DHARMAKIRTI: NYAYABINDU Input by Motoi Ono Text used: D. MALVANIA, acarya-Dharmakirti-krta-Nyayabindor acarya-Dharmottara-krta-tikaya anutikaruupah pandita-Durvekamisra-krto Dharmottarapradipah. Patna (2)1971. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 01001 samyag-j¤Ãna-pÆrvikà sarva-puru«a-artha-siddhir iti tad vyutpÃdyate. 01002 dvividhaæ samyag-j¤Ãnam. 01003 pratyak«am anumÃnaæ ca iti. 01004 tatra pratyak«aæ kalpanà apo¬ham abhrÃntam. 01005 abhilÃpa-saæsarga-yogya-pratibhÃsà pratÅti÷ kalpanÃ. 01006 tayà rahitaæ timira-ÃÓubhramaïa-nauyÃna-saæk«obha-Ãdy-anÃhita-vibhramaæ j¤Ãnaæ pratyak«am. 01007 tat caturvidham. 01008 indriya-j¤Ãnam. 01009 sva-vi«aya-anantara-vi«aya-sahakÃriïà indriya-j¤Ãnena samanantarapratyayena janitaæ tan manovij¤Ãnam. 01010 sarva-citta-caittÃnÃm Ãtma-saævedanam. 01011 bhÆta-artha-bhÃvanÃ-prakar«a-paryantajaæ yogij¤Ãnaæ ca iti. 01012 tasya vi«aya÷ svalak«aïam. 01013 yasya arthasya saænidhÃna-asaænidhÃnÃbhyÃæ j¤Ãna-pratibhÃsa-bhedas tat svalak«aïam. 01014 tad eva paramÃrthasat. 01015 arthakriyÃsÃmarthya-lak«aïatvÃd vastuna÷. 01016 anyat sÃmÃnyalak«aïam. 01017 so anumÃnasya vi«aya÷. 01018 tad eva ca pratyak«aæ j¤Ãnaæ pramÃïa-phalam. 01019 artha-pratÅti-rÆpatvÃt. 01020 artha-sÃrÆpyam asya pramÃïam. 01021 tad-vaÓÃd artha-pratÅti-siddher iti. 02001 anumÃnaæ dvividhÃ. 02002 svÃrthaæ parÃrthaæ ca. 02003 tatra svÃrthaæ trirÆpÃl liÇgÃd yad anumeye j¤Ãnaæ tad anumÃnam. 02004 pramÃïa-phala-vyavasthà atra api pratyak«a-vat. 02005 trairÆpyaæ punar liÇgasya anumeye sattvam eva, sapak«a eva sattvam, asapak«e ca asattvam eva niÓcitam. 02006 anumeyo atra jij¤Ã«ita-viÓe«o dharmÅ. 02007 sÃdhya-dharma-sÃmÃnyena samÃno artha÷ sapak«a÷. 02008 na sapak«o asapak«a÷. 02009 tato anyas tad-viruddhas tad-abhÃvaÓ ca iti. 02010 trirÆpÃïi ca trÅïy eva liÇgÃni. 02011 anupalabdhi÷ svabhÃva÷ kÃryaæ ca iti. 02012 tatra anupalabdhir yathÃ, na pradeÓa-viÓe«e kvacid ghaÂa÷, upalabdhi-lak«aïa-prÃptasya anupalabdher iti 02013 upalabdhi-lak«aïa-prÃptir upalambha-pratyaya-antara-sÃkalyaæ svabhÃva-viÓe«aÓ ca. 02014 ya÷ svabhÃva÷ satsv anye«u upalambha-pratyaye«u san pratyak«a eva bhavati sa svabhÃva-viÓe«a÷. 02015 svabhÃva÷ sva-sattÃ-mÃtra-bhÃvini sÃdhya-dharme hetu÷. 02016 yathà v­k«o ayaæ ÓiæÓapÃtvÃd iti. 02017 kÃryaæ yathà vahnir atra dhÆmÃd iti. 02018 atra dvau vastu-sÃdhanau. eka÷ prati«edha-hetu÷ 02019 svabhÃvapratibandhe hi saty artho arthaæ gamayet. 02020 tad-apratibaddhasya tad-avyabhicÃra-niyama-abhÃvÃt. 02021 sa ca pratibandha÷ sÃdhye arthe liÇgasya. 02022 vastutas tÃdÃtmyÃt tadutpatteÓ ca. 02023 atad-svabhÃvasya atadutpatteÓ ca tatra apratibaddha-svabhÃvatvÃt. 02024 te ca tÃdÃtmya-tadupattÅ svabhÃva-kÃryayor eva iti tÃbhyÃm eva vastu-siddhi÷. 02025 prati«edha-siddhir api yathoktÃyà eva anupalabdhe÷. 02026 sati vastuni tasyà asambhavÃt. 02027 anyathà ca anupalabdhi-lak«aïa-prÃpte«u deÓa-kÃla-svabhÃva-viprak­«Âe«v arthe«v Ãtma-pratyak«a-niv­tter abhÃva-niÓcaya-abhÃvÃt. 02028 amƬha-sm­ti-saæskÃrasya atÅtasya vartamÃnasya ca pratipatt­-pratyak«asya niv­ttir abhÃva-vyavahÃra-pravartanÅ. 02029 tasyà eva abhÃva-niÓcayÃt. 02030 sà ca prayoga-bhedÃd ekadaÓa-prakÃrÃ. 02031 svabhÃva-anupalabdhir yathÃ, na atra dhÆma upalabdhi-lak«aïa-prÃptasya anupalabdhir iti. 02032 kÃrya-anupalabdhir yathÃ, na iha apratibaddha-sÃmarthyÃni dhÆma-kÃraïÃni santi dhÆma-abhÃvÃd iti. 02033 vyÃpaka-anupalabdhir yathÃ, na atra ÓiæÓapÃ, v­k«a-abhÃvÃd iti. 02034 svabhÃva-viruddha-upalabdhir yathÃ, na atra ÓÅta-sparÓo vahner iti. 02035 viruddha-kÃrya-upalabdhir yathÃ, na atra ÓÅta-sparÓo dhÆmÃd iti. 02036 viruddha-vyÃpta-upalabdhir yathÃ, na dhÆma-bhÃvÅ bhÆtasya api bhÃvasya vinÃÓa÷, hetv-antara-apek«aïÃd iti. 02037 kÃrya-viruddha-upalabdhir yathÃ, na iha apratibaddha-sÃmarthyÃni ÓÅta-kÃraïÃni santi, vahner iti. 02038 vyÃpaka-viruddha-upalabdhir yathÃ, na atra tu«Ãra-sparÓo vahner iti. 02039 kÃraïa-anupalabdhir yathÃ, na atra dhÆmo vahny-abhÃvÃd iti. 02040 kÃraïa-viruddha-upalabdhir yathÃ, na asya roma-har«a-Ãdi-viÓe«Ã÷, saænihita-dahana-viÓe«atvÃd iti. 02041 kÃraïa-viruddha-kÃrya-upalabdhir yathÃ, na roma-har«a-Ãdi-viÓe«a-yukta-puru«avÃn ayaæ pradeÓa÷, dhÆmÃd iti. 02042 ime sarve kÃrya-anupalabdhy-Ãdayo daÓa-anupalabdhi-prayogÃ÷ svabhÃva-anupalabdhau saægraham upayÃnti. 02043 pÃraæparyeïa arthÃntara-vidhi-prati«edhÃyÃæ prayoga-bhede api. 02044 prayoga-darÓana-abhyÃsÃt svayam apy evaæ vyavaccheda-pratÅtir bhavati iti svÃrthe apy anumÃne asyÃ÷ prayoga-nirdeÓa÷. 02045 sarvatra ca asyÃm abhÃva-vyavahÃra-sÃdhanyÃm anupalabdhau ye«Ãæ svabhÃva-viruddha-ÃdÅnÃm upalabdhyà kÃraïa-ÃdÅnÃm anupalabdhyà ca prati«edha uktas te«Ãm upalabdhi-lak«aïa-prÃptÃnÃm. 02045 eva upalabdhir anupalabdhiÓ ca veditavyÃ. 02046 anye«Ãæ virodha-kÃryakÃraïabhÃva-siddhe÷. 02047 pramÃïa-niv­ttav apy artha-abhÃva-asiddher iti. 03001 trirÆpa-liÇga-ÃkhyÃnaæ parÃrtham anumÃnam. 03002 kÃraïe kÃrya-upacÃrÃt. 03003 tad dvividham. 03004 prayoga-bhedÃt. 03005 sÃdharmya-vaidharmya-vacana iti. 03006 na anayor arthata÷ kaÓcid bheda÷. 03007 anyatra prayoga-bhedÃt. 03008 tatra sÃdharmyavat prayoga÷: yad upalabdhi-lak«aïa-prÃptaæ sann na upalabhyate so asad-vyavahÃra-vi«aya÷ siddha÷, yathà anya÷ kaÓcid d­«Âa÷ ÓaÓa-vi«Ãïa-Ãdi÷. na upalabhyate ca kaÓcit pradeÓa-viÓe«a upalabdhi-lak«aïa-prÃpto ghaÂa ity anupalabdhi-prayoga÷. 03009 tathà svabhÃvaheto÷ prayoga÷: yat sat tat sarvam anityam, yathà ghaÂa-Ãdir iti Óuddhasya svabhÃvaheto÷ prayoga÷. 03010 yad utpattimat tad anityam iti svabhÃvabhÆta-dharma-bhedena svabhÃvasya prayoga÷. 03011 yat k­takaæ tad anityam ity upÃdhi-bhedena. 03012 apek«ita-para-vyÃpÃro hi bhÃva÷ svabhÃva-ni«pattau k­taka iti. 03013 evaæ pratyaya-bhedabheditva-Ãdayo api dra«ÂavyÃ÷. 03014 sann utpattimÃn k­tako và Óabda iti pak«a-dharma-upadarÓanam. 03015 sarva ete sÃdhana-dharmà yathÃsvaæ pramÃïai÷. siddha-sÃdhana-dharma-mÃtra-anubandha eva sÃdhya-dharmo avagantavyÃ÷. 03016 tasya eva tat. 03017 svabhÃvasya ca hetutvÃt. 03018 vastutas tayos tÃdÃtmyam. 03019 tan-ni«pattÃv ani«pannasya tat-svabhÃvatva-abhÃvÃt. 03020 vyabhicÃra-sambhavÃc ca. 03021 kÃryaheto÷ prayoga÷: yatra dhÆmas tatra agni÷, yathà mahÃnasa-Ãdau. asti ca iha dhÆma iti. 03022 iha api siddha eva kÃryakÃraïabhÃve kÃraïe sÃdhye kÃryahetur vaktavya÷. 03023 vaidharmyavata÷ prayoga÷: yat sad upalabdhi-lak«aïa-prÃptaæ tad upalabhyata eva, yathà nÅla-Ãdi-viÓe«a÷. na ca evam iha upalabdhi-lak«aïa-prÃptasya sata upalabdhir ghaÂasya ity anupalabdhi-prayoga÷. 03024 asaty anityatve na asty eva sattvam utpattimattvaæ k­takatvaæ vÃ. saæÓ ca Óabda utpattimÃn k­tako và iti svabhÃvaheto÷ prayoga÷. 03025 asaty agnau na bhavaty eva dhÆma÷. atra ca asti dhÆma iti kÃryaheto÷ prayoga÷. 03026 sÃdharmyeïa api hi prayoge arthÃd vaidharmya-gatir iti. 03027 asati tasmin sÃdhyena hetor anvaya-abhÃvÃt. 03028 tathà vaidharmyeïa apy anvaya-gati÷. 03029 asati tasmin sÃdhya-abhÃve hetv-abhÃvasya asiddhe÷. 03030 na hi svabhÃvapratibandhe asaty ekasya niv­ttav aparasya niyamena niv­tti÷. 03031 sa ca dviprakÃra÷ sarvasya. tÃdÃtmya-lak«aïas tadutpatti-lak«aïaÓ ca ity uktam. 03032 tena hi niv­ttiæ kathayatà pratibandho darÓanÅya÷. tasmÃt niv­tti-vacanam Ãk«ipta-pratibandha-upadarÓanam eva bhavati. yac ca pratibandha-upadarÓanaæ tad eva anvaya-vacanam ity ekena api vÃkyena anvaya-mukhena vyatireka-mukhena và prayuktena sapak«a-asapak«ayor liÇgasya sadasattva-khyÃpanaæ k­taæ bhavati iti na avaÓyaæ vÃkya-dvaya-prayoga÷. 03033 anupalabdhÃv api: yat sad upalabdhi-lak«aïa-prÃptaæ tad upalabhyata eva ity ukte, anupalabhyamÃnaæ tÃd­Óam asad iti pratÅter anvaya-siddhe÷. 03034 dvayor apy anayo÷ prayogayor na avaÓyaæ pak«a-nirdeÓa÷. 03035 yasmÃt sÃdharmyavat-prayoge api yad upalabdhi-lak«aïa-prÃptaæ san na upalabhyate so asad-vyavahÃra-vi«aya÷. na upalabhyate ca atra upalabdhi-lak«aïa-prÃpto ghaÂa ity ukte sÃmarthyÃd eva na iha ghaÂa iti bhavati. 03036 tathà vaidharmyavat-prayoge api: ya÷ sad-vyavahÃra-vi«aya upalabdhi-lak«aïa-prÃpta÷, sa upalabhyata eva. na tathà atra tÃd­Óo ghaÂa upalabhyata ity ukte sÃmarthyÃd eva na iha sad-vyavahÃra-vi«aya iti bhavati. 03037 kÅd­Óa÷ puna÷ pak«a iti nirdeÓya÷. 03038 svarÆpeïa eva svayam i«Âo anirÃk­ta÷ pak«a iti. 03039 svarÆpeïa iti sÃdhyatvena i«Âa÷. 03040 svarÆpeïa eva iti sÃdhyatvena eva i«Âo na sÃdhanatvena api. 03041 yathà Óabdasya anityatve sÃdhye cÃk«u«atvaæ hetu÷, Óabde asiddhatvÃt sÃdhyam. na punas tad iha sÃdhyatvena eva i«Âam, sÃdhanatvena abhidhÃnÃt. 03042 svayam iti vÃdinÃ. 03043 yas tadà sÃdhanam Ãha. 03044 etena yady api kvacic ÓÃstre sthita÷ sÃdhanam Ãha: tac ÓÃstrakÃreïa tasmin dharmiïy aneka-dharma-abhyupagame api yas tadà tena vÃdinà dharma÷ svayaæ sÃdhayitum i«Âa÷, sa eva sÃdhyo na itara ity uktaæ bhavati. 03045 i«Âa iti yatra arthe vivÃdena sÃdhanam upanyastaæ tasya siddhim icchatà so anukto api vacanena sÃdhya÷. 03046 tad adhikaraïatvÃd vivÃdasya. 03047 yathà parÃrthaÓ cak«ur-Ãdaya÷ saæghÃtatvÃc Óayana-Ãsana-Ãdy-aÇga-vad iti. atra Ãtma-arthà ity anuktÃv apy Ãtma-arthatà sÃdhyÃ. tena na ukta-mÃtram eva sÃdhyam ity uktaæ bhavati. 03048 anirÃk­ta iti, etal-lak«aïa-yoge api ya÷ sÃdhayitum i«Âo apy artha÷ pratyak«a-anumÃna-pratÅti-sva-vacanair nirÃkriyate, na sa pak«a iti pradarÓana-artham. 03049 tatra pratyak«a-nirÃk­to yathÃ, aÓrÃvaïa÷ Óabda iti. 03050 anumÃna-nirÃk­to yathÃ, nitya÷ Óabda iti. 03051 pratÅti-nirÃk­to yathÃ, acandra÷ ÓaÓÅ iti. 03052 sva-vacana-nirÃk­to yathÃ, na anumÃnaæ pramÃïam. 03053 iti catvÃra÷ pak«ÃbhÃsà nirÃk­tà bhavanti. 03054 evaæ siddhasya, asiddhasya api sÃdhanatvena abhimatasya, svayaæ vÃdinà tadà sÃdhayitum ani«Âasya, ukta-mÃtrasya ca viparyayeïa sÃdhya÷. tena eva svarÆpeïa abhimato vÃdina i«Âo anirÃk­ta÷ pak«a iti pak«a-lak«aïam anavadyaæ darÓitaæ bhavati. 03055 trirÆpaliÇga-ÃkhyÃnaæ parÃrtha-anumÃnam ity uktam. tatra trayÃïÃæ rÆpÃïÃm ekasya api rÆpasya anuktau sÃdhanÃbhÃsa÷. 03056 uktÃv apy asiddhau sandehe và pratipÃdya-pratipÃdakayo÷. 03057 ekasya rÆpasya dharmi-sambandhasya asiddhau sandehe và asiddho hetvÃbhÃsÃ÷. 03058 yathÃ, anitya÷ Óabda iti sÃdhye cÃk«u«atvam ubhaya-asiddham. 03059 cetanÃs tarava iti sÃdhye sarva-tvag-apaharaïe maraïaæ prativÃdy-asiddham, vij¤Ãna-indriya-Ãyur nirodha-lak«aïasya maraïasya anena abhyupagamÃt, tasya ca taru«v asambhavÃt. 03060 acetanÃ÷ sukha-Ãdaya iti sÃdhye utpattimatvaæ và sÃækhyasya svayaæ vÃdino asiddham. 03061 tathà svayaæ tad-ÃÓrayaïasya và sandehe asiddha÷. 03062 yathà bëpa-Ãdi-bhÃvena sandihyamÃno bhÆta-saæghÃto agni-siddhÃv upadiÓyamÃna÷ sandigdha-asiddha÷. 03063 yathà iha niku¤je mayÆra÷ kekÃyitÃd iti. 03064 tad-ÃpÃta-deÓa-vibhrame. 03065 dharmy-asiddhÃv apy asiddha÷, yathà sarvagata Ãtmà iti sÃdhye sarvatra upalambhamÃna-guïatvam. 03066 tathà ekasya rÆpasya asapak«e asattvasya asiddhÃv anaikÃntiko hetvÃbhÃsa÷. 03067 yathà Óabdasya anityatva-Ãdike dharme sÃdhye prameyatva-Ãdiko dharma÷ sapak«a-vipak«ayo÷ sarvatra ekadeÓe và vartamÃna÷. 03068 tathÃ, asya eva rÆpasya sandehe apy anaikÃntika eva. 03069 yathà asarvaj¤a÷ kaÓcid vivak«ita÷ puru«o rÃga-ÃdimÃn và sÃdhye vakt­tva-Ãdiko dharma÷ sandigdha-vipak«a-vyÃv­ttika÷. 03070 sarvaj¤o vaktà na upalabhyate ity evaæprakÃrasya anupalambhasya ad­Óya-Ãtma-vi«ayatvena sandeha-hetutvÃt. tato asarvaj¤a-viparyayÃd vakt­tva-Ãder vyÃv­tti÷ sandigdhÃ. 03071 vakt­tva-sarvaj¤atvayor virodha-abhÃvÃc ca ya÷ sarvaj¤a÷ sa vaktà na bhavati ity adarÓane api vyatireko na sidhyati sandehÃt. 03072 dvividho hi padÃrthÃnÃæ virodha÷. 03073 avikala-kÃraïasya bhavato anyabhÃve abhÃvÃd virodha-gati÷. 03074 ÓÅta-u«ïa-sparÓa-vat. 03075 paraspara-parihÃra-sthita-lak«aïatayà và bhÃva-abhÃva-vat. 03076 sa ca dvividho api virodho vakt­tva-sarvaj¤atvayor na sambhavati. 03077 na ca aviruddha-vidher anupalabdhÃv apy abhÃva-gati÷. 03078 rÃga-ÃdÅnÃæ vacana-ÃdeÓ ca kÃryakÃraïabhÃva-asiddhe÷. 03079 arthÃntarasya ca akÃraïasya niv­ttau na vacana-Ãder niv­tti÷. 03080 iti sandigdha-vyatireko anaikÃntiko vacana-Ãdi÷. 03081 dvayo rÆpayor viparyaya-siddhau viruddha÷. 03082 kayor dvayo÷. 03083 sapak«e sattvasya, asapak«e ca asattvasya, yathà k­takatvaæ prayatnÃnantarÅyakatvaæ ca nityatve sÃdhye viruddho hetvÃbhÃsa÷. 03084 anayo÷ sapak«e asattvam, asapak«e ca sattvam iti viparyaya-siddhi÷. 03085 etau ca sÃdhya-viparyaya-sÃdhanÃd viruddhau. 03086 nanu ca t­tÅyo api i«Âa-vighÃta-k­d viruddha÷. 03087 yathà parÃrthÃÓ cak«ur-Ãdaya÷ saæghÃtatvÃc Óayana-Ãsana-Ãdy-aÇga-vad iti. 03088 tad i«Âa-saæhata-pÃrÃrthya-viparyaya-sÃdhanÃd viruddha÷. 03089 sa iha kasmÃn na ukta÷. 03090 anayor antarbhÃvÃt. 03091 na hy ayam ÃbhyÃæ sÃdhya-viparyaya-sÃdhanatvena bhidyate. 03092 na hi i«Âa-uktayo÷ sÃdhyatvena kaÓcid viÓe«a iti. 03093 dvayo rÆpayor ekasya asiddhÃv aparasya ca sandehe anaikÃntika÷. 03094 yathà vÅta-rÃga÷ kaÓcit sarvaj¤o vÃ, vakt­tvÃd iti. vyatireko atra asiddha÷, sandigdho anvaya÷. 03095 sarvaj¤a-vÅta-rÃgayor viprakar«Ãd vacana-Ãdes tatra sattvam asattvaæ và sandigdham. 03096 anayor eva dvayo rÆpayo÷ sandehe anaikÃntika÷. 03097 yathà sÃtmakaæ jÅvaccharÅraæ prÃïa-ÃdimattvÃd iti. 03098 na hi sÃtmaka-nirÃtmakÃbhyÃm anyo rÃÓir asti yatra ayaæ prÃïa-Ãdir vartate. 03099 Ãtmano v­tti-vyavacchedÃbhyÃæ sarva-saægrahÃd. 03100 na apy anayor ekatra v­tti-niÓcaya÷. 03101 sÃtmakatvena anÃtmakatvena và prasiddhe prÃïa-Ãder asiddhe÷. 03102 tasmÃj jÅvaccharÅra-sambandhÅ prÃïa-Ãdi÷ sÃtmakÃd anÃtmakÃc ca sarvasmÃd vyÃv­ttatvena asiddhes tÃbhyÃæ na vyatiricyate. 03103 na tatra anveti. 03104 ekÃtmany apy asiddhe÷. 03105 na api sÃtmakÃd anÃtmakÃc ca tasya anvaya-vyatirekayor abhÃva-niÓcaya÷. 03106 eka-abhÃva-niÓcayasya apara-bhÃva-niÓcaya-nÃntarÅyakatvÃt. 03107 anvaya-vyatirekayor anyonya-vyavaccheda-rÆpatvÃt. tata eva anvaya-vyatirekayo÷ sandehÃd anaikÃntikÃ÷. 03108 sÃdhya-itarayor ato niÓcaya-abhÃvÃt. 03109 evam e«Ãæ trayÃïÃæ rÆpÃïÃm ekaikasya dvayor dvayor và rÆpayor asiddhau sandehe và yathÃyogam asiddha-viruddha-anaikÃntikÃs trayo hetvÃbhÃsÃ÷. 03110 viruddhÃvyabhicÃry api saæÓaya-hetur ukta÷. sa iha kasmÃn na ukta÷. 03111 anumÃna-vi«aye asambhavÃt. 03112 na hi sambhavo asti kÃrya-svabhÃvayor ukta-lak«aïayor anupalambhasya ca viruddhatÃyÃ÷. 03113 na ca anyo avyabhicÃrÅ. 03114 tasmÃd avastu-darÓana-bala-prav­ttam Ãgama-ÃÓrayam anumÃnam ÃÓritya tad-artha-vicÃre«u viruddhÃvyabhicÃrÅ sÃdhana-do«a ukta÷. 03115 ÓÃstrakÃrÃïÃm arthe«u bhrÃntyà viparÅta-svabhÃva-upasaæhÃra-sambhavÃt. 03116 na hy asya sambhavo yathÃvasthita-vastu-sthiti«v Ãtma-kÃrya-anupalambhe«u. 03117 tatra udÃharaïam: yat sarva-deÓa-avasthitai÷ sva-sambandhibhir yugapad abhisambadhyate tat sarvagatam, yathà ÃkÃÓam. abhisambadhyate ca sarva-deÓa-avasthitai÷ sva-sambandhibhir yugapat sÃmÃnyam iti. 03118 tat-sambandhi-svabhÃva-mÃtra-anubandhinÅ tad-deÓa-saænihita-svabhÃvatÃ. 03119 na hi yo yatra na asti tad-deÓam Ãtmanà vyÃpnoti iti svabhÃvahetu-prayoga÷. 03120 dvitÅyo api prayoga÷: yad upalabdhi-lak«aïa-prÃptaæ san na upalabhyate na tat tatra asti. tad yathÃ, kvacid avidyamÃno ghaÂa÷. na upalabhyate ca upalabdhi-lak«aïa-prÃptaæ sÃmÃnyaæ vyakty-antarÃle«v iti. ayam anupalambha÷ svabhÃvaÓ ca paraspara-viruddha-artha-sÃdhanÃd ekatra saæÓayaæ janayata÷. 03121 trirÆpo hetur ukta÷. tÃvatà ca artha-pratÅtir iti na p­thag d­«ÂÃnto nÃma sÃdhana-avayava÷ kaÓcid. tena na asya lak«aïaæ p­thag ucyate gata-arthatvÃt. 03122 heto÷ sapak«a eva sattvam asapak«Ãc ca sarvato vyÃv­ttÅ rÆpam uktam abhedena. punar viÓe«eïa kÃrya-svabhÃvayor ukta-lak«aïayor janma-tan-mÃtra-anubandhau darÓanÅya-avaktau. tac ca darÓayatÃ, yatra dhÆmas tatra agni÷, asaty agnau na kvacid dhÆmo yathà mahÃnasa-itarayo÷, yatra k­takatvaæ tatra anityatvam, anityatva-abhÃvo k­takatva-asambhavo yathà ghaÂa-ÃkÃÓayo÷, iti darÓanÅyam. na hy anyathà sapak«a-vipak«ayo÷ sadasattve yathokta-prakÃre Óakye darÓayitum. tat kÃryatÃ-niyama÷ kÃrya-liÇgasya svabhÃva-liÇgasya ca svabhÃvena vyÃpti÷. asmiæÓ ca arthe darÓite darÓita eva d­«ÂÃnto bhavati. etÃvÃn mÃtra-rÆpatvÃt tasya iti. 03123 etena eva d­«ÂÃnta-do«Ã api nirastà bhavanti. 03124 yathà nitya÷ Óabdo amÆrtatvÃt. karma-vat paramÃïu-vad ghaÂa-vad iti. ete d­«ÂÃntÃbhÃsÃ÷ sÃdhya-sÃdhana-dharma-ubhaya-vikalÃ÷. 03125 tathà sandigdha-sÃdhya-dharma-ÃdayaÓ ca, yathà rÃga-ÃdimÃn ayaæ vacanÃd rathyÃ-puru«a-vat. maraïa-dharmo ayaæ puru«o rÃga-ÃdimattvÃd rathyÃ-puru«a-vat. asarvaj¤o ayaæ rÃga-ÃdimatvÃd rathyÃ-puru«a-vad iti. 03126 tathà ananvayo apradarÓita-anvayaÓ ca, yathà yo uktà sa rÃga-ÃdimÃn, i«Âa-puru«a-vat. anitya÷ Óabda÷ k­takatvÃd ghaÂa-vad iti. 03127 tathà viparÅta-anvaya÷, yad anityaæ tat k­takam iti. 03128 sÃdharmyeïa d­«ÂÃnta-do«Ã÷. 03129 vaidharmyeïa api, paramÃïu-vat karma-vat ÃkÃÓa-vad iti sÃdhya-Ãdy-avyatirekiïa÷. 03130 tathà sandigdha-sÃdhya-vyatireka-Ãdaya÷, yathà asarvaj¤Ã÷ kapila-Ãdayo anÃptà và avidyamÃna-sarvaj¤atÃ-ÃptatÃ-liÇgabhÆta-pramÃïa-atiÓaya-ÓÃsanatvÃd iti. atra vaidharmya-udÃharaïam, ya÷ sarvaj¤a Ãpto và sa jyotir-j¤Ãna-Ãdikam upadi«ÂavÃn, yathà ­«abha-vardhamÃna-Ãdir iti. tatra asarvaj¤atà anÃptayo÷ sÃdhya-dharmayo÷ sandigdho vyatireka÷. 03131 sandigdha-sÃdhana-vyatireko yathÃ, na trayÅvidà brÃhmaïena grÃhya-vacana÷ kaÓcid vivak«ita÷ puru«o rÃga-ÃdimattvÃd iti. atra vaidharmya-udÃharaïam, ye grÃhya-vacanà na te rÃga-Ãdimanta÷. tad yathà gautama-Ãdayo dharma-ÓÃstrÃïÃæ praïetÃra iti. gautama-Ãdibhyo rÃga-Ãdimattvasya sÃdhana-dharmasya vyÃv­tti÷ sandigdhÃ. 03132 sandigdha-ubhaya-vyatireko yathÃ, avÅta-rÃgÃ÷ kapila-Ãdaya÷, parigraha-Ãgraha-yogÃd iti. atra vaidharmyeïa udÃharaïam, yo vÅta-rÃgo na tasya parigraha-Ãgraha÷, yathà ­«abha-Ãder iti. ­«abha-Ãder avÅta-rÃgatva-parigraha-Ãgraha-yogayo÷ sÃdhya-sÃdhana-dharmayo÷ sandigdho vyatireka÷. 03133 avyatireko yathÃ, avÅta-rÃgo ayaæ vakt­tvÃt. vaidharmyeïa udÃharaïam, yatra avÅta-rÃgatvaæ na asti na sa vaktÃ, yathà upala-khaï¬a iti. yady apy upala-khaï¬Ãd ubhayaæ vyÃv­ttaæ tathà api sarvo vÅta-rÃgo na vaktà iti vyÃptyà vyatireka-asiddher avyatireka÷. 03134 apradarÓita-vyatireko yathÃ, anitya÷ Óabda÷, k­takatvÃd ÃkÃÓa-vad iti vaidharmyeïa. 03135 viparÅta-vyatireko yathÃ, yad ak­takaæ tan nityaæ bhavati iti. 03136 na hy ebhir d­«ÂÃntÃbhÃsÃir heto÷ sÃmÃnyalak«aïaæ sapak«a eva sattvaæ vipak«e ca sarvatra asattvam eva niÓcayena Óakyaæ darÓayituæ viÓe«a-lak«aïaæ vÃ. tad arthÃpattyà e«Ãæ nirÃso dra«Âavya÷. 03137 dÆ«aïà nyÆnatÃ-Ãdy-ukti÷. 03138 ye pÆrvaæ nyÆnatÃ-Ãdaya÷ sÃdhana-do«Ã uktÃs te«Ãm udbhÃvanaæ dÆ«aïam. tena para-i«Âa-artha-siddhi-pratibandhÃt. 03139 dÆ«aïÃbhÃsÃs tu jÃtaya÷. 03140 abhÆta-do«a-udbhÃvanÃni jÃty-uttarÃïi iti.