DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI Input by Motoi Ono Text used: R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 00101 oü namo buddhàya / 00102 vidhåta-kalpanà-jàla-gambhãra-udàra-mårtaye / 00103 namaþ samantabhadràya samanta-spharaõa-tviùe // 00104 pràyaþ pràkçta-saktir apratibala-praj¤o janaþ kevalaü / 00105 na anarthy eva subhàùitaiþ parigato vidveùñy api ãrùyà-malaiþ // 00106 tena ayaü na para-upakàra iti na÷ cintà api ceta÷ ciraü / 00107 såkta-abhyàsa-vivardhita-vyasanam ity atra anubaddha-spçham // 00108 artha-anartha-vivecanasya anumàna-à÷rayatvàt tad-vipratipattes tad-vyavasthàpanàya 00109 àha / 00110 pakùa-dharmas tad-aü÷ena vyàpto hetus tridhà eva saþ / 00111 avinàbhàva-niyamàd hetv-àbhàsàs tato apare //1// 00112 pakùo dharmã / avayave samudàya-upacàràt / prayojana-abhàvàd anupacàra 00113 iti cet / na / sarva-dharmi-dharma-pratiùedha-arthatvàt / tad-ekade÷atvàt 00114 tad-upacàra-yogya-dharmi-dharma-pratipatty-artham / tathà 00115 ca càkùuùatva-àdi-parihàraþ / dharma-vacanena api dharmy-à÷raya- 00201 siddhau dharmi-grahaõa-sàmarthyàt pratyàsattyà sàdhya-dharmi-siddhir 00202 iti cet / na / dçùñànta-dharmiõo api pratyàsatteþ / tad-aü÷a- 00203 vyàptyà dçùñànta-dharmiõi sattva-siddher dharmi-vacanàt sàdhya-dharmi- 00204 parigrahaþ / siddhe punar vacanaü niyama-artham à÷aïkyeta / 00205 sajàtãya eva sattvam iti siddhe api vijàtãya-vyatireke sàdhya- 00206 abhàve asattva-vacana-vat / sàmarthyàd artha-gatau pratipatti - 00207 gaurava-parihàra-arthaü ca pakùa-vacanam / pakùasya dharmatve tad- 00208 vi÷eùaõa-apekùasya anyatra ananuvçtter asàdhàraõatà iti cet / na / ayogavyavacchedena 00209 vi÷eùaõàt / yathà caitro dhanurdharaþ / na anyayogavyavacchedena / 00210 yathà pàrtho dhanurdhara ity àkùepsyàmaþ / 00211 tad-aü÷as tad-dharmaþ / vaktur abhipràya-va÷àt / na tad-eka-de÷aþ / 00212 pakùa-÷abdena samudàya-avacanàt / vyàptir vyàpakasya tatra bhàva 00213 eva / vyàpyasya và tatra eva bhàvaþ etena avayava-vyatirekau yathàsvaü 00214 pramàõena ni÷citàv uktau pakùa-dharma÷ ca / ta ete kàrya- 00215 svabhàva-anupalabdhi-lakùaõàs trayo hetavaþ / yathà agnir atra dhåmàt / 00216 vçkùo ayaü ÷iü÷apàtvàt / prade÷a-vi÷eùe kvacin na ghaña upalabdhi- 00217 lakùaõa-pràptasya anupalabdheþ / yadi syàd upalabdhy-asattva 00218 eva syàn na anyathà / tena upalabdhi-lakùaõa-pràpta-sattvasya ity uktaü 00219 bhavati / tatra dvau vastu-sàdhanau ekaþ pratiùedha-hetuþ / svabhàvapratibandhe 00220 hi saty artho arthaü na vyabhicarati / sa ca 00221 tadàtmatvàt / tadàtmatve sàdhya-sàdhana-bheda-abhàva iti cet / 00222 na / dharma-bheda-parikalpanàd iti vakùyàmaþ / tathà ca àha / sarva 00223 eva ayam anumàna-anumeya-vyavahàro buddhy-àråóhena dharma-dharmi- 00301 bhedena iti / bhedo dharma-dharmitayà buddhy-àkàra-kçto na artho 00302 api / vikalpa-bhedànàü svatantràõàm anartha-à÷rayatvàt / tat- 00303 kalpita-viùayàd artha-pratãtàv anartha-pratilambha eva syàt / kàryasya 00304 api svabhàvapratibandhaþ / tat-svabhàvasya tadutpatter iti / 00305 etau dvàv anumeya-pratyayau sàkùàd anutpatter atat-pratibhàsitve 00306 api tadutpattes tad-vyabhicàriõàv iti pramàõaü pratyakùa-vat / 00307 pratyakùasya api hy artha-avyabhicàra eva pràmàõyam / tad -abhàve 00308 bhàvinas tad-vipralambhàt / avyabhicàra÷ ca anyasya ko anyas tadutpatteþ / 00309 anàyatta-råpàõàm sahabhàva-niyama-abhàvàt / yadi tadutpatteþ 00310 kàryaü gamakam sarvathà gamyagamakabhàvaþ sarvathà 00311 janyajanakabhàvàt / na / tad-abhàve bhavatas tadutpatti- 00312 niyama-abhàvàt / tasmàt / 00313 kàryaü svabhàvair yàvadbhir avinàbhàvi kàraõe / 00314 teùàü 00315 hetuþ / 00316 tat-kàryatva-niyamàt tair eva dharmair ye tair vinà na bhavati / 00317 aü÷ena janyajanakatva-prasaïga iti cet / na / taj-janya-vi÷eùa-grahaõe 00318 abhimatatvàl liïga-vi÷eùa-upàdhãnàü ca sàmànyànàm / avi÷iùña- 00319 sàmànya-vivakùàyàü vyabhicàràn na iùyate / 00401 svabhàve bhàvo api bhàva-màtra-anurodhini //2// 00402 hetur iti vartate / tàdàtmyaü hi arthasya tan-màtra-anurodhini eva 00403 na anyà àyatte / tad-bhàve abhåtasya pa÷càd bhàva-niyama-abhàvàt / kàraõànàü 00404 kàrya-vyabhicàràt / 00405 apravçttiþ pramàõànàm / 00406 anupalabdhiþ 00407 apravçtti-phalà asati / 00408 saj-j¤àna-÷abda-vyavahàra pratiùedha-phalà / upalabdhi-pårvakatvàt teùàm 00409 iti idaü sad-asat-pratiùedha-vidhi-hetvos tulyaü råpam / tathà 00410 hi sattvam upalabdhir eva vastu-yogyatà-lakùaõà tad-à÷rayà và 00411 j¤àna-pravçttiþ / tataþ saj-j¤àna-÷abda-vyavahàra-vçtteþ / asatàü 00412 ca asattvam anupalabdhiþ 00413 asaj-j¤àna-phalà kàcid hetu-bheda-vyapekùayà //3// 00414 hetur anupalabdhiþ / bhedo asyà vi÷eùaõam upalabdhi-lakùaõa- 00415 pràpta-sattvam / atra anupalabdher liïgàd asattàyàm upalabdher 00416 abhàvo api anyayà anupalabdhyà sàdhya iti anavasthànàd apratipattiþ 00417 syàt / atha upalabdhy-abhàvo vinà anupalabdhyà syàt / tathà 00418 sattà abhàvo api syàt / apàrthika-anupalabdhiþ / atha anya-upalabdhyà 00419 anupalabdhi-siddhir iti pratyakùa-siddhà anupalabdhiþ / tathà anya-sattayà 00420 asattà kiü na sidhyati iti / yadà punar evaüvidhà anupalabdhir 00421 eva asatàm asattà tadà siddhe api viùaye mohàd viùayiõo 00422 asaj-j¤àna-÷abda-vyavahàràn apratipadyamàno viùaya-pradar÷anena 00423 samaye pravartyate / yathà gaur ayam sàsnà-àdi-samudàya-àtmakatvàd 00424 iti / tathà ca dçùñànta-asiddhi-codanà api prativyåóhà 00501 viùaya-pratipattàv apy apratipanna-viùayãõàü dar÷anàt / 00502 evam anayor anupalabdhyoþ sva-viparyaya-hetv-abhàva-bhàvàbhyàü 00503 sad-vyavahàra-pratiùedha-phalatvaü tulyam / ekatra saü÷ayàd anyatra 00504 viparyayàt / tatra àdyà sad-vyavahàra-niùedha-upayogàt pramàõam 00505 uktà / na tu vyatireka-dar÷ana-àdàv upayujyate / saü÷ayàt / dvitãyà 00506 tv atra pramàõaü ni÷caya-phalatvàt / sà ca prayoga-bhedàt 00507 viruddha-kàryayoþ siddhir asiddhir hetu-bhàvayoþ / 00508 dç÷ya-àtmanor abhàva-artha-anupalabdhi÷ caturvidhà //4// 00509 yàvàn ka÷cit pratiùedhaþ sa sarvo anupalabdheþ / tathà hi sa dvidhà 00510 kriyeta kasyacid vidhinà niùedhena và / vidhau viruddho và vidhãyeta 00511 aviruddho và / aviruddhasya vidhau sahabhàva-virodha-abhàvàd 00512 apratiùedhaþ / viruddhasya apy anupalabdhy-abhàvena virodha-apratipattiþ 00513 / tathà hy aparyanta-kàraõasya bhavato anya-bhàve 00514 abhàvàd virodha-gatiþ / sa ca anupalabdheþ / anyonya-upalabdhi-parihàra- 00515 sthita-lakùaõatà và virodho nitya-anityatva-vat / tatra apy eka-upalabdhyà 00516 anya-anupalabdhir eva ucyate / anyathà aniùiddha-upalabdher abhàva- 00517 asiddheþ / ekasya niùedhena anya-abhàva-sàdhane siddhà eva anupalabdhiþ / 00518 niùedhasya anupalabdhi-råpatvàt / tatra apy artha-antara-niùedhe 00519 kàrya-kàraõayor anubhavasya và / tatra anubhavasya apratibandhàt tad- 00520 abhàve anyena na bhavitavyam iti kuta etat / kàrya-anupalabdhàv 00521 api na ava÷yaü kàraõà api tadvanti bhavanti iti tad-abhàvaþ kutaþ / 00522 tasmàt kàraõa-anupalabdhir eva abhàvaü gamayati iti / svabhàva-anupalabdhis 00523 tu svayam asattà eva / tatra kevalaü viùayã sàdhyate / 00524 asyàm api yadà vyàpaka-dharma-anupalabdhyà vyàpya-abhàvam àha 00525 tadà abhàvo api iti / iyaü pratiùedha-viùaya-anupalabdhiþ prayoga- 00601 bhedena caturdhà bhavati / viruddha-siddhyà yathà na ÷ãta-spar÷o 00602 atra agneþ / etena vyàpaka-viruddha-siddhir uktà veditavyà yathà 00603 na tuùàra-spar÷o atra agneþ / viruddha-kàrya-siddhyà yathà na ÷ãta- 00604 spar÷o atra dhåmàt / hetv-asiddhyà yathà na atra dhåmo anagneþ / 00605 svabhàva-asiddhyà yathà na atra dhåmo anupalabdheþ / etena vyàpaka- 00606 svabhàva-asiddher uktà yathà na atra ÷iü÷apà vçkùà-abhàvàt / 00607 sarvatra ca asyàm abhàva-sàdhanyàm anupalabdhau dç÷ya-àtmanàm eva 00608 teùàü tad-viruddhànàü ca siddhir asiddhi÷ ca veditavyà / anyeùàm 00609 abhàva-virodha-asiddheþ / yadi viruddha-kàrya-upalabdhyà apy abhàva- 00610 siddhiþ tat-kàraõa-upalabdhyà kiü na sidhyati / 00611 tad-viruddha-nimittasya yà upalabdhiþ prayujyate / 00612 nimittayor viruddhatva-abhàve sà vyabhicàriõã //5// 00613 yathà na ÷ãta-spar÷o atra kàùñhàd iti / nimittayoþ punar virodhe 00614 gamikà eva yathà na asya roma-harùa-àdi-vi÷eùàþ santi saünihita-dahana- 00615 vi÷eùatvàt etena tat kàryàd api tad-viruddha-kàrya-abhàva-gatir 00616 uktà veditavyà yathà na roma-harùa-àdi-vi÷eùa-yukta-puruùavàn ayaü 00617 prade÷o dhåmàt / iyaü ca hetv-asiddhyà eva tad-viruddha-siddhiþ 00618 pràg eva nirdiùñà iti iyaü prayoga-bhedàd aùñadhà-anupalabdhiþ / tatra 00619 yà iyaü viruddha-kàrya-upalabdhir uktà tatra 00620 iùñaü viruddha-kàrye api de÷a-kàla-àdy-apekùaõam / 00621 anyathà vyabhicàri syàd bhasmà iva a÷ãta-sàdhane //6// 00622 yas tarhi samagreõa hetunà kàrya-utpàdo anumãyate sa kathaü 00623 trividhe hetàv antarbhavati / 00624 hetunà yaþ samagreõa kàrya-utpàdo anumãyate / 00625 artha-antara-anapekùatvàt sa svabhàvo anuvarõitaþ //7// 00626 asàv api yathà asaünihitàn na anyam apekùata iti tan-màtra-anubandhã 00627 svabhàvo bhàvasya / tatra hi kevalaü samagràt kàraõàt kàrya-utpatti- 00628 sambhavo anumãyate samagràõàü kàrya-utpàdana-yogyatà-anumànàt / 00629 yogyatà ca sàmagrã-màtra-anubandhinã iti svabhàva-bhåtà eva anumãyate / 00701 kiü punaþ kàraõaü sàmagryàþ kàryam eva na anumãyate / 00703 sàmagrã-phala-÷aktãnàü pariõàma-anubandhini / 00704 anaikàntikatà kàrye pratibandhasya sambhavàt //8// 00705 na hi samagràõi ity eva kàraõa-dravyàõi sva-kàryaü janayanti sàmagrã- 00706 janmanàü ÷aktãnàü pariõàma-apekùatvàt kàrya-utpàdasya / atra 00707 antare ca pratibandha-sambhavàn na kàrya-anumànam / yogyatàyàs 00708 tu dravya-antara-anapekùatvàn na virudhyate anumànam / uttarottara- 00709 ÷akti-pariõàmena kàrya-utpàdana-samarthà iyaü kàraõa-sàmagrã 00710 ÷akti-pariõàma-pratyayasya anyasya apekùaõãyasya abhàvàd iti / pårva- 00711 sajàti-màtra-hetutvàt ÷akti-prasåteþ sàmagryà yogyatà ananya-apekùiõã 00712 ity ucyate / yà tarhy akàryakàraõabhåtena anyena rasa-àdinà råpa- 00713 àdi-gatiþ sà katham / sà api 00714 eka-sàmagry-adhãnasya råpa-àder asato gatiþ / 00715 hetu-dharma-anumànena dhåma-indhana-vikàra-vat //9// 00716 tatra hetur eva tathàbhåto anumãyate / pravçtta-÷akti-råpa-upàdàna- 00717 kàraõa-sahakàri-pratyayo hi rasa-hetå rasaü janayati / indhana-vikàra- 00718 vi÷eùa-upàdàna-hetu-sahakàri-pratyaya-agni-dhåma-janana-vat / tathà 00719 hi / 00720 ÷akti-pravçttyà / 00721 sva-kàraõasya phala-utpàdanaü praty àbhimukhyena 00801 na vinà rasaþ sa eva anya-kàraõam / 00802 råpa-upàdàna-hetånàü pravçtti-kàraõam / sà api rasa-upàdàna-kàraõa-pravçttã 00803 råpa-upàdàna-kàraõa-pravçtti-sahakàriõã / tasmàd yathàbhåtàd heto 00804 rasa utpannas tathàbhåtam anumàpayan råpam anumàpayati 00805 ity / 00806 tatra api 00807 atãta-ekaikàlànàü gatis / 00808 na anàgatànàü vyabhicàràt 00809 tat / 00810 tasmàd iyam 00811 kàrya-liïgajà //10// 00812 tena na anyo hetur gamako asti / apratibaddha-svabhàvasya avinàbhàva- 00813 niyama-abhàvàt / etena pipãlika-utsaraõa-matsya-vikàra-àder 00814 varùa-àdy-anumànam uktam / tatra api bhåta-pariõàma eva varùa-hetuþ 00815 pipãlika-àdi saükùobha-àdi-hetur iti / 00816 hetunà tv asamagreõa yat kàryam anumãyate / 00817 ÷eùavat tad asàmarthyàd dehàd ràga-anumàna-vat //11// 00818 samagràõy eva hi kàraõàni yogyatàm apy anumàpayanty asamagrasya 00819 ekànta-asàmarthyàt / yathà deha-indriya-buddhibhyo ràga-àdy-anumànam / 00820 àtma-àtmãya-abhinive÷a-pårvakà hi ràga-àdayo ayoni÷o-manaskàra- 00821 pårvakatvàt sarva-doùa-utpatteþ / deha-àdãnàü hetutve api 00822 na kevalànàü sàmarthyam asti iti / vipakùa-vçtter adçùñàv api 00823 ÷eùavad-anumànàt saü÷ayaþ / tathà 00901 vipakùe adçùñi-màtreõa kàrya-sàmànya-dar÷anàt / 00902 hetu-j¤ànaü pramàõa-àbhaü vacanàd ràgita-àdi-vat //12// 00903 na hi ràga-àdãnàm eva kàryaü spandana-vacana-àdayaþ vaktukàmatà- 00904 sàmànya-hetutvàt / sa eva ràga iti cet iùñatvàn na kiücid bàdhitaü 00905 syàt / nitya-sukha-àtma-àtmãya-dar÷ana-àkùiptaü sàsrava-dharma-viùayaü 00906 cetaso abhiùvaïgaü ràgam àhuþ / na evaü karuõà-àdayo anyathà 00907 api sambhavàd iti nivedayiùyàmaþ / atra yathà rakto bravãti 00908 tathà virakto api iti vacana-màtràd apratipattiþ / na api vi÷eùàt / 00909 abhipràyasya durbodhatvàt / vyavahàra-saükareõa sarveùàü vyabhicàràt / 00910 prayojana-abhàvàd avyàhàra iti cet na paràrthatvàt / 00911 na yukto vãta-ràgatvàd iti cet na karuõà api vçtteþ / sa eva 00912 ràga iti cet / iùñam / aviparyàsa-samudbhavàn na doùaþ / asaty 00913 apy àtma-grahe duþkha-vi÷eùa-dar÷ana-màtreõa abhyàsa-bala-utpàdinã 00914 bhavaty eva karuõà / tathà hi / sattva-dharma-àdy-àlambanà maitry-àdaya 00915 iùyante / età÷ ca sajàtãya-abhyàsa-vçttayo na ràga-apekùiõyaþ / 00916 na evaü ràga-àdayo viparyàsa-abhàve abhàvàt / kàruõikasya api 00917 niùphala àrambho aviparyàsàd iti cet / na / paràrthasya eva 00918 phalatvena iùñatvàt / icchà-lakùaõatvàt phalasya / sarvathà abhåta- 00919 asamàropàn nirdoùaþ / tad-anyena doùavattva-sàdhane na kiücid 00920 aniùñam / vaktary àtmani ràga-àdi-dar÷anena anyatra tad-anumàne 00921 atiprasaïgaþ / vyabhicàràt / ananya-anumàne iha avyabhicàra iti 01001 ko ni÷cayaþ / karaõa-guõa-vaktukàmate hi vacanam anumàpayet / 01002 ràga-utpàdana-yogyatà-rahite vacana-adar÷anàt tad-anumàne 01003 atiprasaïgaþ uktaþ / ràgasya anupayoge kathaü tac-÷aktir upayujyate / 01004 ÷akty-upayoge hi sa eva upayuktaþ syàt tac ca na asti ity uktam / 01005 tasmàn nàntarãyakam eva kàryaü kàraõam anumàpayati tat- 01006 pratibandhàt na anyad vipakùe adar÷ane api / sarva-dar÷ino hi dar÷ana- 01007 vyàvçttiþ sarvatra abhàvaü gamayet / kvacit tathà dçùñànàm 01008 api de÷a-kàla-saüskàra-bhedena anyathà adar÷anàd / yathà àmalakyaþ 01009 kùãra-avasekena madhura-phalà bhavanti / na ca evaü bahulaü dç÷yante / 01010 tena evaü syàd yuktaü vaktum màdç÷o vaktà ràgã iti 01011 ràga-utpatti-pratyaya-vi÷eùeõa àtma-dar÷ana-ayoni÷o-manaskàreõa yogàt / 01012 tadà apy apàrthako vacana-udàhàraþ / tasmàd vipakùe adçùñir ahetuþ / 01013 na ca adar÷ana-màtreõa vipakùe avyabhicàrità / 01014 sambhàvya-vyabhicàratvàt sthàlã-taõóula-pàka-vat //13// 01015 na hi bahulaü pakva-dar÷ane api sthàly-antargamana-màtreõa pàkaþ 01016 sidhyati / vyabhicàra-dar÷anàt / evaü tu syàd evaü svabhàvà 01017 etat-samàna-pàka-hetavaþ pakvà iti / anyathà tu ÷eùavad etad anumànaü 01018 vyabhicàri / kiü punar etac ÷eùavat / 01019 yasya adar÷ana-màtreõa vyatirekaþ pradar÷yate / 01020 tasya saü÷aya-hetutvàc ÷eùavat tad udàhçtam //14// 01021 sa tasya vyatireko na ni÷cita iti vipakùe vçttir à÷aïkyeta / vyatireka- 01022 sàdhanasya adar÷ana-màtrasya saü÷aya-hetutvàt / na sarva-anupalabdhir 01023 gamikà / tasmàd eka-nivçttyà anya-nivçttim icchatà tayoþ 01024 ka÷cit svabhàvapratibandho apy eùñavyaþ / anyathà agamako 01025 hetuþ syàt / 01026 hetos triùu api råpeùu ni÷cayas tena varõitaþ / 01027 asiddha-viparãta-artha-vyabhicàri-vipakùataþ //15// 01028 na hy asati pratibandhe anvaya-vyatireka-ni÷cayo asti / tena tam 01101 eva dar÷ayan ni÷cayam àha / tatra anvayasya ni÷cayena viruddha- 01102 tat pakùyàõàü niràsaþ / vyatirekasya anaikàntikasya tat-pakùasya ca 01103 ÷eùavad-àdeþ / dvayor ity eka-siddha-pratiùedhaþ / prasiddha-vacanena 01104 sandigdhayoþ ÷eùavad-asàdhàraõayoþ sapakùa-vipakùayor 01105 api / anyathà hy asati pratibandhe adar÷ana-màtreõa vyatireke / 01106 vyabhicàri-vipakùeõa vaidharmya-vacanaü ca yat / 01107 yad àha / eùa tàvan nyàyo yad ubhayaü vaktavyam viruddha- anaikàntika- 01108 pratipakùeõa iti / vaidharmya-vacanam anaikàntika-pratipakùeõa / 01110 yady adçùñi-phalaü tac ca / 01111 yadi tena vipakùe adar÷anaü khyàpyate / 01112 tad anukte api gamyate //16// 01113 na hi tasya pràg dar÷ana-bhràntir yà vacanena nivartyeta / smçtir 01201 vàca-adar÷ane kriyata iti cet / dar÷anaü khalv apratãyamànam 01202 anaïgam iti yuktaü tatra smaraõa-àdhànam / adar÷anaü tu dar÷ana- 01203 abhàvaþ / sa dar÷anena bàdhyate / tad-abhàve tu siddha eva ity apàrthakaü 01204 tat-siddhaye vacanaü / na vai anupalambhamànasya 01205 tàvatà na asti iti bhavati tad-arthaü vacanam iti cet / 01206 na ca na asti iti vacanàt tan na asty eva yathà yadi / 01207 na asti sa khyàpyate nyàyas tadà na asti iti gamyate //17// 01208 yady anupalabhamàno na asti iti na pratyeti vacanàd api na eva pratyeùyati / 01209 tad api hy anupalambham eva khyàpayati / na ca eka-anupalambho 01210 anya-abhàvaü sàdhayaty atiprasaïgàt / na ca tena 01211 na asti iti vacanàt tathà bhavaty atiprasaïgàt / tat kathaü vaidharmya-vacanena 01212 anaikàntika-parihàraþ / tasmàd vyàvçttim icchatà 01213 tatra nyàyo vaktavyaþ yato asya vyàvçttam iti bhavati / 01214 nanu tad-abhàve anupalambhàt siddhà vyàvçttiþ / 01215 yady adçùñyà nivçttiþ syàc ÷eùavad vyabhicàri kim / 01216 yathà pakvàny etàni phalàny evaü-rasàni và råpa-avi÷eùàd eka-÷àkhà- 01217 prabhavatvàd và upayukta-vad iti / atra api vivakùita-a÷eùa-pakùãkaraõe 01218 hetoþ sàdhya-abhàve anupalambho asti iti kathaü vyabhicàraþ / 01219 pratyakùa-bàdhà-à÷aïkà vyabhicàra ity eke / na / pakùãkçta- 01220 viùaye abhàvàt / kadàcid bhaved iti cet / tathà ÷aïkàyàm atiprasaïgaþ / 01221 anyatra apy abhàva-niyama-abhàvàt / vçttaü pramàõaü bàdhakam / 01222 avçtta-bàdhane sarvatra anà÷vàsaþ / vyatirekas tu siddha 01223 eva sàdhanam iti tathà abhàva-ni÷cayam apekùate / anupalambhàt tu 01224 kvacid abhàva-siddhàv apy apratibaddhasya tad-abhàve sarvatra 01225 abhàva-asiddheþ saü÷ayàd avyatireko vyabhicàraþ ÷eùavataþ / 01226 kiü ca / 01301 vyatireky api hetuþ syàn / 01302 na idaü niràtmakaü jãvaccharãram apràõa-àdimattva-prasaïgàd iti / 01303 niràtmakeùu ghaña-àdiùu dçùñeùu pràõa-àdy-adar÷anàt tan-nivçtty- 01304 àtma-gatiþ syàt / adç÷ya-anupalambhàd abhàva-asiddhau ghaña-àdãnàü 01305 nairàtmya-asiddheþ pràõa-àder anivçttiþ / abhyupagamàt siddham 01306 iti cet / katham idànãm àtma-siddhiþ / parasya apy apramàõikà 01307 kathaü nairàtmya-siddhiþ / abhyupagamena ca sàtmaka-anàtmakau 01308 vibhajya tatra abhàvena gamakatvaü kathayatà àgamikatvam 01309 àtmani pratipannaü syàt / na anumeyatvam / tasmàd adar÷ane apy 01310 àtmano-nivçtty-asiddheþ / tan-nivçttau kvacin nivçttàv api pràõa-àdãnàm 01311 apratibandhàt / sarvatra nivçtty-asiddher agamakatvam / 01312 yà apy asiddhi-yojanà tathà sapakùe sann asann ity evam-àdiùv api 01313 yathàyogam udàharyam ity evam-àdikà / sà api 01314 na vàcyà asiddhi-yojanà //18// 01315 anupalambha eva saü÷ayàt / upalambhe tad-abhàvàt / anupalambhàc 01316 ca vyatireka iti saü÷ayito anivàryaþ syàt / yathàyoga-vacanàt 01317 anivàrita eva iti cet / na / ya eva tu ubhaya-ni÷cita-vàcã ity àdi-vacanàt / 01318 tena anupalambhe api saü÷ayàd anivçttiü manyamànaþ tat-pratiùedham 01319 àha / kiü ca / 01401 vi÷eùasya vyavaccheda-hetutà syàd adar÷anàt / 01402 ÷ràvaõatvasya api nitya-anityayor adar÷anàd vyàvçttir iti tad-vyavaccheda- 01403 hetutà syàt / na hi tad-vyàvçtter anyad vyavacchedanam / 01404 avyavacchedas tu kuta÷cid vyàvçtter eva ani÷cayàt / yo hi yatra 01405 na asti iti ni÷citaþ sa bhavaüs tad-abhàvaü kathaü na gamayet / 01406 pramàõa-antara-bàdhà cen / 01407 atha api syàd ubhaya-vyavacchede pramàõa-antaraü bàdhakam asti / 01408 anyonya-vyavaccheda-råpàõàm eka-vyavacchedena anya-vidhànàd 01409 apratiùedhaþ / vidhi-pratiùedhayor virodhàt / 01410 na idànãü nàstità adç÷aþ //19// 01411 na evam adar÷anaü pramàõaü bàdhà-asambhavàt / 01412 tathà anyatra api sambhàvyaü pramàõa-antara-bàdhanam / 01413 lakùaõa-yukte bàdhà-asambhave tal-lakùaõam eva dåùitaü syàd iti 01414 sarvatra anà÷vàsaþ / anumàna-viùaye api pratyakùa-anumàna-virodha- 01415 dar÷anàd anà÷vàsa-prasaïga iti cet / na / yathokte asambhavàt / 01416 sambhavina÷ ca atal-lakùaõatvàt / viruddhàvyabhicàry-avacanam iti 01417 cet / anumàna-viùaye avacanàd iùñam / viùayaü ca asya nivedayiùyàmaþ / 01418 kiü ca / 01419 dçùñà ayuktir adçùñe÷ ca syàt spar÷asya avirodhinã //20// 01420 yadi hy anupalambhena abhàvaþ sidhyet / yad àha / yady adar÷ana- 01421 màtreõa dçùñebhyaþ pratiùedhaþ kriyate / na ca so api yukta 01501 iti / katham ayuktaþ / anupalambhàd abhàva-siddheþ / nanu upalabdhi- 01502 lakùaõa-pràpteþ spar÷asya yukta eva pratiùedhaþ / na yuktaþ / 01503 dç÷ya-tat-svabhàva-viùaya-màtra-apratiùedhàt / pçthivy-àdi sàmànyena 01504 gçhãtvà ayaü pratiùedham àha / tatra ca tåla-upala-pallava- 01505 àdiùu tad-bhàve api spar÷a-bheda-dar÷anàt asya api kvacid vi÷eùe 01506 sambhava-à÷aïkayà bhavitavyam iti sarvatra adar÷ana-màtreõa ayuktaþ 01507 pratiùedha iti / evam àcàryãyaþ ka÷cid anupalambhàd abhàvaü 01508 bruvàõa upàlabdhaþ / api ca / 01509 de÷a-àdi-bhedàd dç÷yante bhinnà dravyeùu ÷aktayaþ / 01510 tatra eka-dçùñyà na anyatra yuktas tad-bhàva-ni÷cayaþ //21// 01511 yadi kathaücid vipakùe adar÷ana-màtreõa apratibaddhasya api tad- 01512 avyabhicàraþ / kvacid de÷e kànicid dravyàõi kathaücid dçùñàni 01513 punar anyathà anyatra dç÷yante / yathà kà÷cid oùadhayaþ kùetra- 01514 vi÷eùe vi÷iùña-rasa-vãrya-vipàkà bhavanti / na anyatra / tathà kàla- 01515 saüskàra-bhedàt / na ca tad-de÷ais tathà dçùñà iti sarvàs tattvena 01516 tathàbhåtàþ sidhyanti / guõa-antaràõàü kàraõa-antara-apekùatvàt / 01517 vi÷eùa-hetv-abhàve tu syàd anumànam / yathà adçùña-kartçkam api 01518 vàkyaü puruùa-saüskàra-pårvakam iti / vàkyeùu vi÷eùa-abhàvàt / 01519 sarva-prakàràõàü puruùaiþ karaõasya dar÷anàt / na evam asambhavad- 01520 vi÷eùa-hetavaþ puruùà yena vacana-àdeþ kiücin-màtra-sàdharmyàt 01521 sarva-àkàra-sàmyam anumãyeta / sarva-guõeùu vi÷eùa-dar÷anàt / 01522 saüskàra-bhedena vi÷eùa-pratipatteþ / tadvad anyasya api sambhavàd / 01523 asambhava-anumàne ca bàdhaka-hetv-abhàvàt vairàgya-adçùñeþ 01524 adçùñena ca bàdhyabàdhakabhàva-asiddheþ / ràga-àdy-avyabhicàri- 01525 kàrya-abhàvàt / sambhave api vi÷eùàõàü draùñum a÷akyatvàt / 01601 tàdç÷àü ca apratikùepa-arthatvàt / na evaü vàkyàni dç÷ya-vi÷eùatvàt / 01602 adç÷yatve apy adçùña-vi÷eùàõàü vijàtãyatva-upagama-virodhàt / tad- 01603 vi÷eùàõàm anyatra api ÷akya-kriyatvàt / pratyakùàõàü ÷abdànàm 01604 apratyakùa-svabhàva-abhàvàt / bhrànti-nimitta-abhàvàt / bàdhaka-abhàvàd 01605 bhrànty-asiddheþ / puruùeùu vi÷eùa-dar÷anasya bàdhakatvàd 01606 asamànam / parabhàva-bhåtasya ca vàkya-vi÷eùasya atad-vi÷eùatvàt / 01607 tad abhinna-svabhàvànàü sarveùàü puruùa-kriyà na và kasyacit / 01608 kiü ca / 01609 àtma-mçc-cetanà-àdãnàü yo abhàvasya aprasàdhakaþ / 01610 sa eva anupalambhaþ kiü hetv-abhàvasya sàdhakaþ //22// 01611 anupalambhaü ca asya pramàõayata àtma-vàdo niràlambaþ syàt / 01612 apratyakùatvàd àtmanas tat-kàrya-asiddheþ / indriya-àdãnàü tu 01613 vij¤àna-kàryasya kàdàcitkatvàt sàpekùya-siddhyà prasiddhir ucyate / 01614 kim apy asya kàraõam asti iti / ca tv evaübhåtam iti / 01615 na evaü sukha-àdi-kàryaü prasàdhitaü kaücid arthaü puùõàti / 01616 yena kenacit kàraõavattva-abhyupagamàt / tathà ca anupalambha 01617 eva àtmanaþ syàt / taü tena pratyàcakùàõaþ kim iti prativyåóho 01618 anupalambhasya asàdhanatvàd iti / katham asàdhanaü vyatirekaü 01619 sàdhayet / mçdaþ khalv api ka÷cic caitanyam anupalabhyamànam 01620 api icchann adar÷anàd vacana-àder vyàvçttim àha / dadhy-àdikaü 01621 ca aparaþ kùãra-àdiùv apara-artheùu saüghàtatva-adar÷anàd vyatirekam / 01622 ko hy atra niyamaþ saühatair ava÷yaü paràrthair bhavitavyam iti / 01623 asty eva upalambho dadhy-àdãnàü kùãra-àdiùv anumànam / 01624 a÷aktàd anutpatteþ / atha kà iyaü ÷aktiþ sa eva bhàvaþ 01625 uta anyad eva kiücit / sa eva cet tathà eva upalabhyeta vi÷eùa-abhàvàt / 01626 anyac cet katham anya-bhàve tad asti / upacàra-màtraü tu syàd 01627 ity ayam eùàü paraspara-vyàghàtaþ / 01628 tasmàt tan-màtra-sambandhaþ svabhàvo bhàvam eva và / 01629 nivartayet / 01630 yathà vçkùaþ ÷iü÷apàü / ÷àkhà-àdimad-vi÷eùasya eva kasyacit tathà- 01701 prasiddheþ sa tasya svabhàvaþ / svaü ca svabhàvaü parityajya 01702 kathaü bhàvo bhavet / svabhàvasya eva bhàvatvàd iti tasya svabhàvapratibandhàd 01703 avyabhicàraþ / 01704 kàraõaü và kàryam avyabhicàrataþ //23// 01705 kàraõaü nivartamànaü kàryaü nivartayati / anyathà tat tasya 01706 kàryam eva na syàt / siddhas tu kàryakàraõabhàvaþ svabhàvaü 01707 niyamayati ity ubhayathà svabhàvapratibandhàd eva nivçttiþ / 01708 anyathà eka-nivçttyà anya-vinivçttiþ kathaü bhavet / 01709 na a÷vavàn iti martyena na bhàvyaü gamatà api kim //24// 01710 saünidhànàt tathà ekasya katham anyasya saünidhiþ / 01711 gomàn ity eva martyena bhàvyam a÷vavatà api kim //25// 01712 tasmàt svabhàvapratibandhàd eva hetuþ sàdhyaü gamayati / 01713 sa ca tad-bhàva-lakùaõas tadutpatti-lakùaõo và / sa eva avinàbhàvo 01714 dçùñàntàbhyàü pradar÷yate / 01715 tasmàd vaidharmya-dçùñànte na iùño ava÷yam iha à÷rayaþ / 01716 tad-abhàve ca tan na iti vacanàd api tad-gateþ //26// 01717 yataþ / 01718 tad-bhàva-hetu-bhàvau hi dçùñànte tad-avedinaþ / 01719 khyàpyete / 01720 dçùñànte hi sàdhya-dharmasya tad-bhàvas tan-màtra-anubandhena 01721 tat-svabhàvatayà khyàpyate / yaþ kçtakaü svabhàvaü janayati 01722 so anitya-svabhàvaü santaü janayati iti pramàõaü dçùñàntena upadar÷yate / 01723 anyathà eka-dharma-sad-bhàvàt tad-anyena api bhavitavyam 01724 iti niyama-abhàvàt sàdhanasya sàdhya-vyabhicàra-à÷aïkà syàt / 01801 tena ca pramàõena sàdhya-dharmasya tan-màtra-anubandhaþ khyàpyate / 01802 sva-kàraõàd eva kçtakas tathàbhåto jàto yo na÷varaþ 01803 kùaõa-sthito-dharmà / anyatas tasya tad-bhàva-niùedhàt / hetu-bhàvo 01804 và tasmin saty eva bhàvàd iti dçùñàntena pradar÷yate artha-antarasya 01805 tathà prasiddhe tad-bhàve hetu-bhàve và anityatva-abhàve kçtakatvaü 01806 na bhavati dahana-abhàve ca dhåmaþ / tathà hi sa tasya 01807 svabhàvo hetur và / kathaü svaü svabhàvaü hetuü và antareõa bhaved 01808 ity à÷rayam antareõa api vaidharmya-dçùñànte prasidhyati vyatirekaþ / 01809 yeùàü punaþ prasiddhàv eva tad-bhàva-hetu-bhàvau teùàm 01811 viduùàü vàcyo hetur eva hi kevalaþ //27// 01812 yad-arthe dçùñànta ucyate so arthaþ siddha iti kiü tad-vacanena 01813 tadà / tat-pradar÷ane api kiü vaidharmya-dçùñànta-à÷rayeõa iti manyamàna 01814 à÷rayaü pratikùipti sma / 01815 tena eva j¤àta-sambandhe dvayor anyatara-uktitaþ / 01816 arthàpattyà dvitãye api smçtiþ samupajàyate //28// 01817 yad àha arthàpattyà và anyatareõa ubhaya-pradar÷anàd iti / tatra api 01818 dçùñàntena tad-bhàva-hetu-bhàva-pradar÷anaü manyamàno arthàpattyà 01819 eka-vacanena dvitãya-siddhim àha / tathà hi yat kçtakaü tad 01820 anityam ity ukte anartha-antara-bhàve vyaktam ayam asya svabhàvas 01821 tan-màtra-anubandhã pramàõa-dçùñas tad-bhàva-niyamàd iti / j¤àta- 01822 tad-bhàvasya arthàpattyà anityatva-abhàve kçtakatvaü na bhavati iti 01823 bhavati / na hi svabhàvasya abhàve bhàvo bhavaty abhedàt / anyathà 01824 tad-bhàve bhavati ity eva na syàt / tathà tad-abhàve na bhavati 01825 ity ukte / tata eva tad-bhàvatà-vedinaþ / tathà hy ayam asya 01826 svabhàvo yena tad-abhàve na bhavati / anyathà ayogàd iti tat- 01901 tat-svabhàvatà-pratipattyà anvaya-smçtir bhavati / tathà yatra 01902 dhåmas tatra agnir ity ukte kàryaü dhåmo dahanasya / yena 01903 dhåme ava÷yam agnir bhavati / anyathà artha-antarasya tad-anubandha- 01904 niyama-abhàvàt svàtantryaü bhàvasya syàt / atas tad-abhàve 01905 api svabhàva-avaikalyàn na abhàvaþ / kàrye tv ava÷yaü kàraõaü 01906 bhavati / idam eva hi kàraõasya kàraõatvaü yad artha-antara-bhàve 01907 svabhàva-upadhànaü / kàryasya api tad-bhàva eva bhàvaþ 01908 tac ca asti dhåme / tasmàt kàryaü dhåma ity anvayena vidhita- 01909 tat-kàryatvasya dahana-abhàve dhåmo na bhavati ity arthàd vyatireka-pratipattir 01910 bhavati / tathà asaty agnau dhåmo na asti ity 01911 ukte agnir dhåme bhavaty ava÷yam ity arthàd anvaya-pratipattiþ / 01912 anyathà hi tad-abhàve kiü na bhaved iti / nanu ca nitya-anitya- 01913 artha-kàryatva-abhàve api ÷ravaõa-j¤ànaü na bhavati tad-abhàve / 01914 na vai na bhavati / tayor eva tataþ saü÷ayàt / anyathà 01915 abhàvena ni÷citàt kathaü tad-bhàva-paràmar÷ena saü÷ayaþ syàt / 01916 kevalaü tu bhàva-ni÷caya-abhàvàn na asti ity ucyate / yadà punar 01917 dçùñàntena na agni-dhåmayoþ kàryakàraõabhàvaþ pradar÷yate / tadà 01918 yatra dhåmas tatra agnir ity eva na syàt / pratibandha-abhàvàt / 01919 kuto agny-abhàve dhåmo na asti ity arthàd vyatireka-siddhiþ / tathà 01920 vaidharmyeõa abhàva-asiddher anvaya-smçtiþ tasmàd dçùñàntena ayam 01921 eva yathokta-svabhàvapratibandhaþ pradar÷yate / eka-sad-bhàve 01922 anyasya prasiddhy-artham / tad-abhàve asambhavàt / 01923 hetu-svabhàva-abhàvo ataþ pratiùedhe ca kasyacit / 01924 hetur / 01925 tàv eva hi nivartamànau sva-pratibaddhaü nivartayata iti kasyacid 01926 arthasya pratiùedham api sàdhayitukàmena hetor vyàpakasya 02001 và svabhàvasya nivçttir hetutvena àkhyeyà / apratibandhe hi katham 02002 ekasya nivçttir anyasya nivçttiü sàdhayet / 02003 yukta-upalabhasya tasya ca anupalambhanam //29// 02004 pratiùedha-hetuþ / pratiùedha-viùaya-vyavahàra-hetus tad-hetur ity 02005 uktaþ / svayaü tathàbhåta-anupalambhasya pratiùedha-råpatvàt / 02006 hetu-vyàpaka-anupalabdhir ubhayasya api hetuþ / 02007 iti iyaü trividhà apy ukta-anupalabdhir anekadhà / 02008 tat tad-viruddha-àdy-agati-gati-bheda-prayogataþ //30// 02009 trividha eva hi pratiùedha-hetuþ / upalabhya-sattvasya hetos tathàbhàva- 02010 ni÷caye vyàpakasya svàtmana÷ ca anupalabdhir iti / sa 02011 prayoga-va÷ena tat-tad-viruddha-àdy-agati-gati-bheda-prayogato aneka- 02012 prakàra uktaþ / tasya agatyà tad-viruddha-gatyà viruddha-kàrya-gatyà 02013 ity àdi-bheda-prayogair yathoktaü pràk / 02014 kàryakàraõabhàvàd và svabhàvàd và niyàmakàt / 02015 avinàbhàva-niyamo adar÷anàn na na dar÷anàt //31// 02016 ava÷yaübhàva-niyamaþ kaþ parasya anyathà paraiþ / 02017 artha-antara-nimitte và dharme vàsasi ràga-vat //32// 02018 ity antara÷lokau / api ca / 02019 artha-antara-nimitto hi dharmaþ syàd anya eva saþ / 02020 na hi tasmin niùpanne aniùpanno bhinna-hetuko và tat-svabhàvo 02021 yuktaþ / ayam eva khalu bhedo bheda-hetur và bhàvànàü viruddha-dharma- 02022 adhyàsaþ kàraõa-bheda÷ ca / tau cen na bhedakau tadà 02023 na kasyacit kuta÷cid bheda ity ekaü dravyaü vi÷vaü syàt / 02024 tata÷ ca saha utpatti-vinà÷au sarvasya ca sarvatra upayogaþ syàt / 02101 anyathà ekam ity eva na syàt / nàma-antaraü và / artha-bhedam abhyupagamya 02102 tathà abhidhànàt / nanv anartha-antara-hetutve api bhàva- 02103 kàle anityatà aniùpattes tulyà atat-svabhàvatà / na vai kàcid anyà 02104 anityatà nàma yà pa÷càn niùpadyeta / sa eva hi bhàvaþ kùaõa- 02105 sthiti-dharmà anityatà / vacana-bhede api dharmi-dharmatayà nimittaü 02106 vakùyàmaþ / tàü punar asya kùaõa-sthito-dharmatàü svabhàvaü 02107 sva-hetor eva tathà-utpatteþ pa÷yann api manda-buddhiþ sattà- 02108 upalambhena sarvadà tadbhàva-÷aïkà-vipralabdho na vyavasyati 02109 sadç÷à-para-utpatti-vipralabdho và / antyakùaõa-dar÷inàü ni÷cayàt / 02110 pa÷càd asya anupalabdhyà asthito-pratipatter ni÷caya-kàla iti 02111 tadà anityatà vyavasthàpyate / kàrya-utpàdana-÷akteþ kàraõa-svabhàvatve 02112 api adçùña-tat-kàryasya kàraõa-dar÷ane api apratipanna- 02113 tad-bhàvasya kàrya-dar÷anàt tat-pratipatti-vat / anyathà artha-antaram 02114 eva anityatà syàt / anya-nimittatve animittatve và / tathà ca bhàvas 02115 tadvàn na syàt / tad-anupayogàt / upayoge và sa eva asya 02116 svàtmabhåto anityatà iti kim anyayà / svabhàvena và acalasya artha-antara- 02117 yoge api tad-bhàva-anutpatteþ / sa ca artha-antaràd bhavann anityatà 02118 anyo và dharmo hetuþ phalaü và syàt / ahetu-phalasya asambandhàt / 02119 tatra bhàva-anumànasya asambhavàt / tatra / 02120 pa÷càd bhàvàn na hetutvaü phale apy ekàntatà kutaþ //33// 02121 sa hi niùpanne bhàve artha-antarataþ pa÷càd bhavan kathaü 02122 tasya hetuþ syàt / phalasya api na ava÷yaü hetau bhàva iti tad- 02123 bhàva-hetor anaikàntikatvam / tan na artha-antara-nimitto dharmo 02124 bhàve ava÷yaü bhàvi ity ananumànam / yadi tarhi dar÷ana -adar÷ane 02125 na anvaya-vyatireka-gater à÷rayaþ kathaü dhåmo agniü na vyabhicarati 02126 iti gamyate / yasmàt / 02201 kàryaü dhåmo hutabhujaþ kàrya-dharma-anuvçttitaþ / 02202 yeùàm upalambhe tal-lakùaõam anupalabdhaü yad upalabhyate / 02203 tatra eka-abhàve api na upalabhyate / tat tasya kàryaü / tac ca dhåme 02204 asti / 02205 sa bhavaüs tad-abhàve tu hetumattàü vilaïghayet //34// 02206 sakçd api tathà adar÷anàt kàryaü siddhaþ / akàryatve akàraõàt 02207 sakçd apy abhàvàt / kàryasya ca sva-kàraõam antareõa bhàve 02208 ahetumattà eva syàt / na hi yasya yam antareõa bhàvaþ sa tasya 02209 hetur bhavati / bhavati ca dhåmo agnim antareõa tan na tad-hetuþ 02210 anya-hetukatvàn na ahetukatvam iti cet / na / tatra api 02211 tulyatvàt / tad-abhàve apy agnau bhavati iti / kathaü và tato 02212 anyato và ataj-janana-svabhàvàd bhavet / svayam atat-svabhàvasya 02213 ajananàt tasya ahetutà syàt / na vai sa eva bhavati tàdç÷asya 02214 bhàvàt / anya-adç÷àd bhavan kathaü tàdç÷aþ syàt / tàdç÷àd hi 02215 bhavan tàdç÷aþ syàt / anya-adç÷àd api tàdç÷o bhàve tac-÷akti-niyama- 02216 abhàvàn na hetu-bhedo bhedaka iti akàraõaü vi÷vasya vai÷varåpyaü 02217 syàt / sarvaü và sarvasmàj jàyeta / tasmàt kàraõa- 02218 bheda-abhedàbhyàü kàrya-bheda-abhedau / tan na dhåmo arthàd dçùña- 02219 àkàra-vijàtãyàd bhavaty ahetukatva-prasaïgàt / tathà ca / 02220 nityaü sattvam asattvaü và ahetor anya-anapekùaõàt / 02221 apekùàto hi bhàvànàü kàdàcitkatva-sambhavaþ //35// 02222 sa hi dhåmo ahetur bhavan nirapekùatvàn na kadàcin na bhavet / 02223 tad-bhàve vaikalya-abhàvàd iùña-kàla-vat / tadà api và na bhavet / 02224 abhàva-kàla-avi÷eùàt / apekùayà hi bhàvàþ kàdàcitkà bhavanti / 02301 bhàva-abhàva-kàlayos tad-bhàva-yogyatà ayogyatà-yogàt tulya-yogyatà 02302 yogyatayor de÷a-kàlayos tadvattà itarayor niyama-ayogàt / sà ca 02303 yogyatà hetu-bhàvàt kim anyat / tasmàd eka-de÷a-kàla-parihàreõa anya- 02304 de÷a-kàlayor vartamàno bhàvas tat-sàpekùo nàma bhavati / 02305 tathà hi / tathà vçttir eva apekùà tat-kçta-upakàra-anapekùasya tan-niyama- 02306 ayogàt / tan niyata-de÷a-kàlatvàd dhåmo atra dçùñaþ sakçd 02307 vaikalye ca punar na dçùñaþ taj-janyo asya svabhàvaþ / anyathà 02308 sakçd apy abhàvàt / sa tat-pratiniyato anyatra kathaü bhavet / 02309 bhavan và na dhåmaþ syàt / taj-janito hi svabhàva-vi÷eùo dhåma 02310 iti / tathà hetur api tathàbhåta-kàrya-janana-svabhàvaþ / tasya anyato 02311 api bhàve na sa tasya svabhàva iti sakçd api na janayet / 02312 na và sa dhåmo adhåma-janana-svabhàvàd bhàvàt / tat-svabhàvatve 02313 ca sa eva agnir ity avyabhicàraþ / 02314 agni-svabhàvaþ ÷akrasya mårddhà yady agnir eva saþ / 02315 atha anagni-svabhàvo asau dhåmas tatra kathaü bhavet //36// 02316 dhåma-hetu-svabhàvo hi vahnis tac-÷akti-bhedavàn / 02317 adhåma-hetor dhåmasya bhàve sa syàd ahetukaþ //37// 02318 iti saügraha÷lokau / kathaü tarhi idànãü bhinnàt sahakàriõaþ kàrya- 02319 utpatter yathà cakùå-råpa-àder vij¤ànasya / na vai kiücid ekaü 02320 janakaü tat-svabhàvam / kiü tu sàmagrã janikà tat-svabhàvà / sa eva 02321 anumãyate / sa eva ca sàmagrã svabhàva-sthity-à÷rayaþ kàryasya / 02322 ata eva sahakàriõàm apy aparyàyeõa jananam / yad api kiücid 02323 vijàtãyàd bhavad dçùñaü gomaya-àdeþ ÷àluka-àdi / tatra api tathà abhidhàne 02324 apy asty eva sva-bãja-prabhavàt svabhàva-bhedaþ / hetu-svabhàva-bhedàt / 02325 yathà kadalã bãja-kanda-udbhavà / sphuñam eva 02326 tàdç÷aü loko vivecayaty àkàra-bhedàt / tasmàn na suvivecita-àkàraü 02327 kàryaü kàraõaü vyabhicarati / 02401 anvaya-vyatirekàd yo yasya dçùño anuvartakaþ / 02402 svabhàvas tasya tad-hetur ato bhinnàn na sambhavaþ //38// 02403 iti saügraha÷lokaþ / tasmàt sakçd api dar÷ana-adar÷anàbhyàü 02404 kàryakàraõabhàva-siddher bhavati tatas tat-pratipattiþ / na anyathà / 02405 anvaya-vyatirekayor niþ÷eùa-dar÷ana-adar÷ana-àyattatvàt / kvacid 02406 amårtatve nityatva-dar÷ane apy anyatra anyathà adçùñeþ / kvacin 02407 nityatva-abhàve apy adçùñasya punar dçùñer iti bhavatu kàryasya 02408 kàraõena avinàbhàvas tadutpatteþ / svabhàva idànãü katham avinàbhàvaþ / 02410 svabhàve apy avinàbhàvo bhàva-màtra-anurodhini / 02411 yo hi bhàva-màtra-anurodhã svabhàvas tatra avinàbhàvo bhàvasya iùyate / 02413 tad-abhàve svayaü bhàvasya abhàvaþ syàd abhedataþ //39// 02414 ya eva bhàvo bhàva-màtra-anurodhã svabhàva ity ucyate / sa eva 02415 svayaü vastuto bhàvaþ / sa ca àtmànaü parityajya kathaü bhavet / 02416 ya eva tarhi kçtakaþ sa eva anityo bheda-abhàvàt / pratij¤àrthaikade÷o 02417 hetuþ syàt / na eùa doùaþ / yasmàt / 02418 sarve bhàvàþ svabhàvena sva-svabhàva-vyavasthiteþ / 02419 svabhàva-parabhàvàbhyàü yasmàd vyàvçtti-bhàginaþ //40// 02420 tasmàd yato yato arthànàü vyàvçttis tan-nibandhanàþ / 02421 jàti-bhedàþ prakalpyante tad-vi÷eùa-avagàhinaþ //41// 02422 tasmàd yo yena dharmeõa vi÷eùaþ sampratãyate / 02423 na sa ÷akyas tato anyena tena bhinnà vyavasthitiþ //42// 02424 sarva eva hi bhàvàþ svaråpa-sthitayaþ / te na àtmànaü pareõa 02425 mi÷rayanti / tasya aparatva-prasaïgàt / yad apy eùàm abhinnam 02426 àtmabhåtaü råpaü na tat teùàm / tadànãü teùàm abhàvàt / 02501 tad eva hi syàd abhinnasya bhàvàt / tad-vyatiriktasya bhinnasya 02502 ca abhàvàt / tasya eva ca punar bheda-virodhàt / tac ca àtmani vyavasthitam 02503 ami÷ram eva / artha-antaram apy aneka-sambandhe api 02504 na tat teùàü sàmànyam atad-råpatvàt / dvitva-àdi-saüyoga-kàrya- 02505 dravyeùv api prasaïgàt / na hi sambandhinà apy anyena anye samànà 02506 nàma / tadvanto nàma syuþ / bhåta-vat / kaõñhe-guõena / 02507 na abhinna-pratyaya-viùayàþ / bhåta-vat / tadàtmànam eva hi buddhiþ 02508 saüsçjantã sàmànya-viùayà pratibhàsate / na eka-sambandhinàv iti 02509 bhåta-vat / tad-dar÷inyàþ sà bhràntir iti cet / tad-dar÷inã iti kutaþ / 02510 nirbãja-bhrànty-ayogàd iti cet / ta eva tad-eka-kàryà bãjam / saükhyà- 02511 saüyoga-kàrya-dravya-àdimatsu bhåta-àdiùv abhàvàc ca / tan na tathà 02512 sàmànya-buddhau niveùa-abhàvàt sàmànyam anyat / sati và tasya api 02513 svàtmani vyavasthànàd ami÷raõam anyena / tasmàd ime bhàvàþ 02514 sajàtãya-abhimatàd anyasmàc ca vyatiriktàþ svabhàvena eka-råpatvàt / 02515 yato yato bhinnàs tad-bheda-pratyàyanàya kçta-saünive÷aiþ 02516 ÷abdais tatas tato bhedam upàdàya svabhàva-abhede apy aneka- 02517 dharmàõaþ pratãyante / te api ÷abdàþ sarva-bheda-anàkùepe apy eka- 02518 bheda-codanàt tat-svalakùaõa-niùñhà eva bhavanti / tad ekasmàd 02519 api tasya bhedo asti iti / tasmàd ekasya bhàvasya yàvanti pararåpàõi 02520 tàvat yas tad-apekùayà vyàvçttayaþ / tad-asambhavi-kàrya-kàraõasya 02521 tad-bhedàt / yàvat ya÷ ca vyàvçttayas tàvat yaþ ÷rutayo 02522 atat-kàrya-kàraõa-parihàreõa vyavahàra-arthàþ / yathà prayatnànantarãyakaþ 02523 ÷abdaþ ÷ràvaõa ity atat-kàrya-kàraõa-parihàra-arthaþ / 02524 tasmàt svabhàva-abhede api yena yena dharmeõa nàmnà yo vi÷eùo 02525 bhedaþ pratãyate na sa ÷akyo anyena pratyàyayitum iti na eka-arthàþ 02526 sarva-÷abdàþ / tan na pratij¤àrthaikade÷o hetur iti / kathaü 02527 punar etad gamyate vyavacchedaþ ÷abda-liïgàbhyàü pratipàdyate 02528 vidhinà na vastu-råpam eva iti / pramàõa-antarasya ÷abda- antarasya 02601 ca pravçtteþ / tathà hi / 02602 ekasya artha-svabhàvasya pratyakùasya sataþ svayam / 02603 ko anyo na dçùño bhàgaþ syàd yaþ pramàõaiþ parãkùyate //43// 02604 eko hy artha-àtmà / sa pratyakùaþ asiddhe dharmiõi sàdhana-asambhavàt / 02605 yathà anityatve sàdhye ÷abdaþ / tasya pratyakùeõa eva siddheþ 02606 sarva-àkàra-siddhiþ / tad-anyasya asiddhasya abhàvàt / bhàve và 02607 atat-svabhàvatvam / na hi yo yad ekayogakùemo na bhavati sa 02608 tat-svabhàvo yuktaþ / tan-màtra-nibandhanatvàt / bheda-vyavahàrasya / 02609 anyathà abhàva-prasaïgàd ity uktam / tasmàt pratyakùe dharmiõi 02610 tat-svabhàva-sàkalya-paricchedàt tatra anavakà÷à pramàõa-antara- 02611 vçttiþ syàt / 02612 no ced bhrànti-nimittena saüyojyeta guõa-antaram / 02613 ÷uktau và rajata-àkàro råpa-sàdharmya-dar÷anàt //44// 02614 yadi dçùña-sarva-tattvasya api bhàvasya tathà ni÷caya-pratirodhinà 02615 bhrànti-nimittena guõa-antaraü na saüyojyate / yathà ÷uktau rajata- 02616 àkàraþ / na hi ÷uktau dve råpe samànaü vi÷iùñaü ca tathà 02617 pratipatti-prasaïgàt / apratipattau và vivekena dvitva-vikalpa-ayogàt / 02618 atiprasaïgàc ca / tasmàt pa÷yan ÷ukti-råpaü vi÷iùñam eva 02619 pa÷yati / ni÷caya-pratyaya-vaikalyàt tv ani÷cinvan tat-sàmànyaü 02620 pa÷yàmi iti manyate / tato asya rajata-samàropaþ / tathà / sadç÷à-para-apara- 02621 utpattyà alakùita-nànàtvasya tad-bhàva-samàropàt sthito-bhràntiþ / 02622 yàvanto asya parabhàvàs tàvanta eva yathàsvaü nimitta- 02623 bhàvinaþ samàropà iti tad-vyavacchedakàni bhavanti pramàõàni 02624 saphalàni syuþ / teùàü tu vyavaccheda-phalànàü na apratãta-vastv-aü÷a- 02701 pratyàyane pravçttis tasya dçùñatvàt / anaü÷asya ca eka-de÷ena 02702 dar÷ana-ayogàt / 02703 tasmàd dçùñasya bhàvasya dçùña eva akhilo guõaþ / 02704 bhrànter ni÷cãyate na iti sàdhanaü sampravartate //45// 02705 iti saügraha÷lokaþ / tasmàn na adçùña-grahaõàya dçùñe pramàõa-antara-vçttiþ / 02707 vastu-grahe anumànàc ca dharmasya ekasya ni÷caye / 02708 sarva-dharma-graho apohe na ayam doùaþ prasajyate //46// 02709 na kevalaü pratyakùa-dçùñe pramàõa-antara-avçttiþ kvacit / yadà anumànam 02710 api vastu vidhinà pratyàyayati na vyavaccheda-kçt tadà eka- 02711 dharma-ni÷caye tad-avyatirekàt sarva-dharma-ni÷caya iti pramàõa- 02712 antara-avçttiþ na hi tasmin ni÷cite tadàtmà ani÷cito yuktaþ / 02713 yadà punar anumànena samàropa-vyavacchedaþ kriyate tadà na eka- 02714 samàropa-vyavacchedàd anya-vyavacchedaþ kçto bhavati iti tad-artham 02715 anyat pravartate / nanu na ava÷yaü viparyàsa-pårvaka eva apratãta- 02716 ni÷cayo bhavati / yathà akasmàd dhåmàd agni-pratipattiþ / na hi 02717 tatra anagni-samàropaþ sambhàvyate / tan na sarvatra vyavacchedaþ 02718 kriyate / uktam atra / dharmi-pratipattàv abhedàt sarva-pratipattiþ / 02719 bhede và asambaddhasya tatra apratipattir iti / tasmàt 02720 tatra api tad-dar÷inas tat-svabhàva-ani÷cayaþ kutaþ viparyàsàt / sa 02721 ca taü prade÷aü tad-viviktena råpeõa ni÷cinvann agni-sattà-bhàvanà- 02722 vimuktayà buddhyà katham aviparyasto nàma / tad-àkàra- 02801 samàropa-saü÷aya-rahita÷ ca tat-pratipattau na liïgam anusaret / 02802 na ca tasya anvaya-vyatirekayor àdriyeta / 02803 tasmàd apoha-viùayam iti liïgaü prakãrtitam / 02804 anyathà dharmiõaþ siddhàv asiddhaü kim ataþ param //47// 02805 iti saügraha÷lokaþ / 02806 kvacid dçùñe api yaj j¤ànaü sàmànya-arthaü vikalpakam / 02807 asamàropita-anya-aü÷e tan-màtra-apoha-gocaram //48// 02808 yad råpa-àdi-dar÷ana-anantaram aliïgaü ni÷caya-j¤ànaü bhavati / 02809 tat katham asati samàrope bhavad vyavaccheda-viùayaü bhavati / 02810 samàropa-viùaye tasya abhàvàt / yatra hy asya samàropo yathà 02811 sthiraþ sàtmaka iti và na tatra bhede ni÷cayo bhavati / 02812 ni÷caya-àropa-manasor bàdhyabàdhakabhàvataþ / 02813 na hi sarvato bhinno dçùño api bhàvas tathà eva pratyabhij¤àyate / 02814 kvacid bhede vyavadhàna-sambhavàt / yathà ÷ukteþ ÷uktitve / 02815 yatra tu pratipattur bhrànti-nimittaü na asti tatra eva asya tad-dar÷ana- 02816 avi÷eùe api smàrto ni÷cayo bhavati / samàropa-ni÷cayayor bàdhyabàdhakabhàvàt 02817 ni÷cayasya 02818 samàropa-viveke asya pravçttir iti gamyate //49// 02819 tad-viveka eva ca anyàpohaþ / tasmàt tad api tan-màtra-apoha-gocaram / 02820 na vastu-svabhàva-ni÷caya-àtmakam / tathà hi kasyacin ni÷caye 02821 apy anyasya apratipatti-dar÷anàt / tat-svabhàva-ni÷caye ca tasya ayogàt / 02901 yàvanto aü÷a-samàropàs tan-niràse vini÷cayàþ / 02902 tàvantà eva ÷abdà÷ ca tena te bhinna-gocaràþ //50// 02903 anyathà ekena ÷abdena vyàpta ekatra vastuni / 02904 buddhyà và na anya-viùaya iti paryàyatà bhavet //51// 02905 ity antara÷lokaþ / 02906 yasya api nànà-upàdher dhãr gràhika-arthasya bhedinaþ / 02907 yo api manyate bhinnà eva upàdhayaþ parasparam à÷rayàc ca / 02908 tan-nibandhanàþ ÷rutayas tad-àdhàreùu vartante / tatra eva và 02909 tad ayam aprasaïga iti / tasya api / 02910 nànà-upàdhy-upakàra-aïga-÷akty-abhinna-àtmano grahe //52// 02911 sarvàtmanà upakàrasya ko bhedakaþ syàd ani÷citaþ / 02912 yady apy upàdhayo bhinnà eva ÷abda-j¤àna-antaràõàü nimittam 02913 arthe / sa tu tais tadvàn eka eva upalãyate / tasya nànà-upàdhãnàm 02914 upakàra-à÷raya-÷akti-svabhàvasya svàtmany abhedàt sarvàtmanà 02915 grahaõe ka eva upàdhi-bhedo ani÷citaþ syàt / sarva-upàdhy-upakàrakatvena 02916 grahaõàt / na hy upakàrakatvaü anyad eva tasya svaråpeõa 02917 gçhyamàõasya agçhãtaü nàma / ato yad eva asya svabhàvena 02918 grahaõaü tad eva upakàratvena api iti / 02919 tayor àtmani sambandhàd eka-j¤àne dvaya-grahaþ //53// 02920 àtmabhåtasya upàdhi-tadvator upakàryopakàrakabhàvasya grahaõàt 02921 eka-j¤àne dvayor api grahaõam iti eka-upàdhi-vi÷iùñe api tasmin 02922 gçhyamàõe sarva-upàdhãnàü grahaõam / tad-grahaõa- nàntarãyakatvàd 02923 upàdhimad-grahaõasya / anyathà tathà api na gçhyeta / 02924 na hy anya eva anya-upakàrako yo na gçhãtaþ syàt / na ca apy upakàrake 02925 tathà gçhãte upakàrya-agrahaõaü tasya apy agrahaõa-prasaïgàt / 02926 svasvàmitva-vat / tasmàd artha-antara-upàdhi-vàde api samànaþ prasaïgaþ / 02927 atha api syàd bhinnà eva ÷aktayaþ ÷aktimato yàbhir upàdhãn 02928 upakaroti / tato na ayaü prasaïga iti / 03001 dharma-upakàra-÷aktãnàü bhede tàs tasya kiü yadi / 03002 na upakàras tatas tàsàü tathà syàd anavasthitiþ //54// 03003 yadi pratyupàdhy upakàrakatvàni tasya na svàtmabhåtàny eva 03004 na api tata upakàram anubhavanti / kiü tasya iti tà ucyante / upakàre 03005 và svàtmabhåtàbhir ayam ekaþ ÷aktibhiþ ÷aktãr upakurvan 03006 eka upàdhinà api gçhyamàõaþ sarvàtmanà gçhyata eva / tathà 03007 hi / eka-upàdhi-grahaõe tad-upakàriõyàþ ÷akter grahaõam / tad-grahaõe 03008 tad-upakàrã bhàvaþ svàtmabhåta-sakala-÷akty-upakàro gçhãtaþ 03009 sarvàþ ÷aktãr gràhayati tà÷ ca sva-upàdhãn iti tad-avasthaþ 03010 prasaïgaþ / atha tà api ÷akty-upakàriõyaþ ÷aktayo bhinnà eva 03011 bhàvàt / evam upàdhãnàü tac-÷aktãnàü ca aparà paràsv eva ÷aktiùv 03012 aparyavasànena ghañanàt sa ekas tàbhiþ kadàcid apy agçhãtas 03013 tad-upakàra-àtmà tadvattvena na gçhyate / yadi punaþ kevalàn 03014 eva upàdhãn ÷abda-j¤ànàny upalãyeran / tadà tasya asamàveùàn na 03015 bhavati tat-pratipatti-mukhena sarva-pratipattiþ / tadà api tasya 03016 ÷abdair anàkùepàn na syàt tatra pravçttir iti vyarthaþ ÷abda-prayogaþ 03017 syàt / arthakriyà-à÷rayo hi sarvo vidhi-pratiùedhàbhyàü vyavahàraþ 03018 upàdhaya÷ ca tatra asamarthàþ samartha÷ ca na eva ucyata 03019 iti kiü ÷abda-prayogaiþ / tata÷ ca upàdhayo na upàdhayaþ syuþ / 03020 kvacit pravçttau hi kasyacit pradhànasya aïga-bhàvàt tad-apekùayà 03021 tathà ucyate / tasya ÷abdair anàkùepàn na te kasyacid aïga- 03022 bhåtà iti kim upàdhayaþ / lakùita-lakùaõàd adoùa iti cet samànaþ 03023 prasaïgaþ / sa tàvat tair upàdhibhir nàntarãyakatayà upalakùyamàõa 03024 ekena apy upalakùaõe sarvàtmanà upalakùita iti tad-avasthaþ 03025 prasaïgaþ / ko hy atra vi÷eùaþ ÷abdà và enam upalakùayeyus tal-lakùità 03101 và upàdhayaþ / sa tàvat tadànãü ni÷cãyate sarva-upakàrakaþ 03102 iti na kiücid etat / tasmàd / 03103 eka-upakàrake gràhye na upakàras tato apare / 03104 dçùñe tasminn adçùñà ye tad-grahe sakala-grahaþ //55// 03105 iti saügraha÷lokaþ / 03106 yadi bhrànti-nivçtty-arthaü gçhãte apy anyad iùyate / 03107 syàd etat nirbhàgasya vastuno grahaõe ko anyas tadà na gçhãto 03108 nàma / sa tu bhràntyà na avadhàryata iti pramàõa-antaraü pravartate / 03109 yady evam / 03110 tad vyavaccheda-viùayaü siddhaü tadvat tato aparam //56// 03111 asamàropa-viùaye vçtter / 03112 tat tarhi bhrànti-nivçtty-arthaü pravçttaü pramàõam / anya-samàropa- 03113 vyavaccheda-phalam iti siddham anyàpoha-viùayam / tadvat 03114 anyad api / asamàropa-viùaye vçtteþ / yatra asya samàropo na tatra 03115 ni÷caya iti samàropa-abhàve vartamàno anyàpoha-viùayaþ siddhaþ / 03116 api ca ni÷cayaiþ / 03117 yan na ni÷cãyate råpaü tat teùàü viùayaþ katham //57// 03118 iyam eva khalu ni÷cayànàü svàrtha-pratipattir yat tan-ni÷cayanam / 03119 tac ced àkàra-antara-vad ani÷citaü kathaü tair gçhãtaü / 03120 katham idànãm ani÷cãyamànaü pratyakùeõa api gçhãtaü nàma / 03121 na pratyakùaü kasyacin ni÷càyakam / tad ayam api gçhõàti tan 03122 na ni÷cayena / kiü tarhi / tat-pratibhàsena / tan na ni÷caya-ani÷caya- 03123 va÷àt pratyakùasya grahaõa-agrahaõe / na evaü ni÷cayànàü kiücin 03124 ni÷cinvato apy anyatra ani÷cayena pravçtti-bhedàd grahaõa -agrahaõam / 03125 tasmàt tad eva asya grahaõaü yo ni÷cayaþ / anyathà eka-àkàre 03126 api tan na syàt / kiü punaþ kàraõaü sarvato bhinne vastu-råpe 03127 anubhava-utpattàv api tathà eva na smàrto ni÷cayo bhavati / sahakàri- 03128 vaikalyàt tata÷ ca / 03201 pratyakùeõa gçhãte api vi÷eùe aü÷a-vivarjite / 03202 yad vi÷eùa-avasàye asti pratyakùaþ sa pratãyate //58// 03203 yady apy aü÷a-rahitaþ sarvato bhinna-svabhàvo bhàvo anubhåtas 03204 tathà api na sarva-bhedeùu tàvatà ni÷cayo bhavati / kàraõa-antara- 03205 apekùyatvàt / anubhavo hi yathà avikalpa-abhyàsaü ni÷caya-pratyayàn 03206 janayati / yathà råpa-dar÷ana-avi÷eùe api kuõapa-kàminã-bhakùya- 03207 vikalpàþ / tatra buddhi-pàñavaü tad-vàsanà-abhyàsaþ prakaraõam 03208 ity àdayo anubhavàd bheda-ni÷caya-utpatti-sahakàriõaþ / teùàm 03209 eva ca pratyàsatti-tàratamya-àdi-bhedàt paurvàparyam / yathà 03210 janakatva-adhyàpakatva-avi÷eùe api pitaram àyàntaü dçùñvà pità me 03211 àgacchati na upàdhyàya iti / so api bhavan ni÷cayo asati bhrànti- 03212 kàraõe bhavati / tasmàn na abhåta ity eva sarva-àkàra-ni÷cayaþ / 03213 tatra api ca anyavyàvçttir anyavyàvçtta ity api / 03214 ÷abdà÷ ca ni÷cayà÷ ca eva saüketam anurundhate //59// 03215 tatra apy anyàpohe na vyàvçttir anyà anya eva vyàvçttas tad-vyàvçtter 03216 nivartamànasya tad-bhàva-prasaïgàt / tathà ca vyàvçtter 03217 abhàvaþ / tasmàd yà eva vyàvçttiþ sa eva vyàvçttaþ / ÷abda- 03218 pratipatti-bhedas tu saüketa-bhedàt / na vàcya-bhedo asti / 03219 nanu ca vàcya-vi÷eùa-abhàvàt saüketa-bhedo apy ayukto dvayor 03220 eka-abhidhànàt / tathà ca vyatirekiõyà vibhakter ayogas tasyà 03221 bheda-à÷rayatvàt / 03222 dvayor eka-abhidhàne api vibhaktir vyatirekiõã / 03223 bhinnam artham iva anveti vàcye le÷a-vi÷eùataþ //60// 03224 na vai ÷abdànàü kàcid viùaya-svabhàva-àyattà vçttir icchàto vçtty- 03225 abhàva-prasaïgàt / te yathà vyatirikte avyatirikte và prayoktum 03226 iùyante tathà niyuktàs tam artham pratibandhena prakà÷ayanti / 03227 tena gaur gotvam ity eka-artha-abhidhàne api kasyacid 03228 vi÷eùasya pratyàyana-arthaü kçte saüketa-bhede vyatirikta-arthà 03301 vibhaktir artha-antaram iva adar÷ayantã pratibhàty anartha-antare 03302 api tathà prayoga-dar÷ana-abhyàsàt / na tàvatà sarvatra bhedaþ / 03303 anyatra api puruùa-icchà-va÷àt pravçttasya pratibandha-abhàvàt / yathà 03304 ekaü kvacid eka-vacanena khyàpyate tad-avi÷eùe api gaurava- 03305 àdi-khyàpana-arthaü bahu-vacanena / prayojana-abhàvàt tu saüketa- 03306 bhedo na syàt / tad apy asty eva / tathà hi / 03307 bheda-antara-pratikùepa-apratikùepau tayor dvayoþ / 03308 saüketa-bhedasya padaü j¤àtç-và¤cà-anurodhinaþ //61// 03309 yadà ayaü pratipattà tad-anya-vyavaccheda-bhàva-anapekùaþ piõóa- 03310 vi÷eùe a÷va-vyavaccheda-màtraü jij¤àsate tathà abhåta-j¤àpana-arthaü 03311 tathà àkçta-saüketena ÷abdena prabodhyata ana÷vatvam asya asti 03312 iti / yadà punar vyavaccheda-antara-aniràkàïkùas taü j¤àtum icchati 03313 tadà aparityakta-vyavaccheda-antare tatra eva a÷va-vyavacchede 03314 tathà aprakà÷anàya prayu¤jate ana÷vo ayam iti / ata eva pårvatra 03315 pratikùipta-bheda-antaratvàc ÷abda-vçtter na sàmànàdhikaraõyaü 03316 vi÷eùaõavi÷eùyabhàvo và / gotvam asya ÷uklam iti / 03317 tan-màtra-vi÷eùeõa buddhes tad-à÷raya-bhåtàyà ekatvena apratibhàsanàt / 03318 niràkàïkùatvàc ca / dvitãye tu bhavati / tathà saüketa- 03319 anusàreõa saühçta-sakala-vyavaccheda-dharmair vibhàgavata ekasya 03320 iva sandar÷anena pratibhàsanàt / vyavaccheda-antara-sàkàïkùatvàc 03321 ca / 03322 bhedo ayam eva sarvatra dravya-bhàva-abhidhàyinoþ / 03323 ÷abdayor na tayor vàcye vi÷eùas tena ka÷cana //62// 03401 tasmàn na sarvatra dharma-dharmi-vàcinoþ ÷abdayor vàcye arthe 03402 ni÷caya-pratyaya-viùayatvena ka÷cid vi÷eùaþ / ekas tam eva pratyàyayan 03403 pratikùipta-bheda-antaraþ pratyàyayati / anyo pratikùepeõa 03404 ity ayaü vi÷eùaþ / 03405 jij¤àpayiùur arthaü taü taddhitena kçtà api và / 03406 anyena và yadi bråyàd bhedo na asti tato aparaþ //63 / 03407 etàvantam eva ca bhedaü dar÷ayaüs taddhitena và dar÷ayet 03408 pàcakatvam iti kçtà api và pàka ity anyena và tathàbhåta-j¤àpanàya 03409 svayaü kçtena samayena / na punas tathà abhidhàna-màtreõa 03410 artha-antaram eva tad bhavati / tathàbhåtasya eva j¤àpanàya 03411 ÷abdasya kçta-saüketatvàt / nanu ca pàcakatvam iti sambandha 03412 ucyate na pàka eva / na vai pàkena anya eva ka÷cit pàcako nàma abhidhãyate 03413 yàdç÷o varõyate / yat punar asya abhidheyaü tat kathitaü 03414 tad eva pàcakatvena api ity alam apratiùñhair mithyà-vikalpaiþ / 03415 yathà ca na artha-antara-bhåtà kriyà asti tat-samavàyo và tat 03416 pratyàyayiùyàmaþ / 03417 tena anyàpoha-viùaye tadvat pakùa-upavarõanam / 03418 pratyàkhyàtaü pçthaktve hi syàd doùo jàti-tadvatoþ //64// 03419 yad àhuþ / anyàpohe api ÷abda-arthe tad-vi÷iùñasya abhidhànàt tadvat- 03420 pakùa-uditaþ sarvaþ prasaïgaþ samàna iti tad apy anena prativyåóham / 03421 tatra hy artha-antaram upàdàya anyatra vartamàno dhvanir 03422 asvàtantrya-àdi-doùair upadråyate / na ca artha-antaram anyasmàd 03423 vyàvçttir vyàvçttàd dvayor eka-abhidhànàd ity uktam / katham 03424 idànãm ekasya vyàvçttasya anya-ananugamàd anyavyàvçttiþ 03425 sàmànyam / tad-buddhau tathà pratibhàsanàt / na vai kiücit 03426 sàmànyaü nàma asti / ÷abda-à÷rayà buddhir anàdi-vàsanà-sàmarthyàd 03427 asaüsçùñàn api dharmàn saüsçjantã jàyate / tasyàþ pratibhàsa- 03501 va÷ena sàmànyaü sàmànàdhikaraõyaü ca vyavasthàpyate 03502 asad-artho api / arthànàü saüsarga-bheda-abhàvàt / tasya sarvasya 03503 tat-kàryakàraõatayà anyebhyo bhidyamànà arthàþ samà÷rayo 03504 dhvani÷ ca aniùña-parihàreõa pravartayati ity anyàpoha-viùaya uktaþ / 03505 tatra anapekùita-bàhya-tattvo buddhi-pratibhàsa-va÷àd eko aneka- 03506 vyàvçttaþ ÷abdair viùayãkriyate tad-anubhava-àhita-vàsanà-prabodha- 03507 janmabhir vikalpair adhyavasita-tad-bhàva-arthaiþ / tatra eva 03508 ca ayaü dharma-dharmi-vyavahàraþ parasparaü tattvànyatvàbhyàm 03509 avàcyaþ pratanyate / na hy anyo dharmo dharmiõo anartha- 03510 antara-abhidhànàt na api sa eva / tad-vàcinàm iva dharma-vàcinàm 03511 api vyavaccheda-antara-àkùepa-prasaïgàt / tathà ca iùña-pratyàyanàt 03512 saüketa-bheda-akaraõam iti / etac ÷abda-arthe avàcyatvaü 03513 dharma-dharmiõoþ / vastuni tu svalakùaõe sàmànyalakùaõam avàcyam 03514 abhàvàt / nanu ca dharma-dharmiõor abhede bhede và 03515 dçùñàþ ùaùñhy-àdi-vibhaktayo dharma-bahutvàt tatra dçùño vacana- 03516 bheda÷ ca dharmiõi na syàt / uktam atra ÷abdànàü svàtantrya- 03517 abhàvàd iti / api ca / 03518 yeùàü vastu-va÷à vàco na vivakùà-parà÷rayàþ / 03519 ùaùñhã-vacana-bheda-àdi-codyaü tàn prati yuktimat //65// 03520 yadi nàma ete ÷abdàþ puruùaiþ kvacit praõinãùità api na ÷akyante 03601 praõetuü vastu-pratibandhàd dhåma-àdi-vat / tadà ayam upàlambhaþ 03602 syàt kathaü ùaùñhy-àdaya iti / yadà punaþ / 03603 yad yathà vàcakatvena vaktçbhir viniyamyate / 03604 anapekùita-bàhya-arthaü tat tathà vàcakaü vacaþ //66// 03605 na hi vyatireke ùaùñhã bàhulye jas-àdaya ity etad api puruùa-abhipràya- 03606 nirapekùaü vastu-saünidhi-màtreõa svayaü pravçttam / te 03607 tu tatra tathà prayu¤jata iti tatas tathà pratipattir bhavati / 03608 evam anyatra api kathaücit taiþ prayuktàs tathà eva pratãti-hetavo 03609 bhavanti / tatra vàcyeùu puruùa-àyatta-vçttãnàü ÷abdànàm avastu- 03610 sandar÷inàü yathà abhyàsaü vikalpa-prabodha-hetånàü pravçtti-cintà 03611 tad-va÷àd vastu-vyavasthàpanaü ca kevalaü jàóya- 03612 khyàpanam / tathàkçta-vyavasthàþ ÷abdà dharma-dharmy-àdiùu na 03613 punar vyatireka-vastu-bhedàd iti kuta etat / tathà vyavahàra- ayogàt / 03614 na hi dharma-dharmiõor bhede tattva-råpatve và sàmànya- 03615 tat-sambandha-sàmànàdhikaraõya-vi÷eùaõavi÷eùyabhàvà yujyante 03616 ÷abdànàü và yathà-avastu-vçttàv iti vakùyàmaþ / ya÷ ca ayaü sarvatra 03617 vastu-kçtam eva ÷abda-pravçtti-bhedam icchati tasya 03618 dàràþ ùaõõagarã ity àdau bheda-abheda-vyavasthiteþ / 03619 khasya svabhàvaþ khatvaü ca ity atra và kiü nibandhanam //67 // 03621 yadà ekà api strã dàrà ekam api sikatà-dravyaü sikatà iti vyavahàras 03622 tatra kiü bàhulyaü yena evaü bhavati / ÷akti-bheda iti cet / 03623 sarvatra utsannam idànãü eka-vacanam eka-÷akter abhàvàt / yatna÷ 03624 ca vyarthaþ / vastv-abhedàd anyatra eka-vacanam iti cet / 03625 iha apy astu / tad ayaü nirvastuko niyamaþ kriyamàõaþ svàtantryam 03626 icchàyàþ ÷abda-prayoge khyàpayati / ùaõõagarã iti ca 03627 kathaü bahuùv eka-vacanam / na hi nagaràõy eva kiücit / 03701 kutas teùàm samàhàraþ / pràsàda-puruùa-àdãnàü vijàtãyànàm 03702 anàrambhàt kutas tat-samudàyo dravyam / asaüyogà÷ ca / 03703 na saüyogaþ / pràsàdasya svayaü saüyoga-àtmakasya pareõa asaüyogàc 03704 ca / tata eva saükhyà-abhàvaþ / tat-saüyoga-puruùa-vi÷iùñà 03705 sattà nagaram iti cet / kim asyà nirati÷ayàyà vi÷eùaõam / 03706 sattàyà÷ ca ekatvàt / nagara-bahutve api nagaràõi iti bahu-vacanaü 03707 na syàt / dvayasya paraspara-sahitatà iti cet / anupakàrya-upakàrakaþ 03708 kaþ sahàyãbhàvaþ / puruùa-saüyoga-sattànàü ca bahutvàn 03709 nagaram iti katham eka-vacanam / tathàbhåtànàü kvacid 03710 arthe abhinnà ÷aktir asti sà nimittam iti cet / na / ÷akter vastu- 03711 råpa-avyatirekàt / vyatireke và anupakàryasya pàratantrya-ayogàt / 03712 upakàre và ÷akty-upakàriõyà api ÷akter vyatireka ity anavasthiter 03713 apratipattiþ / tad-avyatireke và àdyàyàm api prasaïga iti yat 03714 kiücid etat / khasya svabhàvaþ khatvam iti vyatireka-à÷rayà 03715 ùaùñhã na syàt / na hi tatra sàmànyam asti na api vibhutva-àdayo 03716 guõàs tathà ucyante / artha-antarasya tat-svabhàvatva-ayogàt / teùàü 03717 ca niþsvabhàvatva-prasaïgàt / tasya apy artha-antara-svabhàvatve 03718 atiprasaïgaþ / tathà ca apratipattiþ / evaü ùañ-padàrtha-varga-àdayo 03719 api vàcyàþ / na hi tatra sàmànyaü saükhyà saüyogo và sambhavati / 03720 katham idànãm asaty ati÷aye khasya svabhàva iti na tu 03721 kham ity eva / khasya artha-antara-sàdhàraõa-råpa-aparàmar÷ena kha- 03722 ÷abda-pravçtti-nibandhanaü råpaü tathà jij¤àsàyàm evam ucyate / 03723 nanu sarvato vyàvçttasya råpasya abhidhànaü na sambhavati / 03724 na vai tad eva råpaü buddhau samarpyate / anatãndriyatva- 03725 prasaïgàt / kevalam ayaü tathàbhåtaü pratyàyayiùyàmi iti ÷abdena 03726 ÷rotary asaüsçùña-tat-svabhàvaü vikalpa-pratibimbam arpayati / 03727 yad àha / adçùña-arthe artha-vikalpa-màtram iti / na evaü 03801 pratipàdya-pratipàdakàbhyàü svalakùaõaü pratipannaü pratipàditaü 03802 và bhavati / svarga-àdi-÷ravaõe api tad-anubhàvinàm iva 03803 pratibhàsa-abheda-prasaïgàt / tasmàd ayam apratipadyamàno api 03804 bhàva-svabhàvaü tathàbhåta eva vikalpa-pratibimbe tad-adhyavasàyã 03805 saütuùyati / tathàbhåtatvàd eva ÷abda-artha-pratipattes 03806 tena etad evam ucyate ÷abdaþ svaråpam àha iti / na punaþ svaråpa- 03807 pratibhàsasya eva vij¤ànasya jananàt / kathaü tarhi idànãm ekànta- 03808 vyàvçtta-råpeùu bhàveùu sàmànyaü nàma / teùàm asaüsargàd 03809 anyasya ca abhàvàt / uktaü yàdç÷aü sàmànyam asaüsçùñànàm 03810 eka-asaüsargas tad-vyatirekiõàü samànatà iti / api ca / 03811 pararåpaü svaråpeõa yayà saüvriyate dhiyà// 03812 eka-artha-pratibhàsinyà bhàvàn à÷ritya bhedinaþ //68 // 03813 tayà saüvçta-nànà-arthàþ saüvçtyà bhedinaþ svayam / 03814 abhedina iva àbhànti bhàvà råpeõa kenacit //69// 03815 tasyà abhipràya-va÷àt sàmànyaü sat prakãrtitam / 03816 tad asat paramàrthena yathà saükalpitaü tayà //70// 03817 buddhiþ khalu tad-anya-vyatirekiõaþ padàrthàn à÷ritya utpadyamànà 03818 vikalpikà sva-vàsanà-prakçtiü anuvidadhatã bhinnam eùàü 03819 råpaü tirodhàya pratibhàsam abhinnam àtmãyam adhyasya 03820 tàn saüsçjantã sandar÷ayati / sà ca eka-sàdhyasàdhanatayà anya- 03821 vivekinàü bhàvànàü tad-vikalpa-vàsanàyà÷ ca prakçtir yad evam 03822 eùà pratibhàti tad-udbhavà / sà ca saüvçtiþ saüvriyate anayà 03823 svaråpeõa pararåpam iti / te ca tayà saüvçta-bhedàþ svayaü 03824 bhedino apy abhedina iva kenacid råpeõa pratibhànti / tad eùàü 03825 buddhi-pratibhàsam anurundhànaiþ buddhi-parivartinàm eva bhàvànàm 03826 àkàra-vi÷eùa-parigrahàd bahir iva parisphuratàü sàmànyam 03901 ity ucyate / katham idànãm anyàpohaþ sàmànyaü / sa eva khalv 03902 anyàpohas / tam eva gçhõatã sà prakçti-vibhramàd vikalpànàü 03903 vastu-gràhiõã iva pratibhàti / sà hi tad-anya-vivekiùv eva bhàveùu 03904 bhavantã viveka-viùayà iti gamyate / nanu bàhyà vivekino na ca 03905 teùu vikalpa-pravçttir iti kathaü teùu bhavati / vyàkhyàtàraþ 03906 khalv evaü vivecayanti na vyavahartàraþ / te tu sva-àlambanam 03907 eva arthakriyà-yogyaü manyamànà dç÷ya-vikalpyàv arthàv ekãkçtya 03908 pravartante / tad-abhipràya-va÷àd evam ucyate / tat-kàritayà 03909 atat-kàribhyo bhinnàüs tathà ÷abdena pratipàdayanti iti / pratibhàsa-bheda-àdibhyas 03910 tu tattva-cintakà na abhedam anumanyante / 03911 yadi pratipattç-abhipràyo anuvidhãyate anyàpoho api sàmànyaü 03912 mà bhåt na hy evaü pratipattir iti / na vai kevalam 03913 evam apratipattiþ / vyakti-vyatirikta-avyatirikta-eka-nitya-vyàpita-àdy- 03914 àkàrair api na eva pratipattiþ / kevalam abhinna-àkàrà buddhir 03915 utpadyate / tasyàþ ka à÷raya ity anyàpoha ucyate / tasya vastuùu 03916 bhàvàt / avirodhàt / vyavahàrasya ca ÷abda-à÷rayasya tathà- 03917 dar÷anàt / na punar vastu-bhåtaü kiücit sàmànyaü nàma asti 03918 yathà iyaü buddhiþ pratibhàti / yasmàt / 03919 vyaktayo na anuyanty anyad anuyàyi na bhàsate // 03920 na hi imà vyaktayaþ parasparam anvàvi÷anti / bheda-abhàve na sàmànyasya 03921 eva abhàva-prasaïgàt / anyac ca na tàbhyo vyatiriktaü 03922 kiücit tathà buddhau pratibhàty apratibhàsamànaü ca katham 03923 àtmanà anyaü gràhayed vyapade÷ayed và / na ca taiþ sambaddham 03924 ekam ity eva sàmànyaü bhavaty atiprasaïgàd ity uktam / 03925 abhinna-abhidhàna-pratyaya-nimittam ekaü sàmànyaü na sarvam 03926 iti cet / katham anyato anyatra pratyaya-vçttiþ / tat-sambandhàt / 03927 saükhyà-kàrya-dravya-àdiùv api prasaïgaþ asàmànya -àtmakatvàn 03928 na iti cet / nanu sa eva ayaü vicàryate / ko ayaü sàmànya-àtmà 03929 iti / tatra sati sambandhe pratyaya-vçttis tataþ sàmànyam ity 03930 atra ucyate / aneka-sambandhebhyaþ kàrya-dravya-àdibhyo nimitta- 04001 sambhavàt pratyaya-vçttis tata÷ ca sàmànya-àtmatà / anyathà anyatra 04002 api mà bhåt / vi÷eùa-abhàvàt / tathà ca dravya-guõa-sàmànyànàü 04003 råpa-saükara iti / evaü tarhi buddher eva pratibhàso j¤àna-råpatvàt 04004 san eva sàmànyam / tan na / yasmàt 04005 j¤ànàd avyatiriktaü ca katham artha-antaraü vrajet / 71// 04006 j¤ànasya råpaü katham arthànàü sàmànyam / tasya teùv abhàvàt / 04007 tad-bhàva-adhyavasàyàt tathà-bhràntyà vyavahàra iti cet / tatra 04008 tathà-j¤àna-utpatteþ kiü nibandhanam anà÷rayasya ca utpattau sarvatra 04009 syàt / athavà j¤ànàd avyatiriktam ekasmàt katham anyasya 04010 punar j¤ànasya råpaü syàt vyakty-antara-bhàvinaþ / ta ta÷ ca 04011 j¤àna-antaraü vyakty-antaraü và avyàpnuvat kathaü sàmànyaü 04012 syàt / 04013 tasmàn mithyà-vikalpo ayaü artheùv ekàtmatà-grahaþ / 04014 na hy arthà vyatiriktena avyatiriktena và kenacid àtmanà samànàþ 04015 tathà eùàü grahaõaü mithyà-vikalpa eva / 04016 itaretara-bhedo asya bãjaü saüj¤à yad-arthikà //72// 04017 yasya pratyàyana-arthaü saüketaþ kriyate abhinna-sàdhyàn bhàvàn 04018 atat-sàdhyebhyo bhedena j¤àtvà tat-parihàreõa pravarteta iti so 04019 ayam itaretara-bhedas tasya ekàtmatà-pratibhàsino mithyà-vikalpasya 04020 bãjaü / tam eva gçhõan eùa vikalpaþ sva-vàsanà-prakçter evaü 04021 pratibhàti / kathaü punar bhinnànàm abhinnaü kàryaü yena 04022 tad-anyebhyo bhedàd abheda ity ucyate / prakçtir eùà bhavànàü 04023 yad 04024 eka-pratyavamar÷a-artha-j¤àna-àdy-eka-artha-sàdhane / 04025 bhede api niyatàþ kecit svabhàvena indriya-àdi-vat //73// 04101 yathà indriya-viùaya-àloka-manaskàrà àtmà indriya-mano artha-tat-saünikarùà 04102 và asaty api tad-bhàva-niyate sàmànye råpa-vij¤ànam ekaü 04103 janayanti evaü ÷iü÷apà-àdayo api bhedàþ paraspara-ananvaye api 04104 prakçtyà eva ekaü eka-àkàraü pratyabhij¤ànaü janayanti anyàü và 04105 yathà-pratyayaü dahana-gçha-àdikàü kàùñha-sàdhyàm arthakriyàm 04106 na tu bheda-avi÷eùe api jala-àdayaþ ÷rotç-àdi-vad råpa-àdi-j¤àne / 04107 jvara-àdi-÷amane kà÷cit saha pratyekam eva và / 04108 dçùñà yathà và oùadhayo nànàtve api na ca aparàþ //74// 04109 yathà và guóåcã-vyakty-àdayaþ saha pratyekaü và jvara-àdi-÷amana- 04110 lakùaõam ekaü kàryaü kurvanti / na ca tatra sàmànyam apekùante / 04111 bhede api tat-prakçtitvàt / na tad-avi÷eùe api dadhi-trapusà-àdayaþ / 04112 syàd etat sàmànyam eva kiücit tàsu tathàbhåtàsu 04113 vidyate tata eva tad ekaü kàryam iti / tad ayuktam / 04114 avi÷eùàn / 04115 sàmànyasya 04116 na sàmànyam / 04117 tat-kàrya-kçt / tasya api 04118 avi÷eùa-prasaïgataþ / 04119 tàsàü kùetra-àdi-bhede api / 04120 yadi hi sàmànyàj jvara-àdi-÷amanaü kàryaü syàt / tasya avi÷eùàd 04121 vyaktãnàü kùetra-àdi-bhede api cira-÷ãghra-pra÷amana-àdayo vi÷eùà 04122 guõa-tàratamyaü ca na syàt / vi÷eùe và sàmànyasya svabhàva- 04123 bhedàt svaråpa-hànam / 04124 dhrauvyàc ca / 04125 sàmànyasya 04201 anupakàrataþ //75// 04202 yadi hy upakuryàd anàdheyavi÷eùasya ananya-apekùaõàt sakçt sarvaü 04203 sva-kàryaü janayet / na và taj-janana-svabhàvam / vyaktayas 04204 tu kàla-de÷a-saüskàra-va÷ena vi÷iùña-utpattayo vi÷eùa-vat kàryaü 04205 kuryur ity avirodhaþ / tadvad arthà api kecit svabhàva-bhede api 04206 eka-pratyabhij¤àna-àdikàm arthakriyàü kurvantas tad-akàribhyo 04207 bhedàd abhinnà ity ucyante ekena và aneko janito ataj-janyebhyo 04208 bhedàt / kiü punar anena bheda-lakùaõena sàmànyena svalakùaõaü 04209 samànam iti pratyeyam atha anyad eva / kiü ca ataþ / yadi 04210 svalakùaõaü kathaü vikalpasya viùayaþ / anyato và katham 04211 arthakriyà / svalakùaõe ca anityatva-àdi-pratãter atàdråpyam teùàü 04212 ca avastu-dharmatà / na eùa doùaþ / j¤àna-pratibhàsiny-arthe sàmànya- 04213 sàmànàdhikaraõya-dharma-dharmi-vyavahàràþ / yad etaj j¤ànaü 04214 vastu-svabhàva-gràhiõa-anubhavena àhitàü vàsanàm à÷ritya 04215 vikalpakam utpadyate atad-viùayam api tad-viùayam iva tad-anubhava- 04216 àhita-vàsanà-prabhava-prakçter adhyavasita-tad-bhàva-svaråpam 04217 abhinna-kàrya-padàrtha-prasåter abhinna-artha-gràhã iva tad-anya-bheda- 04218 paramàrtha-samàna-àkàram tatra yo artha-àkàraþ pratibhàti bàhya 04219 iva eka iva anarthakriyàkàry api tat-kàrã iva vyavahàriõàü tathà adhyavasàya 04220 pravçtteþ anyathà pravçtty-ayogàt tad arthakriyàkàritayà 04221 pratibhàsanàt tad-akàribhyo bhinnam iva na ca tat 04222 tattvaü parãkùà-anaïgatvàd iti pratipàdayiùyàmaþ / te arthà buddhi- 04223 nive÷inas tena samànà iti gçhyante kuta÷cid vyàvçttyà pratibhàsanàt 04224 na svalakùaõam tatra apratibhàsanàt / ta eva ca kuta÷cid 04225 vyàvçttàþ punar anyato api vyàvçttimanto abhinnà÷ ca pratibhànti 04226 iti / svayaü asatàm api tathà buddhyà upadar÷anàn 04301 mithyà-artha eva sàmànya-sàmànàdhikaraõya-vyavahàraþ kriyate / 04302 sarva÷ ca ayaü svalakùaõànàm eva dar÷ana-àhita-vàsanàkçto viplava 04303 iti tat-pratibaddha-janmanàü vikalpànàm atat-pratibhàsitve api 04304 vastuny avisaüvàdo maõi-prabhàyàm iva maõi-bhrànteþ na anyeùàm 04305 tad-bheda-prabhave saty api yathà adçùña-vi÷eùa-anusaraõaü parityajya 04306 kiücit sàmànya-grahaõena vi÷eùa-antara-samàropàd dãpa- 04307 prabhàyàm iva maõi-buddheþ / tena na vikalpa-viùayeùv artheùv 04308 arthakriyàkàritvam / na api svalakùaõasya anityatva-àdy-abhàvaþ / yasmàn 04309 na anityatvaü nàma kiücid anyac calàd vastunaþ / kùaõa- 04310 pratyupasthàna-dharmatayà tasya tathàbhåtasya grahaõàd etad 04311 evaü bhavaty anityo ayam anityatvam asya iti và / tad-dharmatàm 04312 eva avataranto vikalpà nànà-eka-dharma-vyatirekàn sandar÷ayanti / 04313 na ca te nirà÷rayàs tad-bheda-dar÷ana-à÷rayatvàt / na avastu- 04314 dharmatà tat-svabhàvasya eva tathà khyàteþ / vastunas tu 04315 nànà-eka-vyatireka-graho vibhramaþ syàt / tasya eka-aneka-kàrya-kàriõas 04316 tathàbhàva-jij¤àsàsu tathàbhàva-khyàpanàya tathàkçta-sthititvàt / 04317 na vastu-bhedàt / tasya ekasya anekatva-ayogàt / anekasya ca 04318 ekatva-ayogàt / vyatiriktasya ca niùedhàt / teùàü prakçti-bhedàd 04319 yathà-vastu ÷abda-artha-abhyupagame sàmànàdhikaraõya-ayogàt / tad- 04320 upàdher ekasya dvàbhyàm abhidhànàd adoùa iti cet / anupakàriõi 04321 pàratantrya-ayogàd anupàdhiþ / pàratantrye ca janyajanaka bhàvàt 04322 saha anavasthiter dvayor anabhidhànam / ekasya buddhyà 04323 adhyàhàre na vastu-viùayaþ ÷abdaþ syàt / buddhi-pratibhàsa- 04324 viùayatve ca sarvaü tathà eva astu / tathà bhinna-upàdhim ata ekasya 04325 grahaõe apratibhàsanàt / upakàrya-upakàriõor apy upàdhi-tadvatoþ 04326 saha avasthànàd adoùa iti cet / na / niùpannasya pàratantrya-abhàvàd 04327 anupàdhitvam / na aniùpannasya svaråpa-asiddheþ / sarvathà asat 04328 pàratantryam iti kalpanà-àropitaü kçtvà vyavahàre sarvathà 04329 sa eva kiü na buddhir anuvidhãyate / eka-÷abda-pramàõena viùayãkaraõe 04330 vastu-balàd a÷eùa-àkùepàt tad-anya-vaiyarthyaü ca na syàt / 04401 buddhi-pratibhàsasya nirvastukatvàt vastu-sàmarthya-abhàvinàm 04402 doùàõàm aprasaïgaþ / tad abhinnam eka-àkàra-viùayãkaraõe apy ani÷cita- 04403 anya-àkàram àkàra-antara-sàkàïkùa-buddhi-gràhyaü bhinna-÷abda-artha- 04404 upasaühàre apy abhinnaü buddhau pratibhàti iti sàmànya- vi÷eùaõavi÷eùyabhàva- 04405 sàmànàdhikaraõyàni yathà-pratãti na virudhyante 04406 dharma-dharmi-bhedo apy asya / aneka-artha-bheda-sambhave 04407 tad-eka-artha-bheda-vidhi-pratiùedha-jij¤àsàyàü tad eva vastu 04408 pratikùipta-bheda-antareõa dharma-÷abdena saücodya buddhes tathà- 04409 pratibhàsanàd vyatiriktaü dharmam iva avi÷eùeõa aparam asya svabhàvaü 04410 dharmitayà vyavasthàpya pradar÷yate / tàvatà ca aü÷ena 04411 dharma-dharmiõor bhedàd bhedavatã iva buddhiþ pratibhàti / na 04412 vastu-bhedàt / yathokta-doùàt / tathàbhåta-bheda-bàhulya-codanayà 04413 vacana-bhedaþ sàdhya-sàdhana-bheda÷ ca tat-svabhàva-samà÷rayair 04414 dharma-pratibhàsa-bhedais tat-svabhàva-pratipattaye kriyata iti / 04415 tat-svabhàva-grahaõàt yà dhãs tad-arthà iva apy anarthikà // 04416 vikalpikà atat-kàrya-artha-bheda-niùñhà prajàyate //76// 04417 tasyàü yad råpam àbhàti bàhyam ekam iva anyataþ / 04418 vyàvçttam iva nistattvaü parãkùà-anaïga-bhàvataþ //77// 04419 arthà j¤àna-niviùñàs te yato vyàvçtti-råpiõaþ / 04420 tena abhinnà iva àbhànti vyàvçttàþ punar anyataþ //78// 04421 ta eva teùàü sàmànya-samàna-àdhàra-gocaraiþ / 04422 j¤àna-abhidhànair mithyà-artho vyavahàraþ pratanyate //79// 04423 sa ca sarvaþ padàrthànàm anyonya-abhàva-saü÷rayaþ / 04424 tena anyàpoha-viùayo vastu-làbhasya ca à÷rayaþ //80// 04425 yatra asti vastu-sambandho yathokta-anumitau yathà / 04426 na anyatra bhrànti-sàmye api dãpa-tejo maõau yathà //81// 04427 tatra eka-kàryo aneko api tad-akàrya-anyatà-à÷rayaiþ / 04501 ekatvena abhidhà-j¤ànair vyavahàraü pratàryate //82// 04502 tathà aneka-kçd eko api tad-bhàva-paridãpane / 04503 atat-kàrya-artha-bhedena nànà-dharma-pratãyate //83// 04504 yathà-pratãti-kathitaþ ÷abda-artho asàv asann api / 04505 sàmànàdhikaraõyaü ca vastuny asya na sambhavaþ //84// 04506 dharma-dharmi-vyavasthànaü bhedo abheda÷ ca yàdç÷aþ / 04507 asamãkùita-tattva-artho yathà loke pratãyate //85// 04508 taü tathà eva samà÷ritya sàdhya-sàdhana-saüsthitiþ / 04509 paramàrtha-avatàràya vidvadbhir avakalpyate //86// 04510 saüsçjyante na bhidyate svato arthàþ pàramàrthikàþ / 04511 råpam ekam anekaü ca teùu buddher upaplavaþ //87// 04512 bhedas tato ayaü bauddhe arthe sàmànyaü bheda ity api / 04513 tasya eva ca anyavyàvçttyà dharma-bhedaþ prakalpyate //88// 04514 sàdhya-sàdhana-saükalpe vastu-dar÷ana-hànitaþ / 04515 bhedaþ sàmànya-saüsçùño gràhyo na atra svalakùaõam //89// 04516 samàna-bhinna-àdy-àkàrair na tad gràhyaü kathaücana / 04517 bhedànàü bahu-bhedànàü tatra ekasminn ayogataþ //90// 04518 tad-råpaü sarvato bhinnaü tathà tat-pratipàdikà / 04519 na ÷rutiþ kalpanà và asti sàmànyena eva vçttitaþ //91// 04520 iti saügraha÷lokàþ / kiü punaþ kàraõaü svalakùaõe ÷abdà na 04521 prayujyante / yasmàt / 04522 ÷abdàþ saüketitaü pràhur vyavahàràya sa smçtaþ / 04523 tadà svalakùaõaü na asti saüketas tena tatra na //92 // 04524 na hi ÷abdà asaüketitam arthaü prakà÷ayanti / saüketa÷ ca 04525 vyavahàra-arthaü kriyate api nàma itaþ ÷abdàt kçta-saüketàd 04526 uttara-kàlaü imam arthaü pratipadyeta iti / na ca pràkkçta-sambandhasya 04527 ekatra svalakùaõe ÷abdasya pa÷càd prayogo yuktaþ / 04528 tasya de÷a-kàla-vyakti-bheda-anàskandhanàt / tasmàn na svalakùaõe 04529 samayaþ / sàmànyaü tarhi vyatiriktam avyatiriktaü và vyàpi 04530 ÷abdair abhidhãyate / tan na vyavahàra-kàla-abhàva-doùaþ / na etad 04531 asti / yasmàt 04532 api pravarteta pumàn vij¤àya-arthakriyà-kùamàn// 04601 tat sàdhanàya ity artheùu saüyojyante abhidhàyakàþ //93// 04602 na khalu vai vyasanam eva etal lokasya yad ayam asaüketayann 04603 aprayu¤jàno và ÷abdàn duþkham àsãta / kiü tarhi sarva eva asya avadheya 04604 àrambhaþ phala-arthaþ / niùphala-àrambhasya upekùanãyatvàt / 04605 tad ayaü ÷abdàn api kvacin niyu¤jànaþ phalam eva kiücid 04606 ãhituü yuktaþ / tac ca sarvaü tyàga-àpti-lakùaõam iùña-aniùñayoþ / 04607 tena ayam iùña-aniùñayoþ sàdhanam asàdhanaü ca j¤àtvà tatra 04608 pravçtti-nivçttã kuryàü kàrayeyaü và iti ÷abdàn niyu¤jãta niyoge 04609 và àdriyeta / anyathà apekùaõãyatvàt / 04610 tatra anarthakriyà-yogyà jàtiþ / 04611 na hi jàtiþ kvacid vàha-doha-upatiùñhate / na ca tàdç÷aü prakaraõam 04612 antareõa loke ÷abda-prayogo vyavahàreùu / vyakter a÷akya- 04613 codanatvàl lakùita-lakùaõa-arthaü jàti-codanà iti cet / a÷abda-codite 04614 saty api sambandhe kathaü pravarteta / na hi ka÷cid daõóaü 04615 chindhi ity ukte daõóinaü chinatti / na apy asambhavàd vyaktau pravçttiþ / 04616 evaü hy asambaddha-pralàpã syàt / na tato anyatra pravçttir 04617 balãvarda-doha-codanà-vat / na ca artha-antara-codanena artha-antarasya lakùaõam / 04618 na hi sambandhe saty api daõóa-÷abdàd daõóini pratipattiþ / 04619 aniyata-sambandhatvàt tatra na iti cet / tat tulyaü jàtàv 04620 api / vyaktãnàm apàye kevalàyà jàter avasthànàt / bhràtç-àdi- 04621 ÷abdàs tu sambandhi-÷abdatvàd àkùipeyuþ param / na tathà 04622 gotva-àdi-÷rutayaþ sambandhi-vàcinyaþ / apeta-vyaktãnàm api jàtãnàü 04623 tac-÷rutibhyo nityam anugamana-prasaïgàt / sarvadà tat-sambandha- 04624 yogyatà-pratãter iùñam eva iti cet / sarvadà tarhi go-÷abdàd 04625 apravçttiþ / sahita-asahita-avasthayor vi÷eùeõa anàkùepàt / vyakti- 04626 sambandhinyà jàte÷ codanàd adoùa iti cet / sarvadà tarhi tad-vi÷eùaõatvena 04627 avasthità vyaktir àkùiptà eva iti tadvàn abhidheyaþ syàt / 04628 na ca jàti-vyaktyoþ ka÷cit sambandho anyonyam ajanyajanakatvena 04629 anupakàràt / tato lakùaõam apy ayuktam / tasmàn na jàtau 04630 ÷abda-nive÷anaü phala-abhàvàt / evaü tarhi / 04631 tadvàn alaü 04701 arthakriyàsv iti tatra ÷abdo niyojyate / 04702 sa ca / 04703 sàkùàn na yojyate kasmàd / 04704 yadi vyaktau ÷abda-nive÷anaü phala-vat / sa ca ÷abdaþ kasmàt sàkùàd 04705 vyaktiùv eva na niyujyate / kiü tatra anyena vyavadhinà / 04706 ànantyàc ced idaü samam //94// 04707 syàd etad ànantyàd vyaktãnàm a÷akyaþ ÷abdena sambandhaþ 04708 kartum / evaü sati idam ànantyaü tadvaty api samànam / jàtyà api 04709 hi vyaktasya eva vaktavyà ity akçta-sambandhasya anabhidhànàd 04710 ava÷yaü tatra sambandhaþ karaõãyaþ / sa ca na ÷akyate / 04711 tat-sambandhini karaõàt tatra api kçta eva iti cet / uktam 04712 atra sambandhe apy ekatra kçtàd anyatra apratãtiþ na ca sambandho 04713 asti iti / api ca / 04714 tat-kàriõàm atat-kàri-bheda-sàmye na kiü kçtaþ / 04715 yàm arthakriyàm adhikçtya ayam artheùu ÷abdàn niyuïkte tat- 04716 kàriõàm arthànàm anyebhyo bhedàt tatra eva ca eùàm abhede kiü 04717 na ÷abdaþ prayujyate / 04718 tadvad-doùasya sàmyàc ced astu jàtir alaü parà //95// 04719 syàd etat anyavyàvçtte api ÷abda-arthe vyàvçtti-vi÷iùñasya tadvato 04720 abhidhànàn na tadvat-pakùàd vi÷eùaþ / ko hy atra vi÷eùo vyàvçttir 04801 jàtir vyàvçttimàn jàtimàn iti / astu nàma tadvad-doùaþ / jàtir 04802 anyà mà bhåt / jàtim api hy abhyupagacchatà ava÷yaü bhàvànàü 04803 bhedo abhyupagantavyaþ / tad-abhàve tasyà apy abhàva- 04804 prasaïgàt sa ca ekasmàd bhedas tad-anyeùàm abhedas tad-vi÷iùñeùv 04805 artheùu pratipattir astu / sarvathà doùa-parihàrasya kartum 04806 a÷akyatvàt / artha-antara-abhyupagame prayojana-abhàvàt / tad- 04807 arthasya anyena sàdhanàt / tad-abhyupagamasya ca ava÷yaü bhàvitvàt / 04808 api ca / 04809 tad-anya-parihàreõa pravarteta iti ca dhvaniþ / 04810 ucyate tena tebhyo asya avyavacchede kathaü ca saþ //96// 04811 ÷abdaü hy eùa prayu¤jàno artheùv aniùña-parihàreõa pravarteta iti 04812 ca prayuïkte / tatra anyatra ca pravçtty-anuj¤àyàü tan- nàma-grahaõa- 04813 vaiyarthyàt pravçtti-nivçtty-anuj¤àyàü ca eka-codanà anàdaràd 04814 avacanam eva syàd anyavyàvçtty-anabhidhàne / tasmàd ava÷yaü 04815 ÷abdena vyavaccheda÷ codanãyaþ / sa ca abhinnas tad-anyeùv 04816 iti jàti-dharmo apy asti / tan niyata-abhyupagamaü niyata-codanaü 04817 jàty-artha-prasàdhanaü ca parityajya-artha-antara-kalpanaü kevalam 04818 anartha-nirbandha eva / yathà-kalpanam asya ayogàt / na vai vyavacchedo 04819 na kriyate / pravçtti-viùayaü tu kathayadbhir jàtir uktà / 04820 vyavacchedo asti ced asya nanv etàvat prayojanam / 04821 ÷abdànàm iti kiü tatra sàmànyena apareõa vaþ //97// 04822 nanu uktaü pravçtti-viùayaþ pradar÷yate iti / uktam idam / ayuktaü 04823 tu uktam / tathà hi na sà pravçtti-yogyà iti niveditam etat / 04824 tad-dvàreõa acodite pravçttir api pratyuktà / tadvac-codane ca 04825 vyavadhànaü / jàti-tadvatoþ pravçtti-viùayatve vyàvçtti-tadvantau 04826 kiü na iùyete / vyàvçtter avastutvena asàdhanatvàc cet / tat 04827 tulyaü jàteþ / tadvataþ sàdhanàd adoùa iti cet / tulyaü tad vyàvçttimataþ / 04828 avastu-gràhã ca vyàvçtti-vàdinàü ÷àbdaþ pratyayaþ / 04901 sa vibhrama-va÷àd akàrake api kàraka-adhyavasàyã pravartayati / 04902 vastu-saüvàdas tu vastu-utpattyà tat-pratibandhe sati bhavati / 04903 anyathà na eva asti / vastu-utpatter abhràntir iti cet / na / atat-pratibhàsinas 04904 tad-adhyavasàyàt / maõi-prabhàyàü maõi-bhrànti-dar÷anena 04905 vyabhicàràc ca / bhrànter avastu-saüvàda iti cet / na / 04906 yathoktena eva vyabhicàràt / vitatha-pratibhàso hi bhrànti- lakùaõam / 04907 tan-nàntarãyakatayà tu saüvàdo na pratibhàsa-apekùã / vastuni 04908 tu yathàbhàvam arpita-cetasaþ pravçttau gràhyasya sàmànyasya 04909 anarthakriyà-yogyatvàd apravçttiþ / anyatra ca pravçttàv 04910 atiprasaïgaþ / tadvad-grahaõe ca sàmànya-vaiyarthya-àdayaþ proktàþ / 04911 jàti-grahaõe api sambandhàc ÷liùña-àbhàsà buddhiþ pravartayati 04912 iti cet / tadà na jàtir na tadvàn ekasya api svabhàva-sthiter 04913 agrahaõàd iti para-vàda eva à÷ritaþ syàt / evaü tarhy anvayinaþ 04914 kasyacid arthasya abhàvàt prakçti-bhinneùv artheùu tad eva idam iti 04915 pratyabhij¤ànaü na syàt / na eùa doùaþ / yasmàt / 04916 j¤àna-àdy-arthakriyàü tàü tàü dçùñvà bhede api kurvataþ / 04917 arthàüs tad-anya-vi÷leùa-viùayair dhvanibhiþ saha //98// 04918 saüyojya pratyabhij¤ànaü kuryàd apy anya-dar÷ane / 04919 uktam etat bhede api bhàvàs tulya-arthakriyàkàriõa÷ cakùur-àdi-vad 04920 iti / tàm ekàm j¤àna-àdikàm arthakriyàü teùu pa÷yato vastu-dharmatayà 04921 eva anyebhyo bhidyamànà bhàvàs tad-vyàvçtti-viùaya-dhvani- 04922 saüsçùñaü tad eva idam iti sva-anubhava-vàsanà-prabodhena saüsçùña- 04923 bhedaü mithyà-pratyayaü janayanti / anyathà na bheda- 04924 saüsargavatã buddhiþ syàt / yathà daõóiùu / na hi tatra eka-daõóa- 04925 yoge apy anyatra sa eva ayam iti bhavati / kiü tarhi / tad iha iti / 04926 na ca evaü pratyabhij¤ànam / kiü tarhi / tad eva idam iti / tan na 04927 tad ekaü anekatra pa÷yato api bheda-saüsarga-vad yuktam / vibhrama- 05001 balàt tu tathà j¤àne na virodhaþ / nimitta-abhàvàd vibhramo 05002 ayukta iti cet / ta eva bhàvas tad-eka-artha-kàriõo anubhava- dvàreõa 05003 prakçtyà vibhrama-phalàyà vikalpa-vàsanàyà hetutvàn nimittam / 05004 marãcika-àdiùv api hi jala-àdi-bhràntes tàv eka-abhinna -àkàra-paràmar÷a- 05005 pratyaya-nimitta-anubhava-jananau bhàvau kàraõaü bhinnàv 05006 api / na hi tatra anyad eva kiücit sàmànyam asti yat tathà 05007 pratãyeta / sattve và sad-artha-gràhiõã buddhir bhràntir na syàt / 05008 abhåta-àkàra-samàropàd bhràntir iti cet / na tarhi sà tat-sàmànya- 05009 gràhiõã / yam eva khalv àkàram iyam àropayati sa eva asyà 05010 viùaya iti / aviùayãkçtasya a÷akya-samàropàt / àkàra-antara-vat / sa 05011 ca tatra na asti ity asàmànyaü / sati sàmànya-grahaõe tad-àropo 05012 na anyathà atiprasaïgàd iti cet / saty eka-kàrya-kàri-grahaõa iti 05013 kiü na iùyate / ava÷yaü ca icchatà api sàmànyaü vyaktãnàm eka- 05014 kàrya-janana-÷aktir eùñavyà / tatas ta eva anyebhyo bhidyamànàs 05015 tàdç÷aü pratyayaü janayanti iti kim atra sàmànyena / yathàbhàvam 05016 eva asaüsçùña-bhedaü kiü na pratyeti iti cet / a÷aktir eùà 05017 vikalpànàm avidyà-prabhavàd / na vai bàhya-apekùà eva bhràntayo 05018 bhavanti / kiü tu viplavàd àntaràd api ke÷a-àdi-vibhrama-vat / avidyà- 05019 udbhavàd viplavatve cakùurvij¤àna-àdiùv api prasaïgaþ / na / 05020 tasyà vikalpa-lakùaõatvàt / vikalpa eva hy avidyà / sà svabhàvena 05101 eva viparyasyati / na evam indriya-j¤ànàni vikalpakàni / na 05102 và teùv apy eùa doùo advayànàü dvaya-nirbhàsàd iti vakùyàmaþ / 05103 sarveùàü viplave api pramàõa-tad-àbhàsa-vyavasthà à à÷rayaparàvçtter 05104 arthakriyà-yogya-abhimata-saüvàdanàt / mithyàtve api 05105 pra÷ama-anukålatvàn màtç-saüj¤à-àdi-vat / marãcikàyàü jala-j¤ànasya anyasya 05106 ca bhinna-bhàva-utpatter vibhramasya ca avi÷eùe apy abhimata- 05107 arthakriyà-yogya-ayogya-utpatter artha-saüvàdà itarau / ayogyàt / 05108 katham utpattir iti cet / vikalpànàm artha-pratibandha-niyama-abhàvàt / 05109 na hi vikalpà yathàrtham eva jàyante / sati marãcika-adar÷ane 05110 jala-bhràntir iti tad-udbhavà ity ucyate na tu yathà-svabhàvam 05111 ajala-vivekina-arthena svabhàva-anukàra-pratyarpaõena jananàt / 05112 sà tu vi÷eùa-lakùaõa-apàñavàt pratyaya-apekùiõà sva-vàsanà- 05113 prabodhena janyate / tasmàd bhinna-bhàva-janmano / vikalpa-vibhramàt 05114 tad eva idam iti pratyabhij¤ànaü na vyatiriktasya sàmànyasya 05115 dar÷anàt na avyatiriktasya vyakti-vad ananvayàt / api 05116 ca / 05117 parasya api na sà buddhiþ sàmànyàd eva kevalàt //99// 05118 na hi paro api enàü buddhiü kevala-sàmànya-bhàvinãü vaktum 05119 arhati / 05120 nityaü tan-màtra-vij¤àne vyakty-aj¤àna-prasaïgataþ / 05121 yadi hi nityam anayà buddhyà sàmànyam eva gçhyeta apratãtà 05122 eva vyaktiþ syàd anena j¤ànena / 05123 tadà kadàcit sambaddhasya agçhãtasya tadvataþ //100// 05124 tadvattà ani÷cayo na syàd vyavahàras tataþ katham / 05125 yadà sàmànya-gràhiõo vij¤ànasya na bheda àlambana-bhàvena upayujyate 05201 tadà na tau kadàcid api ÷liùñau gçhãtàv iti idam asya 05202 sàmànyam ayaü và tadvàn iti na syàt / tathà ca tat-pratipattyà 05203 tadvati pratipattir na syàd artha-antara-vat / 05204 eka-vastu-sahàyà÷ ced vyaktayo j¤àna-kàraõam //101// 05205 syàd etad bhavanti vyaktayas tasya àlambana-bhàvena kàraõaü na 05206 tu kevalàþ / yadà punar àsàm ekaü sahakàry asti tadà tat-sahità 05207 gçhyanta iti / 05208 tad ekaü vastu kiü tàsàü nànàtvaü samapohati / 05209 nànàtvàc ca eka-vij¤àna-hetutà tàsu na iùyate //102// 05210 kiü vai teùàü bhedànàü tena ekena nànàtvaü niràkriyate / 05211 nànàtvaü hi teùv eka-vij¤àna-akàraõatve kàraõam ucyate / 05212 anekam api yady ekam apekùya-abhinna-buddhi-kçt / 05213 na bråmo anekam ekaü pratyayaü na janayati bhedàd iti / 05214 na bhedo janana-virodhã / kiü tarhi / kaivalyam / tena ekena 05215 sahità janayanty eva / evaü tarhi / 05216 tàbhir vinà api pratyekaü kriyamàõàü dhiyaü prati //103// 05217 tena ekena api sàmarthyaü tàsàü na ity agraho dhiyà / 05218 katham idànãü vyaktãnàü tatra j¤àne sàmarthya-gatiþ / pratyekaü 05219 tàsàm abhàve api tad-bhàvàt / asati sàmànye abhàvàd itarathà 05220 ca bhàvàt / na eùa doùaþ / yathà nãla-àdiùv eka-apàye api cakùurvij¤ànaü 05221 bhavati iti / na samåhe api teùàm asàmarthyam / 05222 tathà iha api pratyekam eka-apàye api bhavati iti na sarvadà sàmarthyaü / 05223 viùama upanyàsaþ / tathà hi / 05301 nãla-àder netra-vij¤àne pçthak sàmarthya-dar÷anàt //104// 05302 ÷akti-siddhiþ samåhe api na evaü vyakteþ kathaücana / 05303 nãla-àdãnàü hi cakùurvij¤àne pratyekam api sàmarthyaü dçùñam 05304 iti samåhe api ÷aktir aviruddhà / tathà na kadàcid vyaktayaþ 05305 sàmànya-nirapekùà anvayi vij¤ànaü janayanti / tasmàd asamarthà 05306 eva vyaktayas tatra iti na tena gçhyeran / 05307 tàsàm anyatama-apekùaü tac cec ÷aktaü na kevalam //105// 05308 atha api syàt na vema-rahitaþ kuvindaþ pañaü karoti praty ekam / 05309 vema-abhàve api kuvindaþ karoti iti na tata eva paña-utpattiþ / tathà 05310 na kevalam ekaika-vyakty-apàye vij¤àna-utpattàv api sàmànyaü 05311 tad-hetuþ / kiü tarhi / vyaktãnàm ekàü kàücid apekùya vij¤ànam 05312 utpàdayati / evaü sati / 05313 tad ekam upakuryus tàþ kathaü ekàü dhiyaü ca na / 05314 bhinnànàü hy arthànàm eka-artha-upakriyà virodhinã iti sarvo ayam 05315 àrambhaþ / tà÷ ced vyaktayo bhinnà apy ekaü sàmànyam upakurvanti 05316 kaþ punar àsàü vij¤ànena aparàdhaþ kçto yat tan na upakurvanti / 05317 kim antargaóunà sàmànyena / yathà asambhinnànàm 05318 apy eka-sàmànya-upakaraõa-÷aktiþ evaü tad eva ekaü vij¤ànaü kurvantu / 05319 kiü ca / 05320 kàrya÷ ca tàsàü pràpto asau jananaü yad upakriyà //106// 05321 na hy anati÷ayam àtmànam asya pårvavad bibhrataþ ka÷cid 05322 upakàrako nàma / atiprasaïgàt / artha-antara-janane api tasya 05323 kiü tena / tasya tad-à÷rayatve anupakàriõaþ ko ayam à÷rayà÷rayibhàvaþ / 05324 atiprasaïgo và / upakàre api tatra eva tat-pratibandha 05325 iti kim anyas tat-karaõàt tad-upakàrã / tad-apekùasya à÷rayasya 05326 tad-upayoge anupakàryatve kà iyam apekùà nàma / tadutpatti-dharmà 05327 dharmà bhàvaþ svabhàvapratibandhàd apekùate nàma anàdheyàti÷aya- 05401 àtmà parair apekùate ca iti vyàhatam etat / tasmàd yaþ 05402 ka÷cit kasyacit kvacit pratibandhaþ sa sarvo janyatàyàm eva antarbhavati / 05403 parabhàva-utpàdane tad-anupakàràt / akiücitkarasya 05404 ca anupakàràt / tasmàd vyakty-upakçtasya sàmànyasya vij¤àna-janane 05405 janane vyaktam asya tat-kàryatà-anuyujyate / kevalasya sàmarthye 05406 api vyaktãnàü kvacid apy atra sàmarthya-asiddheþ agràhyatvaü / 05407 samarthà vyaktayo vij¤àne pratibhàsanàd iti cet / 05408 katham asiddha-upakàràõàü pratibhàsa iti sa eva sàmànya-abhyupagame 05409 cintyate / yasmàn na anupakàrako viùayo atiprasaïgàt / 05410 na aviùayasya vij¤àne pratibhàsaþ / anupakàrakasya aviùayatve 05411 atãta-anàgata-àdãnàm aviùayatvam asatàm upakàra-asàmarthyàd 05412 iti cet / bhavantu nàma tad-viùayàõi nirviùayàõi / nirviùayatve 05413 api tad-anukàrã pratibhàsas tad-råpa-anubhava-àhita-vàsanà-utpatter 05414 àtmabhåta eva vij¤ànasya / bhàva-abhàva-anuvidhànàc ca sàmarthyaü 05415 na pratibhàsanàt / apratibhàsino api vyakti-vyatirekeõa sàmànyasya 05416 bhàvàt / pratibhàsinàm api ke÷a-àdi-viplavànàm abhàvàt / 05417 abhinna-pratibhàsà dhãr na bhinneùv iti cen matam / 05418 na bråmo anekam eka-kàrya-kçn na bhavati iti / kiü tarhi / na 05419 bhinneùv artheùv arpita-tad-àkàrà buddhir abhinna-pratibhàsinã 05420 syàt / na vai sàmànya-gràhiõãùu svalakùaõa-pratibhàsaþ tad-abhàve 05421 api tàsàü bhàvàt àkàra-antareõa ca sva-j¤àne pratibhàsanàt 05501 aneka-àkàra-ayogàd ekasya atiprasaïgàc ca / tasmàn na iyaü bhinna-artha- 05502 gràhiõy abhinnà pratibhàti tad-udbhavà / atat-pratibhàsiny 05503 apy adhyavasàya-vibhramàd vyavahàrayati lokam / sa tu 05504 tasyàü pratibhàsamàna àkàro na artheùv asti / anyatra bhedàd abhedinaþ / 05505 sa ca aråpaþ / tam eva eùà gçhõatã tathà viplavata ity 05506 uktaü pràk / api ca / vastu-sàmànya-vàdino api hi bhinnà eva vyaktayaþ / 05507 kathaü tàsv abhinna-àkàrà buddhir iti tulyaü codyam / 05508 na tulyaü tatra abhinnasya sàmànyasya sadbhàvàt / nanu tatra 05509 tasya àbhàsaþ sato api na lakùyate / sà hi varõa-saüsthàna-pratibhàsavatã 05510 vibhàvyate / na ca ãdç÷aü sàmànyam / na ca tato vyatiriktaþ 05511 ka÷cid abhinna àkàro asti / àkçti-sàmànya-vàdino api vi÷eùa-vat 05512 tasya avyatirekàd artha-antare avçttir iti bhedàn na abhinna-pratibhàso 05513 yujyate / athavà astu 05514 pratibhàso dhiyaü bhinnaþ samànà iti tad-grahàt //107// 05515 na eva tàsv abhinnaþ pratibhàso asti samànà iti grahàt / na hy 05516 ekasmin pratibhàse samànà iti yuktaü / kiü tarhi / tad eva iti / 05517 dvayasya grahaõàd adoùa iti cet / tathà api tad iha iti syàt / na samàna 05518 iti / tad eva tàsàü sàmyam iti cet / katham anyonyasya 05519 sàmyam / tat-sambandhàd iti cet / na / pratibaddhasya sambandha- 05520 ayogàt / atiprasaïgàc ca / 05521 kathaü tà bhinna-dhã-gràhyàþ samà÷ ced / 05601 nanu samànà iti grahaõàd eva àsv abhinna-pratibhàsaþ / na vai 05602 tad-dar÷ane bhinna-abhinnayoþ pratibhàsanàt samànà iti pratãtiþ / 05603 kiü tarhi / 05604 eka-kàryatà / 05605 sàdç÷yaü / 05606 na hi vayam artha-j¤àne dvàv àkàrau pa÷yàmaþ / apa÷yanta÷ ca 05607 katham artha-dvaya-kalpanena àtmànam eva vipralabhàmahe / eka- 05608 kàryàs tu vyaktayaþ kalpanà-viùayatàm upayàntyas tathà anayà 05609 vibhramàn mi÷rãkriyanta ity anavadyam etat / 05610 nanu dhãþ kàryaü tàsàü sà ca vibhidyate //108// 05611 pratibhàvaü / tadvat tat-pratibhàsino vij¤ànasya api bhedàt / katham 05612 eka-kàryàþ / tad hi tàsàü kàryaü tac ca bhidyate / yad 05613 apy udaka-àharaõa-àdikam ekaü ghaña-àdi-kàryaü tad api pratidravyaü 05614 bhedàd bhidyata eva iti na ekaü bhedànàü kàryam asti / 05615 na eùa doùaþ / yasmàt / 05616 eka-pratyavamar÷asya hetutvàd dhãr abhedinã / 05617 eka-dhã-hetu-bhàvena vyaktãnàm apy abhinnatà //109// 05618 niveditam etad yathà na bhàvànàü svabhàva-saüsargo asti iti / 05619 tatra saüsçùña-àkàrà buddhir bhràntir eva / tàü tu bhedinaþ 05620 padàrthàþ krameõa vikalpa-hetavo bhavanto janayanti svabhàvata 05621 iti ca / sa tv eùàm abhinno bheda ity ucyate j¤àna-àdeþ 05701 kasyacid ekasya karaõàt atat-kàri-svabhàva-vivekaþ / tad api 05702 pratidravyaü bhidyamànam api prakçtyà eka-pratyavamar÷asya abheda- 05703 avaskandino hetur bhavad abhinnaü khyàti / tathàbhåta-pratyavamar÷a-hetor 05704 abheda-avabhàsino j¤àna-àder arthasya hetutvàd 05705 vyaktayo api saüsçùña-àkàraü svabhàva-bheda-paramàrthaü svabhàvata 05706 ekaü pratyayaü janayanti ity asakçd uktam etat / tasmàd 05707 eka-kàryatà eva bhàvànàm abhedaþ / 05708 sà ca atat-kàrya-vi÷leùas / 05709 eva 05710 tad-anyasya anuvartinaþ / 05711 vastunaþ 05712 adçùñeþ pratiùedhàc ca / 05713 na hi dç÷yaü vibhàgena apratibhàsamànam asti ity uktam etat 05714 sati và kvacid anà÷ritaü kathaü j¤àna-hetur iti / pratiùedhasya 05715 ca vidhànàt tat-kalpanà ayuktà iti / tasmàt 05716 saüketas / 05717 api 05718 tad-vid-arthikaþ //110// 05719 eva yuktaþ / yo ayam anyonyaü viveko bhàvànàü tat-pratãtaya 05720 eva saüketo api kriyamàõaþ ÷obheta atat-kàri-vivekena pravçtty-arthatayà / 05721 yadi hi na tat-pratãty-arthaþ saüketas tasya vyavahàra- 05722 kàle apy asaüspar÷àn na anya-parihàreõa pravarteta / na hi sa 05723 teùàü tebhyo vivekaþ ÷abdena codita iti / sà ca ÷rutiþ / 05801 akàrya-kçti-tat-kàri-tulya-råpa-avabhàsinãm / 05802 dhiyaü vastu-pçthagbhàva-màtra-bãjàm anarthikàm //111// 05803 janayanty apy atat-kàri-parihàra-aïga-bhàvataþ / 05804 vastu-bheda-à÷rayàc ca arthe na visaüvàdikà matà //112// 05805 tato anyàpoha-viùayà tat-kartç-à÷rita-bhàvataþ / 05806 eka-svabhàva-rahiteùv artheùu tam adhyàropya-utpadyamànàü mithyà- 05807 pratibhàsitvàd akàrya-kàriõam api tat-kàrya-kàriõam iva adhyavasyantãü 05808 vastu-pçthagbhàva-màtra-bãjàü samàna-adhyavasàyàü 05809 mithyà-buddhiü ÷rutir janayanty api tad-anya-parihàra-aïga-abhàvàt 05810 paramàrthatas tad-vyatirekiùu padàrtheùu na visaüvàdikà ity ucyate / 05811 tathà hi sa teùu vyatireko bhåtaþ / sarvathà avyatikramaõãyatvàt / 05812 na eko vyatirikto avyatirikto và sarvathà ayogàt / tasya 05813 samàve÷ane vastuni dåra-utsçùñam eva vastu syàc ÷abda-j¤ànàbhyàm / 05814 tad-viùaya-abhimatasya tasya abhàvàt / anyasya ca vastu- 05815 dharmasya kasyacid asaüspar÷àt / tata eva ca sà ÷rutir anyàpoha- 05816 viùayayà ity ucyate / anyavyàvçtteùv artheùu vyàvçtti-bhedam 05817 upàdàya avi÷eùeõa nive÷anàt / vyavahàre apy anya-parihàreõa 05818 pravartanàt / 05819 avçkùa-vyatirekeõa vçkùa-artha-grahaõe dvayam //113// 05820 anyonya-à÷rayam ity eka-graha-abhàve dvaya-agrahaþ / 05821 saüketa-asambhavas tasmàd iti kecit pracakùate //114// 05822 yady avçkùebhyo bhedo vçkùas tasya avçkùa-grahaõam antareõa 05823 tathà grahãtum a÷akyatvàt avij¤àta-vçkùeõa avçkùasya api tad-vyavaccheda- 05824 råpasya aparij¤ànàt buddhàv anàråóhe arthe na saüketaþ 05825 ÷akyata ity eke / 05901 teùàm avçkùàþ saükete vyavacchinnà na và / 05902 ya evam ekaü vastu-sàmànyam abhyupagamya itaretara-à÷rayam 05903 anya-vyavacchedena saükete codayanti / teùàü tatra api saüketa- 05904 karaõe avçkùà vyavacchinnà na và 05905 yadi / 05906 vyavacchinnàþ kathaü j¤àtàþ pràg vçkùa-grahaõàd çte //115// 05907 na hi tadà pratipattà vçkùaü vetti na avçkùaü taj-j¤ànàya eva 05908 tad-arthitayà upagamàt / so ajànànaþ katham avçkùa-vyavacchedaü 05909 pratipadyeta saükete / apratipattau ca aparihçta-tad-anya- 05910 nive÷inaþ ÷abdàd 05911 aniràkaraõe teùàü saükete vyavahàriõàm / 05912 na syàt tat-parihàreõa pravçttir vçkùa-bheda-vat //116// 05913 na hi saükete para-avyavacchedena nive÷itàc ÷abdàd vyavahàre 05914 tat-parihàreõa pravçttir yuktà / ÷iü÷apà-àdi-bheda-vat / atha api syàt / 05915 avidhàya niùidhya-anyat pradar÷ya ekaü puraþ sthitam / 05916 vçkùo ayam iti saüketaþ kriyate tat prapadyate //117// 05917 vyavahàre api tena ayam adoùa iti cet / 05918 na vai vastu-sat sàmànya-vàdinà kasyacid vyavacchedena kiücid 05919 vidhãyate / kiü tarhi / ekam agrato vyavasthitaü vastu sandar÷ya 05920 vçkùo ayam iti saüketaþ kriyate / saüketa-kàle tathà-dçùñam 05921 eva ayam arthaü tat-sambandhinaü và vyavahàre api pratipadyata 06001 iti na samànaþ prasaïgaþ / na samànaþ / yasmàt tatra api / 06002 taruþ / 06003 ayam apy ayam eva iti prasaïgo na nivartate //118// 06004 ekaü pradar÷ya ayaü vçkùa ity api bruvàõo ayam apy ayam eva ity 06005 ubhayãü gatiü na ativartate / tayo÷ ca sa eva doùaþ / na doùaþ 06006 dçùña-viparãtasya suj¤ànatvàt / ekaü hi kiücit pa÷yato anyatra 06007 tad-àkàra-vivekinãü buddhim anubhavatas tato anyad iti yathà-anubhavaü 06008 tad-vivecano vaidharmya-ni÷caya utpadyate / sa hy 06009 ayam eva vçkùa iti pradar÷ya vyutpàditaþ / yatra eva taü na 06010 pa÷yati tam eva avçkùaü svayam eva pratipadyate / na idaü vyavaccheda- 06011 vàdinaþ sambhavati / ekatra dçùñasya råpasya kvacid 06012 ananvayàd dar÷anena pratipattau vyakty-antare api na syàt tathà 06013 pratãtiþ / evaü tarhi tatra api tulyam etat / yasmàt / 06014 eka-pratyavamar÷a-àkhye j¤àna ekatra hi sthitaþ / 06015 prapattà tad-atad-hetån arthàn vibhajate svayam //119// 06016 niveditam etat pràg yathà ete bhàvàþ prakçti-bhedino api j¤àna-àdikam 06017 ekaü kàryaü kecit kurvanti na anya iti / tàn ayaü tatra svayam 06018 eva tad-hetån atad-hetåü÷ ca vibhajya pratyeti / tasya / 06019 tad-buddhi-vartino bhàvàn bhàto hetutayà dhiyaþ / 06020 ahetu-råpa-vikalàn eka-råpàn iva svayam //120// 06021 bhedena pratipadyeta ity uktir bhede niyujyate / 06022 taü tasyàþ pratiyatã dhãr bhràntyà ekaü vastv iva ãkùyate //121// 06023 teùàü prakçtyà eva pratyaya-va÷àt tathàbhåta-vikalpa-kàraõànàm 06024 anvayàt tad-draùñur buddhau viparivartamànàn taj-j¤àna- 06025 hetutayà tad-anyavyàvçttyà ca atathàbhåtàn api tathà-adhyavasitàn 06026 avibhakta-bàhya-adhyàtmika-bhedàn pratipattà pratipattim anusçtya 06027 ete vçkùà iti sva-para-vikalpeùv eka-pratibhàsàn àdar÷ya vikalpa- 06028 vij¤àne vyavasthitas tad-vij¤àna-hetån bhedena pratipadyeta 06101 ity uktim atad-hetubhyo bhede niyuïkte / taü tasyàþ pratipadyamànà 06102 buddhir vikalpikà bhrànti-va÷àd eva eka-vastu-grahiõã iva 06103 pratibhàti / na punar ekaü vastu tatra dç÷yam asti yasya dar÷ana- 06104 adar÷anàbhyàü bhinna-dar÷ane apy eùa vçkùa-avçkùa-vibhàgaü 06105 kurvãta / tasya ÷àkhà-àdi-pratibhàsa-vibhàgena daõóa-vad daõóiny 06106 agrahaõàt / agçhãtasya ca apara-pravibhàgena anupalakùaõàt / àkçter 06107 apy ekatra dçùñàyà anyatra draùñum a÷akyatvàt / tad-atadvator 06108 vçkùa-avçkùatve vyaktir eka eva vçkùaþ syàt / bhavatu nàma ghaña-àdi- 06109 ÷abdeùv artha-antara-vyavacchedaþ / atha j¤eya-àdi-padeùu katham / 06110 na hy aj¤eyaü kiücid asti yato bhedaþ syàt / tato bhedena 06111 viùayãkaraõa eva tasya j¤eyatvàt / na eùa doùaþ / yasmàt / 06112 kvacin nive÷anàya arthe vinivartya kuta÷cana / 06113 buddheþ prayujyate ÷abdas tad-arthasya avadhàraõàt //122// 06114 vyartho anyathà prayogaþ syàt taj j¤eya-àdi-padeùv api / 06115 vyavahàra-upanãteùu vyavacchedyo asti ka÷cana //123// 06116 ÷abdaü hi prayu¤jànaþ sarvo anvaya-vyatirekau na ativartate / 06117 tasya pravçtti-nivçtty-arthatvàt / yadi hy ayaü na kasyacit kuta÷cin 06118 nivartayet pravartayed và buddhiü yathàbhåta-anuj¤ànàt 06119 sarva-vyavahàreùu na kiücid vyàharet / vyàhàrasya avadhàraõa- 06120 nàntarãyakatvàt / yathà ghañena udakam ànayeti / yadi ghañena a¤jalinà 06121 và udaka-ànayanaü yathàkathaücid abhimataü syàt udakam 06122 ànayety eva vaktavyaü syàt / na ghañena iti / tathà paü÷unà 06123 và anena và yena kenacid ànãtena artha ànayety eva syàd anàkùipta- 06124 karaõa-karmakam / evam ànayanam anyad và yat kiücid 06125 anuùñhànaü và abhimataü tadà ànayety api na 06126 bråyàt / vyarthatvàd vacanasya / tathà vyavahàra-upanãtànàü j¤eya-àdi- 06201 padànàm api kenacid vyavacchedyena bhavitavyam / ananya-à÷aïkàyàü 06202 prayoga-ayogàt tatra hi yad eva måóha-mater à÷aïkà-sthànaü 06203 tad eva nivartyam / anà÷aïkamàno và kiü parasmàd 06204 upade÷am apekùate / a÷rotç-saüskàraü ca bruvàõaþ kathaü 06205 na unmattaþ / tat-saüskàràya eva ÷abdànàü kçta-saüketatvàt / avyavahàra- 06206 upanãta÷ ca na eva ka÷cit j¤eya-àdi-÷abdo asti / vàkya-gatasya 06207 padasya artha-cintanàt / kva punar ete ÷abdàþ prayujyanta iti 06208 prayoga-viùaya-cintàyàm anyàpoha ucyate / anirdiùña-prayogaü tu 06209 j¤eya-÷abdasya ko artha iti pra÷ne na ka÷cid arthaþ / tataþ kvacid 06210 apratipatteþ / tathà ghaña-àdi-÷abdànàm api / yà api kvacit prakaraõe 06211 kevala-÷abda-÷ravaõàt pratipattir dçùña-prayoga-anusàreõa sàkàïkùatvàt 06212 sà aparisamàpta-tad-viplava eva ghaña-àdi-÷abdeùu / 06213 tàdç÷o j¤eya-àdi-÷abdeùv api yathà-dar÷anam asty eva / tasmàt 06214 sarva eva ÷abda-prayogaþ kuta÷cid buddhiü nivartya kvacin nive÷ana- 06215 arthaþ / tat-sàphalyàt / 06216 nive÷anaü ca yo yasmàd bhidyate vinivartya tam / 06217 tad-bhede bhidyamànànàü samàna-àkàra-bhàsini //124// 06218 sa ca ayam anyavyàvçttyà gamyate tasya vastunaþ / 06219 ka÷cid bhàga iti prokto råpaü na asya api kiücana //125// 06220 tad-gatàv eva ÷abdebhyo gamyate anya-nivartanam / 06221 na tatra gamyate ka÷cid vi÷iùñaþ kenacit paraþ //126// 06222 na ca api ÷abdo dvaya-kçd anyonya-abhàva ity asan / 06223 aråpo råpavattvena dar÷anaü buddhi-viplavaþ //127// 06224 nive÷yamàno apy eùa ÷abdo yasmàd bhidyate taü vinivartya 06225 bhidyamànànàü bhede samàna-råpa-pratibhàsiny àkùipta-tad-anyavyàvçttir 06226 nive÷yata iti / sa eva ayam artha-antara-vyàvçttyà 06227 tasya vastunaþ ka÷cid bhàgo gamyate ÷abdo artha-antara-nivçtti- 06301 vi÷iùñàn eva bhàvàn àha ity àdinà nirdiùñaþ / sa hi taü bhedaü 06302 kathayann artha-antara-vyavacchedam àkùipan eva vartate / 06303 eka-gata-bheda-codanàyàs tad-anyavyàvçtty-àkùepa-nàntarãyakatvàt / 06304 sa eva bhedas tad-vyàvçttyà gato bhàgas tad-gates tad-upàdhitvàt 06305 tad-vi÷iùño gata ity ucyate / na punar artha-antara-nivçttir vi÷eùaõa- 06306 bhåtà keùàücid arthànàü yayà vi÷iùñàþ ÷abdai÷ codyante / daõói-vat / 06307 dvayor hi bhidyamànayor bhedasya ubhaya-gatatvàd 06308 eka-bheda-abhidhàne api nàntarãyakas tad-anya-àkùepo bhavati iti tayor 06309 na vi÷eùaõavi÷eùyabhàvaþ / eka-bheda-abhidhàne apy anyavyàvçtti- 06310 gater anvaya-vyatireka-codanayà vyavahàra-aïgatàü ÷abdànàü 06311 dar÷ayaüs tad-vyàvçttyà gamyate tad-vi÷iùño và ity àha / ata 06312 eva ca ÷abdasya na dvau vyàpàrau tad-anyavyàvartanaü svàrtha- 06313 abhidhànaü ca / svàrtha-abhidhànàd eva tad-anyavyàvçtti-gateþ / 06314 svàrthasya bheda-råpatvàt / na hy anvayo avyatireko ananvayo 06315 và vyatirekaþ / eka-anvayasya parihàrya-abhàve niùphala-codanatvàt 06316 tathà eka-parihàrasya kvacit sthity-abhàve / sa ca ayaü bhedo aråpaþ / 06317 råpavattvena tv asya dar÷anaü kevalaü buddhi-viplava 06318 eva / 06401 tena eva aparamàrtho asàv anyathà na hi vastunaþ / 06402 vyàvçttir vastu bhavati bhedo asya asmàd iti ãraõàt //128// 06403 råpaü hi paramàrthaþ / bheda÷ ced råpaü syàt / tad-råpaü và 06404 syàd atad-råpaü và / tàdråpye tad eva iti na anyas tato bhidyeta / 06405 na hi tasya råpam anyasya syàt / na tad eva bhedasya råpaü / 06406 råpaü ca anyad eva syàt / tata÷ ca bhàvas tasmàd vyàvarteta / 06407 tato asmàt tasya bheda iti na syàt / yat khalu yad-bhedàd vyàvartate 06408 tad eva tad bhavati iti so asya bheda iti ca na syàt / na 06409 hy anyonyasya bhedo bhavati / sambandha-abhàvàt / sati và sa 06410 kàryakàraõabhàva iti råpaü taj-janitaü bheda ity avi÷eùàt / 06411 sarva-kàryàõi sva-kàraõànàü vyàvçttayaþ syuþ / råpa-antaratve 06412 ca bhedasya tato apy asya bheda iti bheda-upàdhitvàt dravya-antara-van 06413 na bhedaþ syàt / na hi bheda-upàdhir eva bhedo ayam ata 06414 iti vi÷eùa-nirde÷àt / tata÷ ca upàdhy-abhàve bhedasya eva abhàvaþ syàt / 06415 tasmàn na vyatiriktaþ / tad-anya-gaty-abhàvàc ca vastuno na paramàrthaþ / 06416 kathaü tarhy abhinnasya vastunaþ ÷abdena codane 06417 tasya eva anyato api bhedàd anaü÷aya-eka-bheda-codane sarva-bheda- 06418 gates tatra ÷abda-pramàõa-antaràõi vyarthàni na syuþ / yasmàt / 06419 eka-artha-÷leùa-viccheda eko vyàpriyate dhvaniþ / 06420 liïgaü và tatra vicchinnaü vàcyaü vastu na kiücana //129// 06421 yasya abhidhànato vastu-sàmarthyàd akhile gatiþ / 06422 bhaven nànà-phalaþ ÷abda eka-àdhàro bhavaty ataþ //130// 06423 uktaü pràg yathà saüsçùña-bàhya-adhyàtmika-bhedà buddhiþ svam 06424 eva àbhàsaü vyavahàra-viùayam arthakriyà-yogyam adhyavasàya 06425 ÷abda-artham upanayati iti / tatra eva ca te ÷abdàs tais tair bhrànti- 06426 kàraõaiþ saüsçùña-råpa iva àbhàti yathà-saüketaü vicchedàya vyàpriyante/ 06427 na ca eka-sàdhyaü vyavacchedam anyaþ karoti / saüketa- 06501 pratiniyamàt na ca vicchinnaü kiücid vastv àkùipyate 06502 yasya abhidhànàd vastu-balena akhile gatiþ syàt / ÷abdànàü buddhi- 06503 viplava-viùayatvàt / tatra ca avastuni vastu-sàmarthya-abhàvàt / tathàbhåta- 06504 artha-dar÷ana-dvàreõa ayaü nànà-eka-dharma-bheda-abheda-pratibhàsa- 06505 viplava-anusàrã vyavahàra iti tasya tat-pratibandhe sati 06506 tad-avyabhicàraþ / tato vitathàd apy ante tathàbhåta eva vastuni 06507 j¤àna-saüvàdàt / na punar bhinna-àkàra-gràhiõàü j¤àna-÷abdànàü 06508 eka-vastu-viùayatvàt nànà-phalaþ ÷abda eka-àdhàro vyàghàtàt / yathà varõite 06509 tu buddhi-pratibhàsa-à÷raye na doùa iti / 06510 vicchedaü såcayan ekam apratikùipya vartate / 06511 yadà anyaü tena sa vyàpta ekatvena ca bhàsate //131// 06512 sàmànàdhikaraõyaü syàt tadà buddhy-anurodhataþ / 06513 vastu-dharmasya saüspar÷o viccheda-karaõe dhvaneþ //132// 06514 syàt satyaü sa hi tatra iti na eka-vastv-abhidhàyini / 06515 buddhàv abhàsamànasya dç÷yasya abhàva-ni÷cayàt //133// 06516 ity antara÷lokàþ / 06517 tena anyàpoha-viùayàþ proktàþ sàmànya-gocaràþ / 06518 ÷abdà÷ ca buddhaya÷ ca eva vastuny eùàm asambhavàt //134// 06519 yadi hi vidhi-råpeõa vastv eva ÷abdair vikalpair và api viùayãkriyeta 06520 so ayaü sarva-artha-sarva-àkàra-pratãti-prasaïgo asàmànàdhikaraõya- 06521 àdaya÷ ca iti manyamànaþ praõetà nyàya-÷àstrasya anyàpoha- 06522 viùayàv etau pràha / tathà hi / 06523 ekatvàd vastu-råpasya bhinna-råpà matiþ kutaþ / 06524 anvaya-vyatirekau và na ekasya eka-artha-gocarau //135// 06525 tad ekam anaü÷aü vastu kathaü bhinna-àkàràbhir buddhibhir 06526 viùayãkriyate / àkàra-bheda-à÷rayatvàd bhedasya / tasya ca abhedàt / 06527 tadàtmano api sàmànyasya tad-ekayogakùematvàt / tad ayam 06528 anyonya-artha-parihàreõa eka-viùayayor vçtty-abhàvàt sàmànàdhikaraõya- 06601 àdir na ca vastv-àtmana ekasya tatra eva vçttir 06602 avçtti÷ ca yuktà vyàghàtàt / na ca anyatra avartamànaü sàmànyaü 06603 syàt / sàmànyasya vçttir na vi÷eùasya iti cet / na / bheda-abhàvàt / tad 06604 hi eka-råpaü sàmànyaü và bhavet vi÷eùo và / na hy asati råpa-bhede 06605 ayaü pravibhàgo yuktaþ sati và avyatireko na syàd ity uktam / 06606 tad ayam avibhàgo anviyàd và na và / na punar ananvayo anvayã 06607 ca / yo api bhinnam eva sàmànyam àha / tasya api / 06608 abheda-vyavahàrà÷ ca bhede syur anibandhanàþ / 06609 yathàsvaü ÷abdà bhinnam artham abhidadhànàþ katham eka-artha- 06610 buddhy-à÷rayàþ syuþ / artha-antara-abhidhàyina÷ ca anàkùepakàþ 06611 niràkàïkùatvàt kathaü vi÷eùaõavi÷eùyabhàva-à÷rayàþ / 06612 sarvatra bhàvàd vyàvçtter na ete doùàþ prasaïginaþ //136// 06613 yathà hy ekas tasmàd bhinnas tathà anyo api iti bhedasya asàmànya- 06614 doùo api na asti / pari÷iùña-abhàvas tu pràg eva uktaþ / api ca / 06615 eka-kàryeùu bhedeùu tat-kàrya-paricodane / 06616 gaurava-a÷akti-vaiphalyàd bheda-àkhyàyàþ samà ÷rutiþ //137// 06617 kçtà vçddhair atat-kàrya-vyàvçtti-vinibandhanà / 06618 na bhàve sarva-bhàvànàü svabhàvasya vyavasthiteþ //138// 06619 yad råpaü ÷àbaleyasya bàhuleyasya na asti tat / 06620 atat-kàrya-paràvçttir dvayor api ca vidyate //139// 06621 artha-abhedena ca vinà ÷abda-abhedo na yujyate / 06622 tasmàt tat-kàryatà api iùñà atat-kàryàd eva bhinnatà //140// 06623 cakùur-àdau yathà råpa-vij¤àna-eka-phale kvacit// 06624 avi÷eùeõa tat-kàrya-codanà-sambhave sati //141// 06625 sakçt sarva-pratãty-arthaü ka÷cit sàüketikãü ÷rutim / 06626 kuryàd çte api tad-råpa-sàmànyàd vyatirekiõaþ //142// 06701 yo api manyate katham abhinnam artham antareõa bahuùv ekà 06702 ÷rutiþ teùàm asàmyàt eka-vçtter anyatra pratyaya-ajananàt 06703 apratyàsattike ca pratyaya-utpàde atiprasaïgàt teùu ca eka- 06704 ÷abda-nive÷ana-vaiphalyàd eka-artha-niyoga-abhàvàt bhinna -svabhàvànàü 06705 pçthaï niyoge ca tathà-coditànàü vibhàga-aparij¤ànàd 06706 iti / tasya apy ekam asti ity eva lokena ÷abdo nive÷anãyaþ tad 06707 và ekam enàü ÷rutiü vastu-÷aktyà eva dhvanayati iti / na asty etat / 06708 kiü tarhi kenacit prayojanena kecic ÷abdàþ kvacin nive÷yante / 06709 tatra yady anekam ekatra upayujyeta tad ava÷yaü tatra codanãyaü / 06710 tasya pçthak pçthak codane atigauravaü syàt / na ca asya ananya- 06711 sàdhàraõaü råpaü ÷akyaü codayitum / na apy asya àyàsa asya 06712 kiücit sàphalyaü / kevalam anena tatra yogyàs te arthà÷ codanãyàþ / 06713 ta ekena và ÷abdena codyeran bahubhir và iti svàtantryam 06714 atra vaktuþ / tad iyam ekà ÷rutir bahuùu vaktç-abhipràya- 06715 va÷àt pravartamànà na upàlambham arhati / na ca iyam a÷akya- 06716 pravartanà / icchà-adhãnatvàt / yadi hi na prayoktur icchà katham 06717 iyam ekatra api pravarteta / icchàyàü và ka enàü bahuùv api 06718 pratibandhuü samarthaþ / prayojana-abhàvàd / eva apravartanam iti 06719 cet / uktaü prayojanam / bhinneùv ekasmàt pratãtir atat-prayojana- 06720 bhedena ity uktam / na punaþ svabhàvasya ekatvàt / yathàsvaü 06721 vyavasthita-svabhàvànàm anyonya-råpa-a÷leùàt katham eka-svabhàva-nimittaþ 06722 ÷abdo bhinneùu bhaved ity uktaü pràk / atat-prayojana-vyàvçttis 06723 tu bhinnànàm aviruddhà iti sa eva artha-abhedaþ ÷abda-abhedasya 06724 kàraõaü bhavatu / tena ime tat-prayojanà ity atat-prayojanebhyo 06725 bhinnà eva uktàþ / na punar eùàm anyà tat-kàryatà anyatra anyato 06726 bhedàt / yathà cakùå-råpa-àloka-manaskàresv àtma-indriya-mano artha- 06801 tat-saünikarùeùu và råpa-vij¤àna-eka-kàryeùu tat- kàrya-sàmànya-codanà- 06802 sambhave kuto råpa-vij¤ànam iti vyavahàra-làghava-arthaü ka÷cit 06803 sàüketikãü ÷rutiü nive÷ayet yaro råpa-vij¤àna-hetuþ ÷aso 06804 và iti / api nàma sarveùàü tad-hetånàü sakçt pratãtir yathà syàd 06805 iti / na ca atra anugàmi kiücid råpam asti / kevalaü tad-arthatayà 06806 te bhàvà atad-arthebhyo bhinnà iti bheda eva eùàm abhedaþ / evaüjàtãyà÷ 06807 ca sarve samåha-santàna-avasthà-vi÷eùa-÷abdà ye samastàþ 06808 kiücid ekaü kàryaü kurvanti teùàü tatra vi÷eùa-abhàvàd apàrthikà 06809 vi÷eùa-codanà iti sakçt sarveùàü niyojana-artham ekam ayaü 06810 lokaþ ÷abdaü teùu niyuïkte ghaña iti / te api sajàtãyàd anyata÷ ca 06811 bheda-avi÷eùe api tat-prayojana-aïgatayà tad-anyebhyo bhidyanta 06812 ity abhedàt tato avi÷eùeõa pratãyante / tatra ghañasya råpa-àdayo 06813 ity api ghaña-svabhàvà råpa-àdaya udaka-dhàraõa-vi÷eùa-àdi-kàrya-samarthà 06814 iti yàvat / sàmànya-kàrya-sàdhana-prasiddhena àtmanà råpa- 06815 àdi-÷abdaiþ prasiddhà vi÷iùña-kàrya-sàdhana-àkhyena vi÷eùeõa vi÷iùñàs 06816 ta evam ucyante / na punar atra anyat kiücid yathà-varõita-lakùaõaü 06817 dravyam asti tasya tàdç÷asya anupalambhàt / eka-vacanam 06818 api tad-eka-÷akti-såcana-arthaü saüketa-paratantraü và / tathà 06819 ye hetu-phala-vi÷eùa-bhåtàþ kiücid ekaü sàdhayanti sàdhyante 06820 và te api sakçt pratyaya-arthaü vrãhy-àdi-÷abdaiþ kçta-saüketàþ 06821 kathyanta iti pårvavad vàcyam / ye api pçthak samastà và kvacid 06822 upayujyante ta avasthà-vi÷eùa-vàcibhiþ sakçd eva ÷abdaiþ pratyaya- 06823 arthaü khyàpyante sanidar÷anàþ sapratighà và iti tad-anyebhyo 06824 bheda-sàmànyena / yathà eka-kàryàs tat-kàrya-codanàyàü 06825 tad-anya-bhedena ghaña-àdi-÷abdaiþ kçta-samayàþ / tathà kàraõa-apekùayà 06901 apy aneka ekena vyavahàra-artham eva / yathà ÷àbaleyo 06902 bàhuleyaþ prayatnànantarãyakaþ ÷abdaþ kçtako và iti / tathà 06903 tat-kàrya-pratiùedhena apy acàkùuùaþ ÷abdo anityo anàtma iti / 06904 tat-kàraõa-pratiùedhena apy asvàmikaþ ÷ånya iti / evaü yathàyogam 06905 anyad api vàcyam / ÷ånya-anitya-àdi-÷abdeùu yathà-kalpanaü samãhita- 06906 àkàraü buddhàv àropya tad-vyavacchedena vyapade÷aþ kriyate / 06907 buddhi-samãhà sandar÷ita-vibhàgatvàt sarvasya ÷abda-arthasya / 06908 apratipakùa-doùa-upakùepa-àdayo durmati-vispanditàni ity upekùanãyàþ / 06909 atha 06910 eka-vçtter aneko api yady eka-÷rutimàn bhavet / 06911 na kevalam eka-kàryàs tad-anya-bheda-avi÷eùàd eka-÷abdena ucyante 06912 api tv eka-vçttyà apy aneka eka-÷abdena ucyeta / ko virodhaþ syàt / 06913 uktam atra / tasya upalabhya-abhimatasya anupalabdher abhàvàt 06914 anupalabhyatàyàü và tad-dar÷ana-à÷rayà vyapade÷a- pratyabhij¤àna- 06915 àdayo na bhaveyur ity àdi / api ca / 06916 vçttir àdheyatà vyaktir iti tasmin na yujyate //143// 06917 yad etad ekam anekatra vartamànam ekàü ÷rutiü vartayati 06918 tasya kà iyaü vçttiþ / àdheyatà và syàt / yathà kuõóe badaràõi 06919 vartanta iti / vyaktir và tair abhivyakter / yady àdheyatà / 06920 nityasya anupakàryatvàn na àdhàraþ / 06921 nityaü hi sàmànyam iùyate / anityatve aparàpara-utpatter anekatvàd 06922 bheda-vad eka-pratyaya-ayogàt / nityasya ca kiü kurvàõa 06923 àdhàraþ syàt / tasya tatra samavàyàd àdhàra iti cet ko 07001 ayaü samavàyo nàma / apçthak-siddhànàm à÷rayà÷rayibhàvaþ / 07002 tad eva idam anupakàrakasya à÷rayatvaü na sambhàvayàmaþ / 07003 atiprasaïga-bhayàt / tasmàt samavàya-saüyogàv eka-artha-samavàya- 07004 àdayo api vastu-sambandhàþ kàryakàraõabhàvàn na vyatiricyante / 07005 parasparam anyato và anupakàriõàm apratibandhàt / apratibaddhasya 07006 ca asambandhàt / yady apy eka-artha-samavàyinàü parasparam 07007 anupakàraþ / tata ekasmàd upakàreõa bhàvyam / abhàve 07008 yathokta-doùa-prasaïgàt / ataþ sva-upakàra-dvàreõa eva param api 07009 buddhyà saüghañayya khyàpyate / tasmàt tatra api kàryakàraõabhàva- 07010 kçta eva pratibandhaþ / tad ayam à÷rayaþ sàmànyasya 07011 svàtmany anupakurvàõo anapekùasya àdhàra iti yàcitaka-maõóanam 07012 etat / kathaü tarhi idànãm ajanakaü kuõóaü badaràõàm 07013 àdhàraþ / 07014 pravisarpataþ / 07015 ÷aktis tad-de÷a-jananaü kuõóa-àder badara-àdiùu //144// 07016 prakçtyà eva guruõo dravyasya asamàna-de÷a-kàrya-utpàdana dharmaõaþ 07017 samàna-de÷a-kàrya-utpàdana-bhàva àdhàra-kçtaþ / tasmàt tat-pårva- 07018 kùaõa-sahakàri kuõóaü tatra eva badara-kàryaü janayad àdhàra 07019 ity ucyate / anyathà iha kuõóe badaràõi ity api na syàt / na vai 07020 tad-upakàra-kçto ayaü vyapade÷aþ / kiü tarhi / saüyoga-kçtaþ / 07021 kiü punaþ sa tayor eva saüyogaþ / tàbhyàü jananàt samavàyàd 07022 và / sa kim ekatra eva na samavaiti janyate và / tasya asàmarthyàt / 07023 tad asamarthaü pçthak tat sahitam api tàdç÷am eva ity anupakàrakatvàn 07024 na saüyogena tadvat syàt / sahitasya tad-anya-upakàràd 07025 vi÷eùa-utpatteþ sàmarthyam / ko ayam ajanyajanakabhåtànàm 07026 upakàraþ / svaråpasya siddher akàryatvàt pararåpa-kriyàyàm 07101 api tatra anupakàràt / ubhayathà kàrakasya akiücitkaratvena 07102 anupakàrakatvàd ity ukta-pràyam / tasmàt sarva eva vastu- 07103 sambandhà janakasya eva upayoga-vi÷eùa-va÷àt pravibhàgena kàryakàraõabhàvàd 07104 vyavasthàpyante / tad ayaü kuõóa-àdãnàm apy 07105 àdhàra-bhàvo badara-àdiùu janana-÷aktir eva 07106 na sambhavati sà apy atra / 07107 na hy ayaü janana-vi÷eùa-lakùaõa àdhàra-bhàvaþ sàmànye sàmànya- 07108 à÷rayasya sambhavati / tasya ajanyatvàt 07109 tad-abhàve apy avasthiteþ / 07110 na sthitiþ / 07111 atha api syàt sthàpaka à÷rayaþ sàmànyasya tataþ sthiti-hetutvàd 07112 àdhàro na jananàd iti / tad ayuktam / tasya tad-abhàve api sthànàt / 07113 patana-dharmàõàü hi bhàvànàü pàta-pratibandhàd ajanako api 07114 sthàpako bhavet / atra api yadi ka÷cit pratibandhaü na paryanuyu¤jãta / 07115 sa hi pàta-pratibandho na artha-antaram eva yaþ sthàpayitrà 07116 kriyeta / artha-antaratve tatra eva asya upayoga iti kaþ patataþ pratibandhaþ / 07117 pratibandhàd apàte api tulyaþ paryanuyogo anavasthà 07118 và / tasmàt pàta-abhàvaþ pàta-pratibandhaþ sa kathaü kenacit 07119 kriyate / abhàvaü karoti iti hi na abhàvo nàma ka÷cit kàryaþ / tasya 07120 kathaücit kàrya-råpatve abhàva-ayogàt / tasmàd bhàva- kriyà-pratiùedha- 07121 nirde÷a eùa bhàvaü na karoti iti yàvat / tathà ca ayaü na 07122 kiücit karoti ity akiücitkara÷ ca kaþ kasya sthàpako nàma / tena 07123 ayaü kenacid apratibaddha iti na kadàcit tiùñhet / tasmàt pàta- 07124 pratibandha ity api kùaõikànàü bhàvànàm upàdàna-samàna- 07125 de÷a-utpàdanam ucyate / astu nàma ajananaü pàtinàü tat-pratibaddhaþ / 07126 tat-karaõàd gatimato dravyasya ka÷cit sthàpako apy astu / 07127 sàmànyasya akriyasya kiü-lakùaõàü sthitiü kurvàõaþ sthàpakaþ 07128 syàt / sthitir hi tasya svaråpa-apracyutir eva / sà ca na à÷raya-àyattà 07129 nityatvàt / 07130 sà apy ayuktà eva bheda-abheda-vivecane //145// 07201 astu nàma à÷raya-hetukà sthitiþ sàmànyasya / sà sàmànyàd anyà 07202 và syàd ananyà và / sà anyà cet tàm eva sa à÷rayaþ karoti / sà 07203 ca apratibaddhà sàmànya iti kim sàmànyasya à÷rayeõa / pratibaddhe 07204 và kaþ pratibandha iti vàcyam / sthiti-karaõaü cet tatra api tulyaþ 07205 prasaïgo anavasthà ca / tata upakàra-anavadhàraõàd asya iyaü 07206 sthitir ity apratãtiþ / jananaü cet kim à÷rayeõa apekùitena anupakàriõà / 07207 apekùà iti hi tat-pratibandhaþ sa ca anàdheyavi÷eùasya sàmànyasya 07208 ayukta iti / kevalaü janayed iti / na asty anyaþ sthiti-hetuþ / 07209 abhede và sthiteþ sàmànyàt svaråpam eva tat tasya / tac ca 07210 nityam asti iti / na sthitir asya kenacit kriyate / tasmàn na sàmànyasya 07211 àdhàro asti / tan na àdheyatà asya vçttiþ / atha punaþ sato api 07212 sàmànyasya avyaktasya vyaktyà j¤àna-kàraõatvàt tad-vyaktis tatra 07213 vçttiþ syàt / na yuktam evaü bhavitum / yasmàt / 07214 vij¤àna-utpatti-yogyatvàya àtmany anya-anurodhi yat / 07215 tad vyaïgyaü yogyatàyà÷ ca kàraõam kàrakaü matam //146// 07217 pràg eva asya ca yogyatve tad-apekùà na yujyate / 07218 sàmànyasya avikàryasya tat sàmànyavataþ kutaþ //147// 07219 na khalu vai kàrakàd vya¤jakasya ka÷cid bhedaþ / sva-viùaya-vij¤àna- 07220 utpàdana-samartham aparaü sajàtãya-upàdàna-apekùam anapekùaü 07221 và janayan bhàvam eva vya¤jaka ucyate / paratra tu j¤àna- 07222 janana-÷aktir anàkùiptà janyasya iti janana-màtreõa kàrakatvam / 07223 yo hi yato vij¤àna-utpàdana-yogyatàü pratilabhate sa cen 07224 na tasya janyaþ syàt / sà asya svabhàva-bhåtà yogyatà pràg eva asti 07225 iti na vij¤àna-janane tam apekùeta / para-bhåtàyàü ca asyàü 07226 sa eva tato bhavati iti sthiti-vat prasaïgaþ / tasmàd vya¤jako na 07227 taü karoti na apy anyam ity akiücitkara÷ ca apekùyata iti vyàhatam 07301 etat / nanv ajanakà api kàryatvàd dhåma-àdayo vya¤jakàþ / 07302 satyaü vya¤jakà na tu dhåmam apekùya agnir àtmani j¤ànaü 07303 janayati / tathàbhåtasya agneþ sàkùàd ajanakatvàt / kevalam 07304 upàdàna-balena eva tatra j¤ànam utpadyate na viùaya-balena asaty 07305 api tasmin bhàvàt paraüparayà liïga-anusàreõa / na api sàmànyalakùaõa- 07306 avabhàsinàü pratyayànàü saünihita-viùayatà viùaya- 07307 balena utpattir và iti niveditam etat / nivedayiùyate ca / tasmàd ye 07308 viùayàþ sàkùàd upayogena vij¤ànaü janayantas tatra param 07309 apekùante te ava÷yaü tata àtmànaü pratilabhante / na ca ayam 07310 àtma-pratilambhaþ sàmànyasya nityasya kuta÷cit sambhavati / 07311 tasmàn na tat kenacit vyaïgyam / na vai yogyatà-pratilambhaü 07312 sàmànyasya vyaktiü bråmaþ / kiü tarhi / svà÷raya-samavàyam / 07313 svà÷raya-samavetaü hi tad àtmany anyatra và vij¤àna-hetur iti / 07314 uktam atra ajanya-janakayoþ ko ayam à÷rayà÷rayibhàva-lakùaõaþ 07315 samavàya iti / svà÷raya-samavàya-apekùo vij¤àna-hetus tena janya 07316 eva syàt / tad-hetoþ svabhàvasya pràg-abhàvàt pa÷càc ca tato 07317 bhàvàt / nityaü tat-svabhàva-sadbhàve pràg api samavàyàd vij¤àna- 07318 udaya-prasaïgàt / na vai vyaktiþ sàmànyasya saüskàràd 07319 vya¤jikà / kiü tarhi / tad-gràhiõa indriyasya / so api / 07320 a¤jana-àder iva vyakteþ saüskàro na indriyasya ca / 07321 pratipatter abhinnatvàt tad-bhàva-abhàva-kàlayoþ //148// 07322 saüskçtam a¤jana-àdibhir indriyaü pratipattau kiücid ati÷ayam 07323 àsàdayati / spaùña-aspaùña-bhedàt / atat-kàriõa÷ ca atat-saüskàrakatvàt / 07324 na evaü vyakter indriyasya ka÷cit saüskàras tad-bhàva-abhàva- 07401 kàlayoþ pratipattiü praty avi÷eùàt / viùaya-saüskàras tv indriya- 07402 avi÷eùe api tad-vi÷eùa-àdhànàd upakàrã syàt / na indriya-saüskàraþ / 07403 pràg adç÷ye dar÷ana-÷akty-àdhànàd upakàraka iti cet / so atãndriyam 07404 arthaü dar÷ayan kathaü na pratipatter bhedakaþ / eka-pratiniyame 07405 ca sàmànya-antarasya dar÷ako na syàt / vyaktyà ca indriya- 07406 saüskàràt tad-dar÷ane tad-vyaïgyeùu sàmànyeùu kadàcit ani÷cayo 07407 na syàd eka-ni÷cayo và / tasyà avibhàgàyàs teùu vi÷eùa-abhàvàt / 07408 vyakter yadi indriya-saüskàro yadi na indriya-saüskàraþ sàmànyasya 07409 vij¤àna-janana-svabhàva iti svabhàvàd apracyuter anapekùya eva 07410 indriya-saüskàraü vij¤ànaü janayet / saüskçta-indriya-sahakàritvàt 07411 kevalam asamartham iti cet / ko ayam anàdheyàti÷ayasya 07412 sahakàra-arthaþ / anityà hi bhàvàþ sahakàriõo vi÷iùña-àtma-làbhàt 07413 tam apekùeran / yo hy eùàü janaka àtmà sa tadà eva tato bhavati 07414 iti janyatà eva eùàü parasparato apekùà / sàmànyaü punar anàsàdya 07415 paraü nityaü tat-svabhàvaü kim iti indriyam apekùate / 07416 hi tasya kevalasya yo na tat-svabhàvaþ sa punaþ kathaücid 07417 bhàvã vyakter indriya-saüskàraþ / tat-sahakàri sàmànyaü vij¤àna- 07418 hetur ity api pàraüparyeõa vyakteþ kàryam eva sàmànyam 07419 uktaü syàt / api ca / 07420 vya¤jakasya ca jàtãnàü jàtimattà yadi iùyate / 07421 pràpto gotva-àdinà tadvàn pradãpa-àdiþ prakà÷akaþ //149// 07422 yo hi yad-viùaya-vij¤àna-hetuþ sa tasya vya¤jakaþ / vij¤àna-hetutvaü 07423 gotva-àdiùu pradãpa-àder apy asti / tejaþ-saüskàra-apekùiõaþ 07424 cakùuùo artha-pratipatteþ / tataþ pradãpa-àdayo gotva-àdinà tadvantaþ 07501 syuþ / na hi vyakter api j¤àna-hetutàü muktvà anyà kàcid asty 07502 abhivyaktiþ sàmànyasya svabhàva-ati÷ayasya àdhàtum a÷akyatvàt / 07503 samavàyo abhivyaktir iti cet / uktà uttaram etat / tasya samavàya-ayogàd 07504 iti / samavàya-màtraü hi vyaktyà saha asya jàtaü na anyaþ 07505 ka÷cid vi÷eùa iti / pårvavat pa÷càd api na j¤àna-hetuþ syàt / 07506 samavàyàd eva j¤àna-hetutve svà÷raya-samavàyinàm anyeùàm api 07507 dç÷yatà-àpattiþ / tasmàj j¤àna-hetutà eva vya¤jakatvaü / tac ca 07508 tulyaü pradãpa-àdàv iti sa eva prasaïgaþ / tan na àdheyatà na vyaktir 07509 vçttiþ sàmànyasya iti / avçtter na anekatra j¤àna-hetuþ / ata eva / 07510 vyakter anyà athavà ananyà yeùàü jàtis tu vidyate / 07511 teùàü vyaktiùv apårvàsu kathaü sàmànya-buddhayaþ //150// 07512 vidyata eva ity avadhàraõa-arthas tu-÷abdaþ / vidyamàno hi padàrthaþ 07513 sva-sàmarthyena anyatra buddhiü janayan svaråpa-anukàriõãü 07514 tat-sambandham apekùate / anyathà atiprasaïgàt / sa ca sàmànyasya 07515 satas tattvànyattva-pakùayor na sambhavati / 07516 ekatra dçùñasya anyatra dar÷ana-asambhavàt / 07517 sà hi buddhir eka-bhàvinã vyakty-antaram evam àskanded bhåta- 07518 gràhiõã yadi tatra dçùñaü kiücid anyatra pa÷yet / tac ca 07519 sataþ / 07520 ananyatve anvaya-abhàvàd anyatve apy anapà÷rayàt //151// 07521 na sambhavati / svabhàvo hi svabhàvàn na tattvam anyatvaü 07522 và laïghayati / råpasya atadbhåtasya anyatva-avyatikramàt / idam 07523 eva khalu råpasya anyatvaü yan na tad àkàra-antara-vad avi÷eùàt / 07524 tac cet sàmànyasya råpam ananyat tad eva tad bhavati / atattve 07525 vastv-antara-vad anyatva-prasaïgàt / na ca eka-vyakty-àtmano vyakty- 07526 antara-anvàve÷o avyakty-antaratva-prasaïgàt / tato na avyatirekiõaþ 07527 sàmànyàd anvayinã buddhiþ syàt / na api vyatirekiõas tasya 07601 kvacid anà÷rayàd anyasya api vyaïgyavya¤jakabhàva-àdeþ sambandhasya 07602 kenacid anupakàryasya apratibandhena abhàvàt / asambandhàc 07603 ca j¤àna-utpattàv api prasaïgàt / tad ayam eka-vastu- 07604 dar÷anena eka-vçtteþ pratyayasya anyatra vçttim icchaüs tattvànyattve 07605 na atikràmati ity ayuktam etat / tasmàd iyam artheùv eka-råpà 07606 pratãtir vikalpa-vàsanà-samutthità bhràntir eva / bhàva-bhedo vàsanà- 07607 prakçti÷ ca tasya à÷raya iti nirloñhitam etat / kathaü tarhi idànãü 07608 pradhàna-ã÷vara-àdi-kàrya-÷abdà bhàveùv atad-bhåta-bhedeùv 07609 abhedena vartante / te api yathà-saüketa-àhita-vàsanà-upaskçtatvàd 07610 vij¤àna-santateþ sarva-artha-dar÷aneùv anapekùya api tad-bhedaü tathà 07611 adhyavasàyàd atathàbhåta-kalpita-vyavacchedena vikalpa-vij¤àna- 07612 pratibhàsiny artha upàdàna-bala-prabhava-vikalpa-samutthitàþ 07613 pravartante / na hi teùv atathàbhåteùu kiücid vyatiriktam avyatiriktaü 07614 và sàmànyam asti / tathàbhàva-kalpanayà tu tad-anya- 07615 bhedaþ pratipattç-abhipràya-va÷àt syàt / tad-abhipràyàd eva sàmànyaü 07616 kiü na iti cet / tena ava÷yaü hi tatra bhedo nàntarãyakatvàd 07617 eùñavyaþ / sa eva sàmànya-kàrye paryàpta iti niþprayojanà 07618 sàmànya-kalpanà / yadi satsv asatsu và bhàveùu sàmànya-buddhir 07619 na iyam arthavatã kevalaü viplava eva iti na asmàkam asyà viùaya- 07620 niråpaõaü prati ka÷cid àdaraþ kvacid avisaüvàdo asyà vastuni 07621 kàryakàraõabhàva-pratibandhàn na tathàbhåta-gràhya-samàve÷àt 07622 pratyakùa-vad atathàbhàve api bhàvàd iti nivedayiùyàmo niveditaü 07623 ca / bheda-viùayatvaü punar asyà bahulaü bhinna-padàrtha- 07624 dar÷ana-balena teùu bhàva-adhyavasàyàt / tathà bhàva-kalpanàyàm 07625 eva aparatra bhàvàt / api ca ayaü sàmànyam artha-antaraü kalpayan 07701 svà÷raya-màtra-gataü và kalpayet sarva-gataü và àkà÷a-àdi-vat / 07702 tatra yadi svà÷raya-màtra-gataü ghañatva-àdi-÷ånyeùu prade÷eùu 07703 ghaña-àdy-utpattau kathaü teùu bhinna-de÷a-dravya-vartinaþ sàmànyasya 07704 sambhavaþ / yasmàt tat pårva-dravyàd utpitsu dravyaü 07705 na yàti / 07706 niùkriyatva-upagamàt / na hy anya-dravya-vçtter bhàvasya tato avicalato 07707 bhinna-de÷ena bhàvena tad-ubhaya-antaràla-avyàpino yogo 07708 yuktaþ / pràk sa 07709 na ca tatra àsãt asti pa÷càn / 07710 na ca tatra utpanno na kuta÷cid àyàta iti ka imaü vyàghàta-bhàram 07711 udvoóhuü samartho anyatra jàóyàt / api ca 07712 na ca aü÷a-vat / 07713 jahàti pårvaü na àdhàram / 07714 utpitsu-de÷àd bhinna-de÷am / tayo÷ ca vartata iti / 07715 aho vyasana-santatiþ //152// 07716 bhinna-de÷ayor hi bhàvayoþ sambandho dvidhà bhavet / nànà-avayava- 07717 àtmatayà anyonyàbhyàm avayavàbhyàü tat-sambandhàd àloka- 07718 rajju-vaü÷a-daõóa-àdi-vat / na hi sa avayavatvam antareõa bhinna- 07719 de÷àbhyàü yugapat kasyacid yogo yuktaþ / tasya dvitãya- àtma-abhàvàt / 07720 ekàtmana÷ ca tat-prade÷a-varti-sambandhi-råpatvàt / anyathà 07721 tat-sambandha-ayogàt / ekasya àdheyasya tatra sthànaü tadà eva 07722 tatra tena eva àtmanà asthànam iti tat-sthita-asthita-àtmanor ekasya 07801 virodhàd ayuktam etat / sarvatra sarvadà sarva-àkàra-sthita-àtmà iti 07802 cet / tat-svabhàva-dar÷ana-à÷rayaþ pratyayaþ sarvatra sarva-àkàraþ 07803 syàt / tathà ca gàm apy a÷va iti pratãyàt / a÷va-sthita-àtmanà dravyatvena 07804 sambandhàt tat-svabhàva-pratipattyà ca tathà ni÷cayàt 07805 tasya ca ekasya adçùña-àkàra-antara-abhàvàt / tasmàn na anavayavam aneka- 07806 de÷e yugapad àdhãyate / pårva-àdhàra-tyàge tu bhinna-de÷e api 07807 varteta / sa ca na abhimataþ / 07808 anyatra vartamànasya tato anya-sthàna-janmani / 07809 svasmàd acalataþ sthànàd vçttir ity atiyuktimat //153// 07810 yatra asau vartate bhàvas tena sambadhyate api na / 07811 tad-de÷inaü ca vyàpnoti kim apy etan mahàdbhutam //154// 07812 ity antara÷lokau / yasya tu sarva-gataü sàmànyaü tasya api 07813 vyaktà eva ekatra sà vyaktyà abhedàt sarvatragà yadi / 07814 jàtir dç÷yeta sarvatra / 07815 na jàter nityàyàþ kàcid vyaktir iti niùiddham etat / tasmàn nityam 07816 anapekùita-para-upaskàrà dç÷yeta và na và kadàcit tasmin svabhàve 07817 vyavasthànàt / svabhàva-antarasya kuta÷cid anutpatteþ / abhyupagamya 07818 api vyaktiü vyàpiny ekatra vyaktyà bheda-abhàvàd vyaktà 07819 eva sarvatra iti vyakti-÷ånyeùv api prade÷eùu dç÷yeta / 07820 na ca sà vyakty-apekùiõã //155// 07821 yadi hi vyakty-apekùiõã syàt / 07822 vya¤jaka-apratipattau hi na vyaïgyaü sampratãyate / 07823 viparyayaþ punaþ kasmàd iùñaþ sàmànya-tadvatoþ //156// 07824 yo api hi svà÷raya-indriya-saüyoga-apekùa-pratipattikaü sàmànyam 07825 à÷raya-÷ånyeùu prade÷eùu na dç÷yata iti pratisamàdadhãta tasya apy 07826 asty eva à÷raya-indriya-saüyoga upakàraka iti tatas tad-dar÷ã yathà- 07827 sthitàü pa÷yet / na hi tasyàü dç÷yamànàyàm adçùñaü tadãyaü 07901 yuktam / vyakti-vyaïgyatvàt sàmànyasya vya¤jaka-rahiteùu 07902 prade÷eùv adar÷anam ity api mithyà / tathàbhåtasya vyaïgyavya¤jakabhàvasya 07903 tatra abhàvàt / sva-pratipattyà apara-pratipatti-hetur 07904 hi vya¤jakaþ pradãpa-àdiþ svaråpa-÷ånye de÷e sva-vyaïgyaü na 07905 dar÷ayat / na evaü vyaktir viparyayàt / kathaü hi sà vya¤jikà 07906 ca syàt sàmànyasya / tat-pratipatti-dvàreõa ca dç÷yà syàt / vyaïgyà 07907 ca sà eva prasajyate pradãpa-ghaña-vat / kathaücit tat-pratipattim 07908 antareõa adç÷ya-råpatvàt / api ca anena kim asambhavad abhisamãkùya 07909 evaü bahv-àyàsaþ sàmànya-vàda à÷ritaþ / parasparato bhedàd 07910 vyatirekiõãùu vyaktiùv anvayinaþ pratyayasya ayogàt / katham 07911 idànãm 07912 pàcaka-àdiùv abhinnena vinà apy arthena vàcakaþ / 07913 pàcaka-pàñhaka-àdiùv anyonyam ananvayiùv api ÷abda-pratyaya-anuvçttir 07914 asti / pàcakaþ pàñhaka iti / na hi teùv anyad ekam abhinnam 07915 asti yena bhinnàs tathà pratãyeran / karma asti cet / vyaktibhya 07916 eva tarhi sa pratyayo astu / kim idànãü karmaõà anyena và / bhinnam 07917 abhinna-pratyaya-hetur na bhavati ity ekaü sàmànyam iùñam / 07918 tad yadi bhinnam api karma-abhinnam pratyayaü janayet / vyaktibhiþ 07919 ko aparàdhaþ kçto yena tàs tathà na iùyante / tàsàm eka-råpatvàt / 07920 asya idam iti vyatireka-pratãtir atad-àkàra-vi÷eùavatã ca na 07921 syàd iti cet / uktam atra yathà vyatireko vi÷eùa-pratyayà÷ ca 07922 yathàsvam artha-antara-vivekàd iti / tasmàd vyakti-vat 07923 bhedàn na hetuþ karma asya / 07924 pàcaka-àdy-abheda-pratyayasya / tat-karma jàtir abhedàd hetur 07925 iti cet / 07926 na jàtiþ karma-saü÷rayàt //157// 08001 na hy artha-antara-sambandhinã jàtir artha-antare pratyaya-hetur 08002 gotvam iva karka-àdiùu / pàcaka-karmasu ca karma-jàtir na ca tàni 08003 karmàõi pàcaka-÷abdena abhidhãyante / kiü tarhi / tat-karma-à÷rayo 08004 dravyam / tasya karma-sàmànyasya 08005 ÷ruty-antara-nimittatvàt / 08006 ca pàkaþ pàka iti hi tataþ syàn na punaþ pàcaka iti / tasya karma- 08007 nimittatve proktam / kiü ca 08008 sthity-abhàvàc ca karmaõaþ / 08009 na hy anityaü karma sarvadà asti / tasya ca pratyayasya karma-nimittatve 08010 niruddhe karmaõi na pàcaka ity ucyeta / pacata eva karma- 08011 sadbhàvàt / tata eva 08012 asambandhàn na sàmànyaü na ayuktam ÷abda-kàraõam //158// 08013 atiprasaïgàt / 08014 vinaùñe hi karmaõi tat sàmànyaü na karmaõi na kartari iti sambaddha- 08015 sambandhe apy asya na asti ity asambandhàn na ÷abda-j¤àna- 08016 hetuþ / anyathà hy atiprasaïgaþ syàt / atãtam anàgataü và 08017 nimittãkçtya tayoþ pravçttir iti cet / 08018 karma api na asaj-j¤àna-abhidhànayoþ / 08019 nimittam / tayoþ 08020 anaimittikatà-àpatteþ / 08021 asad hi nirupàkhyaü kathaü nimittaü syàt / kàrya-karaõa- 08101 lakùaõatvàd vastutvasya / tat pracyuta-asampràpta-råpam atãta-anàgataü 08102 karma-nimittam / anyac ca vyakty-àdikaü na iùñam ity 08103 animitte te syàtàm / tathà ca na jàti-siddhis tasyà j¤àna-abhidhànayoþ / 08104 nimittatve na iùñatvàt / ÷aktiþ pàcaka-àdi-÷abda-nimittaü 08105 na karma na sàmànyam iti cet 08106 na ca ÷aktir ananvayàt //159// 08107 na hi ÷aktir nàma kiücid anyad eva pàcaka-àdãnàm / tasyà eva 08108 pàcaka-àdy-arthakriyà-upayogena dravyasya anupayogitva-prasaïgàt / tasyàü 08109 tasya upayoga iti cet kim idànãü ÷aktyà / ÷akty-upayogàya 08110 ÷akty-antarasya vyatirekiõo abhyupagame atiprasaïgàd dravyam 08111 eva upayujyata iti vàcyam / tasya upayoge ÷aktàv arthakriyàyàm 08112 eva upayujyata iti kiü na iùyata iti kim antaràle anarthikayà ÷aktyà / 08113 tasmàc ÷aktir iti dravyam eva tat-kàryaü tac ca na anveti iti / tato 08114 anvayã ÷abdo na syàt / 08115 sàmànyaü pàcakatva-àdi yadi pràg eva tad bhavet / 08116 vyaktaü sattà-àdi-van no cen na pa÷càd avi÷eùataþ //160// 08117 atha api pàcakatvam iti sàmànyam eva kiücid bhavet / saty arthe 08118 tat-samavàyasya akàdàcitkatvàt sattà-àdi-vat / pràg eva vyaktaü 08119 syàt / yàvanti hi sàmànyàny arthe samavàya-dharmàõi tàni saha 08120 utpàdena asya samavayanti iti samayaþ / tad-vyatikrame tasya 08121 pa÷càd apy avi÷eùàn na tat-samavàyaþ syàt / tat-sambandhi-svabhàva- 08122 vaiguõyàd hi sa tasya pràï na àsãt tatra eva ca asya svabhàve 08123 sthitasya pa÷càd bhavati iti duranvayam etat / 08124 kriyà-upakàra-apekùasya vya¤jakatve avikàriõaþ / 08125 na apekùa-ati÷aye apy asya kùaõikatvàt kriyà kutaþ //161// 08126 karma-upakàram apekùya pàcakatvaü dravyeõa vyajyata iti cet / 08201 sthira-svabhàvasya anati÷ayàd avi÷eùa-àdhàyini kà apekùà / ati÷aye 08202 và kùaõikatvàt karmaõaþ pratikùaõaü svabhàva-bhåtasya anyànyasya 08203 ati÷ayasya utpattes tad api kùaõikaü syàt / tataþ sva-utpatti-sthàna-vinà÷inaþ 08204 kriyà kutaþ yad-apekùaü vya¤jakaü syàt / kathaü 08205 tarhi idànãm asty abhinne vastuni j¤àna-÷abdayor anvayinor vçttiþ / 08206 yathà pàcaka-àdiùu / nanu tad eva idaü cintyate kathaü teùv 08207 api iti / cintitam etad yathà na teùu sambhavati / tat kim idànãm 08208 animitte te syàtàm / na animitte / kiü tarhi / na bàhya-tattva-nimitte / 08209 yathàsvaü vàsanà-prabodhàd vikalpa-utpattiþ / tataþ ÷abdàþ / 08210 na punar vikalpa-abhidhànayor vastu-sattà samà÷raya ity ukta-pràyam 08211 etat / yathàsvaü samaya-vàsanà-va÷àd virodhi-råpa-samàve÷ena 08212 aparàpara-dar÷ane apy anvayinos tayor dar÷anàt / na ca tatra 08213 tan-nibandhanaþ ka÷cit svabhàvo asti paraspara-virodhinor yugapad 08214 ekatra samàve÷a-ayogàt / aniyamena tarhi syàt / na hy animittaü 08215 bhavat kvacid bhavati kvacin na bhavati iti niyamam 08216 arhati / na khalu vai tad animittaü vàsanà-vi÷eùa-nimittatvàt / 08217 bàhyaü tu tathàbhåtaü dç÷yaü na asti iti bråmaþ / na ca asati tasmin 08218 na bhavitavyam / supta-taimirika-upalabdheùv artheùv abhàveùu 08219 samaya-vàsanà-àropita-råpa-vi÷eùeùu ca tathà vikalpa-utpatteþ / na 08220 ca te asatsu utpadyanta iti sarvatra sarva-àkàraþ / vibhàge na eva tathà-upalabdhànàü 08221 vikalpanàt / uktaü ca atra kiücid asmàbhiþ prakçtyà 08222 api kecid eka-j¤àna-kàryàþ svabhàva-bhedàd iti / api ca / 08223 tulye bhede yayà jàtiþ pratyàsattyà prasarpati / 08224 kvacin na anyatra sa eva astu ÷abda-j¤àna-nibandhanam //162// 08225 ity antara÷lokaþ / 08226 na nivçttiü vihàya asti yadi bhàva-anvayo aparaþ / 08227 ekasya kàryam anyasya na syàd atyanta-bhedataþ //163// 08228 yady ete bhàvà vyàvçttiü muktvà svabhàvena kenacid anvayinà 08301 ÷ånyàþ / na eùàü bahånàm ekaü kàryaü syàt / yo hi tasya svabhàvo 08302 janakaþ / na hi so anyasya asti / yo asti sa na janako vyatirekas ya 08303 niþsvabhàvatvàt / yaj-janakaü tad eva vastu taj-janakaü 08304 ca aparatra na asti iti na aparaü janayet / sa hi tasya svabhàvo yo janakaþ 08305 so anyasya api yadi syàt / sa tena svabhàvena tato abhinnaþ 08306 syàd iti asti svabhàva-anvayaþ / 08307 yady ekàtmatayà anekaþ kàryasya ekasya kàrakaþ / 08308 àtmà ekatra api so asti iti vyarthàþ syuþ sahakàriõaþ //164// 08309 yady eka-svabhàvatvàd aneka ekasya kàrakaþ sa teùàm abhinnaþ 08310 svabhàvaþ / eka-saünidhàne apy asti iti / avaikalyàt kàraõasya eko 08311 api janakaþ syàt / yasmàt / 08312 na apaity abhinnaü tad-råpaü vi÷eùàþ khalv apàyinaþ / 08313 na hi tasya abhinna-svabhàvasya artha-antare vi÷eùo asti / vi÷eùo abheda- 08314 hàneþ / sa ca tatra apy asti iti na eka-sthitàv api tasya apàyo asti / ye 08315 vi÷eùàs teùàü saha-sthiti-niyama-abhàvàt syàd apàyaþ / na ca te 08316 janakà iùñàþ / sahakàriõàm eka-svabhàvatayà janakatva-abhyupagamàt / 08317 tato janakasya sthànàt / asthàyina÷ ca ajanakatvàd 08318 eka-sthitàv api kàrya-utpattiþ syàt / na ca bhavati / ataþ 08319 eka-apàye phala-abhàvàd vi÷eùebhyas tad-udbhavaþ //165// 08320 tat-kàryam aneka-sahakàri-sàdhàraõam eka-vi÷eùa-apàye api na bhavati / 08321 punar apy avikaleùu sarveùu vi÷eùeùu bhavati / na tv avikale 08322 apy abhinne råpe / kàryaü hi kuta÷cid bhàva-dharmi yan na bhavati 08323 tat tasya eva vaikalyàt / na ca abhinnasya råpasya eka-sthitàv 08324 api vaikalyam asti / avikale api tasminn abhavat tasya ajanaka-àtmatàü 08325 såcayati / yat-sàkalya-vaikalyàbhyàü ca kàryaü bhàva-abhàva-vat 08401 tata eva utpattiþ / tasmin sati niyamena bhavatas tad-anyasmàd utpatti- 08402 kalpanàyàm atiprasaïgàt / tasmàd vi÷eùà eva janakà na 08403 sàmànyaü / tatas ta eva vastu / yasmàt / 08404 sa pàramàrthiko bhàvo ya eva arthakriyà-kùamaþ / 08405 idam eva hi vastv-avastunor lakùaõaü yad arthakriyà-yogyatà ayogyatà 08406 ca iti vakùyàmaþ / 08407 sa ca / 08408 arthakriyà-yogyo arthaþ 08409 na anveti yo anveti na tasmàt kàrya-sambhavaþ //166// 08410 tasmàt sarvaü sàmànyam anarthakriyà-yogyatvàd avastu / vastu 08411 tu vi÷eùa eva tata eva tan-niùpatteþ / svabhàva-ananvayàt tarhy 08412 ekasya janakaü råpam anyasya na asti ity ajanakaþ syàt / janakatve 08413 và bheda-avi÷eùàt sarvo janakaþ syàt / na etad asti / yasmàt / 08414 tena àtmanà hi bhede api hetuþ ka÷cin na ca aparaþ / 08415 svabhàvo ayam / 08416 ekasya janakàd àtmano bhidyamànàþ sarve samaü janakà na và 08417 avi÷eùe ka÷cid iti syàd etad yady eùàü na vi÷eùaþ sambhavet / tato bheda- 08418 api kuta÷cid àtma-ati÷ayàt ka÷cij janako na aparaþ / sa hi 08419 tasya svabhàvo na aparasya / na hi svabhàvà bhàvànàü paryanuyogam 08420 arhanti kim agnir dahaty uùõo và na udakam iti / etàvat tu 08421 syàt kuto ayaü svabhàva iti / nirhetukatve anapekùiõo niyama-abhàvena 08422 atiprasaïgàt / tasmàt svabhàvo asya sva-hetor ity ucyate / 08423 tasya api taj-janana-àtmatà tad-anyasmàd ity anàdir hetu-paraüparà 08501 bhinnànàü hi ka÷cid hetur na anyaþ svabhàvàd ity atra na kiücid 08502 bàdhakam / 08503 abhede tu syàtàü nà÷a-udbhavau sakçt //167// 08504 abhedàt / svabhàvena eva vi÷vasya svàtma-vad vibhàga-utpatti-sthiti- 08505 nirodha-àdayo na syuþ tathà upalakùaõàd abhedasya / idam eva hi 08506 bheda-abheda-lakùaõam eka-àkàrasya api vyatireko avyatireka÷ ca / 08507 virodhinor ekàtmany asambhavàt / 08508 bhedo api tena na evaü ced / 08509 na vai sarva-àkàra-avyatirekaü bråmo yena evaü syàt / ka÷cid asya àtmà 08510 bhinno na anya iti bhedàn na sahotpatty-àdayaþ / evaü tarhi 08511 ya ekasmin vina÷yati / 08512 tiùñhaty àtmà na tasya / 08513 bhedaþ / sthàna-asthànayor ekàtma-à÷rayatve ko anyo dharmo bhedaka 08514 iti nànàtvam eva kvacin na syàt / sarva-àkàra-viveka avivekinor và arthayor 08515 abhyupagamàn nàma kevalaü na iùñaü syàn na vastv 08516 ity uktam / tad ime na ekayogakùemà bhàvàþ bhinnà eva 08517 ato na syàt sàmànya-bheda-dhãþ //168// 08518 tad idam artha-antaram anàyattam ajanyatvàd asya idaü sàmànyaü 08519 bhedo và iti vyapade÷aü na arhati / anyàpohe apy eùa tulyaþ prasaïga 08520 iti cet / na tulyaþ / yataþ / 08521 nivçtter niþsvabhàvatvàn na sthàna-asthàna-kalpanà / 08522 na hy anyàpoho nàma kiücit tasya ca svabhàva-anuùaïgiõyaþ 08523 svabhàva-sthiti-pracyuti-kalpanà na kalpante / 08524 upaplava÷ ca sàmànya-dhiyas tena apy adåùaõà //169// 08525 nirviùayam eva khalv idaü mithyà-j¤ànaü yad anekatra eka-àkàram 08601 iti na tad-viùayasya abhàvàt sthitir asthitir và / yat punar etad uktaü 08602 taj-janako hi sa tasya svabhàvaþ 08603 yat tasya janakaü råpaü tato anyo janakaþ katham / 08604 tatra na bråmo anyasya taj-janakaü råpaü na asti iti / kiü tarhi / 08605 yad ekasya taj-janakaü tad anyasya na ity anyo api svaråpeõa eva 08606 janako na pararåpeõa atattvàt / te yathàsvaü bhinnà÷ ca taj-janakà÷ 08607 ca svabhàvena iti ko atra virodhaþ / eka-råpa-vikalas tad-råpo 08608 na syàt na atat-kàryaþ / tena eva ca tat-kàryaü kartavyam iti ko 08609 atra nyàyaþ / api ca / 08610 bhinnà vi÷eùà janakà / 08611 ity uktam / na ca te vi÷eùàs tena àtmanà parasparam anuyanti / 08612 yad ekasya janakaü råpam anyasya tan na asti / na ca tàvatà 08613 ajanakàþ / 08614 apy abhedo api teùu cet //170// 08615 syàd etat satyaü vi÷eùà janakàþ na punas teùàü vi÷iùñam eva 08616 råpaü kiü tv abhinnam api tad-eka-÷akti-yogàj janakàþ / 08617 tena te ajanakàþ proktàþ / 08618 saty api sàmànye råpe na tena te janakàs tasya anapàyàd eka-sthitàv 08619 api kàrya-utpatti-prasaïgàd ity uktaü pràk / kiü ca / 08620 pratibhàso api bhedakaþ / 08621 ananya-bhàk / 08622 utpatti-sthiti-vinà÷a-àdi-bheda÷ na ity api-÷abdàt / yo ayam abhinnàn 08623 sarva-arthàn manyate tasya ayam artheùu buddhi-pratibhàsa-bhedo 08624 viruddha-dharma-adhyàsa÷ ca na syàt / sati và tasminn abhede api 08625 na ka÷cid bhedaþ syàt / tathà ca ayaü pravibhàgo na syàd ekàtma-vat / 08626 tasmàd ayaü bhinna-pratibhàsa-àdir vi÷eùa eva / na ca atra aparam 08627 abhinnaü pratibhàsaü pa÷yàmo yad-balena abheda-pratãtiþ 08628 syàt / ato vi÷eùa eva / 08701 sa eva arthas tasya vyàvçttayo apare //170// 08702 tat-kàryaü kàraõaü ca uktaü tat svalakùaõam iùyate / 08703 tat-tyàga-àpti-phalàþ sarvàþ puruùàõàü pravçttayaþ //172// 08704 yad arthakriyàkàri tad eva vastv ity uktam / sa ca vi÷eùa eva / 08705 yat punar etat sàmànyaü nàma tat tasya eva aparasmàd bhedaþ / 08706 na hi tasya arthatve dç÷yasya råpa-anupalakùaõaü yuktam / tad- 08707 upalakùaõa-kçtatvàd bhedeùv abhinna-pratyayasya / api ca / 08708 yathà abheda-avi÷eùe api na sarvaü sarva-sàdhanam / 08709 tathà bheda-avi÷eùe api na sarvaü sarva-sàdhanam //173// 08710 yad uktam / kathaü taj-janaka-svabhàvàd bhinno asya janakaþ 08711 syàt / janakatve và avi÷eùàt sarvo janakaþ syàd iti / uktam 08712 atra / yady avi÷eùaþ syàt syàd etad iti / yathà ca asya svayam 08713 abheda-vàdino abheda-avi÷eùe api na sarvaþ sarvasya janaka iti tathà 08714 bheda-avi÷eùe api bhaviùyati / athavà / 08715 bhede hi kàrakaü kiücid vastu-dharmatayà bhavet / 08716 abhede tu virudhyete tasya ekasya kriyà-akriye //174// 08717 bheda-màtra-avi÷eùe api sva-hetu-pratyaya-niyamita-svabhàvatvàt kecid 08718 eva kàrakàþ syuþ na anye atat-svabhàvatvàd ity atra na eva kiücid 08719 viruddham asti / ekatve tu tasya tatra eva tathà kàrakatvam akàrakatvaü 08720 ca iti vyàhatam etat / 08721 bhedo apy asty akriyàta÷ cen na kuryuþ sahakàriõaþ / 08722 na vai sarva-àkàra-avivekaü bråmo bhedasya api bhàvàt / tasmàt 08723 ka÷cid akàrako api iti / tathà api kathaücid bhedàt sahakàriõo 08724 akàrakàþ syuþ / 08725 paryàyeõa atha kartçtvaü sa kiü tasya eva vastunaþ //175// 08726 atha api syàn na eva ka÷cid akàrako asti / sarveùàü sarvatra paryàyeõa 08727 upayogàt / ÷akter và vipariõatàyàs tan-nive÷inyà råpa-antareõa 08728 upayogàt / sa eva khalv ayaü paryàyo bheda-à÷raya ekasya katham / 08801 pariõàmo và avyatirekiõyàþ / vi÷eùe và kathaücid ekatva- 08802 hànir iti yat kiücid etat / kiü ca / 08803 atyanta-bheda-abhedau ca syàtàü tadvati vastuni / 08804 anyonyaü và tayor bhedaþ sadç÷a-asadç÷a-àtmanoþ //176// 08805 bhàvà÷ ced abhinnena àtmanà svàtmabhåtena bhedinas tadvantaþ 08806 syuþ tad-abhinna-svabhàva-àtmatvàd bhedasya api kutaþ parasparaü 08807 bhedaþ / atha na sa tasya samàna àtmà / tathà sati tadàtmanà 08808 tena api na yuktaü tathà bhavitum / tathà abhàve hy atad- 08809 dharmà syàt / na hy ayaü pravçtti-nivçttimàn svabhàva eko yuktaþ / 08810 na sarvàtmanà abheda eva / 08811 tayor api bhaved bhedo yadi / 08812 na hi kvacid asya ekàntiko bhedo abhedo và vivekena vyavasthàpanàt / 08813 sàmànyaü vi÷eùa iti / 08814 yena àtmanà tayoþ / 08815 bhedaþ sàmànyam ity etad yadi bhedas tadàtmanà //177// 08816 bheda eva / 08817 yadi sàmànya-vi÷eùayor yam àtmànam à÷ritya sàmànyaü vi÷eùa 08818 iti sthitis tena àtmanà bhedas tadà bheda eva / yasmàt tau hi 08819 tayoþ svàtmànau tau ced vyatirekiõau vyatireka eva sàmànya- 08820 vi÷eùayoþ svabhàva-bhedàt / svabhàvo hi bhàva iti / 08821 tathà ca syàn niþsàmànyavi÷eùatà / 08822 bheda-sàmànyayor yadvad ghaña-àdãnàü parasparam //178// 08823 vyatireke ca bheda-sàmànyayor na bhedaþ sàmànyàn na sàmànyaü 08824 bheda-vat sambandha-abhàvàt parasparaü ghaña-àdi-vad 08825 ity uktam / api ca / 08826 yam àtmànaü puraskçtya puruùo ayaü pravartate / 08827 tat-sàdhya-phala-và¤chàvàn bheda-abhedau tad-à÷rayau //179// 08828 cintyete svàtmanà bhedo vyàvçttyà ca samànatà / 08901 asty eva vastu na anveti pravçtty-àdi-prasaïgataþ //180 / 08902 sarva eva gaur a÷vàd bhinno abhinno và iti bhedam abhedaü và 08903 pçcchan vi÷eùam eva bhàvasya svabhàva-àkhyam adhikçtya pravartate / 08904 sa eva hi tathà ucyate / dravyatva-àdayas tu na tatra ÷abda-coditàþ 08905 yathàsvaü pçthag-abhidhànàt / arthasya tad-avyabhicàràt 08906 tato gatiþ syàt / nirloñhitaü ca etad àcàryeõa / tad ayaü gava-àdi-÷abda- 08907 pratyupasthàpitam arthaü bhinnam abhinnaü và pçcchann 08908 artha-antara-upakùepeõa tatra kim iti dvi-mukha-buddhiþ kriyate / 08909 tasmàd yo asya àtmà ananya-sàdhàraõo yaü puraskçtya puruùo 08910 vi÷iùña-arthakriyà-arthã pravartate yathà gor vàha-doha-àdau na anya- 08911 sambhavino arthasya yathà yuddha-prave÷e sa eva svabhàvo 08912 yathàsvaü ÷abda-codito na dravyatva-àdi sàmànyam / tac-codanayà 08913 tadà pràptum anabhipretatvàt / gava-àdi-samàve÷àt tad àtmabhåtànàü 08914 ca ananvayena tatra anubhaya-råpatvàt / tam eva ca ayaü bhàvaü 08915 prakàraiþ paryanuyuïkte / tasya bhede dravyatva-àdy-abhedo 08916 asya abàdhaka eva / sarvatra svabhàvena bhedasya abhyupagamàt 08917 sàmànyasya ca vyàvçtti-lakùaõasya svabhàva-bhåtasya ca sàmànyasya 08918 abhede apy uktam / svàtmanà eva abhede tu tat-svabhàva-nibandhana- 08919 arthakriyà-arthã samaü dvayor api pravarteta / eko api 08920 tàm arthakriyàü tat-svabhàvatvàd eva karoti / tad-anyasya api 08921 tat tulyam iti so api kiü na karoti / 08922 etena eva yad ahrãkàþ kiü apy a÷lãlam àkulam / 08923 pralapanti pratikùiptaü tad apy ekànta-sambhavàt //181// 08924 yad ayam ahrãkaþ syàd uùñro dadhi syàn na iti kim apy a÷lãlam 08925 ayuktam aheya-upàdeyam apariniùñhànàd àkulaü pralapanti / tad 08926 apy anena nirastaü svabhàvena ekànta-bhedàt / tad-anvaye và / 08927 sarvasya ubhaya-råpatve tad-vi÷eùa-niràkçteþ / 08928 codito dadhi khàdeti kim uùñraü na abhidhàvati //182// 09001 tathà hy uùñro api syàd dadhi na api sa eva uùñraþ ye na anyo api syàd 09002 uùñraþ / tathà dadhy api syàd uùñraþ na api tad eva dadhi yena anyad 09003 api syàd dadhi / tad anayor ekasya api kasyacit tad-råpa-abhàvasya 09004 abhàvàt svaråpasya và atad-bhàvinaþ sva-niyatasya abhàvàt 09005 na ka÷cid vi÷eùa iti / dadhi khàdeti codita uùñram api khàdet / 09006 atha asty ati÷ayaþ ka÷cid yena bhedena vartate / 09007 sa eva dadhi so anyatra na asti ity anubhayaü param //183// 09008 atha anayoþ ka÷cid ati÷ayo asti yena ayaü tathà coditaþ kùãra-vikàra 09009 eva pravartate na anyatra / sa eva ati÷ayo arthakriyà-arthi-pravçtti-viùayo 09010 dadhi / tat-phala-upàdàna-bhàva-lakùita-svabhàvaü hi 09011 vastu dadhi iti / sa ca tàdç÷aþ svabhàvo anyatra na asti iti / pravçtty-abhàvàd 09012 arthinaþ / tasmàt tan na ubhaya-råpam ity ekànta-vàdaþ / 09013 api ca / 09014 sarvàtmatve ca sarveùàü bhinnau syàtàü na dhã-dhvanã / 09015 bheda-saühàra-vàdasya tad-abhàvàd asambhavaþ //184// 09016 so ayam ahrãkaþ kvacid apy ekam àkàraü pratiniyatam apa÷yan 09017 vibhàga-abhàvàd bhàvànàü kathaü asaüsçùña-anya-àkàravatyà buddhy- 09018 àdhimucyeta arthàn abhilaped và / tato bheda-agrahàt tat-saühàra- 09019 vàdo na syàt syàd uùñro dadhi syàn na iti / atha punar asaüsçùñàv 09020 àkàrau pratipadya saüharet / eka-råpa-saüsargiõyàþ buddheþ 09021 kvacit pratiniyamàt tat-pratibhàsa-bheda-kçta eva tayo råpayoþ 09022 svabhàva-bhedo api syàt / eka-aneka-vyavasthiteþ pratibhàsa-viùayatvàt / 09023 tathà ca na ekas tad-ubhaya-råpaþ syàd iti mithyà-vàda 09024 eùaþ / sthitam etat na bhàvànàü ka÷cit svabhàva-anvayo asti 09025 bheda-lakùaõam eva tu sàmànyam / atha ca prakçtyà kecid eka-j¤àna- 09026 àdi-phalàþ kecin na iti / bhavatu nàma bhàvànàü svabhàva- 09101 bhedaþ sàmànyam / yeùàü tu nirupàkhyànàü svabhàva eva na asti 09102 tatra kathaü svabhàva-bheda-viùayàþ ÷abdàþ / teùv ava÷yaü 09103 ÷abda-pravçttyà bhàvyam / kathaücid avyavasthàpiteùu vidhi-pratiùedha- 09104 ayogàt / tathà ca sarvatra ayam anvaya-vyatireka-à÷rayo vyavahàro 09105 na syàt uùõa-svabhàvo agnir na anuùõa ity api / svabhàva-antarasya 09106 asataþ kathaücid avyavasthàpanàt / sarvathà apratipatter 09107 agni-svabhàvasya apratipattir iti vyàmåóhaü jagat syàt / syàd etat 09108 na tatra kasyacid asato niùedhaþ anuùõaü sad eva artha-antaraü 09109 niùidhyata iti / katham idànãü sad asan nàma / na bråmaþ sarvatra 09110 asat tatra na asti iti de÷a-kàla-dharma-niùedha eva sarva-bhàveùu 09111 kriyate na dharmiõaþ tan-niùedhe tad-viùaya-÷abda-pravçtty-abhàvàt 09112 anirdiùña-viùayasya na¤o aprayogàt / so api tarhi de÷a-àdi- 09113 pratiùedhaþ katham / yasmàn na tatra api de÷a-àdãnàü pratiùedho 09114 na apy arthasya / sambandho niùedhyata iti cet / nanu tan-niùedhe 09115 api tulyo doùo niùedhàd asati ÷abda-apravçttir ity àdi / asato và asya 09116 niùedhe tadvad dharmiõo api niùedhaþ / na vai sambandhasya 09117 na asti iti niùedhaþ / kiü tarhi / na iha ghaño na idànãü na evam ity uktau 09118 na anena sambandho asti na etad dharmà và iti pratãtiþ / tathà 09119 ca sambandho niùiddho bhavati iti / tathà api kathaü niùiddho yàvad 09120 asya sambandho dharmo và na asti iti matir na bhavati / na ca asyàþ 09121 kathaücid bhàve sambhavo abhàveùu tathà abhàvàt / tasmàt sambandha- 09122 abhàva-pratãter na ayam iha ity àdyà pratãtiþ / sa tad-abhàve 09201 na syàt / pratãtau và tad-abhàvasya / yathà pratãti-matas tat-prabhavàþ 09202 ÷abdàþ kena nivàryante / sa eva hi ÷abdànàü na viùayo 09203 yo na vitarkàõàm / te cet pravçttàþ ko vacanasya niùeddhà / 09204 na hy avàcyam arthaü buddhayaþ samãhante / sambandhasya 09205 tu svaråpeõa anabhidhànam uktam / abhidhàne sambandhitvena 09206 buddhàv upasthànàt / yathà-abhipràyam apratãtiþ / tad ayaü pratãyamàno 09207 api sambandhi-råpa eva iti svaråpeõa na abhidhãyate / tasmàn 09208 na abhàva-vat sambandhe api prasaïgaþ / api ca / ayam 09209 abhàvam abhidheyaü bruvàõaü prati pratividadhad abruvàõaþ 09210 kathaü pratividadhyàt / vacane và asya katham abhàvo anuktaþ / 09211 atha abhàvam eva na icchet / tena avacanam / tad eva idànãü katham 09212 abhàvo na asti iti / yat punar etad artha-niùedhe anarthaka-÷abda-aprayogàn 09213 nirviùayasya na¤o aprayoga ity atra uttaraü vakùyate / tasmàt 09214 santy abhàveùu ÷abdàþ / teùu kathaü svabhàva-bheda iti / 09215 tatra api / 09216 råpa-abhàvàd abhàvasya ÷abdà råpa-abhidhàyinaþ / 09217 na à÷aïkyà eva siddhàs te vyavacchedasya vàcakàþ //185// 09218 vastu-vçttãnàü ÷abdànàü kiü råpam abhidheyam àhosvid bheda 09219 iti ÷aïkà syàt / abhàvas tu viveka-lakùaõa eva nimittãkartavyasya 09220 kasyacid råpasya abhàvàt tad-bhàve abhàva-ayogàt / tad-bhàva-lakùaõatvàd 09221 bhàvasya / tasmàd ayam eva sa mukhyo vivekaþ / 09222 tasya tathà abhàva-khyàpinaþ ÷abdàþ kiü viveka-viùayà ity asthànam 09223 eva etad à÷aïkàyàþ / tasmàt siddham etat sarve ÷abdà viveka-viùayà 09301 vikalpà÷ ca / ta ete eka-vastu-prati÷araõà api yathàsvam 09302 avadhi-bheda-upakalpitair bhedair bhinneùv iva pratibhàtsu buddhau 09303 vivekeùu upalayanàd bhinna-viùayà eva / tena svabhàvasya eva sàdhyasàdhanabhàve 09304 api na sàdhya-sàdhana-saüsargaþ / tau na pratij¤àrthaikade÷o 09305 hetur iti / sa ca ayaü hetutvena apadi÷yamànaþ / 09306 upàdhi-bheda-apekùo và svabhàvaþ kevalo athavà / 09307 ucyate sàdhya-siddhy-arthaü nà÷e kàryatva-sattva-vat //186// 09308 apekùita-para-vyàpàro hi svabhàva-niùpattau bhàvaþ kçtakaþ / 09309 tena iyaü kçtaka-÷rutiþ svabhàva-abhidhàyiny api para-upàdhim enam 09310 àkùipati / etena pratyaya-bheda-bheditva-àdayo vyàkhyàtàþ / evam 09311 upàdhi-bheda-apekùaþ kvacit svabhàvo hetur ucyate kvacid anapekùaþ 09312 sàmànyena yathà anityatva eva sattvam kvacit svabhàva-bhåta- 09313 dharma-vi÷eùa-parigraheõa yathà tatra eva utpattiþ / anayà 09314 di÷à anye api svabhàva-hetu-pravibhàgà draùñavyàþ / 09315 sattà-svabhàvo hetu÷ cen na sattà sàdhyate katham / 09316 ananvayo hi bhedànàü vyàhato hetu-sàdhyayoþ //187// 09317 yadi sattvam anityatve anyatra và hetuþ syàt sàdhyam api kasmàt 09318 na iùyate / tat kila evaü prasàdhyamànaü vi÷eùãbhavati / 09319 na ca vi÷eùaþ sàdhàyituü ÷akyate ananvayàt / yathà àha pramàõa- 09320 vi÷eùayà aj¤ànàd iti / so ayaü vi÷eùo na sàdhya eva vyàhanyate / 09321 kiü tarhi / hetàv api tulya-doùatvàt / na hi hetur ananvayaþ siddher 09322 aïgaü tataþ saü÷ayàt / na eùa doùaþ / yasmàt / 09401 bhàva-upàdàna-màtre tu sàdhye sàmànya-dharmiõi / 09402 na ka÷cid arthaþ siddhaþ syàd aniùiddhaü ca tàdç÷am //188// 09403 na sarvathà sattà-sàdhane vi÷eùaþ sàdhito bhavati / bhàva-màtra- 09404 vi÷eùaõo asti ka÷cid dharmã iti prasàdhayato anirdiùña-svabhàva-vi÷eùasya 09405 kasyacit sattà-màtre virodha-abhàvàt na iha sattà-sàdhana- 09406 pratiùedhaþ kiü tu sa tathà asti ka÷cid iti kaücana asya bhedam 09407 aparàmç÷an bruvàõaþ kaü svàrthaü puùõàti / tasmàd anena upàtta- 09408 bheda eva sàdhyaþ / 09409 upàtta-bhede sàdhye asmin bhavad hetur ananvayaþ / 09410 sattàyàü tena sàdhyàyàü vi÷eùaþ sàdhito bhavet //189// 09411 sa hi dharmã pradhàna-lakùaõa eko nityaþ sukha-àdy-àtmako anyo 09412 và iti yathàkathaücid api vi÷eùitas tat-svabhàvaþ prasàdhito bhavati / 09413 sa ca tathà na anveti / yad api sattà-màtram anveti na tena 09414 siddhena kiücit / nanv evam agny-àdiùv api prasaïgaþ / tatra api 09415 na agni-sattà-màtre ka÷cid vivàdaþ / vi÷iùña-àdhàra-vi÷eùasya tv abhimatasya 09416 ananvayàd asiddhiþ / na vai sa àdhàras taü vi÷eùãkaroti / 09417 tad-ayogavyavacchedena vi÷eùaõàd ity uktaü vakùyate ca / tasmàt 09418 tatra sàmànyam eva sàdhyate tad-ayogavyavacchedena / 09419 na tathà iha api kvacit sattàyàþ sàdhanam / pradhàna-àdi-÷abda-vàcyasya 09420 eva arthasya kvacid abhàvàn nirvi÷eùaõà eva sà / katham abhàvo 09421 j¤eya-abhidheya-prameyatvaiþ so api siddha eva / tat kim idànãü 09422 j¤eyam asti iti siddhir astu / tathà api kiü siddhaü syàt / anyatra 09423 tu tad eva agni-sàmànyaü tatra asiddham iti sàdhyate / nanu tatra api 09424 tad-ayoga-virahiõà sàmànyena anvayo na siddha eva / na vai ka÷cit 09425 tathà abhåtena anvayaü karoti / pratipàdayatà hi paraü dhåmo 09426 agni-nàntarãyako dar÷anãyo yatra dhåmas tatra agnir iti / sa tathà agni- 09427 màtreõa vyàptaþ siddho yatra eva svayaü dç÷yate tatra eva agni- 09501 buddhiü janayati / tatra ca sàdhya-nirde÷ena na kiücit / tatra 09502 dar÷ana-sambandha-àkhyàna-màtràd iùñasiddheþ / tad-anirde÷e ca 09503 kathaü tad-vi÷iùñena anvayaþ / tad ayam agninà avinàbhàvã 09504 siddhaþ / arthàd eva agnes tat-prade÷a-ayogaü vyavacchinatti iti sa 09505 tathà sàdhya ucyate / na punas tathà asya upanyàsa-pårvako anvayaþ 09506 sàdhya-ukter iha anaïgatvàt / tat-pårvakatve và kaþ pratij¤àü 09507 sàdhanàd apàkaroti / tathà ca àha / 09508 liïgasya avyabhicàras tu dharmeõa anyatra dar÷yate / 09509 tatra prasiddhaü tad-yuktaü dharmiõaü gamayiùyati / 09510 tasmàn na agny-àdi-sàdhana-vat sattà-sàdhanam apy anavadyam iti / 09511 aparàmçùña-tad-bhede vastu-màtre tu sàdhane / 09512 tan-màtra-vyàpinaþ sàdhyasya anvayo na vihanyate //190// 09513 sàdhane punaþ sattve svabhàva-vi÷eùa-aparigraheõa vastu-màtra- 09514 vyàpini sàdhya-dharme na anvaya-vyàghàtaþ / na hi tatra ava÷yaü 09515 vi÷eùa-parigrahaþ kàryaþ / san-màtra-à÷raye api sàdhana-sàmarthyàt / 09516 na sàdhyatve / vaiphalyàt / api ca / 09517 na asiddhe bhàva-dharmo asti vyabhicàry-ubhaya-à÷rayaþ / 09518 dharmo viruddho abhàvasya sà sattà sàdhyate katham //191// 09519 sattàyàü hi sàdhyàyàü / sarvas tad-hetur na trayãü doùa-jàtim 09520 atipatati / asiddhiü vyabhicàraü virodhaü ca / tatra yadi bhàva- 09601 dharmo hetur ucyate / sa katham asiddha-sattàke syàt / yo hi 09602 bhàva-dharmaü tatra icchati / sa kathaü bhàvaü na icchet / svabhàva 09603 eva hi kayàcid apekùayà dharma iti vyatirekã iva dharmiõo 09604 nirdi÷yate / na hi dharma-dharmi-vàcinoþ ÷abdayor vàcye ka÷cid 09605 vi÷eùo asti ity uktam etat / atha punar ubhaya-dharmaü bråyàt / 09606 anà÷rita-vastuno aparyudàsena vyatireka-màtrasya abhàve apy avirodhàt / 09607 yathà na bhavati mårta iti amårtatvaü nirupàkhye api 09608 syàt / nirupàkhyasya abhàvàd na pratiùedha-viùayatà iti cet / tat kim 09609 idànãü vidhi-viùayo astu / tad api na iti cet / katham idànãü na 09610 pratiùedha-viùayaþ / vidhi-nivçtti-råpatvàt pratiùedhasya / tad 09611 etad vyavaccheda-màtraü dvayor api sambhavad vipakùa-pracàra- 09612 ÷aïkà-vyavacchedena labhyaü gamakatvaü katham àtmasàt 09613 kuryàt / sa ca svayaü sva-vàca-ubhaya-dharmatàü bruvàõaþ sato 09614 anyatra apy asya vçttiü bhàùate sattàyàü ca avyabhicàram iti 09615 kathaü na unmattaþ / abhàva-dharmaü tu bhàva-màtra-vyàpino 09616 arthasya vyavacchedaü hetuü sattàyàü vadato asya viruddho 09617 hetuþ syàt / tasya bhàve kvacid asambhavàt abhàve ca bhàva- 09618 vyavacchedasya bhàvàt / tad ayaü triprakàro api dharmaþ sattà- 09619 sàdhane na hetu-lakùaõa-bhàk na ca anyà gatir asti / tasmàn na 09620 sattà sàdhyate / sàdhanatve punar asyàþ sàmànyena tan-màtra-vyàpini 09621 vastu-dharme siddha-sattàke dharmiõi na asiddhiþ / tena ca 09622 sàdhya-dharmeõa vyàptir yadi kathaücin ni÷cãyate na virodha- 09623 vyabhicàràv iti na ayaü prasaïgaþ / ani÷citàyàü tu vyàptau dharmi- 09624 samà÷raye và tat-svabhàvatayà gamako na ka÷cid gamakaþ / 09625 ata eva sva-dharmeõa vyàptaþ 09626 siddhaþ svabhàvo gamako / 09701 vàcyaþ / na hi prakà÷atayà prakà÷ayan pradãpas tad-råpa-apratipattau 09702 svàm arthakriyàü karoti / 09703 vyàpakas tasya ni÷citaþ / 09704 gamyaþ svabhàvas / 09705 tad-dharma-ni÷cayàd eva ni÷cito vyàpakatvena tasya dharmiõo 09706 dharmo gamyaþ / 09707 tasya ayaü nivçttau và nivartakaþ //192// 09708 tasya vyàpyasya dharmasya ayaü nivartako vyàpako dharmaþ 09709 svayaü nirvartamànaþ / evaü hy ayam asya vyàpakaþ siddho 09710 bhavati yady asya abhàve na bhavet / tad anena dvividhasya api 09711 sàdhana-prayogasya gamakatà-lakùaõam uktaü veditavyam / dvividho 09712 hi prayogaþ sàdharmyeõa vaidharmyeõa ca / yathà àhur 09713 eke anvayã vyatirekã ca iti / na anayor vastutaþ ka÷cid bhedo anyatra 09714 prayoga-bhedàt / sàdharmyeõa api hi prayoge arthàd vaidharmya- 09715 gatiþ asati tasmin sàdhyena hetor anvaya-abhàvàt / tathà 09716 vaidharmye apy anvaya-gatiþ asati tasmin sàdhya-abhàve hetv-abhàvasya 09717 sandehàd iti vistareõa vakùyàmaþ / 09718 anityatve yathà kàryam akàryaü và avinà÷ini / 09719 anena udàharaõam anayor dar÷ayati / tatra anvayã yat kiücit kçtakaü 09720 tat sarvam anityam yathà ghaña-àdayaþ ÷abda÷ ca kçtaka 09721 iti kçtakatvasya apy anityatvena vyàptiü pradar÷ya ÷abdas ya 09722 kçtakatve kathite sàmarthyàd eva anityaþ ÷abda iti / tasmàn 09723 na ava÷yam iha pakùa-nirde÷a iti / ayam anvayinaþ prayogaþ / 09724 vyatireke api na anityatva-abhàve kçtakatvaü bhavati ÷abda÷ ca 09725 kçtaka iti / siddha-tat-svabhàvatayà tad-abhàve na bhavataþ / 09726 kçtakatvasya ÷abde ca bhàva-khyàtau tadàtmanaþ sato bhàva iti 09727 sàmarthyàt siddheþ pårvavàn na pratij¤à-vacanam / anvayas tv 09801 arthàpattyà siddhaþ / na hy atadàtma-niyatasya tan-nivçttau 09802 nivçttiþ / tasmàt tan-niyamaü prasàdhya nivçttir vaktavyà / 09803 sà cet sidhyati tadàtma-niyamam arthàt såcayati iti siddho anvayaþ / 09804 katham idànãü kçtako ava÷yam anitya iti pratyetavyo 09805 yena evam ucyate / yasmàt / 09806 ahetutvàd vinà÷asya svabhàvàd anubandhità //193// 09807 na hi bhàvà vina÷yantas tad-bhàve hetum apekùante / sva-hetor 09808 eva vina÷varàõàü bhàvàt / tasmàd yaþ ka÷cit kçtakaþ sa prakçtyà 09809 eva na÷varaþ / tathà hi / 09810 sàpekùàõàü hi bhàvànàü na ava÷yaübhàvità ãkùyate / 09811 nirapekùo bhàvo vinà÷e / sàpekùatve hi ghaña-àdãnàü keùàücin 09812 nityatà api syàt / yena 09813 bàhulye api hi tad-hetor bhavet kvacid asambhavaþ //194// 09814 yady api bahulaü vinà÷a-kàraõàni santi teùàm api sva-pratyaya- 09815 adhãna-saünidhitvàn na ava÷yaü saünidhànam iti ka÷cin na vina÷yed 09816 api / na hy ava÷yaü hetavaþ phalavanto vaikalya-pratibandha- 09817 sambhavàt / 09818 etena vyabhicàritvam uktaü kàrya-avyavasthiteþ / 09819 sarveùàü nà÷a-hetånàü hetuman-nà÷a-vàdinàm //195// 09820 ity antara÷lokaþ / tad ayaü bhàvo anapekùas tad-bhàvaü prati 09821 tad-bhàva-niyato asambhavat-pratibandhà iva kàraõa-sàmagrã sakalà 09822 kàrya-utpàdane / nanv anapekùàõàm api keùàücit kvacin na ava÷yaü 09823 tad-bhàvo bhåmi-bãja-udaka-sàmagryàm api kadàcid aïkura-anutpatteþ / 09824 na tatra api santànapariõàma-apekùatvàt / na evaü bhàvasya kàcid 09825 apekùà / tatra apy antyà kàraõa-sàmagrã yà avyavahità kàrya-utpatteþ 09826 sà phalavaty eva / sa eva ca tatra aïkura-hetuþ / anyas tu pårvaþ pariõàmas 09901 tad-artha eva / na ca tàü tatra ka÷cit pratibandhuü samarthaþ / 09902 ekatra bhàve vikàra-anutpatteþ / utpattau và ekatva-hàneþ / 09903 tadàtmana÷ ca apracyutasya tad-utpàdanaü prati vaiguõyaü kàraõasya 09904 akurvàõasya pratibandha-hetor apratibandhakatvàt / nanu 09905 yava-bãja-àdayo api ÷àly-aïkure janye na sàpekùàþ / tadutpatti-pratyayànàü 09906 kadàcit tatra api saünidhànàt / kathaü na sàpekùàþ / 09907 yàvatà sa eva eùàü svabhàvo na asti yas tad-utpàdanaþ ÷àli-bãjasya 09908 iti tat-svabhàva-apekùàþ / evaü tarhi kçtakànàm api keùàücit 09909 satàü và sa eva svabhàvo na asti yo vina÷varaþ / tasmàt tat-svabhàva-apekùatvàn 09910 na vina÷varàþ / ÷àli-bãja-àdãnàm api sa svabhàvaþ 09911 sva-hetor iti yo na tad-hetuþ so atat-svabhàvaþ syàt / niyata-÷akti÷ 09912 ca sa hetuþ svaråpeõa pratãta eva / na ca svabhàva-niyamo 09913 arthànàm àkasmiko yuktaþ / anapekùasya de÷a-kàla-dravya-niyama- 09914 ayogàt tathà atra api niyama-hetur vaktavyo yata ime kecin 09915 na÷vara-àtmano jàtà na ca atra ka÷cin niyàmakaþ svabhàvasya asti 09916 sarva-janminàü vinà÷a-siddheþ / janmi-svabhàvo nà÷ã iti cet / na vai 09917 janma nà÷i-svabhàvasya hetuþ na ca ahetoþ svabhàva-niyamaþ / 09918 tasmàn na atra ka÷cid hetoþ svabhàva-pravibhàgaþ / tad-abhàvàt 09919 phalasya api na asti ity asamànam / sà iyaü nirapekùatà vinà÷asya 09920 kvacit kadàcic ca bhàva-virodhinã tad-abhàvaü svabhàvena 09921 sàdhayati / yo hi svabhàvo nirapekùaþ sa yadi kadàcid 09922 bhavet kvacid và tat-kàla-dravya-apekùa iti nirapekùa eva na 09923 syàd ity uktam / sa tarhi na÷varaþ svabhàvo nirapekùa iti ahetukaþ 09924 syàt / na ahetukaþ sattà-hetor eva bhàvàt tathà-utpatteþ / sato 09925 hi bhavatas tàdç÷asya eva bhàvàt / na ava÷yaü sataþ kuta÷cid 09926 bhàva iti cet / àkasmikã tarhi sattà iti / na iyaü kasyacit kadàcit 09927 kvacit viramet / tad hi kiücid upalãyeta na và yasya yatra kiücit 09928 pratibaddham apratibaddhaü và / sà iyaü sattà apratibandhinã cet / 10001 niyamavatã na syàt / tasmàn na iyam àkasmikã kvacit / kathaü 10002 tarhi idànãm ahetuko vinà÷a uktaþ / jàtasya tad-bhàve anya-anapekùaõàt / 10003 uktaü ca atra na vinà÷o nàma anya eva ka÷cid bhàvàt svabhàva 10004 eva hi nà÷aþ sa eva hy eka-kùaõa-sthàyã jàta iti / tam asya 10005 mandàþ svabhàvam årdhvaü vyavasyanti na pràk dar÷ane api 10006 pàñava-abhàvàd iti tad-va÷ena pa÷càd vyavasthàpyate vikàra-dar÷anena 10007 iva viùam aj¤aiþ / tad ayaü sattà-vyatirekeõa na anyat kiücid 10008 vinà÷o apekùata iti tad-vyàpã / kathaü punar etad gamyate 10009 nirapekùo vinà÷a iti / 10010 asàmarthyàc ca tad-hetor / 10011 abhàva-kàriõaþ kriyà-pratiùedhàc ca iti ca-÷abdàt / katham asàmarthyam / 10012 siddhe hi bhàve kàrako na taü karoti / na apy anya-kriyàyàü 10013 tasya kiücid iti / tad-atad-råpa-akaraõàc ca akiücitkaro na apekùyata 10014 iti / kathaü kriyà-pratiùedho vinà÷a iti hi te bhàva-abhàvaü manyante / 10015 tad ayaü vinà÷a-hetur abhàvaü karoti iti pràptam / tatra 10016 yady abhàvo nàma ka÷cit kàryaþ syàt svabhàvaþ sa eva bhàva iti 10017 na abhàvaþ syàt / tasmàd abhàvaü karoti iti bhàvaü na karoti iti 10018 kriyà-pratiùedho asya kçtaþ syàt / tathà apy ayam akiücitkaraþ 10019 kim iti apekùyata iti siddhà vinà÷aü praty anapekùayà bhàvasya / 10020 tasmàt 10021 bhavaty eùa svabhàvataþ / 10022 yatra nàma bhavaty asmàd anyatra api svabhàvataþ //196// 10023 so ayaü kvacid bhavan dçùño anapekùatvàt svabhàvata eva bhavati / 10024 tathà anyatra api svabhàva-bhàvã vi÷eùa-abhàvàd iti / 10025 yà kàcid bhàva-viùayà dvidhà eva anumitis tataþ / 10026 sva-sàdhye kàrya-bhàvàbhyàü sambandha-niyamàt tayoþ //197// 10028 tasmàt dviprakàrà eva vastu-viùaya-anumitiþ kàrya-liïgà svabhàva- 10101 liïgà ca / yathàsvaü vyàpini sàdhye tayor eva pratibandhàt liïgayor 10102 liïgini / yathoktaü pràk / 10103 pravçtter buddhi-pårvatvàt tad-bhàva-anupalambhane / 10104 pravartitavyaü na ity ukta-anupalabdheþ pramàõatà //198// 10105 tçtãyas tu hetur anupalabdhir avi÷eùeõa kvacid arthe gamaka ity 10106 ucyate / san-ni÷caya-÷abda-vyavahàra-pratiùedhe hi sarvà eva anupalabdhir 10107 liïgam / san-ni÷cayàd hi ÷abda-vyavahàràþ pravartante / 10108 te pravçttir ity uktàþ / tathà hy anupalabdhir eva asattvam 10109 ity uktam pràk / tac ca pratipattç-va÷àn na vastu-va÷àt / tàvad hi 10110 sa bhàvo asya na asti yàvad atra apratipattiþ / satà api te na tad-artha-akaraõàt / 10111 vastutas tv anupalabhyamàno na san na asan / satàm 10112 api svabhàva-àdi-viprakarùàt kadàcid anupalambhàt tasya asatsv api 10113 tulyatvàt / tad etat pratipattuþ pramàõa-abhàvàn nivçttaü sattvam 10114 anupalabdhi-lakùaõaü sva-nimittàn ÷abda-vyavahàràn nivartayati / 10115 tena yà api iyam anupalabdhir upalabdhi-lakùaõa-pràptànàü 10116 vastuto apy asattva-råpà apravçtti-yogyatvàt / tasyà apy etat tulyaü 10117 pràmàõyam atra viùaye / asan-ni÷caya-phalà api sà / asattàyàm api iyaü 10118 pramàõam eva / na hy asti sambhavo yad upalabdhi-yogyaþ 10119 sakaleùv anyeùu kàraõeùu san na upalabhyeta / na punaþ pårvà 10120 asattà-sàdhànã / yasmàt 10121 ÷àstra-adhikàra-asambaddhà bahavo arthà atãndriyàþ / 10122 aliïgà÷ ca kathaü teùàm abhàvo anupalabdhitaþ //199// 10123 so ayam asattàü sàdhayann anupalabdhi-màtreõa sarva-arthànàü 10201 pramàõa-traya-nivçttyà sàdhayet / tatra na ÷àstra-nivçttir abhàva-sàdhanã / 10202 tasya kvacid anadhikàre apravçtteþ / ÷àstraü hi pravartamànaü 10203 kaücit puruùa-artha-sàdhanam upàyam à÷ritya pravartate / 10204 anyathà abaddha-pralàpasya apràmàõyàt / tatra ca prakaraõe 10205 bahavo arthà na ava÷yaü nirde÷yàþ / yathà pratyàtma-niyatàþ 10206 kà÷cana puruùàõàü ceto-vçttayo aniyata-nimitta-bhàvinyaþ de÷a- 10207 kàla-vyavahità và prakaraõa-anupayogino dravya-vi÷eùà na tàn 10208 ÷àstraü viùayãkaroti / na ca tathà viprakçùñeùu sva-sàmarthya-upadhànàv 10209 j¤àna-utpàdana-÷aktir asti / na ca ava÷yam eùàü kàrya-upalambho 10210 yena anumãyeran / na ca te pramàõa-traya-nivçttàv api 10211 na santi iti ÷akyante vyavasàtum / tasmàn na sarva-anupalabdhiþ 10212 sàdhanã nivçtti-ni÷cayasya / tad iyam / 10213 sad-asan-ni÷caya-phalà na iti syàd và apramàõatà / 10214 na eva và iyam anupalabdhiþ pramàõaü vyavasàya-phalatvàt pramàõànàm / 10215 na hi pravçtti-niùedhe api iyaü niþ÷aïka-paricchedaü 10216 cetaþ karoti / saü÷ayàd api kvacil lokasya pravçtteþ / tathàtve 10217 tan niravadyaü yadi ni÷caya-pårvaü vyavahared iti sà iyam apravçtti- 10218 phalà proktà / 10219 pramàõam api kàcit syàl liïga-ati÷aya-bhàvinã //200// 10220 atra na sarva-anupalabdhir apramàõam / pramàõam api kàcil liïga- 10221 vi÷eùa-bhàvinã yathà-udàhçtà pràk / yat punar uktam apramàõam anupalabdhir iti 10223 svabhàva-j¤àpaka-aj¤ànasya ayaü nyàya udàhçtaþ / 10301 yasya kasyacit svabhàvo na upalabhyate de÷a-àdi-viprakarùàt na 10302 sa tad-anupalambha-màtreõa asan nàma yathoktaü pràk / yo api 10303 j¤àpakasya liïgasya abhàvàd atãndriyaþ pratikùipyate arthaþ svabhàva- 10304 vi÷eùo và yathà na asti viraktaü ceto devatà-vi÷eùo và 10305 na asti dàna-hiüsà-virati-cetanànàm abhyudaya-hetutà iti pratyakùe 10306 apy arthe phalasya ànantarya-abhàvàd atat-phala-sàdharmyàd viparyasto 10307 apavadeta api na tàvatà tad-abhàva eva vyavahitànàm 10308 api hetoþ phalànàm utpatti-dar÷anàt måùika-alarka-viùa-vikàra-vat / 10309 tad-bhàve virodha-abhàvàd atra anupalabdhi-màtram apramàõam / 10310 bhàve kiü pramàõam iti cet / ata eva saü÷ayo astu bhaved 10311 và pramàõam ity apratikùepaþ / tad atra keùàücid arthànàü 10312 svabhàvànàü và dar÷ana-pàñava-abhàvàt kàraõànàü kàrya-utpàdana- 10313 niyama-abhàvàc ca bhavej j¤àpaka-asiddhiþ / neyatà tad-abhàvaþ / 10314 punaþ paryàyeõa keùàücid abhivyakteþ / 10315 kàrye tu kàraka-aj¤ànam abhàvasya eva sàdhakam //201// 10316 svabhàva-abhàve sàdhye tad-anupalambha eva apramàõam ucyate / 10317 kàraka-anupalambhas tu pramàõam eva / na hy asti sambhavo yad 10318 asati kàraõe kàryaü syàt / nanu kadàcit kàraõa-nà÷e api kàrya-sthitir 10319 dçùñà / na bråmaþ kàraõa-sthiti-kàla-bhàvã kàryam iti / hetu-rahità 10320 tu bhàva-utpattir na asti ity ucyate / na ca tathà sthàyã bhàvas tad-upàdànaþ / 10321 pàraüparyeõa tu santàna-upakàràt tat-kàrya-vyapade÷aþ / 10322 yady asya kathaücid abhàvaþ sidhyet tat-phalaü na asti iti ni÷cãyate / 10323 svabhàva-anupalambha÷ ca svabhàve arthasya liïgini / 10324 svabhàva-abhàva eva liïgini svabhàva-anupalambho api ka÷cit pramàõam eva / 10325 eva yady anupalabhyamàno vyàpakaþ svabhàvo asya 10326 siddhiþ syàt / yathà vçkùatvaü ÷iü÷apàyàþ / 10327 tad-abhàvaþ pratãyeta hetunà yadi kenacit //202// 10401 yady asya kàraõasya svabhàvasya vyàpakasya và abhàvaþ kuta÷cid 10402 gamakàd hetoþ sidhyet / so ayaü asan eva sva-kàryaü 10403 vyàpyaü và nivartayati / tad-abhàva-asiddhau nivartye api saü÷ayàt / 10404 katham idànãü bhàvasya svayam anupalabdher abhàva- 10405 siddhiþ / 10406 dç÷yasya dar÷ana-abhàva-kàraõa-asambhave sati / 10407 bhàvasya anupalabdhasya bhàva-abhàvaþ pratãyate //203// 10408 bhàvo hi yadi bhaved yathàsvaü gràhakeõa karaõena upalabhya 10409 eva bhavet / sa dar÷ana-pratibandhiùu vyavadhàna-àdiùv asatsu upalabhya 10410 eva / anupalabdhas tv asann iti ni÷cãyate / tàdç÷aþ sata 10411 upalambha-avyabhicàràt / ayam eva hetur hetu-vyàpakayor abhàve 10412 api veditavyaþ / 10413 viruddhasya ca bhàvasya bhàve tad-bhàva-bàdhanàt / 10414 tad-viruddha-upalabdhau syàd asattàyà vini÷cayaþ //204// 10415 yo hi bhàvo yena saha na avatiùñhate tad-upàdànayor anyonya-vaiguõya- 10416 à÷rayatvena àrambha-virodhàt tayor viruddhayor ekasya bhàve 10417 apy anya-abhàva-gatir bhavati yathoktaü pràk / idam anupalabdher 10418 na pçthag vyavasthàpyate / tata eva virodha-gater virodhàc ca abhàva- 10419 sàdhanàt / bhavatu nàma evaüvidhàyà anupalabdher abhàva- 10420 gatiþ / sà punaþ katham anumànam / kathaü ca na syàt / 10421 dçùñànta-anapekùaõàt / na hy asyàü ka÷cid dçùñànto asti / kiü 10422 na nirupàkhyaü vyomakusuma-àdi dçùñàntaþ / tad asat katham 10423 avagantavyaü yena evaü syàt / anupalabdher eva iti cet / tatra 10424 katham adçùñàntikà asattà-siddhiþ sadçùñàntatve và anavasthà-prasaïgaþ / 10425 tathà ca apratipattiþ / tasmàn nirupàkhya-abhàva-siddhi-vad 10426 anyatra api dçùñànta-anapekùaõàd ananumànam / ÷çõvann api devànàüpriyo 10427 na avadhàraõa-pañuþ / nimittaü hy asac-÷abda-vyavahàràõàm 10428 upalabhya-anupalabdhiþ / sà sva-saünidhànàt sva-nimittàn 10429 etàn sàdhayati iti sva-nimitta-sàmagrã-yogya-saünidhànaþ sarvo atra 10501 dçùñàntaþ / asattà punar atra anupalabdhir eva / ata eva iyaü kàraõàt 10502 kàrya-anumàna-lakùaõatvàt / svabhàva-hetàv antarbhavati iti vakùyàmaþ / 10503 sac-÷abda-vyavahàra-pratiùedhe api pramàõa-nivçttyà 10504 nimitta-vaikalya-abhàvino aïkura-àdayo dçùñàntaþ na kevalaü nirupàkhyam / 10505 nirupàkhye api iyam eva pravçttir niùidhyate / anupalabdhi- 10506 lakùaõà asattà siddhà eva / so ayaü måóho nimittaü tad-abhàvaü 10507 và abhyupagamya pravçtti-nivçttã vilomayan yathà abhyupagamaü 10508 pratipàdyate nirupàkhya-vad anya-vad và iti / sa eva tàvad 10509 upalabdhy-abhàvaþ kathaü siddha iti cet / etad uttaratra vakùyàmaþ / 10510 anyatra apy anumàne sàdhya-dharmeõa vyàptaü sàdhanam 10511 icchan kim iti dçùñàntena pratyàyyo vyàpya-nirde÷àd eva 10512 vyàpnuvataþ siddheþ / ni÷cita-arthasya api smçty-artho dçùñànta iti 10513 cet / tad itaratra api samànaü / so ayam anyatra anupalambha-màtràd 10514 asad-vyavahàraü pratipadyamàno api iha vyàmåóha iti 10515 smàryate / atha yad idaü na santi pradhàna-àdayo anupalabdher 10516 iti / tatra katham asad-vyavahàra-vidhiþ sad-vyavahàra-niùedho 10517 và / kathaü ca na syàt / tad-artha-pratiùedhe dharmi-vàcino aprayogàd 10518 abhidhànasya nirviùayasya ca pratiùedhasya ayogàt / na eùa 10519 doùaþ / yasmàt / 10520 anàdi-vàsanà-udbhåta-vikalpa-pariniùñhitaþ / 10521 ÷abda-arthas trividho dharmo bhàva-abhàva-ubhaya-à÷rayaþ //205 // 10522 tasmin bhàva-anupàdàne sàdhye asya anupalambhanam / 10523 tathà hetur na tasya eva abhàvaþ ÷abda-prayogataþ //206// 10524 niveditam etat yathà na ete ÷abdàþ svalakùaõa-viùayà anàdi- 10525 vàsanà-prabhava-vikalpa-pratibhàsinam arthaü viùayatvena àtmasàt 10526 kurvanti vaktuþ ÷rotus ca tad-vikalpa-bhàjo yathàpratibhàsi- 10527 vastu-pratipàdana-samãha-aprayogàt tad-àkàra-vikalpa-jananàc ca / 10601 na ca upàdàna-kàrya-pratyaya-apratibhàsi råpaü ÷akyaü tad-viùayatvena 10602 adhyavasàtum / sa tu vikalpaþ sad-asad-ubhaya-pratyaya-àhita- 10603 vàsanà-prabhava iti tat-pratibhàsy-àkàra-adhyavasàya-va÷ena 10604 ca bhàva-abhàva-ubhaya-dharma ity ucyate / tad atra dharmiõi vyavasthitàþ 10605 sadasattvaü cintayanti kim ayaü pradhàna-÷abda-pratibhàsy 10606 artho bhàva-upàdàno na và iti / tasya bhàva-anupàdànatve 10607 sàdhye sa eva pratyàtma-vedyatvàd apratikùepa-arho artho dharmã / 10608 na ca sa eva arthaþ svalakùaõam iti ÷akyaü vaktum / asampràpta-niruddhayor 10609 apy arthayos tasya anapàyàt / vastu-viparãta-àkàra-nive÷iùv 10610 api tãrtha-anantarãya-pratyayeùu bhàvàt / 10611 paramàrtha-eka-tànatve ÷abdànàm anibandhanà / 10612 na syàt pravçttir artheùu dar÷ana-antara-bhediùu //207// 10613 atãta-ajàtayor và api na ca syàd ançta-arthatà / 10614 vàcaþ kasyà÷cid ity eùà bauddha-artha-viùayà matà //208// 10615 iti saügraha÷lokau / tasya ca yathà samãhita-råpa-anupàdànatve 10616 sàdhye tathà anupalambho asya dharmo asti iti na sàdhana-dharma-asiddhiþ / 10617 na punar atra ayam eva ÷abda-vikalpa-pratibhàsy artho apahnåyate / 10618 tasya buddhàv upasthàpanàya ÷abda-prayogàt / tad-abhàve 10619 tad-ayogàt / api ca / 10620 ÷abda-artha-apahnave sàdhye dharma-àdhàra-niràkçteþ / 10621 na sàdhyaþ samudàyaþ syàt siddho dharma÷ ca kevalaþ //209// 10623 yadi hi ÷abda-artha eva apohyeta pradhàna-÷abda-vàcyasya dharmiõa 10624 eva niràkaraõàn niràdhàraþ sàdhya-dharmaþ syàt / tad ayam 10625 àdhàra-vyavaccheda-anapekùo na vivàda-à÷raya iti na upanyasanãya 10626 eva syàt / kiü ca / 10627 sad-asat-pakùa-bhedena ÷abda-artha-anapavàdibhiþ / 10628 vastv eva cintyate hy atra pratibaddhaþ phala-udayaþ //210// 10629 arthakriyàsamarthasya vicàraiþ kiü tad-arthinàm / 10630 ùaõóhasya råpa-vairåpye kàminyàþ kiü parãkùayà //211// 10701 na hi ÷abda-artho asan san và kaücit puruùa-artham uparuõaddhi 10702 samàdadhàti và / yathà abhinive÷am atattvàt / yathà atattvaü ca asamãhitatvàt / 10703 tad ayaü pravartamànaþ sarvadà sad-asac-cintàyàm 10704 avadhãrita-vikalpa-pratibhàso vastv eva adhiùñhànãkaroti yatra ayaü 10705 puruùa-arthaþ pratibaddho yathà agnau ÷ãta-pratãkàra-àdiþ / na hy 10706 atra ÷abda-arthaþ samarthas tad-anubhava-àptàv api tad-abhàvàt / 10707 tad ayam arthakriyà-arthã tad-asamarthaü prati dattà-anuyogo bhavituü 10708 na yuktaþ / na hi vçùasyantã ùaõóhasya råpa-vairåpya-parãkùàyàm 10709 avadhatte / yat punar etad uktaü kalpitasya anupalabdhir 10710 dharma iti tasya ko arthaþ / 10711 ÷abda-arthaþ kalpanà-j¤àna-viùayatvena kalpitaþ / 10712 dharmo vastv-à÷raya-asiddhir asya ukto nyàyavàdinà //212// 10713 kalpanà-viùayatvàc ÷abda-artha eva kalpitaþ / tasya vastv -à÷raya-anupalambho 10714 dharma ity abhipràyaþ / yad uktam na pramàõa- 10715 traya-nivçttàv api bhàva-abhàva-siddhir iti / tan mà bhåd anya-pramàõa- 10716 anivçttau nivçttiþ / tayor asakala-viùayatvàd àgamaþ punar 10717 na kiücin na vyàpnoti / tan-nivçttiþ kathaü na gamikà iti / uktam 10718 atra na àgameùu sarva-arthà upanibadhyante aprakaraõa-àpannatvàd 10719 iti / api ca / 10720 nàntarãyakatà abhàvàc ÷abdànàü vastubhiþ saha / 10721 na artha-siddhis tatas te hi vaktç-abhipràya-såcakàþ //213// 10722 na hi ÷abdà yathàbhàvaü vartante yatas tebhyo artha-prakçtir 10723 ni÷cãyeta / te hi vaktur vivakùà-vçttaya iti tan-nàntarãyakàs 10724 tàm eva gamayeyuþ / na ca puruùa-icchàþ sarvà yathàrtha-bhàvinyaþ / 10725 na ca tad-apratibaddha-svabhàvo bhàvo anyaü gamayati / 10801 yat tarhi idam àpta-vàda-avisaüvàda-sàmànyàd anumànatà ity àgamasya 10802 pràmàõyam anumànatvam uktam tat kathaü / na ayaü puruùo anà÷ritya àgama- 10803 àsituü samarthaþ / atyakùa-phalànàü keùàücit 10804 pravçtti-nivçttyor mahà-anu÷aüsà-pàpa-÷ravaõàt tad-bhàve virodha- 10805 adar÷anàc ca / tat sati pravartitavye varam evaü pravçtta 10806 iti parãkùayà pràmàõyam àha / tac ca / 10807 sambaddha-anuguõa-upàyaü puruùa-artha-abhidhàyakam / 10808 parãkùà-adhikçtaü vàkyam ato anadhikçtaü param //214// 10809 sambaddho vàkyànàm eka-artha-upasaühàra-upakàraþ / na da÷a-dàóima-àdi- 10810 vàkyànàm iva anupasaühàra eva / anyathà vaktur vaiguõyam 10811 udbhàvayet / a÷akya-upàya-phalàni ca ÷àstràõi phala-arthã na àdriyeta 10812 vicàrayitum apuruùa-artha-phalàni ca / viùa-÷amanàya takùaka- 10813 phaõa-ratna-alaükàra-upade÷a-vat kàka-danta-parãkùà-vac ca / tad viparyayeõa 10814 upasaühàra-vat ÷akya-upàyaü puruùa-artha-abhidhàyi ca 10815 ÷àstraü parãkùyeta anyatra avadhànasya eva ayuktatvàt / tad yadi na 10816 parãkùàyàü visaüvàda-bhàk pravartamànaþ ÷obheta / kaþ punar 10817 asya avisaüvàdaþ / 10818 pratyakùeõa anumànena dvividhena apy abàdhakam / 10819 dçùña-adçùña-arthayor asya avisaüvàdas tad-arthayoþ //215// 10820 pratyakùeõa abàdhanaü pratyakùa-abhimatànàm arthànàü tathàbhàvaþ 10821 yathà nãla-àdi-sukha-duþkha-nimitta-upalakùaõa-ràga-àdi-buddhãnàm / 10822 atathà-abhimatànàü ca apratyakùatà yathà ÷abda-àdi-råpa- 10823 saünive÷inàü sukha-àdãnàü dravya-karma-sàmànya-saüyoga-àdãnàü 10824 ca / tathà anàgama-apekùa-anumàna-viùaya-abhimatànàü tathàbhàvaþ 10825 yathà catårõàm àryasatyànàm / ananumeyànàü tathàbhàvo 10901 yathà àtma-àdãnàm / àgama-apekùa-anumàne api yathà ràga-àdi- 10902 råpaü tat-prabhavaü ca adharmam abhyupagamya tat-prahàõàya 10903 snàna-agnihotra-àder anupade÷aþ / sa iyaü ÷akya-pariccheda-a÷eùa-viùaya- 10904 vi÷uddhir avisaüvàdaþ / 10905 àpta-vàda-avisaüvàda-sàmànyàd anumànatà / 10906 buddher agatyà abhihità parokùe apy asya gocare //216// 10907 tasya ca asya evaübhåtasya àpta-bhåtasya avisaüvàda-sàmànyàd adçùña- 10908 vyabhicàrasya pratyakùa-anumàna-àgamye apy arthe pratipattes 10909 tad-à÷rayatvàt tad-anya-pratipatti-vad avisaüvàdo anumãyate / 10910 tataþ ÷abda-prabhavà api satã na ÷àbda-vad abhipràyaü nivedayaty 10911 eva ity artha-avisaüvàdàd anumànam api / athavà anyathà àpta-vàdasya 10912 avisaüvàdàd anumànatvam ucyate / 10913 heya-upàdeya-tattvasya sa upàyasya prasiddhitaþ / 10914 pradhàna-artha-avisaüvàdàd anumànaü paratra và //217// 10915 heya-upàdeya-tad-upàyànàü tad-upadiùñànàm avaiparãtyam avisaüvàdaþ / 10916 yathà catårõàm àryasatyànàü vakùyamàõanãtyà / tasya asya 10917 puruùa-artha-upayogino abhiyoga-arthasya avisaüvàdàd viùaya-antare 10918 api tathàtva-upagamo na vipralambhàya anuparodhàt niùprayojana- 10919 vitatha-abhidhàna-vaiphalyàc ca vaktuþ / tad etad agatyà ubhayathà 10920 apy anumànatvam àgamasya upavarõitam / varam àgamàt 10921 pravçttàv evaü pravçttir iti / na khalv evam anumànam anapàyam 10922 anàntarãyakatvàd artheùu ÷abdànàm iti niveditam etat / 10923 puruùa-ati÷aya-apekùaü yathàrtham apare viduþ / 10924 yathàrtha-dar÷ana-àdi-guõa-yuktaþ puruùa àptas tat-praõayanam avisaüvàda 11001 ity anye / 11002 iùño ayam arthaþ ÷akyeta j¤àtuü so ati÷ayo yadi //218// 11003 sarve eva àgamam anàgamaü và pravçtti-kàmo anveùate prekùà- 11004 pårva-kàrã na vyasanena / api nàma anuùñheyam ato j¤àtvà pravçtto 11005 arthavàn syàm iti / sa ÷akya-dar÷ana-avisaüvàda-pratyayena anyatra api 11006 pravartate / evaüpràyatvàl loka-vyavahàrasya / puruùa-parãkùayà 11007 tu pravçttàv apravçttir eva / tasya tathàbhåtasya j¤àtum 11008 a÷akyatvàt na aniùñeþ / tàdç÷àm avitatha-abhidhànàt / tathà hi / 11009 ayam evaü na và ity anya-doùa-anirdoùatà api và / 11010 durlabhatvàt pramàõànàü durbodhà ity apare viduþ //219// 11011 caitasyebhyo hi guõa-doùebhyaþ puruùàþ samyaï-mithyà-pravçttaþ 11012 te ca atãndriyàþ sva-prabhava-kàya-vàg-vyavahàra-anumeyàþ 11013 syuþ / vyavahàrà÷ ca pràya÷o buddhi-pårvam anyathà api kartuü 11014 ÷akyante puruùa-icchà-vçttitvàt teùàü ca citra-abhisandhitvàt / 11015 tad ayaü liïga-saükaràt katham ani÷cinvan pratipadyeta / atha 11016 kiü na eva sa tàdç÷aþ puruùo asti yo nirdoùaþ / 11017 sarveùàü savipakùatvàn nirhràsa-ati÷aya-÷ritàm / 11018 sa àtmãbhàvàt tad-abhyàsàd dhãyeran à÷ravàþ kvacit //220 // 11019 sa tu prahãõa-à÷ravo durj¤ànaþ / doùà hi nirhràsa-ati÷aya-dharmaõo 11020 vipakùa-abhibhava-utkarùa-apakarùaü sàdhayanti jvàlà-àdi-vat / te hi 11021 vikalpa-prabhavàþ saty apy upàdàne kasyacin mano-guõasya abhyàsàd 11022 apakarùiõaþ / tat-pàñave niranvaya-vinà÷a-dharmàõaþ 11023 syuþ / jvàlà-àdi-vad eva / tena syàd api nirdoùaþ / kathaü nirdoùo 11024 nàma / yàvatà doùa-vipakùa-sàtmatve api doùa-sàtmano vipakùa-utpatti-vad 11025 yathà-pratyayaü doùa-utpattir api / na ayaü doùaþ / yasmàt / 11027 nirupadrava-bhåta-artha-svabhàvasya viparyayaiþ// 11028 na bàdhà yatnavattve api buddhes tat-pakùa-pàtataþ //221 / 11101 na hi svabhàvo ayatnena vinivartayituü ÷akyaþ / ÷rotriya- 11102 kàpàlika-ghçõà-vat / yatna÷ ca pràpya-nivartyayoþ svabhàvayor 11103 guõa-doùa-dar÷anena kriyeta / tac ca vipakùa-sàtmanaþ puruùasya 11104 doùeùu na sambhavati / tasya nirupadravatvàt / a÷eùa-doùa-hàneþ 11105 paryavasthàna-janma-pratibaddha-duþkha-vivekàt pra÷ama-sukha- 11106 rasasya anudvejanàc ca / abhåta-arthaü khalv apy upàdàna- bala-bhàvi- 11107 santànasya viparyaya-upàdànàn na syàt / na tu bhåta-artham vastu- 11108 bala-utpatteþ / abhåta-arthà÷ ca doùà na pratipakùa-sàtmya-bàdhinaþ / 11109 tasmàn na punar doùa-utpattiþ / yatne api buddher guõa-pakùa- 11110 pàtena pratipakùa eva yatna-àdhànàt parãkùàvato vi÷eùeõa aduùña- 11111 àtmanaþ / kaþ punar eùàü doùàõàü prabhavo yat-pratipakùa- 11112 abhyàsàt prahãyante / 11113 sarvàsàü doùa-jàtãnàü jàtiþ satkàyadar÷anàt// 11114 sà avidyà tatra tat-snehas tasmàd dveùa-àdi-sambhavaþ //222 // 11115 na hi na ahaü na mama iti pa÷yataü parigraham antareõa kvacit 11116 snehaþ / na ca ananuràgiõaþ kvacid dveùaþ / àtma-àtmãya-anuparodhiny 11117 uparodha-pratighàtini ca tad-abhàvàt / tasmàt samàna-jàtãya-abhyàsajam 11118 àtma-dar÷anam àtmãya-grahaü prasåte / tau ca tat-snehaü 11119 sa ca dveùa-àdãni iti satkàyadar÷anajàþ sarva-doùàþ / tad eva ca aj¤ànam 11120 ity ucyate / 11121 moho nidànaü doùàõàm ata eva abhidhãyate// 11122 satkàyadçùñir anyatra tat-prahàõe prahàõataþ //223 // 11123 mohaü doùa-nidànam àhuþ amåóhasya doùa-anutpatteþ punar 11124 anyatra satkàyadçùñim / tac ca etat pradhàna-nirde÷e sati syàd 11125 aneka-janmanàü doùàõàm eka-utpatti-virodhàt / na ca dvayoþ pràdhànye 11201 ekaika-nirde÷aþ para-bhàga-bhàk / ubhayathà apy ekasya 11202 nirde÷e na virodhaþ / pràdhànyaü punas tad-upàdànatvena / 11203 tat-prahàõe doùàõàü prahàõàt / tasmàt sambhavati satkàyadar÷ana- 11204 janmanàü doùàõàü tat-pratipakùa-nairàtmya-dar÷ana-abhyàsàt 11205 prahàõam / sa tu kùãõa-doùo duranvayo yad-upade÷àd ayaü pratipadyeta / 11206 mà bhåt puruùa-à÷rayaü vacanam àgamaþ praõetur 11207 duranvayatvàt / 11208 giràü mithyàtva-hetånàü doùàõàü puruùa-à÷rayàt// 11209 apauruùeyaü satya-artham iti kecit pracakùate //224 // 11210 na khalu sarva eva àgamaþ sambhàvya-vipralambhaþ / vipralambha- 11211 hetånàü doùàõàü puruùa-à÷rayàd apauruùeyaü satya-artham ity 11212 eke / kàraõa-abhàvo hi kàrya-abhàvaü sàdhayati iti / ya evaüvàdinas 11213 tàn eva prati / 11214 giràü satya-artha-hetånàü guõànàü puruùa-à÷rayàt// 11215 apauruùeyaü mithyà-arthaü kiü na ity anye pracakùate //225 // 11216 yathà ràga-àdi-parãtaþ puruùo mçùà-vàdã dçùñas tathà dayà-dharmatà- 11217 àdi-yuktaþ satya-vàk / tad yathà vacanasya puruùa-à÷rayàn mithyà-arthatà 11218 tathà satya-arthatà api iti / sa nivartamànas tàm api nivartayati 11219 ity ànarthakyaü syàd viparyayo và / na hi ÷abdàþ prakçtyà arthavantaþ / 11220 samayàt tato artha-khyàteþ kàya-saüj¤à-àdi-vat / apràtikålyaü 11221 tu yogyatà samaye tad-icchà-praõayanàt / nisarga-siddheùv 11222 icchà-va÷àt pratipàdana-ayogàt / te anarthakàþ puruùa-saüskàràd 11223 arthavantaþ syuþ / tat-saüskàryatà eva ca eùàü pauruùeyatà yuktà 11224 na utpattiþ / tata eva artha-vipralambhàt / utpanno apy anyathà samito 11225 na uparodhã tad-anya-puruùa-dharma-vat / tad ayaü nivartamànaþ 11226 sva-kçta-samaya-sambhavàm artha-pratibhàü nivartayati / 11227 tat kutas tan-nivçttyà satya-arthatà / atha punar utpattir eva pauruùeyatà / 11301 na samaya-àkhyànam / 11302 artha-j¤àpana-hetur hi saüketaþ puruùa-à÷rayaþ// 11303 giràm apauruùeyatve apy ato mithyàtva-sambhavaþ //226 // 11304 kiü hy asya apauruùeyatayà yato hi samayàd artha-pratipattiþ 11305 sa pauruùeyo vitatho api syàt / ÷ãla-sàdhana-svarga-vacanaü tad anyathà 11306 samayena viparyàsayet / tena ayathàrtham api prakà÷ana-sambhavàt 11307 sa eva doùaþ / 11308 sambandha-apauruùeyatve syàt pratãtir asaüvidaþ// 11309 syàd etad akàrya-sambandhà eva ÷abdàþ / na te artheùu puruùair 11310 anyathà viparyasyante / tena adoùa iti / kim idànãü saüketena / 11311 sa hi sambandho yato artha-pratãtiþ / sa ced apauruùeyo na ayaü 11312 samayam apekùeta / apratãty-à÷rayo và kathaü sambandhaþ / 11313 saüketàt tad-abhivyaktàv asamartha-anya-kalpanà //227 // 11314 na vai sambandho vidyamàno apy anabhivyaktaþ pratãti-hetuþ / 11315 saüketas tv enam abhivyanakti / sa tarhi siddha-upasthàyã kim 11316 akàraõaü poùyate / nanv iyàn sambandhasya vyàpàro yad artha- 11317 pratãti-jananam / tat samayena eva kçtam iti / na ayogye samayaþ 11318 samartha iti yogyatà tat-sambandha÷ cet / tat kiü vai ÷abdaþ 11319 sambandho astu / samarthaü hi råpaü ÷abdasya yogyatà kàrya- 11320 kàraõa-yogyatà-vat / sà ced artha-antaraü kiü ÷abdasya iti sambandho 11321 vàcyaþ / yogyatà-upakàra iti cet / na / nityàyàþ nirati÷ayatvàt / 11322 tatra apy atiprasaïgàt upakàra-asiddheþ / yogyatàyàü ca svato yogyatve 11323 artha eva kiü na iùyate / samayas tarhi kathaü ÷abda-artha- 11324 sambandhàþ / puruùeùu vçtteþ / na ami÷ràõàü siddhànàü ka÷cit 11325 sambandho abheda-prasaïgàt anapekùaõàc ca / artha-vi÷eùa-samãha- 11326 aprerità vàg ata idam iti viduùaþ sva-nidàna-àbhàsinam arthaü 11327 såcayati iti buddhi-råpa-vàg vij¤aptyor janyajanakabhàvaþ sambandhaþ 11401 tataþ ÷abdàt pratipattir avinàbhàvàt / tad-àkhyànaü 11402 samayaþ / tataþ pratyàyaka-sambandha-siddheþ sambandha-àkhyànàt / 11403 na tu sa eva sambandhaþ / astu và anya eva nityaþ sambandhaþ / 11404 tena 11405 giràm eka-artha-niyame na syàd artha-antare gatiþ// 11406 na hi tena sambandhena asambaddhe arthe pratãtir yuktà / tasya 11407 vaiphalya-prasaïgàt / dçùña÷ ca icchà-va÷àt kçta-samayaþ sarvaþ 11408 sarvasya dãpakaþ / 11409 aneka-artha-abhisambandhe viruddha-vyakti-sambhavaþ //228 // 11410 atha mà bhåd dçùña-virodha iti sarve sarvasya vàcakàþ / tathà na 11411 sarvaþ sarva-sàdhano asaükaràt kàryakàraõatàyàþ / tatra pratiniyata- 11412 sàdhane abhimate arthe sarva-sàdhya-sàdhana-sàdhàraõasya 11413 ÷abdasya-iùña-vyaktim eva samayakàraþ karoti iti kuta etat so aniyato 11414 niyamaü puruùàt pratipadyate / tadà / 11415 apauruùeyatàyà÷ ca vyarthà syàt parikalpanà// 11416 api nàma asaükãrõam arthaü jànãyàm iti saükara-hetuþ puruùa-upàkãrõaþ / 11417 tatra yàdç÷àþ puruùaiþ kvacit prayuktàþ saükãryante 11418 tàdç÷à eva sarva-sàdhàraõàþ santaþ kvacit tair viniyamitàs 11419 tattva-aparij¤ànàt / prakçtyà eva vaidikà niyatà iti cet / na upade÷am 11420 apekùeran na anyathà saüketena prakà÷ayeyuþ vyàkhyà-vikalpa÷ 11421 ca na syàt / upade÷asya ca iùña-saüvàdaþ ÷akya-vikalpe na asti iti 11422 vyarthà eva apauruùeyatà / 11423 vàcya÷ ca hetur bhinnànàü sambandhasya vyavasthiteþ //229 // 11425 arthà hi bàhyà na råpaü ÷abdasya na ÷abdo arthànàm / yena abhinna- 11426 àtmatayà vyavasthà-bhede api nàntarãyakatà syàt / kçtakatva- 11427 anityatva-vat / na apy ete vivakùà-janmàno dhvanayo ajanmàno 11428 và vivakùà-vyaïgyàþ na artha-àyattàþ / tataþ katham idànãü 11501 tat-pratiniyama-saüsàdhyaü tad-anvayaü sàdhayeyuþ / na hy 11502 apratibaddhas tat-sàdhana iti / 11503 asaüskàryatayà pumbhiþ sarvathà syàn nirarthatà// 11504 saüskàra-upagame mukhyaü gaja-snànam idaü bhavet //230// 11505 iti saügraha÷lokaþ / api ca / ÷abda-arthayoþ sambandho nityo và 11506 syàd anityo và / yady anityaþ puruùa-icchà vçttir avçttir và / apuruùa- 11507 adhãnatve puruùàõàü yathà abhipràyaü de÷a-àdi-paràvçttyà tena 11508 pratipàdanaü na syàt / icchàyàm apy anàyattasya kadàcid ayogàt / 11509 parvata-àdi-vat / ayam eva nityatve api doùas tasya sthira-råpasya 11510 paràvçtty-ayogàd iti samaü sarva-avasthàne api iùña-pratiniyama-abhàvàt / 11511 tato vi÷eùa-pratipattir na syàd iti pårvavat prasaïgaþ / 11512 icchà-vçttau ca pauruùeyatvam iti vipralambha-à÷aïkà / api ca / 11513 sambandhinàm anityatvàn na sambandhe asti nityatà / 11514 parà÷rayo hi sambandho apratibandhe tayoþ sambandhità ayogàt / 11515 sa ca à÷rayo anityaþ / apàye asya sambandhasya apy apàyaþ anyathà anà÷ritaþ 11516 syàt / tato na nityaþ / tad-à÷raya-artha÷ ca vaktavyaþ / 11517 nityasya anupakàryatvàt / anupakurvàõa÷ ca anà÷rayaþ / jàter vàcyatvàd 11518 adoùa iti cet / na / tad-vacane prayojana-abhàvàd iti nirloñhitam 11519 etat / sarvatra ca jàty-asambhavàd ayogo yàdçcchikeùu vyakti- 11520 vàciùu sarvadà jàti-codane vi÷eùa-antara-vyudàsena pravçtty-ayogàc 11521 ca / tasmàd anvaya-vyatirekiõo bhàvasya bhàva-abhàvau sambandhaþ / 11523 arthair ataþ sa ÷abdànàü saüskàryaþ puruùair dhiyà //231 / 11524 tàv eva bhàva-abhàvàv à÷ritya-asaüsçùñàv api saüsçùñàv iva puruùasya 11601 vyavahàra-bhàvanàtaþ pratibhàta iti pauruùeyo bhàvànàü 11602 saü÷leùaþ / kiü ca à÷raya-vinà÷àn naùñe sambandhe sa ÷abdaþ punar 11603 asambandhatvàn na apårveõa yojyeta / utpanna-utpannà÷ ca bhàvàþ 11604 sthita-sambandha-abhàvàd asambandhino avàcyàþ syuþ / tatra 11605 api / 11606 arthair eva saha utpàde / 11607 kalpyamàne 11608 na svabhàva-viparyayaþ / 11609 ÷abdeùu yuktaþ / 11610 atha mà bhån naùña-sambandhasya ÷abdasya artha-antare vaiguõyaü 11611 arthànàü ca avàcyatà ity utpanno arthaþ sambandhavàn yady utpadyeta 11612 sa sambandha utpanno api na ÷abde syàt / tasya tena asambandhi- 11613 svabhàvasya svabhàva-viparyayam antareõa tad-bhàva-ayogàt / 11614 arthena saha utpannasya anyataþ siddhasya anupakàriõi ÷abde 11615 asamà÷rayàc ca / tasya api tadutpatti-sahakàritve samarthasya nitya-utpàdana- 11616 prasaïgaþ / anapekùatvàn nityasya anupakàràt / asàmarthye 11617 api pa÷càd api svabhàva-atyàgàd a÷aktiþ / 11618 sambandhe na ayaü doùo vikalpite //232// 11619 na hi bhàva-÷leùa-apekùã puruùa-bhàvanà-pratibhàsã tad-apekùa-alakùaõaþ 11620 sambandhaþ / so ayam nityànàm apy aparàvartayan svabhàvaü 11621 kuta÷cit svayam utprekùya ghañayed iti te api tathà 11622 syuþ / na ca cyavana-dharmàõaþ / yad uktam à÷raya-apàyena à÷rita- 11623 sambandha-vinà÷àd anityaþ sa iti tatra / 11624 nityatvàd à÷raya-apàye apy anà÷o yadi jàti-vat / 11625 nityeùv à÷raya-sàmarthyaü kiü yena iùñaþ sa à÷rayaþ //233// 11626 ÷råyata etan nityà jàtir à÷rayità ca na apy à÷rayeõa saha na÷yati iti / 11627 kevalaü nityeùv à÷raya-sàmarthyaü na pa÷yàmaþ yena asàv à÷rayaþ / 11628 kçtasya karaõa-abhàvàd akàrakasya ca anapekùatvàt / vyaktir 11629 upakàro jàteþ sambandhasya ca à÷rayàt tena à÷raya iti cet 11701 j¤àna-utpàdana-hetånàü sambandhàt sahakàriõàm / 11702 tad-utpàdana-yogyatvena utpattir vyaktir iùyate //234// 11703 ghaña-àdiùv api yukti-j¤air avi÷eùe avikàriõàm / 11704 vya¤jakaiþ svaiþ kutaþ ko artho vyaktàs tais te yato matàþ //235 // 11706 sahakàriõaþ sakà÷àd upàdàna-apekùàd j¤àna-janana-yogya-kùaõa-antara- 11707 utpattir eva ghaña-àdãnàm abhivyaktiþ / anyathà anapekùya tad-upakàraü 11708 j¤àna-utpàdana-prasaïgàt / sàmarthya-kàriõa÷ ca janakatvàt / 11709 tasya ca tadàtmakatvàt / arthàntaratve ca bhàva-anupakàra- 11710 prasaïgàt sàmarthyàc ca j¤àna-utpatter nityaü ghaña-àdãnàm 11711 agrahaõa-àpatter anàloka-apekùa-grahaõa-prasaïgàd anapekùa-àtma-anupakàràt / 11712 tad ime sva-viùaya-j¤àna-janane param apekùamàõàs 11713 tataþ svabhàva-ati÷ayaü svãkurvanti / tena asya te janyàþ / j¤eya- 11714 råpa-asàdhanàt tu j¤àna-va÷ena kàrya-ati÷aya-vàcinà ÷abdena vi÷eùa- 11715 khyàty-arthaü vyaïgyàþ khyàpyante / na evaü jàti-sambandha-àdayaþ 11716 kathaücid apy anupakàryatvàd anupakàriõà vyaktà yujyate / 11717 sambandhasya ca vastutve syàd bhedàd buddhi-citratà / 11718 sa ca ayaü sambandho vastu bhavan niyamena ÷abda-arthàbhyàü 11719 bheda-abhedau na ativartate / råpaü hi vastu / tasya atattvam eva anyattvam 11720 ity uktam / sa ca ayam aindriyaþ san sva-buddhau tad-anya-vivekina- 11721 apratibhàsamàno råpeõa kathaü tathà syàt / dç÷ya- aviveka-adar÷anayor 11722 viveka-sattà-viparyaya-à÷rayatvàt / anyathà tat-sthiter 11723 abhàva-prasaïgàt / atãndriyatvàd apratibhàse api indriya-àdiùv iva adoùa 11724 iti cet / na / tato apratipatti-prasaïgàt aprasiddhasya aj¤àpakatvàt / 11725 saünidhi-màtreõa j¤àpane avyutpannànàm api syàt / 11726 na anumànàt pratipattir liïga-abhàvàt dçùñànta-asiddhe÷ ca tatra apy 11801 atãndriyatvena sàdhana-apekùaõàt / tulyam indriya-àdiùv api iti cet / na / 11802 teùàm anyathà-anumànàt / j¤ànaü hi keùucit satsu vyatireka-anvaya-vat 11803 tan-màtra-asambhavaü tad-vyatirikta-apekùàü ca sàdhayati / 11804 tataþ kàrya-dvàreõa indriya-siddhiþ / na evaü sambandhasya / tasya asiddhau 11805 tat-kàryasya eva j¤ànasya abhàvàt / na hi tatra ÷abda-råpam 11806 artho và liïgaü tayoþ sarvatra yogyatvàt / vi÷eùa-pratãti-samà÷rayasya 11807 apratyàyanàd apratãtir asya / na hy asati sambandha-vi÷eùe 11808 sà yuktà / tasyàü và animittàyàü tad-vi÷eùa-pratãti-niyama-vad 11809 artha-pratipàdanam api ÷abdànàm animittaü kiü na iùyate / tasmàt 11810 tat sadç÷aü liïgaü sarva-sambandhe tato avi÷eùeõa gamayet / 11811 tato avi÷eùeõa eva pratãtiþ syàt sarvasya ca / tasmàt sambandha- 11812 siddhy-artha-pratãter na ka÷cit sampradàyam apekùeta / sampradàya- 11813 sahitasya liïgatvam iti cet / tat kim anayà paraüparayà / 11814 sa eva sampradàya-apekùo artha-j¤àpanaü kiü na karoti / sa ca ÷abdo 11815 yad abhipràyaiþ prayujyamàno dçùño anyathà na dçùño dar÷ana- 11816 adar÷anàbhyàü dhåma-àdi-vat tat-pratãtiü janayati iti sa eva 11817 sambandho avinàbhàva-àkhyaþ / na ca atra anyasya sàmarthyaü pa÷yàmaþ / 11818 na api siddhy-upàyam / atha punar na ÷abda-arthayor anya eva 11819 sambandhaþ / 11820 tàbhyàm abhede tàv eva na ato anyà vastuno gatiþ //236// 11821 råpa-bheda-nibandhanatvàd vyavasthà-antarasya tad-råpaü tad eva 11822 syàt / dharma-bhedas tu syàt pårva-ukta-krameõa / sa ca aviruddha 11823 eva na vastu-bhedaþ / na ca bheda-abhedau muktvà vastuno anyà 11824 gatiþ / tasya råpa-lakùaõatvàd / råpasya ca etad-vikalpa-anativçtteþ / 11825 api ca / 11826 bhinnatvàd vastu-råpasya sambandhaþ kalpanà-kçtaþ / 11827 ity uktaü pràk / na hi ÷leùa-lakùaõaþ sambandho a÷liùñeùu padàrtheùu 11828 sambhavati / na ca artha-antaram eùàü sambandhaþ / yasmàt 11901 sad-dravyaü syàt para-adhãnaü sambandho anyasya và katham //237 // 11903 na hi siddhaü sat param apekùate / na anapekùaþ svatantraþ sambandhaþ / 11904 dravyam iti ca svabhàva ucyate / sa kathaü parabhàvasya 11905 ÷leùaþ syàt / na hi svabhàva-antara-sattayà anyaþ ÷liùño nàma / 11906 mà bhåd a÷liùñena ÷liùñena tu syàd iti cet / na / tasya eva 11907 tàbhyàü ÷leùa-asiddheþ sa eva asiddho yas tau ÷leùayet / tad ayam 11908 atiprasaïgo yady arthàv artha-antareõa ÷liùyato vi÷eùa-abhàvàt / kiü 11909 ca / 11910 varõà nirarthakàþ santaþ pada-àdi parikalpitam / 11911 avastuni kathaü vçttiþ sambandhasya asya vastunaþ //238// 11912 vàcako hi vacana-aïgena tadvàn syàt / santo apy avàcakà varõàþ / 11913 tan na teùu vàcyavàcakasambandhaþ / tad-vçttau svaråpa-hàni- 11914 prasaïgàt / krama-vi÷eùeõa vàcakà varõà iti cet / na / kramasya anartha- 11915 antaratvena abhedakatvàt / tad-råpasya krama-antare apy avi÷eùàt 11916 tulyà syàt pratipattiþ / arthàntaratvam api kramasya niùetsyàmaþ / 11917 tad asati varõànàü vàcakatve pada-àdi vàcakaü syàt / 11918 tac ca na kiücid vyatireka-avyatireka-virodhàt / tasmàd indriya- 11919 vij¤àna-vi÷eùa-anubandhã sabhàga-vàsanà-upàdàna -vikalpa-pratibhàsa-vibhramaþ 11920 padam / vàkyaü ca eka-avabhàsi mithyà eva / eka-anekatva- 11921 ayogàt / na hy ekam / anekayà buddhyà krameõa grahaõa-ayogàt / 11922 na ca tad ekayà gràhyaü varõa-anukrama-grahaõàt / eka-varõa- 11923 grahaõa-kàle ca aneka-buddhi-vyatikramàt / kùaõikatvàt buddhãnàm / 11924 kùaõasya eka-paramàõu-vyatikrama-kàlatvàt / àdhikye vibhàgavataþ 11925 paryavasàna-ayogàt / aneka-aõu-vyatyaya-nimeùa-tulyakàlatvàd 11926 antya-varõa-parisamàpteþ / yathà-anubhavaü smaraõàt 11927 smçtir api tat-kàla eva / anubhava-smaraõa-anukramayor vi÷eùa-anupalakùaõatvàc 11928 ca / na apy anekaü pada-àdi / abheda-pratibhàsanàd buddhes 11929 tad-anekatvasya niùetsyamànatvàc ca / tan na vastu / tasya 11930 etad-vikalpa-anatikramàt / vastu ca sambandhaþ / sa kathaü 12001 tad-à÷rayaþ syàt / à÷rayanãya-ayogàt / anà÷rito hy evaü syàt / 12002 tathà ca asambandhaþ / tasmàn na svàbhàvikaþ ÷abda-arthayoþ 12003 sambandhaþ / tad-abhipràyasya prayogàd utpanno abhivyakto 12004 và ÷abdo tad-avyabhicàrã iti tattvam asya sambandhaþ / sà ca utpattir 12005 abhivyaktir và avyabhicàra-à÷rayaþ pauruùeyã iti pauruùeya eva 12006 sambandhas tad-dvàreõa ca artha-pratyàyane aniyamaþ ÷abdànàm 12007 ity apauruùeyatve api sa eva vipralambhaþ / 12008 apauruùeyatà api iùñà kartççõàm asmçteþ kila / 12009 yà api iyam apauruùeyatà veda-vàkyànàü kartur asmaraõàd varõyate / 12011 santy asya apy anuvaktàra iti dhig vyàpakaü tamaþ //239// 12012 tasya eva tàvad ãdç÷aü praj¤à-skhalitaü kathaü vçttam iti savismaya- 12013 anukampaü na÷ cetaþ / tad apare apy anuvadanti iti nirdaya- 12014 àkrànta-bhuvanaü dhig vyàpakaü tamaþ / kaþ pràõino hita-ãpsà- 12015 vipralabdhasya aparàdhaþ / tathà hi smaranti saugatà mantràõàü 12016 kartççn aùñaka-àdãn / hiraõyagarbhaü ca kàõàdàþ / teùàü 12017 sa mithyà-vàda iti cet / ka idànãm evaü pauruùeyo anyo api / 12018 kumàrasambhava-àdiùv àtmànam anyaü và praõetàram upadi÷anto 12019 yad evaü prativyåhyeran / tatra prativahane abhyupeta- 12020 bàdhà iti cet / nanv idam eva abhyupagama-aïgam iti kasya bàdhà / 12021 tat parasya api tulyam eva / tasya iùñatvàd adoùa iti cet / kuto asya iyam 12022 iùñir apramàõikà pràg àsãt / akasmàd gràhã ca ayaü kiü punaþ 12023 kvacit sàdhanam apekùate / yat pauruùeya-apauruùeya-cintayà 12024 àtmànam àyàsayati / tata eva iùñer anabhyupeta-bàdhàyàü tad-anyasya 12025 api tulyam ity anupàlambhaþ / anati÷aya-dar÷ã ca ayaü 12026 vàkyeùv evaüprakàràõàm apauruùeyatva-sàdhanànàü kàrya-dharmàõàü 12101 và kvacid ati÷ayam abhyupeta ity apratyaya eva asya vçttiþ / 12102 dç÷yante ca vicchinna-kriyà-sampradàyàþ kçtakà÷ ca / tàn yatnavanta 12103 upalabhanta iti cet / na / niyama-abhàvàt / anyatra anupalambhasya 12104 upalambhasya và para-upade÷àd apratyayàd ani÷caya-arthatvàt / 12105 svayaü-kçtànàm apy apahnotç-dar÷anàt / niùñhà-gamanasya 12106 a÷akyatvàt / 12107 yathà ayam anyato a÷rutvà na imaü varõa-pada-kramam / 12108 vaktuü samarthaþ puruùas tathà anyo api iti ka÷cana //240// 12109 tasya api tad eva uttaram evam apauruùeyatve api kim idànãü pauruùeyam 12110 ity àdi / tathà hi / 12111 anyo và racito granthaþ sampradàyàd çte paraiþ / 12112 dçùñaþ ko abhihito yena so apy evaü na anumãyate //241// 12113 na khalu kiücid anyad apauruùeyatva-à÷rayo anyatra idànãntanànàm 12114 anupade÷a-pàñha-a÷akteþ / sà ca anyatra apy ekena racite granthe anyasya 12115 tulyà / tad-anusàriõà sarvas tathà unneyo na và ka÷cit / tasya 12116 tathà aniùñatvàd ity àdàv apy uktam iùñes tad-à÷rayatvàd ity àdi / 12117 api ca / 12118 yaj-jàtãyo yataþ siddhaþ sa tasmàd agni-kàùñha-vat / 12119 adçùña-hetur anyo apy avi÷iùñaþ sampratãyate //242// 12120 na adar÷anàd hetur ahetuko nàma / adçùña-hetavo api hi bhàvàs 12121 tad-anyaiþ svabhàva-abhedam anubhavantas tathàvidhàþ samunnãyante / 12122 hetu-råpa-nivçttàv api tad-råpam anivçttaü kàrya-dharma- 12123 vyatikramàn na tataþ syàd iti na ka÷cit tathà vacanãyaþ / 12124 råpa-vi÷eùo và tathà dar÷anãyo ya enaü hetum anuvidadhyàt / yena iùña- 12125 aniùñayor iùña-viparyayo na syàt / svabhàva-nivçtte÷ ca hetor 12126 abhedane bhàvànàü bhedaþ syàd àkasmika iti na kvacid vinivarteta / 12127 tasmàd yaþ svabhàvo yaj-janmà dçùñaþ so anyatra apy avibhajyamànaþ 12128 svàtmanà tat-kàrya-dharmatàü na ativartate agni-indhana-vat / 12201 tatra apradar÷ya ye bhedaü kàrya-sàmànya-dar÷anàt / 12202 hetavaþ pravitanyante sarve te vyabhicàriõaþ //243// 12203 yathà-adyo api pathika-kçto agnir jvàlà-antara-pårvako na araõi-nirmathana- 12204 pårvakaþ / pathika-agnitvàt / anantara-agni-vad iti / kathaü 12205 punaþ pathika-agner vyabhicàraþ / jvàlà-udbhava-sàmarthyaü hy 12206 à÷ritya dahanasya hetv-antaraü pratikùipyate / yadi hi vinà jvàlayà 12207 syàd anyatra api syàd iti / tatra jvàlà-itara-janmanor abàdhyabàdhakatve 12208 jvàlà-aprabhavatvam anyathà api syàd iti dharmayor 12209 ekatra arthe sambhavàt sa pathika-agnir anyo và artha eka-pratiniyato 12210 na syàd ity à÷aïkyate vyabhicàraþ / so apy anyonya-vyatirekã 12211 dharma-dvaya-avatàro vastu-sàmànye aviruddha ity ucyate na avasthà- 12212 bhedini vi÷eùe / niùkalasya àtmanas tad-atattva-virodhàt / na ca 12213 jvàlà-itara-janmanor bàdhyabàdhakatà pathika-agnau / tasya jvàlà-prabhava- 12214 vyatirekeõa asambhava-abhàvàt / evaübhåtaþ pathika-agnir 12215 jvàlà-prabhava iti syàt / na sarvaþ / tatra vi÷eùa-pratikùepasya 12216 kartum a÷akyatvàt / sambhavad-vi÷eùasya ca tàdavasthya-aniyamàt / 12217 yad api vinà jvàlayà syàd anyatra api syàd iti / bhavaty eva / 12218 yayà sàmagryà sambhavati sà yadi syàt asyàþ sambhavaü pradar÷ya 12219 tad-abhàvaü pradar÷ayet tatra và jvàlàm syàd etat / 12220 tasmàn na ekasya para-pårvakam adhyayanaü sarvasya tathàbhàvaü 12221 sàdhayati / tasya anyathà asambhava-abhàvàt / tathàvidhasya 12222 tu tat-kriyà-pratibhà-rahitasya tathà syàd iti / tathàbhåtam 12223 evaü vàcyaü syàt tad avi÷eùeõa sambhavad-vi÷eùam ucyamànaü 12224 chàyàü na puùõàti / kathaü vi÷eùasya sambhavo yàvatà 12225 teùàm api puruùàõàm a÷aktir eva idànãntana-puruùa-vat / atra api 12226 ÷akti-puruùayor na kiücid virodha-dar÷anam iti na aviruddha-vidhir 12227 anupalabdhi-prayogo gamakaþ / na hy atãndriyeùu virodha-gatir 12228 asti ity uktam / na ca ayaü pårva-prayogàd bhidyate / yadi puruùàþ 12229 ÷aktàþ syur idànãntanà api iti / vi÷eùa-asambhava etat syàt / 12301 sa ca duþsàdhaþ / yatra ekasya a÷aktis tatra sarva-puruùàõàm ity api 12302 pårvavad vyabhicàri / bhàrata-àdiùv idànãntanànàm a÷aktàv 12303 api kasyacit ÷akti-siddheþ / tasmàt kàraõàni vivecayata artheùv 12304 api tad-atat-pratibhaveùu svabhàva-bhedo dar÷anãyaþ / tad-abhàve 12305 sarvas tadàtmà na và ka÷cit / na ca atra laukika-vaidikayoþ svabhàva- 12306 bhedaü pa÷yàmaþ / asati tasmiüs tayoþ sàmànyasya eva 12307 dçùñer ekasya ka÷cid dharmaü vivecayan tat-svabhàva-sambhavinà 12308 tena à÷aïkya-vyabhicàra-vàdaþ kriyate / nanu veda-avedayos 12309 tattva-lakùaõo asty eva vi÷eùaþ / satyam asti / na kevalaü 12310 tayor eva / kiü tarhi / óiõóika-puràõa-itarayor api / na ca sva-prakriyà- 12311 bheda-dãpano nàma-bhedaþ puruùa-kçtiü bàdhate / anyatra 12312 api prasaïgàt / yadi tàdç÷ãü racanàü puruùàþ kartuü na ÷aknuyuþ 12313 kçtàü và akçta-saüketo vivecayet vyaktam apauruùeyo 12314 vedaþ / nanu na ÷aknuvanty eva puruùà mantràn kartum / etad 12315 uttaratra vicàrayiùyàmaþ / api ca / na mantro nàma anyad eva 12316 kiücit / kiü tarhi / satya-tapaþ-prabhàvavatàü samãhita-artha-sàdhanaü 12317 vacanam / tad adyatve api puruùeùu dç÷yata eva / yathàsvaü 12318 satya-adhiùñhàna-balà viùa-dahana-àdi-stambhana-dar÷anàt / 12319 ÷abaràõàü ca keùàücid adya api mantra-karaõàt / avaidikànàü 12320 ca bauddha-àdãnàü mantra-kalpànàü dar÷anàt / teùàü ca puruùa- 12321 kçteþ / tatra apy apauruùeyatve katham idànãm apauruùeyam 12322 avitatham / tathà hi bauddha-itarayor mantra-kalpayor hiüsà- 12323 maithuna-àtma-dar÷ana-àdayo anabhyudaya-hetavo anyathà ca varõyate / 12324 tat katham ekatra viruddha-abhidhàyi dvayam satyaü 12325 syàt / tatra artha-antara-kalpane tad anyatra api tulyam ity artha-anirõayàt 12326 kvacid apratipattiþ / tathà ca sad apy anupayogam apauruùeyam / 12327 bauddha-àdãnàm amantratve tad-anyatra api koùa-pànaü 12328 syàt karaõãyam / viùa-karma-adhikçto bauddhà api dç÷yante / tatra amantratvam 12401 api vipratiùiddham / mudrà-maõóala-dhyànair apy 12402 anakùaraiþ karmàõi kriyante / na ca tàny apauruùeyàõi nityàni 12403 yujyate / teùàü kriyà-sambhave akùara-racanàyàü kaþ pratighàtaþ 12404 puruùàõàm / tasmàn na kiücid a÷akya-kriyam eùàm / katham 12405 idànãü satya-prabhavau mantra-kalpau paraspara-virodhinau / na 12406 vai sarvatra tau satya-prabhavau / prabhàva-yukta-puruùa-pratij¤à- 12407 lakùaõàv api tau staþ / sa prabhàvo gati-siddhi-vi÷eùàbhyàm api 12408 syàt / yadi pauruùeyà mantràþ kiü na sarve puruùà mantra-kàriõaþ / 12409 tat-kriyà-sàdhana-vaikalyàt / yadi tàdç÷aiþ satya-tapaþ-prabhçtibhir 12410 yuktàþ syuþ kurvanty eva / api ca kàvyàni puruùaþ karoti iti 12411 sarvaþ puruùaþ kàvya-kçt syàt / akaraõe và na eva ka÷cit tadvad 12412 ity apårvà eùà vàco-yuktiþ / satyaü mantra-kriyà-sàdhana-vikalà 12413 mantràn na kurvate / tat tu kasyacit sàkalyaü na pa÷yàmaþ / 12414 puruùàõàü samàna-dharmatvàt / uktam atra na mantro nàma anyad 12415 eva kiücit satya-àdimatàü vacana-samayàd iti / tàni ca kvacit 12416 puruùeùu dç÷yante / sarva-puruùàs tad-rahità ity api tat-sambhava- 12417 virodha-abhàvàd anirõayaþ / na ca atyakùa-svabhàveùv anupalabdhir 12418 ni÷caya-hetuþ / na ca smçti-mati-prativedha-satya-÷aktayaþ 12419 sarva-bhàvinyaþ / tat-sàdhana-sampradàya-bheda-vad guõa-antara- 12420 sàdhanàny api syuþ / na api sann api sarvo draùñuü ÷akyaþ / ata 12421 eva adçùñasya anapahnavaþ / na api puruùeùu utpitsoþ kasyacid guõasya 12422 pratiroddhà / bàdhya-adçùñer bàdhyabàdhakabhàva-asiddheþ / etena 12423 sarva-j¤àna-pratiùedha-àdayo api nirvarõita-uttaràþ / tatra apy evaübhåto 12424 yàdç÷o ayam asambhavat-tat-sàdhana-sampradàyo na iti nyàyaþ / 12425 na adçùña-j¤àpako atat-svabhàva ity api / satàü api kàrya-anàrambha- 12426 sambhavàt / svabhàva-viprakarùeõa draùñum a÷akyatvàc ca / 12427 tasmàd adhyayanam adhyayana-antara-pårvakam adhyayanàd iti 12428 bhàrata-adhyayane api bhàvàd vyabhicàri / nanu vedane vi÷eùaõàd 12429 adoùaþ / kaþ punar ati÷ayo veda-adhyayanasya yad anyathà adhyetuü 12430 na ÷akyate / na hi vi÷eùaõam aviruddhaü vipakùeõa asmàd 12431 hetuü vyàvartayati / aviruddhayor ekatra sambhavàt / idànãntanànàm 12501 adhyayanàd iti cet / ukta-uttaram etat / adar÷anàd 12502 iti cet / idam api prativyåóham / na apy adar÷ana-màtram abhàvaü 12503 gamayati iti vyabhicàra eva / tasmàn na vi÷eùaõam ati÷aya- 12504 bhàg ity anupàtta-samam / yat kiücid veda-adhyayanaü sarvaü 12505 tad-adhyayana-antara-pårvakam ity api vyàptir na sidhyati / 12506 sarvasya tathàbhàva-asiddheþ / yàdç÷aü tu tan-nimittaü dçùñaü 12507 tat tathà iti syàt / dçùñe vi÷eùe tan-nimittatayà tat-tyàgena sàmànya- 12508 grahaõaü vyabhicàry eva / hutà÷ana-saüsiddhau pàõóu-dravyatva-vat / 12509 etena vacana-àdayo ràga-àdi-sàdhane pratyuktàþ / astu 12510 vedam adhyayanam adhyayana-pårvatà-sàdhanam / 12511 sarvathà anàdità sidhyed evaü na apuruùa-à÷rayaþ / 12512 tasmàd apauruùeyatve syàd anyo apy anara-à÷rayaþ //244// 12513 puruùa eva hi svayam abhyåhya parato và àdhãyate / na eùàm avyàpçta- 12514 karaõànàü svayaü ÷abdà dhvananti yena apauruùeyàþ syuþ / 12515 api syur apauruùeyà yadi puruùàõàm àdiþ syàt / tadà apy anya- 12516 pårvakaü na sidhyati / adhyàpayitur abhàvàt / tat prathamo 12517 adhyetà kartà eva syàt / tad ayam anàdiþ pårva-pårva-dar÷ana- 12518 pravçtto óimbhaka-pàüsu-krãóà-àdi-vat puruùa-vyavahàra iti syàt / 12519 na apauruùeya iti / anàditvàd apauruùeyatve bahutaram idànãm 12520 apauruùeyam / tathà hi / 12521 mleccha-àdi-vyavahàràõàü nàstikya-vacasàm api / 12522 anàditvàt tathàbhàvaþ pårva-saüskàra-santateþ //245// 12523 mleccha-vyavahàrà api kecin màtç-vivàha-àdayo madana-utsava-àdaya÷ 12524 ca anàdayaþ / nàstikya-vacàüsi ca apårva-paraloka-àdy-apavàdãni / na 12525 hi tàny anàhita-saüskàràþ paraiþ pravartayanti / sva- pratibhà-racita- 12526 samayànàm api yathà a÷ruta-artha-vikalpa-saühàreõa eva pravçtteþ / 12527 tat kiücit kuta÷cid àgatam ity ekasya upadeùñuþ prabandhena abhàvàd 12528 apara-pårvakam ity ucyate / pràg eva yathà-dar÷ana- 12529 pravçttayaþ samyaï-mithyà-pravçttayo loka-vyavahàràþ / nanv 12530 àdi-kalpikeùv adçùñà eva vyavahàràþ pa÷càt pravçttà iùyante / 12601 na / teùàm apy anya-saüskàra-àhitànàü yathà-pratyayaü prabodhàt / 12602 bhavatu sarveùàm apauruùeyatvam iti cet / 12603 tàdç÷e apauruùeyatve kaþ siddhe api guõo bhavet / 12604 kàmam avisaüvàdakam ity apauruùeyatvam iùñam / tad visaüvàdakànàm 12605 api keùàücid anàditvàd asti iti kim apauruùeyatvena / 12606 sati và veda-vàkyànàm eva apauruùeyatve / 12607 artha-saüskàra-bhedànàü dar÷anàt saü÷ayaþ punaþ //246// 12608 yadi apauruùeyatve api pratiniyatàm eva tad-artha-pratibhàü 12609 janayed à÷vàsanaü syàt / yatheùñaü tu samàropa-apavàdàbhyàü 12610 nairukta-mãmàüsaka-àdayo veda-vàkyàni vi÷asanto dç÷yante / na 12611 ca te arthàs teùàü na saüghañante / samaya-pràdhànyàd artha-nive÷asya 12612 ekasya api vàkyasya aneka-vikalpa-sambhavàt / prakçti-pratyayànàm 12613 aneka-artha-pàñhàt / råóher apy ekàntena ananumateþ / aråóha- 12614 ÷abda-bàhulyàt / tad-arthasya puruùa-upade÷a-apekùaõàt / tad-upade÷asya 12615 tad-icchà-anuvçtter anirõaya eva veda-vàkya-artheùu / 12616 api ca / ayam apauruùeyatvaü sàdhayan varõànàü và sàdhayed 12617 vàkyasya và / tatra / 12618 anya-avi÷eùàd varõànàü sàdhane kiü phalaü bhavet / 12619 na hi loka-vedayor nànà varõàþ / bhede api ca pratyabhij¤àna-avi÷eùàt 12620 tata ekatva-asiddhi-prasaïgàd bheda-anupalakùaõàc ca vaidika- 12621 varõa-asiddhiþ pratyabhij¤ànàd apratipatti-prasaïgàt / anabhyupagamàc 12622 ca / teùàü ca apauruùeyatva-sàdhane te tulyàþ sarvatra 12623 iti kim anena pari÷eùitam / tathà ca sarvo vyavahàro apauruùeyaþ / 12624 na ca sarvo avitatha iti vyarthaþ pari÷ramaþ / atha vàkyam 12625 apauruùeyam iùñam / 12701 vàkyaü na bhinnaü varõebhyo vidyate anupalambhanàt //247// 12703 na hi vayaü devadatta-àdi-pada-vàkyeùu dakàra-àdi-pratibhàsaü muktvà 12704 anyaü pratibhàsaü buddheþ pa÷yàmaþ / dvitãya-varõa-pratibhàsa-vat / 12705 na ca apratibhàsamànaü grahaõe gràhyatayà iùñam asty 12706 anyad và iti ÷akyam avasàtum / àkàra-antara-vat / anya-asambhavi 12707 kàryaü gamakam iti cet / syàd etat yadi teùu varõeùu satsu api 12708 tat kàryaü na syàt / na bhavati teùàm avi÷eùe api pada-vàkya-antare 12709 abhàvàd iti cet / na / teùàm avi÷eùa-asiddheþ / avi÷eùaþ pratyabhij¤ànàt 12710 siddha iti cet / na / tasya vyabhicàràd anidar÷anatvàc 12711 ca / varõa-avi÷eùe api vàkya-bhedàt pratipatti-bhedaþ kàrya-bhedaþ 12712 syàt / sà ca vàkyàt / tac ca atãndriyam iti kutaþ syàt / saünidhàna- 12713 màtreõa janane avyutpannasya api syàt / tasmàn na vàkyaü 12714 nàma kiücid artha-antaraü varõebhyo yasya apauruùeyatvaü sàdhyeta / 12715 tad-abhàvàd veda-avi÷iùña-varõa-apauruùeyatvam api prathama- 12716 pakùe pratyuktam / api ca astv artha-antaraü vàkyam / 12717 tad aneka-avayava-àtmakaü và syàd anavayavaü và / 12718 aneka-avayava-àtmatve pçthak teùàü nirarthatà / 12719 te api tasya bahavo avayavàþ pçthak prakçtyà yady anarthakàþ / 12720 atad-råpe ca tàdråpyaü kalpitaü siühatà-àdi-vat //248// 12721 arthavàn eva àtmà vàkyam / te ca avayavàþ svayam anarthakàþ / 12722 teùu sa àtmà kalpanà-samàropitaþ syàt / siühatà-àdi-van màõavaka- 12723 àdiùv iti pauruùeya eva / atha mà bhåd eùa doùa iti pratyekaü 12724 te avayavàþ sà arthakà iùyante / 12801 pratyekaü sà arthakatve api mithyà-anekatva-kalpanà / 12802 eka-avayava-gatyà ca vàkya-artha-pratipad bhavet //249// 12803 parisamàpta-arthaü hi ÷abda-råpaü vàkyam / te ca avayavàs tathàvidhàþ 12804 pçthak pçthag iti pratyekaü te vàkyam / tathà ca na aneka- 12805 avayavaü vàkyam / eka-avayava-pratipattyà ca vàkya-artha-pratipatter 12806 avayava-antara-apekùà kàla-kùepa÷ ca na syàt / tasya niùkala- 12807 àtmanaþ kùaõena pratipatter eka-j¤àna-utpattau niþ÷eùa-avagamàt / 12808 anyathà ca ekatva-virodhàt / 12809 sakçc ÷rutau ca sarveùàü kàla-bhedo na yujyate / 12810 atha mà bhåd avayava-antara-apratãkùaõena ekasmàd eva avayavàd 12811 vàkya-artha-siddher aneka-avayavatva-hànir vàkyasya iti sakçt sarva- 12812 avayavànàü ÷ravaõam iùyate / tadà api kàla-kùepo na yukta eva / 12813 eka-avayava-pratipatti-kàla eva sarveùàü ÷ravaõàt / krama-÷ravaõe 12814 ca pçthag arthavatàm ekasmàd eva tad-artha-siddher anyasya 12815 vaiyarthyàt / sakçc ÷rutau ca pçthag artheùv adçùña-sàmarthyànàm 12816 arthavattà ca na sidhyati / sahiteùv artha-dar÷anàd adoùaþ / 12817 na / pçthag asato råpasya saüghàte apy asambhavàt / artha-antara-anutpatte÷ 12818 ca / ÷abda-utpàda-vàdinas tàvad ayam adoùa eva / pçthag 12819 asamarthànàm apy avayavànàm upakàra-vi÷eùàd ati÷ayavatàü 12820 kàrya-vi÷eùa-upayogàt / pratyekaü tv avayaveùu samartheùu vyarthà 12821 syàd anya-kalpanà / atha punar ekam eva anavayavaü vàkyam / 12822 tatra / 12823 ekatve api hy abhinnasya krama÷o gaty-asambhavàt //250// 12824 kàla-bheda eva na yujyate / na hy ekasya krameõa pratipattir 12825 yuktà / gçhãta-agçhãtayor abhedàt / krameõa ca vàkya-pratipattir 12826 dçùñà / sarva-vàkya-vyàhàra-÷ravaõa-smaraõa-kàlasya aneka-kùaõa-nimeùa- 12827 anukrama-parisamàpteþ / varõa-råpa-asaüspar÷ina÷ ca eka-buddhi-pratibhàsinaþ 12828 ÷abda-àtmano apratibhàsanàt / varõa-anukrama-pratãteþ / 12829 tad-avi÷eùe apy anukrama-kçtatvàd vàkya-bhedasya anukramavatã 12901 vàkya-pratãtiþ / varõa-anukrama-upakàra-anapekùaõe tair yathà kathaücit 12902 prayuktair api yat kiücid vàkyaü pratãyeta vinà và 12903 varõaiþ / tair anukramavadbhir akramasya upakàra-ayogàt / akrameõa 12904 ca vyàhartum a÷akyatvàt / gaty-antara-abhàvàc ca / na eva 12905 vàkye varõàþ santi tad ekam eva ÷abda-råpaü vya¤jaka-anukrama- 12906 va÷àd anukrama-vad varõa-vibhàga-vac ca pratibhàti iti cet / 12907 anukramavatà vya¤jakena akramasya vyaktiþ pratyuktà / vyakta- 12908 avyakta-virodhàd avarõa-bhàge ca vàkye asakala-÷ràviõo asakala-vàkya- 12909 gatir na syàt ekasya ÷akala-abhàvàt sakala-÷rutir na và kasyacit / 12910 samasta-varõa-saüskàravatyà antyayà buddhyà vàkya-avadhàraõam 12911 ity api mithyà / tasya avarõa-råpa-saüspar÷inaþ kasyacit kadàcid 12912 apratipatteþ / varõànàü ca akrameõa apratipatteþ kuto akramam 12913 eka-buddhi-gràhyaü vàkyaü nàma / na ca antya-varõa-pratipatter 12914 årdhvam anyam a÷akalaü ÷abda-àtmànam upalakùayàmaþ / na api 12915 svayam ayaü vaktà vibhàvayati / kevalam evaü yadi syàt sàdhu 12916 me syàd iti kalyàõa-kàmatà-måóha-matir antyàyàü buddhau samàpta-kalaþ 12917 ÷abdo bhàti iti svapnàyate / na hi smaryamàõàyor 12918 api pada-vàkyayor varõàþ krama-vi÷eùam antareõa vibhàvyante / 12919 akramàyàü buddhau paurvàparya-abhàvàt / teùàü tat-kçtaþ pada- 12920 vàkya-bhedànàü bhedo na syàt / na apy avarõa-kramam anyac 12921 ÷abda-råpaü pa÷yàma ity uktam / sati và tad anityaü và syàn 12922 nityaü và / yadi / 12923 anityaü yatna-sambhåtaü pauruùeyaü kathaü na tat / 12924 ava÷yaü hy anityam utpattimat kuta÷cid bhavati / tathà hy àkasmikatve 12925 sattvasya de÷a-àdi-niyamo na syàd ity uktam / tac ca yatna- 12926 prerita-aviguõa-karaõànàü dçùñam anyathà na iti / kàraõa-dharma- 13001 dar÷anàt puruùa-vyàpàra eva kàraõam / ataþ pauruùeyaü syàt / 13002 nitya-upalabdhir nityatve apy anàvaraõa-sambhavàt //251// 13003 atha tac ÷abda-råpaü nityaü syàd upalabhya-svabhàvaü ca / 13004 sa ca tasya svabhàvaþ kadàcin na apaiti iti nityam upalabhyeta / 13005 evaü hi sa nityaþ syàd yadi na kuta÷cit sàmarthyàt pracyavet / 13006 j¤àna-janana-sàmarthyasya tadàtmakatvàt / arthàntaratvasya ca 13007 pràg eva niùiddhatvàt / na api tasya upalabhya-àtmanaþ kiücid upalambha- 13008 àvaraõaü sambhavati / tasya sato api tadàtmanam akhaõóayataþ 13009 sàmarthya-tiraskàra-ayogàt / na hi tatra ati÷ayam anutpàdayan 13010 kiücitkaro nàma / akiücitkara÷ ca kaþ kasya àvaraõam anyad 13011 và iti nirloñhita-pràyam etat / kuóya-àdayo ghaña-àdãnàü kam ati÷ayam 13012 utpàdayanti khaõóayanti và yena àvaraõam iùyante / na bråmas 13013 te kaücid ati÷àyayanti iti / api tu na sarve ghaña-kùaõàþ sarvasya indriya- 13014 vij¤àna-hetavaþ paraspara-sahitàs tu viùaya-indriya-àlokàþ 13015 parasparato vi÷iùña-kùaõa-antara-utpàdàd vij¤àna-hetavaþ / anupakàryasya 13016 apekùà-ayogàt / ÷akta-svabhàvasya nityaü jananam ajananaü 13017 và anyasya sarvadà syàd ity uktam / te ca avyavahitàþ pratighàtinà 13018 anyena anyonyasya upakàriõaþ / avyavadhàna-de÷a-yogyatà-sahakàritvàt 13019 teùàm anyonya-ati÷aya-utpatteþ / vyavadhàne tu hetv-abhàvàt 13020 samartha-kùaõa-antara-anutpatter j¤àna-anutpattiþ / tasmàt pårva-utpanna- 13021 samartha-nirodhàt sati kuóye anyasya utpitsoþ kàraõa-abhàvena anutpatteþ 13022 kàraõa-vaikalyàj j¤àna-anutpattir iti kuóya-àdaya àvaraõam 13023 ucyante / na pràg yogyasya pratibandhàt / tasya svabhàvàd apracyuteþ / 13024 athavà sambhavaty api bhàvànàü kùaõikànàm anyonya-upakàro 13025 acintyatvàd hetu-pratyaya-sàmarthyasya asarvavidà / tena 13026 yad indriya-viùaya-madhya-sthitam àvaraõaü tat tau vij¤àna-utpatti- 13027 vaiguõya-tàratamya-bhedena ati÷ayayed api / àvaraõa-bhede na ÷abda- 13028 àdau ÷ruti-màndya-pàñava-dar÷anàt / anyathà kvacid apy akiücitkarasya 13101 saünidhànasya apy asaünidhàna-tulyatvàt tasya idam ity / 13102 upasaühàro vikalpa-nirmita eva syàt / na vastv-à÷rayaþ / na ca 13103 samàropa-anuvidhàyino arthakriyàþ / na hi màõavako dahana-upacàràd 13104 àdhãyate pàke / tasmàt satyàm api kalpanàyàm atat-paràvçttayo 13105 bhàvà yathà-svabhàva-vçttaya eva syuþ / tat saty apy 13106 àvaraõe vij¤àpayeyur eva indriya-àdayaþ / na ca tathà / tasmàt tena àdheyavi÷eùà 13107 iti gamyante / na khalv evaü nityànàü ÷abdànàü 13108 kasmiü÷cit saty ati÷aya-hànir utpattir và / tad yadi teùàü j¤àna-jananaþ 13109 svabhàvaþ sarvasya sarvadà sarvàõi sva-viùaya-j¤ànàni sakçj 13110 janayeyuþ / no cen na kadàcit kasyacit kiücid ity ekànta eùaþ / 13111 a÷rutir vikalatvàc cet kasyacit sahakàriõaþ / 13112 syàd etat / na àvaraõàn nityaü sarve ÷abdà na ÷råyante / api tu 13113 kiücit teùàü pratipattau sahakàri pratiniyatam asti / tat kadàcit 13114 kasyacid bhavati iti tat-kçtam eùàü kadàcit kvacic ÷ravaõam iti / 13115 kàmam anya-pratãkùà astu niyamas tu virudhyate //252// 13116 na vai vayaü kàraõànàü sahakàrãõi pratikùipàmaþ / kiü tv 13117 apekùanta eva kàraõàni tad-avasthà-upakàriõam / tato labhyasya ati÷ayasya 13118 kàrya-upayogàt / tathà ÷abdo api yadi kiücid apekùya 13119 kàryaü kuryàt karotu pårva-svabhàva-niyata ity etan na syàt / 13120 tasya pracyuteþ / apekùyàc ca svabhàva-antara-pratilambhàt / 13121 na hy anupakàry apekùyata ity uktam etat / tad-upakàrasya 13122 ca arthàntaratve tasya iti sambandha-abhàva-àdayo apy uktàþ / tasya 13123 ca aj¤eyatvam / upakàràd eva j¤àna-utpatteþ / tasmàd eva ÷abdo na indriyaü 13124 na saünikarùaü na àtmànam anyad và kiücij j¤àna-utpatti-samà÷rayaü 13125 sva-vij¤àna-janane apekùate / sarvasya tatra akiücitkaratvàd / 13126 api ca / ete ÷abdà vyàpino và syur avyàpino và / 13127 sarvatra anupalambhaþ syàt teùàm avyàpità yadi / 13128 kathaü eka-de÷a-vartitaü tac-÷ånya-de÷a-sthita upalabdheta / apràpta- 13201 grahaõa-pakùe adoùa iti cet / na / tatra api yogya-de÷a-sthiti-tàratamya- 13202 apekùaõàd ayaskànta-àdi-vat / anyathà spaùña-aspaùña-÷ruti- 13203 bhedo na syàt / sati ca upalambha-pratyaye sarvatra de÷e tulyam 13204 upalabhyeran / tasmàn na avyàpinaþ / 13205 sarveùàm upalambhaþ syàd yugapad vyàpità yadi //253// 13206 na hi ka÷cic ÷abda kvacin na asti iti sarve yugapad upalabhyeran 13207 sarva-de÷a-sthitai÷ ca / yogya-indriyatvàd viùaya-saünidhànàd apratibandhàc 13208 ca / 13209 saüskçtasya upalambhe ca kaþ saüskartà avikàriõaþ / 13210 syàd etat / sann api na sarvaþ ÷abda upalabhyate sarveõa / saüskçtasya 13211 saüskçtena eva upalambhàd iti / tatra na saüskçtasya upalambho 13212 anàdheyavikàrasya saüskàra-ayogàt / 13213 indriyasya hi saüskàraþ ÷çõuyàn nikhilaü ca tat //254// 13214 tatra yadi saüskçtena upalambha ity asaüskçtena indriyo na upalabhate / 13215 yasya saüskàra indriyasya kçtaþ sa sarva-÷abdàn yugapac ÷çõuyàd 13216 iti prasaïgo anivçtta eva / 13217 saüskàra-bhedàd bhinnatvàd eka-artha-niyamo yadi / 13218 aneka-÷abda-saüghàte ÷rutiþ kalakale katham //255// 13219 atha api syàt / pratiniyatàþ te saüskàràþ ÷abdànàm / tatra kenacit 13220 saüskçtam indriyaü kasyacid eva gràhakam iti na yugapat sarva- 13221 ÷abda-÷rutir iti / saüskàra-vi÷eùàc ÷ruti-niyame indriyàõàm aneka- 13222 ÷abda-saüghàtasya kalakalasya ÷rutir na syàt / na hy ekaþ 13223 ÷abdaþ kalakalo nàma / bhinna-svabhàvànàü yugapac ÷ravaõàt / 13224 svabhàva-bheda-à÷rayatvàc ca bheda-vyavasthiteþ / laghuvçtteþ 13225 sakçc-÷rutir bhràntir iti cet / vaü÷a-àdi-svara-dhàràyàü gamaka-avayava- 13226 saühàràt saükulà pratipattiþ syàt / vakùyate ca atra pratiùedhaþ / 13227 tasmàd eka-gati-÷akti-pratiniyamàd indriyasya anekàtmà 13228 kalakalo na ÷råyeta / 13229 dhvanayaþ kevalaü tatra ÷råyante cen na vàcakàþ / 13301 na vai kalakale varõa-pada-vàkyàni ÷råyante / dhvanãnàm eva 13302 kevalànàü ÷ravaõàt / vàcake ca pratiniyata-÷akti-indriyaü na 13303 dhvaniùu / tatra / 13304 dhvanibhyo bhinnam asti iti ÷raddhà iyaü atibahv idam //256// 13305 na hi vayaü dhvaniü ÷abdaü ca vàcakaü pçthag-råpam upalakùayàmaþ / 13306 ekam eva ekadà varõa-anukrama-÷ravaõe ÷abda-àtmànaü 13307 vyavasyàmaþ / tat kathaü vyavasàya-pårvakaü vyavahàram 13308 avyavasyantaþ pravartayàmaþ / tasmàd dhvani-vi÷eùa eva iyaü 13309 varõa-àdy-àkhyaþ / api ca / 13310 sthiteùv anyeùu ÷abdeùu ÷råyate vàcakaþ katham / 13311 na dhvanir ato bhinnas tena saha pçthag và / na hi pratyakùe 13312 arthe para-upade÷o garãyàn / tad ayaü sthiteùv anyeùu vyàhartçùu 13313 kevalam eva ÷abdaü ÷çõvaüs tad-upalambha-pratyayànàü tad-anya- 13314 niùpàdane sàmarthya-abhàvaü pratyeti / yadi hi samarthàþ syus 13315 tat-sàdhitaü tad upalabhyeta / tat-svabhàvà eva punaþ pratyayàþ 13316 kathaü kalakale artha-antaram àrabheran / na hi kàraõa-abhede 13317 kàrya-bhedo yuktaþ / bhedasya ahetukatva-prasaïgàd ity uktam / 13318 na ca kalakale vàcako na ÷råyate / pada-vàkya-vicchedànàm upalakùaõàt / 13320 kathaü và ÷akti-niyamàd bhinna-dhvani-gatir bhavet //257// 13321 tàni pratiniyata-÷aktãny api indriyàõi nànà-råpàn prati-÷abda-niyatàn 13322 dhvanãn ÷çõvanti na tv evaü ÷abdàn iti kaþ ÷abdeùv eùàü 13401 nirvedaþ / yad uktaü na dhvanayo bhedena vàcakebhyaþ siddhà 13402 iti kathaü na siddhàþ / vacanàd artha-pratipatteþ / na hi dhvani- 13403 bhàgàd alpãyasaþ ÷abda-artha-pratãtiþ / na ca so anyaü sama iti / 13404 tad iyaü samasta-pada-vàkya-råpa-sàdhya-artha-pratãtir asamasta- 13405 bhàgeùu dhvaniùu na sambhavati iti siddham akrama-sattvaü 13406 ÷abda-råpam / kramavad-bhàga÷ ca dhvanir iti / tan na / akramasya 13407 kramavad-vyatirekiõaþ pràg eva niùiddhatvàt / atiprasaïga÷ ca evam / 13408 karma-bhàgànàü pårveõa aparasya apratisandhànàt eka-aü÷àc 13409 ca apratipatteþ tad-vyatirekã hasta-saüj¤à-àdiùv artha-pratipatti- 13410 hetuþ samasta-råpaþ karma-àtma-abhyupagantavyaþ syàt / ÷abda-vad 13411 eva / krama-bhàvina eva yathàsvaü karaõa-prayogàd bhinnà 13412 varõa-bhàgàþ karma-bhàgà và krameõa vikalpa-viùayà yathà- 13413 saüketam eva artha-pratãtiü janayanti iti nyàyyam / kiü ca / 13414 dhvanayaþ sammatà yais te doùaiþ kair apy avàcakàþ / 13415 dhvanibhir vyajyamàne asmin vàcake api kathaü na te //258// 13416 krama-utpàdibhir dhvani-bhàgair vyaktaþ kila vàcako vakti / tam 13417 api te na eva sakçt prakà÷ayanti / krama-bhàvàt / na apy eka eva 13418 bhàgaþ ÷abdaü vyanakti / tad-anya-vaiyarthya-prasaïgàt / eka-varõa- 13419 bhàga-kàle ca samasta-råpa-anupalakùaõàt / tad ayam apratisaühita- 13420 sakala-upalambho dhvani-vad upalambha-sàkalya-saünidhàna- 13421 arthaü kathaü sàdhayet / ko hi vi÷eùo atyanta-anupalambhe 13422 sad-asator upalambha-sàdhyeùv artheùu / na ca saünidhi-màtreõa 13423 sàdhanaþ / vyakty-apekùaõàt / sà ca iyaü krama-bhàvinã sad-asatos 13424 tulya-upayoga iti dhvanibhir a÷akya-sàdhanaü kàryam / tatra api 13425 tathà ity alaü anyena / tasmàn na varõeùu vàkye và apauruùeyatà / 13426 varõa-anupårvã vàkyaü cen na varõànàm abhedataþ / 13501 na artha-antaram eva ÷abda-råpaü vàkyam apauruùeyam / kiü tarhi / 13502 varõa-anukrama-lakùaõaü hi no vàkyam / tad apauruùeyaü sàdhyam 13503 iti cet / na / varõànàm ànupårvyà abhedàt / na iyam artha-antaraü 13504 varõebhyaþ / dç÷yàyàü vibhàga-upalambhàt / adç÷yàyàü tato 13505 apratipatter liïga-abhàvàt / bhedavatyà÷ ca ànupårvyà abhàve varõa- 13506 màtram ava÷iùñaü sarvatra iti pårvavat prasaïgaþ / 13507 teùàü ca na vyavasthànaü krama-antara-virodhataþ //259// 13508 yady akçtaka-anupårvã varõànàü te ca na bahavaþ samàna-jàtãyàþ 13509 yena kecid vyavasthita-kramàþ syuþ anye yathà iùña-paràvçttayaþ 13510 kiü tarhi eka eva trailokye akàras tathà gakàraþ tadà agnir ity 13511 eva syàt na gaganam iti akàra-gakàrayoþ pårvàpara-bhàvasya 13512 vyavasthitatvàt / kçtakànàm api hetu-pariõàma-niyamavatàm 13513 a÷akyaþ krama-viparyayaþ kartum / yathà bãja-aïkura-patra-àdãnàm 13514 çtu-saüvatsara-àdãnàü ca / kiü punar acalita-avasthà-svabhàvànàm 13515 akçtakànàü kathaücit sthitànàü pårva-avasthà-tyàgam antareõa 13516 anyathà abhàva-ayogàt / tyàge và vinà÷a-prasaïgàt / vi÷eùeõa nityàyàm 13517 ànupårvyàü / tad etat pratipadaü krama-anyatvaü varõa- 13518 anyatve apårva-utpàdàt varõa-bàhulyàd và syàt / tac ca anabhimatam / 13519 api ca / 13520 de÷a-kàla-krama-abhàvo vyàpti-nityatva-varõanàt / 13521 sà ca iyam ànupårvã vàrõànàü de÷a-kçtà và syàt / yathà pipãlikànàü 13522 païktau / kàla-kçtà và yathà bãja-aïkura-àdãnàm / sà dvividhà api 13523 varõeùu na sambhavati / vyàpter nityatvàc ca / anyonya-de÷a- 13601 parihàreõa vçttir hi de÷a-paurvàparyam / tat sarvasya sarveõa 13602 tulyade÷atvàd varõeùu na sambhavati / vàta-àtapa-vad àtma-àdi-vac 13603 ca / tathà kàla-parihàreõa vçttiþ kàla-paurvàparyam / yadà eko 13604 na asti tadà anyasya bhàvàt / tad api nityeùu na sambhavati / sarvadà 13605 sarvasya bhàvàt / na ca anyà gatir asti / tat kathaü varõa-paurvàparyaü 13606 vàkyaü yad apauruùeyaü sàdhyeta / 13607 anitya-avyàpitàyàü ca doùaþ pràg eva kãrtitaþ //260// 13608 atha mà bhåd ayaü doùa ity anityàn avyàpina÷ ca varõàn icchet / 13609 tàv api pakùau pràg eva niràkçtàv ity aparihàraþ / 13610 vyakti-kramo api vàkyaü na nitya-vyakti-niràkçtaþ / 13611 na varõànàü råpa-anupårvã vàkyam / kiü tarhi / tad-vyakteþ / sà 13612 yathà sva-varõa-abhivyakti-pratyaya-kramàd bhavantã krama-yoginã 13613 iti tadà anupårvã vàkyam ity api mithyà / tasyà nityeùu pràg eva 13614 niùiddhatvàt / kàryatà-vi÷eùa eva sàkùàc-÷akty-upadhànena j¤àna- 13615 janakànàü vyaktir ity àkhyàtam etat / 13616 vyàpàràd eva tat-siddheþ karaõànàü ca kàryatà //261// 13617 yat khalu råpaü yata eva upalabhyate tasya tad-upalabdhi-nàntarãyakàm 13618 upalabdhim eva à÷ritya lokaþ kàryatàü praj¤àpayati / sà 13619 varõeùv apy asti / sa eva ca anyatra api tad-à÷rayaþ / na vi÷eùaþ / tat 13620 kathaü tulye abhyupagama-nibandhane na varõàþ kàryàþ / na 13621 ca etad upalabdhy-à÷rayà kàryatà-sthitiþ / kiü tarhi / yat saty eva 13622 bhavati iti sattà-à÷rayà / sà sattà kutaþ siddhà ye na kàryatàü sàdhayet / 13623 na hy asiddhàyàm asyàm evaü bhavati iti / tasmàt sattà- 13624 siddhis tat-sàdhanã / sà ca upalabdhir eva / satyam evaü yadi tasya 13625 pràï na sattà siddhà syàt / sà hi sattà-siddhir yà asiddhi-pårvikà / 13701 nanu tad råpam asiddham eva yat tathàbhåta-vij¤àna-avyavadhàna- 13702 upayogi / siddham eva tad anya-vaikalyàn na upayuktam iti 13703 cet / katham idànãm upayukta-anupayuktayor abhedaþ / na api bhedaþ 13704 ÷abda-svabhàva-asaüspar÷ã tasya eva ati÷ayasya upayoga-siddhes tasyà 13705 kàraõatva-prasaïgàt / yasya eva bhàve sàdhya-siddhis tad eva hi 13706 tatra upayogi yuktam / tad-ati÷aya-upayoge apy asya tadvat prasaïgaþ / 13707 tasmàd ati÷eta eva avyavahita-sàmarthya-upayogo avasthà- 13708 bhedas tad-anyam / anati÷ayasya apekùà ca pràg eva niùiddhà / 13709 sa ca karaõa-vyàpàràd eva siddha iti sarva-kàrya-tulya-dharmà / 13710 tasya tàdç÷asya vyaktau sarvaü vyaïgyaü na và kiücid apy 13711 avi÷eùàt / tathà hi / 13712 sva-j¤ànena anya-dhã-hetuþ siddhe arthe vya¤jako mataþ / 13713 yathà dãpo anyathà và api ko vi÷eùo asya kàrakàt //262// 13714 sva-pratipatti-dvàreõa anya-pratipatti-hetur loke vya¤jakaþ siddhaþ 13715 dãpa-àdi-vat sa cet pràk siddhaþ syàt samàna-jàtãya-upàdàna-kùaõa-siddheþ / 13716 na tasya eva ati÷ayasya j¤àna-hetoþ tasya tat-sàmagrã-pratyayatvàt / 13717 ye punar asiddha-upalambhanàþ kàrakà eva kulàla-àdi-vad 13718 ghaña-àdau / pratyabhij¤àna-àdayo api siddhi-hetavo na hetu-lakùaõaü 13719 puùõanti / yad api kiücid uttarà akàra-pratãtir akàra-pratãteþ pårva-abhinna- 13720 viùayà tadvad ity àdi / tad api na svalakùaõayor abheda- 13721 sàdhane samartham / tat-svabhàva-siddheþ / sàmànyena vacane 13801 bhinna-viùayatvasya apy avirodhaþ / eka-viùayayo÷ ca pratãtyoþ 13802 pårvàpara-bhàva-ayogàt saünihita-asaünihita-kàraõatvena utpàda-anutpàdàt 13803 saünidhàne apy anutpannasya atat-kàraõatvàt tayor 13804 bhinna-akhila-kàraõatvam / tatra eka-abhede api ÷aktasya apratãkùaõàd 13805 yukti-viruddhaü pårvàparayoþ pratãtyor eka-viùayatvam / pratãti- 13806 pratibhàsa-svabhàva-bhede api nàma-sàmyàd eka-viùayatvam apy 13807 ayuktam / ghaña-àdiùv api prasaïgàt / tatra dçùña-virodhàd asàdhanatvam 13808 iti cet / iha api virodha-abhàvaþ kena siddhaþ / yàvat tathà abhidheyatà- 13809 artha-bhedena vyàptà na sàdhyate tàvat sandigdho 13810 vyatirekaþ / pratikaraõa-bhedaü ca bhinna-svabhàvaþ ÷abdaþ 13811 ÷rutau nivi÷amàno yadà ekaþ sàdhyate kiü na ghaña-àdayaþ / tatra 13812 api ÷akyam evaü vya¤jaka-bhedàt pratibhàsa-bheda iti pratyavasthàtum / 13813 api ca / 13814 karaõànàü samagràõàü vyàpàràd upalabdhitaþ / 13815 niyamena ca kàryatvaü vya¤jake tad-asambhavàt //263// 13816 na hi kadàcid vyàpçteùu karaõeùu ÷abda-anupalabdhiþ / na ca ava÷yaü 13817 vya¤jaka-vyàpàro artham upalambhayati / kvacit prakà÷e 13818 api ghaña-àdy-anupalabdheþ / sà iyaü niyamena upalabdhis tad-vyàpàràc 13819 ÷abdasya tad-udbhave syàt / akartur vyàpàre api tat-siddhy-ayogàt / 13820 vyàpi-nityatvàd upalambha iti cet / ka idànãü ghaña-àdiùu 13821 samà÷vàsaþ / teùàü tathà aniùñer iti cet / ÷abdaþ kim iùñas tat-samàna- 13822 dharmà / na ca asya ka÷cid ati÷aya ity uktam / pratiùiddhe ca 13823 vyàpi-nityatve / ghaña-àdãnàü vya¤jaka-antara-sambhavàd adoùaþ / 13824 prakà÷o hy eùàü vya¤jakaþ siddhaþ / kulàla-àdãnàü vya¤jakatve 13825 tàdç÷à eva syuþ / ati÷erate ca / tato vya¤jaka-ati÷ayàt kàrakà eva / 13826 upakàrakasya gaty-antara-abhàvàt / tad etac ÷abdeùv api tulyam / 13827 tatra api indriya-yogya-de÷atà-àdibhyaþ karaõànàm ati÷ayàt / ghaña-àdi- 13828 kàraka-dharmasya ca karaõeùu dçùñeþ / tasya eva pradãpa-àder 13829 viùaya-antarasya ca kasyacid vya¤jaka-antara-abhàvàt / tat- kàraõàni 13830 teùàü vya¤jakàni syuþ / tasmàn na vyaktiþ ÷abdasya / bhavantã 13901 và karaõebhyo ati÷ayattà và ÷abdasya vyaktir àvaraõa-vigamo 13902 vij¤ànaü và gaty-antara-abhàvàt / tatra na ati÷aya-utpattir anityatà- 13903 prasaïgàt / tasyàþ pårvàpara-råpa-hàny-upajanana-lakùaõatvàt / 13904 atha 13905 tad-råpa-àvaraõànàü ca vyaktis te vigamo yadi / 13906 abhàve karaõa-gràma-sàmarthyaü kiü nu tad bhavet //264// 13907 na hy àvaraõasya akiücitkaràõi karaõàni samarthàni nàma / vigama÷ 13908 ca abhàvaþ / na ca abhàvaþ kàryam iti niveditam etat / na api ÷abdasya 13909 nityasya kiücid àvaraõam asàmarthyàd ity apy uktam / 13910 tasmàn na àvaraõe karaõa-upakùepaþ / na apy eùàm asàmarthyam / tad- 13911 vyàpàra-abhàve ÷abda-anupalabdheþ / ato yuktam ete yac ÷abdàn 13912 kuryuþ / anyathà / 13913 ÷abda-avi÷eùàd anyeùàm api vyaktiþ prasajyate / 13914 tathà abhyupagame sarva-kàraõànàü nirarthatà //265// 13915 yadi sarva-kàraõa-samàna-dharmàõy api karaõàni vya¤jakàni na 13916 kiücid idànãü kàryaü syàt / na ca etad yuktam / sarva-kàraõànàm 13917 ànarthakya-prasaïgàt / vastuno anàdheyavi÷eùatvàt / àvaraõa-abhàvasya 13918 akàryatvàt / vastu-vad eva j¤ànasya api siddhatvàt / j¤ànaü 13919 prati kàrakatve kasyacit tathàbhåtànàm anyeùàm api tathàbhàva- 13920 prasaïgena sarvasya kàryatà-prasaïgàt / tasmàd ayaü 13921 kàraka-abhimato artha-kalàpo na vyaktau na kriyàyàm iti vyartha 13922 eva syàt / tathà ca idam anupakàrya-upakàrakaü nirãhaü jagat syàt / 13923 ÷abda-nityatve ca / 13924 sàdhanaü pratyabhij¤ànaü sat-prayoga-àdi yan matam / 13925 anudàharaõaü sarva-bhàvànàü kùaõa-bhaïgataþ //266// 14001 kùaõa-bhaïgino hi sarva-bhàvà vinà÷asya akàraõatvàd ity uktaü 14002 vakùyate ca / utpattimanta÷ ca parataþ / sattàyà àkasmikatva-ayogàt / 14003 tan na idaü pratyabhij¤ànaü sat-prayoga-àdikaü kvacid anveti 14004 sthira-eka-råpe / aparàpara-svabhàva-paràvçttiùv eva dãpa-àdiùu 14005 dçùñam iti viruddham eva / na / abhinna-janmanaþ sàdharmya-vipralambhàd 14006 bhràntyà dãpa-àdiùu bhàvàt / abhinna-janma iti kena avaùñambhena 14007 ucyate / tasya eva abhedasya sarvatra paurvàparyeõa 14008 cintyatvàt / tathà bhedasya api iti cet / tena eva saü÷ayo astu / na ca 14009 saü÷ayitàt siddhiþ / viveka-adar÷anàd ekatvam iti cet / na / j¤àna- 14010 paurvàparyeõa sadasattva-siddheþ / svabhàva-viveka-sadbhàvàt / 14011 yady aparàõi j¤ànàni pràk saünihita-kàraõàni pårva-j¤àna-vaj jàtàni 14012 eva syuþ / ajàtàni tu kàraõa-vaikalyaü såcayanti / samarthasya 14013 jananàd asamarthasya api punaþ sàmarthya-apratilambhàt / 14014 pratilambhe và sthairya-ayogàt / tad ayam sat-prayoga ity api jananam 14015 eva prayoktuþ sàmarthyàt / svayaü samarthe tasya anupayogàt / 14016 prayoga ity api iùña-sàdhana-samartha-utpàdanam eva samàna- 14017 jàtãya-upàdàna-apekùam anapekùaü và vàsy-àdi-prayoga-vat karma- 14018 àdi-prayoga-vac ca kathyate / yo api manyate samakùe pratyabhij¤ànaü 14019 pratyakùam eva tataþ pratyakùàd eva sthairya-siddhir 14020 iti / tad apy uttaratra niùetsyàmaþ / 14021 dåùyaþ kuhetur anyo api / 14022 na eva ka÷cid dharmo yaþ samàna-jàtãyam anveti / sarva-dharmàõàm 14023 etad-avasthatvàt / sarva-sthairya-pratij¤àyà÷ ca yathà abhidhànaü 14024 yukti-virodhàd anye api nitya-hetavo vàcya-doùàþ / 14025 buddher apuruùa-à÷raye / 14026 bàdhà abhyupeta-pratyakùa-pratãta-anumitaiþ samam //267// 14027 yadi vyaktir buddhis tadà ànupårvã vàdyam / tasyà apauruùeyatva- 14101 prasàdhane buddhãnàü puruùa-guõatva-abhyupagamàt sama yo 14102 asya bàdhyate / pratyakùaü khalv apy etad yad imà buddhayaþ 14103 puruùa-saükhyàtebhyaþ puruùa-guõebhyo và manaskàra-àdibhyo 14104 bhavanti iti / na ca kàryatà nàma anyà bhàva-abhàva-vi÷eùàbhyàm / 14105 sa ca bhàvaþ pratyakùo abhàvo apy anupalabdhi-lakùaõaþ pratyakùa- 14106 sàmarthya-siddha iti vakùyàmaþ / tata eva puruùa-kàryatà 14107 buddhãnàm anumeya-anvaya-vyatireka-liïgatvàd asyàþ / kiü ca / 14108 ànupårvyà÷ ca varõebhyo bhedaþ sphoñena cintitaþ / 14109 kalpanà-àropità sà syàt kathaü và apuruùa-à÷rayà //268// 14110 varõa-vyatirekiõy ànupårvã sphoña-vicàra-anukrameõa eva prativihità / 14111 na api sà varõa-svabhàvà / vastu-svabhàvasya etad-vikalpa -anatikramàt / 14112 atad-råpeùu tad-råpa-samàropa-pratibhàsinyà buddher 14113 ayaü vibhramaþ syàd ànupårvã iti / sà ca katham apauruùeyã / buddhi- 14114 viñhapana-pratyupasthàpanàt / api ca / àtyantikasya kasyacit 14115 svabhàvasya abhàvàd bhavatà dhvaninà anàtyantikena bhavitavyam / 14116 sa ca ahetuko anya-hetuko và nityaü bhaven na ca puruùa- 14117 vyàpàràt / tasmàn na apauruùeyaþ / katham idaü gamyate anàtyantiko 14118 dhvanir anyo và bhàva iti / 14119 sattà-màtra-anubandhitvàn nà÷asya anityatà dhvaneþ / 14120 na hi nà÷o bhàvànàü kuta÷cid bhavati / tad bhàva-svabhàvo bhavet / 14121 bhàvasya eva sva-hetubhyas tad-dharmaõo bhàvàt / na ca bhàva- 14122 vi÷eùa-svabhàvaþ / tasya niùetsyamànatvàt / tasmàd bhàva- 14123 màtra-svabhàvaþ syàt / tena ÷abdo anyo và sattà-bhàjanaþ sarva 14124 eva bhàvo anàtyantika iti siddham / na siddham / tasya eva vinà÷asya 14125 apara-janma-asiddheþ / tathà hy agninà kàùñhaü daõóena 14201 ghaña iti vinà÷a-hetavo bhàvànàü dç÷yante / anvaya-vyatireka-anuvidhànaü 14202 hetu-tadvator lakùaõam àhuþ / na / pårvasya sva-rasa- 14203 nirodhe anyasya vi÷iùña-pratyaya-à÷rayeõa vikçtasya utpatteþ / 14204 astu và agniþ kàùñha-vinà÷a-hetuþ / sa vinà÷o agni-janmà kiü kàùñham 14205 eva àhosvid artha-antaram / 14206 agner artha-antara-utpattau bhavet kàùñhasya dar÷anam //269// 14207 avinà÷àt / 14208 kim ity artha-antaràd artha-antara-janmani kàùñham abhåtaü nàma 14209 na dç÷yate và / atiprasaïgo hy evaü syàt / 14210 sa eva asya vinà÷a iti cet / 14211 yadi sa eva artho agni-janmà abhàvas tad idam abhåtatvàn na dç÷yata 14212 iti / bhavatu tasya idaü nàma abhàva iti / tathà api 14213 katham / 14214 anyo anyasya vinà÷aþ / na hi kasyacid arthasya nàma-karaõa-màtreõa 14215 kàùñhaü na dç÷yata iti yuktam / na ca anyo anyasya vinà÷aþ / 14216 atiprasaïgàt / vi÷eùa-abhàvàt tasya arthàntaratvena vastu-bhåtasya 14217 tad-anyebhyaþ / kàùñhe agni-kçtaþ svabhàvo vinà÷o na sarva iti 14218 cet / kàùñhà iti kaþ sambandhaþ / à÷rayà÷rayi sambandha÷ cet / 14219 na / tasya niùetsyamànatvàt / janyajanakabhàvà÷ cet / agner iti 14220 kim / kàùñhàd eva bhàvàt / tad-apekùàd utpatter adoùa iti cet / 14221 anati÷aya-làbhinaþ kà apekùà / làbhe và apara-kàùñha-janma syàt / 14222 pårvaü tv apracyuti-kàraõam / tathà eva dç÷yata / tata eva agneþ 14223 pårva-vinà÷a iti cet / pårveõa asya kaþ sambandha iti sa eva prasaïgo 14224 aparyavasàna÷ ca / tad ava÷yaü vinà÷a-sambandha-yogyam uttaram 14225 ati÷ayaü pratyupakurvàõo agnir apårvam eva janayati iti 14226 pårvaü tad-avasthaü dç÷yeta / kàùñha-vinà÷a iti ca kàùñha-abhàva 14301 ucyate / na ca abhàvaþ kàryaþ / tat-kàrã ca akàraka eva ity anapekùaõãya 14302 ity uktam / svabhàva-abhàvasya ca tato bhede tato nivartamànasya 14303 bhàvasya svabhàva eva samarthitaþ syàd iti katham 14304 abhåto nàma / tasmàn na 14305 anyo anyasya vinà÷o astu kàùñhaü kasmàn na dç÷yate //270// 14306 ko ayam artha-antara-bhàva-kàùñha-dar÷anayor virodhaþ / 14307 tat-parigrahata÷ cen na tena anàvaraõaü yataþ / 14308 yadi tena artha-antareõa parigçhãtam iti kàùñhaü na dç÷yeta tat 14309 kàùñhasya àvaraõam ity àpannam / na ca etad yuktam / àvaraõaü 14310 hi dar÷anaü bibadhnãyàn na abhighàña-àdãni dravya-sàmarthyàni / 14311 sarva-pratibandhe ca nanv anena eva dravyaü vinà÷itaü syàt / 14312 sarva-÷akti-pracyàvanàt / punas tatra apy agnàv iva prasaïgàd 14313 anavasthà / apracyuteùu và asya abhighàña-sàmarthya-àdiùu satà và 14314 tena anyena kiü vinà÷itam / yadi ca agni-samudbhavasya vinà÷a-àkhyasya 14315 arthasya parigrahàt kàùñhaü na dçùñam / 14316 vinà÷asya vinà÷itvaü syàd utpattes tataþ punaþ //271// 14317 kàùñhasya dar÷anaü / 14318 ava÷yaü hy utpattimatà vinà÷ena vinaùñavyam / tasmin vinaùñe 14319 punaþ kàùñha-àdãnàm unmajjanaü syàt / 14320 hantç-ghàte caitra-apunarbhavaþ / 14321 yathà atra apy evam iti ced dhantur na amaraõatvataþ //272// 14322 vinà÷a-vinà÷e api ca vastunaþ pratyàpattiþ / na hi hantari hate api 14323 tadvataþ pratyujjãvati iti cet / na / hantus tad-ghàta-hetutvàt / 14324 na bråmo vinà÷a-hetor agni-daõóa-àder nivçttau bhàvena bhavitavyam 14325 iti / kiü tarhi / bhàva-abhàvasya atyanta-anupalabdhi-lakùaõasya / 14326 tan-nivçttau kànyà gatiþ svabhàva-sthiteþ / hantà hi caitrasya 14327 na nà÷a-kalpaþ / kiü tarhi / daõóa-àdi-kalpaþ / nà÷a-kalpaü 14401 hy asya maraõaü / tan-nivçttau ca syàd eva asya punarbhàvaþ / 14402 ananyatve api nà÷asya syàn nà÷aþ kàùñham eva tu / 14403 tasya sattvàd ahetutvaü na ato anyà vidyate gatiþ //273 / 14404 anartha-antara-bhåto vinà÷aþ kàùñhàt / tad eva tad bhavati / tac 14405 ca pràg eva asti iti kim atra sàmarthyaü vahny-àdãnàm / tasmàt 14406 tad-anupakàràt tena na apekùyante kathaücit / na apy asya idam iti 14407 sambandham arhati / tasya upakàra-nibandhanatvàt / anyathà atiprasaïgàt / 14408 pàraüparyeõa upakàre apy ava÷yam ayaü vikalpo anveti 14409 sa kim upakàro artha-antaram àhosvit tad eva iti / tad-arthàntaratve 14410 api tasya iti punar upakàratva-àdi-paryanuyogas tad-avasthà 14411 eva / tathà ananyatve / tasmàt sato råpasya tattvànyattva-avyatikramàt / 14412 upakàra-utpàdanasya ca råpa-niùpàdana-lakùaõatvàt / 14413 tad-atat-kriyà-vikalo na kartà eva iti na kasyacid hetur ahetu÷ ca 14414 na apekùate / tasmàt svayam ayaü bhàvas tat-svabhàva iti siddham / 14415 ahetutve api nà÷asya nityatvàd bhàva-nà÷ayoþ// 14416 sahabhàva-prasaïga÷ ced asato nityatà kutaþ //274// 14417 syàd etad yasya api vinà÷o ahetukaþ so ava÷yaü nitya iti bhàvas 14418 tad-abhàva-lakùaõo vinà÷a÷ ca saha syàtàm iti / na / tasya nitya-anitya- 14419 dharma-ayogàt / na hy asaty ayaü vikalpaþ sambhavati / 14420 tayor vastu-dharmatvàt / vinà÷asya ca akiücitvàt / bhavato hi 14421 kenacit sahabhàvaþ syàt / na ca vinà÷o bhavati / tasmàd adoùaþ / 14422 asattve abhàva-nà÷itva-prasaïgo api na yujyate / 14423 yasmàd bhàvasya nà÷ena na vinà÷anam iùyate //275// 14424 katham asan vinà÷o bhàvaü nà÷ayet / ato avinà÷ã bhàvaþ syàd 14425 ity aprasaïga eva / vinà÷àd bhàva-nà÷a-anabhyupagamàt / yo hi 14501 vinà÷a iti kiücin na ity àha sa kathaü tato bhàva-nà÷am icchet / 14502 katham idànãm asati vinà÷e bhàvo naùño nàma / na hy asad-vinà÷à 14503 naùñà gaõyante pratyutpanna-avasthàyàm / na hi yo yena atadvàn 14504 sa tena tathà vyapadi÷yate pratãyate và / yathà a÷vo viùàõena / 14505 na vai vinà÷o na asty eva / sa tu na asti yo bhàvasya bhavanti / bhàva 14506 eva tu kùaõa-sthiti-dharmà vinà÷aþ / tam asya svabhàvam uttara- 14507 kàlaü vibhàvayanto vinà÷o asya bhåta iti yathà-pratãti vyapadi÷anti 14508 ity uktam / na hi bhàvasya kiücit kadàcid bhavati / sa eva 14509 kevalaü sva-hetubhyas tathàbhåto bhavati / tan na kenacid bhavatà 14510 sa naùñaþ / kiü tarhi / svabhàva eva asya yena sa naùño nàma / 14511 kathaü tarhi idànãm ahetuko vinà÷o bhavati ity ucyate / 14512 na÷yan bhàvo apara-apekùa iti taj-j¤àpanàya sà / 14513 avasthà ahetur uktà asyà bhedam àropya cetasà //276// 14514 na bhàvo jàto aparasmàn nà÷aü pratilabhate tathàbhåtasya eva 14515 svayaü jàter ity apara-apekùa-dharma-antara-pratiùedha-arthaü tat- 14516 svabhàva-j¤àpanena artha-antaram iva dharmiõo dharmaü cetasà 14517 vibhajya tan-màtra-jij¤àsàyàü svabhàva eva tathà ucyate / tad etan 14518 manda-buddhayaþ kvacit tathà dar÷anàd ghoùa-màtra-vipralabdhà 14519 nà÷aü guõaü tasya ca bhàvam àropya sahetukam ahetukaü 14520 và apratiùñhita-tattvayà bhàva-cintayà àtmànam àkulayanti / 14521 svato api bhàve abhàvasya vikalpa÷ ced ayaü samaþ / 14522 nanv aparabhàvitve api vinà÷asya svata eva bhàvasya bhavato 14523 ayaü tattvànyattva-vikalpas tulyaþ / tadà kim artha-antara-bhàve 14524 bhàvo na dç÷yate anarthàntaratve api tad eva tad bhavati / 14525 tan na kiücid asya jàtam iti kathaü vinaùño nàma / nanv atra / 14526 na tasya kiücid bhavati na bhavaty eva kevalam //277// 14527 ity uktam / na hy ayaü vinà÷o anyo và ka÷cid bhàvasya bhavati ity 14528 àha / kiü tarhi / sa eva bhàvo na bhavati iti / yadi hi kasyacid bhàvaü 14529 bråyàt na bhàvo anena nivartitaþ syàt / tathà ca bhàva-nivçttau 14530 prastutàyàm aprastutam eva uktaü syàt / na hi kasyacid 14531 bhàvena bhàvo na bhåto nàma / tadà na bhåto yadi svayaü na 14601 bhavet / na bhavati iti ca prasajyapratiùedha eùa na paryudàsaþ / 14602 anyathà iha api kasyacid bhàve na pratiùedha-paryudàsayo råpa- 14603 bhedaþ syàd ubhayatra vidheþ pràdhànyàt / evaü ca apratiùedhàt 14604 kasyacit paryudàso api kvacin na syàt / yadi hi kiücit kuta÷cin 14605 nivarteta tadà tad-vyatireki saüspç÷yeta / tat-paryudàsena / tac 14606 ca na asti / sarvatra nivçttir bhavati ity ukte kasyacid bhàvasya eva 14607 pratãtiþ / tathà ca anena artha-antara-bhàva eva uktaþ syàt / na tayoþ 14608 parasparaü vivekaþ / aviveke ca na paryudàsaþ / tad evaü vyatireka- 14609 abhàvàd anvayo api na syàt / tasya eka-svabhàva-sthiti-lakùaõatvàt / 14610 tat-sthiti÷ ca tad-anya-vyatireke sati syàt / sa ca na asti ity apravçtti- 14611 nivçttikaü jagat syàt / tasmàd yasya nà÷o bhavati ity ucyate sa 14612 svayam eva na bhavati ity uktaü syàt / na vai ghoùa-sàmyàd viùaya- 14613 antara-dçùño vidhiþ sarvatra yojanàm arhati / na hi gardabha iti 14614 nàma-karaõàd bàleya-dharmà manuùye api saüyojyàþ / tathà na 14615 caitrasya putro bhavati ity atra dçùño vidhir nà÷e api virodhàt / 14616 evaü ca abhidhàne api prayojanam àveditam eva / ataþ 14617 bhàve hy eùa vikalpaþ syàd vidher vastv-anurodhataþ / 14618 bhàvo ava÷yaü bhavantam apekùate / sa ca svabhàva eva / niþsvabhàvasya 14619 kvacid vyàpàre samàve÷a-abhàvàt / vyàpàra iti hi 14620 tathàbhåta-svabhàva-utpattiþ / sà niþsvabhàvasya kathaü syàt / 14621 katham idànãü bhavaty abhàvaþ ÷a÷a-viùàõam ity àdi-vyavahàraþ / 14622 na vai ÷a÷a-viùàõaü kiücid bhavati ity ucyate / api tv evam 14623 asya na bhavati iti bhàva-pratiùedha eva kriyate / api ca / vyavahartàra 14624 eva etad evaü vyàpàra-vad iva samàropya àdar÷ayanti 14625 prakaraõena kenacit / na tu tat tathà / sarva-artha-vivecanaü hi 14626 tatra tattvaü na kasyacit samàve÷aþ / na khalv evaü vinà÷o vastuni 14627 tad-bhàvàt / asàv api yadi vaktçbhir evaü khyàpyate na 14628 tu svayaü tathà tadà na kiücid bhavati iti iùñam eva / tasmàt svayaü 14701 bhavan svabhàvo vikalpa-dvayaü na ativartate tattvam anyattvam 14702 iti / atattvam eva svabhàvasya anyattvam / na hi råpa-rasayor 14703 apy anyad eva parasparam anyattvam / svabhàva-apratibandho 14704 anyattvam iti cet / ko ayaü pratibandho nàma yena sa ca na 14705 syàt / na anya-svabhàva÷ ca / janma iti cet / sarva-kàraõànàü parasparam 14706 avàcyatà syàt / tathà ca sarvaþ sarvasya kathaücid upayogi 14707 iti na ka÷cit kuta÷cid anyaþ syàt / evaü ca avàcyatà ity api kàryakàraõabhàva 14708 eva ÷abda-antareõa uktaþ syàt / na artha-bhedaþ / svabhàva-ananugamanaü 14709 tv anyattvaü bråmaþ / sa ca svabhàvavatàü parasparam 14710 asty eva ity anyattvam eva / na ca taj-janma-lakùaõàt 14711 svabhàvapratibandhàd anyaþ pratibandho nàma / anàyattasya 14712 vyabhicàra-avirodhàt / tato dharma-bhedàc ca anyattvam / j¤àna-kçtaþ 14713 pratibandha iti cet / syàd etat / yat-pratipatti-nàntarãyakaü 14714 yaj-j¤ànaü tad-gatau niyamena tat-pratibhàsanàt tad atad-råpam 14715 apy avàcyam iti / na / tasya niþsvabhàvatvàt svayam / sa eva hi 14716 tasya svabhàvo yaþ pratibhàti / svabhàvavattve asya tadvat pratibhàsa- 14717 prasaïgàt / apratibhàsamànasya ca dç÷ya-abhàvàt / adç÷yatve 14718 api na tad-råpaü j¤ànam iti kasya kim àyattà pratipattiþ / na 14719 ca yad yad àyattà-pratãtikaü tasya svabhàva-pratibhàsa eva na÷yati / 14720 prakà÷a-àyatta-pratãtãnàm iva nãla-àdãnàm / kà và tasya pratyàsattiþ / 14721 tatra yat tasminn anàtma-råpe pratãyamàne sa svayaü 14722 pratyupatiùñhate / atiprasaïgo hy evaü syàt / pratãyamànasya 14723 tad-upàdànatà iti cet / ko ayam upàdàna-arthaþ / na kàryakàraõabhàvo 14724 anabhyupagamàt / abhyupagame và na kàrya-kàraõe anyonya- 14725 pratãti-pratyupasthàpane / pratãter eva tan-nàntarãyakatà 14726 pratyàsattir iti cet / nanu sa eva asati pratibandhe na yuktà ity ucyate / 14801 na akàrya-kàraõayoþ ka÷cit pratibandha iti ca uktam / yat -pratipatti- 14802 nàntarãyakaü yaj-j¤ànam ity api taj-j¤àne sati syàt / na hi yo 14803 vij¤àne svaråpeõa asvaråpa-asaüsargeõa na pratibhàsate tasya kiücij 14804 j¤ànam / tad-abhàvàn na sidhyati avàcyatà-lakùaõam artha- 14805 råpasya / tad bhavatà vastutas tattvànyattva-bhàjà bhavitavyam / 14806 yasya tu vina÷yato bhàvasya na kiücid bhavati / tena 14807 na bhàvo bhavati ity uktam abhàvo bhavati ity api //278// 14808 yad apy ayaü bhàvasya abhàvo bhavati ity àha / tad api bhàvo 14809 na bhavati ity eva uktaü bhavati / evaü hi sa nivartito bhavati / 14810 pratiùedhe vidher asambhavàt / tata eva asya vinà÷e na ka÷cid hetuþ / 14811 tathà hi / 14812 apekùyeta paraþ kàryaü yadi vidyata kiücana / 14813 yad akiücitkaraü vastu kiü kenacid apekùyate //279// 14814 sati hi kàrye kàraõaü bhavati / na ca na÷yato bhàvasya kiücit 14815 kàryam ity uktam / tasmàd yo nàma nà÷a-hetuþ sa bhàve na 14816 kiücit karoti ity akiücitkaro na apekùyaõãyaþ / tat kathaü idànãm 14817 anutpanna-ati÷ayas tad-avastha eva bhàvo naùño nàma / 14818 nanv ati÷aya-utpattàv api sa eva tasya ati÷aya utpanna iti kathaü 14819 sa naùño nàma / tena na ayaü tad-avastho naùño nàma / yena svayaü 14820 na bhavati tena naùñaþ / na artha-antara-utpàdàd ity uktam / na hy 14821 ati÷aya-utpattyà svayaü na bhåto nàma / abhàvasya sarva-ati÷aya-upàkhyà- 14822 nivçttyà sarva-bhàva-dharma-viveka-lakùaõatvàt / bhàvasya 14823 ca utpatti-samàve÷a-lakùaõatvàt / tasmàn na abhàve kasyacid bhàva-upakùepo 14824 anyasya / 14825 etena ahetukatve api hy abhåtvà nà÷a-bhàvataþ / 14826 sattà-nà÷itva-doùasya pratyàkhyàtaü prasa¤janam //280// 14827 yo api manyate ahetuke api vinà÷e abhåtvà asya bhàvàt sattà-anityatvaü 14901 ca durnivàram / abhåtvà bhavann ahetuko bhavati ity api 14902 viruddham iti / so apy anena eva pratyàkhyàtaþ / kasyacid bhàvàn abhyupagamàt / 14904 yathà keùàücid eva iùñaþ pratigho janminàü tathà / 14905 nà÷aþ svabhàvo bhàvànàü na anutpattimatàü yadi //281// 14906 atha api syàd / bhavatu nàma svabhàva eùa bhàvànàü ya ime kùaõa- 14907 sthiti-dharmàõàþ / sa tu utpattimatàm eva bhaviùyati / na hi svabhàva 14908 iti sarvaþ sarvasya svabhàvo bhavati pratigha-àtmatà-vat / 14909 satyam etat / tathà api / 14910 svabhàva-niyamàd hetoþ svabhàva-niyamaþ phale / 14911 na anitye råpa-bhedo asti bhedakànàm abhàvataþ //282// 14912 na vai pratigho anyo và svabhàvo akasmàt pratiniyamavàn / yàdç÷ã 14913 tu sva-hetoþ ÷akti-sthitis tàdç÷aü phalaü bhavati iti hetu-svabhàva- 14914 niyamàt phala-svabhàva-niyamaþ / àkasmikatve apy asya ukto 14915 doùaþ / pratighàta-àtmatà-hetu-svabhàva-pratiniyamavan na na÷vara- 14916 janana-pratiniyata-svabhàvaü bhàvaü pa÷yàmaþ / yena taj-janmà 14917 tathà syàn na anyaþ / sarva-àkàra-janmanàü vinà÷a-dar÷anàt / 14918 nanv idam apy ani÷ceyam eva sarva-àkàra-janmàno na÷yanti iti / 14919 tàsàm aniþ÷eùa-dar÷anàt / vicitra-÷aktayo hi sàmagryo dç÷yante / 14920 tatra kàcit syàd api yà ana÷vara-àtmànaü janayet / na / j¤eya-adhikàràt / 14921 ye kadàcit kvacit kenacij j¤àtàþ santo na j¤àyante 14922 teùàü sattà-anubandhã nà÷a iti bråmaþ / ta eva kçtakà anityàþ 14923 sàdhyante / na hy ayaü sambhavo asti yat te j¤àna-janana- 14924 svabhàvàþ punar anaùñà na janayeyur apekùeran và param / 14925 taj-janana-svabhàvasya niùpatteþ / na ca teùv anapekùeùu kasyacit 14926 kadàcit kiücij j¤ànaü nivarteta / na ca evaübhåtaü kiücid asti / 14927 sarvasya kenacit kadàcit j¤ànàt / j¤àna-màtra-arthakriyàyàm apy 15001 asàmarthye vastv eva na syàt / tathà hi tal-lakùaõaü vastv iti 15002 vakùyàmaþ / tasya ca vinà÷a-avyabhicàràt sa sattà-anubandhã / 15003 pratyàkhyeyà ata eva eùàü sambandhasya api nityatà / 15004 ata eva yathà uktàd vastu-màtra-anubandhàd vinà÷asya ÷abda-vat 15005 sambandha-nityatà api pratyàkhyeyà / yà ca ÷abda-÷aktir yogyatà-àkhyà 15006 artha-pratipattyà à÷rayo jaiminãyair varõyate sa artha-antaram 15007 eva na bhavati / tathà hi / yogyatà iti råpa-ati÷aya eva bhàvànàm ity 15008 àveditaü pràk / astu và artha-antaram / tathà api 15009 sambandha-doùaiþ pràg uktaiþ ÷abda-÷akti÷ ca dåùità //283// 15010 ukto hi sambandha-artha-antara-vàde aneka-prakàro doùaþ / tena eva 15011 sà ÷abda-÷aktir dåùità iti na punar ucyate / api ca / 15012 na apauruùeyam ity eva yathà artha-j¤àna-sàdhanam / 15013 dçùño anyathà api vahny-àdir aduùñaþ puruùa-àgasà //284// 15014 bhavantu nàma apauruùeyà vaidikàþ ÷abdàþ tathà api sambhàvyam 15015 eva eùàm ayathàrtha-j¤àna-hetutvam / na hi puruùa-doùa-upadhànàd 15016 eva artheùu j¤àna-vibhramaþ / tad-rahitànàm api pradãpa-àdãnàü nãla-utpala- 15017 àdiùu vitatha-j¤àna-jananàt / tad ime ÷abdàþ saüskàra-nirapekùàþ 15018 prakçtyà ca artheùu pratibhàna-hetavaþ syuþ / svabhàva-vi÷eùàd 15019 vahny-àdi-vat / vitatha-vyaktaya÷ ca niyamena eva niyama- 15020 kàraõa-abhàvàd ayuktam iti cet / avitatha-vyakti-niyame kiü 15021 kàraõam / tasmàd yathàrtha-vyakti-niyama-vat prakçtyà ayathàrtha- 15022 vyakti-niyamaþ kiü na kalpyate / athavà vahny-àdi-vad eva artheùu 15023 ubhaya-j¤àna-hetutvaü syàt / na hy apauruùeyà api vahny-àdaya 15024 ekatra yathàrtha-j¤àna-hetavo api sarvatra tathà bhavanti iti / 15025 tathà ÷abdànàm apy apauruùeyatve apy ubhayaü syàd iti / bhavatu 15026 vahny-àdãnàm kçtakatvàd yathà-pratyayam anyatra anyathàtvam 15027 na punar nityeùu ÷abdeùv etad asti / nanv evaüvidho anyatra 15028 apy asty eva dharmas teùàm api saüketa-balàd anyathà-vçtteþ 15029 kàrya-janana-svabhàva-sthitau ca eùàü samaya-àder apekùaõãyasya abhàvàt / 15101 tataþ pratãtir artheùu sarvasya sarvadà syàt / na ca asti 15102 tasmàn na ÷abdàþ sthita-svabhàvà iti / api ca / 15103 na j¤àna-hetutà eva syàt tasminn akçtake mate / 15104 nityebhyo avastu-sàmarthyàn na hi janma asti kasyacit //285// 15105 yady akçtakaþ ÷abdo na tasmàd artheùu pratãtir eva syàt / pratãti- 15106 janma-itara-kàlayos tulya-råpasya pratãti-janmani sàmarthya- 15107 sambhàvanà-ayogàt / evam ayaü janako na evam iti vivecanãyasya 15108 råpa-bhedasya abhàvàt / na yàdç÷o asya ajanakas tàdç÷a eva janako 15109 yuktaþ / anya-apekùà api niùiddhà eva / tasmàn na nityànàü kvacid 15110 vij¤àna-janana-sàmarthyam / kadàcid ajanane nityam ajanana- prasaïgàt / 15111 kàrya-sàtatya-adar÷anàc ca na te kathaücit kartàra ity 15112 ukta-pràyam / yà apy età nitya-abhimateùv àkà÷a-àdiùu pratipattayas 15113 tà api na tat-svabhàva-bhàvinyaþ / tathà hi / 15114 vikalpa-vàsanà-udbhåtàþ samàropita-gocaràþ / 15115 jàyante buddhayas tatra kevalaü na artha-gocaràþ //286// 15116 svalakùaõa-viùayà hi buddhir niyamena tad-yogyatà-upasthàpana-anuvidhàyinã 15117 iti tasmin saty asyàþ kàraõe yogye sà bhavaty eva / 15118 tad yadi nityànàü padàrthànàü svalakùaõe kasyacit j¤ànaü syàt 15119 sarvasya sarvadà syàt / kàrya-vi÷eùà hi vyaktayaþ kathaücit 15120 kvacid upayujyamànàs tad-upajanana-yogya-ati÷aya-pratilambha-hetum 15121 vastu-vi÷eùam apekùanta iti yuktam / tathà akàrya-vi÷eùo nityo 15122 bhàvaþ kenacid gçhyamàõas tat-kàraõa-apekùo yadi grahaõam asya 15123 janayet yuktaü yat tena eva gçhyeta / tac ca sthita-svabhàvatvàn 15124 na sambhavati iti / sarveõa samaü gçhyeta na và kenacid iti 15125 san kenacid dçùño na nityaþ ka÷cid atãndriyaþ syàt / na ca etad asti / 15126 tasmàd artha-sàmarthya-anapekùàþ samàropita-gocarà àntaram eva upàdànaü 15127 vikalpa-vàsanà-prabodham à÷ritya bàhya-artha-÷ånyà bhràntaya 15128 eva àkà÷a-àdiùu sarvasya sambhavanti iti / tasmàn na aparàvçtti- 15201 dharmàþ ÷abdàþ / tattve và kuta etad avitatha-artha-pratãtaya 15202 eva iti / na hy agnir himasya bheùajam ity àdiùu ÷ãta-pratighàta- 15203 sàmarthyaü loka-prasiddhaü agneþ khyàpyata iti sarvaü tathà 15204 bhavati / lokasya sva-icchà-kçta-saüketa-anuvyavahàràt kim ayaü 15205 lokaþ sva-saüketam anuvidadhad evaü pratyeti àhosvic ÷abda- 15206 svabhàva-sthiter iti sandehaþ / loka-icchayà api paràvartyamànàþ 15207 ÷abdàþ punar anyatra anyathà dç÷yanta iti loka-prasiddhy-anuvidhàne 15208 api sambhavaty eùàm anyathàbhàvaþ / tasmàt kasyacid avaiparãtya- 15209 dar÷ane api sarveùàü tathàbhàvo na sidhyati / akçtaka-svabhàvatve 15210 api hy eùàü ka÷cin mithyà-artha-niyato api syàd iti svabhàva- 15211 aparij¤ànàt sarvatra saü÷ayaþ syàt / 15212 mithyàtvaü kçtakeùv eva dçùñam ity akçtaü vacaþ / 15213 satya-arthaü vyatirekasya virodhi-vyàpanàd yadi //287// 15214 atha yan mithyà-arthaü vacanaü tad akhilaü kçtakam iti hetu-vyatirekeõa 15215 sàdhya-vyatirekasya vyàpter anyatra asambhavàd akçtakaü 15216 satya-artham iti syàd vinà apy anvayena / yo hi yena avyàptas 15217 tatra tad-vyatirekaþ ÷aïkyeta / na ca viruddhayor ekatra sambhavo 15218 asti / asambhave ca vijàtãyasya gaty-antara-abhàvàd iùña-artha-siddhes 15219 tat-sàdhanatvàc ca liïgasya vyartham anvaya-dar÷anaü 15220 vyatireka-màtreõa eva siddher iti / satyam etat yadi vipakùayor 15221 vyàpyavyàpakabhàvaþ sidhyet / sa tu na siddhaþ / yasmàt 15222 hetàv asambhave anukte bhàvas tasya api ÷aïkyate / 15223 viruddhànàü padàrthànàm api vyàpaka-dar÷anàt //288// 15224 yadi hetoþ sàdhya-vipakùe abhàvaþ sidhyet tadà sàdhya-vyatirekaü 15225 hetu-vyatireko vyàpnuyàt / na ca tatra tasya asambhave 15226 pramàõaü pa÷yàmaþ / na ca aviruddha-vidhiþ pratiùedha-sàdhano 15227 yuktaþ / atiprasaïgàt / na ca ekatra dçùñasya anyatra asambhava 15228 eva pçthag viruddha-sahabhàvinàm api dar÷anàt / anityatva-vat 15229 prayatnànantarãyaka-itarayor / na ca tathàvidhasya adar÷anàd asattvam 15230 eva / yasmàt / 15301 na asattà-siddhir ity uktaü sarvato anupalambhanàt / 15302 asiddhàyàm asattàyàü sandigdhà vyatirekità //289// 15303 na hy ayaü puruùa-màtrakaþ sarvaü draùñuü samartho yena asya 15304 dar÷ana-nivçttyà na tathà syàt / yasya hi j¤ànaü j¤eya-sattàü 15305 na vyabhicarati sa evaü bruvàõaþ ÷obheta adar÷anàn na asti iti / 15306 tad ime svabhàva-de÷a-kàla-viprakarùeõa santo apy anupalakùyàþ 15307 syuþ / tathà hi / ko atyantaparokùe arthe saüvàdanam itarad 15308 và sarva-dar÷ã vacanasya akçtakasya itarasya và vibhàvayituü samarthaþ / 15309 pratipàditaü ca etat kvacit tathà dçùñànàm apy arthànàü 15310 punaþ kathaücid anyathàbhàvaþ yathà kvacid de÷e madhuràõi 15311 nimba-phalàni saüskàra-vi÷eùàd àmalakã-phalàni ca na 15312 ca idànãm atad-dar÷inà tàni pratikùeptavyàny eva iti / tasmàd akçtakaü 15313 ca syàd syàn mithyà-arthaü ca iti na virodhaü pa÷yàmaþ / na 15314 hi iyam anupalabdhir adç÷ya-àtmasv abhàva-sàdhikà ity uktam / tena 15315 yat kiücin mithyà-arthaü tat sarvaü pauruùeyam ity ani÷cayàd 15316 avyàptiþ / tathà hi / 15317 anvayo vyatireko và sattvaü và sàdhya-dharmiõi / 15318 tan-ni÷caya-phalair j¤ànaiþ sidhyanti yadi sàdhanam //290// 15319 tathà ca uktam / ya eva tu ubhaya-ni÷cita-vàcã sa sàdhanam dåùaõam 15320 và na anyatara-prasiddha-sandigdha-vàcã punaþ sàdhana-apekùatvàd 15321 iti / ko hy adçùña-virodhasya sambhavaü pratyàcakùãta / tad ayaü 15322 vyatirekaþ saü÷ayàd asàdhanam / api ca / 15323 yatra sàdhya-vipakùasya varõyate vyatirekità / 15324 sa eva asya sapakùaþ syàt sarvo hetur ato anvayã //291// 15401 yat kiücin mithyà-arthaü tat sarvaü pauruùeyam iti hetu-vipakùeõa 15402 sàdhya-vipakùasya vyàptis tad-abhàve abhàva-siddhau syàt / tad-abhàve 15403 bhavatas tena vyàpty-ayogàt / yà eva ca vijàtãyayor vyàvçtti-siddhiþ 15404 sà eva anvaya-sthitir vipakùa-vyavaccheda-lakùaõatvàt sàdhyasya / 15405 pratiùedha-dvayàc ca vidhi-siddhir iti kà ananvaya-avyatireka-vyàpti- 15406 siddhiþ / tan na ka÷cid hetur ananvayo nàma / eka-vyavacchedasya 15407 tad-vijàtãya-siddhi-nàntarãyakatvàt / anitya-niràtmatà-àdi-vyavacchede 15408 api tathà syàt / na / vyatireka-vyavacchedasya bhàva-råpatvàt / 15409 na bhàva-råpa-vyavacchede bhàva-anuùaïgaþ / abhàva-vyavacchedas 15410 tu niyamena bhàva-upasthàpanaþ / bhàva-abhàvayor anyonya-viveka- 15411 råpatvàt / abhàva-råpas tu vyatirekaþ sa ca vyatiricyamàno 15412 bhàvam upasthàpayati na evaü nairàtmya-àdayaþ svabhàva-vi÷eùàt / 15413 kriyà-bhoga-adhiùñhàna-asvatantro hy àtmà niràtmà / tat-svàtantrya- 15414 lakùaõatvàd àtmanaþ / tad råpaü nairàtmyaü na àtma-nivçtti- 15415 màtram anyathà nirupàkhye kçtakatva-àdy-ayogàn na tato nairàtmya- 15416 siddhiþ syàt / àtma-vyavacchedena niràtmano bhàvasya paràmar÷àd 15417 adoùa iti cet / paryudàsena vastu-saüspar÷àd tad eva 15418 vastu-råpaü nairàtmyam àyàtam / yasya api na abhàva-råpo vyatirekas 15419 tasya bhàva-råpa-vyavacchede na bhàva-siddhiþ syàd iti 15420 na anvaya-anuùaïgaþ / tathà anairàtmye api na bhàva-siddhiþ / yathà 15421 na idaü niràtmakaü jãvaccharãraü pràõa-àdimattvàd iti vipakùayor 15422 vyàpyavyàpakabhàva-cintàyàm apràõa-àdimattva eva nairàtmyaü 15423 dçùñam / tad-abhàve ca na asti iti svayaü na bhavad api pràõa-àdãnàü 15424 na àtmani siddhim upasthàpayati / tathà sàdhye api pràõa-àdibhir 15425 vyudasyamànaü syàt kevalam / nairàtmye abhàvàt pràõa- 15426 àdayas tan-nirasanà na àtma-upasthàpanàþ / tatra bhàva-asiddheþ / 15427 na ca nairàtmya-nivçttyà àtma-siddhiþ syàt / vipakùa-vyatireka-dar÷ane 15428 api prasaïgàt / tan na viparyaya-vyàptir vyatireka-asiddhau / 15429 tat-siddhir eva ca anvaya-siddhiþ / asiddhau và tad-vyatireka-nivçtti- 15430 siddhàv api tad-asiddhir iti sàdhye api prasaïgaþ / tan na ananvayà 15431 vyatireka-vyàptiþ / mithyà-arthatàyàs tu pauruùeyatvena vyàptyà 15501 apauruùeyàn nivçttàv api na satya-arthatvam / prakàra-antara-sambhavàt / 15502 dvairà÷ye tu ÷abdànàm etat syàd eka-nivçttau gaty-antara- 15503 abhàvàt / te tv anarthakà api syur iti na iùñasiddhiþ / artha-pratãter 15504 na anarthakà iti cet / eùa puruùa-vyàpàraþ syàt / artha-antara-vikalpa-vat / 15505 yathà atad-arthatve api bharata-urva÷y-àdi-carita-àdikam artham 15506 anye anyathà vyàcakùate / tad-anusàreõa ca keùàücit pratãtiþ / 15507 tathà ayam anarthakeùv artha-vikalpaþ puruùa-kçtaþ na tu ÷abda- 15508 svabhàva-kçtaþ puruùa-upade÷a-apekùaõàt artha-antara-vad eva / 15509 na hi prakçtyà prakà÷anàs tam apekùante vahny-àdayaþ / puruùas 15510 tu sva-samaya-vyàpàram àcakùàõa upadi÷ati iti nyàyyam / 15511 puruùa-samita-nisarga-siddhayor upade÷a-apekùaõa-avi÷eùàd anya-vi÷eùa-abhàvàc 15512 ca eko naisargiko anyas tu pauruùeya iti duravasànam / asti 15513 vi÷eùaþ pramàõa-saüvàda iti cet / etad uttaratra niùetsyàmaþ na asty 15514 atyantaparokùe arthe pramàõa-antara-vçttir iti / samàna-dharmiõor 15515 arthayoþ pramàõa-saüvàda-màtra-vi÷eùàd ekatra apauruùeyatve bahutaram 15516 idànãm apauruùeyam / santi puruùa-kçtàny api vàkyàni kànicid 15517 evaüvidhàni iti teùv api prasaïgaþ / tadvad eùàm apy abhimata- 15518 arthavattà pauruùeyã ca syàt pramàõa-anurodhinã ca / api 15519 ca idaü mantrà apauruùeyà÷ ca iti vyàhataü pa÷yàmaþ / tathà hi / 15520 samayatve hi mantràõàü kasyacit kàrya-sàdhanam / 15521 yuktam / yady ete mantràþ kasyacit samayo yathà mat-praõãtam / 15522 etad abhimata-artha-upanibandhanaü vàkyam evaü niyu¤jànam 15523 anena arthena yojayàmi iti paràrtha-paratà-anurodhena anyato và kuta÷cid 15524 hetoþ kçtaþ syàt tadà mantra-prayogàt kadàcit artha- 15525 niùpattir yuktà kavi-samayàd iva pàñhakànàm / 15526 atha api bhàva-÷aktiþ syàd anyatra apy avi÷eùataþ //292// 15527 na vai puruùa-samayàn mantrebhyo artha-siddhiþ / kiü tarhi / bhàva- 15528 svabhàva eùa yad ime kathaücin niyuktàþ phaladàþ / tat tarhi 15601 råpaü varõànàü sarvatra avi÷iùñam iti yathàkathaücit prayuktàd 15602 api phalaü syàt / varõà eva hi mantro na anyat kiücit / tat-kramo 15603 mantra iti cet / 15604 kramasya arthàntaratvaü ca pårvam eva niràkçtam / 15605 na varõa-vyatirikto anyaþ krama iti niveditam etat / avyatireke 15606 ca varõà eva mantras / te ca avi÷iùñàþ sarvatra iti sarvadà phaladàþ 15607 syuþ / upaplavas tv alpãyaso api kramasya bhraü÷àd dçùñaþ / 15608 kasyacid anuùñhànàd devatà-saünidher asàkalyena viràdhanàc 15609 ca / sarva-bhraü÷e tu kasyacid eva samayasya ananuùñhànàd asaünidher 15610 na artha-anarthau / kiü ca kramasya arthàntaratve anarthàntaratve 15611 và varõa-àtmanas tat-krama-àtmano và mantrasya artha-hetor 15612 akçtakatvàn nityasya nityaü saünidhànam iti 15613 nityaü tad-artha-siddhiþ syàd / 15614 yato hi bhàva-÷akteþ phala-utpattiþ sà avikalà iti na phala-vaikalyaü 15615 syàt / na hi kàraõa-sàkalye kàrya-vaikalyaü yuktam / tasya 15616 akàraõatva-prasaïgàt / na kevalàn mantra-prayogàd iùñasiddhis 15617 tasya vidhàna-apekùatvàd iti cet / 15618 asàmarthyam apekùaõe //293// 15619 yadi mantrà vidhànàd anyato và kaücit svabhàva-ati÷ayam àsàdayeyuþ 15620 sa tatra samartho apekùyaþ syàt / na ca nityeùv etad 15621 asti ity uktam / tat kim ayam asamartho apekùyata ity anapekùàþ 15622 sadà kuryur na và kadàcid anati÷ayàt / 15623 sarvasya sàdhanaü te syur bhàva-÷aktir yad ãdç÷ã / 15624 prayoktç-bheda-apekùà ca na asaüskàryasya yujyate //294// 15625 yadi bhàva-÷aktayà eva mantràþ siddhi-pradà na te kaücit parihareyur 15626 yajamànam anyaü và / na hy anyaü prati svabhàvo atad-bhàvo 15627 bhavati / tasya tena anapakarùaõàd anyena ca anutkarùaõàt / 15701 kenacit saha kàryakàraõabhàva-ayogàt / pratyàsatti-viprakarùa- 15702 abhàvàt / ata eva asya asaüskàryatvàt prayoktà api na asti / ataþ 15703 prayoktà phalam a÷nuvãta / 15704 saüskàryasya api bhàvasya vastu-bhedo hi bhedakaþ / 15705 prayoktç-bhedàn niyamaþ ÷aktau na samaye bhavet //295// 15706 àdheyavi÷eùà hy anityà bhàvàþ / tad-hetoþ svabhàva-bhede tataþ 15707 samàsàdita-ati÷ayatvàd anyatra anyathà syuþ / na abhede / kàraõa-avi÷eùe 15708 kàrya-avi÷eùàt / vi÷eùe tasya ahetukatva-prasaïgàd ity ukta- 15709 pràyam / tad ime mantràþ svabhàva-ati÷ayàt phaladàyinaþ kàryà 15710 api na ÷ådra-àdi-prayoge apy anyathà syuþ / ÷ådra-vipra-abhidhànayoþ 15711 puruùayoþ svabhàva-abhedàt / na hi puruùa-icchà-anuvidhàyino 15712 nàma-vyavahàra-bhedàt svabhàva-bheda-anubandhinàm arthànàm anyathàtvam 15713 asti / tayor jàti-bheda iti cet / sa khalv àkçti-guõa-÷akti- 15714 bhede dçùño gava-a÷va-vat / anupade÷aü ca enaü lokaþ pratipadyate / 15715 na tadvad anayoþ kaücid api guõaü viniyataü pa÷yàmaþ / apa÷yanta÷ 15716 ca kathaü bhedaü pratipadyemahi / yo apy ayaü nàma- 15717 bheda-anvayo loke pratãti-bhedaþ so asaty api jàti-bhede vyàpàra- 15718 vi÷eùa-anuùñhànàd anvayàc ca syàd vaidya-vaõig-vyapade÷a-àdi-vat / 15719 tad ime avi÷iùñena prayujyamànà mantràs tato avi÷iùñam eva 15720 svabhàvam àsàdayanti / tena avi÷eùeõa eva phaladàþ syuþ / yadà 15721 tu samayàd ebhyaþ phalaü tadà ayam adoùaþ / samayakàrasya 15722 ruceþ phala-utpatti-niyamàt / svabhàva-vçttayo hi bhàvàs tan-mukhena 15723 prasaïgam arhanti / na puruùa-icchà-vçttayas teùàü 15724 yathàkathaücid vçtteþ / yad api prayoktà phalam a÷nuta iti 15725 prayogaü samãhita-artha-yogyasya utpàdanaü santànapariõàmanaü 15726 và pa÷yàmaþ / tad ubhayaü vi÷eùa-janmani syàt / anyathà / 15727 anàdheyavi÷eùàõàü kiü kurvàõaþ prayojakaþ / 15728 yena tataþ ka÷cit phalam a÷nute anyo na / 15729 prayogo yady abhivyaktiþ sà pràg eva niràkçtà //296// 15801 na hi nityànàü kàcid abhivyaktir ity uktam yato abhivya¤jakaþ 15802 prayoktà syàt / 15803 vyakti÷ ca buddhiþ sà yasmàt sa phalair yadi yujyate / 15804 syàc ÷rotaþ phala-sambandho vaktà hi vyakti-kàraõam //297// 15806 na hi ÷abdasya anyataþ svaråpa-pariõàmo vyaktir na apy àvaraõa-vigamanam / 15807 kiü tu tad-viùayà pratãtir a÷råyamàõe avyakta-vyapade÷àt / 15808 tatra yadi buddhi-hetur vaktà syàt tat tulyaü ÷rotary api iti 15809 so api phalaü vaktç-vad a÷nuvãta / na hi vaktuþ ka÷cid anyas 15810 tad-bhàvo anyatra tad-buddhi-hetutvàt / para-upàdhi-buddhiþ ÷rotur 15811 na vaktur iti vi÷eùa iti cet / kaþ punar upayogo vaktuþ ÷rotari 15812 yena upàdhir iùyate / tataþ ÷abda-÷rutir iti cet / nanu tad eva idaü 15813 paryanuyujyate kathaü tata iti / asambandhàt / viùaya-upanayanàd 15814 ayam asya ÷ràvakaþ syàt / tac ca na ÷akyam tasya kathaücid 15815 apy apariõàmàt / indriya-saüskàra-àdayo apy uktàþ / màü 15816 ÷ràvayaty ahaü ÷ràvayàmi iti tayoþ pratyayàd vaktç-÷rotç-bheda 15817 iti cet / anupakàrya-upakàrakàd bhrànti-màtràt tad-bhàve atiprasaïgàt / 15818 anyatra api bhràntyà pratyaya-dar÷anàt / sarvathà upakàra-abhàve 15819 ca tathà pratyayo na yuktaþ / sarveùàü parasparam evaü 15820 prasaïgàt / bhràntir api kuta÷cid upakàre sati kayàcit pratyàsattyà 15821 anyatra bhavati / sa apy atyanta-anupakàre na syàt / tasmàd 15822 vaktç-÷rotror vyakti-hetutve avi÷eùàt tulyaþ phala-sambandhaþ 15823 syàt / api ca / 15824 anabhivyakta-÷abdànàü karaõànàü prayojanam / 15825 manojapo và vyarthaþ syàc ÷abdo hi ÷rotra-gocaraþ //298// 15826 ÷rotra-grahaõa-lakùaõaþ ÷abdaþ / tad-atikrame atiprasaïgàt / nanv 15827 evaü sàmànye api prasaïgaþ / na bråmaþ ÷abda eva iti / ÷abdas tv 15828 ava÷yaü tal-lakùaõas tasya lakùaõa-antara-abhàvàt / tatra yadi 15829 ÷abda-àtmanàü mantràõàü vyakti-hetuþ prayoktà anabhivyakta- 15901 ÷ruti-viùayàõàü karaõànàü prayoktà jàpã na mantra-phalena 15902 yujyate na api manasà japan / na hi tadà ÷rotreõa kaücid arthaü 15903 vibhàvayàmaþ / na ca a÷abda-àtmà mantraþ / 15904 pàraüparyeõa tajjatvàt tad-vyaktiþ sà api cen matiþ / 15905 na hi manasà dhyàyato api mantra-àbhàsà buddhiþ ÷abda-÷ravaõàd 15906 çte / tataþ ÷abda-prabhavàt sà api ÷abda-vyaktir eva / anavasthà evaü 15907 syàt / ÷abda-artha-vikalpànàm api paraüparayà prasåtir asti iti / 15908 te / 15909 api 15910 tathà syus tad-arthà ced asiddhaü kalpanà-anvayàt //299// 15911 na bråmaþ sarvà ÷abda-prabhavà buddhis tad-vyaktir iti / yà tu 15912 tad-viùayà sà tasya vyaktir iti / mano-vikalpasya tad-viùayatvam 15913 asiddham / na hi svalakùaõe vikalpànàü vçttir iti nivedayiùyàmaþ / 15914 te hi yathàsvam àntaràd vikalpa-vàsanà-prabodhàd anapekùita- 15915 bàhya-artha-upanidhayo bhavanti / bàhya-apàyàna-àgame api bhàvàt / 15916 na hi yo yasya sattà-upadhànaü na apekùate sa tasya hetuþ / ahetu÷ 15917 ca kathaü viùayaþ / tasmàn na mano-vikalpaþ ÷abda-vyaktir 15918 yatas tadvàn prayoktà syàt / tat-prasåtà tad-viùayà buddhis tad-vyaktiþ / 15919 tad-à÷rayaþ prayoktà iti / atra apy uktaü ÷rotary api prasaïga 15920 iti / taj-j¤àne ca prayoge ÷abdaþ puruùe vyàpriyate / tasya j¤àna- 15921 jananàt / na puruùaþ ÷abde / tadàtmany anupakàràt / atha ca 15922 puruùaþ ÷abdànàü prayoktà ity alaukiko ayaü vyavahàraþ / 15923 sarvathà ÷abda-svabhàvànàü mantràõàü prayogàt phala-avàptau 15924 vyartho manojapo vikalpasya ÷abda-råpa-asaüspar÷àt / 15925 sva-sàmànya-svabhàvànàm eka-bhàva-vivakùayà / 15926 ukteþ samayakàràõàm avirodho na vastuni //300// 15927 samayakàras tu svalakùaõam indriya-viùayaü sàmànyalakùaõaü 15928 ca vikalpa-pratibhàsaü yathà-vyavahàraü saüvçtyà saükalayya 15929 samayam àrocayet yathà-samayaü ca arthaü niùpàdayed iti 16001 na manojapa-àdàu doùaþ / vastu-svabhàvàt tu phalàv àptàv atat- 16002 svabhàva-saüspar÷e na syàt / yad uktaü na varõebhyo anyà kàcid 16003 ànupårvã iti tatra / 16004 ànupårvyàm asatyàü syàt saro rasa iti ÷rutau / 16005 na kàrya-bheda iti ced / 16006 na hi saro rasa ity àdi-pàdeùu ka÷cid varõa-bhedo na ca varõa-vyatiriktam 16007 anyad yataþ kàrya-bhedaþ syàt / bhinnàü ca tayoþ 16008 pratibhàü pa÷yàmaþ ànupårvãm eva ca atulyàm / na ca kàraõa-abhede 16009 kàrya-bhedo yuktaþ / tasmàd asti sà bhedavatã yato ayam 16010 pratãti-bhedaþ / satyam 16011 asti sà puruùa-à÷rayà //301// 16012 tathà hi / 16013 yo yad-varõa-samutthàna-j¤ànajàj j¤ànato dhvaniþ / 16014 jàyate tad-upàdhiþ sa ÷rutyà samavasãyate //302// 16015 taj-j¤àna-janita-j¤ànaþ sa ÷rutàv apañu-÷rutiþ / 16016 apekùya tat-smçtiü pa÷càd àdhatte smçtim àtmani //303// 16017 ity eùà pauruùeyy eva tad-hetu-gràhi-cetasàm / 16018 kàryakàraõatà varõeùv ànupårvã iti kathyat //304// 16019 citta-samutthànà hi vàg-vij¤aptir varõa-pada-vàkya-abhidhànà / tatra 16020 sakàra-samutthàpana-cetasà samanantarapratyayena akara-utthàpana- 16021 cittam utthàpyate / tathà repha-àkàra-visarjanãya-utthàpanàni pårva- 16022 pårva-pratyayàni / tad ime anyànya-hetavo varõàþ sva-kàraõa- 16101 ànupårvã-janmànaþ / ÷ruti-kàle api yadà manda-càriõaþ pårva- 16102 varõa-j¤àna-sahakàri-pratyaya-apekùàþ sva-j¤ànaü janayanti tadà 16103 pårva-varõa-smaraõa-apekùà eva smçtim upalãyante / sa eùa varõànàü 16104 bhinna-kàryakàraõabhàva-pratyaya-nirvçtti-dharmà bhinna- 16105 nirvartana-dharmà ca svabhàvaþ puruùa-saüskàra-bheda-bhinnaþ 16106 krama ity ucyate / 16107 anyad eva tato råpaü tad varõànàü padaü padam / 16108 kartç-saüskàrato bhinnaü sahitaü kàrya-bheda-kçt //305// 16109 tasmàn na khalv eka eva padeùu varõànàü svabhàvaþ kartç-citta- 16110 saüskàra-bhedena bhedàt / sa ca paraspara-sahitaþ kàrya-bheda- 16111 hetuþ / 16112 sà ca ànupårvã varõànàü pravçttà racana-àkçtaþ / 16113 icchà aviruddha-siddhãnàü sthita-krama-virodhataþ //306// 16114 kàryakàraõabhåta-pratyaya-utpanna-svabhàva-vi÷eùo varõànàm ànupårvã 16115 ity uktam / sà ca puruùa-vitarka-vicàra-kçtà iti na sthita-kramà 16116 varõàþ / icchà aviruddha-siddhi-kramatvàt / krama-vi÷eùa-anukrama-vat / 16117 na hi sthita-kramàõàü de÷a-kàlayor himavad-vindhya-malaya- 16118 àdãnàü bãja-aïkura-àdãnàü ca sva-icchayà krama-racanà ÷akyate 16119 kartum / tata eva puruùa-dharma-saükhyàte vikalpa-anukrame sati 16120 bhàvàd asati ca abhàvàt / 16121 kàryakàraõatà-siddheþ puüsàü varõa-kramasya ca / 16122 sarvo varõa-kramaþ pumbhyo dahana-indhana-yukti-vat //307// 16123 sati indhane dàha-vçtter asaty abhàvàd adçùña-indhano api dahano 16124 na anindhanas tasya de÷a-kàla-niyama-ayogàt / niyame ca tasya eva indhanatvàd 16125 dahana-upàdàna-lakùaõatvàd indhanasya / tathà ayam 16201 api varõa-anukramaþ puruùa-vikalpaü yadi na apekùeta niràlambanaþ 16202 svayaü prakà÷eta / yatne api na ÷akyeta / atat-prabhavàt / 16203 kvacic ÷aktau sarvas tathà syàt / vi÷eùa-abhàvàt / tad-bhàva-bhàvino 16204 atad-vi÷iùñasya ca atat-kçtau sarvatra kàryakàraõabhàva÷ ca 16205 niràkçtaþ syàt / anvaya-vyatireka-lakùaõatvàt tasya / lakùaõa-antaraü 16206 và vaktavyam / sarve api ghaña-àdayo bhàvàþ kçtrimà akçtrimà 16207 prasajanti / tatra apy evaü vikalpanàyàþ sambhavàt / vi÷eùa-abhàvàc 16208 ca / tàn api hi para-kriyà-dar÷ana-pårvakam eva anyaþ karoty avidita 16209 kartàra÷ ca kecid iti sarveùàü keùàücid và akriyà-abhinive÷o astu / 16210 tasmàt sarvà eva iyaü varõa-ànupårvã prasiddha-kàryakàraõabhàva- 16211 vastu-dharma-anatikramàt puruùa-kçtà / ata eva / 16212 asàdhàraõatà siddhà mantra-àkhya-krama-kàriõàm / 16213 puüsàü j¤àna-prabhàvàbhyàm anyeùàü tad-abhàvataþ //308// 16214 ayaü kramo varõànàü viùa-nirghàta-àdi-samartho na anya iti yady 16215 anyo api jànãyat taü tathà eva pratipadyeta / na ca evam / tasmàd 16216 ayam anukramaþ svabhàvato api kàrya-kçt kai÷cid eva vij¤àta ity 16217 asti parokùa-artha-dar÷ã puruùaþ / na hy ayam arthaþ samartho 16218 na ayam iti ÷akyam unnetum asaükãrõasya liïga-vi÷eùasya asiddheþ / 16219 pratyakùayor apy anupadiùñayor mantra-amantrayor aparij¤ànàt / 16220 upade÷e api kathaücit svabhàva-viveka-apratãter anyatra kàrya- 16221 saüvàdàt tasya ca karaõàt pràg draùñum a÷akyatvàt / na 16222 ca ayam anukramaþ svabhàvataþ kàrakaþ kasyacid à÷u-siddher 16223 anyasya ciràd aparasya vrata-caraõa-àdy-apekùaõàt / ekasmàd api 16224 karmaõaþ kayo÷cid artha-anartha-sandar÷anàt / vahatàm api 16225 mantràõàü punaþ kvacid visaüvàdàt / na hy ayaü prakàraþ 16226 svabhàve yuktaþ / svabhàvasya sarvatra avi÷eùàt / puruùas 16227 tu sva-icchà-pravçttiþ sattva-sabhàgatà-àdi-va÷àt sà iva avi÷eùàd và 16301 kaücid anugçhõàti na aparam iti yuktam / vrata-caryà-bhraü÷a- 16302 àdinà dharma-adharma-upacaye dharma-adharma-àtmanor và prakçtyà 16303 siddhy-asiddhã iti cet / na / dharma-viruddhànàm api kraurya- 16304 steya-maithuna-hãna-karma-àdi-bahulànàü vratànàü óàkinã-bhaginã- 16305 tantra-àdiùu dar÷anàt / tai÷ ca siddhi-vi÷eùàt / na ca evaüvidho 16306 dharma-svabhàva iti ca yathàvasaraü nivedayiùyàmaþ / maitrã- 16307 ÷auca-dharma-paràyaõànàü ca tan-nimittam eva kasyà÷cid siddher 16308 asiddher viparyaye ca punaþ siddheþ / na ca eka-råpàt karmaõaþ 16309 sa tad-virodhã dharmo yukto adharma÷ ca / katham idànãü dharma- 16310 phalam iùñam adharma-àtmano vrata-àder a÷nute / na vai tasya eva 16311 tad iùñaü phalaü vrata-àder vipàko api tu pårvasya karmaõaþ / 16312 brahma-haty-àde÷a-anuùñhànàd gràma-pratilambha-vat / tasya tv 16313 adharma-àtmano vratasya àgàmi phalam aniùñam / sa tu mantra-àdi- 16314 prayogas tasya iùña-phalasya karmaõaþ kathaücid upakàràt pàcaka÷ 16315 citratvàd upakàraka-÷akteþ / puruùa-vi÷eùa-à÷raya-vipàka- 16316 dharmà sa dharmas tena kçtaþ sa tathà tad-àràdhanena phalati iti / 16317 tat-prayoga-upakàra-vipàka-dharmaõaþ kçtatvàt tat-phalasya karmaõaþ / 16318 vinà api puruùeõa tad-upakàràt phalam iti cet / na / puruùa-àkàra- 16319 svabhàva-caryà-adhimukti-vaiyarthya-prasaïgàt / tasya apy upakàratve 16320 siddhaþ puruùa-vi÷eùo asàdhàraõa-guõaþ / tad-adhimukter 16321 eva hi viùa-karma-àdi-karaõàt / tasmàt ca mantràþ puruùa-pranãtà 16322 api tad-upayoga-nirapekùàþ svabhàvena phaladàþ / 16323 ye api tantravidaþ kecin mantràn kàü÷cana kurvate / 16324 prabhu-prabhàvas teùàü sa tad-ukta-nyàya-vçttitaþ //309// 16325 rathyà-puruùà api kecana tantraj¤àþ svayaü-kçtair mantraiþ 16326 kiücit karma kurvanti / tathà anyo apy anati÷aya÷ ca kartà ca 16327 mantràõàm iti / na / teùàü prabhàvavatà eva adhiùñhànàt / tat-kçtaü 16328 hi te samayam anupàlayantas tad-upade÷ena ca vartamànàþ samarthàþ / 16329 tat-samaya-upade÷a-nirapekùàõàm asàmarthyàt / tatra api 16401 tad-àkàra-dhyàna-àder eva prayogàt / tasmàt tad-adhiùñhànam eva 16402 tat tàdç÷am ity unneyam / api ca / so api tàdç÷aþ prabhàvavàn 16403 eva ananya-sàdhàraõa-÷aktitvàd iti puruùa-vi÷eùa eva samarthitaþ 16404 kçtakàþ pauruùeyà÷ ca vàcyà mantràþ phala-ãpsunà / 16405 na hy akçtakànàü prayogaþ sambhavati na ca aprayuktebhyaþ 16406 phalam iti prayogàt phalam icchatà kçtakà mantrà vàcyàþ pauruùeyà÷ 16407 ca / puruùa-adhiùñhànam antareõa anyato asambhavat-phalànàü 16408 phala-dar÷anàt / kçta-samaya-kàvya-àdi-vat / 16409 a÷akti-sàdhanaü puüsàm anena eva niràkçtam //310// 16410 pratipàdità hi puruùa-kçtàs tad-adhiùñhànàc ca phaladà mantràþ / 16411 tad asti ka÷cid ati÷ayavàn iti tat-pratikùepa-sàdhanàny api prativyåóhàni / 16413 buddhi-indriya-ukti-puüstva-àdi sàdhanaü yat tu varõyate / 16414 pramàõa-àbhaü yathàrthà asti na hi ÷eùavato gatiþ //311// 16415 yat tu buddhi-indriya-vacana-yogàt puüstvàd iti puruùa-ati÷aya-pratikùepa- 16416 sàdhanaü tat tv agamakam eva / pratikùepa-sàmànya- 16417 sàdhanayor asambhavàt / na hy atãndriyeùv atad-dar÷inaþ pratikùepaþ 16418 sambhavati / satàm apy eùàm aj¤ànàt / ata eva virodha-asiddheþ / 16419 avirodhinà ca saha sambhava-avirodhàd ity apy uktam / 16420 na api itara-sàmànya-siddhir vi÷eùa-asambhavasya j¤àtum a÷akyatvàt / 16421 ãdç÷eùu ca anupalabdher hetutva-pratikùepàt / puüstva-àdi-sàmye 16422 api kasyacid vi÷eùasya dar÷anàt / sambhavad-vi÷eùe ca sàmya-asiddhir 16423 ity uktam / tasmàc ÷eùavad anumànam etat / vyatirekasya 16424 sandehàd asamartham adar÷ane api vipakùa-vçtteþ / api 16425 ca evaüvàdino jaiminãyàþ svam eva vàdaü sva-vàcà vidhurayanti / 16426 tathà hi / 16501 artho ayaü na ayam artho na iti ÷abdà vadanti na / 16502 kalpyo ayam arthaþ puruùais te ca ràga-àdi-saüyutàþ //312// 16503 tatra ekas tattvavin na anya iti bheda÷ ca kiü-kçtaþ / 16504 tadvat puüstve katham api j¤ànã ka÷cit kathaü na vaþ //313// 16506 na khalv ete vaidikàþ ÷abdà evaü vikro÷anti eta bhavanto bràhmaõà 16507 ayam asmàkam artho gràhyo na anya iti kevalam anabhivyakta- 16508 artha-vi÷eùa-saüsargàþ ÷rutim abhipatanti / tatra ekaþ puruùaþ 16509 kaücid arthaü kalpayaty anyo aparam / na ca ÷abdànàü 16510 ka÷cit svabhàva-pratiniyamo yena ekam artham anurundhate na aparam / 16511 kevalaü samaya-va÷àt taü tam àvi÷anto dç÷yante / teùàm 16512 avidita-artha-niyamànàm atyakùa-àve÷àd avidvàn eva doùa-upaplavaþ 16513 ka÷cit tattvaü vyàcaùñe na apara iti na nyàyyam / atha 16514 kuta÷cid ati÷ayàd buddhi-indriya-àdãnàü sa eva vetti na aparaþ / tasya 16515 kuto ayam atãndriya-j¤àna-ati÷ayaþ / tathà anyo api draùñà de÷a-kàla- 16516 svabhàva-viprakçùñànàm arthànàü kim asambhavã dçùñaþ / na 16517 hi tat-pratikùepa-sàdhanàni kànicid yàni na enam upalãyante / 16518 yathà ayaü tat-sàdhana-sambhave apy asya vi÷eùas tathà anyasya api 16519 syàd ity anabhinive÷a eva yuktaþ / 16520 yasya pramàõa-saüvàdi vacanaü so arthavid yadi / 16521 na hy atyantaparokùeùu pramàõasya asti sambhavaþ //314// 16522 syàd etan na vayaü puruùa-pràmàõyàt kasyacid vyàkhyànam 16523 abhiniviùñàþ / kiü tarhi / pramàõa-antara-saüvàdàd / bahuùv api 16524 vyàkhyàtçùu yaþ pramàõaü pratyakùa-àdikaü saüsyandayati so 16525 anumanyate / tan na / atãndriyeùv adçùña-àdiùu pramàõa-antara-avçtteþ / 16526 tad-asambhavàd eva hy àgamas tat-pratipatty-artham upayàcyate / 16527 anyathà saty api tasmin pramàõa-antara-avçttàv apratipatteþ / tata÷ 16601 ca kevalàd artha-pratipatter asàdhanam eva àgamaþ syàt / kevalàd anyato 16602 apy atãndriyeùv apratipattir iti cet / katham atãndriya÷ ca nàma 16603 pratyakùa-àdi-viùaya÷ ca / te punaþ sva-viùaye apy àgamam apekùya eva 16604 sàdhakà÷ cet / anàgamàd dhåma-àder agny-àdi-pratyayo na syàt / 16605 na vai pravçtta àgame pramàõa-antaram anviùyate kiü tarhi 16606 sa eva àgama-pravçttir na j¤àyata iti cet / svayaü samarthasya prasàdhane 16607 asya tad-àgama-upadhànaü kam ati÷ayaü puùõàti / asamarthaü 16608 tv àgama-pravçttim api na eva sàdhayiùyati / sà ca atãndriya- 16609 artha-sambaddhà àgama-pravçttir atãndriyà katham anyena 16610 siddhà / anyac ca evam àgama-lakùaõaü syàt / tathà hi / 16611 yasya pramàõa-saüvàdi vacanaü tat-kçtaü vacaþ / 16612 sa àgama iti pràptaü nirarthà apauruùeyatà //315// 16613 tulye apy àgama-vàde pramàõa-balàd àgamasya kvacid àgamatve 16614 pramàõa-saüvàdo vacanànàm àgama-lakùaõaü syàt / na apuruùa- 16615 kriyà / tasyàþ sarva-artheùu tulyatve api pramàõa-abàdhanàt pratipatteþ / 16516 tad-bhàve apy anyatra pramàõa-asaüvàdiny aniùñatvàt / 16617 kiü ca / 16618 yady atyantaparokùe arthe anàgama-j¤àna-sambhavaþ / 16619 atãndriyàrthavit ka÷cid asti ity abhimataü bhavet //316// 16620 yady àgama-anapekùaü j¤àna-ayàthàtathyaü puruùasya iùyate parokùe 16621 arthe santi puruùà atãndriyàrthadç÷a iti iùñaü syàt / pratyakùa- 16622 pårvakànàü pramàõànàm atad-dar÷ane asambhavàt / pratyakùa- 16624 pramàõam àgamaþ / pramàõa-antara-vçttis tu pratyakùam 16625 anvàkarùati iti na puruùa-ati÷ayo nivàryaþ syàt / tasmàn na asty atãndriyeùu 16626 pramàõa-antara-vçttiþ / ata eva àgamasya artha-vi÷eùa-vçtter 16627 aparij¤ànàd ayaü jaiminir anyo và 16628 svayaü ràga-àdimàn na arthaü vetti vedasya na anyataþ / 16701 na vedayati vedo api veda-arthasya kuto gatiþ //317// 16702 sarva eva hi puruùo anatikrànta-doùa-viplavas tam atãndriyam 16703 artha-vi÷eùa-pratiniyamaü vyàkhyàtà na svayaü vetti / na apy enam 16704 anyo vedayati / tasya api tulya-prasaïgatvàt / na hy andhena àkç÷yamàõo 16705 andhaþ panthànaü pratipadyate / na api svayaü vedaþ 16706 svàrthaü vivçõoti / upade÷a-vaiyarthya-prasaïgàt / tad ayam aparij¤àta- 16707 arthaþ ÷abda-gaóur evaü ÷alyabhåto asad-dar÷ana-snàyu 16708 vinibaddho duruddharo duþkham àsayati / 16709 tena agnihotraü juhuyàt svargakàma iti ÷rutau / 16710 khàdec ÷vamàüsam ity eùa na artha ity atra kà pramà //318// 16711 kvacid apy arthe pratyàsatti-viprakarùa-rahitasya agnihotraü juhuyàt 16712 svargakàma ity àdi-vàkyasya bhåta-vi÷eùe yathà-abhimataü 16713 ghçta-àdi prakùiped ity ayam arthaþ na punaþ ÷vamàüsaü khàded 16714 iti na ati÷ayaü pa÷yàmaþ / nanv ayaü sarvatra samànaþ prasaïgaþ 16715 parokùa-dai÷ikànàü vacanànàm arthaü yathà-abhipràyam idànãntanàþ 16716 kiü samanuyanti àhosvid viparyayam iti / na / upadeùñuþ 16717 sva-abhipràya-prakà÷anena sampradàya-sambhavàt / na hy 16718 ayam adai÷ikànàü ÷abdànàü sambhavati / loka-pratyàyana-abhipràya÷ 16719 ca bruvàõo loka-saüketa-prasiddhim anupàlayati iti tato api 16720 tad-artha-siddhiþ syàt na apauruùeyàõàü ÷abdànàm / tatra kasyacit 16721 samãha-abhàvàt / api ca nyàyam eva anupàlayantaþ paõóità heya-upàdeya- 16722 tad-à÷rayeùu saüghañante na tu pravàda-màtreõa iti na samànaþ 16723 prasaïgaþ / tac ca yathàvasaraü pratipàdayiùyàmaþ / nanu 16724 ka÷cil loka-saünive÷a-àdir ayukti-viùayo api sambhàvanãya-puruùa- 16725 vacanàd arthaþ pratipadyate / na / apratyayàt / na hi kvacid 16726 askhalita iti sarvaü tathà / vyabhicàra-dar÷anàt / tat pravçtter 16801 avisaüvàdena vyàpty-asiddhe÷ ca / agatyà ca idam àgama-lakùaõam 16802 iùñam / na ato ni÷cayaþ / tan na pramàõam àgama ity apy uktam / 16803 apauruùeyànàü ÷abdànàm artha-j¤ànaü na sampradàyàn 16804 na yukter na lokàd iti tatra apratipattir nyàyyà / tatra api / 16805 prasiddho loka-vàda÷ cet / 16806 pratipatti-hetuþ / 16807 tatra ko atãndriyàrthadçk / 16808 aneka-artheùu ÷abdeùu yena artho ayaü vivecitaþ //319// 16809 na hy ayaü loka-vyavahàro apauruùeyàc ÷abda-artha-sambandhàt / 16810 kiü tarhi / samayàt / sva-÷àstrakàra-samayàt pàõinãya-àdi-vyavahàra-vat / 16811 upade÷a-apekùaõàt / na hy apauruùeye tasminn upade÷o 16812 yuktaþ / tasya kenacid aj¤ànàt / atãndriyatvàt / aindriyakatve 16813 svayaü pratipatti-prasaïgàt / råpa-àdi-vat / upade÷e ca puruùàõàü 16814 svatantràõàü yathà-tattvam upade÷ena avisaüvàdasya asiddher anà÷vàsaþ / 16815 veda-vat tad-vyàkhyànam apy apauruùeyaü sampradàya-avicchedàd 16816 àgatam tato artha-siddhir iti cet / tasya api ÷abda-àtmakatve 16817 tulyaþ paryanuyogaþ katham asya artho vidita iti / puruùo 16818 hi svayaü samitànàü ÷abdànàm arthaü ÷çïga-gràhikayà api tàvad 16819 abudhaü bodhayed ity asti pauruùeyànàü ÷abdànàm artha-gatàv 16820 upàyaþ / apauruùeyas tu ÷abdo na evaü karoti / na ca asya ka÷cit 16821 kvacit sambandha-niyamaü j¤àtum ã÷a ity apratipattir eva 16822 tad-arthasya / api ca vedas tad-vyàkhyànaü và puruùeõa puruùàya upadi÷yamànam 16823 anaùña-sampradàyam eva anuvartata ity atra api samayaþ 16824 ÷araõam / àgama-bhraü÷a-kàriõàm àhopuruùikayà tad-dar÷ana- 16825 vidveùeõa và tat-pratipanna-khalãkàràya dhårta-vyasanena anyato 16826 và kuta÷cit kàraõàd anyathà racana-adar÷anàt / api ca atra 16827 bhavàn svam eva mukha-varõaü sva-vàda-anuràgàn nånaü vismçtavàn 16901 puruùo ràga-àdibhir upapluto ançtam api bråyàd iti na asya 16902 vacanaü pramàõam iti / tad iha api kiü na pratyavekùyate 16903 sambhavati na và iti / sa eva upadi÷ann upaplavàd vedaü veda-arthaü 16904 và anyathà apy upadi÷ed iti / ÷råyante hi kai÷cit puruùair utsanna-uddhçtàni 16905 ÷àkhà-antaràõi / idànãm api kànicid virala-adhyetçkàõi / 16906 tadvat pracura-adhyetçkàõàm api kasmiü÷cit kàle kathaücit 16907 saühàra-sambhavàt / punaþ sambhàvita-puruùa-pratyayàt pracuratà- 16908 upagamana-sambhàvanà-asambhavàt / teùàü ca punaþ pratànayitççõàü 16909 kadàcid adhãta-vismçta-adhyanànàm anyeùàü và sambhàvanà- 16910 bhraü÷a-bhaya-àdinà anyathà upade÷a-sambhavàt / tat-pratyayàc 16911 ca tad-bhaktànàm avicàreõa pratipatter bahuùv adhyetçùu 16912 sambhàvitàt puruùàd bahulaü pratipatti-dar÷anàt / tato api kathaücid 16913 vipralambha-sambhavàt / kiü ca / parimita-vyàkhyàtç- 16914 puruùa-paraüparàm eva ca atra bhavatàm api ÷çõumaþ / tatra 16915 ka÷cid dviùñàj¤a-dhårtànàm anyatamaþ syàd api ity anà÷vàsaþ / 16916 tasmàn na apauruùeyàd vyàkhyànàn na api sàmayikàl loka-vyavahàràd 16917 veda-artha-siddhiþ / asàmayikatve api nànà-arthànàü ÷abdànàü 16918 vyavahàre dar÷anàt kasyacid aprasiddha-arthasya aprasiddhasya và 16919 punar vyutpatti-dar÷anena sarvatra tad-à÷aïkà-anivçtteþ / sarveùàü 16920 yathàrtha-niyoge apy avaiguõyena yathà-samayaü pratãti- 16921 jananàt / iùña-aniùñayor avi÷eùàt / avi÷iùñànàü sarva-artheùv ekam artham 16922 atyakùa-saüyogam anatyakùa-dar÷ini puruùa-sàmànye ko vivecayed 16923 yato lokàt pratãtiþ syàt / api ca / svayam apy ayaü na 16924 sarvatra prasiddhim anusarati / yasmàt / 16925 svarga-urva÷y-àdi-÷abda÷ ca dçùño aråóha-artha-vàcakaþ / 16926 anena eva nirvarõyamànaþ / manuùya-ati÷àyi-puruùa-vi÷eùa-niketo atimànuùa- 16927 sukha-adhiùñhàno nànà-upakaraõaþ svargaþ tan-nivàsiny 16928 apsarà urva÷ã nàma iti loka-vàdaþ / tam anàdçtya-anyàm eva artha-kalpanàm 16929 ayaü kurvàõaþ ÷abda-antareùu kathaü prasiddhiü pramàõayet / 16930 tatra avirodhàd abhyupagama iti cet / na / atra apy atãndriye 16931 virodha-asiddheþ / anyatra apy avirodhasya duranvayatvàt / viruddhàm 16932 apy agnihotràt svarga-avàptiü màndyàd ayaü na lakùayed 16933 api / virodha-avirodhau ca bàdhaka-sàdhaka-pramàõa-vçttã / te ca atyakùe 17001 na abhimate / tat kathaü tad-va÷àt pratãtiþ / na ca vacana- 17002 vçtter eva avirodho anyatra api prasaïgàt / apauruùeya àgamas tasya 17003 pravàdàd artha-siddhiþ / tatra punar virodha-cintàyàm anà÷vàsa 17004 àgame syàt / saty api tasminn atathàbhàvàd arthasya apramàõa- 17005 vçtter anyasya api ÷aïkanãyatvàt / yad uktam agnihotraü 17006 juhuyàt svargakàma ity atra ÷vamàüsa-bhakùaõa-de÷anà-vikalpo 17007 bhavatv iti sa na bhavati / prade÷a-antareùu tathà tasya carcanàt / 17008 na / tasya artha-aparij¤ànàt / prade÷a-antareùv api tathàvidha-artha- 17009 kalpanàyà anivàryatvàt / yadi hi kvacid vidita-artho ayam apauruùeyaþ 17010 ÷abda-rà÷iþ syàt tadà tato artha-pratãtiþ syàt / te tu bàhulye 17011 apy andhà eva sarva iti yatheùñam praõãyante / tasmàt / 17012 ÷abda-antareùu tàdçkùu tàdç÷y eva astu kalpanà //320// 17013 yàdç÷y agnihotraü juhuyàt svargakàma ity asya vàkyasya / api 17014 ca 17015 prasiddhi÷ ca nçõàü vàdaþ pramàõaü sa ca na iùyate / 17016 tata÷ ca bhåyo artha-gatiþ kim etad dviùña-kàmitam //321// 17017 na prasiddhir nàma anyà anyatra jana-pravàdàt / te ca sarve janà 17018 ràga-àdy-avidyà-aparãtatvàd asambhàvanãya-yàthàtathya-vacanàþ / 17019 tad eùàü pravàdo na pramàõam / na hi kasyacid api samyak-pratipatter 17020 abhàve bàhulyam artha-vad bhavati / pàra÷ãka-màtç-mithyà- 17021 càra-vat / teùàm eva puruùàõàü vacanàt punaþ parokùa-artha-sampratipattir 17101 iti kathaü tad eva yugapad dveùyaü ca kàmyaü ca / 17102 atha prasiddhim ullaïghya kalpane na nibandhanam / 17103 prasiddher apramàõatvàt tat-grahe kiü nibandhanam //322// 17105 pràpta-pratilomanena anyatra pravçttir guõa-doùa-sandar÷anena yuktà 17106 iti prasiddher anvaya iti cet / na / pràpteþ pramàõa-vçtti-lakùaõatvàt / 17107 yat kiücana grahaõaü hi prasiddhim apramàõayatas 17108 tan-mukhena pratãtiþ / nyàyàt pràpti-pratiùedhàt / tulyà sva-para- 17109 vikalpayor ubhayathà api vçttir iti kaþ prasiddhàv anurodhaþ / 17110 api ca iyam 17111 utpàdità prasiddhyà eva ÷aïkà ÷abda-artha-ni÷caye / 17112 yasmàn nànà-artha-vçttitvaü ÷abdànàü tatra dç÷yate //323// 17113 na prasiddher eka-artha-ni÷cayaþ ÷abdànàü tata eva ÷aïkà-utpatteþ / 17114 nànà-arthà hi ÷abdà loke dç÷yante / loka-vàda÷ ca pratãtiþ / ata eva 17115 nànà-arthà iti tata eka-artha-niyamo na yuktaþ / 17116 anyathà asambhava-abhàvàn nànà-÷akteþ svayaü dhvaneþ / 17117 ava÷yaü ÷aïkayà bhàvyaü niyàmakam apa÷yatàm //324// 17118 ity antara÷lokaþ / tasmàd avidita-artha-vibhàgeùu ÷abdeùv ekam 17119 artham atyakùa-saüyogam anàlambana-samàropaü vini÷citya vyàcakùàõo 17120 jaiminis tad-vyàjena svam eva matam àha iti na tãrthakara- 17121 antaràd asya vi÷eùaü pa÷yàmaþ / tathà hi / tad-artha-vacana-vyàpàra- 17122 ÷ånyasya tat-samàropeõa abhidhànaü na sva-vacanam ati÷ete / 17123 tat-kàriõà kevalaü mithyà-vinãtatà eva àtmanaþ samuddyotità syàt 17124 tathà hi / 17125 eùa sthàõur ayaü màrga iti vakti iti ka÷cana / 17126 anyaþ svayaü bravãmi iti tayor bhedaþ parikùyatàm //325// 17201 nirabhipràya-vyàpàra-vacane sthàõau samàropya-upadi÷ataþ svatantrasya 17202 và svayaü vacana-upagame na ka÷cid vi÷eùo anyatra jaóasya 17203 pratipatti-màndyàt / api ca eka-artha-niyame saty enaü jaiminir 17204 jànãyàt / sa eva ÷abdasya 17205 sarvatra yogyasya eka-artha-dyotane niyamaþ kutaþ / 17206 na hi ÷abdasya ka÷cid arthaþ svabhàva-niyataþ sarvatra yogyatvàt / 17207 ayogyatve ca tad-apracyuter avidheyasya puruùàõàü kvacid 17208 upanayana-apanayana-asambhavàt / 17209 j¤àtà và atãndriyàþ kena vivakùà-vacanàd çte //326// 17210 puruùa-praõãte hi ÷abde kayàcid vivakùayà sa tàü kadàcit kvacin 17211 nivedayed api iti vivakùà-pårvakànàü ÷abdànàm artha-niyamaþ 17212 pratãyeta api / apauruùeye tu vidyamàno apy artha-niyamaþ kathaü 17213 vij¤eyaþ / svabhàva-bhedasya abhàvàt / sati và pratyakùasya svayaü 17214 pratãti-prasaïgàt / apratyakùe api kenacij j¤àtum a÷akyatvàt / 17215 na ca asti ka÷cid vi÷eùaþ / sarva-÷abdà hi sarva-artha- pratyàsatti-viprakarùa- 17216 rahitàþ / tatas teùàm 17217 vivakùà niyame hetuþ saüketas tat-prakà÷anaþ / 17218 apauruùeye sà na asti tasya sà ekàrthatà kutaþ //327// 17219 vivakùayà hi ÷abdo arthe niyamyate na svabhàvataþ tasya 17220 kvacid apratibandhena sarvatra tulyatvàt / yatra api pratibandhas 17221 tad-abhidhàna-niyama-abhàvàt / sarva-÷abdaiþ karaõànàm abhidhàna- 17222 prasaïgàt / tasmàd vivakùà-prakà÷anàya abhipràya- nivedana-lakùaõaþ 17223 saüketaþ kriyate / apauruùeye tu na vivakùà na saüketaþ 17224 kasyacid abhipràya-abhàvàd iti na niyamo na taj-j¤ànam / 17225 svabhàva-niyame anyatra na yojyeta tayà punaþ / 17226 yadi saüketa-nirapekùaþ svabhàvata eva artheùu ÷abdo nilãnaþ 17227 syàt uktam atra apratibandhàd aniyama iti / api ca / svàbhàvike 17228 vàcyavàcakabhàve na punar vivakùayà yatheùñaü niyujyeta / 17301 saüketa÷ ca nirarthaþ syàd / 17302 na hi svabhàva-bheda indriya-gamyaþ sva-pratãtau paribhàùà-àdikam 17303 apekùate / nãla-àdi-bheda-vat / tad-apekùa-pratãtayas tu na vastu-svabhàvàþ / 17304 kiü tarhi / sàmayikà ràja-cihna-àdi-vat / ya÷ ca sàmayikaþ 17305 sa svabhàva-niyato ayuktas tasya icchà-vçtteþ / ata eva saüketàt 17306 svabhàva-vi÷eùasya 17307 vyaktau ca niyamaþ kutaþ //328// 17308 sva-icchà-vçttiþ saüketaþ sa iha eva kartuü ÷akyate na anyatra iti 17309 na uparodho asti / sa ca puruùaiþ sva-icchayà kriyamàõas tam eva 17310 svabhàvaü vyanakti na anyam iti na niyamo asti / 17311 yatra svàtantryam icchàyà niyamo nàma tatra kaþ / 17312 dyotayet tena saüketo na iùñàm eva asya yogyatàm //329// 17313 iti antara÷lokaþ / 17314 yasmàt kila ãdç÷aü satyaü yathà agniþ ÷ãta-nodanaþ / 17315 vàkyaü veda-ekade÷atvàd anyad apy aparo abravãt //330// 17316 anyas tv apauruùeyam àgama-lakùaõaü parityajya anyathà pràmàõyaü 17317 vedasya sàdhayitukàmaþ pràha avitathàni veda-vàkyàni 17318 yatra apratipattir veda-ekade÷atvàt yathà agnir himasya 17319 bheùajam ity àdi-vàkyam iti / tasya idam / 17320 rasa-vat tulya-råpatvàd eka-bhàõóe ca pàka-vat / 17321 ÷eùavad vyabhicàritvàt kùiptaü nyàyavidà ãdç÷am //331// 17322 svayam ãdç÷am àcàryeõa anumànaü naiyàyika-÷eùavad-anumàna- 17323 vyabhicàram udbhàvayatà tulya-råpatayà phalànàü tulya-rasa- 17324 sàdhana-vad eka-sthàly-antargamàd dçùña-vad adçùña-taõóula-pàka- 17325 sàdhana-vac ca asàdhanam uktam / tad-asàdhanatva-nyàya÷ ca 17326 pårvam eva uktaþ / uktaü ca idam àgama-lakùaõam asmàbhiþ tat tu 17327 sarvasya ÷akya-vicàrasya viùayasya yathàsvaü pramàõena vidhi- 17328 pratiùedha-vi÷uddhau nàntarãyakatva-abhàve api ÷abdànàm artheùu 17401 varaü saü÷ayitasya vçttiþ tatra kadàcid avisaüvàda-sambhavàt 17402 na tv anyatra dçùña-pramàõa-uparodhasya puruùasya pravçttir iti / 17403 yaþ punaþ pràkçta-viùayasya vahneþ ÷ãta-pratighàta-sàmarthyasya 17404 abhidhànaü satya-artham upadar÷ya sarvaü satya-artham àha 17405 ÷àstraü ÷akya-paricchede api viùaye pramàõa-virodhàd bahutaram 17406 ayuktam api / 17407 nityasya puüsaþ kartçtvaü nityàn bhàvàn atãndriyàn / 17408 aindriyàn viùamaü hetuü bhàvànàü viùamàü sthitim //332// 17409 nivçttiü ca pramàõàbhyàm anyad và vyasta-gocaram / 17410 viruddham àgama-apekùeõa anumànena và vadat //333// 17411 virodham asamàdhàya ÷àstra-arthaü ca apradar÷ya saþ / 17412 satya-arthaü pratijànàno jayed dhàrùñyena bandhakãm //334// 17414 apracyuta-anutpanna-pårvàpara-råpaþ pumàn kartà krameõa karmaõàü 17415 karma-phalànàü ca bhoktà samavàyi-kàraõa-adhiùñhàna-bhàva-àdinà 17416 ity àha vedaþ tac ca ayuktam ity àvedita-pràyam nityatvaü ca 17417 keùàücid bhàvànàm akùaõikasya vastu-dharma-atikramàd ayuktam 17418 apratyakùàny eva hi sàmànya-àdãni pratyakùàni janma-sthiti- 17419 nivçttã÷ ca viùamàþ padàrthànàm anàdheyavi÷eùasya pràg akartuþ 17420 para-apekùayà janakatvam niùpatter akàrya-råpasya à÷raya-va÷ena 17421 sthànam kàraõàc ca vinà÷a ity àdikam anyad api pratyakùa- 17422 anumànàbhyàü prasiddhi-viparyayam àgama-à÷rayeõa ca anumànena 17423 bàdhitam agnihotra-àdeþ pàpa-÷odhana-sàmarthya-àdikam / tasya 17424 evaüvàdino vedasya sarvatra ÷àstra-÷arãre pramàõa-virodham 17425 apratisamàdhàya sambandha-anuguõa-upàya-puruùa-artha-abhidhànàni ca 17426 ÷àstra-dharmàn apradar÷ya-atyanta-prasiddha-viùaya-satya-abhidhàna- 17427 màtreõa praj¤à-prakarùa-duravagaha-gahane api niratyayatàü sàdhayitukàmo 17428 bandhakãm api pràgalbhyena vijayate / kàcit kila 17429 bandhakã svayaü svàminà vipratipatti-sthàne dçùñvà upàlabdhà / sà 17430 taü pratyuvàca / pa÷yata màtaþ puruùasya vaiparãtyaü / mayi 17431 dharma-patnyàü pratyayam akçtvà àtmãyayor na itara-abhidhànayor 17432 jala-budbudayoþ / karoti / tena jaratkàõena gràmya-kàùñha-hàrakeõa 17501 pràrthità api na saügatà / råpa-guõa-anuràgena kila mantri-mukhya- 17502 dàrakaü kàmaye aham iti / evaüjàtãyakam etad api vahneþ 17503 ÷ãta-pratãkàra-vacanena dçùña-pramàõa-virodhasya apy atyantaparokùe 17504 arthe avisaüvàda-anumànam / 17505 sidhyed pramàõaü yady evam apramàõam atha iha kim / 17506 na hy ekaü na asti satya-arthaü puruùe bahu-bhàùiõi //335// 17507 yathà idam atiduùkaram atyanta-satya-abhidhànaü tathà atyanta-asatya- 17508 abhidhànam api / tatra ekasya vacanasya kathaücit saüvàdena avi÷iùñasya 17509 tad-vacana-rà÷es tathàbhàve na ka÷cit puruùo anàptaþ 17510 syàt / api ca / 17511 na ayaü svabhàvaþ kàryaü và vastånàü vaktari dhvaniþ / 17512 na ca tad-vyatiriktasya vidyate avyabhicàrità //336// 17513 na tàvad etad vacanaü vàcyànàü svabhàvaþ / na apy eùàü kàryam 17514 tad-abhàve api vaktur vivakùà-màtreõa bhàvàt / na ca anyaþ 17515 ka÷cit kasyacid avyabhicàrã / vyabhicàre ca tato anyathà api 17516 tat-sambhavàt tad-bhàvàt tat-pratãtir ayuktà / 17517 pravçttir vàcakànàü ca vàcya-dçùñi-kçtà iti cet / 17518 syàd etat kàryam eva vacanaü vàcakasya vàcya-dar÷ana-vçtter / 17519 evaü sati / 17520 paraspara-viruddha-arthà katham ekatra sà bhavet //337// 17521 yady eùa pratiniyamo vàcyaü vastv antareõa ÷abdo na pravartata 17522 iti / bhinneùu pravàdeùv ekatra vastuni viruddha-svabhàva-upasaühàreõa 17523 vacana-vçttir na syàt / na hy ayaü sambhavo asti ekaþ 17524 ÷abdo niùparyàyaü nitya÷ ca syàd anitya÷ ca iti / 17525 vastubhir na àgamàs tena kathaücin nàntarãyakàþ / 17526 pratipattuþ prasidhyanti kutas tebhyo artha-ni÷cayaþ //338// 17527 àgamaü pramàõaü tad-àdar÷ita-artha-pratipattaye aj¤o janaþ samanveùate 17528 samadhigata-yàthàtathyànàm upade÷a-anapekùaõàt / aj¤asya 17529 ca atãndriya-guõa-puruùa-vivecane asàmarthyàt / vacanànàü 17601 samãhita-artha-sattàm antareõa api vçttiü pa÷yato bhavitavyam eva adçùña- 17602 vyabhicàra-vacasàm api puruùàõàü vàci ÷aïkayà kiü yathàrthà 17603 na và iti / tena na yuktam anena kasyacid vacanena kiücin 17604 ni÷cetum / 17605 tasmàn na tan-nivçttyà api bhàva-abhàvaþ prasidhyati / 17606 yad uktaü sarva-viùayatvàd àgamasya sati vastuny avisaüvàdena 17607 asya vçttes tan-nivçtti-lakùaõa-anupalabdhir abhàvaü sàdhayati 17608 iti tad asya sarva-viùayatve api vastv-antareõa àvçttau syàt / tac 17609 ca na asti / tataþ pratipattukàmasya asiddhir ity uktam / 17610 tena asaüni÷caya-phalà anupalabdhir na sidhyate //339// 17611 tasmàn na pramàõa-traya-nivçttàv api viprakçùñeùv abhàva-ni÷cayaþ / 17613 veda-pràmàõyaü kasyacit kartç-vàdaþ / 17614 snàne dharma-icchà jàti-vàda-avalepaþ / 17615 santàpa-àrambhaþ pàpa-hànàya ca iti / 17616 dhvasta-praj¤àne pa¤ca liïgàni jàóye //340// 17617 iti pramàõavàrttike prathamaþ paricchedaþ // //