Dharmakirti: Pramanaviniscaya (fragment)
Based on the edition by K. Matsuda und E. Steinkellner: "The Sanskrit Manuscripts of Dharmakīrti's Pramāṇaviniścaya: Report on a Single Folio Fragment from the National Archives Collection, Kathmandu", WZKS 35 (1991), pp. 139-149.


Input by Klaus Wille (Göttingen, Germany)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








r1: d anvayam āpādayati / pratiṣedhaniṣedhasya vidhānarūpatvāt* / asataḥ sapakṣān na nivṛttir ity asapakṣa eva nāstīti cet* / neti saiva nivṛtter nirvṛttiḥ asataḥ katham iṣṭā / abhāvapratiṣedho hi bhāvo

2: 'saty apy asti / bhāvapratiṣedhas tu na saṃbhavatīty askhalitaprajño devānāṃpriyo yas tadviṣayaṃ pratiṣedhaṃ necchati / asad abhāva iti ca vyavaharati / nirloṭhitaś cāyam artho 'sati nāstitety

3: arthāntare / tena neha pratanyate / na cāsann ātmā sattāsādhanavṛtteḥ sandigdhaḥ syāt* / na ca pareṇa tathopagata iti // apramāṇād abhyupagamāt tathaiva bhavati / atiprasaṅgāt* /

4: na copagamabalena sapakṣāsapakṣau vyavasthāpya pramāṇapravartanaṃ yuktam* / evaṃ hy āgamasiddha ātmā syāt* / nānumānasiddhaḥ / tasmād avyatireke 'py asataḥ / sapakṣād vyatirekaḥ sandigdhaḥ

5: syāt* prāṇādīnāṃ / ātmanaḥ sandehāt* / ata eva vipakṣād api / ekatra hi niyame siddhe 'nyanivartanaṃ

v1: sidhyet* / anyathā kvacid dṛṣṭe 'bhāvasidhāv api syād evādṛṣṭe saṃśayaḥ / tathā hy asakalavyaktibhedavyāpino 'py arthāḥ kecit tajjātisaṃbhavino dṛṣṭāḥ pārthivālohalekhyavat* / virodhasya cādṛṣṭeḥ saṃdeha

2: eva / nairātmyena prāṇādīnāṃ uktalakṣaṇasya virodhasyāsiddheḥ / sandigdho nairātmyād vyatirekaḥ / ātmapratiniyame hi tatkāryātmatayā prāṇādīnāṃ nairātmyena saha virodhaḥ

3: syāt* / sa ca na sidhyatīty uktam* / astu nāma nirātmakebhyo vyatirekaḥ prāṇādīnāṃ tadbhāve ca nairātmyavyāvṛttiḥ / tathāpi nānairātmyād ātmā jīvaccharīre sidhyati / yenāyaṃ na vyatirekasyābhāvaṃ

4: bhāvam icchati / yathā vyatirekābhave 'pi sapakṣe prāṇādir neṣṭaḥ / sapakṣāvyatirekī ced dhetur hetur ato 'nvayī / nānvayavyatirekī ced anairātmyaṃ na sātmakaṃ / iti saṃgrahaślokaḥ /

5: na prāṇādisaṃbhavena nairātmyavyāvartanād ātmagati / kiṃ tarhi vidhimukhenaiva prāṇādayaḥ