd 15417 ado«a iti cet / paryudÃsena vastu-saæsparÓÃd tad eva 15418 vastu-rÆpaæ nairÃtmyam ÃyÃtam / yasya api na abhÃva-rÆpo vyatirekas 15419 tasya bhÃva-rÆpa-vyavacchede na bhÃva-siddhi÷ syÃd iti 15420 na anvaya-anu«aÇga÷ / tathà anairÃtmye api na bhÃva-siddhi÷ / yathà 15421 na idaæ nirÃtmakaæ jÅvaccharÅraæ prÃïa-ÃdimattvÃd iti vipak«ayor 15422 vyÃpyavyÃpakabhÃva-cintÃyÃm aprÃïa-Ãdimattva eva nairÃtmyaæ 15423 d­«Âam / tad-abhÃve ca na asti iti svayaæ na bhavad api prÃïa-ÃdÅnÃæ 15424 na Ãtmani siddhim upasthÃpayati / tathà sÃdhye api prÃïa-Ãdibhir 15425 vyudasyamÃnaæ syÃt kevalam / nairÃtmye abhÃvÃt prÃïa- 15426 Ãdayas tan-nirasanà na Ãtma-upasthÃpanÃ÷ / tatra bhÃva-asiddhe÷ / 15427 na ca nairÃtmya-niv­ttyà Ãtma-siddhi÷ syÃt / vipak«a-vyatireka-darÓane 15428 api prasaÇgÃt / tan na viparyaya-vyÃptir vyatireka-asiddhau / 15429 tat-siddhir eva ca anvaya-siddhi÷ / asiddhau và tad-vyatireka-niv­tti- 15430 siddhÃv api tad-asiddhir iti sÃdhye api prasaÇga÷ / tan na ananvayà 15431 vyatireka-vyÃpti÷ / mithyÃ-arthatÃyÃs tu pauru«eyatvena vyÃptyà 15501 apauru«eyÃn niv­ttÃv api na satya-arthatvam / prakÃra-antara-sambhavÃt / 15502 dvairÃÓye tu ÓabdÃnÃm etat syÃd eka-niv­ttau gaty-antara- 15503 abhÃvÃt / te tv anarthakà api syur iti na i«Âasiddhi÷ / artha-pratÅter 15504 na anarthakà iti cet / e«a puru«a-vyÃpÃra÷ syÃt / artha-antara-vikalpa-vat / 15505 yathà atad-arthatve api bharata-urvaÓy-Ãdi-carita-Ãdikam artham 15506 anye anyathà vyÃcak«ate / tad-anusÃreïa ca ke«Ãæcit pratÅti÷ / 15507 tathà ayam anarthake«v artha-vikalpa÷ puru«a-k­ta÷ na tu Óabda- 15508 svabhÃva-k­ta÷ puru«a-upadeÓa-apek«aïÃt artha-antara-vad eva / 15509 na hi prak­tyà prakÃÓanÃs tam apek«ante vahny-Ãdaya÷ / puru«as 15510 tu sva-samaya-vyÃpÃram Ãcak«Ãïa upadiÓati iti nyÃyyam / 15511 puru«a-samita-nisarga-siddhayor upadeÓa-apek«aïa-aviÓe«Ãd anya-viÓe«a-abhÃvÃc 15512 ca eko naisargiko anyas tu pauru«eya iti duravasÃnam / asti 15513 viÓe«a÷ pramÃïa-saævÃda iti cet / etad uttaratra ni«etsyÃma÷ na asty 15514 atyantaparok«e arthe pramÃïa-antara-v­ttir iti / samÃna-dharmiïor 15515 arthayo÷ pramÃïa-saævÃda-mÃtra-viÓe«Ãd ekatra apauru«eyatve bahutaram 15516 idÃnÅm apauru«eyam / santi puru«a-k­tÃny api vÃkyÃni kÃnicid 15517 evaævidhÃni iti te«v api prasaÇga÷ / tadvad e«Ãm apy abhimata- 15518 arthavattà pauru«eyÅ ca syÃt pramÃïa-anurodhinÅ ca / api 15519 ca idaæ mantrà apauru«eyÃÓ ca iti vyÃhataæ paÓyÃma÷ / tathà hi / 15520 samayatve hi mantrÃïÃæ kasyacit kÃrya-sÃdhanam / 15521 yuktam / yady ete mantrÃ÷ kasyacit samayo yathà mat-praïÅtam / 15522 etad abhimata-artha-upanibandhanaæ vÃkyam evaæ niyu¤jÃnam 15523 anena arthena yojayÃmi iti parÃrtha-paratÃ-anurodhena anyato và kutaÓcid 15524 heto÷ k­ta÷ syÃt tadà mantra-prayogÃt kadÃcit artha- 15525 ni«pattir yuktà kavi-samayÃd iva pÃÂhakÃnÃm / 15526 atha api bhÃva-Óakti÷ syÃd anyatra apy aviÓe«ata÷ //292// 15527 na vai puru«a-samayÃn mantrebhyo artha-siddhi÷ / kiæ tarhi / bhÃva- 15528 svabhÃva e«a yad ime kathaæcin niyuktÃ÷ phaladÃ÷ / tat tarhi 15601 rÆpaæ varïÃnÃæ sarvatra aviÓi«Âam iti yathÃkathaæcit prayuktÃd 15602 api phalaæ syÃt / varïà eva hi mantro na anyat kiæcit / tat-kramo 15603 mantra iti cet / 15604 kramasya arthÃntaratvaæ ca pÆrvam eva nirÃk­tam / 15605 na varïa-vyatirikto anya÷ krama iti niveditam etat / avyatireke 15606 ca varïà eva mantras / te ca aviÓi«ÂÃ÷ sarvatra iti sarvadà phaladÃ÷ 15607 syu÷ / upaplavas tv alpÅyaso api kramasya bhraæÓÃd d­«Âa÷ / 15608 kasyacid anu«ÂhÃnÃd devatÃ-saænidher asÃkalyena virÃdhanÃc 15609 ca / sarva-bhraæÓe tu kasyacid eva samayasya ananu«ÂhÃnÃd asaænidher 15610 na artha-anarthau / kiæ ca kramasya arthÃntaratve anarthÃntaratve 15611 và varïa-Ãtmanas tat-krama-Ãtmano và mantrasya artha-hetor 15612 ak­takatvÃn nityasya nityaæ saænidhÃnam iti 15613 nityaæ tad-artha-siddhi÷ syÃd / 15614 yato hi bhÃva-Óakte÷ phala-utpatti÷ sà avikalà iti na phala-vaikalyaæ 15615 syÃt / na hi kÃraïa-sÃkalye kÃrya-vaikalyaæ yuktam / tasya 15616 akÃraïatva-prasaÇgÃt / na kevalÃn mantra-prayogÃd i«Âasiddhis 15617 tasya vidhÃna-apek«atvÃd iti cet / 15618 asÃmarthyam apek«aïe //293// 15619 yadi mantrà vidhÃnÃd anyato và kaæcit svabhÃva-atiÓayam ÃsÃdayeyu÷ 15620 sa tatra samartho apek«ya÷ syÃt / na ca nitye«v etad 15621 asti ity uktam / tat kim ayam asamartho apek«yata ity anapek«Ã÷ 15622 sadà kuryur na và kadÃcid anatiÓayÃt / 15623 sarvasya sÃdhanaæ te syur bhÃva-Óaktir yad Åd­ÓÅ / 15624 prayokt­-bheda-apek«Ã ca na asaæskÃryasya yujyate //294// 15625 yadi bhÃva-Óaktayà eva mantrÃ÷ siddhi-pradà na te kaæcit parihareyur 15626 yajamÃnam anyaæ và / na hy anyaæ prati svabhÃvo atad-bhÃvo 15627 bhavati / tasya tena anapakar«aïÃd anyena ca anutkar«aïÃt / 15701 kenacit saha kÃryakÃraïabhÃva-ayogÃt / pratyÃsatti-viprakar«a- 15702 abhÃvÃt / ata eva asya asaæskÃryatvÃt prayoktà api na asti / ata÷ 15703 prayoktà phalam aÓnuvÅta / 15704 saæskÃryasya api bhÃvasya vastu-bhedo hi bhedaka÷ / 15705 prayokt­-bhedÃn niyama÷ Óaktau na samaye bhavet //295// 15706 ÃdheyaviÓe«Ã hy anityà bhÃvÃ÷ / tad-heto÷ svabhÃva-bhede tata÷ 15707 samÃsÃdita-atiÓayatvÃd anyatra anyathà syu÷ / na abhede / kÃraïa-aviÓe«e 15708 kÃrya-aviÓe«Ãt / viÓe«e tasya ahetukatva-prasaÇgÃd ity ukta- 15709 prÃyam / tad ime mantrÃ÷ svabhÃva-atiÓayÃt phaladÃyina÷ kÃryà 15710 api na ÓÆdra-Ãdi-prayoge apy anyathà syu÷ / ÓÆdra-vipra-abhidhÃnayo÷ 15711 puru«ayo÷ svabhÃva-abhedÃt / na hi puru«a-icchÃ-anuvidhÃyino 15712 nÃma-vyavahÃra-bhedÃt svabhÃva-bheda-anubandhinÃm arthÃnÃm anyathÃtvam 15713 asti / tayor jÃti-bheda iti cet / sa khalv Ãk­ti-guïa-Óakti- 15714 bhede d­«Âo gava-aÓva-vat / anupadeÓaæ ca enaæ loka÷ pratipadyate / 15715 na tadvad anayo÷ kaæcid api guïaæ viniyataæ paÓyÃma÷ / apaÓyantaÓ 15716 ca kathaæ bhedaæ pratipadyemahi / yo apy ayaæ nÃma- 15717 bheda-anvayo loke pratÅti-bheda÷ so asaty api jÃti-bhede vyÃpÃra- 15718 viÓe«a-anu«ÂhÃnÃd anvayÃc ca syÃd vaidya-vaïig-vyapadeÓa-Ãdi-vat / 15719 tad ime aviÓi«Âena prayujyamÃnà mantrÃs tato aviÓi«Âam eva 15720 svabhÃvam ÃsÃdayanti / tena aviÓe«eïa eva phaladÃ÷ syu÷ / yadà 15721 tu samayÃd ebhya÷ phalaæ tadà ayam ado«a÷ / samayakÃrasya 15722 ruce÷ phala-utpatti-niyamÃt / svabhÃva-v­ttayo hi bhÃvÃs tan-mukhena 15723 prasaÇgam arhanti / na puru«a-icchÃ-v­ttayas te«Ãæ 15724 yathÃkathaæcid v­tte÷ / yad api prayoktà phalam aÓnuta iti 15725 prayogaæ samÅhita-artha-yogyasya utpÃdanaæ santÃnapariïÃmanaæ 15726 và paÓyÃma÷ / tad ubhayaæ viÓe«a-janmani syÃt / anyathà / 15727 anÃdheyaviÓe«ÃïÃæ kiæ kurvÃïa÷ prayojaka÷ / 15728 yena tata÷ kaÓcit phalam aÓnute anyo na / 15729 prayogo yady abhivyakti÷ sà prÃg eva nirÃk­tà //296// 15801 na hi nityÃnÃæ kÃcid abhivyaktir ity uktam yato abhivya¤jaka÷ 15802 prayoktà syÃt / 15803 vyaktiÓ ca buddhi÷ sà yasmÃt sa phalair yadi yujyate / 15804 syÃc Órota÷ phala-sambandho vaktà hi vyakti-kÃraïam //297// 15806 na hi Óabdasya anyata÷ svarÆpa-pariïÃmo vyaktir na apy Ãvaraïa-vigamanam / 15807 kiæ tu tad-vi«ayà pratÅtir aÓrÆyamÃïe avyakta-vyapadeÓÃt / 15808 tatra yadi buddhi-hetur vaktà syÃt tat tulyaæ Órotary api iti 15809 so api phalaæ vakt­-vad aÓnuvÅta / na hi vaktu÷ kaÓcid anyas 15810 tad-bhÃvo anyatra tad-buddhi-hetutvÃt / para-upÃdhi-buddhi÷ Órotur 15811 na vaktur iti viÓe«a iti cet / ka÷ punar upayogo vaktu÷ Órotari 15812 yena upÃdhir i«yate / tata÷ Óabda-Órutir iti cet / nanu tad eva idaæ 15813 paryanuyujyate kathaæ tata iti / asambandhÃt / vi«aya-upanayanÃd 15814 ayam asya ÓrÃvaka÷ syÃt / tac ca na Óakyam tasya kathaæcid 15815 apy apariïÃmÃt / indriya-saæskÃra-Ãdayo apy uktÃ÷ / mÃæ 15816 ÓrÃvayaty ahaæ ÓrÃvayÃmi iti tayo÷ pratyayÃd vakt­-Órot­-bheda 15817 iti cet / anupakÃrya-upakÃrakÃd bhrÃnti-mÃtrÃt tad-bhÃve atiprasaÇgÃt / 15818 anyatra api bhrÃntyà pratyaya-darÓanÃt / sarvathà upakÃra-abhÃve 15819 ca tathà pratyayo na yukta÷ / sarve«Ãæ parasparam evaæ 15820 prasaÇgÃt / bhrÃntir api kutaÓcid upakÃre sati kayÃcit pratyÃsattyà 15821 anyatra bhavati / sa apy atyanta-anupakÃre na syÃt / tasmÃd 15822 vakt­-Órotror vyakti-hetutve aviÓe«Ãt tulya÷ phala-sambandha÷ 15823 syÃt / api ca / 15824 anabhivyakta-ÓabdÃnÃæ karaïÃnÃæ prayojanam / 15825 manojapo và vyartha÷ syÃc Óabdo hi Órotra-gocara÷ //298// 15826 Órotra-grahaïa-lak«aïa÷ Óabda÷ / tad-atikrame atiprasaÇgÃt / nanv 15827 evaæ sÃmÃnye api prasaÇga÷ / na brÆma÷ Óabda eva iti / Óabdas tv 15828 avaÓyaæ tal-lak«aïas tasya lak«aïa-antara-abhÃvÃt / tatra yadi 15829 Óabda-ÃtmanÃæ mantrÃïÃæ vyakti-hetu÷ prayoktà anabhivyakta- 15901 Óruti-vi«ayÃïÃæ karaïÃnÃæ prayoktà jÃpÅ na mantra-phalena 15902 yujyate na api manasà japan / na hi tadà Órotreïa kaæcid arthaæ 15903 vibhÃvayÃma÷ / na ca aÓabda-Ãtmà mantra÷ / 15904 pÃraæparyeïa tajjatvÃt tad-vyakti÷ sà api cen mati÷ / 15905 na hi manasà dhyÃyato api mantra-ÃbhÃsà buddhi÷ Óabda-ÓravaïÃd 15906 ­te / tata÷ Óabda-prabhavÃt sà api Óabda-vyaktir eva / anavasthà evaæ 15907 syÃt / Óabda-artha-vikalpÃnÃm api paraæparayà prasÆtir asti iti / 15908 te / 15909 api 15910 tathà syus tad-arthà ced asiddhaæ kalpanÃ-anvayÃt //299// 15911 na brÆma÷ sarvà Óabda-prabhavà buddhis tad-vyaktir iti / yà tu 15912 tad-vi«ayà sà tasya vyaktir iti / mano-vikalpasya tad-vi«ayatvam 15913 asiddham / na hi svalak«aïe vikalpÃnÃæ v­ttir iti nivedayi«yÃma÷ / 15914 te hi yathÃsvam ÃntarÃd vikalpa-vÃsanÃ-prabodhÃd anapek«ita- 15915 bÃhya-artha-upanidhayo bhavanti / bÃhya-apÃyÃna-Ãgame api bhÃvÃt / 15916 na hi yo yasya sattÃ-upadhÃnaæ na apek«ate sa tasya hetu÷ / ahetuÓ 15917 ca kathaæ vi«aya÷ / tasmÃn na mano-vikalpa÷ Óabda-vyaktir 15918 yatas tadvÃn prayoktà syÃt / tat-prasÆtà tad-vi«ayà buddhis tad-vyakti÷ / 15919 tad-ÃÓraya÷ prayoktà iti / atra apy uktaæ Órotary api prasaÇga 15920 iti / taj-j¤Ãne ca prayoge Óabda÷ puru«e vyÃpriyate / tasya j¤Ãna- 15921 jananÃt / na puru«a÷ Óabde / tadÃtmany anupakÃrÃt / atha ca 15922 puru«a÷ ÓabdÃnÃæ prayoktà ity alaukiko ayaæ vyavahÃra÷ / 15923 sarvathà Óabda-svabhÃvÃnÃæ mantrÃïÃæ prayogÃt phala-avÃptau 15924 vyartho manojapo vikalpasya Óabda-rÆpa-asaæsparÓÃt / 15925 sva-sÃmÃnya-svabhÃvÃnÃm eka-bhÃva-vivak«ayà / 15926 ukte÷ samayakÃrÃïÃm avirodho na vastuni //300// 15927 samayakÃras tu svalak«aïam indriya-vi«ayaæ sÃmÃnyalak«aïaæ 15928 ca vikalpa-pratibhÃsaæ yathÃ-vyavahÃraæ saæv­tyà saækalayya 15929 samayam Ãrocayet yathÃ-samayaæ ca arthaæ ni«pÃdayed iti 16001 na manojapa-ÃdÃu do«a÷ / vastu-svabhÃvÃt tu phalÃv ÃptÃv atat- 16002 svabhÃva-saæsparÓe na syÃt / yad uktaæ na varïebhyo anyà kÃcid 16003 ÃnupÆrvÅ iti tatra / 16004 ÃnupÆrvyÃm asatyÃæ syÃt saro rasa iti Órutau / 16005 na kÃrya-bheda iti ced / 16006 na hi saro rasa ity Ãdi-pÃde«u kaÓcid varïa-bhedo na ca varïa-vyatiriktam 16007 anyad yata÷ kÃrya-bheda÷ syÃt / bhinnÃæ ca tayo÷ 16008 pratibhÃæ paÓyÃma÷ ÃnupÆrvÅm eva ca atulyÃm / na ca kÃraïa-abhede 16009 kÃrya-bhedo yukta÷ / tasmÃd asti sà bhedavatÅ yato ayam 16010 pratÅti-bheda÷ / satyam 16011 asti sà puru«a-ÃÓrayà //301// 16012 tathà hi / 16013 yo yad-varïa-samutthÃna-j¤ÃnajÃj j¤Ãnato dhvani÷ / 16014 jÃyate tad-upÃdhi÷ sa Órutyà samavasÅyate //302// 16015 taj-j¤Ãna-janita-j¤Ãna÷ sa ÓrutÃv apaÂu-Óruti÷ / 16016 apek«ya tat-sm­tiæ paÓcÃd Ãdhatte sm­tim Ãtmani //303// 16017 ity e«Ã pauru«eyy eva tad-hetu-grÃhi-cetasÃm / 16018 kÃryakÃraïatà varïe«v ÃnupÆrvÅ iti kathyat //304// 16019 citta-samutthÃnà hi vÃg-vij¤aptir varïa-pada-vÃkya-abhidhÃnà / tatra 16020 sakÃra-samutthÃpana-cetasà samanantarapratyayena akara-utthÃpana- 16021 cittam utthÃpyate / tathà repha-ÃkÃra-visarjanÅya-utthÃpanÃni pÆrva- 16022 pÆrva-pratyayÃni / tad ime anyÃnya-hetavo varïÃ÷ sva-kÃraïa- 16101 ÃnupÆrvÅ-janmÃna÷ / Óruti-kÃle api yadà manda-cÃriïa÷ pÆrva- 16102 varïa-j¤Ãna-sahakÃri-pratyaya-apek«Ã÷ sva-j¤Ãnaæ janayanti tadà 16103 pÆrva-varïa-smaraïa-apek«Ã eva sm­tim upalÅyante / sa e«a varïÃnÃæ 16104 bhinna-kÃryakÃraïabhÃva-pratyaya-nirv­tti-dharmà bhinna- 16105 nirvartana-dharmà ca svabhÃva÷ puru«a-saæskÃra-bheda-bhinna÷ 16106 krama ity ucyate / 16107 anyad eva tato rÆpaæ tad varïÃnÃæ padaæ padam / 16108 kart­-saæskÃrato bhinnaæ sahitaæ kÃrya-bheda-k­t //305// 16109 tasmÃn na khalv eka eva pade«u varïÃnÃæ svabhÃva÷ kart­-citta- 16110 saæskÃra-bhedena bhedÃt / sa ca paraspara-sahita÷ kÃrya-bheda- 16111 hetu÷ / 16112 sà ca ÃnupÆrvÅ varïÃnÃæ prav­ttà racana-Ãk­ta÷ / 16113 icchà aviruddha-siddhÅnÃæ sthita-krama-virodhata÷ //306// 16114 kÃryakÃraïabhÆta-pratyaya-utpanna-svabhÃva-viÓe«o varïÃnÃm ÃnupÆrvÅ 16115 ity uktam / sà ca puru«a-vitarka-vicÃra-k­tà iti na sthita-kramà 16116 varïÃ÷ / icchà aviruddha-siddhi-kramatvÃt / krama-viÓe«a-anukrama-vat / 16117 na hi sthita-kramÃïÃæ deÓa-kÃlayor himavad-vindhya-malaya- 16118 ÃdÅnÃæ bÅja-aÇkura-ÃdÅnÃæ ca sva-icchayà krama-racanà Óakyate 16119 kartum / tata eva puru«a-dharma-saækhyÃte vikalpa-anukrame sati 16120 bhÃvÃd asati ca abhÃvÃt / 16121 kÃryakÃraïatÃ-siddhe÷ puæsÃæ varïa-kramasya ca / 16122 sarvo varïa-krama÷ pumbhyo dahana-indhana-yukti-vat //307// 16123 sati indhane dÃha-v­tter asaty abhÃvÃd ad­«Âa-indhano api dahano 16124 na anindhanas tasya deÓa-kÃla-niyama-ayogÃt / niyame ca tasya eva indhanatvÃd 16125 dahana-upÃdÃna-lak«aïatvÃd indhanasya / tathà ayam 16201 api varïa-anukrama÷ puru«a-vikalpaæ yadi na apek«eta nirÃlambana÷ 16202 svayaæ prakÃÓeta / yatne api na Óakyeta / atat-prabhavÃt / 16203 kvacic Óaktau sarvas tathà syÃt / viÓe«a-abhÃvÃt / tad-bhÃva-bhÃvino 16204 atad-viÓi«Âasya ca atat-k­tau sarvatra kÃryakÃraïabhÃvaÓ ca 16205 nirÃk­ta÷ syÃt / anvaya-vyatireka-lak«aïatvÃt tasya / lak«aïa-antaraæ 16206 và vaktavyam / sarve api ghaÂa-Ãdayo bhÃvÃ÷ k­trimà ak­trimà 16207 prasajanti / tatra apy evaæ vikalpanÃyÃ÷ sambhavÃt / viÓe«a-abhÃvÃc 16208 ca / tÃn api hi para-kriyÃ-darÓana-pÆrvakam eva anya÷ karoty avidita 16209 kartÃraÓ ca kecid iti sarve«Ãæ ke«Ãæcid và akriyÃ-abhiniveÓo astu / 16210 tasmÃt sarvà eva iyaæ varïa-ÃnupÆrvÅ prasiddha-kÃryakÃraïabhÃva- 16211 vastu-dharma-anatikramÃt puru«a-k­tà / ata eva / 16212 asÃdhÃraïatà siddhà mantra-Ãkhya-krama-kÃriïÃm / 16213 puæsÃæ j¤Ãna-prabhÃvÃbhyÃm anye«Ãæ tad-abhÃvata÷ //308// 16214 ayaæ kramo varïÃnÃæ vi«a-nirghÃta-Ãdi-samartho na anya iti yady 16215 anyo api jÃnÅyat taæ tathà eva pratipadyeta / na ca evam / tasmÃd 16216 ayam anukrama÷ svabhÃvato api kÃrya-k­t kaiÓcid eva vij¤Ãta ity 16217 asti parok«a-artha-darÓÅ puru«a÷ / na hy ayam artha÷ samartho 16218 na ayam iti Óakyam unnetum asaækÅrïasya liÇga-viÓe«asya asiddhe÷ / 16219 pratyak«ayor apy anupadi«Âayor mantra-amantrayor aparij¤ÃnÃt / 16220 upadeÓe api kathaæcit svabhÃva-viveka-apratÅter anyatra kÃrya- 16221 saævÃdÃt tasya ca karaïÃt prÃg dra«Âum aÓakyatvÃt / na 16222 ca ayam anukrama÷ svabhÃvata÷ kÃraka÷ kasyacid ÃÓu-siddher 16223 anyasya cirÃd aparasya vrata-caraïa-Ãdy-apek«aïÃt / ekasmÃd api 16224 karmaïa÷ kayoÓcid artha-anartha-sandarÓanÃt / vahatÃm api 16225 mantrÃïÃæ puna÷ kvacid visaævÃdÃt / na hy ayaæ prakÃra÷ 16226 svabhÃve yukta÷ / svabhÃvasya sarvatra aviÓe«Ãt / puru«as 16227 tu sva-icchÃ-prav­tti÷ sattva-sabhÃgatÃ-Ãdi-vaÓÃt sà iva aviÓe«Ãd và 16301 kaæcid anug­hïÃti na aparam iti yuktam / vrata-caryÃ-bhraæÓa- 16302 Ãdinà dharma-adharma-upacaye dharma-adharma-Ãtmanor và prak­tyà 16303 siddhy-asiddhÅ iti cet / na / dharma-viruddhÃnÃm api kraurya- 16304 steya-maithuna-hÅna-karma-Ãdi-bahulÃnÃæ vratÃnÃæ ¬ÃkinÅ-bhaginÅ- 16305 tantra-Ãdi«u darÓanÃt / taiÓ ca siddhi-viÓe«Ãt / na ca evaævidho 16306 dharma-svabhÃva iti ca yathÃvasaraæ nivedayi«yÃma÷ / maitrÅ- 16307 Óauca-dharma-parÃyaïÃnÃæ ca tan-nimittam eva kasyÃÓcid siddher 16308 asiddher viparyaye ca puna÷ siddhe÷ / na ca eka-rÆpÃt karmaïa÷ 16309 sa tad-virodhÅ dharmo yukto adharmaÓ ca / katham idÃnÅæ dharma- 16310 phalam i«Âam adharma-Ãtmano vrata-Ãder aÓnute / na vai tasya eva 16311 tad i«Âaæ phalaæ vrata-Ãder vipÃko api tu pÆrvasya karmaïa÷ / 16312 brahma-haty-ÃdeÓa-anu«ÂhÃnÃd grÃma-pratilambha-vat / tasya tv 16313 adharma-Ãtmano vratasya ÃgÃmi phalam ani«Âam / sa tu mantra-Ãdi- 16314 prayogas tasya i«Âa-phalasya karmaïa÷ kathaæcid upakÃrÃt pÃcakaÓ 16315 citratvÃd upakÃraka-Óakte÷ / puru«a-viÓe«a-ÃÓraya-vipÃka- 16316 dharmà sa dharmas tena k­ta÷ sa tathà tad-ÃrÃdhanena phalati iti / 16317 tat-prayoga-upakÃra-vipÃka-dharmaïa÷ k­tatvÃt tat-phalasya karmaïa÷ / 16318 vinà api puru«eïa tad-upakÃrÃt phalam iti cet / na / puru«a-ÃkÃra- 16319 svabhÃva-caryÃ-adhimukti-vaiyarthya-prasaÇgÃt / tasya apy upakÃratve 16320 siddha÷ puru«a-viÓe«o asÃdhÃraïa-guïa÷ / tad-adhimukter 16321 eva hi vi«a-karma-Ãdi-karaïÃt / tasmÃt ca mantrÃ÷ puru«a-pranÅtà 16322 api tad-upayoga-nirapek«Ã÷ svabhÃvena phaladÃ÷ / 16323 ye api tantravida÷ kecin mantrÃn kÃæÓcana kurvate / 16324 prabhu-prabhÃvas te«Ãæ sa tad-ukta-nyÃya-v­ttita÷ //309// 16325 rathyÃ-puru«Ã api kecana tantraj¤Ã÷ svayaæ-k­tair mantrai÷ 16326 kiæcit karma kurvanti / tathà anyo apy anatiÓayaÓ ca kartà ca 16327 mantrÃïÃm iti / na / te«Ãæ prabhÃvavatà eva adhi«ÂhÃnÃt / tat-k­taæ 16328 hi te samayam anupÃlayantas tad-upadeÓena ca vartamÃnÃ÷ samarthÃ÷ / 16329 tat-samaya-upadeÓa-nirapek«ÃïÃm asÃmarthyÃt / tatra api 16401 tad-ÃkÃra-dhyÃna-Ãder eva prayogÃt / tasmÃt tad-adhi«ÂhÃnam eva 16402 tat tÃd­Óam ity unneyam / api ca / so api tÃd­Óa÷ prabhÃvavÃn 16403 eva ananya-sÃdhÃraïa-ÓaktitvÃd iti puru«a-viÓe«a eva samarthita÷ 16404 k­takÃ÷ pauru«eyÃÓ ca vÃcyà mantrÃ÷ phala-Åpsunà / 16405 na hy ak­takÃnÃæ prayoga÷ sambhavati na ca aprayuktebhya÷ 16406 phalam iti prayogÃt phalam icchatà k­takà mantrà vÃcyÃ÷ pauru«eyÃÓ 16407 ca / puru«a-adhi«ÂhÃnam antareïa anyato asambhavat-phalÃnÃæ 16408 phala-darÓanÃt / k­ta-samaya-kÃvya-Ãdi-vat / 16409 aÓakti-sÃdhanaæ puæsÃm anena eva nirÃk­tam //310// 16410 pratipÃdità hi puru«a-k­tÃs tad-adhi«ÂhÃnÃc ca phaladà mantrÃ÷ / 16411 tad asti kaÓcid atiÓayavÃn iti tat-pratik«epa-sÃdhanÃny api prativyƬhÃni / 16413 buddhi-indriya-ukti-puæstva-Ãdi sÃdhanaæ yat tu varïyate / 16414 pramÃïa-Ãbhaæ yathÃrthà asti na hi Óe«avato gati÷ //311// 16415 yat tu buddhi-indriya-vacana-yogÃt puæstvÃd iti puru«a-atiÓaya-pratik«epa- 16416 sÃdhanaæ tat tv agamakam eva / pratik«epa-sÃmÃnya- 16417 sÃdhanayor asambhavÃt / na hy atÅndriye«v atad-darÓina÷ pratik«epa÷ 16418 sambhavati / satÃm apy e«Ãm aj¤ÃnÃt / ata eva virodha-asiddhe÷ / 16419 avirodhinà ca saha sambhava-avirodhÃd ity apy uktam / 16420 na api itara-sÃmÃnya-siddhir viÓe«a-asambhavasya j¤Ãtum aÓakyatvÃt / 16421 Åd­Óe«u ca anupalabdher hetutva-pratik«epÃt / puæstva-Ãdi-sÃmye 16422 api kasyacid viÓe«asya darÓanÃt / sambhavad-viÓe«e ca sÃmya-asiddhir 16423 ity uktam / tasmÃc Óe«avad anumÃnam etat / vyatirekasya 16424 sandehÃd asamartham adarÓane api vipak«a-v­tte÷ / api 16425 ca evaævÃdino jaiminÅyÃ÷ svam eva vÃdaæ sva-vÃcà vidhurayanti / 16426 tathà hi / 16501 artho ayaæ na ayam artho na iti Óabdà vadanti na / 16502 kalpyo ayam artha÷ puru«ais te ca rÃga-Ãdi-saæyutÃ÷ //312// 16503 tatra ekas tattvavin na anya iti bhedaÓ ca kiæ-k­ta÷ / 16504 tadvat puæstve katham api j¤ÃnÅ kaÓcit kathaæ na va÷ //313// 16506 na khalv ete vaidikÃ÷ Óabdà evaæ vikroÓanti eta bhavanto brÃhmaïà 16507 ayam asmÃkam artho grÃhyo na anya iti kevalam anabhivyakta- 16508 artha-viÓe«a-saæsargÃ÷ Órutim abhipatanti / tatra eka÷ puru«a÷ 16509 kaæcid arthaæ kalpayaty anyo aparam / na ca ÓabdÃnÃæ 16510 kaÓcit svabhÃva-pratiniyamo yena ekam artham anurundhate na aparam / 16511 kevalaæ samaya-vaÓÃt taæ tam ÃviÓanto d­Óyante / te«Ãm 16512 avidita-artha-niyamÃnÃm atyak«a-ÃveÓÃd avidvÃn eva do«a-upaplava÷ 16513 kaÓcit tattvaæ vyÃca«Âe na apara iti na nyÃyyam / atha 16514 kutaÓcid atiÓayÃd buddhi-indriya-ÃdÅnÃæ sa eva vetti na apara÷ / tasya 16515 kuto ayam atÅndriya-j¤Ãna-atiÓaya÷ / tathà anyo api dra«Âà deÓa-kÃla- 16516 svabhÃva-viprak­«ÂÃnÃm arthÃnÃæ kim asambhavÅ d­«Âa÷ / na 16517 hi tat-pratik«epa-sÃdhanÃni kÃnicid yÃni na enam upalÅyante / 16518 yathà ayaæ tat-sÃdhana-sambhave apy asya viÓe«as tathà anyasya api 16519 syÃd ity anabhiniveÓa eva yukta÷ / 16520 yasya pramÃïa-saævÃdi vacanaæ so arthavid yadi / 16521 na hy atyantaparok«e«u pramÃïasya asti sambhava÷ //314// 16522 syÃd etan na vayaæ puru«a-prÃmÃïyÃt kasyacid vyÃkhyÃnam 16523 abhinivi«ÂÃ÷ / kiæ tarhi / pramÃïa-antara-saævÃdÃd / bahu«v api 16524 vyÃkhyÃt­«u ya÷ pramÃïaæ pratyak«a-Ãdikaæ saæsyandayati so 16525 anumanyate / tan na / atÅndriye«v ad­«Âa-Ãdi«u pramÃïa-antara-av­tte÷ / 16526 tad-asambhavÃd eva hy Ãgamas tat-pratipatty-artham upayÃcyate / 16527 anyathà saty api tasmin pramÃïa-antara-av­ttÃv apratipatte÷ / tataÓ 16601 ca kevalÃd artha-pratipatter asÃdhanam eva Ãgama÷ syÃt / kevalÃd anyato 16602 apy atÅndriye«v apratipattir iti cet / katham atÅndriyaÓ ca nÃma 16603 pratyak«a-Ãdi-vi«ayaÓ ca / te puna÷ sva-vi«aye apy Ãgamam apek«ya eva 16604 sÃdhakÃÓ cet / anÃgamÃd dhÆma-Ãder agny-Ãdi-pratyayo na syÃt / 16605 na vai prav­tta Ãgame pramÃïa-antaram anvi«yate kiæ tarhi 16606 sa eva Ãgama-prav­ttir na j¤Ãyata iti cet / svayaæ samarthasya prasÃdhane 16607 asya tad-Ãgama-upadhÃnaæ kam atiÓayaæ pu«ïÃti / asamarthaæ 16608 tv Ãgama-prav­ttim api na eva sÃdhayi«yati / sà ca atÅndriya- 16609 artha-sambaddhà Ãgama-prav­ttir atÅndriyà katham anyena 16610 siddhà / anyac ca evam Ãgama-lak«aïaæ syÃt / tathà hi / 16611 yasya pramÃïa-saævÃdi vacanaæ tat-k­taæ vaca÷ / 16612 sa Ãgama iti prÃptaæ nirarthà apauru«eyatà //315// 16613 tulye apy Ãgama-vÃde pramÃïa-balÃd Ãgamasya kvacid Ãgamatve 16614 pramÃïa-saævÃdo vacanÃnÃm Ãgama-lak«aïaæ syÃt / na apuru«a- 16615 kriyà / tasyÃ÷ sarva-arthe«u tulyatve api pramÃïa-abÃdhanÃt pratipatte÷ / 16516 tad-bhÃve apy anyatra pramÃïa-asaævÃdiny ani«ÂatvÃt / 16617 kiæ ca / 16618 yady atyantaparok«e arthe anÃgama-j¤Ãna-sambhava÷ / 16619 atÅndriyÃrthavit kaÓcid asti ity abhimataæ bhavet //316// 16620 yady Ãgama-anapek«aæ j¤Ãna-ayÃthÃtathyaæ puru«asya i«yate parok«e 16621 arthe santi puru«Ã atÅndriyÃrthad­Óa iti i«Âaæ syÃt / pratyak«a- 16622 pÆrvakÃnÃæ pramÃïÃnÃm atad-darÓane asambhavÃt / pratyak«a- 16624 pramÃïam Ãgama÷ / pramÃïa-antara-v­ttis tu pratyak«am 16625 anvÃkar«ati iti na puru«a-atiÓayo nivÃrya÷ syÃt / tasmÃn na asty atÅndriye«u 16626 pramÃïa-antara-v­tti÷ / ata eva Ãgamasya artha-viÓe«a-v­tter 16627 aparij¤ÃnÃd ayaæ jaiminir anyo và 16628 svayaæ rÃga-ÃdimÃn na arthaæ vetti vedasya na anyata÷ / 16701 na vedayati vedo api veda-arthasya kuto gati÷ //317// 16702 sarva eva hi puru«o anatikrÃnta-do«a-viplavas tam atÅndriyam 16703 artha-viÓe«a-pratiniyamaæ vyÃkhyÃtà na svayaæ vetti / na apy enam 16704 anyo vedayati / tasya api tulya-prasaÇgatvÃt / na hy andhena Ãk­ÓyamÃïo 16705 andha÷ panthÃnaæ pratipadyate / na api svayaæ veda÷ 16706 svÃrthaæ viv­ïoti / upadeÓa-vaiyarthya-prasaÇgÃt / tad ayam aparij¤Ãta- 16707 artha÷ Óabda-ga¬ur evaæ ÓalyabhÆto asad-darÓana-snÃyu 16708 vinibaddho duruddharo du÷kham Ãsayati / 16709 tena agnihotraæ juhuyÃt svargakÃma iti Órutau / 16710 khÃdec ÓvamÃæsam ity e«a na artha ity atra kà pramà //318// 16711 kvacid apy arthe pratyÃsatti-viprakar«a-rahitasya agnihotraæ juhuyÃt 16712 svargakÃma ity Ãdi-vÃkyasya bhÆta-viÓe«e yathÃ-abhimataæ 16713 gh­ta-Ãdi prak«iped ity ayam artha÷ na puna÷ ÓvamÃæsaæ khÃded 16714 iti na atiÓayaæ paÓyÃma÷ / nanv ayaæ sarvatra samÃna÷ prasaÇga÷ 16715 parok«a-daiÓikÃnÃæ vacanÃnÃm arthaæ yathÃ-abhiprÃyam idÃnÅntanÃ÷ 16716 kiæ samanuyanti Ãhosvid viparyayam iti / na / upade«Âu÷ 16717 sva-abhiprÃya-prakÃÓanena sampradÃya-sambhavÃt / na hy 16718 ayam adaiÓikÃnÃæ ÓabdÃnÃæ sambhavati / loka-pratyÃyana-abhiprÃyaÓ 16719 ca bruvÃïo loka-saæketa-prasiddhim anupÃlayati iti tato api 16720 tad-artha-siddhi÷ syÃt na apauru«eyÃïÃæ ÓabdÃnÃm / tatra kasyacit 16721 samÅha-abhÃvÃt / api ca nyÃyam eva anupÃlayanta÷ paï¬ità heya-upÃdeya- 16722 tad-ÃÓraye«u saæghaÂante na tu pravÃda-mÃtreïa iti na samÃna÷ 16723 prasaÇga÷ / tac ca yathÃvasaraæ pratipÃdayi«yÃma÷ / nanu 16724 kaÓcil loka-saæniveÓa-Ãdir ayukti-vi«ayo api sambhÃvanÅya-puru«a- 16725 vacanÃd artha÷ pratipadyate / na / apratyayÃt / na hi kvacid 16726 askhalita iti sarvaæ tathà / vyabhicÃra-darÓanÃt / tat prav­tter 16801 avisaævÃdena vyÃpty-asiddheÓ ca / agatyà ca idam Ãgama-lak«aïam 16802 i«Âam / na ato niÓcaya÷ / tan na pramÃïam Ãgama ity apy uktam / 16803 apauru«eyÃnÃæ ÓabdÃnÃm artha-j¤Ãnaæ na sampradÃyÃn 16804 na yukter na lokÃd iti tatra apratipattir nyÃyyà / tatra api / 16805 prasiddho loka-vÃdaÓ cet / 16806 pratipatti-hetu÷ / 16807 tatra ko atÅndriyÃrthad­k / 16808 aneka-arthe«u Óabde«u yena artho ayaæ vivecita÷ //319// 16809 na hy ayaæ loka-vyavahÃro apauru«eyÃc Óabda-artha-sambandhÃt / 16810 kiæ tarhi / samayÃt / sva-ÓÃstrakÃra-samayÃt pÃïinÅya-Ãdi-vyavahÃra-vat / 16811 upadeÓa-apek«aïÃt / na hy apauru«eye tasminn upadeÓo 16812 yukta÷ / tasya kenacid aj¤ÃnÃt / atÅndriyatvÃt / aindriyakatve 16813 svayaæ pratipatti-prasaÇgÃt / rÆpa-Ãdi-vat / upadeÓe ca puru«ÃïÃæ 16814 svatantrÃïÃæ yathÃ-tattvam upadeÓena avisaævÃdasya asiddher anÃÓvÃsa÷ / 16815 veda-vat tad-vyÃkhyÃnam apy apauru«eyaæ sampradÃya-avicchedÃd 16816 Ãgatam tato artha-siddhir iti cet / tasya api Óabda-Ãtmakatve 16817 tulya÷ paryanuyoga÷ katham asya artho vidita iti / puru«o 16818 hi svayaæ samitÃnÃæ ÓabdÃnÃm arthaæ Ó­Çga-grÃhikayà api tÃvad 16819 abudhaæ bodhayed ity asti pauru«eyÃnÃæ ÓabdÃnÃm artha-gatÃv 16820 upÃya÷ / apauru«eyas tu Óabdo na evaæ karoti / na ca asya kaÓcit 16821 kvacit sambandha-niyamaæ j¤Ãtum ÅÓa ity apratipattir eva 16822 tad-arthasya / api ca vedas tad-vyÃkhyÃnaæ và puru«eïa puru«Ãya upadiÓyamÃnam 16823 ana«Âa-sampradÃyam eva anuvartata ity atra api samaya÷ 16824 Óaraïam / Ãgama-bhraæÓa-kÃriïÃm Ãhopuru«ikayà tad-darÓana- 16825 vidve«eïa và tat-pratipanna-khalÅkÃrÃya dhÆrta-vyasanena anyato 16826 và kutaÓcit kÃraïÃd anyathà racana-adarÓanÃt / api ca atra 16827 bhavÃn svam eva mukha-varïaæ sva-vÃda-anurÃgÃn nÆnaæ vism­tavÃn 16901 puru«o rÃga-Ãdibhir upapluto an­tam api brÆyÃd iti na asya 16902 vacanaæ pramÃïam iti / tad iha api kiæ na pratyavek«yate 16903 sambhavati na và iti / sa eva upadiÓann upaplavÃd vedaæ veda-arthaæ 16904 và anyathà apy upadiÓed iti / ÓrÆyante hi kaiÓcit puru«air utsanna-uddh­tÃni 16905 ÓÃkhÃ-antarÃïi / idÃnÅm api kÃnicid virala-adhyet­kÃïi / 16906 tadvat pracura-adhyet­kÃïÃm api kasmiæÓcit kÃle kathaæcit 16907 saæhÃra-sambhavÃt / puna÷ sambhÃvita-puru«a-pratyayÃt pracuratÃ- 16908 upagamana-sambhÃvanÃ-asambhavÃt / te«Ãæ ca puna÷ pratÃnayit­­ïÃæ 16909 kadÃcid adhÅta-vism­ta-adhyanÃnÃm anye«Ãæ và sambhÃvanÃ- 16910 bhraæÓa-bhaya-Ãdinà anyathà upadeÓa-sambhavÃt / tat-pratyayÃc 16911 ca tad-bhaktÃnÃm avicÃreïa pratipatter bahu«v adhyet­«u 16912 sambhÃvitÃt puru«Ãd bahulaæ pratipatti-darÓanÃt / tato api kathaæcid 16913 vipralambha-sambhavÃt / kiæ ca / parimita-vyÃkhyÃt­- 16914 puru«a-paraæparÃm eva ca atra bhavatÃm api Ó­ïuma÷ / tatra 16915 kaÓcid dvi«ÂÃj¤a-dhÆrtÃnÃm anyatama÷ syÃd api ity anÃÓvÃsa÷ / 16916 tasmÃn na apauru«eyÃd vyÃkhyÃnÃn na api sÃmayikÃl loka-vyavahÃrÃd 16917 veda-artha-siddhi÷ / asÃmayikatve api nÃnÃ-arthÃnÃæ ÓabdÃnÃæ 16918 vyavahÃre darÓanÃt kasyacid aprasiddha-arthasya aprasiddhasya và 16919 punar vyutpatti-darÓanena sarvatra tad-ÃÓaÇkÃ-aniv­tte÷ / sarve«Ãæ 16920 yathÃrtha-niyoge apy avaiguïyena yathÃ-samayaæ pratÅti- 16921 jananÃt / i«Âa-ani«Âayor aviÓe«Ãt / aviÓi«ÂÃnÃæ sarva-arthe«v ekam artham 16922 atyak«a-saæyogam anatyak«a-darÓini puru«a-sÃmÃnye ko vivecayed 16923 yato lokÃt pratÅti÷ syÃt / api ca / svayam apy ayaæ na 16924 sarvatra prasiddhim anusarati / yasmÃt / 16925 svarga-urvaÓy-Ãdi-ÓabdaÓ ca d­«Âo arƬha-artha-vÃcaka÷ / 16926 anena eva nirvarïyamÃna÷ / manu«ya-atiÓÃyi-puru«a-viÓe«a-niketo atimÃnu«a- 16927 sukha-adhi«ÂhÃno nÃnÃ-upakaraïa÷ svarga÷ tan-nivÃsiny 16928 apsarà urvaÓÅ nÃma iti loka-vÃda÷ / tam anÃd­tya-anyÃm eva artha-kalpanÃm 16929 ayaæ kurvÃïa÷ Óabda-antare«u kathaæ prasiddhiæ pramÃïayet / 16930 tatra avirodhÃd abhyupagama iti cet / na / atra apy atÅndriye 16931 virodha-asiddhe÷ / anyatra apy avirodhasya duranvayatvÃt / viruddhÃm 16932 apy agnihotrÃt svarga-avÃptiæ mÃndyÃd ayaæ na lak«ayed 16933 api / virodha-avirodhau ca bÃdhaka-sÃdhaka-pramÃïa-v­ttÅ / te ca atyak«e 17001 na abhimate / tat kathaæ tad-vaÓÃt pratÅti÷ / na ca vacana- 17002 v­tter eva avirodho anyatra api prasaÇgÃt / apauru«eya Ãgamas tasya 17003 pravÃdÃd artha-siddhi÷ / tatra punar virodha-cintÃyÃm anÃÓvÃsa 17004 Ãgame syÃt / saty api tasminn atathÃbhÃvÃd arthasya apramÃïa- 17005 v­tter anyasya api ÓaÇkanÅyatvÃt / yad uktam agnihotraæ 17006 juhuyÃt svargakÃma ity atra ÓvamÃæsa-bhak«aïa-deÓanÃ-vikalpo 17007 bhavatv iti sa na bhavati / pradeÓa-antare«u tathà tasya carcanÃt / 17008 na / tasya artha-aparij¤ÃnÃt / pradeÓa-antare«v api tathÃvidha-artha- 17009 kalpanÃyà anivÃryatvÃt / yadi hi kvacid vidita-artho ayam apauru«eya÷ 17010 Óabda-rÃÓi÷ syÃt tadà tato artha-pratÅti÷ syÃt / te tu bÃhulye 17011 apy andhà eva sarva iti yathe«Âam praïÅyante / tasmÃt / 17012 Óabda-antare«u tÃd­k«u tÃd­Óy eva astu kalpanà //320// 17013 yÃd­Óy agnihotraæ juhuyÃt svargakÃma ity asya vÃkyasya / api 17014 ca 17015 prasiddhiÓ ca n­ïÃæ vÃda÷ pramÃïaæ sa ca na i«yate / 17016 tataÓ ca bhÆyo artha-gati÷ kim etad dvi«Âa-kÃmitam //321// 17017 na prasiddhir nÃma anyà anyatra jana-pravÃdÃt / te ca sarve janà 17018 rÃga-Ãdy-avidyÃ-aparÅtatvÃd asambhÃvanÅya-yÃthÃtathya-vacanÃ÷ / 17019 tad e«Ãæ pravÃdo na pramÃïam / na hi kasyacid api samyak-pratipatter 17020 abhÃve bÃhulyam artha-vad bhavati / pÃraÓÅka-mÃt­-mithyÃ- 17021 cÃra-vat / te«Ãm eva puru«ÃïÃæ vacanÃt puna÷ parok«a-artha-sampratipattir 17101 iti kathaæ tad eva yugapad dve«yaæ ca kÃmyaæ ca / 17102 atha prasiddhim ullaÇghya kalpane na nibandhanam / 17103 prasiddher apramÃïatvÃt tat-grahe kiæ nibandhanam //322// 17105 prÃpta-pratilomanena anyatra prav­ttir guïa-do«a-sandarÓanena yuktà 17106 iti prasiddher anvaya iti cet / na / prÃpte÷ pramÃïa-v­tti-lak«aïatvÃt / 17107 yat kiæcana grahaïaæ hi prasiddhim apramÃïayatas 17108 tan-mukhena pratÅti÷ / nyÃyÃt prÃpti-prati«edhÃt / tulyà sva-para- 17109 vikalpayor ubhayathà api v­ttir iti ka÷ prasiddhÃv anurodha÷ / 17110 api ca iyam 17111 utpÃdità prasiddhyà eva ÓaÇkà Óabda-artha-niÓcaye / 17112 yasmÃn nÃnÃ-artha-v­ttitvaæ ÓabdÃnÃæ tatra d­Óyate //323// 17113 na prasiddher eka-artha-niÓcaya÷ ÓabdÃnÃæ tata eva ÓaÇkÃ-utpatte÷ / 17114 nÃnÃ-arthà hi Óabdà loke d­Óyante / loka-vÃdaÓ ca pratÅti÷ / ata eva 17115 nÃnÃ-arthà iti tata eka-artha-niyamo na yukta÷ / 17116 anyathà asambhava-abhÃvÃn nÃnÃ-Óakte÷ svayaæ dhvane÷ / 17117 avaÓyaæ ÓaÇkayà bhÃvyaæ niyÃmakam apaÓyatÃm //324// 17118 ity antaraÓloka÷ / tasmÃd avidita-artha-vibhÃge«u Óabde«v ekam 17119 artham atyak«a-saæyogam anÃlambana-samÃropaæ viniÓcitya vyÃcak«Ãïo 17120 jaiminis tad-vyÃjena svam eva matam Ãha iti na tÅrthakara- 17121 antarÃd asya viÓe«aæ paÓyÃma÷ / tathà hi / tad-artha-vacana-vyÃpÃra- 17122 ÓÆnyasya tat-samÃropeïa abhidhÃnaæ na sva-vacanam atiÓete / 17123 tat-kÃriïà kevalaæ mithyÃ-vinÅtatà eva Ãtmana÷ samuddyotità syÃt 17124 tathà hi / 17125 e«a sthÃïur ayaæ mÃrga iti vakti iti kaÓcana / 17126 anya÷ svayaæ bravÅmi iti tayor bheda÷ parik«yatÃm //325// 17201 nirabhiprÃya-vyÃpÃra-vacane sthÃïau samÃropya-upadiÓata÷ svatantrasya 17202 và svayaæ vacana-upagame na kaÓcid viÓe«o anyatra ja¬asya 17203 pratipatti-mÃndyÃt / api ca eka-artha-niyame saty enaæ jaiminir 17204 jÃnÅyÃt / sa eva Óabdasya 17205 sarvatra yogyasya eka-artha-dyotane niyama÷ kuta÷ / 17206 na hi Óabdasya kaÓcid artha÷ svabhÃva-niyata÷ sarvatra yogyatvÃt / 17207 ayogyatve ca tad-apracyuter avidheyasya puru«ÃïÃæ kvacid 17208 upanayana-apanayana-asambhavÃt / 17209 j¤Ãtà và atÅndriyÃ÷ kena vivak«Ã-vacanÃd ­te //326// 17210 puru«a-praïÅte hi Óabde kayÃcid vivak«ayà sa tÃæ kadÃcit kvacin 17211 nivedayed api iti vivak«Ã-pÆrvakÃnÃæ ÓabdÃnÃm artha-niyama÷ 17212 pratÅyeta api / apauru«eye tu vidyamÃno apy artha-niyama÷ kathaæ 17213 vij¤eya÷ / svabhÃva-bhedasya abhÃvÃt / sati và pratyak«asya svayaæ 17214 pratÅti-prasaÇgÃt / apratyak«e api kenacij j¤Ãtum aÓakyatvÃt / 17215 na ca asti kaÓcid viÓe«a÷ / sarva-Óabdà hi sarva-artha- pratyÃsatti-viprakar«a- 17216 rahitÃ÷ / tatas te«Ãm 17217 vivak«Ã niyame hetu÷ saæketas tat-prakÃÓana÷ / 17218 apauru«eye sà na asti tasya sà ekÃrthatà kuta÷ //327// 17219 vivak«ayà hi Óabdo arthe niyamyate na svabhÃvata÷ tasya 17220 kvacid apratibandhena sarvatra tulyatvÃt / yatra api pratibandhas 17221 tad-abhidhÃna-niyama-abhÃvÃt / sarva-Óabdai÷ karaïÃnÃm abhidhÃna- 17222 prasaÇgÃt / tasmÃd vivak«Ã-prakÃÓanÃya abhiprÃya- nivedana-lak«aïa÷ 17223 saæketa÷ kriyate / apauru«eye tu na vivak«Ã na saæketa÷ 17224 kasyacid abhiprÃya-abhÃvÃd iti na niyamo na taj-j¤Ãnam / 17225 svabhÃva-niyame anyatra na yojyeta tayà puna÷ / 17226 yadi saæketa-nirapek«a÷ svabhÃvata eva arthe«u Óabdo nilÅna÷ 17227 syÃt uktam atra apratibandhÃd aniyama iti / api ca / svÃbhÃvike 17228 vÃcyavÃcakabhÃve na punar vivak«ayà yathe«Âaæ niyujyeta / 17301 saæketaÓ ca nirartha÷ syÃd / 17302 na hi svabhÃva-bheda indriya-gamya÷ sva-pratÅtau paribhëÃ-Ãdikam 17303 apek«ate / nÅla-Ãdi-bheda-vat / tad-apek«a-pratÅtayas tu na vastu-svabhÃvÃ÷ / 17304 kiæ tarhi / sÃmayikà rÃja-cihna-Ãdi-vat / yaÓ ca sÃmayika÷ 17305 sa svabhÃva-niyato ayuktas tasya icchÃ-v­tte÷ / ata eva saæketÃt 17306 svabhÃva-viÓe«asya 17307 vyaktau ca niyama÷ kuta÷ //328// 17308 sva-icchÃ-v­tti÷ saæketa÷ sa iha eva kartuæ Óakyate na anyatra iti 17309 na uparodho asti / sa ca puru«ai÷ sva-icchayà kriyamÃïas tam eva 17310 svabhÃvaæ vyanakti na anyam iti na niyamo asti / 17311 yatra svÃtantryam icchÃyà niyamo nÃma tatra ka÷ / 17312 dyotayet tena saæketo na i«ÂÃm eva asya yogyatÃm //329// 17313 iti antaraÓloka÷ / 17314 yasmÃt kila Åd­Óaæ satyaæ yathà agni÷ ÓÅta-nodana÷ / 17315 vÃkyaæ veda-ekadeÓatvÃd anyad apy aparo abravÅt //330// 17316 anyas tv apauru«eyam Ãgama-lak«aïaæ parityajya anyathà prÃmÃïyaæ 17317 vedasya sÃdhayitukÃma÷ prÃha avitathÃni veda-vÃkyÃni 17318 yatra apratipattir veda-ekadeÓatvÃt yathà agnir himasya 17319 bhe«ajam ity Ãdi-vÃkyam iti / tasya idam / 17320 rasa-vat tulya-rÆpatvÃd eka-bhÃï¬e ca pÃka-vat / 17321 Óe«avad vyabhicÃritvÃt k«iptaæ nyÃyavidà Åd­Óam //331// 17322 svayam Åd­Óam ÃcÃryeïa anumÃnaæ naiyÃyika-Óe«avad-anumÃna- 17323 vyabhicÃram udbhÃvayatà tulya-rÆpatayà phalÃnÃæ tulya-rasa- 17324 sÃdhana-vad eka-sthÃly-antargamÃd d­«Âa-vad ad­«Âa-taï¬ula-pÃka- 17325 sÃdhana-vac ca asÃdhanam uktam / tad-asÃdhanatva-nyÃyaÓ ca 17326 pÆrvam eva ukta÷ / uktaæ ca idam Ãgama-lak«aïam asmÃbhi÷ tat tu 17327 sarvasya Óakya-vicÃrasya vi«ayasya yathÃsvaæ pramÃïena vidhi- 17328 prati«edha-viÓuddhau nÃntarÅyakatva-abhÃve api ÓabdÃnÃm arthe«u 17401 varaæ saæÓayitasya v­tti÷ tatra kadÃcid avisaævÃda-sambhavÃt 17402 na tv anyatra d­«Âa-pramÃïa-uparodhasya puru«asya prav­ttir iti / 17403 ya÷ puna÷ prÃk­ta-vi«ayasya vahne÷ ÓÅta-pratighÃta-sÃmarthyasya 17404 abhidhÃnaæ satya-artham upadarÓya sarvaæ satya-artham Ãha 17405 ÓÃstraæ Óakya-paricchede api vi«aye pramÃïa-virodhÃd bahutaram 17406 ayuktam api / 17407 nityasya puæsa÷ kart­tvaæ nityÃn bhÃvÃn atÅndriyÃn / 17408 aindriyÃn vi«amaæ hetuæ bhÃvÃnÃæ vi«amÃæ sthitim //332// 17409 niv­ttiæ ca pramÃïÃbhyÃm anyad và vyasta-gocaram / 17410 viruddham Ãgama-apek«eïa anumÃnena và vadat //333// 17411 virodham asamÃdhÃya ÓÃstra-arthaæ ca apradarÓya sa÷ / 17412 satya-arthaæ pratijÃnÃno jayed dhÃr«Âyena bandhakÅm //334// 17414 apracyuta-anutpanna-pÆrvÃpara-rÆpa÷ pumÃn kartà krameïa karmaïÃæ 17415 karma-phalÃnÃæ ca bhoktà samavÃyi-kÃraïa-adhi«ÂhÃna-bhÃva-Ãdinà 17416 ity Ãha veda÷ tac ca ayuktam ity Ãvedita-prÃyam nityatvaæ ca 17417 ke«Ãæcid bhÃvÃnÃm ak«aïikasya vastu-dharma-atikramÃd ayuktam 17418 apratyak«Ãny eva hi sÃmÃnya-ÃdÅni pratyak«Ãni janma-sthiti- 17419 niv­ttÅÓ ca vi«amÃ÷ padÃrthÃnÃm anÃdheyaviÓe«asya prÃg akartu÷ 17420 para-apek«ayà janakatvam ni«patter akÃrya-rÆpasya ÃÓraya-vaÓena 17421 sthÃnam kÃraïÃc ca vinÃÓa ity Ãdikam anyad api pratyak«a- 17422 anumÃnÃbhyÃæ prasiddhi-viparyayam Ãgama-ÃÓrayeïa ca anumÃnena 17423 bÃdhitam agnihotra-Ãde÷ pÃpa-Óodhana-sÃmarthya-Ãdikam / tasya 17424 evaævÃdino vedasya sarvatra ÓÃstra-ÓarÅre pramÃïa-virodham 17425 apratisamÃdhÃya sambandha-anuguïa-upÃya-puru«a-artha-abhidhÃnÃni ca 17426 ÓÃstra-dharmÃn apradarÓya-atyanta-prasiddha-vi«aya-satya-abhidhÃna- 17427 mÃtreïa praj¤Ã-prakar«a-duravagaha-gahane api niratyayatÃæ sÃdhayitukÃmo 17428 bandhakÅm api prÃgalbhyena vijayate / kÃcit kila 17429 bandhakÅ svayaæ svÃminà vipratipatti-sthÃne d­«Âvà upÃlabdhà / sà 17430 taæ pratyuvÃca / paÓyata mÃta÷ puru«asya vaiparÅtyaæ / mayi 17431 dharma-patnyÃæ pratyayam ak­tvà ÃtmÅyayor na itara-abhidhÃnayor 17432 jala-budbudayo÷ / karoti / tena jaratkÃïena grÃmya-këÂha-hÃrakeïa 17501 prÃrthità api na saægatà / rÆpa-guïa-anurÃgena kila mantri-mukhya- 17502 dÃrakaæ kÃmaye aham iti / evaæjÃtÅyakam etad api vahne÷ 17503 ÓÅta-pratÅkÃra-vacanena d­«Âa-pramÃïa-virodhasya apy atyantaparok«e 17504 arthe avisaævÃda-anumÃnam / 17505 sidhyed pramÃïaæ yady evam apramÃïam atha iha kim / 17506 na hy ekaæ na asti satya-arthaæ puru«e bahu-bhëiïi //335// 17507 yathà idam atidu«karam atyanta-satya-abhidhÃnaæ tathà atyanta-asatya- 17508 abhidhÃnam api / tatra ekasya vacanasya kathaæcit saævÃdena aviÓi«Âasya 17509 tad-vacana-rÃÓes tathÃbhÃve na kaÓcit puru«o anÃpta÷ 17510 syÃt / api ca / 17511 na ayaæ svabhÃva÷ kÃryaæ và vastÆnÃæ vaktari dhvani÷ / 17512 na ca tad-vyatiriktasya vidyate avyabhicÃrità //336// 17513 na tÃvad etad vacanaæ vÃcyÃnÃæ svabhÃva÷ / na apy e«Ãæ kÃryam 17514 tad-abhÃve api vaktur vivak«Ã-mÃtreïa bhÃvÃt / na ca anya÷ 17515 kaÓcit kasyacid avyabhicÃrÅ / vyabhicÃre ca tato anyathà api 17516 tat-sambhavÃt tad-bhÃvÃt tat-pratÅtir ayuktà / 17517 prav­ttir vÃcakÃnÃæ ca vÃcya-d­«Âi-k­tà iti cet / 17518 syÃd etat kÃryam eva vacanaæ vÃcakasya vÃcya-darÓana-v­tter / 17519 evaæ sati / 17520 paraspara-viruddha-arthà katham ekatra sà bhavet //337// 17521 yady e«a pratiniyamo vÃcyaæ vastv antareïa Óabdo na pravartata 17522 iti / bhinne«u pravÃde«v ekatra vastuni viruddha-svabhÃva-upasaæhÃreïa 17523 vacana-v­ttir na syÃt / na hy ayaæ sambhavo asti eka÷ 17524 Óabdo ni«paryÃyaæ nityaÓ ca syÃd anityaÓ ca iti / 17525 vastubhir na ÃgamÃs tena kathaæcin nÃntarÅyakÃ÷ / 17526 pratipattu÷ prasidhyanti kutas tebhyo artha-niÓcaya÷ //338// 17527 Ãgamaæ pramÃïaæ tad-ÃdarÓita-artha-pratipattaye aj¤o jana÷ samanve«ate 17528 samadhigata-yÃthÃtathyÃnÃm upadeÓa-anapek«aïÃt / aj¤asya 17529 ca atÅndriya-guïa-puru«a-vivecane asÃmarthyÃt / vacanÃnÃæ 17601 samÅhita-artha-sattÃm antareïa api v­ttiæ paÓyato bhavitavyam eva ad­«Âa- 17602 vyabhicÃra-vacasÃm api puru«ÃïÃæ vÃci ÓaÇkayà kiæ yathÃrthà 17603 na và iti / tena na yuktam anena kasyacid vacanena kiæcin 17604 niÓcetum / 17605 tasmÃn na tan-niv­ttyà api bhÃva-abhÃva÷ prasidhyati / 17606 yad uktaæ sarva-vi«ayatvÃd Ãgamasya sati vastuny avisaævÃdena 17607 asya v­ttes tan-niv­tti-lak«aïa-anupalabdhir abhÃvaæ sÃdhayati 17608 iti tad asya sarva-vi«ayatve api vastv-antareïa Ãv­ttau syÃt / tac 17609 ca na asti / tata÷ pratipattukÃmasya asiddhir ity uktam / 17610 tena asaæniÓcaya-phalà anupalabdhir na sidhyate //339// 17611 tasmÃn na pramÃïa-traya-niv­ttÃv api viprak­«Âe«v abhÃva-niÓcaya÷ / 17613 veda-prÃmÃïyaæ kasyacit kart­-vÃda÷ / 17614 snÃne dharma-icchà jÃti-vÃda-avalepa÷ / 17615 santÃpa-Ãrambha÷ pÃpa-hÃnÃya ca iti / 17616 dhvasta-praj¤Ãne pa¤ca liÇgÃni jìye //340// 17617 iti pramÃïavÃrttike prathama÷ pariccheda÷ // //