DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (without the Svarthanumana-chapter) Input by Motoi Ono Text used: Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2, 1971/72, 1-206. [The chapters II, III of our ordering correspond to the chapters I, II of Miyasaka's edition] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 02001 pramàõam avisaüvàdi j¤ànam arthakriyà-sthitiþ 02001 avisaüvàdanaü ÷abde apy abhipràya-nivedanàd 02002 vaktç-vyàpàra-viùayo yo artho buddhau prakà÷ate 02002 pràmàõyaü tatra ÷abdasya na artha-tattva-nibandhanam 02003 gçhãta-grahaõàn na iùñaü sàüvçtaü dhã-pramàõatà 02003 pravçttes tat-pradhànatvàd heya-upàdeya-vastuni 02004 viùaya-àkàra-bhedàc ca dhiyo adhigama-bhedataþ 02004 bhàvàd eva asya tad-bhàve svaråpasya svato gatiþ 02005 pràmàõyaü vyavahàreõa ÷àstraü moha-nivartanam 02005 aj¤àta-artha-prakà÷o và svaråpa-adhigateþ paraü 02006 pràptaü sàmànya-vij¤ànam avij¤àte svalakùaõe 02006 yaj j¤ànam ity abhipràyàt svalakùaõa-vicàrataþ 02007 tadvat pramàõaü bhagavàn abhåta-vinivçttaye 02007 bhåta-uktiþ sàdhana-apekùà tato yuktà pramàõatà 02008 nityaü pramàõaü na eva asti pràmàõyàd vastu-saügateþ 02008 j¤eya-anityatayà tasyà adhrauvyàt krama-janmanaþ 02009 nityàd utpatti-vi÷leùàd apekùàyà ayogataþ 02009 kathaücin na upakàryatvàd anitye apy apramàõatà 02010 sthitvàpravçtti-saüsthàna-vi÷eùa-arthakriyà-àdiùu 02010 iùñasiddhir asiddhir và dçùñànte saü÷ayo athavà 02011 siddhaü yàdçg adhiùñhàtç-bhàva-abhàva-anuvçttimat 02011 saünive÷a-àdi tad yuktaü asmàd yad anumãyate 02012 vastu-bhede prasiddhasya ÷abda-sàmànyàd abhedinaþ 02012 na yuktà anumitiþ pàõóu-dravyàd iva hutà÷ane 02013 anyathà kumbhakàreõa mçd-vikàrasya kasyacid 02013 ghaña-àdeþ karaõàt sidhyed valmãkasya api tat-kçtiþ 02014 sàdhyena anugamàt kàrye sàmànyena api sàdhane 02014 sambandhi-bhedàd bheda-ukti-doùaþ kàryasamo mataþ 02015 jàty-antare prasiddhasya ÷abda-sàmànya-dar÷anàt 02015 na yuktaü sàdhanaü gotvàc ÷abda-àdãnàü viùàõi-vat 02016 vivakùà-paratantratvàn na ÷abdàþ santi kutra và 02016 tad-bhàvàd artha-siddhau tu sarvaü sarvasya sidhyai 02017 etena kàpila-àdãnàm acaitanya-àdi cintitam 02017 anitya-àde÷ ca caitanyam maraõàt tvag-apohataþ 02018 vastu-svaråpe asiddhe ayaü nyàyaþ siddhe vi÷eùaõam 02018 abàdhakam asiddhàv apy àkà÷a-à÷raya-vad dhvaneþ 02019 asiddhàv api ÷abdasya siddhe vastuni sidhyati 02019 aulåkyasya yathà bauddhena uktaü mårtya-àdi-sàdhanam 02020 tasya eva vyabhicàra-àdau ÷abde apy avyabhicàriõã 02020 doùa-vat sàdhanaü j¤eyaü vastuno vastu-siddhitaþ 02021 yathà tat kàraõaü vastu tathà eva tad-akàraõam 02021 yadà ta kàraõaü kena mataü na iùñam akàraõam 02022 ÷àstra-oùadha-abhisambandhàc caitrasya vraõa-rohaõe 02022 asambaddhasya kiü sthàõoþ kàraõatvaü na kalpyate 02023 svabhàva-bhedena vinà vyàpàro api na yujyate 02023 nityasya avyatirekitvàt sàmarthyaü ca duranvayam 02024 yeùu satsu bhavaty eva yat tebhyo anyasya kalpane 02024 tad-hetutvena sarvatra hetånàm anavasthitiþ 02025 svabhàva-pariõàmena hetur aïkura-janmani 02025 bhåmy-àdis tasya saüskàre tad-vi÷eùasya dar÷anàt 02026 yathà vi÷eùeõa vinà viùaya-indriya-saühatiþ 02026 buddher hetus tathà idaü cen na tatra api vi÷eùataþ 02027 pçthak pçthag a÷aktànàü svabhàva-ati÷aye asati 02027 saühatàv apy asàmarthyaü syàt siddho ati÷ayas tataþ 02028 tasmàt pçthag a÷akteùu yeùu sambhàvyate guõaþ 02028 saühatau hetutà teùàü na ã÷vara-àder abhedataþ 02029 pràmàõyaü ca parokùa-artha-j¤ànaü tat sàdhanasya ca 02029 abhàvàn na asty anuùñhànam iti kecit pracakùate 02030 j¤ànavàn mçgyate ka÷cit tad-ukta-pratipattaye 02030 aj¤à-upade÷a-karaõe vipralambhana-÷aïkibhiþ 02031 tasmàd anuùñheya-gataü j¤ànam asya vicàryatàm 02031 kãña-saükhyà-parij¤ànaü tasya naþ kva upayujyate 02032 heya-upàdeya-tattvasya hàny-upàyasya vedakaþ 02032 yaþ pramàõam asàv iùño na tu sarvasya vedakaþ 02033 dåraü pa÷yatu và mà và tattvam iùñaü tu pa÷yatu 02033 pramàõaü dåra-dar÷ã ced eta gçdhràn upàsmahe 02034 sàdhanaü karuõà-abhyàsàt sa buddher deha-saü÷rayàt 02034 asiddho abhyàsa iti cen na à÷raya-pratiùedhataþ 02035 pràõa-apàna-indriya-dhiyàü dehàd eva na kevalàt 02035 sva-jàti-nirapekùàõàü janma janma-parigrahe 02036 atiprasaïgàd yad dçùñaü pratisandhàna-÷aktimat 02036 kim àsãt tasya yan na asti pa÷càd yena na sandhimat 02037 na sa ka÷cit pçthivy-àder aü÷o yatra na jantavaþ 02037 saüsvedaja-àdyà jàyante sarvaü bãja-àtmakaü tataþ 02038 tat sva-jàty-anapekùàõàm akùa-àdãnàü samudbhave 02038 pariõàmo yathà ekasya syàt sarvasya avi÷eùataþ 02039 pratyekam upadhàte api na indriyàõàü mano mateþ 02039 upaghàto asti bhaïge asyàs teùàü bhaïga÷ ca dç÷yate 02040 tasmàt sthity-à÷rayo buddher buddhim eva samà÷ritaþ 02040 ka÷cin nimittam akùàõàü tasmàd akùàõi buddhitaþ 02041 yàdç÷y-àkùepikà sà àsãt pa÷càd apy astu tàdç÷ã 02041 taj-j¤ànair upakàryatvàd uktaü kàya-à÷ritaü manaþ 02042 yady apy akùair vinà buddhir na tàny api tayà vinà 02042 tathà apy anyonya-hetutvaü tato apy anyonya-hetuke 02043 na akramàt kramiõo bhàvo na apy apekùà avi÷eùiõaþ 02043 kramàd bhàvantã dhãþ kàyàt kramaü tasya api ÷aüsati 02044 pratikùaõam apårvasya pårvaþ pårvaþ kùaõo bhavet 02044 tasya hetur ato hetur dçùña eva astu sarvadà 02045 citta-antarasya sandhàne ko virodho antya-cetasaþ 02045 tadvad apy arthata÷ cittam asandhànaü kuto matam 02046 asiddha-arthaþ pramàõena kiü siddhànto anugamyate 02046 hetor vaikalyatas tac cet kiü tad eva atra na uditam 02047 tad-dhã-vad grahaõa-pràpter mano-j¤ànaü na sa indriyàt 02047 j¤àna-utpàdana-sàmarthya-bhedàn na sakalàd api 02048 acetanatvàn na anyasmàd hetv-abhedàt sahasthitiþ 02048 akùa-vad råpa-rasa-vad artha-dvàreõa vikriyà 02049 sattà-upakàriõã yasya nityaü tad-anubandhataþ 02049 sa hetuþ saptamã tasmàd utpàdàd iti ca ucyate 02050 astu upakàrako và api kadàcic citta-santateþ 02050 vahny-àdi-vad ghaña-àdãnàü vinivçttir na tàvatà 02051 anivçtti-prasaïga÷ ca dehe tiùñhati cetasaþ 02051 tad-bhàve bhàvàd va÷yatvàt pràõa-apànau tato na tat 02052 preraõa-àkarùaõe vàyoþ prayatnena vinà kutaþ 02052 nirhràsa-ati÷aya-àpattir nirhràsa-ati÷ayàt tayoþ 02053 tulyaþ prasaïgo api tayor na tulyaü citta-kàraõe 02053 sthity-àvedhakam anyac ca yataþ kàraõam iùyate 02054 na doùair viguõo deho hetur varty-àdi-vad yadi 02054 mçte ÷amãkçte doùe punar ujjãvanaü bhavet 02055 nivçtte apy anale kàùñha-vikàra-avinivçtti-vat 02055 tasya anivçttir iti cen na cikitsà-prayogataþ 02056 apunarbhàvataþ kiücid vikàra-jananaü kvacit 02056 kiücit viparyayàd agnir yathà kàùñha-suvarõayoþ 02057 àdyasya anyo apy asaühàryaþ pratyàneyas tu yat kçtaþ 02057 vikàraþ syàt punarbhàvaþ tasya hemni kharatva-vat 02058 durlabhatvàt samàdhàtur asàdhyaü kiücid ãritam 02058 àyuþ kùayàd và doùe tu kevale na asty asàdhyatà 02059 mçte viùa-àdi-saühàràt tad daü÷ac chedato api và 02059 vikàra-hetor vigame sa na ucchvasiti kiü punaþ 02060 upàdàna-avikàreõa na upàdeyasya vikriyà 02060 kartuü ÷akya-avikàreõa mçdaþ kuõóa-àdino yathà 02061 avikçtya hi yad vastu yaþ padàrtho vikàryate 02061 upàdànaü na tat tasya yuktaü go-gavaya-àdivat 02062 cetaþ-÷arãrayor evaü tad-hetoþ kàrya-janmanaþ 02062 sahakàràt sahasthànam agni-tàmra-dravatva-vat 02063 anà÷rayàt sad-asator na à÷rayaþ sthiti-kàraõam 02063 sata÷ ced à÷rayo na asyàþ sthàtur avyatirekataþ 02064 vyatireke api tad-hetus tena bhàvasya kiü kçtam 02064 avinà÷a-prasaïgaþ sa nà÷a-hetor mato yadi 02065 tulyaþ prasaïgas tatra api kiü punaþ sthiti-hetunà 02065 ànà÷aka-àgamàt sthànaü tata÷ ced vastu-dharmatà 02066 nà÷asya satya-bàdho asàv iti kiü sthiti-hetunà 02066 yathà jala-àder àdhàra iti cet tulyam atra ca 02067 pratikùaõa-vinà÷e hi bhàvànàü bhàva-santateþ 02067 tathà utpatteþ sahetutvàd à÷rayo ayuktam anyathà 02068 syàd àdhàro jala-àdãnàü gamana-pratibandhataþ 02068 agatãnàü kim àdhàrair guõa-sàmànya-karmaõàm 02069 etena samavàya÷ ca samavàyã ca kàraõam 02069 vyavasthitatvaü jàty-àdern nirastam anapà÷rayàt 02070 parato bhàva-nà÷a÷ cet tasya kiü sthiti-hetunà 02070 sa vina÷yed vinà apy anyairn na ÷aktàþ sthiti-hetavaþ 02071 sthitimàn sà÷rayaþ sarvaþ sarva-utpattau ca sà÷rayaþ 02071 tasmàt sarvasya bhàvasya na vinà÷aþ kadàcana 02072 svayaü vina÷vara-àtmà cet tasya kaþ sthàpakaþ paraþ 02072 svayaü na na÷vara-àtmà cet tasya kaþ sthàpakaþ paraþ 02073 buddhi-vyàpàra-bhedena nirhràsa-ati÷ayàv api 02073 praj¤à-àder bhavato deha-nirhràsa-ati÷ayau vinà 02074 idaü dãpa-prabhà-àdãnàm à÷ritànàü na vidyate 02074 syàt tato api vi÷eùo asya na citte anupakàriõi 02075 ràga-àdi-vçddhiþ puùñy-àdeþ kadàcit sukha-duþkhajà 02075 tayo÷ ca dhàtu-sàmya-àder antararthasya saünidheþ 02076 etena saünipàta-àdeþ smçti-bhraü÷a-àdayo gatàþ 02076 vikàrayati dhãr eva abhyantarartha-vi÷eùajà 02077 ÷àrdåla-÷oõita-àdãnàü santàna-ati÷aye kvacit 02077 moha-àdayaþ sambhavanti ÷ravaõa-ãkùaõato yathà 02078 tasmàt svasya eva saüskàraü niyamena anuvartate 02079 yathà ÷ruta-àdi-saüskàraþ kçta÷ cetasi cetasi 02079 kàlena vyajyate abhedàt syàd dehe api tato guõaþ 02080 ananya-sattva-neyasya hãna-sthàna-parigrahaþ 02080 àtma-snehavato duþkha-sukha-tyàga-àpti-và¤chayà 02081 duþkhe viparyàsa-matis tçùõà ca àbandha-kàraõam 02081 janmino yasya te na sto na sa janma adhigacchati 02082 gaty-àgatã na dçùñe ced indriyàõàm apàñavàt 02082 adçùñir manda-netrasya tanu-dhåma-àgatir yathà 02083 tanutvàn mårtam api tu kiücit kvacid a÷aktimat 02083 jala-vat såta-vad hemni na adçùñer asad eva và 02084 pàõy-àdi-kampe sarvasya kampa-pràpter virodhinaþ 02084 ekasmin karmaõo ayogàt syàt pçthak siddhir anyathà 02085 ekasya ca àvçttau sarvasya àvçttiþ syàd anàvçttau 02085 dç÷yeta rakte ca ekasmin ràgo araktasya và gatiþ 02086 na asty eka-samudàyo asmàd anekatve api pårvavat 02086 avi÷eùàd aõutvàc ca na gati÷ cen na sidhyati 02087 avi÷eùo vi÷iùñànàm aindriyatvam ato anaõuþ 02087 etena àvaraõa-àdãnàm abhàva÷ ca niràkçtaþ 02088 kathaü và såta-hema-àdi-mi÷raü tapta-upala-àdi và 02088 dç÷yaü pçthag a÷aktànàm akùa-àdãnàü gatiþ katham 02089 saüyogàc cet samàno atra prasaïgo hema-såtayoþ 02089 dç÷yaþ saüyoga iti cet kuto adçùña-à÷raye gatiþ 02090 rasa-råpa-àdi-yoga÷ ca viruddha upacàrataþ 02090 iùñas/ ced buddhi-bhedo astu païktir dãrghà iti và katham 02091 saükhyà-saüyoga-karma-àder api tadvat svaråpataþ 02091 abhilàpàc ca bhedena råpaü buddhau na bhàsate 02092 ÷abda-j¤àne vikalpena vastu-bheda-anusàriõà 02092 guõa-àdiùv iva kalpya-arthe naùña-ajàteùu và yathà 02093 mato yady upacàro atra sa iùño yan nibandhanaþ 02093 sa eva sarva-bhàveùu hetuþ kiü na iùyate tayoþ 02094 upacàro na sarvatra yadi bhinna-vi÷eùaõam 02094 mukhyam ity eva ca kuto abhinne bhinna-arthatà iti cet 02095 anartha-antara-hetutve apy aparyàyaþ sita-àdiùu 02095 saükhyà-àdi-yoginaþ ÷abdàs tatra apy artha-antaraü yadi 02096 guõa-dravya-avi÷eùaþ syàd bhinno vyàvçtti-bhedataþ 02096 syàd anartha-antara-arthatve apy akarma-adravya-÷abda-vat 02097 vyatirekã iva yac ca api såcyate bhàva-vàcibhiþ 02097 saükhyà-àdi-tadvataþ ÷abdais tad-dharma-antara-bhedakam 02098 ÷rutis tan-màtra-jij¤àsor na và kùipta-akhilà parà 02098 bhinnaü dharmam iva àcaùñe yogo aïgulyà iti kvacit 02099 yuktà aïgulã iti sarveùàm àkùepàd dharmi-vàcinã 02099 khyàta-eka-artha-abhidhàne api tathà vihita-saüsthitiþ 02100 råpa-àdi-÷akti-bhedànàm anàkùepeõa vartate 02100 tat-samàna-phalà ahetu-vyavacchede ghaña-÷rutiþ 02101 ato na råpaü ghaña ity eka-adhikaraõà ÷rutiþ 02101 bhedo ayam ãdç÷o jàti-samudàya-abhidàyinoþ 02102 råpa-àdayo ghañasya iti tat-sàmànya-upasarjanàþ 02102 tac-÷akti-bhedàþ khyàpyante vàcyo anyo apy anayà di÷à 02103 hetutve ca samastànàm eka-aïga-vikale api na 02103 pratyekam api sàmarthye yugapad bahu-sambhavaþ 02104 na anekatvasya tulyatvàt pràõa-apànau niyàmakau 02104 ekatve api bahu-vyaktis tad-hetor nitya-saünidheþ 02105 na aneka-hetur iti cen na avi÷eùàt kramàd api 02105 na eka-pràõe apy aneka-artha-grahaõàn niyamas tataþ 02106 ekayà aneka-vij¤àne buddhyà astu sakçd eva tat 02106 avirodhàt krameõa api mà bhåt tad-avi÷eùataþ 02107 bahavaþ kùaõikàþ pràõà asvajàtãyakàþ kila 02107 tàdç÷àm eva cittànàü kalpyante yadi kàraõam 02108 kramavantaþ kathaü te syuþ krama-vad hetunà vinà 02108 pårva-sva-jàti-hetutve na syàd àdyasya sambhavaþ 02109 tad hetus tàdç÷o na asti sati và anekatà dhruvam 02109 pràõànàü bhinna-de÷atvàt sakçj janma dhiyàmataþ 02110 yady eka-kàliko aneko apy eka-caitanya-kàraõam 02110 ekasya api na vaikalye syàn manda-÷vasita-àdiùu 02111 atha hetur yathàbhàvaü j¤àne api syàd vi÷iùñatà 02111 na hi tat tasya kàryaü yady asya bhedàn na bhidyate 02112 vij¤ànaü ÷akti-niyamàd ekam ekasya kàraõam 02112 anya-artha-asakti-viguõe j¤àne anartha-antara-grahàt 02113 ÷arãràt sakçd utpannà dhãþ sva-jàtyà niyamyate 02113 parata÷ cet samarthasya dehasya viratiþ kutaþ 02114 anà÷rayàn nivçtte syàc ÷arãre cetasaþ sthitiþ 02114 kevalasya iti cec citta-santànaü sthiti-kàraõam 02115 tad-hetu-vçtti-làbhàya na aïgatàü yadi gacchati 02115 hetur deha-antara-utpattau pa¤ca-àyatanam aihikam 02116 tad-aïga-bhàva-hetutva-niùedhe anupalambhanam 02116 ani÷cayakaraü proktam indriya-àdy api ÷eùavat 02117 dçùñà ca ÷aktiþ pårveùàm indriyàõàü sva-jàtiùu 02117 vikàra-dar÷anàt siddham aparàpara-janma ca 02118 ÷arãràd yadi taj-janma prasaïgaþ pårvavad bhavet 02118 cittàc cet tata eva astu janma deha-antarasya ca 02119 tasmàn na hetu-vaikalyàt sarveùàm antya-cetasàm 02119 asandhir ãdç÷aü tena ÷eùavat sàdhanaü matam 02120 abhyàsena vi÷eùe api laïghana-udaka-tàpa-vat 02120 svabhàva-atikramo mà bhåd iti ced àhitaþ sa cet 02121 punar yatnam apekùeta yadi syàt asthira-à÷rayaþ 02121 vi÷eùo na eva bardheta svabhàva÷ ca na tàdç÷aþ 02122 tatra upayukta-÷aktãnàü vi÷eùa-anuttaràn prati 02122 sàdhanànàm asàmarthyàn nityaü ca anà÷raya-sthiteþ 02123 vi÷eùasya asvabhàvatvàd vçddhàv apy àhito yadà 02123 na apekùeta punar yatnaü yatno anyaþ syàd vi÷eùa-kçt 02124 kàùñha-pàrada-hema-àder agny-àder iva cetasi 02124 abhyàsajàþ pravartante sva-rasena kçpà-àdayaþ 02125 tasmàt sa teùàm utpannaþ svabhàvo jàyate guõaþ 02125 tad-uttarottaro yatno vi÷eùasya vidhàyakaþ 02126 yasmàc ca tulya-jàtãya-pårva-bãja-pravçddhayaþ 02126 kçpà-àdi-buddhayas tàsàü saty abhyàse kutaþ sthitiþ 02127 na ca evaü laïghanàd eva laïghanaü bala-yatnayoþ 02127 tad-hetvoþ sthita-÷aktitvàl laïghanasya sthita-àtmatà 02128 tasya àdau deha-vaiguõyàt pa÷càd-vad avilaïghanaü 02128 ÷anair yatnena vaiguõye niraste sva-bale sthitiþ 02129 kçpà sva-bãja-prabhavà sva-bãja-prabhavair na cet 02129 vipakùair bàdhyate cet te prayàty atyanta-sàtmatàm 02130 tathà hi målam abhyàsaþ pårvaþ pårvaþ parasya tu 02130 kçpà-vairàgya-bodha-àde÷ citta-dharmasya pàñave 02131 kçpà-àtmakatvam abhyàsàd ghçõà-vairàgya-ràga-vat 02131 niùpanna-karuõà-utkarùa-para-duþkha-kùamer itaþ 02132 dayàvàn duþkha-hàna-artham upàyeùv abhiyujyate 02132 parokùa-upeya-tad-hetos tad-àkhyànaü hi duùkaram 02133 yukty-àgamàbhyàü vimç÷an duþkha-hetuü parãkùate 02133 tasya anitya-àdi-råpàü ca duþkhasya eva vi÷eùaõaiþ 02134 yatas tathà sthite hetau nivçttir na iti pa÷yati 02134 phalasya hetor hàna-arthaü tad-vipakùaü parãkùate 02135 sàdhyate tad-vipakùo api heto råpa-avabodhataþ 02135 àtma-àtmãya-graha-kçtaþ snehaþ saüskàra-gocaraþ 02136 hetur virodhã nairàtmya-dar÷anaü tasya bàdhakam 02136 bahu÷o bahudhà upàyaü kàlena bahunà asya ca 02137 gacchanty abhyasyatas tatra guõa-doùàþ prakà÷atàm 02137 buddhe÷ ca pàñavàd hetor vàsanàtaþ prahãyate 02138 padàrtha-vçtteþ khaïga-àder vi÷eùo ayaü mahà-muneþ 02138 upàya-abhyàsa eva ayaü tàdarthyàc ÷àsanaü matam 02139 niùpatteþ prathamaü bhàvàd hetur uktam idaü dvayam 02139 hetoþ prahàõaü tri-guõaü sugatatvam ani÷rayàt 02140 duþkhasya ÷astaü nairàtmya-dçùñes tad yuktito api và 02140 punar àvçttir ity uktau janma-doùa-samudbhavau 02141 àtma-dar÷ana-bãjasya hànàd apunaràgamaþ 02141 tad-bhåta-bhinna-àtmatayà a÷eùam akle÷a-nirjaram 02142 kàya-vàg-buddhi-vaiguõyaü màrga-ukty-apañutà api và 02142 a÷eùa-hànam abhyàsàd ukty-àder doùa-saükùayaþ 02143 na ity eke vyatireko asya sandigdha-avyabhicàry ataþ 02143 akùayitvaü ca doùàõàü nityatvàd anupàyataþ 02144 upàyasya aparij¤ànàd iti và parikalpayet 02144 hetumattvàd viruddhasya hetor abhyàsataþ kùayàt 02145 hetu-svabhàva-j¤ànena taj-j¤ànam api sàdhyate 02145 tàyaþ sva-dçùña-màrga-uktir vaiphalyàd vakti na ançtam 02146 dayàlutvàt paràrthaü ca sarva-àrambha-abhiyogataþ 02146 tataþ pramàõaü tàyo và catuþsatya-prakà÷anam 02147 duþkhaü saüsàriõaþ skandhà ràga-àdeþ pàñava-ãkùaõàt 02147 abhyàsàn na yadçcchàto ahetor janma-virodhataþ 02148 vyabhicàràn na vàta-àdi-dharmaþ prakçti-saükaràt 02148 adoùa÷ cet tad-anyo api dharmaþ kiü tasya na ãkùyate 02149 na sarva-dharmaþ sarveùàü sama-ràga-prasaïgataþ 02149 råpa-àdi-vad adoùa÷ cet tulyaü tatra api codanam 02150 àdhipatyaü vi÷iùñànàü yadi tatra na karmaõàm 02150 vi÷eùe api ca doùànàm avi÷eùàd asiddhatà 02151 na vikàràd vikàreõa sarveùàü na ca sarvajàþ 02151 kàraõe vardhamàne ca kàrya-hànirn na yujyate 02152 tàpa-àdiùv iva ràga-àder vikàro api sukha-àdi-jaþ 02152 vaiùamyajena duþkhena ràgasya anudbhavo yadi 02153 vàcyaü kena udbhavaþ sàmyàn mada-vçddhiþ smaras tataþ 02153 ràgã viùam adoùo api dçùñaþ sàmye api na aparaþ 02154 kùayàd asçk-sruto apy anye na eka-strã-niyato madaþ 02154 te na ekasyàü na tãvraþ syàt aïga-råpa-àdy api iti cet 02155 na sarveùàm anekàntàn na ca apy aniyato bhavet 02155 aguõa-gràhiõo api syàd aïgaü so api guõa-grahaþ 02156 yadi sarvà guõa-gràhã syàd hetor avi÷eùataþ 02156 yad avastho mato ràgã na dveùã syàc ca tàdç÷aþ 02157 tayor asamaråpatvàn niyama÷ ca atra na ãkùyate 02157 sajàti-vàsanà-bheda-pratibaddha-pravçttayaþ 02158 yasya ràga-àdayas tasya na ete doùàþ prasaïginaþ 02158 etena bhåta-dharmatvaü niùiddhaü ni÷rayasya ca 02159 niùedhàn na pçthivy-àdi-ni÷rità dhavalà-àdayaþ 02159 tad-upàdàya ÷abda÷ ca hetv-arthaþ svà÷rayeõa ca 02160 avinirbhàga-vartitvàd à÷rayà ayuktam anyathà 02160 mada-àdi-÷akter iva ced vinirbhàgo na vastunaþ 02161 ÷aktir artha-antaraü vastu na÷yen na à÷ritam à÷raye 02161 tiùñhaty avikale yàti tat-tulyaü cen na bhedataþ 02162 bhåta-cetanayor bhinna-pratibhàsa-avabodhataþ 02162 àvikàraü ca kàyasya tulya-råpaü bhaven manaþ 02163 råpa-àdi-vad vikalpasya kà eva artha-paratantratà 02163 anapekùya yadà kàyaü vàsanà-bodha-kàraõam 02164 j¤ànaü syàt kasyacit kiücit kadàcit tena kiücana 02164 avij¤ànasya vij¤àna-anupàdànàc ca sidhyati 02165 vij¤àna-÷akti-sambandhàd iùña÷ cet sarva-vastunaþ 02165 etat sàükhya-pa÷oþ ko anyaþ salajjo vaktum ãhate 02166 adçùña-pårvam asti iti tçõa-agre kariõàü ÷atam 02166 yad råpaü dç÷yatàü yàtaü tad råpaü pràï na dç÷yate 02167 ÷atadhà viprakãrõe api hetau tad vidyate katham 02167 ràga-àdy-aniyamo apårva-pràdurbhàve prasajyate 02168 bhåta-àtmatà-anatikrànteþ sarvo ràga-àdimàn yadi 02168 sarvaþ samàna-ràgaþ syàd bhåta-ati÷ayato na cet 02169 bhåtànàü pràõità-bhede apy ayaü bhedo yad à÷rayaþ 02169 tan nirhràsa-ati÷aya-vat tad-bhàvàt tàni hàpayet 02170 na ced bhede api ràga-àdi-hetu-tulya-àtmatà-akùayaþ 02170 sarvatra ràgaþ sadç÷aþ syàd hetoþ sadç÷à-àtmanaþ 02171 na hi go-pratyayasya asti samàna-artha-bhuvaþ kvacit 02171 tàratamyaü pçthivy-àdau pràõità-àder iha api và 02172 auùõyasya tàratamye api na anuùõo agniþ kadàcana 02172 tathà iha api iti cen na agner auùõyàd bheda-niùedhataþ 02173 tàratamya-anubhavino yasya anyasya sato guõàþ 02173 te kvacit pratihanyante tad-bhede dhavalà-àdi-vat 02174 råpa-àdi-van na niyamas teùàü bhåta-avibhàgataþ 02174 tat-tulyaü cen na ràga-àdeþ saha-utpatti-prasaïgataþ 02175 vikalpya-viùayatvàc ca viùayà na niyàmakàþ 02175 sabhàga-hetu-virahàd ràga-àder niyamo na và 02176 sarvadà sarva-buddhãnàü janma và hetu-saünidheþ 02176 kadàcid upalambhàt tad adhruvaü doùa-ni÷rayàt 02177 duþkhaü hetu-va÷atvàc ca na ca àtmà na apy adhiùñhitam 02177 na akàraõam adhiùñhàtà nityaü và janakaü katham 02178 tasmàd anekam ekasmàd bhinna-kàlaü na jàyate 02178 kàrya-anutpàdato anyeùu saügateùv api hetuùu 02179 hetv-antara-anumànaü syàn na etan nityeùu vidyate 02179 kàdàcitkatayà siddhà duþkhasya asya sahetutà 02180 nityaü sattvam asattvaü và ahetor anya-anapekùaõàt 02180 taikùõya-àdãnàü yathà na asti kàraõaü kaõóaka-àdiùu 02181 tathà akàraõam etat syàd iti kecit pracakùate 02181 saty eva yasmin yaj janma vikàre và api vikriyà 02182 tat tasya kàraõaü pràhus tat teùàm api vidyate 02182 spar÷asya råpa-hetutvàd dar÷ane asti nimittatà 02183 nityànàü pratiùedhena na ã÷vara-àde÷ ca sambhavaþ 02183 asàmarthyàd ato hetur bhava-và¤chà-parigrahaþ 02184 yasmàd de÷a-vi÷eùasya tat pràpty-à÷àkçto nçõàm 02184 sà bhava-icchà àpty-anàpti-icchoþ pravçttiþ sukha-duþkhayoþ 02185 yato api pràõinaþ kàma-vibhava-icche ca te mate 02185 sarvatra ca àtma-snehasya hetutvàt sampravartate 02186 asukhe sukha-saüj¤asya tasmàt tçùõà bhava-à÷rayaþ 02186 virakta-janma-adçùñer ity àcàryàþ sampracakùate 02187 adeha-ràga-adçùñe÷ ca dehàd ràga-samudbhavaþ 02187 nimitta-upagamàd iùñam upàdànaü tu vàryate 02188 imàn tu yuktiman vicchan bàdhate sva-mataü svayam 02188 janmanà sahabhàva÷ cet jàtànàü ràga-dar÷anàt 02189 sabhàga-jàteþ pràk siddhiþ kàraõatve api na uditam 02189 aj¤ànam uktà tçùõà eva santàna-preraõàd bhave 02190 ànantaryàn na karma api sati tasminn asambhavàt 02190 tad anàtyantikaü hetoþ pratibandha-àdi-sambhavàt 02191 saüsàritvàd anirmokùo na iùñatvàd aprasiddhitaþ 02191 yàvad àtmani na premõo hàniþ sa paritasyati 02192 tàvad duþkhitam àropya na ca svastho avatiùñhate 02192 mithyà-adhyàropa-hàna-arthaü yatno asaty api moktari 02193 avasthà-vãta-ràgàõàü dayayà karmaõà api và 02193 àkùipte avinivçtti-iùñeþ sahakàri-kùayàd alam 02194 na àkùeptum aparaü karma bhava-tçùõà-vilaïghinàm 02194 duþkha-j¤àne aviruddhasya pårva-saüskàra-vàhinã 02195 vastu-dharma-udaya-utpattir na sà sattva-anurodhinã 02195 àtma-antara-samàropàd ràgo dharme atad-àtmake 02196 duþkha-santàna-saüspar÷a-màtreõa eva dayà-udayaþ 02196 moha÷ ca målaü doùàõàü sa ca sattva-graho vinà 02197 tena àdya-hetau na dveùo na doùo ataþ kçpà matà 02197 na amuktiþ pårva-saüskàra-kùaye anya-apratisandhitaþ 02198 akùãõa-÷aktiþ saüskàro yeùàü tiùñhanti te anaghàþ 02198 mandatvàt karuõàyà÷ ca na yatnaþ sthàpane mahàn 02199 tiùñhanty eva para-adhãnàþ yeùàü tu mahatã kçpà 02199 satkàyadçùñer vigamàd àdya eva abhavo bhavet 02200 màrge cet sahaja-ahàner na hànau và bhavaþ kutaþ 02200 sukhã bhave ayaü duþkhã và mà bhåvam iti tçùyataþ 02201 yà eva aham iti dhãþ sà eva sahajaü sattva-dar÷anam 02201 na hy apa÷yann aham iti snihyaty àtmani ka÷cana 02202 na ca àtmani vinà premõà sukha-kàmo abhidhàvati 02202 duþkha-utpàdasya hetutvaü bandho nityasya tat kutaþ 02203 aduþkha-utpàda-hetutvaü mokùo nityasya tat kutaþ 02203 anityatvena yo avàcyaþ sa heturn na hi kasyacit 02204 bandha-mokùàv avàcye api na vidyete kathaü ca na 02204 nityaü tam àhur vidvàüso yaþ svabhàvo na na÷yati 02205 tyaktvà imàü hrepaõãü dçùñim ato nityaþ sa ucyatàm 02205 ukto màrgasya tad abhyàsàd à÷rayaþ parivartate 02206 sàtmye api doùa-bhàva÷ cen màrgavan na avibhutvataþ 02206 viùaya-grahaõaü dharmo vij¤ànasya yathà asti saþ 02207 gçhyate so asya janako vidyamàna-àtmanà iti ca 02207 eùà prakçtir asyàs tan nimitta-antarataþ skhalat 02208 vyàvçttau pratyaya-apekùam adçóhaü sarpa-buddhi-vat 02208 prabhàsvaram idaü cittaü prakçtyà àgantavo malàþ 02209 tat-pràg apy asamarthànàü pa÷càc ÷aktiþ kva tanmaye 02209 na alaü praroóhum atyantaü syandinyàm agni-vad bhuvi 02210 bàdhaka-utpatti-sàmarthya-garbhe ÷akto api vastuni 02210 nirupadrava-bhåta-artha-svabhàvasya viparyayaiþ 02211 na bàdhà yatnavattve api buddhes tat pakùa-pàtataþ 02211 àtma-graha-eka-yonitvàt kàryakàraõabhàvataþ 02212 ràga-pratighayor bàdhà bhede api na parasparam 02212 moha-avirodhàn maitry-àder na atyantaü doùa-nigrahaþ 02213 tan-målà÷ ca malàþ sarve sa ca satkàyadar÷anam 02213 vidyàyàþ pratipakùatvàc caittatvena upalabdhitaþ 02214 mithyà-upalabdhir aj¤àna-yuktes ca anyad ayuktimat 02214 vyàkhyeyo atra virodho yas tad-virodhàc ca tanmayaiþ 02215 virodhaþ ÷ånyatà-dçùñeþ sarva-doùaiþ prasidhyati 02215 na akùayaþ pràõi-dharmatvàd råpa-àdi-vad asiddhitaþ 02216 sambandhe pratipakùasya tyàga-saüsarjanàd api 02216 na kàñhinya-vad utpattiþ punar doùa-virodhinaþ 02217 sa àtmatvena anapàyatvàd anekàntàc ca bhasma-vat 02217 yaþ pa÷yaty àtmànaü tatra aham iti ÷à÷vataþ snehaþ 02218 snehàt sukheùu tçùyati tçùõà doùàüs tiraskurute 02218 guõa-dar÷ã paritçùyan mama iti tat sàdhanàny upàdatte 02219 tena àtma-abhinive÷o yàvat tàvat sa saüsàre 02219 àtmani sati para-saüj¤à sva-para-vibhàgàt parigraha-dveùau 02220 anayoþ sampratibaddhàþ sarve doùàþ prajàyante 02220 niyamena àtmani snihyaüs tadãye na virajyate 02221 na ca asty àtmani nirdoùe sneha-apagama-kàraõam 02221 snehaþ sadoùa iti cet tataþ kiü tasya varjanam 02222 adåùite asya viùaye na ÷akyaü tasya varjanam 02222 prahàõir icchà-dveùa-àder guõa-doùa-anubandhinaþ 02223 tayor adçùñir viùaye na tu bàhyeùu yaþ kramaþ 02223 na hi sneha-guõàt snehaþ kiü tv artha-guõa-dar÷anàt 02224 kàraõe avikale tasmin kàryaü kena nivàryate 02224 kà và sadoùatà dçùñà snehe duþkha-samà÷rayaþ 02225 tathà api na viràgo atra svatva-dçùñer yathà àtmani 02225 na tair vinà duþkha-hetur àtmà cet te api tàdç÷àþ 02226 nirdoùaü dvayam apy evaü vairàgyaü na dvayos tataþ 02226 duþkha-bhàvanayà asyàc ced ahi-daùña-aïga-hàni-vat 02227 àtmãya-buddhi-hànyà atra tyàgo na tu viparyaye 02227 upabhoga-à÷rayatvena gçhãteùv indriya-àdiùu 02228 svatva-dhãþ kena vàryeta vairàgyaü tatra tat kutaþ 02228 pratyakùam eva sarvasya ke÷a-àdiùu kalevaràt 02229 cyuteùu sà ghçõà buddhir jàyate anyatra saspçhà 02229 samavàya-àdi-sambandha-janità tatra hi sva-dhãþ 02230 sambandhaþ sa tathà eva iti dçùñàv api na hãyate 02230 samavàya-àdy-abhàve api sarvatra asty upakàrità 02231 duþkha-upakàràn na bhaved aïgulyàm iva cet sva-dhãþ 02231 na hy ekàntena tad duþkhaü bhåyasà saviùa-anna-vat 02232 vi÷iùña-sukha-saügàt syàt tad-viruddhe viràgità 02232 kiücit parityajet saukhyaü vi÷iùña-sukha-tçùõayà 02233 nairàtmye tu yathàlàbham àtma-snehàt pravartate 02233 alàbhe mattakà÷inyà dçùñà tiryakùu kàmità 02234 yasya àtmà vallabhaþ tasya sa nà÷aü katham icchati 02234 nivçtta-sarva-anubhava-vyavahàra-guõa-à÷rayam 02235 icchet prema kathaü premõaþ prakçtir na hi tàdç÷ã 02235 sarvathà àtma-grahaþ sneham àtmani draóhayaty alam 02236 àtmãya-sneha-bãjaü tat tad-avasthaü vyavasthitam 02236 yatne apy àtmãya-vairàgyaü guõa-le÷a-samà÷rayàt 02237 vçttimàn pratibadhnàti tad doùàn saüvçnoti ca 02237 àtmany api viràga÷ cet na idànãü yo virajyate 02238 tyajaty asau yathà àtmànaü vyarthà ato duþkha-bhàvanà 02238 duþkha-bhàvanayà apy eùa duþkham eva vibhàvayet 02239 pratyakùaü pårvam api tat tathà api na viràgavàn 02239 yady apy ekatra doùeõa tat kùaõaü calità matiþ 02240 viraktau na eva tatra api kàmi iva vanita-antare 02240 tyàjya-upàdeya-bhede hi saktir yà eva eka-bhàvinã 02241 sà bãjaü sarva-saktãnàü paryàyeõa samudbhave 02241 nirdoùa-viùayaþ sneho nirdoùaþ sàdhanàni ca 02242 etàvad eva ca jagat kva idànãü sa virajyate 02242 sadoùatà api cet tatra tasya tatra àtmany api sà samà 02243 tatra aviraktas tad-doùe kva idànãü sa virajyate 02243 guõa-dar÷ana-sambhåtaü snehaü bàdhita-doùa-dçk 02244 sa ca indriya-àdau na tv evaü bàla-àder api dar÷anàt 02244 doùavaty api sadbhàvàt svabhàvàd guõavaty api 02245 anyatra àtmãyatàyàü và vyatãta-àdau vihànitaþ 02245 tata eva ca na àtmãya-buddher api guõa-ãkùaõam 02246 kàraõaü hãyate sa api tasmàn na aguõa-dar÷anàt 02246 api ca asad guõa-àropaþ snehàt tatra hi dç÷yate 02247 tasmàt ta kàraõà bàdhã vidhis taü bàdhate katham 02247 paràpara-pràrthanà ato vinà÷a-utpatti-buddhitaþ 02248 indriya-àdeþ pçthag bhåtam àtmànaü vetty ayaü janaþ 02248 tasmàn na ekatva-dçùñyà api snehaþ snihyan sa àtmani 02249 upalambha-antaraïgeùu prakçtyà eva anurajyate 02249 pratyutpannà tu yo duþkhàn nirvedo dveùa ãdç÷aþ 02250 na vairàgyaü tadà apy asya sneho avasthà-antar eùaõàt 02250 dveùasya duþkha-yonitvàt sa tàvan màtra-saüsthitiþ 02251 tasminn nivçtte prakçtiü svàm eva bhajate punaþ 02251 audàsãnyaü tu sarvatra hàna-upàdàna-hànitaþ 02252 vàsã-candana-kalpànàü vairàgyaü nàma kathyate 02252 saüskàra-duþkhatàü matvà kathità duþkha-bhàvanà 02253 sà ca naþ pratyaya-utpattiþ sà nairàtmya-dçg-à÷rayaþ 02253 yuktis tu ÷ånyatà-dçùñes tad-arthàþ ÷eùa-bhàvanàþ 02254 anityàt pràha tena eva duþkhaü duþkhàn niràtmatàm 02254 avirakta÷ ca tçùõàvàn sarva-àrambha-samà÷ritaþ 02255 so amuktaþ kle÷a-karmabhyàü saüsàrã nàma tàdç÷aþ 02255 àtmãyam eva yo na icched bhoktà apy asya na vidyate 02256 àtmà api na tadà tasya kriyà-bhogau hi lakùaõam 02256 tasmàd anàdi-santàna-tulya-jàtãya-bãjikàm 02257 utkhàta-målàü kuruta sattva-dçùñiü mumukùavaþ 02257 àgamasya tathà bhàva-nibandhanam apa÷yatàm 02258 muktim àgama-màtreõa vadan na paritoùakçt 02258 na alaü bãja-àdi-saüsiddho vidhiþ puüsàm ajanmane 02259 taila-abhyaïga-agni-dàha-àder api mukti-prasaïgataþ 02259 pràg guror làghavàt pa÷càn na pàpa-haraõaü kçtam 02260 mà bhåt gauravam eva asya na pàpaü gurv-amårtitaþ 02260 mithyà-j¤àna-tad-udbhåta-tarùa-saücetanà-va÷àt 02261 hãna-sthàna-gatir janma tena tacchin na jàyate 02261 tayor eva hi sàmarthyaü jàtau tan-màtra-bhavataþ 02262 te cetane svayaü karma ity akhaõóaü janma-kàraõam 02262 gati-pratãtyoþ kàraõa-anya-à÷rayas tàny adçùñataþ 02263 adçùña-nà÷àd agatis tat saüskàro na cetanà 02263 sàmarthyaü karaõa-utpatter bhàva-abhàva-anuvçttitaþ 02264 dçùñaü buddhern na ca anyasya tàni santi na santi kim 02264 dhàraõa-preraõa-kùobha-nirodhà÷ cetanà-va÷àþ 02265 na syus teùàm asàmarthye tasya dãkùà-àdy-anantaram 02265 atha buddhes tadà abhàvàn na syuþ sandhãyate malaiþ 02266 buddhes teùàm asàmarthye jãvato api syur akùamàþ 02266 nirhràsa-ati÷ayàt puùñau pratipakùa-sva-pakùayoþ 02267 doùàþ sva-bãja-santànà dãkùite apy anivàritàþ 02267 nityasya nirapekùatvàt krama-utpattir virudhyate 02268 kriyàyàm akriyàyàü ca kriyà ca sadç÷a-àtmanaþ 02268 aikyaü ca hetu-phalayor vyatireke tatas tayoþ 02269 kartç-bhoktçtva-hàniþ syàt sàmarthyaü ca na sidhyati 02269 anya-smaraõa-bhoga-àdi-prasaïgà÷ ca na sidhyati 02270 asmçteþ kasyacit tena hy anubhåteþ smçta-udbhavaþ 02270 sthiraü sukhaü mama ahaü ca ity àdi satya-catuùñaye 02271 abhåtàn ùoóa÷a-àkàràn àropya paritçùyati 02271 tatra eva tad-viruddha-àtma-tattva-àkàra-anurodhinã 02272 hanti sà anucaràü tçùõàü samyag-dçùñiþ subhàvità 02272 tri-hetorn na udbhavaþ karma-dehayoþ sthitayor api 02273 eka-abhàvàd vinà bãjaü na aïkurasya iva janmanaþ 02273 asambhavàd vipakùasya na hàniþ karma-dehayoþ 02274 a÷akyatvàc ca tçùõàyàü sthitàyàü punar udbhavàt 02274 dvaya-kùaya-arthaü yatne ca vyarthaþ karma-kùaye ÷ramaþ 02275 phala-vaicitrya-dçùñe÷ ca ÷akti-bhedo anumãyate 02275 karmaõàü tàpa-saükle÷àt na eka-råpàt tataþ kùayaþ 02276 phalaü kathaücit taj-janyam alpaü syàn na vijàtimat 02276 atha api tapasaþ ÷aktyà ÷akti-saükara-saükùayaiþ 02277 kle÷àt kuta÷cid dhãyeta a÷eùam akle÷a-le÷ataþ 02277 yadi iùñam aparaü kle÷àt tat tapaþ kle÷a eva cet 02278 tat karma-phalam ity asmàn na ÷akteþ saükara-àdikam 02278 utpitsu-doùa-nirghàta-àdye api doùa-virodhinaþ 02279 tajje karmaõi ÷aktàþ syuþ kçta-hàniþ kathaü bhavet 02279 doùà na karmaõo duùñaþ karoti na viparyayàt 02280 mithyà-vikalpena vinà na abhilàùaþ sukhàd api 02280 tàyàt tattva-sthira-a÷eùa-vi÷eùa-j¤àna-sàdhanam 02281 bodha-arthatvàd gamer bàhya-÷aikùa-a÷aikùa-adhikas tataþ 02281 paràrtha-j¤àna-ghañanaü tasmàt tac ÷àsanaü dayà 02282 tataþ paràrtha-tantratvaü siddha-arthasya aviràmataþ 02282 dayayà ÷reya àcaùñe j¤ànàt satyaü sasàdhanam 02283 tac ca abhiyogavàn vaktuü yatas tasmàt pramàõatà 02283 upade÷a-tathàbhàva-stutis tad upade÷ataþ 02284 pramàõa-tattva-siddhy-artham anumàne apy avàraõàt 02284 prayoga-dar÷anàd và asya yat kiücid udaya-àtmakam 02285 nirodha-dharmakaü sarvaü tad ity àdàv anekadhà 02285 anumàna-à÷rayo liïgam avinàbhàva-lakùaõam 02285 vyàpti-pradar÷anàd hetoþ sàdhyena uktaü ca tat sphuñam 03001 mànaü dvividhaü meya-dvaividhyàt ÷akty-a÷aktitaþ 03001 arthakriyàyàü ke÷a-àdirn na artho anartha-adhimokùataþ 03002 sadç÷a-asadç÷atvàc ca viùaya-aviùayatvataþ 03002 ÷abdasya anya-nimittànàü bhàve dhãþ sad-asattvataþ 03003 arthakriyàsamarthaü yat tad atra paramàrthasat 03003 anyat saüvçtisat proktaü te sva-sàmànya-lakùaõe 03004 a÷aktaü sarvam iti ced bãja-àder aïkura-àdiùu 03004 dçùñà ÷aktiþ matà sà cet saüvçtyà astu yathà tathà 03005 sà asti sarvatra ced buddher na anvaya-vyatirekayoþ 03005 sàmànyalakùaõe adçùñe÷ cakùå-råpa-àdi-buddhi-vat 03006 etena samaya-àbhoga-àdy-antaraïga-anurodhataþ 03006 ghaña-utkùepaõa-sàmànyaü saükhyà-àdiùu dhiyo gatàþ 03007 ke÷a-àdayo na sàmànyam artha-anabhinive÷ataþ 03007 j¤eyatvena grahàd doùo na abhàveùu prasajyate 03008 teùàm api tathàbhàve apratiùedhàt sphuña-àbhatà 03008 j¤àna-råpatayà arthatvàt ke÷a-àdi iti matiþ punaþ 03009 sàmànya-viùayà ke÷a-pratibhàsam anarthakam 03009 j¤àna-råpatayà arthatve sàmànye cet prasajyate 03010 tathà-iùñatvàd adoùo artha-råpatvena samànatà 03010 sarvatra sama-råpatvàt tad-vyàvçtti-samà÷rayàt 03011 tad avastv-abhidheyatvàt sàphalyàd akùa-saühateþ 03011 nàma-àdi-vacane vaktç-÷rotç-vàcya-anubandhini 03012 asambandhini nàma-àdàv arthe syàd apravartanam 03012 sàråpyàd bhràntito vçttir arthe cet syàn na sarvadà 03013 de÷a-bhrànti÷ ca na j¤àne tulyam utpattito dhiyaþ 03013 tathàvidhàyàþ anyatra tatra anupagamàd dhiyaþ 03014 bàhya-artha-pratibhàsàyà upàye và apramàõatà 03014 vij¤àna-vyatiriktasya vyatireka-aprasiddhitaþ 03015 sarva-j¤àna-arthavattvàc cet svapna-àdàv anyathà ãkùaõàt 03015 ayuktaü na ca saüskàràn nãla-àdi-pratibhàsataþ 03016 nãla-àdy-apratighàtàn na j¤ànaü tad-yogya-de÷akaiþ 03016 aj¤àtasya svayaü j¤ànàn nàma-àdy etena varõitaþ 03017 sà eva iùña-arthavatã kena cakùur-àdi-matir matà 03017 artha-sàmarthya-dçùñe÷ ced anyat pràptam anarthakam 03018 apravçttir asambandhe apy artha-sambandha-vad yadi 03018 atãta-anàgataü vàcyaü na syàd arthena tat kùayàt 03019 sàmànya-grahaõàc ÷abdàd aprasaïgo mato yadi 03019 tan na kevala-sàmànya-agrahaõàd grahaõe api và 03020 atat-samànatà avyaktã tena nitya-upalambhanam 03020 nityatvàc ca yadi vyaktir vyakteþ pratyakùatàü prati 03021 àtmani j¤àna-janane yac ÷aktaü ÷aktam eva tat 03021 atha a÷aktaü kadàcic ced a÷aktaü sarvadà eva tat 03022 tasya ÷aktir a÷aktir và yà svabhàvena saüsthità 03022 nityatvàd acikitsyasya kas tàü kùapayituü kùamaþ 03023 tac ca sàmànya-vij¤ànam anubandhan vibhàvyate 03023 nãla-àdy-àkàra-le÷o yaþ sa tasmin kena nirmitaþ 03024 pratyakùa-pratyaya-arthatvàn na akùàõàü vyarthatà iti cet 03024 sà eva eka-råpàc ÷abda-àder bhinna-àbhàsà matiþ kutaþ 03025 na jàtir jàtimad vyakti-råpaü yena apara-à÷rayam 03025 siddhaü pçthak cet kàryatvaü hy apekùà ity abhidhãyate 03026 niùpatter apara-adhãnam api kàryaü sva-hetutaþ 03026 sambadhyate kalpanayà kim akàryaü kathaücana 03027 anyatve tad asambaddhaü siddhà ato niþsvabhàvatà 03027 jàti-prasaïgo abhàvasya na apekùà abhàvatas tayoþ 03028 tasmàd aråpà råpàõàm à÷rayeõa upakalpità 03028 tad-vi÷eùa-avagàha-arthair jàtiþ ÷abdaiþ prakà÷yate 03029 tasyàü råpa-avabhàso yas tattvena arthasya và grahaþ 03029 bhràntiþ sà anàdi-kàlãna-dar÷ana-abhyàsa-nirmità 03030 arthànàü yac ca sàmànyam anya-vyàvçtti-lakùaõam 03030 yan niùñhàs ta ime ÷abdà na råpaü tasya kiücana 03031 sàmànya-buddhau sàmànyena aråpàyàm api ãkùaõàt 03031 artha-bhràntir api iùyeta sàmànyaü sà apy abhiplavàt 03032 artha-råpatayà tattvena abhàvàc ca na råpiõã 03032 niþsvabhàvatayà avàcyaü kuta÷cid vacanàn matam 03033 yadi vastu na vastånàm avàcyatvaü kathaücana 03033 na eva vàcyam upàdàna-bhedàd bheda-upacàrataþ 03034 atãta-anàgate apy arthe sàmànya-vinibandhanàþ 03034 ÷rutayo nivi÷ante sad-asad-dharmaþ kathaü bhavet 03035 upacàràt tad iùñaü ced vartamàna-ghañasya kà 03035 pratyàsattir abhàvena yà paña-àdau na vidyate 03036 buddher askhalità vçttir mukhya-àropitayoþ sadà 03036 siühe màõavake tadvad ghoùaõà apy asti laukikã 03037 yatra råóhyà asad-artho api janaiþ ÷abdo nive÷itaþ 03037 sa mukhyas tatra tat-sàmyàd gauõo anyatra skhalad gatiþ 03038 yathàbhàve apy abhàva-àkhyàü yathà-kalpanam eva và 03038 kuryàd a÷akte ÷akte và pradhàna-àdi-÷rutiü janaþ 03039 ÷abdebhyo yàdç÷ã buddhir naùñe anaùñe api dç÷yate 03039 tàdç÷y eva sad-arthànàü na etac ÷rotç-àdi-cetasàm 03040 sàmànya-màtra-grahaõàt sàmànyaü cetasor dvayoþ 03040 tasya api kevalasya pràg grahaõaü vinivàritam 03041 paraspara-vi÷iùñànàm avi÷iùñaü kathaü bhavet 03041 råpaü dviråpatàyàü và tad-vastv ekaü kathaü bhavet 03042 tàbhyàü tad-anyad eva syàd yadi råpaü samaü tayoþ 03042 tayor iti na sambandho vyàvçttis tu na duùyate 03043 tasmàt samànatà eva asmin sàmànye avastu-lakùaõam 03043 kàryaü ca tad anekaü syàn na÷varaü ca tan-matam 03044 vastu-sattà-anubandhitvàd vinà÷asya na nityatà 03044 asambandha÷ ca jàtãnàm akàryatvàd aråpatà 03045 yac ca vastu-balàj j¤ànaü jàyate tad apekùyate 03045 na saüketaü na sàmànya-buddhiùv etad vibhàvyate 03046 yà apy abheda-anugà buddhiþ kàcid vastu-dvaye kùaõe 03046 saüketena vinà sà artha-pratyàsatti-nibandhanà 03047 pratyàsattir vinà jàtyà yatheùñà cakùur-àdiùu 03047 j¤àna-kàryeùu jàtir và yayà anveti vibhàgataþ 03048 kathaücid api vij¤àne tad-råpa-anavabhàsataþ 03048 yadi nàma indriyàõàü syàd draùñà bhàseta tad-vapuþ 03049 råpavattvàt na jàtãnàü kevalànàm adar÷anàt 03049 vyakti-grahe ca tac ÷abda-råpàd anyan na dç÷yate 03050 j¤àna-màtra-artha-karaõe apy ayogya-matà eva tat 03050 tad ayogyatayà aråpaü tad hy avastuùu lakùaõam 03051 yathokta-viparãtaü yat tat svalakùaõam iùyate 03051 sàmànyaü trividhaü tac ca bhàva-abhàva-ubhaya-à÷rayàt 03052 yadi bhàva-à÷rayaü j¤ànaü bhàve bhàva-anubandhataþ 03052 na ukta-uttaratvàd dçùñatvàd atãta-àdiùu ca anyathà 03053 bhàva-dharmatva-hàni÷ ced bhàva-grahaõa-pårvakam 03053 taj-j¤ànam ity adoùo ayaü meyaü tv ekaü svalakùaõam 03054 tasmàd arthakriyà-siddheþ sad-asattà-vicàraõàt 03054 tasya sva-pararåpàbhyàü gater meya-dvayaü matam 03055 ayathàbhinive÷ena dvitãyà bhràntir iùyate 03055 gati÷ cet pararåpeõa na ca bhrànteþ pramàõatà 03056 abhipràya-avisaüvàdàd api bhrànteþ pramàõatà 03056 gatir apy anyathà dçùñà pakùa÷ ca ayaü kçta-uttaraþ 03057 maõi-pradãpa-prabhayor maõi-buddhyà abhidhàvataþ 03057 mithyà-j¤àna-avi÷eùe api vi÷eùo arthakriyàü prati 03058 yathà tathà ayathàrthatve apy anumàna-tad-àbhayoþ 03058 arthakriyà-anurodhena pramàõatvaü vyavasthitam 03059 buddhir yatra artha-sàmarthyàd anvaya-vyatirekiõã 03059 tasya svatantraü grahaõam ato anyad vastv atãndriyam 03060 tasya adçùña-àtma-råpasya gater anyo artha-à÷rayaþ 03060 tad-à÷rayeõa sambandhã yadi syàd gamakas tadà 03061 gamaka-anuga-sàmànya-råpeõa eva tadà gatiþ 03061 tasmàt sarvaþ parokùo artho vi÷eùeõa na gamyate 03062 yà ca sambandhino dharmàd gatir dharmiõi jàyate 03062 sà anumànaü parokùàõàm ekaü tena eva sàdhanam 03063 na pratyakùa-parokùàbhyàü meyasya anyasya sambhavaþ 03063 tasmàt prameya-dvitvena pramàõa-dvitvam iùyate 03064 try-eka-saükhyà-niràso và prameya-dvaya-dar÷anàt 03064 ekam eva aprameyatvàd asata÷ cen mataü ca naþ 03065 anekànto aprameyatve asad-bhàvasya api ni÷cayàt 03065 tan ni÷caya-pramàõaü và dvitãyaü na akùajà matiþ 03066 abhàve artha-balàj jàte artha-÷akty-anapekùaõe 03066 vyavadhàna-àdi-bhàve api jàyeta indriyajà matiþ 03067 abhàve vinivçtti÷ cet pratyakùasya eva ni÷cayaþ 03067 viruddhaü sà eva và liïgam anvaya-vyatirekiõã 03068 siddhaü ca para-caitanya-pratipatteþ pramà-dvayam 03068 vyavahàra-àdau pravçtte÷ ca siddhas tadbhàva-ni÷cayaþ 03069 pramàõam avisaüvàdàt ta kvacid vyabhicàrataþ 03069 na à÷vàsa iti cel liïgaü durdçùñer atad ãdç÷am 03070 yataþ kadàcit siddhà asya pratãtir vastunaþ kvacit 03070 tad ava÷yaü tato jàtaü tat svabhàvo api và bhavet 03071 sva-nimittaü svabhàvaü và vinà na arthasya sambhavaþ 03071 yac ca råpaü tayor dçùñaü tad eva anyatra lakùaõam 03072 svabhàve sva-nimitte và dç÷ye dar÷ana-hetuùu 03072 anyeùu satsv adç÷ye ca sattà và tadvataþ katham 03073 apràmàõye ca sàmànya-buddhes tal-lopa àgataþ 03073 pretya-bhàva-vad akùai÷ cet paryàyeõa pratãyate 03074 tac ca na indriya-÷akty-àdàv akùa-buddher asambhavàt 03074 abhàva-pratipattau syàd buddhi-janma-animittakam 03075 svalakùaõe ca pratyakùam avikalpatayà vinà 03075 vikalpena na sàmànya-grahas tasmiüs tato anumà 03076 prameya-niyame varõa-anityatà na pratãyate 03076 pramàõam anyat tad buddhir vinà liïgena sambhavàt 03077 vi÷eùa-dçùñe liïgasya sambandhasya aprasiddhitaþ 03077 tat pramàõa-antaraü meya-bahutvàd bahutà api và 03078 pramàõànàm anekasya vçtter ekatra và yathà 03078 vi÷eùa-dçùñer eka-tri-saükhyà-apoho na và bhavet 03079 viùaya-aniyamàd anya-prameyasya ca sambhavàt 03079 yojanàd varõa-sàmànye na ayaü doùaþ prasajyeta 03080 na avastu råpaü tasya eva tathà siddhe prasàdhanàt 03080 anyatra na anya-siddhi÷ cen na tasya eva prasiddhitaþ 03081 yo hi bhàvo yathàbhåto sa tàdçg liïga-cetasaþ 03081 hetus tajjà tathàbhåte tasmàd vastuni liïgi-dhãþ 03082 liïga-liïgi-dhiyor evaü pàraüparyeõa vastuni 03082 pratibandhàt tad-àbhàsa-÷ånyayor apy ava¤canam 03083 tad-råpa-adhyavasàyàc ca tayos tad-råpa-÷ånyayoþ 03083 tad-råpa-ava¤cakatve api kçtà bhrànti-vyavasthitiþ 03084 tasmàd vastuni boddhavye vyàpakaü vyàpya-cetasaþ 03084 nimittaü tat svabhàvo và kàraõaü tac ca tad dhiyaþ 03085 pratiùedhas tu sarvatra sàdhyate anupalambhataþ 03085 siddhiü pramàõair vadatàm arthàd eva viparyayàt 03086 dçùñà viruddha-dharma-uktis tasya tat-kàraõasya và 03086 niùedhe yà api tasya eva sà apramàõatva-såcanà 03087 anyathà ekasya bhàvasya sadbhàva-uktyà parasya tat 03087 na astitvaü kena gamyeta virodhàc ced asàv api 03088 siddhaþ kena asahasthànàd iti cet tat kuto matam 03088 dç÷yasya dar÷ana-abhàvàd iti cet sà apramàõatà 03089 tasmàt sva-÷abdena uktà api sà abhàvasya prasàdhikà 03089 yasyà pramàõaü sà avàcyo niùedhas tena sarvathà 03090 etena tad-viruddha-artha-kàrya-uktir upavarõità 03090 prayogaþ kevalaü bhinnaþ sarvatra artho na bhidyate 03091 viruddhaü tac ca sà upàyam avidhàyà api dhàya ca 03091 pramàõa-uktir niùedhe yà na sà nyàyànusàriõã 03092 ukty-àdeþ sarvavit pretya-bhàva-àdi-pratiùedha-vat 03092 atãndriyàõàm arthànàü virodhasya aprasiddhitaþ 03093 bàdhyabàdhakabhàvaþ kaþ syàtàü yad yukti-saüvidau 03093 tàdç÷o anupalabdhe÷ ced ucyatàü sà eva sàdhanam 03094 ani÷cayakaraü proktam ãdçk kva anupalambhanam 03094 tatra atyantaparokùeùu sadasattà-vini÷cayau 03095 bhinno abhinno api và dharmaþ sa viruddhaþ prayujyate 03095 yathà agnir ahime sàdhye sattà và janma-bàdhanã 03096 yathà vastv eva vastånàü sàdhane sàdhanaü matam 03096 tathà vastv eva vastånàü sva-nivçttau nivartakam 03097 etena kalpanà-nyasto yatra kvacana sambhavàd 03097 dharmaþ pakùasapakùànyataratva-àdir apoditaþ 03098 tatra api vyàpako dharmo nivçtter gamako mataþ 03098 vyàpyasya sva-nivçtti÷ cet paricchinnà kathaücana 03099 yad apramàõatà abhàve liïgaü tasya eva kathyate 03099 tad atyanta-vimåóha-artham àgopàlam asaüvçtteþ 03100 etàvan ni÷caya-phalam abhàve anupalambhanam 03100 tac ca hetau svabhàve và adç÷ye dç÷yatayà mate 03101 anumànàd anitya-àder grahaõe ayaü kramo mataþ 03101 pràmàõyam eva na anyatra gçhãta-grahaõàn matam 03102 na anyàs yà anityatà bhàvàt pårva-siddhaþ sa ca indriyàt 03102 na aneka-råpo vàcyo asau vàcyo dharmo vikalpajaþ 03103 sàmànya-à÷raya-saüsiddhau sàmànyaü siddham eva tat 03103 tad-asiddhau tathà asya eva hy anumànaü pravartate 03104 kvacit tad aparij¤ànaü sadç÷a-apara-sambhavàt 03104 bhrànter apa÷yato bhedaü màyà-golaka-bheda-vat 03105 tathà hy aliïgam àbàlam asaü÷liùña-uttara-udayam 03105 pa÷yan paricchinatty eva dãpa-àdi-nà÷inaü janaþ 03106 bhàva-svabhàva-bhåtàyàm api ÷aktau phale adç÷aþ 03106 anànantaryato moho vini÷cetur apàñavàt 03107 tasya eva vinivçtty-artham anumàna-upavarõanam 03107 vyayasyanti ãkùaõàd eva sarva-àkàràn mahà-dhiyaþ 03108 vyàvçtteþ sarvatas tasmin vyàvçtti-vinibandhanàþ 03108 buddhayo arthe pravartante abhinne bhinna-à÷rayà iva 03109 yathà-codanam àkhyà÷ ca so asati bhrànti-kàraõe 03109 pratibhàþ pratisandhatte sva-anuråpàþ svabhàvataþ 03110 siddho atra apy athavà dhvaüso liïgàd anupalambhanàt 03110 pràg bhåtvà hy abhavad bhàvo anitya ity abhidhãyate 03111 yasya ubhaya-anta-vyavadhi-sattà sambandha-vàcinã 03111 anityatà ÷rutis tena tàvantàv iti kau smçtau 03112 pràk pa÷càd apy abhàva÷ cet sa eva anityatà na kim 03112 ùaùñhy-àdy-ayogàd iti ced antayoþ sa kathaü bhavet 03113 sattà-sambandhayor dhrauvyàd antàbhyàü na vi÷eùaõam 03113 avi÷eùaõam eva syàd antau cet kàrya-kàraõe 03114 asambandhàn na bhàvasya pràg-abhàvaü sa và¤chati 03114 tad-upàdhi-samàkhyàne te apy asya ca na sidhyataþ 03115 sattà sva-kàraõa-a÷leùa-karaõàt kàraõaü kila 03115 sà sattà sa ca sambandho nityau kàryam atha iha kim 03116 yasya abhàvaþ kriyeta asau na bhàvaþ pràg-abhàvavàn 03116 sambandha-anabhyupagamàn nityaü vi÷vam idaü tataþ 03117 tasmàd anarthàs kandinyo abhinna-artha-abhimateùv api 03117 ÷abdeùu vàcya-bhedinyo vyatirekàs padaü dhiyaþ 03118 vi÷eùa-pratyabhij¤ànaü na pratikùaõa-bhedataþ 03118 na và vi÷eùa-viùayaü dçùña-sàmyena tad-grahàt 03119 nidar÷anaü tad eva iti sàmànya-agrahaõaü yadi 03119 nidar÷anatvàt siddhasya pramàõena asya kiü punaþ 03120 vismçtatvàd adoùa÷ cet tad eva anidar÷anam 03120 dçùñe tadbhàva-siddhi÷ cet pramàõàd anya-vastuni 03121 tattva-àrope viparyàsas tat siddher apramàõatà 03121 pratyakùa-itarayor aikyàd eka-siddhir dvayor api 03122 sandhãyamànaü ca anyena vyavasàyaü smçtiü viduþ 03122 tal-liïga-apekùaõàn no cet smçtir na vyabhicàrataþ 03123 pratyakùaü kalpanà-apoóhaü pratyakùeõa eva sidhyati 03123 pratyàtmavedyaþ sarveùàü vikalpo nàma-saü÷rayaþ 03124 saühçtya sarvata÷ cintàü stimitena antara-àtmanà 03124 sthito api cakùuùà råpam ãkùate sà akùajà matiþ 03125 punar vikalpayan kiücid àsãn me kalpanà ãdç÷ã 03125 icchà ca iti na pårva-ukta-avasthàyàm indriyàd gatau 03126 ekatra dçùño bhedo hi kvacin na anyatra dç÷yate 03126 na tasmàt bhinnam asty anyat sàmànyaü buddhy-abhedataþ 03127 tasmàd vi÷eùa-viùayà sarvà eva indriyajà matiþ 03127 na vi÷eùeùu ÷abdànàü saüketasya apravçttitaþ 03128 ananvayàd vi÷eùàõàü saüketasya apravçttitaþ 03128 viùayo ya÷ ca ÷abdànàü saüyojyeta sa eva taiþ 03129 asya idam iti sambandhe yàv arthau pratibhàsinau 03129 tayor eva hi sambandho na tadà indriya-gocaraþ 03130 vi÷ada-pratibhàsasya tadà arthasya avibhàvanàt 03130 vij¤àna-àbhàsa-bheda÷ ca padàrthànàü vi÷eùakaþ 03131 cakùuùo artha-avabhàse api yaü paro asya iti ÷aüsati 03131 sa eva yojyate ÷abdairn na khalv indriya-gocaraþ 03132 avyàvçta-indriyasya anya-vàï màtreõa avibhàvanàt 03132 na ca anudita-sambandhaþ svayaü j¤àna-prasaïgataþ 03133 manasor yugapad vçtteþ savikalpa-avikalpayoþ 03133 vimåóho laghuvçtter và tayor aikyaü vyayasyati 03134 vikalpa-vyavadhànena vicchinnaü dar÷anaü bhavet 03134 iti ced bhinna-jàtãya-vikalpe anyasya và katham 03135 alàta-dçùñi-vad bhàva-pakùa÷ ced balavàn mataþ 03135 anyatra api samànaü tad varõayor và sakçc ÷rutiþ 03136 sakçt saügata-sarva-artheùv indriyeùv iha satsv api 03136 pa¤cabhir vyavadhàne api bhàty avyavahita iva yà 03137 sà matir nàma paryanta-kùaõika-j¤àna-mi÷raõàt 03137 vicchinna-àbhà iti tac citraü tasmàt santu sakçd dhiyaþ 03138 pratibhàsa-avi÷eùa÷ ca sà antara-anantare katham 03138 ÷uddhe mano-vikalpe ca na krama-grahaõam bhavet 03139 yo agrahaþ saügate apy arthe kvacid àsakta-cetasaþ 03139 saktyà anya-utpatti-vaiguõyàc codyaü và etad dvayor api 03140 ÷ãghra-vçtter alàta-àder anvaya-pratighàtinã 03140 cakra-bhràntiü dç÷à dhatte na dç÷àü ghañanena sà 03141 kecid indriyajatva-àder bàla-dhã-vad akalpanàm 03141 àhur bàlà vikalpe ca hetuü saüketa-mandatàm 03142 teùàü pratyakùam eva syàd bàlànàm avikalpanàt 03142 saüketa-upàya-vigamàt pa÷càd api bhaven na saþ 03143 mano avyutpanna-saüketam asti tena sa cen mataþ 03143 evam indriyaje api syàd ÷eùavac ca idam ãdç÷am 03144 yad eva sàdhanaü bàle tad eva atra api kathyatàm 03144 sàmyàd akùa-dhiyàm uktam anena anubhava-àdikam 03145 vi÷eùaõaü vi÷eùyaü ca sambandhaü laukikãü sthitim 03145 gçhãtvà saükalayya etat tathà pratyeti na anyathà 03146 yathà daõóini jàty-àder vivekena aniråpaõàt 03146 tadvatà yojanà na asti kalpanà apy atra na asty ataþ 03147 yady apy anvayi vij¤ànaü ÷abda-vyakty-avabhàsi tat 03147 varõa-àkçty-akùara-àkàra-÷ånyaü gotvaü hi varõyate 03148 samànatve api tasya eva na ãkùaõaü netra-gocaram 03148 pratibhàsa-dvaya-abhàvàd buddher bheda÷ ca durlabhaþ 03149 samavàya-agrahàd akùaiþ sambandha-adar÷anaü sthitam 03149 pañas tantuùv iha ity àdi-÷abdà÷ ca ime svayaü kçtàþ 03150 ÷çïgaï gavi iti loke syàc ÷çïge gaur ity alaukikam 03150 gava-àkhya-pari÷iùña-aïga-viccheda-anupalambhanàt 03151 tais tantubhir iyaü ÷àñi ity uttaraü kàryam ucyate 03151 tantu-saüskàra-sambhåtaü na eka-kàlaü kathaücana 03152 kàraõa-àropataþ ka÷cid eka-apodhàrato api và 03152 tantv-àkhyàü vartayet kàrye dar÷ayan na à÷rayaü ÷ruteþ 03153 upakàryopakàritvaü vicchedàd dçùñir eva và 03153 mukhyaü yad askhalaj j¤ànam àdi-saüketa-gocaraþ 03154 anumànaü ca jàty-àdau vastuno na asti bhedini 03154 sarvatra vyapade÷o hi daõóa-àder api sàüvçtàt 03155 vastu-pràsàda-màlà-àdi-÷abdà÷ ca anya-anapekùiõaþ 03155 geho yady api saüyogas tan màlà kiü nu tad bhavet 03156 jàti÷ ced geha eko api màlà ity ucyeta vçkùa-vat 03156 màlà-bahutve tac ÷abdaþ kathaü jàter ajàtitaþ 03157 màlà-àdau ca mahattva-àdir iùño ya÷ ca aupacàrikaþ 03157 mukhya-avi÷iùña-vij¤àna-gràhyatvàn na aupacàrikaþ 03158 ananyahetutà tulyà sà mukhya-abhimateùv api 03158 padàrtha-÷abdaþ kaü hetum anyaü ùañkaü samãkùate 03159 yo yathà råóhitaþ siddhas tat-sàmya-àdyas tathà ucyate 03159 mukhyo gauõa÷ ca bhàveùv apy abhàvasya upacàrataþ 03160 saüketa-anvayinã råóhir vaktur icchà anvayã ca saþ 03160 kriyate vyavahàra-arthaü chandaþ ÷abda-aü÷a-nàma-vat 03161 vastu-dharmatayà eva arthàs tàdçg vij¤àna-kàraõam 03161 bhede api yatra taj-j¤ànàt tat tathà pratipadyate 03162 j¤ànàny api tathà bhede abheda-pratyavamar÷ane 03162 ity etat kàrya-vi÷leùasya anvayo na eka-vastunaþ 03163 vastånàü vidyate tasmàt tan niùñhà vastuni ÷rutiþ 03163 bàhya-÷akti-vyavaccheda-niùñhà abhàve api tac-÷rutiþ 03164 vikalpa-pratibimbeùu tan niùñheùu nibadhyate 03164 tato anyàpoha-niùñhatvàd uktà anyàpoha-kçc ÷rutiþ 03165 vyatirekã iva yaj j¤àne bhàty artha-pratibimbakam 03165 ÷abdàt tad api na artha-àtmà bhràntiþ sà vàsanà-udbhavà 03166 tasya abhidhàne ÷rutibhir arthe ko aü÷o avagamyate 03166 tasya agatau ca saüketa-kriyà vyarthà tad arthikà 03167 ÷abdo artha-aü÷akam àha iti tatra anyàpoha ucyate 03167 àkàraþ sa ca na arthe asti tam vadann artha-bhàk katham 03168 ÷abdasya anvayinaþ kàryam arthena anvayinà sa ca 03168 ananvayã dhiyo abhedàd dar÷ana-abhyàsa-nirmitaþ 03169 tad-råpa-àropa-gatyà anyavyàvçtta-adhigateþ punaþ 03169 ÷abda-artho arthaþ sa eva iti vacanena virudhyate 03170 mithyà-avabhàsino và ete pratyayàþ ÷abda-nirmitàþ 03170 anuyànti imam artha-aü÷am iti và apoha-kçc ÷rutiþ 03171 tasmàt saüketa-kàle api nirdiùña-arthena saüyutaþ 03171 sva-pratãti-phalena anyàpohaþ sambandhyate ÷rutau 03172 anyatra adçùñy-apekùatvàt kvacit tad-dçùñy-apekùaõàt 03172 ÷rutau sambadhyate apoho na etad vastuni yujyate 03173 tasmàj jàty-àdi-tad-yogà na arthe teùu ca na ÷rutiþ 03173 saüyojyate anyavyàvçttau ÷abdànàm eva yojanàt 03174 saüketa-smaraõa-upàyaü dçùña-saükalana-àtmakam 03174 pårva-apara-paràmar÷a-÷ånye tac càkùuùe katham 03175 anyatra gata-citto api cakùuùà råpam ãkùate 03175 tat saüketa-agrahas tatra spaùñas tajjà ca kalpanà 03176 jàyante kalpanàs tatra yatra ÷abdo nive÷itaþ 03176 tena icchàtaþ pravarteran na ãkùeran bàhyam akùajàþ 03177 råpaü råpam iti ãkùeta tad dhiyaü kim iti ãkùate 03177 asti ca anubhavas tasyàþ so avikalpaþ kathaü bhavet 03178 tasya eva anubhave dçùñaü na vikalpa-dvayaü sakçt 03178 etena tulya-kàla-anya-vij¤àna-anubhavo gataþ 03179 smçtir bhaved atãte ca sà agçhãte kathaü bhavet 03179 syàc ca anya-dhã-paricchedà abhinna-råpà sva-buddhi-dhãþ 03180 atãtam apadçùñàntam aliïgaü ca artha-dar÷anam 03180 siddhaü tat kena tasmin hi na pratyakùaü na laiïgikam 03181 tat svaråpa-avabhàsinyà buddhyà anantarayà yadi 03181 råpa-àdir iva gçhyeta na syàt tat pårva-dhã-grahaþ 03182 so avikalpaþ sva-viùayo vij¤àna-anubhavo yathà 03182 a÷akya-samayaü tadvad anyad apy avikalpakaþ 03183 sàmànya-vàcinaþ ÷abdàs tad eka-arthà ca kalpanà 03183 abhàve nirvikalpasya vi÷eùa-adhigamaþ katham 03184 asti cen nirvikalpaü ca kiücit tat-tulya-hetukam 03184 sarvan tathà eva hetor hi bhedàd bhedaþ phala-àtmanàm 03185 anapekùita-bàhya-artha-yojanà samaya-smçteþ 03185 tathà anapekùya samayaü vastu-÷aktyà eva netra-dhãþ 03186 saüketa-smaraõa-apekùaü råpaü yady akùa-cetasi 03186 anapekùya na cec ÷akyaü syàt smçtàv eva liïga-vat 03187 tasyàs tat-saügama-utpatter akùa-dhãþ syàt smçter na và 03187 tataþ kàla-antare api syàt kvacid vyàkùepa-sambhavàt 03188 krameõa ubhaya-hetu÷ cet pràg eva syàd abhedataþ 03188 anyo akùa-buddhi-hetu÷ cet smçtis tatra apy anarthikà 03189 yathà samita-siddhy-artham iùyate samaya-smçtiþ 03189 bheda÷ ca asamito gràhyaþ smçtis tatra kim arthikà 03190 sàmànya-màtra-grahaõe bheda-apekùà na yujyate 03190 tasmàc cakùu÷ ca råpàü ca pratãtya udeti netra-dhãþ 03191 sàkùàc cet j¤àna-janane samartho viùayo akùa-vat 03191 atha kasmàd dvaya-adhãna-janma tat tena na ucyate 03192 samãkùya gamakatvaü hi vyapade÷o na gçhyate 03192 tac ca akùa-vyapade÷e asti tad-dharma÷ ca niyojyatàm 03193 tato liïga-svabhàvo atra vyapade÷e niyojyatàm 03193 nivartate avyàpakasya svabhàvasya nivçttitaþ 03194 saücitaþ samudàyaþ sàmànyaü tatra ca akùa-dhãþ 03194 sàmànya-buddhi÷ ca ava÷yaü vikalpena anubudhyate 03195 artha-antara-abhisambandhàj jàyante ye aõavo apare 03195 uktàs te saücitàs te hi nimittàü j¤àna-janmanaþ 03196 aõånàü sa vi÷eùa÷ ca na antareõa aparàn aõån 03196 tad eka-aniyamàj j¤ànam uktaü sàmànya-gocaram 03197 atha eka-àyatanatve api na anekaü dç÷yate sakçt 03197 sakçd graha-avabhàsaþ kiü viyukteùu tila-àdiùu 03198 pratyuktaü làghavaü ca atra teùv eva krama-pàtiùu 03198 kim na akrama-grahas tulya-kàlàþ sarvà÷ ca buddhayaþ 03199 kà÷cit tàsv akrama-àbhàsàþ kramavatyo aparà÷ ca kim 03199 sarva-artha-grahaõe tasmàd akramo ayaü prasajyate 03200 na ekaü citra-pataüga-àdi råpaü và dç÷yate katham 03200 citraü tad ekam iti ced idaü citrataraü tataþ 03201 na ekaü svabhàvaü citraü hi maõi-råpaü yathà eva tat 03201 nãla-àdi-pratibhàsa÷ ca tulya÷ citra-paña-àdiùu 03202 tatra avayava-råpaü cet kevalaü dç÷yate tathà 03202 nãla-àdãni nirasya anyac citraü citraü yad ãkùase 03203 tulya-artha-àkàra-kàlatve na upalakùitayor dhiyoþ 03203 nànà-arthà kramavatyà ekà kim eka-arthà akramà aparà 03204 vai÷varåpyàd dhiyàm eva bhàvànàü vi÷varåpatà 03204 tac ced anaïgaü kena iyaü siddhà bheda-vyavasthitiþ 03205 vijàtãnàm anàrambhàn na àlekhya-àdau vicitra-dhãþ 03205 aråpatvàn na saüyoga÷ citro bhakte÷ ca na à÷rayaþ 03206 pratyekam avicitratvàd gçhãteùu krameõa ca 03206 na citra-dhã-saükalanam anekasya ekayà agrahàt 03207 nànà-arthà ekà bhavet tasmàt siddhànto apy avikalpikà 03207 vikalpayann apy eka-arthaü yato anyad api pa÷yati 03208 citra-avabhàseùv artheùu yady ekatvaü na yujyate 03208 sà eva tàvat kathaü buddhir ekà citra-avabhàsinã 03209 idaü vastu-bala-àyàtaü yad vadanti vipa÷citaþ 03209 yathà yathàrthà÷ cintyante vi÷ãryante tathà tathà 03210 kiü syàt sà citratà ekasyàü na syàt tasyàü matàv api 03210 yadi idaü svayam arthànàü rocate tatra ke vayaü 03211 tasmàn na artheùu na j¤àne sthåla-bhàsas tadàtmanaþ 03211 ekatra pratiùiddhatvàd bahuùv api na sambhavaþ 03212 paricchedo antar anyo ayaü bhàgo bahir iva sthitaþ 03212 j¤ànasya abhedino bheda-pratibhàso hy upaplavaþ 03213 tatra ekasya apy abhàvena dvayam apy avahãyate 03213 tasmàt tad eva tasya api tattvaü yà dvaya-÷ånyatà 03214 tad-bheda-à÷rayiõã ca iyaü bhàvànàü bheda-saüsthitiþ 03214 tad-upaplava-bhàve ca teùàü bhedo apy upaplavaþ 03215 na gràhya-gràhaka-àkàra-bàhyam asti ca lakùaõam 03215 ato lakùaõa-÷ånyatvàn niþsvabhàvàþ prakà÷itàþ 03216 vyàpàra-upàdhikaü sarvaü skandha-àdãnàü vi÷eùataþ 03216 lakùaõaü sa ca tattvaü na tena apy ete vilakùaõàþ 03217 yathà sva-pratyaya-apekùàd avidyà-upapluta-àtmanàm 03217 vij¤aptir vitatha-àkàrà jàyate timira-àdi-vat 03218 asaüvidita-tattvà ca sà sarva-apara-dar÷anaiþ 03218 asambhavàd vinà teùàü gràhya-gràhaka-viplavaiþ 03219 tad-upekùita-tattva-arthaiþ kçtvà gaja-nimãlanam 03219 kevalaü loka-buddhyà eva bàhya-cintà pratanyate 03220 nãla-àdi÷ citra-vij¤àne j¤àna-upàdhir ananyabhàk 03220 a÷akya-dar÷anas taü hi pataty arthe vivecayan 03221 yad yathà bhàsate j¤ànaü tat tathà eva prakà÷ate 03221 iti nàma eka-bhàvaþ syàc citra-àkàrasya cetasi 03222 paña-àdi-råpasya ekatve tathà syàd avivekità 03222 vivekã na vivakùà anyad avivekã ca na ãkùate 03223 ko và virodho bahavaþ saüjàta-ati÷ayàþ pçthak 03223 bhaveyuþ kàraõaü buddher yadi na àtma-indriya-àdi-vat 03224 hetu-bhàvàd çte na anyà gràhyatà nàma kàcana 03224 tatra buddhir yad àbhàsà tasyàs tad-gràhyam ucyate 03225 kathaü và avayavã gràhyaþ sakçt sva-avayavaiþ saha 03225 na hi go-pratyayo dçùñaþ sàsnà-àdãnàm adar÷ane 03226 guõa-pradhàna-adhigamaþ saha apy abhimato yadi 03226 sampårõa-aïgo na gçhyeta sakçn na api guõa-àdimàn 03227 vivakùà-paratantratvàd vi÷eùaõa-vi÷eùyayoþ 03227 yad aïga-bhàvena upàttan tat tena eva hi gçhyate 03228 svato vastv-antara-abhedàd guõa-àder bhedakasya ca 03228 agrahàd bheda-buddhiþ syàt pa÷yato apy aparàparam 03229 guõa-àdi-bheda-grahaõàn nànàtva-pratipad yadi 03229 astu nàma tathà apy eùàü bhavet sambandhi-saükaraþ 03230 ÷abda-àdãnàm anekatvàt siddho aneka-grahaþ sakçt 03230 saünive÷a-graha-ayogàd agrahe saünive÷inàm 03231 sarvato vinivçttasya vinivçttir yato yataþ 03231 tad-bheda-unnãta-bhedo asau dharmiõo aneka-råpatà 03232 te kalpità råpa-bhedà nirvikalpasya cetasaþ 03232 na vicitrasya citra-àbhàþ kàdàcitkasya gocaraþ 03233 yady apy asti sitatva-àdir yàdçg indriya-gocaraþ 03233 na so abhidhãyate ÷abdair j¤ànayo råpa-bhedataþ 03234 eka-arthatve api buddhãnàü nànà-à÷rayatà sa cet 03234 ÷rotç-àdi-cittàni idànãü bhinna-arthàni iti tat kutaþ 03235 jàto nàma à÷rayo anyonyaþ cetasàü tasya vastunaþ 03235 ekasya eva kuto råpaü bhinna-àkàra-avabhàsi tat 03236 vçtter dç÷ya-aparàmar÷ena abhidhàna-vikalpayoþ 03236 dar÷anàt pratyabhij¤ànaü gava-àdãnàü nivàritam 03237 anvayàc ca anumànaü yad abhidhàna-vikalpayoþ 03237 dç÷ye gava-àdau jàty-àdes tad apy etena dåùitam 03238 dar÷anàny eva bhinnàny apy ekàü kurvanti kalpanàm 03238 pratyabhij¤àna-saükhyàtàü svabhàvena iti varõitam 03239 pårva-anubhåta-grahaõe mànasasya apramàõatà 03239 adçùña-grahaõe andha-àder api syàd artha-dar÷anam 03240 kùaõikatvàd atãtasya dar÷ane ca na sambhavaþ 03240 vàcyam akùaõikatve syàl lakùaõaü sa-vi÷eùaõam 03241 niùpàdita-kriye kaücid vi÷eùam asamàdadhat 03241 karmaõy aindriyam anyad và sàdhanaü kim iti iùyate 03242 sakçd bhàva÷ ca sarvàsàü dhiyàü tadbhàva-janmanàm 03242 anyair akàrya-bhedasya tad-apekùa-avirodhataþ 03243 tasmàd indriya-vij¤àna-anantara-pratyaya-udbhavaþ 03243 mano anyam eva gçhõàti viùayaü na andhadçk tataþ 03244 svàrtha-anvaya-artha-apekùà eva hetur indriyajà matiþ 03244 tato anya-grahaõe apy asya niyata-gràhyatà matà 03245 tad atulya-kriyà-kàlaþ katham sva-j¤àna-kàlikaþ 03245 sahakàri bhaved artha iti ced akùa-cetasaþ 03246 asataþ pràg asàmarthyàt pa÷càc ca anupayogataþ 03246 pràgbhàvaþ sarva-hetånàü na ato arthaþ sva-dhiyà saha 03247 bhinna-kàlaü kathaü gràhyam iti ced gràhyatàü viduþ 03247 hetutvam eva yuktij¤à j¤àna-àkàra-arpaõa-kùamam 03248 kàryaü hy aneka-hetutve apy anukurvad udeti yat 03248 tat tena arpita-tad-råpaü gçhãtam iti ca ucyate 03249 a÷akya-samayo hy àtmà ràga-àdãnàm ananyabhàk 03249 teùàm ataþ svasaüvittir na abhijalpa-anuùaïgiõã 03250 avedakàþ parasya api te svaråpaü kathaü viduþ 03250 eka-artha-à÷rayiõà vedyà vij¤ànena iti kecana 03251 tad-atad-råpiõo bhàvàs tad-atad-råpa-hetujàþ 03251 tat-sukha-àdi kim aj¤ànaü vij¤àna-abhinna-hetujam 03252 sà arthe sati indriye yogye yathàsvam api cetasi 03252 dçùñaü janma sukha-àdãnàü tat-tulyaü manasàm api 03253 asatsu satsu ca eteùu na janma-ajanma và kvacit 03253 dçùñaü sukha-àder buddher và ta tato na anyata÷ ca te 03254 sukha-duþkha-àdi-bheda÷ ca teùàm eva vi÷eùataþ 03254 tasyà eva yathà buddher màndya-pàñava-saü÷rayàþ 03255 yasya arthasya nipàtena te jàtà dhã-sukha-àdayaþ 03255 taü muktvà pratipadyeta sukha-àdãn eva sà katham 03256 avicchinnà na bhàseta tat-saüvittiþ krama-grahe 03256 tal-làghavàc cet tat-tulyam ity asaüvedanaü na kim 03257 na ca ekayà dvaya-j¤ànaü niyamàd akùa-cetasaþ 03257 sukha-àdy-abhàve apy arthàc ca jàteþ tac ÷akty-asiddhitaþ 03258 pçthak pçthak ca sàmarthye dvayor nãla-àdi-vat sukham 03258 gçhyeta kevalaü tasya tad-hetv-artham agçhõataþ 03259 na hi saüvedanaü yuktam arthena eva saha-grahe 03259 kiü sàmarthyaü sukha-àdãnàü na iùñà dhãr yat tad udbhavà 03260 vinà arthena sukha-àdãnàü vedane cakùur-àdibhiþ 03260 råpa-àdiþ stry-àdi-bhedo akùaõà na gçhyeta kadàcana 03261 na hi saty antaraïge arthe ÷akter dhãr bàhya-dar÷anã 03261 artha-grahe sukha-àdãnàü taj-jànàü syàd avedanam 03262 dhiyor yugapad utpattau tat-tad-viùaya-sambhavàt 03262 sukha-duþkha-vidau syàtàü sakçd arthasya sambhave 03263 saty àntare apy upàdàne j¤àne duþkha-àdi-sambhavaþ 03263 na upàdànaü viruddhasya tac ca ekam iti cen matam 03264 avij¤ànasya vij¤ànaü kena upàdàna-kàraõam 03264 àdhipatyaü tu kurvãta tad-viruddhe api dç÷yate 03265 akùõor yathà eka àloko naktaücara-tad-anyayoþ 03265 råpa-dar÷ana-vaiguõya-avaiguõye kurute sakçt 03266 tasmàt sukha-àdayo arthànàü sva-saükrànta-avabhàsinàm 03266 vedakàþ svàtmana÷ ca eùàm arthebhyo janma kevalam 03267 artha-àtmà svàtmabhåto hi teùàü tair anubhåyate 03267 tena artha-anubhava-khyàtir àlambas tu tad-àbhatà 03268 ka÷cid bahiþ sthitàn eva sukha-àdãn apracetanàn 03268 gràhyàn àha na tasya api sakçd yukto dvaya-grahaþ 03269 sukha-àdy-abhinna-råpatvàn nãla-àde÷ cet sakçd grahaþ 03269 bhinna-avabhàsinor gràhyaü cetasos tad abhedi kim 03270 tasya avi÷eùe bàhyasya bhàvanà-tàratamyataþ 03270 tàratamyaü ca buddhau syàn na prãti-paritàpayoþ 03271 sukha-àdy-àtmatayà buddher api yady avirodhità 03271 sa idànãü kathaü bàhyaþ sukha-àdy-àtmà iti gamyate 03272 agràhya-gràhakatvàc ced bhinna-jàtãyayoþ 03272 agràhakaþ syàt sarvasya tato hãyeta bhoktçtà 03273 kàryakàraõatà anena pratyukta-akàryakàraõe 03273 gràhyagràhakatà-abhàvàd bhàve anyatra api sà bhavet 03274 tasmàt ta àntarà eva saüvedyatvàc ca cetanàþ 03274 saüvedanaü na yad råpaü na hi tat tasya vedanam 03275 atat-svabhàvo anubhavo bauddhàüs tàn samavaiti cet 03275 muktvà adhyakùa-smçta-àkàràü saüvittiü buddhir atra kà 03276 tàüs tàn artha-anupàdàya sukha-duþkha-àdi-vedanam 03276 ekam àvirbhavad dçùñaü na dçùñaü tv anyad antarà 03277 saüsargàd avibhàga÷ ced ayo-golaka-vahni-vat 03277 bheda-abheda-vyavasthà evam ucchinnà sarva-vastuùu 03278 abhinna-vedanasya aikye yan na evaü tad-vibheda-vat 03278 sidhyed asàdhanatve asya na siddhaü bheda-sàdhanam 03279 bhinna-àbhaþ sita-duþkha-àdir abhinno buddhi-vedane 03279 abhinna-àbhe vibhinne ced bheda-abhedau kim à÷rayau 03280 tiraskçtànàü pañunà apy ekadà bheda-dar÷anàt 03280 pravàhe vitti-bhedànàü siddhà bheda-vyavasthitiþ 03281 pràguktaü yoginàü j¤ànaü teùàü tad bhàvanàm ayam 03281 vidhåta-kalpanà-jàlaü spaùñam eva avabhàsate 03282 kàma-÷oka-bhaya-unmàda-caura-svapna-àdy-upaplutàþ 03282 abhåtàn api pa÷yanti purato avasthitàn iva 03283 na vikalpa-anubaddhasya spaùña-artha-pratibhàsità 03283 svapne api smaryate smàrtaü ca tat tàdçg arthavat 03284 a÷ubhà pçthivã kçtsna-àdy-abhåtam api varõyate 03284 spaùña-àbhaü nirvikalpaü ca bhàvanà-bala-nirmitam 03285 tasmàd bhåtam abhåtaü và yad yad eva abhibhàvyate 03285 bhàvanà-pariniùpattau tat sphuña-akalpa-dhã-phalam 03286 tatra pramàõaü saüvàdi yat pràï nirõãta-vastu-vat 03286 tad-bhàvanàjaü pratyakùam iùñaü ÷eùà upaplavàþ 03287 ÷abda-artha-gràhi yad yatra taj-j¤ànaü tatra kalpanà 03287 svaråpaü ca na ÷abda-arthas tatra adhyakùam ato akhilam 03288 trividhaü kalpanà-j¤ànam à÷raya-upaplava-udbhavam 03288 avikalpakam ekaü ca pratyakùa-àbhaü caturvidham 03289 anakùajatva-siddhy-artham ukte dve bhrànti-dar÷anàt 03289 siddha-anumà-àdi-vacanaü sàdhanàya eva pårvayoþ 03290 saüketa-saü÷raya-anya-artha-samàropa-vikalpane 03290 pratyakùa-asan nivçttitvàt kadàcid bhrànti-kàraõam 03291 yathà eva iyaü parokùa-artha-kalpanà smaraõa-àdikà 03291 samaya-apekùiõã na arthaü pratyakùaü pratyavasyati 03292 tathà anubhåta-smaraõam antareõa ghaña-àdiùu 03292 na pratyayo anuyaüs tac ca pratyakùàt parihãyate 03293 apavàda÷ caturtho atra tena uktam upaghàtajam 03293 kevalaü tatra timiram upaghàta-upalakùaõam 03294 mànasaü tad api ity eke teùàü grantho virudhyate 03294 nãla-dvi-candra-àdi-dhiyàü hetur akùàõy api ity ayam 03295 pàraüparyeõa hetu÷ ced indriya-j¤àna-gocare 03295 vicàryamàõe prastàvo mànasasya iha kãdç÷aþ 03296 kiü và aindriyaü yad akùàõàü bhàva-abhàva-anurodhi cet 03296 tat-tulyaü vikriyà-vac cet sà iva iyaü kiü niùidhyate 03297 sarpa-àdi-bhrànti-vac ca asyàþ syàd akùa-vikçtàv api 03297 nivçttir na nivarteta nivçtte apy akùa-viplave 03298 kadàcid anya-santàne tathà eva apy eta vàcakaiþ 03298 dçùña-smçtim apekùeta na bhàseta parisphuñam 03299 suptasya jàgrato và api yà eva dhãþ sphuña-bhàsinã 03299 sà nirvikalpa-ubhayathà apy anyathà eva vikalpikà 03300 tasmàt tasya avikalpe api pràmàõyaü pratiùidhyate 03300 visaüvàdàt tad-arthaü ca pratyakùa-àbhaü dvidhà uditam 03301 kriyà-sàdhanam ity eva sarvaü sarvasya karmaõaþ 03301 sàdhanaü na hi tat tasyàþ sàdhanaü yà kriyà yataþ 03302 tatra anubhava-màtreõa j¤ànasya sadç÷a-àtmanaþ 03302 bhàvyaü tena àtmanà yena pratikarma vibhajyate 03303 anàtmabhåto bhedo asya vidyamàno api hetuùu 03303 bhinne karmaõy abhinnasya na bhedena niyàmakaþ 03304 tasmàd yato asya àtma-bhedo asya adhigatir ity ayam 03304 kriyàyàþ karma-niyamaþ siddhà sà tat-prasàdhanà 03305 arthena ghañayaty enàü na hi muktvà artha-råpatàm 03305 anyaþ sva-bhedàj j¤ànasya bhedako api kathaücana 03306 tasmàt prameya-adhigateþ sàdhanaü meya-råpatà 03306 sàdhane anyatra tat-karma-sambandho na prasidhyati 03307 sà ca tasya àtmabhåtà eva tena na artha-antaraü phalam 03307 dadhànaü tac ca tàm àtmany artha-adhigamana-àtmanà 03308 savyàpàram iva àbhàti vyàpàreõa sva-karmaõi 03308 tad-va÷àt tad-vyavasthànàd akàrakam api svayam 03309 yathà phalasya hetånàü sadç÷a-àtmatayà udbhavàt 03309 hetu-råpa-graho loke kriyàvattve api kathyate 03310 àlocanà-akùa-sambandha-vi÷eùaõa-dhiyàmataþ 03310 na iùñaü pràmàõyam eteùàü vyavadhànàt kriyàü prati 03311 sarveùàm upayoge api kàrakàõàü kriyàü prati 03311 yad antyaü bhedakaü tasyàs tat-sàdhakatamaü matam 03312 sarva-sàmànya-hetutvàd akùàõàm asti na ãdç÷am 03312 tad-bhede api hy abhinnasya tasya idam iti tat kutaþ 03313 etena ÷eùaü vyàkhyàtaü vi÷eùaõa-dhiyàü punaþ 03313 atàdråpye na bhedo api tadvad anya-dhiyo api và 03314 na iùño viùaya-bhedo api kriyà-sàdhanayor dvayoþ 03314 eka-arthatve dvayaü vyarthaü na ca syàt krama-bhàvità 03315 sàdhyasàdhanatàbhàvaþ sakçd-bhàve dhiyo aü÷ayoþ 03315 tad-vyavasthà-à÷rayatvena sàdhya-sàdhana-saüsthitiþ 03316 sarva-àtmanà api sambaddhaü kai÷cid eva avagamyate 03316 dharmaiþ sa niyamo na syàt sambandhasya avi÷eùataþ 03317 tad abhede api bhedo ayaü yasmàt tasya pramàõatà 03317 saüskàràc ced atàdråpye na tasya apy avyavasthiteþ 03318 kriyà-karaõayor aikya-virodha iti ced asat 03318 dharma-bheda-abhyupagamàd vastv-abhinnam iti iùyate 03319 evaüprakàrà sarvà eva kriyà-kàraka-saüsthitiþ 03319 bhàve hy abhinna-abhimateùv adhyàropeõa vçttitaþ 03320 kà artha saüvid yad eva idaü pratyakùaü prativedanam 03320 tad-artha-vedanaü kena tàdråpyàd vyabhicàri tat 03321 atha so anubhavaþ kva asya tad eva idaü vicàryate 03321 saråpavanti tat kena sthåla-àbhàsa÷ ca te aõavaþ 03322 tan na artha-råpatà tasya satya-artha-avyabhicàriõã 03322 tat saüvedana-bhàvasya na samarthà prasàdhane 03323 tat sàråpya-tadutpattã yadi saüvedya-lakùaõam 03323 saüvedyaü syàt samàna-arthaü vij¤ànaü samanantaram 03324 idaü dçùñaü ÷rutaü vedam iti yatra avasàya-dhãþ 03324 sa tasya anubhavaþ sà eva pratyàsattir vicàryate 03325 dç÷ya-dar÷anayor yena tasya tat-sàdhanaü matam 03325 tayoþ sambandham à÷ritya draùñur eùa vini÷cayaþ 03326 àtmà sa tasya anubhavaþ sa ca na anyasya kasyacit 03326 pratyakùa-prativedyatvam api tasya tadàtmatà 03327 na anyo anubhàvyas tena asti tasya na anubhavo paraþ 03327 tasya api tulya-codyatvàt svayaü sà eva prakà÷ate 03328 nãla-àdi-råpas tasya asau svabhàvo anubhava÷ ca saþ 03328 nãla-àdy-anubhavaþ khyàtaþ svaråpa-anubhavo api san 03329 prakà÷amànas tàdàtmyàt svaråpasya prakà÷akaþ 03329 yathà prakà÷o abhimatas tathà dhãr àtma-vedinã 03330 tasyà÷ ca artha-antare vedye durghañau vedya-vedakau 03330 avedya-vedaka-àkàrà yathà bhràntair nirãkùyate 03331 vibhakta-lakùaõa-gràhya-gràhaka-àkàra-viplavà 03331 tathà akçta-vyavasthà iyaü ke÷a-àdi-j¤àna-bheda-vat 03332 yadà tadà na saücodya-gràhya-gràhaka-lakùaõà 03332 tadà anya-saüvido abhàvàt svasaüvit phalam iùyate 03333 yadi bàhyo anubhåyeta ko doùo na eva ka÷cana 03333 idam eva kim uktaü syàt sa bàhyo artho anubhåyeta 03334 yadi buddhis tad-àkàrà sà asty àkàra-nive÷inã 03334 sà bàhyàd anyato và iti vicàram idam arhati 03335 dar÷ana-upàdhi-rahitasya agrahàt tad-grahe grahàt 03335 dar÷anaü nãla-nirbhàsaü na artho bàhyo asti kevalaþ 03336 kasyacit kiücid eva antarvàsanàyàþ prabodhakam 03336 tato dhiyàü viniyamo na bàhya-artha-vyapekùayà 03337 tasmàd dvi-råpam asty ekaü yad evam anubhåyate 03337 smaryate ca ubhaya-àkàrasya asya saüvedanaü phalam 03338 yadà niùpanna-tadbhàva iùño aniùño api và paraþ 03338 vij¤apti-hetur viùayas tasyà÷ ca anubhavas tathà 03339 yadà saviùayaü j¤ànaü j¤àna-aü÷e artha-vyavasthiteþ 03339 tadà ya àtma-anubhavaþ sa eva artha-vini÷cayaþ 03340 yadi iùña-àkàra àtmà syàd anyathà và anubhåyate 03340 iùño aniùño api và tena bhavaty arthaþ praveditaþ 03341 vidyamàne api bàhya-arthe yathànubhavam eva saþ 03341 ni÷cita-àtmà svaråpeõa na aneka-àtmatva-doùataþ 03342 yadi bàhyaü na vidyeta kasya saüvedanaü bhavet 03342 yady agatyà svaråpasya bàhyasya eva na kiü matam 03343 abhyupàye api bhedena na syàd anubhavo dvayoþ 03343 adçùña-àvaraõàn no cen na nàma-artha-va÷à gatiþ 03344 tam aneka-àtmakaü bhàvam eka-àtmatvena dar÷ayet 03344 tad adçùñaü kathaü nàma bhaved arthasya vedakam 03345 iùña-aniùña-avabhàsinyaþ kalpanà na akùa-dhãr yadi 03345 aniùña-àdàv asandhànaü dçùñaü tatra api cetasàm 03346 tasmàt prameye bàhye api yuktaü sva-anubhavaþ phalam 03346 yataþ svabhàvo asya yathà tathà eva artha-vini÷cayaþ 03347 tadà artha-àbhàsatà eva asya pramàõaü na tu sann api 03347 gràhaka-àtmà aparàrthatvàd bàhyeùv artheùv apekùyate 03348 yasmàd yathà niviùño asàv artha-àtmà pratyaye tathà 03348 ni÷cãyate niviùño asàv evam ity àtma-saüvidaþ 03349 ity artha-saüvit sà eva iùñà yato artha-àtmà na dç÷yate 03349 tasyà buddhi-nive÷ya-arthaþ sàdhanaü tasya sà kriyà 03350 yathà nivi÷ate so arthaþ tathà hi sa prakà÷ate 03350 artha-sthites tadàtmatvàt svavid apy arthavin matà 03351 tasmàd viùaya-bhedo api na svasaüvedanaü phalam 03351 uktaü svabhàva-cintàyàü tàdàtmyàd artha-saüvidaþ 03352 tathà avabhàsamànasya tàdç÷o anya-adç÷o api và 03352 j¤ànasya hetur artho api ity arthasya iùñà prameyatà 03353 yathà kathaücin na asya artha-råpaü yuktyà avabhàsinaþ 03354 avibhàgo api buddhy-àtma-viparyàsita-dar÷anaiþ 03354 gràhya-gràhaka-saüvitti-bhedavàn iva lakùyate 03355 mantra-àdy-upapluta-akùàõàü yathà mçcchakala-àdayaþ 03355 anyathà eva avabhàsante tad-råpa-rahità api 03356 tathà eva adar÷anàt teùàm anupapluta-cakùuùàm 03356 dåre yathà và maruùu mahàn alpo api dç÷yate 03357 yathà anudar÷anaü ca iyaü meya-màna-phala-sthitiþ 03357 kriyate avidyamànà api gràhya-gràhaka-saüvidàm 03358 anyathà ekasya bhàvasya nànà-råpa-avabhàsinaþ 03358 satyaü kathaü syur àkàràs tad ekatvasya hànitaþ 03359 anyasya anyatva-hàne÷ ca na abhedo aråpa-dar÷anàt 03359 råpa-abhedaü hi pa÷yantã dhãr abhedaü vyavasyati 03360 bhàvà yena niråpyante tad-råpaü na asti tattvataþ 03360 yasmàd ekam anekaü và råpaü teùàü na vidyate 03361 sàdharmya-dar÷anàl loke bhràntirn nàma upajàyate 03361 atadàtmani tàdàtmya-vyavasàyena na iha tat 03362 adar÷anàj jagat yasminn ekasya api tadàtmanaþ 03362 asti iyam api yà tv antar upaplava-samudbhavà 03363 doùa-udbhavà prakçtyà sà vitatha-pratibhàsinã 03363 anapekùita-sàdharmya-dçg-àdis taimira-àdi-vat 03364 tatra buddheþ paricchedo gràhaka-àkàra-sammataþ 03364 tàdàtmyàd àtmavit tasya sa tasyà sàdhanaü tataþ 03365 tatra àtma-viùaye màne yathà ràga-àdi-vedanam 03365 iyaü sarvatra saüyojyà màna-meya-phala-sthitiþ 03366 tatra apy anubhava-àtmatvàt te yogyàþ svàtmasaüvidi 03366 iti sà yogyatà mànam àtmà meyaþ phalaü svavit 03367 gràhaka-àkàra-saükhyàtà pariccheda-àtmatà àtmani 03367 sà yogyatà iti ca proktaü pramàõaü svàtmavedanam 03368 sarvam eva hi vij¤ànaü viùayebhyaþ samudbhavat 03368 tad-anyasya api hetutve kathaü syàd viùaya-àkçtiþ 03369 yathà eva àhàra-kàla-àder hetutve apatya-janmani 03369 pitros tad ekasya àkàraü dhatte na anyasya kasyacit 03370 tad-hetutvena tulye api tad-anya-viùayaü matam 03370 viùayatvaü tad-aïgena tad-abhàve na tad bhavet 03371 anartha-àkàra-÷aïkà syàd apy arthavati cetasi 03371 atãta-artha-grahe siddhe dviråpatva-àtma-vedane 03372 nãla-àdy-àbhàsa-bheditvàn na artho jàtir atadvatã 03372 sà và anityà na jàtiþ syàn nityà và janikà katham 03373 nàma-àdikaü niùiddhaü pràï na ayam arthavatàü kramaþ 03373 icchà-màtra-anubandhitvàd artha-÷aktirn na sidhyati 03374 smçti÷ ca ãdçgvidhaü j¤ànaü tasyà÷ ca anubhavàd bhavaþ 03374 sa ca artha-àkàra-rahitaþ sà idànãü tadvatã katham 03375 na arthàd bhàvas tadà abhàvàt syàt tathà anubhave api saþ 03375 àkàraþ sa ca na arthasya spaùña-àkàra-vivekataþ 03376 vyatiriktaü tam àkàraü pratãyàd aparas tathà 03376 nityam àtmani sambandhe pratãyàt kathitaü ca na 03377 ekà ekena abhisambandhe pratisandhir na yujyate 03377 eka-artha-abhinive÷a-àtmà pravaktç-÷rotç-cetasoþ 03378 tad eka-vyavahàra÷ cet sàdç÷yàd atadàbhayoþ 03378 bhinna-àtma-arthaþ kathaü gràhyas tadà syàd dhãr anarthikà 03379 tac ca anubhava-vij¤ànam ubhaya-aïga-avalambinà 03379 eka-àkàra-vi÷eùeõa taj-j¤ànena anubadhyate 03380 anyathà hy atad-àkàraü kathaü j¤àne adhirohati 03380 eka-àkàra-uttaraü j¤ànaü tathà hy uttaram uttaram 03381 tasya artha-råpeõa àkàràv àtma-àkàra÷ ca ka÷cana 03381 dvitãyasya tçtãyena j¤ànena hi vivicyate 03382 artha-kàryatayà j¤àna-smçtàv artha-smçter yadi 03382 bhràntyà saïkalanaü jyotir manaskàre ca sà bhavet 03383 sarveùàm api kàryàõàü kàraõaiþ syàt tathà grahaþ 03383 kulàla-àdi-vivekena na smaryeta ghañas tataþ 03384 yasmàd ati÷ayàj j¤ànam artha-saüsarga-bhàjanam 03384 sàråpyàt tat kim anyat syàd dçùñe÷ ca yamala-àdiùu 03385 àdyà anubhaya-råpatve hy eka-råpe vyavasthitam 03385 dvitãyaü vyatiricyeta na paràmar÷a-cetasà 03386 artha-saükalana-a÷leùà dhãr dvitãya-avalambate 03386 nãla-àdi-råpeõa dhiyaü bhàsamànàü puras tataþ 03387 anyathà hy àdyam eva ekaü saüyojyeta artha-sambhavàt 03387 j¤ànaü na adçùña-sambandhaü pårva-arthena uttarottaram 03388 sakçt-saüvedyamànasya niyamena dhiyà saha 03388 viùayasya tato anyatvaü kena àkàreõa sidhyati 03389 bheda÷ ca bhrànti-vij¤ànair dç÷yeta indàv iva advaye 03389 saüvitti-niyamo na asti bhinnayor nãla-pãtayoþ 03390 na artho asaüvedanaþ ka÷cid anarthasya api vedanam 03390 dçùñaü saüvedyamànaü tat tayor na asti vivekità 03391 tasmàd arthasya durvàraü j¤àna-kàla-avabhàsinaþ 03391 j¤ànàd avyatirekitvaü hetu-bheda-anumà bhavet 03392 abhàvàd akùa-buddhãnàü satsv apy anyeùu hetuùu 03392 niyamaü yadi na bråyàt pratyayàt samanantaràt 03393 bãjàd aïkura-janma-agner dhåmàt siddhir atãdç÷ã 03393 bàhya-artha-à÷rayiõã yà api kàraka-j¤àpaka-sthitiþ 03394 sà api tad-råpa-nirbhàsàs tathà niyata-saügamàþ 03394 buddhir à÷ritya kalpyeta yadi kiü và virudhyate 03395 anagni-janyo dhåmaþ syàt tat-kàryàt kàraõe agatiþ 03395 na syàt kàraõatàyàü và kuta ekàntato gatiþ 03396 tatra api dhåma-àbhàsà dhãþ prabodha-pañu-vàsanàm 03396 gamayed agni-nirbhàsàü dhiyam eva na pàvakam 03397 tad-yogya-vàsanà-garbha eva dhåma-avabhàsinãm 03397 vyanakti citta-santàno dhiyaü dhåmo agnitas tataþ 03398 asty eùa viduùàü vàdo bàhyaü tv à÷ritya varõyate 03398 dvairåpyaü saha-saüvitti-niyamàt tac ca sidhyate 03399 j¤ànam indriya-bhedena pañu-manda-àvila-àdikàm 03399 pratibhàsa-bhidàm arthe bibhrad ekatra dç÷yate 03400 arthasya abhinna-råpatvàd eka-råpaü bhaven manaþ 03400 sarvaü tad-artham arthàc cet tasya na asti tad-àbhatà 03401 artha-à÷rayeõa udbhavatas tad-råpam anukruvataþ 03401 tasya kenacid aü÷ena parato api bhidà bhavet 03402 tathà hy à÷ritya pitaraü tad-råpo api sutaþ pituþ 03402 bhedaü kenacid aü÷ena kuta÷cid avalambate 03403 mayåra-candraka-àkàraü nãla-lohita-bhàsvaram 03403 sampa÷yanti pradãpa-àder maõóalaü manda-cakùuùaþ 03404 tasya tad-bàhya-råpatve kà prasanna-ãkùaõe akùamà 03404 bhåtaü pa÷yaü÷ ca tad-dar÷ã kathaü ca upahata-indriyaþ 03405 ÷odhitaü timireõa asya vyaktaü cakùur atãndriyam 03405 pa÷yato anya-akùa-dç÷ye arthe tad-avyaktaü kathaü punaþ 03406 àloka-akùa-manaskàràd anyasya ekasya gamyate 03406 ÷aktir hetus tato na anyo ahetu÷ ca viùayaþ katham 03407 sa eva yadi dhã-hetuþ kiü pradãpam apekùate 03407 dãpa-màtreõa sadbhàvàd ubhayaü na api kàraõam 03408 dåra-àsanna-àdi-bhedena vyakta-avyaktaü na yujyate 03408 tat syàd àloka-bhedàc cet tat pidhàna-apidhànayoþ 03409 tulyà dçùñir adçùñir và såkùmo aü÷as tasya ka÷cana 03409 àlokena na mandena dç÷yate ato bhidà yadi 03410 ekatve arthasya bàhyasya dç÷ya-adç÷ya-bhidà kutaþ 03410 anekatve aõu÷o bhinno dç÷ya-adç÷ya-bhidà kutaþ 03411 màndya-pàñàv abhedena bhàso buddhi-bhidà yadi 03411 bhinne anyasminn abhinnasya kuto bhedena bhàsanam 03412 mandaü tad api tejaþ kim àvçtter iha sà na kim 03412 tanutvàt tejaso apy etad asty anyatra apy atànavam 03413 atyàsanne ca suvyaktaü tejas tat syàd atisphuñam 03413 tatra apy adçùñam à÷ritya bhaved råpa-antaraü yadi 03414 anyonya-àvaraõàt teùàü syàt tejo vihatis tataþ 03414 tatra ekam eva dç÷yeta tasya anàvaraõe sakçt 03415 pa÷yet sphuña-asphuñaü råpam eko adçùñena vàraõe 03415 artha-anarthau na yena stas tad-adçùñaü karoti kim 03416 tasmàt saüvid yathàhetu jàyamàna-artha-saü÷rayàt 03416 pratibhàsa-bhidàü dhatte ÷eùàþ kumati-durnayàþ 03417 j¤àna-÷abda-pradãpànàü pratyakùasya itarasya và 03417 janakatvena pårveùàü kùaõikànàü vinà÷ataþ 03418 vyaktiþ kuto asatàü j¤ànàd anyasya anupakàriõaþ 03418 vyaktau vyajyeta sarvo arthas tad-hetor niyamo yadi 03419 na eùà api kalpanà j¤àne j¤ànaü tv artha-avabhàsataþ 03419 taü vyanakti iti kathyeta tad-abhàve api tat-kçtam 03420 na àkàrayati ca anyo artho anupakàràt saha-uditaþ 03420 vyakto na àkàrayan j¤ànaü sva-àkàreõa kathaü bhavet 03421 vajra-upala-àdir apy arthaþ sthiraþ so anya-anapekùaõàt 03421 sakçt sarvasya janayej j¤ànàni jagataþ samam 03422 kramàd bhavanti tàny asya sahakàry-upakàrataþ 03422 àhuþ pratikùaõaü bhedaü sa doùo atra api pårvavat 03423 saüvedanasya tàdàtmye na vivàdo asti kasyacit 03423 tasya artha-råpatà siddhà sà api sidhyati saüsmçteþ 03424 bhedena ananubhåtes bhinna-vibhakte sva-gocaraiþ 03424 evam etan na khalv evam iti sà syàn na bhedinã 03425 na ca anubhava-màtreõa ka÷cid bhedo vivecakaþ 03425 vivekinã na ca aspaùña-bhede dhãr yamala-àdi-vat 03426 dvairåpya-sàdhanena api pràyaþ siddhaü svavedanam 03426 svaråpabhåta-àbhàsasya tadà saüvedana-ãkùaõàt 03427 dhiyà atadråpayà j¤àne niruddhe anubhavaþ kutaþ 03427 svaü ca råpaü na sà vetti ity utsanno anubhavo arthinaþ 03428 bahir mukhaü ca taj-j¤ànaü bhàty artha-pratibhàsa-vat 03428 buddhe÷ ca gràhikà buddhir nityam antarmukhà-àtmani 03429 yo yasya viùaya-àbhàsas taü vetti na tad ity api 03429 pràptà kà saüvid anyà asti tàdråpyàd iti cen matam 03430 pràptaü saüvedanaü sarva-sadç÷ànàü parasparam 03430 buddhiþ saråpà tad-vic cet na idànãü vit-saråpikà 03431 svayaü so anubhavas tasyà na sa sàråpya-kàraõaþ 03431 kriyà-karma-vyavasthàyàs tal-loke syàn nibandhanam 03432 svabhàvabhåta-tad-råpa-saüvid àropa-viplavàt 03432 nãla-àder anubhåta-àkhyà na anubhåteþ para-àtmanoþ 03433 dhiyo nãla-àdi-råpatve bàhyo arthaþ kiü pramàõakaþ 03433 dhiyo anãla-àdi-råpatve sa tasya anubhavaþ katham 03434 yadà saüvedana-àtmatvaü na sàråpya-nibandhanam 03434 siddhaü tat svata eva asya kim arthena upanãyate 03435 sarvàtmanà hi sàråpye j¤ànam aj¤ànatàü vrajet 03435 sàmye kenacid aïgena syàt sarvaü sarva-vedanam 03436 yathà nãla-àdi-råpatvàn nãla-àdy-anubhavo mataþ 03436 tathà anubhava-råpatvàt tasya apy anubhavo bhavet 03437 na anubhåto anubhava ity artha-vat tad-vini÷cayaþ 03437 tasmàd adoùa iti cet na arthe apy asty eùa sarvadà 03438 kasmàd và anubhave na asti sati sattà-nibandhane 03438 api ca idaü yad àbhàti dç÷yamàne sita-àdike 03439 puüsàü sita-àdy-abhivyakti-råpaü saüvedanaü sphuñam 03439 tat kiü sita-àdy-abhivyakteþ pararåpam atha àtmanaþ 03440 pararåpe aprakà÷àyàü vyaktau vyaktaü kathaü sitam 03440 j¤ànaü vyaktir na sà vyaktà ity avyaktam akhilaü jagat 03441 vyakter vyakty-antara-vyaktàv api doùa-prasaïgataþ 03441 dçùñyà ca aj¤àta-sambandhaü vi÷inaùñi tayà katham 03442 yasmàd dvayor eka-gatau na dvitãyasya dar÷anam 03442 dvayoþ saüsçùñayor dçùñau syàd dçùñam iti ni÷cayaþ 03443 saråpaü dar÷anaü yasya dç÷yate anyena cetasà 03443 dçùña-àkhyà tatra cet siddhaü sàråpye asya svavedanam 03444 atha àtma-råpan no vetti pararåpasya vit katham 03444 sàråpyàd vedanà-àkhyà ca pràg eva pratipàdità 03445 dçùñayor eva sàråpya-graho arthaü ca na dçùñavàn 03445 pràk kathaü dar÷anena asya sàråpyaü so adhyavasyati 03446 sàråpyam api na icched yaþ tasya na ubhaya-dar÷anam 03446 tadà artho j¤ànam iti ca j¤àte ca iti gatà kathà 03447 atha svaråpaü sà tarhi svayam eva prakà÷ate 03447 yat tasyàm aprakà÷àyàm arthaþ syàd aprakà÷itaþ 03448 etena anàtmavit pakùe sarva-artha-adar÷anena ye 03448 apratyakùàü dhiyaü pràhus te api nirvarõita-uttaràþ 03449 à÷raya-àlambana-abhyàsa-bhedàd bhinna-pravçttayaþ 03449 sukha-duþkha-abhilàùa-àdi-bhedà buddhaya eva tàþ 03450 pratyakùàs tad-viviktaü ca na anyat kiücid vibhàvyate 03450 yat taj-j¤ànam paro apy enàü bhu¤jãta anyena vid yadi 03451 tajjà tat pratibhàsà và yadi dhãr vetti na aparà 03451 àlambamànasya anyasya apy asty ava÷yam idaü dvayam 03452 atha na utpadyate tasmàn na ca tat pratibhàsinã 03452 sà dhãrn nirviùayà pràptà sàmànyaü ca tad-agrahe 03453 na gçhyata iti proktaü na ca tad-vastu kiücana 03453 tasmàd artha-avabhàso asau na anyas tasyà dhiyas tataþ 03454 siddhe pratyakùa-bhàva-àtmavidau gçhõàti tat punaþ 03454 na adhyakùam iti ced eùa kuto bhedaþ samarthayoþ 03455 adçùña-eka-artha-yoga-àdeþ saüvido niyamo yadi 03455 sarvathà anyo na gçhõãyàt saüvid bhedo apy apoditaþ 03456 yeùàü ca yogino anyasya pratyakùeõa sukha-àdikam 03456 vidanti tulya-anubhavàs tadvat te api syur àturàþ 03457 viùaya-indriya-sampàta-abhàvàt teùàü tad-udbhavam 03457 na udeti duþkham iti cet na vai duþkha-samudbhavaþ 03458 duþkha-asaüvedanaü kiü tu duþkha-j¤àna-samudbhavaþ 03458 na hi duþkha-àdy-asaüvedyaü pãóà-anugraha-kàraõam 03459 bhàsamànaü svaråpeõa pãóà duþkhaü svayaü yadà 03459 na tad-àlambanaü j¤ànaü na tadà evaü prayujyate 03460 bhinne j¤ànasya sarvasya tena àlambana-vedane 03460 artha-sàråpyam àlamba àtmà vittiþ svayaü sphuñaþ 03461 api ca adhyakùatà abhàve dhiyaþ syàl liïgato gatiþ 03461 tac ca akùam artho dhãþ pårvo manaskàro api và bhavet 03462 kàrya-kàraõa-sàmagryàm asyàü sambandhinà aparam 03462 sàmarthya-adar÷anàt tatra na indriyaü vyabhicàrataþ 03463 tathà artho dhã-manaskàrau j¤ànaü tau ca na sidhyataþ 03463 na aprasiddhasya liïgatvaü vyaktir arthasya cen matà 03464 liïgaü sà eva nanu j¤ànaü vyakto artho anena varõitaþ 03464 vyaktàv ananubhåtàyàü tad-vyaktatva-avini÷cayàt 03465 atha arthasya eva ka÷cit sa vi÷eùo vyaktir iùyate 03465 na anutpàda-vyayavato vi÷eùo arthasya ka÷cana 03466 tad iùñau và pratij¤ànaü kùaõabhaïgaþ prasajyate 03466 sa ca j¤àto athavà aj¤àto bhavej j¤àtasya liïgatà 03467 yadi j¤àte aparicchinne j¤àto asàv iti tat kutaþ 03467 j¤àtatvena aparicchinnam api tad gamakaü katham 03468 adçùña-dçùñayo anyena draùñà dçùñà na hi kvacit 03468 vi÷eùaþ so anya-dçùñàv apy asti iti syàt sva-dhã-gatiþ 03469 tasmàd anumitir buddheþ sva-dharma-nirapekùiõaþ 03469 kevalàn na artha-dharmàt kaþ sva-dharmaþ sva-dhiyo paraþ 03470 yaþ pratyakùo dhiyo hetuþ tulya-kàraõa-janmanaþ 03470 tasya bhedaþ kuto buddher vyabhicàry-anyaja÷ ca saþ 03471 råpa-àdãn pa¤ca viùayàni indriyàõy upalambhanam 03471 muktvà na kàryam aparaü tasyàþ samupalabhyate 03472 tatra atyakùaü dvayaü pa¤casv artheùv eko api na ãkùyate 03472 råpa-dar÷anato jàto yo anyathà vyasta-sambhavaþ 03473 yad evam apratãtaü tal liïgam ity apy alaukikam 03473 vidyamàne api liïge tàü tena sàrdham apa÷yataþ 03474 kathaü pratãti-liïgaü hi na adçùñasya prakà÷akam 03474 tata eva asya liïgàt pràk prasiddher upavarõane 03475 dçùñànta-antara-sàdhyatvaü tasya api ity anavasthitiþ 03475 ity arthasya dhiyaþ siddhiþ na arthàt tasyàþ kathaücana 03476 tad-aprasiddhàv arthasya svayam eva aprasiddhitaþ 03476 pratyakùàü ca dhiyaü dçùñvà tasyà÷ ca iùña-abhidhà-àdikam 03477 para-citta-anumànaü ca na syàd àtmany adar÷anàt 03477 sambandhasya mano-buddhàv artha-liïga-aprasiddhitaþ 03478 prakà÷ità kathaü và syàt buddhir buddhy-antareõa vaþ 03478 aprakà÷a-àtmanoþ sà syàd vyaïgyavya¤jakatà kutaþ 03479 viùayasya kathaü vyaktiþ prakà÷e råpa-saükramàt 03479 sa ca prakà÷as tad-råpaþ svayam eva prakà÷ate 03480 tathà abhyupagame buddheþ buddhau buddhiþ svavedikà 03480 siddhà anyathà tulya-dharmà viùayo api dhiyà saha 03481 iti prakà÷a-råpà naþ svayaü dhãþ samprakà÷ate 03481 anyo asyàü råpa-saükràntyà prakà÷aþ samprakà÷ate 03482 sàdç÷ye api hi dhãr anyà prakà÷yà na tayà matà 03482 svayaü prakà÷anàd arthas tad-råpeõa prakà÷ate 03483 yathà pradãpayor dãpa-ghañayo÷ ca tad-à÷rayaþ 03483 vyaïgyavya¤jakabhàvena vyavahàraþ pratanyate 03484 viùaya-indriya-màtreõa na dçùñam iti ni÷cayaþ 03484 tasmàd yato ayaü tasya api vàcyam anyasya dar÷anam 03485 smçter apy àtmavit siddhà j¤ànasya anyena vedane 03485 dãrgha-àdi-grahaõaü na syàd bahu-màtra-anavasthiteþ 03486 avasthitàv akramàyàü sakçd àbhàsanàn matau 03486 varõaþ syàd akramo dãrghaþ kramavàn akramàü katham 03487 upakuryàd asaü÷liùyan varõa-bhàgaþ parasparam 03487 akrameõa grahàd anta-krama-vad dhã÷ ca no bhavet 03488 àntyaü pårva-sthitàd årdhvaü vardhamàno dhvanir bhavet 03489 sthàne svayaü na na÷yet sà pa÷càd apy avi÷eùataþ 03489 doùo ayaü sakçd utpanna-akrama-varõa-sthitàv api 03490 sakçd yatna-udbhavàd vyarthaþ syàd yatna÷ ca uttarottaraþ 03490 vyaktàv apy eùa varõànàü doùaþ samanuùajyate 03491 anekayà tad-grahaõe yà antyà dhãþ sà anubhåyate 03491 na dãrgha-gràhikà sà ca tan na syàd dãrgha-dhã-smçtiþ 03492 pçthak pçthak ca buddhãnàü saüvittau tad-dhvaniþ ÷ruteþ 03492 avicchinna-àbhatà na syàd ghañanaü ca niràkçtam 03493 vicchinnaü ÷çõvato apy asya yady avicchinna-vibhramaþ 03493 hrasva-dvayoc càraõe api syàd avicchinna-vibhramaþ 03494 vicchinne dar÷ane ca akùàd avicchinna-adhiropaõam 03494 na akùàt sarva-akùa-buddhãnàü vitathatva-prasaïgataþ 03495 sarva-antyo api hi varõa-àtmà nimeùa-tulita-sthitiþ 03495 sa ca kramàd aneka-aõu-sambandhena nitiùñhati 03496 eka-aõv-atyaya-kàla÷ ca kàlo alpãyàn kùaõo mataþ 03496 buddhi÷ ca kùaõikà tasmàt kramàd varõàn prapadyate 03497 iti varõeùu råpa-àdàv avicchinna-avabhàsinã 03497 vicchinnà apy anyayà buddhiþ sarvà syàd vitatha-arthikà 03498 ghañanaü yac ca bhàvànàm anyatra indriya-vibhramàt 03498 bheda-alakùaõa-vibhràntaü smaraõaü tad-vikalpakam 03499 tasya spaùña-avabhàsitvaü jalpa-saüsargiõaþ kutaþ 03499 na akùa-gràhye asti ÷abdànàü yojanà iti vivecitam 03500 vicchinnaü pa÷yato apy akùair ghañayed yadi kalpanà 03500 arthasya tat saüvitte÷ ca satataü bhàsamànayoþ 03501 bàdhake asati san nyàye vicchinna iti tat kutaþ 03501 buddhãnàü ÷akti-niyamàd iti cet sa kuto mataþ 03502 yugapad buddhy-adçùñe÷ cet tad eva idaü vicàryate 03502 tàsàü samàna-jàtãye sàmarthya-niyamo bhavet 03503 tathà hi samyak lakùyante vikalpàþ krama-bhàvinaþ 03503 etena yaþ samakùe arthe pratyabhij¤àna-kalpanàm 03504 spaùña-avabhàsàaü pratyakùàü kalpayet so api vàritaþ 03504 ke÷a-golaka-dãpa-àdàv api spaùña-avabhàsanàt 03505 pratãta-bhede apy adhyakùà dhãþ kathaü tàdç÷ã bhavet 03505 tasmàn na pratyabhij¤ànàd varõa-àdy-ekatva-ni÷cayaþ 03506 pårva-anubhåta-smaraõàt tad-dharma-àropaõàd vinà 03506 sa eva ayam iti j¤ànaü na asti tac ca akùaje kutaþ 03507 na ca artha-j¤àna-saüvittyor yugapat sambhavo yataþ 03507 lakùyate pratibhàsau dvau na artha-artha-j¤ànayoþ pçthak 03508 na hy artha-àbhàsi ca j¤ànam artho bàhya÷ ca kevalaþ 03508 eka-àkàram atigràhye bheda-abhàva-prasaïgataþ 03509 såpalakùyeõa bhedena yau saüvittau na lakùitau 03509 artha-artha-pratyayau pa÷càt smaryete tau pçthak katham 03510 krameõa anubhava-utpàde apy artha-artha-manasor ayam 03510 pratibhàsasya nànàtva-codya-doùo duruddharaþ 03511 artha-saüvedanaü tàvat tato artha-àbhàsa-vedanam 03511 na hi saüvedanaü ÷uddhaü bhaved arthasya vedanam 03512 tathà hi nãla-àdy-àkàra eka ekaü ca vedanam 03512 lakùyate na tu nãla-àbhe vedane vedanaü param 03513 j¤àna-antareõa anubhavo bhavet tatra api ca smçtiþ 03513 dçùñà tad-vedanaü kena tasya apy anyena ced imàm 03514 màlàü j¤àna-vidàü ko ayaü janayaty anubandhinãm 03514 pårvà dhãþ sà eva cen na syàt saücàro viùaya-antare 03515 tàü gràhya-lakùaõa-pràptàm àsannàü janikàü dhiyam 03515 agçhãtvà uttaraü j¤ànaü gçhõãyàd aparaü katham 03516 àtmani j¤àna-janane svabhàve niyatàü ca tàm 03516 ko nàma anyo vibadhnãyàd bahir-aïge antaraïgikàm 03517 bàhyaþ saünihito apy arthaþ tàü vibandhuü hi na prabhuþ 03517 dhiyaü na anubhavet ka÷cid anyathà arthasya saünidhau 03518 na ca saünihita-arthà asti da÷à kàcid ato dhiyaþ 03518 utsanna-målà smçtir apy utsannà ity ujjvalaü matam 03519 atãta-àdi-vikalpànàü yeùàü na arthasya saünidhiþ 03519 saücàra-kàraõa-abhàvàd utsãded artha-cintanam 03520 àtmani j¤àna-janane ÷akti-saükùayataþ ÷anaiþ 03520 viùaya-antara-saücàro yadi sà eva artha-dhãþ kutaþ 03521 ÷akti-kùaye pårva-dhiyaþ na hi dhãþ pràg dhiyà vinà 03521 anya-artha-asakti-viguõe j¤àne j¤àna-udaya-agateþ 03522 sakçd vijàtãya-jàtàv apy ekena pañãyasà 03522 cittena àhita-vaiguõyàd àlayàn na anya-sambhavaþ 03523 na apekùeta anyathà sàmyaü mano-vçtter mano antaram 03523 mano-j¤àna-krama-utpattir apy apekùà prasàdhanã 03524 ekatvàn manaso anyasmin saktasya anya-agater yadi 03524 j¤àna-antarasya anudayo na kadàcit sahodayàt 03525 samavçttau ca tulyatvàt sarvadà anya-agatir bhavet 03525 janma ca àtma-mano yoga-màtrajànàü sakçd bhavet 03526 ekà eva cet kriyà ekaþ syàt kiü dãpo aneka-dar÷anaþ 03526 krameõa api na ÷aktaü syàt pa÷càd apy avi÷eùataþ 03527 anena deha puruùàv uktau saüskàrato yadi 03527 niyamaþ sa kutaþ pa÷càd buddhe÷ ced astu sammatam 03528 na gràhyatà anyà jananàj jananaü gràhya-lakùaõam 03528 agràhyaü na hi tejo asti na ca saukùmya-àdy-anaü÷ake 03529 gràhyatà-÷akti-hàniþ syàn na anyasya janana-àtmanaþ 03529 gràhyatàyà na khalv anyaj jananaü gràhya-lakùaõe 03530 sàkùàn na hy anyathà buddhe råpa-àdir upakàrakaþ 03530 gràhyatà-lakùaõàd anyas tadbhàva-niyamo asya kaþ 03531 buddher api tad asti iti sà api tattve vyavasthità 03531 gràhya-upàdàna-saüvittã cetaso gràhya-lakùaõam 03532 råpa-àde÷ cetasa÷ ca evam avi÷uddha-dhiyaü prati 03532 gràhya-lakùaõa-cintà iyam acintyà yoginàü gatiþ 03533 tatra såkùma-àdi-bhàvena gràhyam agràhyatàü vrajet 03533 råpa-àdi-buddheþ kiü jàtaü pa÷càd yat pràï na vidyate 03534 sati sva-dhã-grahe tasmàt sà eva anantara-hetutà 03534 cetaso gràhyatà sà eva tato na artha-antarà gatiþ 03535 nànà-eka-÷akty-abhàve api bhàvo nànà-eka-kàryakçt 03535 prakçtyà eva iti gaditaü nànà-ekasmàn na ced bhavet 03536 na kiücid ekam ekasmàt sàmagryàþ sarva-sambhavaþ 03536 ekaü syàd api sàmagrayor ity uktaü tad anekakçt 03537 arthaü pårvaü ca vij¤ànaü gçhõãyàd yadi dhãþ parà 03537 pårva-apara-artha-bhàsitvàc cintà-àdàv eka-cetasi 03538 abhilàpa-dvayaü nityaü syàd dçùña-kramam akramam 03538 dvir dvir ekaü ca bhàseta bhàsanàd àtma-tad-vidoþ 03539 viùaya-antara-saücàre yady antyaü na anubhåyate 03539 para-anubhåtivat sarvàn anubhåtiþ prasajyate 03540 àtma-anubhåtaü pratyakùaü na anubhåtaü parair yadi 03540 àtma-anubhåtiþ sà siddhà kçto yena evam ucyate 03541 vyakti-hetv-aprasiddhiþ syàn na vyakter vyaktam icchataþ 03541 vyakty-asiddhàv api vyaktaü yadi vyaktam idaü jagat 04001 parasya pratipàdyatvàd adçùño api svayaü paraiþ 04001 dçùñaþ sàdhanam ity eke tat-kùepàya àtma-dçg-vacaþ 04002 anumà-viùaye na iùñaü parãkùita-parigrahàt 04002 vàcaþ pràmàõyam asmin hi na anumànaü pravartate 04003 bàdhanàya àgamasya ukteþ sàdhanasya paraü prati 04003 so apramàõaü tadà asiddhaü tat-siddham akhilaü tataþ 04004 tad-àgamavataþ siddhaü yadi kasya ka àgamaþ 04004 bàdhyamànaþ pramàõena sa siddhaþ katham àgamaþ 04005 tad-viruddha-abhyupagamas tena eva ca kathaü bhavet 04005 tad-anya-upagame tasya tyàga-aïgasya apramàõatà 04006 tat kasmàt sàdhanaü na uktaü sva-pratãtir yad udbhavà 04006 yuktyà yayà àgamo gràhyo gràhikà asya api sà na kim 04007 pràkçtasya sataþ pràg yaiþ pratipatty-akùa-sambhavau 04007 sàdhanaiþ sàdhanàny artha-÷akti-j¤àne asya tàny alam 04008 vicchinna-anugamà ye ca sàmànyena apy agocaràþ 04008 sàdhya-sàdhana-cintà asti na teùv artheùu kàcana 04009 puüsàm abhipràya-va÷àt tattva-atattva-vyavasthitau 04009 luptau hetu-tad-àbhàsau tasya vastv-asamà÷rayàt 04010 sann artho j¤àna-sàpekùo na asan j¤ànena sàdhakaþ 04010 sato api vastv-asaü÷liùñà asaügatyà sadç÷ã gatiþ 04011 liïgaü svabhàvaþ kàryaü và dç÷ya-adar÷anam eva và 04011 sambaddhaü vastutaþ siddhaü tad asiddhaü kim àtmanaþ 04012 pareõa apy anyato gantum ayuktaü para-kalpitaiþ 04012 prasaïgo dvaya-sambandhàd eka-abhàve anya-hànaye 04013 tad-artha-grahaõaü ÷abda-kalpanà-àropita-àtmanàm 04013 aliïgatva-prasiddhy-artham arthàd artha-prasiddhitaþ 04014 kalpanà-àgamayoþ kartur icchà-màtra-anurodhataþ 04014 vastuna÷ ca anyathà abhàvàt kalpità vyabhicàriõaþ 04015 arthàd artha-gateþ ÷aktiþ pakùa-hetv-abhidhànayoþ 04015 na arthe tena tayorn na asti svataþ sàdhana-saüsthitiþ 04016 tat pakùa-vacanaü vaktur abhipràya-nivedane 04016 pramàõaü saü÷aya-utpatteþ tataþ sàkùàn na sàdhanam 04017 sàdhyasya eva abhidhànena pàraüparyeõa na apy alam 04017 ÷aktasya såcakaü hetu-vaco a÷aktam api svayam 04018 hetv-artha-viùayatvena tad-a÷akta-uktir ãrità 04018 ÷aktis tasya api ced hetu-vacanasya pravartanàt 04019 tat-saü÷ayena jij¤àsor bhavet prakaraõa-à÷rayaþ 04019 vipakùa-upagame apy etat tulyam ity anavasthitiþ 04020 antaraïgaü tu sàmarthyaü triùu råpeùu saüsthitam 04020 tatra smçti-samàdhànaü tad-vacasya iva saüsthitam 04021 akhyàpite hi viùaye hetu-vçtter asambhavàt 04021 viùaya-khyàpanàd eva siddhau cet tasya ÷aktatà 04022 vyàpti-pårve vinà apy asmàt kçtakaþ ÷abda ãdç÷aþ 04022 sarve anityà iti prokte apy arthàt tan nà÷a-dhãr bhavet 04023 anuktàv api pakùasya siddher apratibandhataþ 04023 triùv anyatam aråpasya eva anuktir nyånatà udità 04024 sàdhya-uktiü và pratij¤àü sa vadan doùair na yujyate 04024 sàdhana-adhikçter eva hetvàbhàsa-prasaïgataþ 04025 avi÷eùa-uktir apy eka-jàtãye saü÷aya-avahà 04025 anyathà sarva-sàdhya-ukteþ pratij¤àtvaü prasajyate 04026 siddha-ukteþ sàdhanatvàc cet parasya api na duùyate 04026 idànãü sàdhya-nirde÷aþ sàdhana-avayavaþ katham 04027 sàbhàsa-ukty-àdy-upakùepa-parihàra-vióambanà 04027 asambaddhà tathà hy eùa na nyàya iti såcitam 04028 gamya-arthatve api sàdhya-ukter asammohàya lakùaõam 04028 tac catur-lakùaõaü råpa-nipàta-iùña-svayam-padaiþ 04029 asiddha-asàdhana-artha-ukta-vàdy-abhyupagama-grahaþ 04029 anukto api icchayà vyàptaþ sàdhya àtma-artha-van mataþ 04030 sarva-anya-iùña-nivçttàv apy à÷aïkà-sthàna-vàraõam 04030 vçttau svayaü ÷ruteþ pràha kçtà ca eùà tad-arthikà 04031 vi÷eùas tad-vyapekùàtaþ kathito dharma-dharmiõoþ 04031 anuktàv api và¤chàyà bhavet prakaraõàd gatiþ 04032 ananvayo api dçùñànte doùas tasya yathoditaþ 04032 àtmà para÷ cet so asiddha iti tatra iùña-ghàtakçt 04033 sàdhanaü yad vivàde na nyastaü tac cen na sàdhyate 04033 kiü sàdhyam anyathà aniùñaü bhaved vaiphalyam eva và 04034 sadvitãya-prayogeùu niranvaya-viruddhate 04034 etena kathite sàdhyaü sàmànyena atha sammatam 04035 tad eva artha-antara-abhàvàd deha-anàptau na sidhyate 04035 vàcyaü ÷ånyaü pralapatàü tad etaj jàóya-cintitam 04036 tulyaü nà÷e api cec ÷abda-ghaña-bhedena kalpane 04036 na siddhena vinà÷ena tadvataþ sàdhanàd dhvaneþ 04037 tathà artha-antara-bhàve syàt tadvàn kumbho apy anityatà 04037 vi÷iùñà dhvaninà anveti no cen na ayoga-vàraõàt 04038 dvividho hi vyavacchedo viyoga-apara-yogayoþ 04038 vyavacchedàd ayoge tu na anyena ananvaya-àgamaþ 04039 sàmànyam eva tat sàdhyaü na ca siddha-prasàdhanam 04039 vi÷iùñaü dharmiõà tac ca na niranvaya-doùavat 04040 etena dharmi-dharmàbhyàü vi÷iùñau dharma-dharmiõau 04040 pratyàkhyàtau niràkurvan dharmiõy evam asàdhanàt 04041 samudàya-apavàdo hi na dharmiõi virudhyate 04041 sàdhyaü yatas tathà na iùñaü sàdhyo dharmo atra kevalaþ 04042 ekasya dharmiõaþ ÷àstre nànà-dharma-sthitàv api 04042 sàdhyaþ syàd àtmanà eva iùña ity upàttà svayaü-÷rutiþ 04043 ÷àstra-abhyupagamàd eva sarva-àdànàt prabàdhane 04043 tatra ekasya api doùaþ syàd yadi hetu-pratij¤ayoþ 04044 ÷abda-nà÷e prasàdhye syàd gandhe bhå-guõatà-kùateþ 04044 hetur viruddho aprakçter no ced anyatra sà samà 04045 atha atra dharmã prakçtas tatra ÷àstra-artha-bàdhanam 04045 atha vàdi-iùñatàü bråyàd dharmi-dharma-àdi-sàdhanaiþ 04046 kai÷cit prakaraõair icchà bhavet sà gamyate ca taiþ 04046 balàt tava icchà iyam iti vyaktam ã÷vara-ceùñitam 04047 vadan na kàrya-liïgàü tàü vyabhicàreõa bàdhyate 04047 anàntarãyake ca arthe bàdhite anyasya kà kùatiþ 04048 uktaü ca na àgama-apekùam anumànaü sva-gocare 04048 siddhaü tena susiddhaü tan na tadà ÷àstram ãkùyate 04049 vàda-tyàgas tadà syàc cen na tadà anabhyupàyataþ 04049 upàyo hy abhyupàye ayam anaïgaü sa tadà api san 04050 tathà vi÷uddhe viùaya-dvaye ÷àstra-parigraham 04050 cikãrùoþ sa hi kàlaþ syàt tadà ÷àstreõa bàdhanam 04051 tad-virodhena cintàyàs tat siddha-artheùv ayogataþ 04051 tçtãya-sthàna-saükràntau nyàyaþ ÷àstra-parigrahaþ 04052 tatra api sàdhya-dharmasya sambaddhasya eva bàdhanam 04052 parihàryaü na ca anyeùàm anavasthà-prasaïgataþ 04053 kena iyaü sarva-cintàsu ÷àstraü gràhyam iti sthitiþ 04053 kçtà idànãm asiddhàntair gràhyo dhåmena na analaþ 04054 riktasya jantoj jàtasya guõa-doùam apa÷yataþ 04054 vilabdhà bata kena amã siddhànta-viùam agrahàþ 04055 yadi sàdhana ekatra sarvaü ÷àstraü nidar÷ane 04055 dar÷ayet sàdhanaü syàd ity eùà lokottarà sthitiþ 04056 asambaddhasya dharmasya kim asiddhau na sidhyati 04056 hetus tat-sàdhanàya uktaþ kiü duùñas tatra sidhyati 04057 dharmàn anupanãya eva dçùñànte dharmiõo akhilàn 04057 vàg-dhåma-àder jano anveti caitanya-dahana-àdikam 04058 svabhàvaü kàraõaü và artho avyabhicàreõa sàdhayan 04058 kasyacid vàda-bàdhàyàü svabhàvàn na nivartate 04059 prapadyamàna÷ ca anyas taü nàntarãyakam ãpsitaiþ 04059 sàdhya-arthair hetunà tena katham apratipàditaþ 04060 ukto anukto api ced hetur virodho vàdino atra kim 04060 na hi tasya ukti-doùeõa sa jàtaþ ÷àstra-bàdhanam 04061 bàdhakasya abhidhànàc ced doùo yadi vaden na saþ 04061 kiü na bàdheta so akurvan na yuktaü kena duùyati 04062 anyeùu hetvàbhàseùu sva-iùñasya eva aprasàdhanàt 04062 duùyed vyartha-abhidhànena na atra tasya prasàdhanàt 04063 yadi kiücit kvacic ÷àstre na yuktaü pratiùidhyate 04063 bruvàõo yuktam apy anyad iti ràjakula-sthitiþ 04064 sarvàn arthàn samãkçtya vaktuü ÷akyaü na sàdhanam 04064 sarvatra tena utsanne ayaü sàdhya-sàdhana-saüsthitiþ 04065 viruddhayor eka-dharmiõy ayogàd astu bàdhanam 04065 viruddha-ekàntikena atra tadvad asti virodhità 04066 abàdhyabàdhakatve api tayoþ ÷àstra-artha-viplavàt 04066 asambandhe api bàdhà cet syàt sarvaü sarva-bàdhakam 04067 sambandhas tena tatra eva bàdhanàd asti ced asat 04067 hetoþ sarvasya cintyatvàt sva-sàdhye guõa-doùayoþ 04068 nàntarãyakatà-sàdhye sambandhaþ sà iha na ãkùyate 04068 kevalaü ÷àstra-pãóà iha doùaþ sà anyakçte samà 04069 ÷àstra-abhyupagamàt sàdhyaþ ÷àstra-dçùño khilo yadi 04069 pratij¤à asiddha-dçùñànta-hetu-vàdaþ prasajyate 04070 uktayoþ sàdhanatvena no ced ãpsita-vàdataþ 04070 nyàya-pràptaü na sàdhyatvaü vacanàd vinivartate 04071 anãpsitam asàdhyaü ced vàdinà anyo apy anãpsitaþ 04071 dharmo asàdhyas tadà asàdhyaü bàdhamànaü virodhi kim 04072 pakùa-lakùaõa-bàhya-arthaþ svayaü ÷abdo apy anarthakaþ 04072 ÷àstreùv icchà-pravçtty-artho yadi ÷aïkà kuto anviyam 04073 so aniùiddhaþ pramàõena gçhõan kena nivàryate 04073 niùiddha÷ cet pramàõena vàcà kena pravartyate 04074 pårvam apy eùa siddhàntaü sva-icchayà eva gçhãtavàn 04074 kathaücid anyaü sa punar grahãtuü labhate na kim 04075 dçùñer vipratipattãnàm atra akarùãt svayaü ÷rutim 04075 iùña-akùatim asàdhyatvam anavasthàü ca dar÷ayan 04076 samaya-àhita-bhedasya parihàreõa dharmiõaþ 04076 prasiddhasya gçhãty-arthaü jagàda anyaþ svayaü-÷rutim 04077 vicàra-prastuter eva prasiddhaþ siddha à÷rayaþ 04077 sva-icchà-kalpita-bhedeùu padàrtheùv avivàdataþ 04078 asàdhyatàm atha pràha siddha-àde÷ena dharmiõaþ 04078 svaråpeõa eva nirde÷ya iti anena eva tad gatam 04079 siddha-sàdhana-råpeõa nirde÷asya hi sambhave 04079 sàdhyatvena eva nirde÷ya iti idaü phala-vad bhavet 04080 anumànasya sàmànya-viùayavaü ca varõitam 04080 iha evaü na hy anukte api kiücit pakùe virudhyate 04081 kuryàc ced dharmiõaü sàdhyaü tataþ kiü tan na ÷akyate 04081 kasmàd hetv-anvaya-abhàvàn na ca doùas tayor ayam 04082 uttara-avayava-apekùo na doùaþ pakùa iùyate 04082 tathà hetv-àdi-doùo api pakùa-doùaþ prasajyate 04083 sarvaiþ pakùasya bàdhàtas tasmàt tan-màtra-liïginaþ 04083 pakùa-doùà matà na anye pratyakùa-àdi-virodha-vat 04084 hetv-àdi-lakùaõair bàdhyaü muktvà pakùasya lakùaõam 04084 ucyate parihàra-artham avyàpti-vyatirekayoþ 04085 svayaü nipàta-råpa-àkhyà vyatirekasya bàdhikàþ 04085 saha aniràkçtena iùña-÷rutir avyàpti-bàdhanã 04086 sàdhya-abhyupagamaþ pakùa-lakùaõaü teùv apakùatà 04086 niràkçte bàdhanataþ ÷eùe alakùaõa-vçttitaþ 04087 svayam iùña-abhidhànena gata-arthe apy avadhàraõe 04087 kçtya-antena abhisambandhàd uktaü kàla-antara-cchide 04088 iha anaïgam iùern niùñhà tena ãpsita-pade punaþ 04088 aïgam eva tathà asiddha-hetv-àdi pratiùidhyate 04089 avàcakatvàc ca ayuktaü tena iùñaü svayam àtmanà 04089 anapekùya akhilaü ÷àstraü tad abhãùñasya sàdhyatà 04090 tena anabhãùña-saüsçùñasya iùñasya api hi bàdhane 04090 yathà sàdhyam abàdhàtaþ pakùa-hetå na duùyataþ 04091 aniùiddhaþ pramàõàbhyàü sa ca upagama iùyate 04091 sandigdhe hetu-vacanàd vyasto hetor anà÷rayaþ 04092 anumànasya bhedena sà bàdhà uktà caturvidhà 04092 tatra abhyupàyaþ kàrya-aïgaü svabhàva-aïgaü jagat sthitiþ 04093 àtma-aparodha-abhimato bhåta-ni÷caya-yukta-vàk 04093 àptaþ sva-vacanaü ÷àstraü ca evam uktaü samatvataþ 04094 yathà àtmano apramàõatve vacanaü na pravartate 04094 ÷àstra-dçùñe tathà na arthe vicàras tad anà÷raye 04095 tat prastàva-à÷rayatve hi ÷àstraü bàdhakam ity amum 04095 vaktum arthaü sva-vàcà asya sahoktiþ sàmya-dçùñaye 04096 udàharaõam apy atra sadç÷aü tena varõitam 04096 pramàõànàm abhàve hi ÷àstra-vàcor ayogataþ 04097 sva-vàg-virodhe vispaùñam udàharaõam àgame 04097 diïmàtra-dar÷anaü tatra pretya-dharmo sukha-pradaþ 04098 ÷àstriõo apy atadàlambe viruddha-uktau tu vastuni 04098 na bàdhà pratibandhaþ syàt tulya-kakùyatayà dvayoþ 04099 yathà sva-vàci tac ca asyà tadà sva-vacana-àtmakam 04099 tayoþ pramàõaü yasya asti tat syàd anyasya bàdhakam 04100 pratij¤àm anumànaü và pratij¤à-apeta-yuktikà 04100 tulya-kakùyà yathàrthaü và bàdheta katham anyathà 04101 pràmàõyam àgamànàü ca pràg eva vinivàritam 04101 abhyupàya-vicàreùu tasmàd doùo ayam iùyate 04102 tasmàd viùaya-bhedasya dar÷anàya pçthak kçtaþ 04102 anumàna-abahirbhåto apy abhyupàyaþ prabàdhanàt 04103 anyathà atiprasaïgaþ syàd vyarthatà và pçthak kçteþ 04103 bhedo vàï-màtra-vacane pratibandhaþ sva-vàcy api 04104 tena abhyupagamàc ÷àstraü pramàõam sarva-vastuùu 04104 bàdhakaü yadi na icchet sa bàdhakaü kiü punar bhavet 04105 sva-vàg-virodho abhedaþ syàt sva-vàk-÷àstra-virodhayoþ 04105 puruùa-icchà kçtà ca asya paripårõà pramàõatà 04106 tasmàt prasiddheùv artheùu ÷àstra-tyàge api na kùatiþ 04106 parokùeùv àgama-aniùñau na cintà eva pravartate 04107 virodha-udbhàvana-pràyà parãkùà apy atra tad-yathà 04107 adharma-målaü ràga-àdi snànaü ca adharma-÷odhanam 04108 ÷àstraü yat siddhayà yuktyà sva-vàcà ca na bàdhyate 04108 dçùñe adçùñe api tad gràhyam iti cintà pravartate 04109 artheùv apratiùiddhatvàt puruùa-icchà-anurodhinaþ 04109 iùña-÷abda-abhidheyatvasya àpto atra akùata-vàg janaþ 04110 uktaþ prasiddha-÷abdena dharmas tad vyavahàrajaþ 04110 pratyakùa-àdim iti màna-÷ruty-àropeõa såcitaþ 04111 tad-à÷raya-bhuvàm icchà-vartitvàd aniùedhinàm 04111 kçtànàm akçtànàü và yogyaü vi÷vaü svabhàvataþ 04112 artha-màtra-anurodhinyà bhàvinyà bhåtayà api và 04112 bàdhyate pratirundhànaþ ÷abda-yogyatayà tayà 04113 tad-yogyatà-balàd eva vastuto ghañito dhvaniþ 04113 sarvo asyàm apratãte api tasmiüs tat-siddhatà tataþ 04114 asàdhàraõatà na syàt bàdhà-hetor iha anyathà 04114 tan niùedho anumànàt syàc ÷abda-arthe anakùa-vçttitaþ 04115 asàdhàraõatà tatra hetånàü yatra na anvayi 04115 sattvam ity abhyudàhàro hetor evaü phalo mataþ 04116 saüketa-saü÷rayàþ ÷abdàþ sa ca icchà-màtra-saü÷rayaþ 04116 na asiddhiþ ÷abda-siddhànàm iti ÷abda-prasiddha-vàk 04117 anumàna-prasàdhyeùu viruddhàvyabhicàriõaþ 04117 abhàvaü dar÷ayaty evaü pratãter anumà tv ataþ 04118 athavà bruvato lokasya anumà abhàva ucyate 04118 kiü tena bhinna-viùayà pratãtir anumànataþ 04119 tena anumànàd vastånàü sad-asattà-anurodhinaþ 04119 bhinnasya atad-va÷àd vçttis tad icchàjà iti såcitam 04120 candratàü ÷a÷ino anicchan kàü pratãtiü sa và¤chati 04120 iti taü praty adçùñàntaü tad-asàdhàraõaü matam 04121 na udàharaõam eva idam adhikçtya idam ucyate 04121 lakùaõatvàt tathà avçkùo dhàtrã ity uktau ca bàdhanàt 04122 atra api loke dçùñatvàt karpåra-rajata-àdiùu 04122 samayàd vartamànasya kà asàdhàraõatà abhidhà 04123 yadi tasya kvacit sidhyet siddhaü vastu-balena tat 04123 pratãti-siddha-upagame a÷a÷iny apy anivàraõam 04124 tasya vastuni siddhasya ÷a÷iny apy anivàraõam 04124 tad-vastv-abhàve ÷a÷ini vàraõe api na duùyati 04125 tasmàd avastu-niyata-saüketa-dhvani-bhàvinàm 04125 yogyàþ padàrthà dharmàõàm icchàyà anirodhanàt 04126 tàü yogyatàü nirundhànaü saüketa-apratiùedhajà 04126 pratihanti pratãta-àkhyà yogyatà viùayà anumà 04127 ÷abdànàm artha-niyamaþ saüketa-anuvidhàyinàm 04127 na ity anena uktam atra eùàü pratiùedho virudhyate 04128 naimittikyàþ ÷ruter artham arthaü và pàramàrthikam 04128 ÷abdànàü pratirundhàno na bàdhyas tena varõitaþ 04129 tasmàd viùaya-bhedasya dar÷anàya pçthakkçtà 04129 anumàna-abahirbhåtà pratãtir api pårvavat 04130 siddhayoþ pçthag-àkhyàne dar÷ayaü÷ ca prayojanam 04130 ete sahetuke pràha na anumà-adhyakùa-bàdhane 04131 tatra apy adhyakùa-bàdhàyàü nànà-råpatayà dhvanau 04131 prasiddhasya ÷rutau råpaü yad eva pratibhàsate 04132 advayaü ÷abala-àbhàsasya adçùñer buddhi-janmanaþ 04132 tad-artha-artha-uktir asya eva kùepe adhyakùeõa bàdhanam 04133 tad eva råpaü tatra arthaþ ÷eùaü vyàvçtti-lakùaõam 04133 avastu-råpaü sàmànyam atas tan na akùa-gocaraþ 04134 tena sàmànya-dharmàõàü apratyakùatva-siddhitaþ 04134 pratikùepe apy abàdhà iti ÷ràvaõa-uktyà prakà÷itam 04135 sarvathà avàcya-råpatvàt siddhyà tasya samà÷rayàt 04135 bàdhanàt tad-balena uktaþ ÷ravaõena akùa-gocaraþ 04136 sarvatra vàdino dharmo yaþ sva-sàdhyatayà ãpsitaþ 04136 tad dharmavati bàdhà syàn na anya-dharmeõa dharmiõi 04137 anyathà asya uparodhaþ ko bàdhite anyatra dharmiõi 04137 gata-arthe lakùaõe na asmin sva-dharmi-vacanaü punaþ 04138 bàdhàyàü dharmiõo api syàt bàdhà ity asya prasiddhaye 04138 à÷rayasya virodhena tad-à÷rita-virodhanàt 04139 anyathà evaüvidho dharmaþ sàdhya ity abhidhànataþ 04139 tad bàdhàm eva manyeta sva-dharmi-vacanaü tataþ 04140 nanv etad apy artha-siddhaü satyaü kecit tu dharmiõaþ 04140 kevalasya uparodhe api doùavat tàm upàgatàþ 04141 yathà parair anutpàdyà pårva-råpan na kha-àdikam 04141 sakçc ÷abda-àdy-ahetutvàd ity ukte pràha dåùakaþ 04142 tadvad vastu-svabhàvo asan dharmã vyoma-àdir ity api 04142 na evam iùñasya sàdhyasya bàdhà kvacana vidyate 04143 dvayasya api hi sàdhyatve sàdhya-dharma-uparodhi yat 04143 bàdhanaü dharmiõas tatra bàdhà ity etena varõitam 04144 tathà eva dharmiõo apy atra sàdhyatvàt kevalasya na 04144 yady evam atra bàdhà syàt na anya-anutpàdya-÷aktikaþ 04145 sakçc ÷abda-àdy-ahetutvàt sukha-àdir iti pårvavat 04145 virodhità bhavet atra hetur aikàntiko yadi 04146 krama-kriyà anityatayor avirodhàd vipakùataþ 04146 vyàvçtteþ saü÷ayàd eùa ÷eùavad bheda iùyate 04147 svayam iùño yato dharmaþ sàdhyas tasmàt tad-à÷rayaþ 04147 bàdhyo na kevalo na anya-saü÷rayo và iti såcitam 04148 svayaü ÷rutyà anya-dharmàõàü bàdhà abàdhà iti kathyate 04148 tathà sva-dharmiõà anyasya dharmiõo api iti kathyate 04149 sarva-sàdhana-doùeõa pakùa eva uparudhyate 04149 tathà api pakùa-doùatvaü pratij¤à-màtra-saüj¤inaþ 04150 uttara-avayava-apekùo yo doùaþ so anubadhyate 04150 tena ity uktam ato apakùa-doùo asiddha-à÷raya-àdikam 04151 dharmi-dharma-vi÷eùàõàü svaråpasya ca dharmiõaþ 04151 bàdhà-sàdhya-aïga-bhåtànàm anena eva upadar÷ità 04152 tatra udàhçti-diïmàtram ucyate arthasya dçùñaye 04152 dravya-lakùaõa-yukto anyaþ saüyoge artho asti dçùñi-bhàk 04153 adç÷yasya avi÷iùñasya pratij¤à niùprayojanà 04153 iùño hy avayavã kàryaü dçùñyà adç÷yeùv asambhavã 04154 avi÷iùñasya ca anyasya sàdhane siddha-sàdhanam 04154 gurutva-adhogatã syàtàü yady asau syàt tulà-natiþ 04155 tan nirguõa-kriyas tasmàt samavàyi na kàraõam 04155 tata eva na dç÷yo asàv adçùñeþ kàrya-råpayoþ 04156 tad-bàdhà-anya-vi÷eùasya nàntarãyaka-bhàvinaþ 04156 à såkùmàd dravyam àlàyàs tulyatvàd aü÷u-pàta-vat 04157 dravya-antara-gurutvasya gatirn na ity aparo abravãt 04157 tasya krameõa saüyukte pàü÷u-rà÷au sakçd yute 04158 bhedaþ syàd gaurave tasmàt pçthak saha ca tolite 04158 krameõa màùaka-àdãnàü saükhyà-sàmyaü na yujyate 04159 sarùapàd à mahà-rà÷er uttarottara-vçddhimat 04159 gurutvaü kàryam àlàya yadi na eva upalakùyate 04160 à sarùapàd gurutvaü tad durlakùitam analpakam 04160 taulyaü tat-kàraõaü kàrya-gaurava-anupalakùaõàt 04161 nanv adçùño aü÷u-vat so artho na ca tat-kàryam ãkùyate 04161 gurutva-agati-vat sarva-tad-guõa-anupalakùaõàt 04162 màùaka-àder anàdhikyam anatiþ sà upalakùaõam 04162 yathàsvam akùeõa adçùñe råpa-àdàv adhika-adhike 04163 abhyupàyaþ sva-vàg-àdi-bàdhàyàþ sambhavena tu 04163 udàharaõam apy anyad di÷à gamyam yathoktayà 04164 tri-kàla-viùayatvàt tu kçtyànàm atathàtmakam 04164 tathà param pratinyastam sàdhyaü na iùñaü tadà api tat 04165 pratyàyana-adhikàre tu sarva-asiddha-avarodhinã 04165 tasmàt sàdhya-÷rutirn na iùñaü vi÷eùam avalambate 04166 tena aprasiddha-dçùñànta-hetu-udàharaõaü kçtam 04166 anyathà ÷a÷a-÷çïga-àdau sarva-asiddhe api sàdhyatà 04167 sarvasya ca aprasiddhatvàt kathaücit tena na kùamaþ 04167 karma-àdi-bheda-upakùepa-parihàra-avivecane 04168 pràg-asiddha-svabhàvatvàt sàdhya-avayava ity asat 04168 tulya-siddhàntatà te hi yena upagama-lakùaõàþ 04169 samudàyasya sàdhyatve apy anyonyasya vi÷eùaõam 04169 sàdhyaü dvayaü tadà asiddhaü hetu-dçùñànta-lakùaõam 04170 asambhavàt sàdhya-÷abdo dharmi-vçttir yadi iùyate 04170 ÷àstreõa alaü yathàyogaü loka eva pravartatàm 04171 sàdhana-àkhyàna-sàmarthyàt tad-arthe sàdhyatà gatà 04171 hetv-àdi-lakùaõair vyàpter anà÷aïkyaü ca sàdhanam 04172 pårva-avadhàraõe tena pratij¤à-lakùaõa-abhidhà 04172 vyarthà vyàpti-phalà sà uktiþ sàmarthyàd gamyate tataþ 04173 viruddhatà iùña-asambandho anupakàra-sahàsthitã 04173 evaü sarva-aïga-doùàõàü pratij¤à-doùatà bhavet 04174 pakùa-doùaþ para-apekùo na iti ca pratipàditam 04174 iùña-asambhavy-asiddha÷ ca sa eva syàt niràkçtaþ 04175 anityatva-sahetutve ÷abda evaü prakãrtayet 04175 dçùñànta-àkhyàn ato anyat kim asty atra artha-anudar÷anam 04176 vi÷eùe bhinnam àkhyàya sàmànyasya anuvartane 04176 na tad-vyàpteþ phalaü và kiü sàmànyena anuvartane 04177 syàn niràkaraõaü ÷abde sthitena eva ity ato abravãt 04177 viruddha-viùaye anyasmin vadann àha anyatàü ÷ruteþ 04178 sà ca bheda-apratikùepàt sàmànyànàü na vidyate 04178 vçkùo na ÷iü÷apà eva iti yathà prakaraõe kvacit 04179 sarva-÷ruter eka-vçttirn niùedhaþ syàn na tàvatà 04180 j¤àpya-j¤àpakayor bhedàd dharmiõo hetu-bhàvinaþ 04180 asiddher j¤àpakatvasya dharmy-asiddhaþ sva-sàdhane 04181 dharma-dharmi-vivekasya sarva-bhàveùv asiddhitaþ 04181 sarvatra doùas tulya÷ cen na saüvçtyà vi÷eùataþ 04182 paramàrtha-vicàreùu tathàbhåta-prasiddhitaþ 04182 tattvànyatvaü padàrtheùu sàüvçteùu niùidhyate 04183 anumàna-anumeya-artha-vyavahàra-sthitis tv iyam 04183 bhedaü pratyaya-saüsiddham avalambya ca kalpyate 04184 yathàsvaü bheda-niùñheùu pratyayeùu vivekinaþ 04184 dharmã dharmà÷ ca bhàsante vyavahàras tad-à÷rayaþ 04185 vyavahàra-upanãto atra sa eva a÷liùña-bheda-dhãþ 04185 sàdhyaþ sàdhanatàü nãtas tena asiddhaþ prakà÷itaþ 04186 bheda-sàmànyayor dharma-bhedàd aïga-aïgità tataþ 04186 yathà anityaþ prayatna-utthaþ prayatna-utthatayà dhvaniþ 04187 pakùa-aïgatve apy abàdhatvàn na asiddhir bhinna-dharmiõi 04187 yathà a÷vo na viùàõitvàd eùa piõóo viùàõavàn 04188 sàdhya-kàla-aïgatà và na nivçtter upalakùya tat 04188 vi÷eùo api pratij¤à-artho dharma-bhedàn na yujyate 04189 pakùa-dharma-prabhedena sukha-grahaõa-siddhaye 04189 hetu-prakaraõa-arthasya såtra-saükùepa ucyate 04190 ayogaü yogam aparair atyantàyogam eva ca 04190 vyavacchinatti dharmasya nipàto vyatirecakaþ 04191 vi÷eùaõa-vi÷eùyàbhyàü kriyayà ca sahoditaþ 04191 vivakùàto prayoge api tasya artho ayaü pratãyate 04192 vyavaccheda-phalaü vàkyaü yata÷ caitro dhanurdharaþ 04192 pàrtho dhanurdharo nãlaü sarojam iti và yathà 04193 pratiyogi-vyavacchedas tatra apy artheùu gamyate 04193 tathà prasiddheþ sàmarthyàd vivakùà-anugamàd dhvaneþ 04194 tad ayogavyavacchedàd dharmi-dharma-vi÷eùaõam 04194 tad-vi÷iùñatayà dharmo na niranvaya-doùa-bhàk 04195 svabhàva-kàrya-siddhy-arthaü dvau dvau hetu-viparyayau 04195 vivàdàd bheda-sàmànye ÷eùo vyàvçtti-sàdhanaþ 04196 na hi svabhàvàd anyena vyàptir gamyasya kàraõe 04196 sambhavàd vyabhicàrasya dvidhà vçtti-phalaü tataþ 04197 prayatnànantaraü j¤ànaü pràk sato niyamena na 04197 tasya àvçtty-akùa-÷abdeùu sarvathà anupayogataþ 04198 kadàcin nirapekùasya kàrya-àkçti-virodhataþ 04198 kàdàcitka-phalaü siddhaü tal-liïgaü j¤ànam ãdç÷am 04199 etena eva prasiddho api svabhàvasya pçthak kçtiþ 04199 kàryeõa saha nirde÷e mà j¤àsãt sarvam ãdç÷am 04200 vyutpatty-arthã ca hetu-uktir ukta-artha-anumitau kçtà 04200 prabheda-màtram àkhyàtaü lakùaõaü tu na bhidyate 04201 tena atra kàrya-liïgena svabhàvo apy ekade÷a-bhàk 04201 sadç÷a-udàhçti÷ ca ataþ prayatnàd vyakti-janmanaþ 04202 yan nàntarãyakà sattà yo và àtmà svo avibhàgavàn 04202 sa tena avyabhicàrã syàd ity arthaü tat prabhedanam 04203 saüyogy-àdiùu yeùv asti pratibandho na tàdç÷am 04203 na te hetava ity uktaü vyabhicàrasya sambhavàt 04204 sati và pratibandhes tu sa eva gati-sàdhanaþ 04204 niyamo hy avinàbhàvo anitya÷ ca na sàdhanam 04205 aikàntikatvaü vyàvçtter avinàbhàva ucyate 04205 tac ca na apratibaddheùu tata eva anvaya-sthitiþ 04206 svàtmatve hetu-bhàve và siddhe hi vyatirekità 04206 sidhyaty ato vi÷eùe na vyatireko na ca anvayaþ 04207 adçùñi-màtram àdàya kevalaü vyatirekità 04207 uktà anaikàntikas tasmàd anyathà gamako bhavet 04208 pràõa-àdy-abhàvo nairàtmya-vyàptã iti vinivartane 04208 àtmano vinivarteta pràõa-àdir yadi tac ca na 04209 anyasya vinivçttyà anya-vinivçtter ayogataþ 04209 tadàtmà tat-prasåta÷ cen na etad àtma-upalambhane 04210 tasya upalabdhàv agatàv agatau ca prasidhyati 04210 te ca atyantaparokùasya dçùñy-adçùñã na sidhyataþ 04211 anyatra adçùña-råpasya ghaña-àdau na iti và kutaþ 04211 aj¤àta-vyatirekasya vyàvçtter vyàpità kutaþ 04212 pràõa-àde÷ ca kvacid dçùñyà sattva-asattvaü pratãyate 04212 tathà àtmà yadi dç÷yeta sattva-asattvaü pratãyate 04213 yasya hetor abhàvena ghañe pràõo na dç÷yate 04213 dehe api yady asau na syàd yukto dehena sambhavaþ 04214 bhinne api kiücit sàdharmyàd yadi tattvaü pratãyate 04214 prameyatvàd ghaña-àdãnàü sàtmatvaü kiü na mãyate 04215 aniùñaü cet pramàõaü hi sarva-iùñãnàü nibandhanam 04215 bhàva-abhàva-vyavasthàü kaþ kartuü tena vinà prabhuþ 04216 smçti-icchà-yatnajaþ pràõa-nimeùa-àdis tad-udbhavaþ 04216 viùaya-indriya-cittibhyas tàþ sva-jàti-samudbhavàþ 04217 anyonya-pratyaya-apekùà anvaya-vyatireka-bhàk 04217 etàv atyàtmabhàvo ayam anavasthà-anya-kalpane 04218 ÷ràvaõatvena tat-tulyaü pràõa-àdi-vyabhicàrataþ 04218 na tasya vyabhicàritvàd vyatireke api cet katham 04219 na asàdhyàd eva vi÷leùas tasya nanv evam ucyate 04219 sàdhye anuvçtty-abhàvo arthàt tasya anyatra apy asau samaþ 04220 asàdhyàd eva viccheda iti sàdhye astità ucyate 04220 arthàpattyà ata eva uktam ekena dvaya-dar÷anam 04221 ãdçg-avyabhicàro ato ananvayeùu na sidhyati 04221 pratiùedha-niùedha÷ ca vidhànàt kãdç÷o aparaþ 04222 nivçttirn na asataþ sàdhyàd asàdhyeùv eva no tataþ 04222 na iti sà eva nivçttiþ kiü nivçtter asato matà 04223 nivçtty-abhàvas tu vidhir vastu-bhàvo asato api san 04223 vastv-abhàvas tu na asti iti pa÷ya bàndhya-vijçmbhitam 04224 nivçttir yadi tasmin na hetor vçttiþ kiü niùidhyate 04224 sà api na pratiùedho ayaü nivçttiþ kiü niùidhyate 04225 vidhànaü pratiùedhaü ca muktvà ÷àbdo asti na aparaþ 04225 vyavahàraþ sa ca asatsu na iti pràptà atra måkatà 04226 satàü ca na niùedho asti so asatsu ca na vidyate 04226 jagaty anena nyàyena na¤-arthaþ pralayaü gataþ 04227 de÷a-kàla-niùedha÷ ced yathà asti sa niùidhyate 04227 na tathà na yathà so asti tathà api na niùidhyate 04228 tasmàd à÷ritya ÷abda-arthaü bhàva-abhàva-samà÷rayam 04228 abàhya-à÷rayam atra iùñaü sarvaü vidhi-niùedhanam 04229 tàbhyàü sa dharmã sambaddhaþ khyàty-abhàve api tàdç÷aþ 04229 ÷abda-pravçtter asti iti so api iùño vyavahàra-bhàk 04230 anyathà syàt padàrthànàü vidhàna-pratiùedhane 04230 eka-dharmasya sarvàtma-vidhàna-pratiùedhanam 04231 anànà-àtma-àtmatayà bhede nànà-vidhi-niùedha-vat 04231 eka-dharmiõy asaühàro vidhàna-pratiùedhayoþ 04232 ekaü dharmiõam uddi÷ya nànà-dharma-samà÷rayam 04232 vidhàv ekasya tad-bhàjàm iva anyeùàm upekùakam 04233 niùedhe tad-viviktaü ca tad anyeùàm apekùakam 04233 vyavahàram asatya-arthaü prakalpayati dhãr yathà 04234 taü tathà eva avikalpya-artha-bheda-à÷rayam upàgatàþ 04234 anàdi-vàsanà-udbhåtaü bàdhante arthaü na laukikam 04235 tat-phalo atat-phala÷ ca artho bhinna ekas tatas tataþ 04235 tais tair upaplavairn nãta-saücaya-apacayair iva 04236 atadvàn api sambandhàt kuta÷cid upanãyate 04236 dçùñiü bheda-à÷rayais te api tasmàd aj¤àta-viplavàþ 04237 sattà-sàdhana-vçtte÷ ca sandigdhaþ syàd asan na saþ 04237 asattvaü ca abhyupagamàd apramàõàn na yujyate 04238 asato avyatireke api sapakùàd vinivartanam 04238 sandigdhaü tasya sandehàd vipakùàd vinivartanam 04239 ekatra niyame siddhe sidhyaty anya-nivartanam 04239 dvairà÷ye saty adçùñe api syàd adçùñeùu saü÷ayaþ 04240 avyakti-vyàpino apy arthàþ santi taj-jàti-bhàvinaþ 04240 kvacin na niyamo dçùñyà pàrthiva-aloha-lekhya-vat 04241 bhàve virodhasya adçùñau kaþ sandehaü nivartayet 04241 kvacid viniyamàt ko anyas tat-kàrya-àtmatayà sa ca 04242 nairàtmyàd api tena asya sandigdhaü vinivartanam 04242 astu nàma tathà apy àtmà na anairàtmyàt prasidhyati 04243 yena asau vyatirekasya na abhàvaü bhàvam icchati 04243 yathà na avyatireke api pràõa-àdirn na sapakùataþ 04244 sapakùa-avyatirekã ced hetur hetur ato anvayã 04244 na anvayy avyatirekã ced anairàtmyaü na sàtmakam 04245 yan nàntarãyakaþ svàtmà yasya siddhaþ pravçttiùu 04245 nivartakaþ sa eva ataþ pravçttau ca pravartakaþ 04246 nàntarãyakatà sà ca sàdhanaü samapekùate 04246 kàrye dçùñir adçùñi÷ ca kàryakàraõatà hi te 04247 artha-antarasya tad-bhàve abhàvo niyamato agatiþ 04247 abhàva-asambhavàt teùàm abhàve nitya-bhàvinaþ 04248 kàrya-svabhàva-bhedànàü kàraõebhyaþ samudbhavàt 04248 tair vinà bhavato anyasmàt tajjaü råpaü kathaü bhavet 04249 sàmagrã-÷akti-bhedàd hi vastånàü vi÷varåpatà 04249 sà cen na bhedikà pràptam eka-råpam idaü jagat 04250 bhedaka-abhedakatve syàd vyàhatà bhinna-råpatà 04250 ekasya nànà-råpatve dve råpe pàvaka-itarau 04251 tat tasya ajananaü råpam anyasya yadi sà eva sà 04251 na tasya ajananaü råpaü tat tasyàþ sambhavet katham 04252 tataþ svabhàvau niyatàv anyonyaü hetu-kàryayoþ 04252 tasmàt sva-dçùñàv iva tad dçùñe kàrye api gamyate 04253 ekaü katham anekasmàt kleda-vad dugdha-vàriõaþ 04253 drava-÷akter yataþ kledaþ sà tv ekà eva dvayor api 04254 bhinna-abhinnaþ kim asya àtmà bhinno atha dravatà katham 04254 abhinnà ity ucyate buddhes tad-råpàyà abhedataþ 04255 tadvad bhede api dahano dahana-pratyaya-à÷rayaþ 04255 yena aü÷ena adadhad dhåmaü tena aü÷ena tathà gatiþ 04256 dahana-pratyaya-aïgàd eva anya-apekùàt samudbhavàt 04256 dhåmo atad-vyabhicàri iti siddhaü kàryaü tathà param 04257 dhåma-indhana-vikàra-aïgatà-pade dahana-sthiteþ 04257 anagni÷ ced adhåmo asau sadhåma÷ cet sapàvakaþ 04258 nàntarãyakatà j¤eyà yathàsvaü hetv-apekùayà 04258 svabhàvasya yathoktaü pràk vinà÷a-kçtakatvayoþ 04259 ahetutva-gati-nyàyaþ sarvo ayaü vyatirekiõaþ 04259 abhyåhyaþ ÷ràvaõatva-ukteþ kçtàyàþ sàmya-dçùñaye 04260 hetu-svabhàva-vyàvçttyà eva artha-vyàvçtti-varõanàt 04260 siddha-udàharaõà ity ukta-anupalabdhiþ pçthag na tu 04261 tatra apy adç÷yàt puruùàt pràõa-àder anivartanàt 04261 sandeha-hetutà-àkhyàtyà dç÷ya-arthe sà iti såcitam 04262 anaïgãkçta-vastv-aü÷o niùedhaþ sàdhyate nayà 04262 vastuny api tu pårvàbhyàü paryudàso vidhànataþ 04263 tatra upalabhyeùv astitvam upalabdher na ca aparam 04263 ity aj¤a-j¤àpanàya eka-anupàkhya-udàhçtir matà 04264 viùaya-asattvatas tatra viùayi pratiùidhyate 04264 j¤àna-abhidhàna-sandehaü yathà adàhàd apàvakaþ 04265 tathà anyà na upalabhyeùu na astità anupalambhanàt 04265 taj-j¤àna-÷abdàþ sàdhyante tadbhàvàt tan-nibandhanàþ 04266 siddho hi vyavahàro ayaü dç÷ya-adçùñàv asann iti 04266 tasyàþ siddhàv asandigdhau tat-kàryatve api dhã-dhvanã 04267 vidyamàne hi viùaye mohàd atra ananubruvan 04267 kevalaü siddha-sàdharmyàt smàryate samayaü paraþ 04268 kàryakàraõatà yadvat sàdhyate dçùñy-adçùñitaþ 04268 kàrya-àdi-÷abdà hi tayor vyavahàràya kalpitàþ 04269 kàraõàt kàrya-saüsiddhiþ svabhàva-antargamàd iyam 04269 hetu-prabheda-àkhyàyena dar÷ita-udàhçtiþ pçthak 04270 eka-upalambha-anubhavàd idaü na upalabhe iti 04270 buddher upalabhe và iti kalpikàyàþ samudbhavaþ 04271 vi÷eùo gamyate arthànàü vi÷iùñàd eva vedanàt 04271 tathàbhåta-àtma-saüvittir bheda-dhã-hetur asya ca 04272 tasmàt svato dhiyor bheda-siddhis tàbhyàü tad-arthayoþ 04272 anyathà hy anavasthànàd bhedaþ sidhyen na kasyacit 04273 vi÷iùña-råpa-anubhavàn na ato anya-anya-niràkriyà 04273 tad-vi÷iùña-upalambho ataþ tasya apy anupalambhanam 04274 tasmàd anupalambho ayaü svayaü pratyakùato gataþ 04274 sva-màtra-vçtter gamakas tad-abhàva-vyavasthiteþ 04275 anyathà arthasya nàstitvaü gamyate anupalambhataþ 04275 upalambhasya nàstitvam anyena ity anavasthitiþ 04276 adç÷ye ni÷caya-ayogàt sthitir anyatra vàryate 04276 yathà aliïgo anya-sattveùu vikalpa-àdir na sidhyati 04277 ani÷caya-phalà hy eùà na alaü vyàvçtti-sàdhane 04277 àdyà adhikriyate hetor ni÷cayena eva sàdhane 04278 tasyàþ svayaü prayogeùu svaråpaü và prayujyate 04278 artha-bàdhana-råpaü và bhàve bhàvàd abhàvataþ 04279 anyonya-bheda-siddher và dhruva-bhàva-vinà÷a-vat 04279 pramàõa-antara-bàdhàd và sàpekùa-dhruva-bhàva-vat 04280 hetv-antara-samåhasya saünidhau niyamaþ kutaþ 04280 bhàva-hetu-bhavatve kiü pàraüparya-pari÷ramaiþ 04281 nà÷anaü janayitvà anyaü sa hetus tasya nà÷anaþ 04281 tam eva na÷varaü bhàvaü janayed yadi kiü bhavet 04282 àtma-upakàrakaþ kaþ syàt tasya siddha-àtmanaþ sataþ 04282 na àtma-upakàrakaþ kaþ syàt tena yaþ samapekùyate 04283 anapekùa÷ ca kiü bhàvo atathàbhåtaþ kadàcana 04283 yathà na kùepa-bhàg iùñaþ sa eva udbhåta-nà÷akaþ 04284 kùaõam apy anapekùatve bhàvo bhàvasya na iti cet 04284 bhàvo hi sa tathàbhåto abhàve bhàvas tathà katham 04285 ye apara-apekùa-tadbhàvàs tadbhàva-niyatà hi te 04285 asambhavàd vibandhe ca sàmagrã kàrya-karmaõi 04286 anadhyavasita-avagàhanam analpa-dhã-÷aktinà apy 04286 adçùña-paramàrtha-sàram adhika-abhiyogair api 04286 mataü mama jagaty alabdha-sadç÷a-pratigràhakam 04286 prayàsyati payonidheþ paya iva sva-dehe jaràm