DHARMAKIRTI: NYAYABINDU Input by Motoi Ono Text used: D. MALVANIA, acarya-Dharmakirti-krta-Nyayabindor acarya-Dharmottara-krta-tikaya anutikaruupah pandita-Durvekamisra-krto Dharmottarapradipah. Patna (2)1971. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ************************************************************************* 01001 samyag-j¤àna-pårvikà sarva-puruùa-artha-siddhir iti tad vyutpàdyate. 01002 dvividhaü samyag-j¤ànam. 01003 pratyakùam anumànaü ca iti. 01004 tatra pratyakùaü kalpanà apoóham abhràntam. 01005 abhilàpa-saüsarga-yogya-pratibhàsà pratãtiþ kalpanà. 01006 tayà rahitaü timira-à÷ubhramaõa-nauyàna-saükùobha-àdy-anàhita-vibhramaü j¤ànaü pratyakùam. 01007 tat caturvidham. 01008 indriya-j¤ànam. 01009 sva-viùaya-anantara-viùaya-sahakàriõà indriya-j¤ànena samanantarapratyayena janitaü tan manovij¤ànam. 01010 sarva-citta-caittànàm àtma-saüvedanam. 01011 bhåta-artha-bhàvanà-prakarùa-paryantajaü yogij¤ànaü ca iti. 01012 tasya viùayaþ svalakùaõam. 01013 yasya arthasya saünidhàna-asaünidhànàbhyàü j¤àna-pratibhàsa-bhedas tat svalakùaõam. 01014 tad eva paramàrthasat. 01015 arthakriyàsàmarthya-lakùaõatvàd vastunaþ. 01016 anyat sàmànyalakùaõam. 01017 so anumànasya viùayaþ. 01018 tad eva ca pratyakùaü j¤ànaü pramàõa-phalam. 01019 artha-pratãti-råpatvàt. 01020 artha-sàråpyam asya pramàõam. 01021 tad-va÷àd artha-pratãti-siddher iti. 02001 anumànaü dvividhà. 02002 svàrthaü paràrthaü ca. 02003 tatra svàrthaü triråpàl liïgàd yad anumeye j¤ànaü tad anumànam. 02004 pramàõa-phala-vyavasthà atra api pratyakùa-vat. 02005 trairåpyaü punar liïgasya anumeye sattvam eva, sapakùa eva sattvam, asapakùe ca asattvam eva ni÷citam. 02006 anumeyo atra jij¤àùita-vi÷eùo dharmã. 02007 sàdhya-dharma-sàmànyena samàno arthaþ sapakùaþ. 02008 na sapakùo asapakùaþ. 02009 tato anyas tad-viruddhas tad-abhàva÷ ca iti. 02010 triråpàõi ca trãõy eva liïgàni. 02011 anupalabdhiþ svabhàvaþ kàryaü ca iti. 02012 tatra anupalabdhir yathà, na prade÷a-vi÷eùe kvacid ghañaþ, upalabdhi-lakùaõa-pràptasya anupalabdher iti 02013 upalabdhi-lakùaõa-pràptir upalambha-pratyaya-antara-sàkalyaü svabhàva-vi÷eùa÷ ca. 02014 yaþ svabhàvaþ satsv anyeùu upalambha-pratyayeùu san pratyakùa eva bhavati sa svabhàva-vi÷eùaþ. 02015 svabhàvaþ sva-sattà-màtra-bhàvini sàdhya-dharme hetuþ. 02016 yathà vçkùo ayaü ÷iü÷apàtvàd iti. 02017 kàryaü yathà vahnir atra dhåmàd iti. 02018 atra dvau vastu-sàdhanau. ekaþ pratiùedha-hetuþ 02019 svabhàvapratibandhe hi saty artho arthaü gamayet. 02020 tad-apratibaddhasya tad-avyabhicàra-niyama-abhàvàt. 02021 sa ca pratibandhaþ sàdhye arthe liïgasya. 02022 vastutas tàdàtmyàt tadutpatte÷ ca. 02023 atad-svabhàvasya atadutpatte÷ ca tatra apratibaddha-svabhàvatvàt. 02024 te ca tàdàtmya-tadupattã svabhàva-kàryayor eva iti tàbhyàm eva vastu-siddhiþ. 02025 pratiùedha-siddhir api yathoktàyà eva anupalabdheþ. 02026 sati vastuni tasyà asambhavàt. 02027 anyathà ca anupalabdhi-lakùaõa-pràpteùu de÷a-kàla-svabhàva-viprakçùñeùv artheùv àtma-pratyakùa-nivçtter abhàva-ni÷caya-abhàvàt. 02028 amåóha-smçti-saüskàrasya atãtasya vartamànasya ca pratipattç-pratyakùasya nivçttir abhàva-vyavahàra-pravartanã. 02029 tasyà eva abhàva-ni÷cayàt. 02030 sà ca prayoga-bhedàd ekada÷a-prakàrà. 02031 svabhàva-anupalabdhir yathà, na atra dhåma upalabdhi-lakùaõa-pràptasya anupalabdhir iti. 02032 kàrya-anupalabdhir yathà, na iha apratibaddha-sàmarthyàni dhåma-kàraõàni santi dhåma-abhàvàd iti. 02033 vyàpaka-anupalabdhir yathà, na atra ÷iü÷apà, vçkùa-abhàvàd iti. 02034 svabhàva-viruddha-upalabdhir yathà, na atra ÷ãta-spar÷o vahner iti. 02035 viruddha-kàrya-upalabdhir yathà, na atra ÷ãta-spar÷o dhåmàd iti. 02036 viruddha-vyàpta-upalabdhir yathà, na dhåma-bhàvã bhåtasya api bhàvasya vinà÷aþ, hetv-antara-apekùaõàd iti. 02037 kàrya-viruddha-upalabdhir yathà, na iha apratibaddha-sàmarthyàni ÷ãta-kàraõàni santi, vahner iti. 02038 vyàpaka-viruddha-upalabdhir yathà, na atra tuùàra-spar÷o vahner iti. 02039 kàraõa-anupalabdhir yathà, na atra dhåmo vahny-abhàvàd iti. 02040 kàraõa-viruddha-upalabdhir yathà, na asya roma-harùa-àdi-vi÷eùàþ, saünihita-dahana-vi÷eùatvàd iti. 02041 kàraõa-viruddha-kàrya-upalabdhir yathà, na roma-harùa-àdi-vi÷eùa-yukta-puruùavàn ayaü prade÷aþ, dhåmàd iti. 02042 ime sarve kàrya-anupalabdhy-àdayo da÷a-anupalabdhi-prayogàþ svabhàva-anupalabdhau saügraham upayànti. 02043 pàraüparyeõa arthàntara-vidhi-pratiùedhàyàü prayoga-bhede api. 02044 prayoga-dar÷ana-abhyàsàt svayam apy evaü vyavaccheda-pratãtir bhavati iti svàrthe apy anumàne asyàþ prayoga-nirde÷aþ. 02045 sarvatra ca asyàm abhàva-vyavahàra-sàdhanyàm anupalabdhau yeùàü svabhàva-viruddha-àdãnàm upalabdhyà kàraõa-àdãnàm anupalabdhyà ca pratiùedha uktas teùàm upalabdhi-lakùaõa-pràptànàm. 02045 eva upalabdhir anupalabdhi÷ ca veditavyà. 02046 anyeùàü virodha-kàryakàraõabhàva-siddheþ. 02047 pramàõa-nivçttav apy artha-abhàva-asiddher iti. 03001 triråpa-liïga-àkhyànaü paràrtham anumànam. 03002 kàraõe kàrya-upacàràt. 03003 tad dvividham. 03004 prayoga-bhedàt. 03005 sàdharmya-vaidharmya-vacana iti. 03006 na anayor arthataþ ka÷cid bhedaþ. 03007 anyatra prayoga-bhedàt. 03008 tatra sàdharmyavat prayogaþ: yad upalabdhi-lakùaõa-pràptaü sann na upalabhyate so asad-vyavahàra-viùayaþ siddhaþ, yathà anyaþ ka÷cid dçùñaþ ÷a÷a-viùàõa-àdiþ. na upalabhyate ca ka÷cit prade÷a-vi÷eùa upalabdhi-lakùaõa-pràpto ghaña ity anupalabdhi-prayogaþ. 03009 tathà svabhàvahetoþ prayogaþ: yat sat tat sarvam anityam, yathà ghaña-àdir iti ÷uddhasya svabhàvahetoþ prayogaþ. 03010 yad utpattimat tad anityam iti svabhàvabhåta-dharma-bhedena svabhàvasya prayogaþ. 03011 yat kçtakaü tad anityam ity upàdhi-bhedena. 03012 apekùita-para-vyàpàro hi bhàvaþ svabhàva-niùpattau kçtaka iti. 03013 evaü pratyaya-bhedabheditva-àdayo api draùñavyàþ. 03014 sann utpattimàn kçtako và ÷abda iti pakùa-dharma-upadar÷anam. 03015 sarva ete sàdhana-dharmà yathàsvaü pramàõaiþ. siddha-sàdhana-dharma-màtra-anubandha eva sàdhya-dharmo avagantavyàþ. 03016 tasya eva tat. 03017 svabhàvasya ca hetutvàt. 03018 vastutas tayos tàdàtmyam. 03019 tan-niùpattàv aniùpannasya tat-svabhàvatva-abhàvàt. 03020 vyabhicàra-sambhavàc ca. 03021 kàryahetoþ prayogaþ: yatra dhåmas tatra agniþ, yathà mahànasa-àdau. asti ca iha dhåma iti. 03022 iha api siddha eva kàryakàraõabhàve kàraõe sàdhye kàryahetur vaktavyaþ. 03023 vaidharmyavataþ prayogaþ: yat sad upalabdhi-lakùaõa-pràptaü tad upalabhyata eva, yathà nãla-àdi-vi÷eùaþ. na ca evam iha upalabdhi-lakùaõa-pràptasya sata upalabdhir ghañasya ity anupalabdhi-prayogaþ. 03024 asaty anityatve na asty eva sattvam utpattimattvaü kçtakatvaü và. saü÷ ca ÷abda utpattimàn kçtako và iti svabhàvahetoþ prayogaþ. 03025 asaty agnau na bhavaty eva dhåmaþ. atra ca asti dhåma iti kàryahetoþ prayogaþ. 03026 sàdharmyeõa api hi prayoge arthàd vaidharmya-gatir iti. 03027 asati tasmin sàdhyena hetor anvaya-abhàvàt. 03028 tathà vaidharmyeõa apy anvaya-gatiþ. 03029 asati tasmin sàdhya-abhàve hetv-abhàvasya asiddheþ. 03030 na hi svabhàvapratibandhe asaty ekasya nivçttav aparasya niyamena nivçttiþ. 03031 sa ca dviprakàraþ sarvasya. tàdàtmya-lakùaõas tadutpatti-lakùaõa÷ ca ity uktam. 03032 tena hi nivçttiü kathayatà pratibandho dar÷anãyaþ. tasmàt nivçtti-vacanam àkùipta-pratibandha-upadar÷anam eva bhavati. yac ca pratibandha-upadar÷anaü tad eva anvaya-vacanam ity ekena api vàkyena anvaya-mukhena vyatireka-mukhena và prayuktena sapakùa-asapakùayor liïgasya sadasattva-khyàpanaü kçtaü bhavati iti na ava÷yaü vàkya-dvaya-prayogaþ. 03033 anupalabdhàv api: yat sad upalabdhi-lakùaõa-pràptaü tad upalabhyata eva ity ukte, anupalabhyamànaü tàdç÷am asad iti pratãter anvaya-siddheþ. 03034 dvayor apy anayoþ prayogayor na ava÷yaü pakùa-nirde÷aþ. 03035 yasmàt sàdharmyavat-prayoge api yad upalabdhi-lakùaõa-pràptaü san na upalabhyate so asad-vyavahàra-viùayaþ. na upalabhyate ca atra upalabdhi-lakùaõa-pràpto ghaña ity ukte sàmarthyàd eva na iha ghaña iti bhavati. 03036 tathà vaidharmyavat-prayoge api: yaþ sad-vyavahàra-viùaya upalabdhi-lakùaõa-pràptaþ, sa upalabhyata eva. na tathà atra tàdç÷o ghaña upalabhyata ity ukte sàmarthyàd eva na iha sad-vyavahàra-viùaya iti bhavati. 03037 kãdç÷aþ punaþ pakùa iti nirde÷yaþ. 03038 svaråpeõa eva svayam iùño aniràkçtaþ pakùa iti. 03039 svaråpeõa iti sàdhyatvena iùñaþ. 03040 svaråpeõa eva iti sàdhyatvena eva iùño na sàdhanatvena api. 03041 yathà ÷abdasya anityatve sàdhye càkùuùatvaü hetuþ, ÷abde asiddhatvàt sàdhyam. na punas tad iha sàdhyatvena eva iùñam, sàdhanatvena abhidhànàt. 03042 svayam iti vàdinà. 03043 yas tadà sàdhanam àha. 03044 etena yady api kvacic ÷àstre sthitaþ sàdhanam àha: tac ÷àstrakàreõa tasmin dharmiõy aneka-dharma-abhyupagame api yas tadà tena vàdinà dharmaþ svayaü sàdhayitum iùñaþ, sa eva sàdhyo na itara ity uktaü bhavati. 03045 iùña iti yatra arthe vivàdena sàdhanam upanyastaü tasya siddhim icchatà so anukto api vacanena sàdhyaþ. 03046 tad adhikaraõatvàd vivàdasya. 03047 yathà paràrtha÷ cakùur-àdayaþ saüghàtatvàc ÷ayana-àsana-àdy-aïga-vad iti. atra àtma-arthà ity anuktàv apy àtma-arthatà sàdhyà. tena na ukta-màtram eva sàdhyam ity uktaü bhavati. 03048 aniràkçta iti, etal-lakùaõa-yoge api yaþ sàdhayitum iùño apy arthaþ pratyakùa-anumàna-pratãti-sva-vacanair niràkriyate, na sa pakùa iti pradar÷ana-artham. 03049 tatra pratyakùa-niràkçto yathà, a÷ràvaõaþ ÷abda iti. 03050 anumàna-niràkçto yathà, nityaþ ÷abda iti. 03051 pratãti-niràkçto yathà, acandraþ ÷a÷ã iti. 03052 sva-vacana-niràkçto yathà, na anumànaü pramàõam. 03053 iti catvàraþ pakùàbhàsà niràkçtà bhavanti. 03054 evaü siddhasya, asiddhasya api sàdhanatvena abhimatasya, svayaü vàdinà tadà sàdhayitum aniùñasya, ukta-màtrasya ca viparyayeõa sàdhyaþ. tena eva svaråpeõa abhimato vàdina iùño aniràkçtaþ pakùa iti pakùa-lakùaõam anavadyaü dar÷itaü bhavati. 03055 triråpaliïga-àkhyànaü paràrtha-anumànam ity uktam. tatra trayàõàü råpàõàm ekasya api råpasya anuktau sàdhanàbhàsaþ. 03056 uktàv apy asiddhau sandehe và pratipàdya-pratipàdakayoþ. 03057 ekasya råpasya dharmi-sambandhasya asiddhau sandehe và asiddho hetvàbhàsàþ. 03058 yathà, anityaþ ÷abda iti sàdhye càkùuùatvam ubhaya-asiddham. 03059 cetanàs tarava iti sàdhye sarva-tvag-apaharaõe maraõaü prativàdy-asiddham, vij¤àna-indriya-àyur nirodha-lakùaõasya maraõasya anena abhyupagamàt, tasya ca taruùv asambhavàt. 03060 acetanàþ sukha-àdaya iti sàdhye utpattimatvaü và sàükhyasya svayaü vàdino asiddham. 03061 tathà svayaü tad-à÷rayaõasya và sandehe asiddhaþ. 03062 yathà bàùpa-àdi-bhàvena sandihyamàno bhåta-saüghàto agni-siddhàv upadi÷yamànaþ sandigdha-asiddhaþ. 03063 yathà iha niku¤je mayåraþ kekàyitàd iti. 03064 tad-àpàta-de÷a-vibhrame. 03065 dharmy-asiddhàv apy asiddhaþ, yathà sarvagata àtmà iti sàdhye sarvatra upalambhamàna-guõatvam. 03066 tathà ekasya råpasya asapakùe asattvasya asiddhàv anaikàntiko hetvàbhàsaþ. 03067 yathà ÷abdasya anityatva-àdike dharme sàdhye prameyatva-àdiko dharmaþ sapakùa-vipakùayoþ sarvatra ekade÷e và vartamànaþ. 03068 tathà, asya eva råpasya sandehe apy anaikàntika eva. 03069 yathà asarvaj¤aþ ka÷cid vivakùitaþ puruùo ràga-àdimàn và sàdhye vaktçtva-àdiko dharmaþ sandigdha-vipakùa-vyàvçttikaþ. 03070 sarvaj¤o vaktà na upalabhyate ity evaüprakàrasya anupalambhasya adç÷ya-àtma-viùayatvena sandeha-hetutvàt. tato asarvaj¤a-viparyayàd vaktçtva-àder vyàvçttiþ sandigdhà. 03071 vaktçtva-sarvaj¤atvayor virodha-abhàvàc ca yaþ sarvaj¤aþ sa vaktà na bhavati ity adar÷ane api vyatireko na sidhyati sandehàt. 03072 dvividho hi padàrthànàü virodhaþ. 03073 avikala-kàraõasya bhavato anyabhàve abhàvàd virodha-gatiþ. 03074 ÷ãta-uùõa-spar÷a-vat. 03075 paraspara-parihàra-sthita-lakùaõatayà và bhàva-abhàva-vat. 03076 sa ca dvividho api virodho vaktçtva-sarvaj¤atvayor na sambhavati. 03077 na ca aviruddha-vidher anupalabdhàv apy abhàva-gatiþ. 03078 ràga-àdãnàü vacana-àde÷ ca kàryakàraõabhàva-asiddheþ. 03079 arthàntarasya ca akàraõasya nivçttau na vacana-àder nivçttiþ. 03080 iti sandigdha-vyatireko anaikàntiko vacana-àdiþ. 03081 dvayo råpayor viparyaya-siddhau viruddhaþ. 03082 kayor dvayoþ. 03083 sapakùe sattvasya, asapakùe ca asattvasya, yathà kçtakatvaü prayatnànantarãyakatvaü ca nityatve sàdhye viruddho hetvàbhàsaþ. 03084 anayoþ sapakùe asattvam, asapakùe ca sattvam iti viparyaya-siddhiþ. 03085 etau ca sàdhya-viparyaya-sàdhanàd viruddhau. 03086 nanu ca tçtãyo api iùña-vighàta-kçd viruddhaþ. 03087 yathà paràrthà÷ cakùur-àdayaþ saüghàtatvàc ÷ayana-àsana-àdy-aïga-vad iti. 03088 tad iùña-saühata-pàràrthya-viparyaya-sàdhanàd viruddhaþ. 03089 sa iha kasmàn na uktaþ. 03090 anayor antarbhàvàt. 03091 na hy ayam àbhyàü sàdhya-viparyaya-sàdhanatvena bhidyate. 03092 na hi iùña-uktayoþ sàdhyatvena ka÷cid vi÷eùa iti. 03093 dvayo råpayor ekasya asiddhàv aparasya ca sandehe anaikàntikaþ. 03094 yathà vãta-ràgaþ ka÷cit sarvaj¤o và, vaktçtvàd iti. vyatireko atra asiddhaþ, sandigdho anvayaþ. 03095 sarvaj¤a-vãta-ràgayor viprakarùàd vacana-àdes tatra sattvam asattvaü và sandigdham. 03096 anayor eva dvayo råpayoþ sandehe anaikàntikaþ. 03097 yathà sàtmakaü jãvaccharãraü pràõa-àdimattvàd iti. 03098 na hi sàtmaka-niràtmakàbhyàm anyo rà÷ir asti yatra ayaü pràõa-àdir vartate. 03099 àtmano vçtti-vyavacchedàbhyàü sarva-saügrahàd. 03100 na apy anayor ekatra vçtti-ni÷cayaþ. 03101 sàtmakatvena anàtmakatvena và prasiddhe pràõa-àder asiddheþ. 03102 tasmàj jãvaccharãra-sambandhã pràõa-àdiþ sàtmakàd anàtmakàc ca sarvasmàd vyàvçttatvena asiddhes tàbhyàü na vyatiricyate. 03103 na tatra anveti. 03104 ekàtmany apy asiddheþ. 03105 na api sàtmakàd anàtmakàc ca tasya anvaya-vyatirekayor abhàva-ni÷cayaþ. 03106 eka-abhàva-ni÷cayasya apara-bhàva-ni÷caya-nàntarãyakatvàt. 03107 anvaya-vyatirekayor anyonya-vyavaccheda-råpatvàt. tata eva anvaya-vyatirekayoþ sandehàd anaikàntikàþ. 03108 sàdhya-itarayor ato ni÷caya-abhàvàt. 03109 evam eùàü trayàõàü råpàõàm ekaikasya dvayor dvayor và råpayor asiddhau sandehe và yathàyogam asiddha-viruddha-anaikàntikàs trayo hetvàbhàsàþ. 03110 viruddhàvyabhicàry api saü÷aya-hetur uktaþ. sa iha kasmàn na uktaþ. 03111 anumàna-viùaye asambhavàt. 03112 na hi sambhavo asti kàrya-svabhàvayor ukta-lakùaõayor anupalambhasya ca viruddhatàyàþ. 03113 na ca anyo avyabhicàrã. 03114 tasmàd avastu-dar÷ana-bala-pravçttam àgama-à÷rayam anumànam à÷ritya tad-artha-vicàreùu viruddhàvyabhicàrã sàdhana-doùa uktaþ. 03115 ÷àstrakàràõàm artheùu bhràntyà viparãta-svabhàva-upasaühàra-sambhavàt. 03116 na hy asya sambhavo yathàvasthita-vastu-sthitiùv àtma-kàrya-anupalambheùu. 03117 tatra udàharaõam: yat sarva-de÷a-avasthitaiþ sva-sambandhibhir yugapad abhisambadhyate tat sarvagatam, yathà àkà÷am. abhisambadhyate ca sarva-de÷a-avasthitaiþ sva-sambandhibhir yugapat sàmànyam iti. 03118 tat-sambandhi-svabhàva-màtra-anubandhinã tad-de÷a-saünihita-svabhàvatà. 03119 na hi yo yatra na asti tad-de÷am àtmanà vyàpnoti iti svabhàvahetu-prayogaþ. 03120 dvitãyo api prayogaþ: yad upalabdhi-lakùaõa-pràptaü san na upalabhyate na tat tatra asti. tad yathà, kvacid avidyamàno ghañaþ. na upalabhyate ca upalabdhi-lakùaõa-pràptaü sàmànyaü vyakty-antaràleùv iti. ayam anupalambhaþ svabhàva÷ ca paraspara-viruddha-artha-sàdhanàd ekatra saü÷ayaü janayataþ. 03121 triråpo hetur uktaþ. tàvatà ca artha-pratãtir iti na pçthag dçùñànto nàma sàdhana-avayavaþ ka÷cid. tena na asya lakùaõaü pçthag ucyate gata-arthatvàt. 03122 hetoþ sapakùa eva sattvam asapakùàc ca sarvato vyàvçttã råpam uktam abhedena. punar vi÷eùeõa kàrya-svabhàvayor ukta-lakùaõayor janma-tan-màtra-anubandhau dar÷anãya-avaktau. tac ca dar÷ayatà, yatra dhåmas tatra agniþ, asaty agnau na kvacid dhåmo yathà mahànasa-itarayoþ, yatra kçtakatvaü tatra anityatvam, anityatva-abhàvo kçtakatva-asambhavo yathà ghaña-àkà÷ayoþ, iti dar÷anãyam. na hy anyathà sapakùa-vipakùayoþ sadasattve yathokta-prakàre ÷akye dar÷ayitum. tat kàryatà-niyamaþ kàrya-liïgasya svabhàva-liïgasya ca svabhàvena vyàptiþ. asmiü÷ ca arthe dar÷ite dar÷ita eva dçùñànto bhavati. etàvàn màtra-råpatvàt tasya iti. 03123 etena eva dçùñànta-doùà api nirastà bhavanti. 03124 yathà nityaþ ÷abdo amårtatvàt. karma-vat paramàõu-vad ghaña-vad iti. ete dçùñàntàbhàsàþ sàdhya-sàdhana-dharma-ubhaya-vikalàþ. 03125 tathà sandigdha-sàdhya-dharma-àdaya÷ ca, yathà ràga-àdimàn ayaü vacanàd rathyà-puruùa-vat. maraõa-dharmo ayaü puruùo ràga-àdimattvàd rathyà-puruùa-vat. asarvaj¤o ayaü ràga-àdimatvàd rathyà-puruùa-vad iti. 03126 tathà ananvayo apradar÷ita-anvaya÷ ca, yathà yo uktà sa ràga-àdimàn, iùña-puruùa-vat. anityaþ ÷abdaþ kçtakatvàd ghaña-vad iti. 03127 tathà viparãta-anvayaþ, yad anityaü tat kçtakam iti. 03128 sàdharmyeõa dçùñànta-doùàþ. 03129 vaidharmyeõa api, paramàõu-vat karma-vat àkà÷a-vad iti sàdhya-àdy-avyatirekiõaþ. 03130 tathà sandigdha-sàdhya-vyatireka-àdayaþ, yathà asarvaj¤àþ kapila-àdayo anàptà và avidyamàna-sarvaj¤atà-àptatà-liïgabhåta-pramàõa-ati÷aya-÷àsanatvàd iti. atra vaidharmya-udàharaõam, yaþ sarvaj¤a àpto và sa jyotir-j¤àna-àdikam upadiùñavàn, yathà çùabha-vardhamàna-àdir iti. tatra asarvaj¤atà anàptayoþ sàdhya-dharmayoþ sandigdho vyatirekaþ. 03131 sandigdha-sàdhana-vyatireko yathà, na trayãvidà bràhmaõena gràhya-vacanaþ ka÷cid vivakùitaþ puruùo ràga-àdimattvàd iti. atra vaidharmya-udàharaõam, ye gràhya-vacanà na te ràga-àdimantaþ. tad yathà gautama-àdayo dharma-÷àstràõàü praõetàra iti. gautama-àdibhyo ràga-àdimattvasya sàdhana-dharmasya vyàvçttiþ sandigdhà. 03132 sandigdha-ubhaya-vyatireko yathà, avãta-ràgàþ kapila-àdayaþ, parigraha-àgraha-yogàd iti. atra vaidharmyeõa udàharaõam, yo vãta-ràgo na tasya parigraha-àgrahaþ, yathà çùabha-àder iti. çùabha-àder avãta-ràgatva-parigraha-àgraha-yogayoþ sàdhya-sàdhana-dharmayoþ sandigdho vyatirekaþ. 03133 avyatireko yathà, avãta-ràgo ayaü vaktçtvàt. vaidharmyeõa udàharaõam, yatra avãta-ràgatvaü na asti na sa vaktà, yathà upala-khaõóa iti. yady apy upala-khaõóàd ubhayaü vyàvçttaü tathà api sarvo vãta-ràgo na vaktà iti vyàptyà vyatireka-asiddher avyatirekaþ. 03134 apradar÷ita-vyatireko yathà, anityaþ ÷abdaþ, kçtakatvàd àkà÷a-vad iti vaidharmyeõa. 03135 viparãta-vyatireko yathà, yad akçtakaü tan nityaü bhavati iti. 03136 na hy ebhir dçùñàntàbhàsàir hetoþ sàmànyalakùaõaü sapakùa eva sattvaü vipakùe ca sarvatra asattvam eva ni÷cayena ÷akyaü dar÷ayituü vi÷eùa-lakùaõaü và. tad arthàpattyà eùàü niràso draùñavyaþ. 03137 dåùaõà nyånatà-àdy-uktiþ. 03138 ye pårvaü nyånatà-àdayaþ sàdhana-doùà uktàs teùàm udbhàvanaü dåùaõam. tena para-iùña-artha-siddhi-pratibandhàt. 03139 dåùaõàbhàsàs tu jàtayaþ. 03140 abhåta-doùa-udbhàvanàni jàty-uttaràõi iti.