DHARMAKIRTI: HETUBINDU Input by Motoi Ono Text used: E. STEINKELLNER, Dharmakirti's Hetubinduh. Teil I. Tibetischer Text und rekonstruierter Sanskrit-Text. Wien 1967. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ***************************************************************************** 00104 namo buddhÃya. 00105 parok«a-artha-pratipatter anumÃna-ÃÓrayatvÃt tad-vyutpÃdana- 00106 arthaæ saæk«epata idam Ãrabhyate. 00108 pak«a-dharmas tad-aæÓena vyÃpto hetus tridhà eva sa÷ / 00109 avinÃbhÃva-niyamÃd hetvÃbhÃsÃs tato apare // 00110 pak«o dharmÅ, avayave samudÃya-upacÃrÃt. prayojana-abhÃvÃd 00111 anupacÃra iti cet, na, sarva-dharmi-dharma-prati«edha-arthatvÃd 00112 upacÃrasya. evaæ hi cÃk«u«atva-Ãdi-parih­taæ bhavati. 00113 dharma-vacanena api dharmasya parÃÓrayatvÃd dharmy-ÃÓraya- 00114 siddhau dharmi-grahaïÃt pratyÃsatte÷ sÃdhya-dharmi-siddhir iti 00115 cet, na, d­«ÂÃnta-dharmiïo api pratyÃsatte÷. tad-aæÓa-vyÃptyà 00116 d­«ÂÃnta-dharmiïi sattva-siddher dharmi-vacanÃt sÃdhya-dharmi- 00117 parigraha÷. siddhe api punar-vacanaæ niyama-artham ÃÓaÇkyeta. 00118 sajÃtÅya eva sattvam iti siddhe api tad-abhÃve vyatireke 00119 sÃdhya-abhÃve asattva-vacana-vat tad-aæÓa-vyÃpti-vacanÃt siddhe 00120 api d­«ÂÃnta-dharmiïi sattve dharmi-vacanaæ tatra eva bhÃva- 00121 niyama-artham ÃÓaÇkyeta. tasmÃt sÃmarthyÃd artha-gatÃv apy 00201 upacÃra-mÃtrÃt samÃna-nirdeÓÃt pratipatti-gauravaæ ca parih­taæ 00202 bhavati. pak«asya dharmatve tad-viÓe«aïa-apek«asya anyatra ananuv­tter 00203 asÃdhÃraïatà iti cet, na, ayogavyavacchedena viÓe«aïÃd 00204 yathà caitro dhanurdhara iti na anyayogavyavacchedena yathà 00205 pÃrtho dhanurdhara iti. 00206 tad-aæÓas tad-dharma÷. 00207 vyÃptir vyÃpakasya tatra bhÃva eva vyÃpyasya và 00208 tatra eva bhÃva÷. 00209 etena anvayo vyatireko và pak«a-dharmaÓ ca yathÃsvaæ 00210 pramÃïena niÓcita ukta÷, sarvatra hetau sÃdhya-dharma-abhÃve 00211 vyÃpty-asiddher vyÃpaka-niv­ttau và vyatireka-abhÃvÃt anvaya-vyatirekÃbhyÃæ 00212 niÓcitÃbhyÃæ tad-aæÓa-vyÃptir niÓcitÃ. 00213 tatra pak«a-dharmasya sÃdhya-dharmiïi pratyak«ato anumÃnato 00214 và prasiddhir niÓcaya÷, yathà pradeÓe dhÆmasya Óabde 00215 và k­takatvasya. sadhÆmaæ hi pradeÓam arthÃntara-vivikta-rÆpam 00216 asÃdhÃraïa-Ãtmanà d­«Âavata÷ pratyak«eïa yathÃ-d­«Âa-bheda-vi«ayaæ 00217 smÃrtaæ liÇga-vij¤Ãnam utpadyate. 00218 tatra yad Ãdyam asÃdhÃraïa-vi«ayaæ darÓanaæ tad 00219 eva pramÃïam. 00220 tasmin tathÃbhÆte d­«Âe sati sa yena yena asÃdhÃraïas 00221 tad-asÃdhÃraïatÃæ tato bhedam abhilapanty atad-vyÃv­tti-vi«ayà 00222 sm­tir utpannà pratyak«a-balena yathÃd­«Âa-ÃkÃra-grahaïÃn na 00223 pramÃïam, prÃg asÃdhÃraïaæ d­«Âvà asÃdhÃraïa ity abhilapato 00224 apÆrva-artha-adhigama-abhÃvÃd arthakriyÃ-sÃdhanasya darÓanÃd 00225 ad­«Âasya punas tat-sÃdhana-svabhÃvasya vikalpena apratipatteÓ 00301 ca anumÃna-vat. arthakriyÃ-arthÅ hi sarva÷ pramÃïam apramÃïaæ 00302 và anve«ate prek«ÃvÃn, na ca sÃmÃnyaæ kÃæcid arthakriyÃm 00303 upakalpayati svalak«aïa-pratipatter Ærdhvaæ tat-sÃmarthya-utpanna- 00304 vikalpa-vij¤Ãna-grÃhyaæ yathà nÅlaæ d­«Âvà nÅlam iti 00305 j¤Ãne. tad eva hi nÅla-svalak«aïaæ tathÃvidha-sÃdhya-arthakriyÃkÃri, 00306 tac ca tena Ãtmanà d­«Âam eva pratyak«eïa. na ca 00307 tat-svalak«aïa-grahaïa-uttarakÃlabhÃvi-nÅla-vikalpasya vi«ayeïa nÅla- 00308 artha-sÃdhya-arthakriyà kriyate. tasmÃd anadhigata-artha-vi«ayaæ 00309 pramÃïam ity apy anadhigate svalak«aïa iti viÓe«anÅyam. 00310 adhigate tu svalak«aïe tat-sÃmarthya-janmà vikalpas tad-anukÃrÅ 00311 kÃryatas tad-vi«ayatvÃt sm­tir eva na pramÃïam, anadhigata- 00312 vastu-rÆpa-anadhigate÷, vastv-adhi«ÂhÃnatvÃt pramÃïa-vyavasthÃyÃ÷, 00313 arthakriyÃ-yogya-vi«ayatvÃt tad-arthinÃæ prav­tte÷, 00314 arthakriyÃ-yogya-lak«aïaæ hi vastu; tato api vikalpÃd vastuny 00315 eva tad-adhyavasÃyena prav­tte÷, prav­ttau vikalpasya pratyak«eïa 00316 abhinna-yogak«ematvÃt. 00317 pÆrva-pratyak«a-k«aïena upayoga-abhedÃd uttare«u kasyacid 00318 aprÃmÃïya-prasaÇga iti cet, na, k«aïa-viÓe«a-sÃdhya-artha-vächÃyÃæ 00319 nÃnÃ-yogak«ematvÃt. sÃdhÃraïe hi kÃrye na te«Ãæ sÃmarthya-bheda÷, 00320 aparÃpara-dhÆma-pramita-saænik­«Âa-agni«v iva agni-mÃtra-sÃdhye 00401 arthe. etena dharma-dharmi-liÇga-Ãdi-vikalpasya pramÃïa-p­«Âha- 00402 bhÃvina÷ prÃmÃïyaæ pratyuktam. 00403 anvaya-niÓcayo api svabhÃvahetau sÃdhya-dharmasya vastutas 00404 tad-bhÃvatayà sÃdhana-dharma-bhÃva-mÃtra-anubandha- 00405 siddhi÷. sà sÃdhya-viparyaye hetor bÃdhaka-pramÃïa-v­tti÷. 00406 yathà yat sat tat k«aïikam eva, ak«aïikatve arthakriyÃ-virodhÃt 00407 tal-lak«aïaæ vastutvaæ hÅyate. kÃryahetau kÃryakÃraïabhÃva- 00408 siddhi÷, yathà idam asya upalambha upalabdhi-lak«aïa-prÃptaæ 00409 prÃg anupalabdham upalabhyate, satsv apy anye«u hetu«v 00410 asya abhÃve na bhavati iti yas tad-bhÃve bhÃvas tad-abhÃve 00411 abhÃvaÓ ca pratyak«a-anupalambha-sÃdhana÷ kÃryakÃraïabhÃvas 00412 tasya siddhi÷. kÃryakÃraïabhÃva eva hy arthÃntarasya evaæ 00413 syÃt yatra dhÆmas tatra avaÓyam agni÷, agner bhÃva 00414 eva hi bhÃvo dhÆmasya tat-kÃryatvam. anupalabdhÃv apy 00415 anvaya-niÓcayo asad-vyavahÃrasya upalabdhi-lak«aïa-prÃpta-anupalabdhi- 00416 mÃtre v­tti-sÃdhanaæ nimitta-antara-abhÃva-upadarÓanÃt. 00417 vyatireka-niÓcayo api kÃrya-svabhÃvaheto÷ kÃryakÃraïa- 00418 vyÃpyavyÃpakabhÃva-siddhau d­Óya-vi«ayÃbhyÃæ kÃraïa-vyÃpaka- 00419 anupalabdhibhyÃæ sÃdhya-abhÃve hetv-abhÃva-siddhir uddi«Âa- 00420 vi«ayasya abhÃvasya upadarÓane, anyathà anupalabdhi-lak«aïa-prÃptasya 00421 kvacid abhÃva-asiddhe÷. anuddi«Âa-vi«ayaæ sÃdhya-abhÃve 00422 abhÃva-khyÃpanaæ apratibandha-mÃtra-siddhau sidhyati iti na tatra 00501 vyatireka-sÃdhane anupalabdhyor d­Óya-vi«ayatà apek«yate. vyatireka- 00502 niÓcayo anupalabdhÃv upalabdhi-lak«aïa-prÃptÃt sato anupalambha- 00503 abhÃva-darÓanam. 00504 etal-lak«aïas tridhà eva so hetus triprakÃra eva, svabhÃva÷ 00505 kÃryam anupalabdhiÓ ca iti yathà anitye kasmiæÓcit sÃdhye sattvam 00506 agnimati pradeÓe dhÆmo abhÃve ca upalabdhi-lak«aïa-prÃptasya anupalabdhir 00507 ity atra eva trividhe avinÃbhÃva-niyamÃt. pak«a-dharmasya 00508 yathoktà vyÃptir avinÃbhÃva÷; sa trividhÃd hetor 00509 anyatra na asti ity atra eva niyata ucyate. 00510 tatra sÃdhana-dharma-bhÃva-mÃtra-anvayini sÃdhya-dharme 00511 svabhÃvo hetu÷. aparÃpara-vyÃv­tti-bhedena dharma-bhede api 00512 vastuto liÇgi-svabhÃva eva hetu-svabhÃve anvaya-vyabhicÃra-abhÃvÃl 00513 lak«aïe tan-mÃtra-anvayena viÓe«aïaæ para-mata-apek«am. 00514 pare hy arthÃntara-nimittam atad-bhÃva-mÃtra-anvayinam api 00515 dharmaæ svabhÃvam icchanti. viÓe«aïena tathÃvidhasya atat- 00516 svabhÃvatÃæ tasmin sÃdhye hetor vyabhicÃraæ ca Ãha, yathà 00517 hetumati vinÃÓe k­takatvasya. 00518 tasya dvidhà prayoga÷; sÃdharmyeïa vaidharmyeïa ca, 00519 yathà yat sat tat sarvaæ k«aïikaæ yathà ghaÂa-Ãdaya÷ saæÓ 00520 ca Óabda iti, tathà k«aïikatva-abhÃve sattva-abhÃva÷, saæÓ ca 00521 Óabda ity anvaya-vyatirekÃbhyÃæ sarva-upasaæhÃreïa vyÃpti-pradarÓana 00522 lak«aïau sÃdharmya-vaidharmya-prayogau. 00523 atra sÃmarthyÃd eva pratij¤Ã-arthasya pratÅter na pratij¤ÃyÃ÷ 00524 prayoga÷. apradarÓite prameye arthe kathaæ tat-pratÅtir iti cet. 00601 svayaæ pratipattau prameyasya ka upadarÓayitÃ. pradeÓa-sthaæ 00602 dhÆmam upalabdhavatas tasya agninà vyÃpte÷ smaraïe tat-sÃmarthyÃd 00603 eva agnir atra iti pratÅtir bhavati. na ca tatra kaÓcid 00604 agnir atra ity asmai nivedayati. na api prÃg eva pratipadyate 00605 kiæcit, pramÃïam antareïa evaæ pratÅter nimitta-abhÃvÃt. 00606 pratÅtau liÇgasya vaiyarthyaæ. svayam eva akasmÃd 00607 agnir atra iti prameyaæ vyavasthÃpya paÓcÃt tat-pratipattaye 00608 liÇgam anusarati iti ko ayaæ pratipatte÷ krama÷. pareïa api 00609 tad ucyamÃnaæ plavata eva, upayoga-abhÃvÃt. vi«aya-upadarÓanam 00610 upayoga iti cet, tena eva tÃvad darÓitena ko artha÷. yadi 00611 pratÅtir anyathà na syÃt, sarvaæ Óobheta. tasmÃd e«a÷ svayaæ 00612 pratÅtau vinà api kenacid vi«aya-upasthÃpakena pratiyan asmÃn 00613 kÃryiïo d­«Âvà parvabrÃhmaïa iva vyaktaæ mÆlyaæ m­gayate. 00614 asmad-vacanÃd api svayaæ siddham eva liÇgam anus­tya 00615 pratyeti iti ko anayor avasthayor viÓe«a÷. d­«Âà ca pak«a-dharma- 00616 sambandha-vacana-mÃtrÃd pratij¤Ã-vacanam antareïa api pratÅtir 00617 iti kas tasya upayoga÷. sva-niÓcaya-vad anye«Ãm api niÓcaya-utpÃdanÃya 00618 ca sÃdhanam ucyate, tatra svayam ayaæ prameyasya upadarÓanam 00619 antareïa api pratipadya paraæ pratipÃdayan apÆrvam 00620 artha-kramam ÃÓrayata iti kim atra kÃraïam. tasmÃn na prameya- 00621 vacanena kiæcit prayojanam, anyathà api pratipatter 00622 utpatte÷. 00623 etena upanaya-nigamana-Ãdikam api pratyuktam, etÃvatà eva 00624 sÃdhya-pratÅter bhÃvÃt. ¬iï¬ika-rÃgaæ parityajya-Ãk«iïÅ- 00625 nimÅlya cintaya tÃvat kim iyatà pratÅti÷ syÃn na vÃ. bhÃve 00701 kiæ prapa¤ca-mÃlayÃ, iti iyÃn eva sÃdhana-vÃkye prayogo 00702 jyÃyÃn. 00703 atra pak«a-dharma-sambandha-vacanayo÷ krama-niyamo api na 00704 kaÓcit, sarvathà gamakatvÃt. 00705 sambandha-vacane api kevala÷ prayogo bhinna÷, ubhayathà api 00706 dharma-bhede tathà api tad-bhÃvasya eva khyÃpanÃt. na hy 00707 atat-svabhÃvasya bhÃva ekÃntena anyabhÃva÷ k­takatvasya bhÃve 00708 prayatnÃnantarÅyakatva-vat, na apy atat-svabhÃvasya niv­ttÃv akÃryasya 00709 tasya niv­ttir yathà anayor eva dharmayor niv­tti÷. tasmÃd 00710 anvaya-vyatirekayor yathÃ-lak«aïam eko api prayukto dvitÅyam 00711 Ãk«ipati iti na ekatra sÃdhana-vÃkye dvayo÷ prayoga i«yate, 00712 vaiyarthyÃt, tat-svabhÃvatayà anvaya-siddhau tad-abhÃve abhÃva-siddhe÷, 00713 tad-abhÃve abhÃva-siddhau ca anvayasya api siddhe÷. 00714 tad-abhÃva eva abhÃva-khyÃtir yathà syÃn na anyatra viruddhe 00715 và iti niyama-khyÃpana-artho api vyatireka-prayogo na yukta÷, 00716 anya-viruddhayor api vipak«atvÃt. 00717 katham idam avagamyate sad avaÓyaæ naÓvara-svabhÃvam iti 00718 yena anvaya-vyatireka-sambhava iti cet, vinÃÓa-hetv-ayogÃt. svabhÃvata 00719 eva naÓvarà bhÃvÃ÷; na e«Ãæ ni«pannÃnÃm anyato 00720 vinÃÓa-utpatti÷, tasya asÃmarthyÃt; na hi vinÃÓa-hetur bhÃva-svabhÃvam 00721 eva karoti, tasya niv­tte÷. na api bhÃva-antaram eva, 00722 bhÃva-antara-karaïe bhÃve tad-avasthe na kiæcit karoti iti tathÃ-upalabdhy- 00801 Ãdi-prasaÇga÷. na api bhÃva-antaram asya Ãvaraïam, tad-avasthe 00802 tasminn Ãvaraïasya apy ayogÃt. na api vinÃÓa-hetunà bhÃva-abhÃva÷ 00803 kriyate, abhÃvasya vidhinà upagame vyatireka-avyatireka- 00804 vikalpa-anatikramÃt. bhÃva-prati«edha-ekarÆpatve bhÃvaæ na 00805 karoti iti syÃt, evaæ ca akartur ahetutvam iti na vinÃÓa-hetu÷ 00806 kaÓcit. 00807 vaiyarthyÃc ca. yadi svabhÃvato naÓvara÷ svÃtmany anavasthÃyÅ- 00808 bhÃva÷, tasya na kiæcin nÃÓa-kÃraïai÷, tat-svabhÃvatayà 00809 eva svayaæ nÃÓÃt. yo hi yat svabhÃva÷ sa sva-hetor 00810 eva utpadyamÃnas tÃd­Óo bhavati, na punas tad-bhÃve hetv-antaram 00811 apek«ate, prakÃÓa-drava-u«ïa-kaÂhina-Ãdi-dravya-vat. na hi prakÃÓa-Ãdayas 00812 tad-ÃtmÃna utpannà puna÷ prakÃÓa-Ãdi-bhÃve hetv-antaram 00813 apek«ante, tad-Ãtmanas tÃdÃtmya-abhÃve nairÃtmya-prÃsaÇgÃt. 00814 tadvad asthiti-dharmà cet svabhÃvato ni«panno na punas 00815 tad-ÃtmatÃyÃæ hetv-antaram apek«ate. 00816 bÅja-Ãdi-vad anekÃnta iti cet, syÃd etat: bÅja-ÃdÅnÃm aÇkura-Ãdi- 00817 janana-svabhÃvÃnÃm api salila-Ãdi-hetv-antara-apek«aïÃt kevalà na 00818 janayanti, tadvad bhÃvo api vinÃÓe syÃd iti. na tat-svabhÃvasya 00819 jananÃd ajanakasya ca atat-svabhÃvatvÃt. ata eva 00820 tayor avasthayor vastu-bhedo niÓceya÷, bhÃvÃnÃæ svabhÃva 00821 anyathÃtva-abhÃvÃt tat-svabhÃvasya paÓcÃd iva prÃg api 00822 janana-prasaÇgÃt. tasmÃd yo antyo avasthÃ-viÓe«a÷ sa eva aÇkura-Ãdi- 00901 janana-svabhÃva÷. pÆrva-bhÃvinas tv avasthÃ-viÓe«Ã÷ kÃraïasya 00902 kÃraïÃni iti na anekÃnta÷, k«aïike«u bhÃve«v aparÃpara-utpatter 00903 aikya-abhÃvÃt. 00904 te antyÃ÷ samarthÃ÷ kiæ na janayanti iti, janayanty 00905 eva, na atra anyathÃbhÃva÷ svabhÃvasya avaiparÅtyÃt. te«u sarve«u 00906 sahakÃri«u samartha-svabhÃve«u ko aparasya upayoga iti cet, na vai 00907 bhÃvÃnÃæ kÃcit prek«Ã-pÆrva-kÃrità yato ayam eko api samartha÷ 00908 kim asmÃbhir ity apare nivarteran. nirabhiprÃya-vyÃpÃrà 00909 hi sva-hetu-pariïÃma-upanidhi-dharmÃs tat-prak­tes tathÃbhavanto 00910 na upÃlambham arhanti. samarthÃ÷ kiæ na aparÃparaæ janayanti 00911 iti cet, na, tatra eva sÃmarthyÃt. tasya eva ekasya janane 00912 samarthà na anyasya iti na aparÃpara-jananam. 00913 bhinna-svabhÃvebhyaÓ cak«ur-Ãdibhya÷ sahakÃribhya eka- 00914 kÃrya-utpattau na kÃraïa-bhedÃt kÃrya-bheda÷ syÃd iti cet, 00915 na, yathÃsvaæ svabhÃva-bhedena tad-viÓe«a-upayogatas tad-upayoga- 00916 kÃrya-svabhÃva-viÓe«a-asaÇkarÃt, yathà m­t-piï¬a-kulÃla 00917 sÆtra-Ãdibhyo bhavato ghaÂasya m­t-piï¬Ãd am­t-svabhÃvebhyo 00918 v­k«a-Ãdibhyo bhinna÷ svabhÃva÷ kulÃlÃt tasya eva m­d-Ãtmana÷ 00919 sata÷ saæsthÃna-viÓe«a-Ãtmatayà tad-anyebhyo bhinna÷ sÆtrÃt 00920 tasya eva m­t-saæsthÃna-viÓe«a-ÃtmanaÓ cakra-Ãder vibhakta÷ svabhÃvo 00921 bhavati; tad evaæ na kulÃlÃn m­t-svabhÃvatÃ, na 01001 m­da÷ saæsthÃna-viÓe«a÷; na ca tayo÷ Óakti-viÓe«a-vi«aya- 01002 bhedo api taj-janita-viÓe«a-bhedasya kÃryasya svabhÃva-bheda÷, 01003 m­t-saæsthÃnayor aparaspara-Ãtmatayà saæsthÃna-m­d-rÆpÃbhyÃæ 01004 tayor apratibhÃsana-prasaÇgÃt. 01005 anyad eva saæsthÃnaæ guïo m­d-dravyÃt, tena bhinna- 01006 svabhÃva÷ kulÃla-m­t-piï¬ayor upayoga-vi«aya iti cet, uktam 01007 atra. api ca yadi saæsthÃnaæ bhinnaæ m­da÷, kulÃla÷ kiæ 01008 na p­thak karoti. guïasya dravya-paratantratvam iti na p­thak 01009 karoti. tat-saæsthÃna-ÃdhÃra-Ãtmakaæ yadi svabhÃvena tad dravyaæ 01010 tat-saæsthÃnaæ và tad-Ãdheya-Ãtmakam, kiæ kulÃla-apek«ayà iti cet, 01011 na, tata÷ paraspara-sambandha-yogyatÃ-pratilambhÃt; anyathà 01012 vastuna eva yogyatà dharmatà iti prÃg api m­t-piï¬asya saæsthÃna- 01013 viÓe«a-sambandha-yogyatve sati saæsthÃna-viÓe«eïa sambandha- 01014 prasaÇga÷. evaæ tarhi sà yogyatà m­d-dravyasya kulÃlÃd 01015 bhavati iti na anayo÷ svabhÃva-bheda÷, bhede hi prÃg-vat prasajyeta. 01016 asti tÃvad eka-svabhÃvatve api kasyacid aneka-pratyaya-upadheya- 01017 viÓe«atà iti na m­t-saæsthÃnayor eka-svabhÃvatva-sÃdhanÃya 01018 nirbandha÷. 01019 tena sahakÃriïa÷ pratyayà na eka-upayoga-vi«ayÃ÷ kÃrya- 01020 svabhÃvasya ekatve api vastuta iti yathà iha kÃraïa-bhedo bhinna- 01021 viÓe«a-upayogÃn na eka-kÃryas tathà cak«ur-Ãdibhyo vij¤Ãna-utpattÃv 01022 unneya÷. tathà hi samanantarapratyayÃd vij¤ÃnÃc 01101 cak«urvij¤Ãnasya upalambha-Ãtmatà tasya eva upalambha-Ãtmana÷ 01102 sataÓ cak«ur-indriyÃd rÆpa-grahaïa-yogyatÃ-pratiniyamo vi«ayÃt 01103 tat tulya-rÆpatà ity abhinnatve api vastuta÷ kÃryasya kÃraïÃnÃæ 01104 bhinnebhya÷ svabhÃvebhyo bhinnà eva viÓe«Ã bhavanti iti na 01105 kÃraïa-bhede apy abhedas tat-kÃrya-viÓe«asya. ta eva ete kÃraïa- 01106 Óakti-bhedà yathÃsvaæ prativiÓi«Âa-kÃrya-janane avyavadheya- 01107 Óaktitayà pratyupasthitÃ÷ k«aïikatvÃt sÃmagrÅ-kÃryasya svabhÃva- 01108 sthity-ÃÓraya ity ucyante. tathà hi tat tebhya÷ samastebhya 01109 upalambha-Ãtmakaæ rÆpa-grahaïa-pratiniyataæ vi«aya- 01110 rÆpaæ ca iti prativiÓi«Âa-svabhÃvam ekaæ jÃtam. 01111 apratirodha-Óaktike«v anantara-kÃrye«v anÃdheyaviÓe«e«u k«aïike«u 01112 pratyaye«u parasparaæ ka÷ sahakÃra-artha iti cet, na vai 01113 sarvatra atiÓaya-utpÃdanaæ sahakriyÃ. kiæ tarhi. bahÆnÃæ yad 01114 eka-artha-karaïam api, yathà antyasya kÃraïa-kalÃpasya. tad 01115 eva mukhyaæ sahakÃritvaæ sahakÃrÅïÃm, tasya eva antyasya 01116 kÃraïatvÃt tatra ca k«aïa ekasya svabhÃvasya avivekÃd viÓe«asya 01117 kartum aÓakyatvÃt, svabhÃva-antara-utpatti-lak«aïatvÃd viÓe«a- 01118 utpatte÷. bhÃva-antara-utpattÃv antyaæ na syÃt, tataÓ ca na 01119 sÃk«Ãt kÃraïaæ syÃt. tasmÃn na kÃraïasya sahakÃribhyo viÓe«a- 01120 utpatti÷. te samarthÃ÷ svabhÃvato antyÃ÷ pratyayÃ÷ 01121 saha jÃyante k«aïikà ye«Ãæ prÃg-paÓcÃt-p­thag-bhÃvo na asti 01122 yebhyaÓ ca anantaraæ kÃryam utpadyate, tatra eka-arthakriyà 01123 eva sahakÃritvam. 01201 samartha÷ kuto jÃyata iti cet, sva-kÃraïebhya÷. 01202 tÃny enam apara-pratyaya-saænidhÃna kiæ janayanti, 01203 kadÃcid anyathà api syu÷, tataÓ ca eko api kvacid janayed iti 01204 cet, aparÃpara-pratyaya-yogena pratik«aïaæ bhinna-Óaktaya÷ 01205 saæskÃrÃ÷ santanvanto yady api kutaÓcit sÃmyÃt sarÆpÃ÷ 01206 pratÅyante, tathà api bhinna eva e«Ãæ svabhÃva÷; tena kiæcid 01207 eva kasyacit kÃraïam. 01208 tatra yo avyavadhÃna-Ãdi-deÓo rÆpa-indriya-Ãdi-kalÃpa÷ sa vij¤Ãna- 01209 janane samartho hetu÷. yas te«Ãæ paraspara-upasarpaïa- 01210 Ãdy-ÃÓraya÷ pratyaya-viÓe«a÷ sa tad-hetu-janane samartha÷. 01211 te«Ãæ ca na pÆrvaæ na paÓcÃn na p­thag bhÃva iti samarthÃn 01212 api pÆrva-apara-p­thag-bhÃva-bhÃvino do«Ã na upalÅyante. tena yas 01213 te«Ãæ paraspara-upasarpaïa-Ãdi-hetu÷ sa samarthasya hetur iti tatra 01214 na kadÃcid anyathÃbhÃva÷. anena nyÃyena sarvatra hetu-phala- 01215 bhÃva-pratiniyamo boddhavya÷ pratik«aïam anyÃnya-svabhÃva- 01216 bheda-anvayinÅ«u bhÃva-Óakti«u, na tu sthira-eka-svabhÃve«u bhÃve«u, 01217 svabhÃvasya anyathÃtva-asambhavÃt samartha-asamartha-svabhÃvÃnÃæ 01218 kriyÃ-akriyÃ-anupapatte÷. 01219 anya-sahita÷ karoti na kevala iti cet, kiæ kevalasya kÃrya- 01220 janane samartha÷ svabhÃvo asamartho và samartha iti cet, kiæ 01221 na karoti, akurvan kathaæ samartha÷. kuvinda-Ãdaya÷ paÂa-Ãdi- 01222 kriyÃyÃæ samarthà api na sarvadà kurvanti iti cet, krŬana-ÓÅlo 01301 devÃnÃæpriyo 01301 mÆrkha÷ sukhaidhita÷ k­tam api puna÷ puna÷ 01302 kÃrayati, tathà hy etad bÅja-Ãdy-upanyÃse nirloÂhitam. tasmÃt 01303 svabhÃvasya anyathÃtva-asambhavÃt tad-dharmaïas tathÃbhÃvo 01304 antya-avasthÃ-vad anivÃrya÷. 01305 antya-avasthÃyÃæ prÃg asamarthasya sÃmarthya-utpattau 01306 sÃmarthyasya tat-svabhÃvatve apÆrva-utpattir eva sÃ, atat-svabhÃvatve 01307 so akÃraka eva, sÃmarthya-ÃkhyÃd bhÃvÃt kÃrya-utpatte÷. 01308 api ca sa eva tÃvat sakala-sahakÃri-sahita÷ kÃryaæ kasmÃt 01309 karoti kurvan d­«Âa÷, tena karoti iti brÆma÷. aho mahÃ-sÃmarthyaæ 01310 mahÃ-prabhÃvasya darÓanam atat-svabhÃvÃn api bhÃvÃn 01311 svabhÃva-mÃtreïa nÃnÃ-vyÃpÃre«u niyu¤janam. yadi nÃma 01312 kadÃcit kiæcit kathaæcit atra-bhavanto darÓana-patham atikrÃmet, 01313 hanta-aprasava-dharmakam apeta-santÃnaæ syÃd iti iyaæ 01314 cintà cittaæ dunoti. na vai vayam atat-svabhÃvÃnÃm asmad-darÓana- 01315 vaÓÃt kÃrya-kriyÃæ brÆma÷. kiæ tarhi. svabhÃvena eva te 01316 tat-karaïa-dharmÃ÷, tÃn paÓyanta÷ kevalaæ jÃnÅmahe ta ete 01317 kÃrakà iti. satyam, idam apy asti, svabhÃvas te«Ãæ kÃrya-kriyÃ- 01318 dharmÃ, tena samasta-pratyayavatÃm ak­tvà na upek«Ã Ãpattir iti. 01319 so ak«epa-kriyÃ-dharmà svabhÃva÷ kiæ te«Ãæ tadà eva antya- 01320 avasthÃyÃm utpanna Ãhosvit prÃg apy ÃsÅt. ÃsÅt, apracyuta-utpanna- 01321 sthira-eka-svabhÃvÃnÃæ kadÃcana kasyacit svabhÃvasya abhÃva- 01401 virodhÃt. tat kim idÃnÅæ mÃtà ca vandhyà ca; ko và asya 01402 bhëitasya artho ak«epa-kriyÃ-dharmà ca svabhÃvo na ca karoti iti. 01403 sahitas tat-svabhÃvo na kevala iti cet, anyas tarhi kevalo 01404 anyaÓ ca sahitas, svabhÃva-bhedo hi bhÃva-bhedasya lak«aïam. 01405 na hi sa sÃhitye api pararÆpeïa kartÃ; svarÆpaæ ca asya prÃg 01406 api tad eva iti kathaæ kadÃcit kriyÃ-virÃma÷. yasya api bhÃva÷ 01407 k«aïikas tasya api kasmÃt kevalo na karoti, yadi bhavet, kuryÃd eva. 01408 kathaæ na bhavati. k«aïikatvÃt. uktaæ yÃd­Óasya kriyÃ. sa katham 01409 eka-k«aïa-bhÃvy anyathà bhavet. yaÓ ca bhavati, sa eva na 01410 bhavati iti na ayaæ prasaÇga÷, kÃraka-akÃrakayo÷ svabhÃva-tad- 01411 hetor virodhÃt. 01412 yo api manyate ak«epa-kriyÃ-dharmà eva sa tasya svabhÃva÷, 01413 na sa sÃhityam apek«ate, kÃryaæ tu pratyaya-antara-apek«am 01414 iti sahitebhya eva jÃyate na kevalebhya iti, tasya api 01415 kathaæ sa kevalo api karoty eva kÃryaæ ca tasmÃn na utpadyate 01416 iti tad-avastho virodha÷. na kevala÷ karoty eva iti cet, katham 01417 idÃnÅm ak«epa-kriyÃ-svabhÃva÷. nanv etad eva paridÅpitaæ 01418 bhavati karoty eva iti; kÃryaæ ca ayaæ kevalo api samartha÷ 01419 san param apek«amÃnaæ katham upek«eta. param anÃd­tya etad 01420 prasahya kuryÃt, evaæ hy anena Ãtmana÷ sÃmarthyaæ darÓitaæ 01421 bhavati. kÃryaæ param apek«ata iti tata÷ kevalÃd anutpattir 01501 uktà bhavati, sa kevalo api samartha-svabhÃva iti tata utpattiæ 01502 brÆ«e, ete ca ekatra kathaæ syÃtÃm. tad ayam ÅrÓyÃ-Óalya-vitudyamÃna- 01503 marmà viklavaæ vikroÓati ity upek«Ãm arhati. 01504 tasmÃd idam eka-arthakriyÃ-lak«aïaæ sahakÃritvaæ k«aïikÃnÃæ 01505 eva bhÃvÃnÃm, na tv ak«aïikÃnÃæ p­thagbhÃva-sambhavÃnÃm, 01506 p­thak-kriyÃ-sambhavena sahakÃritva-niyama-ayogÃt. 01507 yatra tu santÃna-upakÃreïa bhÃvà hetutÃæ pratipadyante 01508 yathà taï¬ula-bÅja-Ãdibhya odana-aÇkura-Ãdi-janmani dahana-udaka- 01509 p­thivy-Ãdaya÷, tatra santÃna-ÃÓrayeïa viÓe«a-utpÃdanaæ pratyayÃnÃæ 01510 sahakriyà ucyate, na dravya-ÃÓrayeïa, k«aïike dravye viÓe«a- 01511 anutpatte÷; na hi taï¬ula-ÃdÅnÃæ dahana-Ãdau krameïa svabhÃva- 01512 atiÓaya-anutpattÃv odana-Ãdi-siddhi÷ prabhÃsvarÃd và apavaraka- 01513 pravi«Âa-indriyasya sva-upakÃribhya÷ santÃna-viÓe«a-anutpattÃv artha- 01514 pratipatti-janma. 01515 ak«epa-kÃri«u tv indriya-Ãdi«u na viÓe«a-utpatti÷ parasparata÷. 01516 tatra yathÃsvaæ pratyayai÷ paraspara-upasarpaïa-Ãdy-ÃÓrayair ye 01517 yogya-deÓa-Ãdy-avasthà jÃtÃ÷, te saha svabhÃva-ni«pattyà j¤Ãna- 01518 hetutÃæ pratipadyanta iti tatra eka-arthakriyà eva sahakÃritvam. 01519 yatra viÓe«a-utpÃdanena sahakÃriïa÷ pratyayÃs tatra hetu- 01520 santÃna÷ pratyayÃn apek«ata iti tata÷ svabhÃva-antara-pratilambha- 01521 ucyate. tatra sva-rasato hetu-pratyayÃnÃæ pÆrva-k«aïa-niv­ttau 01522 tebhya eva viÓi«Âa-k«aïa-utpÃdÃt krameïa yÃvad atiÓayavato 01523 antya-kÃraïa-kalÃpÃt kÃryasya utpatti÷. 01601 sahakÃriïa÷ samutpanna-viÓe«Ãt kÃraïÃt kÃrya-utpattau viÓe«asya 01602 eva utpattir na yuktÃ. aviÓi«ÂÃd viÓe«a-utpattau kÃryasya api 01603 syÃt; paraspara-viÓe«a-utpÃdÃn apek«iïo api sahakÃriïa÷ kÃryaæ 01604 kurvÅran. tena ak«aïikÃnÃm api sahakÃry-anapek«ÃïÃæ kÃraïatà 01605 syÃt, apek«aïÅyebhya÷ svabhÃva-atiÓaya-utpattiÓ ca na syÃt. atha 01606 sahakÃriïà k­ta-viÓe«a eva viÓe«a-utpÃdÃv apy upati«Âheta; evam 01607 anavasthà syÃt. na ca sahakÃriïa÷ paraspara-kÃrya-utpÃda-anuguïa 01608 viÓe«a-utpÃdane nityaæ yogya-avasthà yena e«Ãæ paraspara- 01609 k­ta-viÓe«o nitya-anu«akta÷ syÃt, tad-upÃya-apÃyayo÷ kÃrya-vyakti- 01610 viraha-darÓanÃt. tena Ãdyo viÓe«a÷ sahakÃribhyo nirupakÃrasya 01611 na utpadyata iti cet, na asmÃkaæ puna÷ punar vacane kaÓcid 01612 udvego bhavati; yady evam api lokasya nyÃya-pratÅtir bhavati, 01613 hanta tarhy ucyatÃm. na viÓe«a-utpÃdanÃd eva sahakÃriïÃæ 01614 sahakÃritvÃæ yatas tad-abhÃvÃd viÓe«a-janane sahakÃriïo na 01615 syu÷. kiæ tarhi. eka-arthakriyÃyà api. sa api bhavet parasparato 01616 viÓe«a-rahitÃnÃm. atha bhavet, p­thag api bhavet; tathà ca tad 01617 viÓe«a-bhÃvi kÃryam api kevalÃd bhavet iti cet, pratik«aïam 01618 aparÃparai÷ pratyayair yathà bhÃva-santÃne viÓe«a-utpattir yogya- 01619 deÓatÃ-Ãdy-avasthÃ-viÓe«ÃïÃæ ca kÃrya-karaïaæ te«Ãæ ca yata 01620 utpatti÷ pratyekaæ ca sÃmarthye api yathà kevalÃnÃm akriyÃ- 01701 kart­-viÓe«asya p­thagbhÃva-abhÃvÃt kÃrya-dvaividhyaæ ca sahakÃri- 01702 sa¤janita-viÓe«a-paraæpara-utpatti-dharmakam anyac ca aÇkura-Ãdi- 01703 vad ak«epa-kÃri-indriya-vij¤Ãna-vac ca kÃrya-kÃraïayo÷ svabhÃva- 01704 bhedÃd iti sarvam uktam. tatra sahakÃribhya÷ santÃna-upakÃra- 01705 apek«a-kÃrya-kÃraïa-janmani sahakÃriïÃm Ãdyo viÓe«a÷ sahakÃri- 01706 k­ta-viÓe«a-janmà na bhavati anantara-kÃrya-vat, tat-prabh­ti ye 01707 viÓe«Ãs te taj-janmÃna÷, tasya te«Ãæ ca tat-prak­titvÃd iti 01708 na anavasthÃ. tathà yady ak«aïiko api bhÃva Ãdya-viÓe«a-kÃraïa-vad 01709 ajanita-atiÓaya÷ kÃryaæ kuryÃt, karotu nÃma; so asya svabhÃvo 01710 yady ak«epa-kart­-dharmÃ, p­thagbhÃvasya sambhavÃt kevalo 01711 api tathà syÃd ity uktam atat-svabhÃvas tu tadà apy akÃraka eva. 01712 tasmÃd ak«aïikÃnÃæ kÃraïÃnÃæ na eka-arthakriyayà kaÓcit 01713 sahakÃritva-niyamo na api santÃna-upakÃreïa iti na tasya kaÓcit sahakÃrÅ; 01714 tasmÃt kevalo api kuryÃt. prÃyas tu saæghÃta-sthÃyÅ bhÃva- 01715 santÃna÷ sahakÃri-pratyayair upajanita-viÓe«a÷ sva-kÃryaæ kurvan 01716 d­«Âa÷, bÅja-Ãdi-vat. sthirahetuvÃdino pratyaya-apek«ÃyÃæ kÃrakasya 01717 svabhÃva-antarasya utpattir iti vyaktam; kÃryasya apek«Ã ity 01718 ucyate. kÃrakasya svabhÃvasya prÃg api bhÃvo akriyà na yujyate. 01801 tasmÃd yo yad-Ãtmà sa sattÃ-mÃtreïa tÃd­Óo bhavati; 01802 na bhÆtvà tad-bhÃve para-abhisaæskÃram apek«ate. svabhÃvato 01803 asthiti-dharmaïo bhÃvasya na kiæcin nÃÓa-kÃraïai÷; sthiti-dharmaïo 01804 api bhÃvasya nÃÓa-kÃraïai÷ kim, svabhÃvasya kenacid anyathà 01805 kartum aÓakyatvÃt. anyathÃtva-pratipattau và tat-svabhÃva eva 01806 na syÃd iti pÆrva eva vikalpa÷, tatra ca uktam. yaÓ ca parasmÃd 01807 anyathÃbhÃva÷ so apara÷ svabhÃva÷ yaÓ ca apara÷ sa kathaæ 01808 tasya, svabhÃva-bheda-lak«aïatvÃd bhÃva-bhedasya. tathà ca pÆrvako 01809 bhÃvo acyuti-dharme sthita iti na tasya anyathÃbhÃva÷. 01810 etena kaÂhina-ÃdÅnÃæ tÃmra-ÃdÅnÃm agny-Ãdibhyo drava-Ãdi- 01811 svabhÃva-antara-utpatti÷ pratyuktÃ. tatra api pÆrvakasya sva-rasa-nirodhitvÃd 01812 vinÃÓe agny-Ãder upÃdÃnÃc ca apara eva drava-Ãdi-svabhÃva- 01813 utpanna÷. 01814 sa svayaæ sthiti-dharmà eva, vinÃÓa-hetv-asambhave avasthÃnÃt. 01815 tasya parasmÃd vinÃÓa÷, na ca vinÃÓo nÃma apara÷ svabhÃva÷, 01816 bhÃva-cyutir eva vinÃÓa iti cet, na idam uttaraæ vikalpa- 01817 dvayam atikrÃmati. kiæ nityo bhÃva÷ svabhÃvena Ãhosvid anityo iti 01818 vikalpe prÃÇ nityo bhÆtvà paÓcÃd anityo bhavati iti bruvÃïa÷ 01819 prÃktanasya nitya-abhimatasya sarvadà nitya-anitya-svabhÃva-bhedaæ 01820 bhÃva-dvayaæ ca svayaæ ca nÃÓam anÃÓaæ ca prÃha iti 01821 pÆrvasmin vinÃÓa-hetur asamartha÷. na prÃÇ nityo bhÆtvà paÓcÃd 01822 anityo bhavati. kiæ tarhi. paÓcÃd api nityo eva, eka-svabhÃvatvÃt. 01823 sa tarhi bhÃva÷ svabhÃvena nÃÓam anÃviÓan kathaæ na«Âo 01901 nÃma, tat-svabhÃva-vinÃÓayor aparaspara-rÆpatvÃt. 01902 tasmÃt saty asya vinÃÓe vinÃÓa-svabhÃvena anena bhavitavyam. 01903 tathà api vyartho vinÃÓa-hetur ity uktam. tena svabhÃvato 01904 naÓvare anaÓvare và bhÃve na vinÃÓa-hetor upayoga÷. 01905 tasmÃd vinÃÓe anapek«o bhÃvas tad-bhÃva-niyata iti ya÷ 01906 san sa vinÃÓÅ, nÃÓvaratÃyà niv­ttau ca sattva-niv­ttir ity 01907 anvaya-vyatireka-siddhi÷. 01908 svabhÃvato naÓvaratve api kaÓcid atat-svabhÃvo api syÃt, na 01909 hi sarva÷ sarvasya svabhÃva iti na anvaya-vyatireka-siddhir iti cet, 01910 na, ak«aïikatve avastutva-prasaÇgÃt. Óaktir hi bhÃva-lak«aïam, 01911 sarva-Óakti-viraho abhÃva-lak«aïam. na ca ak«aïya kvacit kÃcic 01912 Óakti÷, kramayaugapadyÃbhyÃm arthakriyÃ-virahÃt. tasmÃd yat 01913 sat tat k«aïikam eva iti vyÃpti-siddhi÷. 01914 arthÃntare gamye kÃrye kÃryaæ hetu÷, avyabhicÃrÃt. 01915 kÃryakÃraïabhÃvena yadi liÇgasya gamakatvam, sarvathà 01916 gamyagamakabhÃva÷. sarvathà janyajanakabhÃvÃd iti cet, 01917 na, tad-abhÃve bhavata÷ tadupatti-niyama-abhÃvÃt. tasmÃt 01918 kÃryaæ svabhÃvair yÃvadbhir avinÃbhÃvi kÃraïe, te«Ãæ 01919 hetu÷, tat-kÃryatva-niyamÃt, tair eva ca dharmair ye tair 01920 vinà na bhavanti. aæÓena janyajanakatva-prasaÇga iti cet, na, 01921 taj-janya-viÓe«a-grahaïe abhimatatvÃl liÇga-viÓe«a-upÃdhÅnÃæ ca sÃmÃnyÃnÃm. 02001 aviÓi«Âa-sÃmÃnya-vivak«ÃyÃæ vyabhicÃrÃn na i«yate. 02002 kasyacit kadÃcit kutaÓcit bhÃve api sarvas tÃd­Óas tathÃvidha- 02003 janmà iti kuto avasitam. tathà ca na anvaya-vyatirekÃv iti cet, 02004 na, atad-bhÃvinas tasya sak­d api tato abhÃvÃt. paraspara-apek«ayà 02005 janya-janaka-svabhÃva-lak«aïe kÃrya-kÃraïe. tatra yadi 02006 dhÆmo agny-Ãdi-sÃmagryà anyato api bhavet, tasya taj-janya÷ 02007 svabhÃvo na bhavati iti sak­d api tato na bhaved arthÃntara-vat, 02008 na api sÃmagrÅ taæ janayet, ataj-janana-svabhÃvatvÃt sÃmagry-antara- 02009 vat. na ca dhÆmasya tad-ataj-janya-svabhÃvo yukta÷, 02010 eka-svabhÃvatvÃt. dhÆma-adhÆma-janana-svabhÃvÃd bhavato dhÆma- 02011 adhÆma-svabhÃva÷ syÃt, kÃrya-svabhÃvÃnÃæ kÃraïa-svabhÃva-k­tatvÃd 02012 akÃraïa-apek«aïe ca ahetutva-prasaÇgÃt. tasmÃd yo 02013 dhÆma-janana÷, so agny-Ãdi-sÃmagrÅ-viÓe«a÷ yo agny-Ãdy-sÃmagrÅ- 02014 viÓe«a-janita÷ so dhÆma iti kÃrya-kÃraïayor evaæ svabhÃva-niyamÃt 02015 tad vijÃtÅyÃd utpattir na bhavati. tat kÃryaæ kÃraïaæ 02016 na vyabhicarati. tena siddhe kÃryakÃraïabhÃve kÃryasya 02017 kÃraïena vyÃpti÷ siddhà bhavati. 02018 nanu vijÃtÅyÃd api kiæcid bhavad d­«Âam, tad yathà 02019 gomaya-Ãde÷ ÓÃlÆka-Ãdi÷. na vijÃtÅyÃd utpatti÷. tathÃvidham 02020 eva hi tÃd­ÓÃm Ãdi-nimittam iti na kÃraïa-bheda÷. prabandhena 02101 v­ttau tu ÓarÃd bhavati. asti ca gomaya-itara-janman-svabhÃva- 02102 bhedo rÆpasya abhede api, na hy ÃkÃra-tulyatà eva bhÃvÃnÃæ 02103 tattve nimittam, abhinna-ÃkÃrÃïÃm api ke«Ãæcid anyato viÓe«Ãj 02104 jÃti-bheda-darÓanÃt. anyathà hi vilak«aïÃyà api sÃmagryà 02105 avilak«aïa-kÃrya-utpattau ca kÃraïa-bheda-abhedÃbhyÃæ kÃrya-bheda- 02106 abhedÃv ity ahetukau viÓvasya bheda-abhedau syÃtÃm. tathà 02107 hi na bhedÃd bheda ity abhedÃd api na abheda÷, tad-vyatiriktaÓ 02108 ca na kaÓcid bhÃva-svabhÃva ity ahetukatvÃd bhÃvÃnÃæ nityaæ 02109 sattvam asattvaæ và syÃt, apek«yasya abhÃvÃt. apek«ayà hi 02110 bhÃvÃ÷ kÃdÃcitkà bhavanti vyavasthÃvÃæÓ ca sÃdhye«u 02111 sÃdhana-niyogo na syÃt. kÃraïa-Óakti-pratiniyame hi kiæcid eva 02112 kasyacit sÃdhanÃya upÃdÅyeta, na aparam, tasya eva tatra Óakter 02113 anyasya ca aÓakte÷, tayos taj-janana-itara-svabhÃvatvena bhedÃt. 02114 taj-janana-svabhÃva-vilak«aïÃd api tasya utpattau na taj-janana- 02115 Óakti-niyame iti yat-yata÷-kutaÓcit syÃt, taj-janana- 02116 Óakti-sÃmye tu tad eva iti na kÃryaæ d­«Âaæ kÃraïaæ vyabhicarati. 02118 upalabdhi-lak«aïa-prÃptasya anupalabdhir abhÃva-hetur abhÃva- 02119 vyavahÃra-hetur vÃ. 02120 atra upalabdher upalabhamÃna-dharmatve taj-j¤Ãnam upalabdhi÷. 02121 tasmÃd anya-upalabdhir anupalabdhi÷, vivak«ita-upalabdher 02122 anyatvÃd abhak«ya-asparÓanÅya-vat paryudÃsa-v­ttyÃ. upalabhyamÃna- 02123 dharmatve sva-vi«aya-vij¤Ãna-janana-yogyatÃ-lak«aïo vi«aya- 02201 svabhÃva upalabdhi÷, yogyatÃyà bhÃva-rÆpatvÃt. tasmÃd anya-upalabdhi- 02202 yogyatà eva anupalabdhi÷ pÆrvavat. yatra yasminn upalabhyamÃne 02203 niyamena yasya upalabdhir bhavati yogyatÃyà aviÓe«Ãt, 02204 sa tat-saæs­«Âa÷, eka-j¤Ãna-saæsargÃt. tayo÷ sator na eka-rÆpa- 02205 niyatà pratipatti÷, asambhavÃt. tasmÃd aviÓi«Âa-yogyatÃ-rÆpayor 02206 eka-j¤Ãna-saæsargiïo÷ paraspara-apek«am eva anyatvam iha abhipretam, 02207 pratyÃsatter ÃÓrayaïÃt. sa kevala÷ tad-apek«ayà 02208 tad-anya iti taj-j¤Ãnaæ tat-svabhÃvo và j¤Ãt­-j¤eya-dharma- 02209 lak«aïa-anupalabdhi÷. sà abhÃvaæ pratiyogino abhÃva-vyavahÃraæ 02210 và sÃdhayati. 02211 katham anyabhÃvas tad-abhÃva÷, yena abhÃva-rÆpa-anupalabdhir 02212 abhÃva-vyavahÃraæ sÃdhayed iti cet, uktam atra yathà paryudÃsa- 02213 v­ttyà apek«Ãto abhÃvo anupalabdhiÓ ca anupalabdhi÷. na prati«edha- 02214 mÃtram, tasya sÃdhana-asiddher abhÃva-vyavahÃra-asiddhi- 02215 prasaÇgÃt. tasya asaæs­«Âa-rÆpasya bhÃva-siddhir eva aparasya abhÃva- 02216 siddhir ity anyabhÃvo api tad-abhÃva iti vyapadeÓyate. 02217 anyabhÃva-lak«aïo bhÃva÷ svayaæ pramÃïa-siddhas tad-abhÃva- 02218 vyavahÃraæ sÃdhayet tat-siddhi-siddho và tad-abhÃva iti 02219 na kaÓcid viÓe«a÷, yena anupalabdhyà abhÃva-vyavahÃra-siddher virodha÷ 02301 syÃt. sa eva anyabhÃvas tad-vi«ayà ca upalabdhis tad-abhÃvasya 02302 kiæ na sÃdhanam, kiæ punar anyabhÃvasya siddhir eva 02303 tad-abhÃva-siddhir iti cet, ap­thak-siddhi÷ sambandha-abhÃvÃc ca. 02304 anyabhÃvas tÃvan na sÃdhanam. 02305 yat-siddhau yasya na siddhi÷, tat tasya liÇgaæ bhavati, dhÆma- 02306 agni-vat. anyabhÃva-siddhyà eva tad-abhÃva÷ prasidhyati, tasya 02307 tad-anya-asaæs­«Âa-rÆpasya tattva-vyavasthÃpakena pramÃïena eva anya- 02308 vyavaccheda-siddhe÷. 02309 sambandha-abhÃvÃc ca. tac ca tasya liÇgaæ yadi syÃt, tasya 02310 tena kaÓcit sambandho bhavet, yathà k­takatva-anityatvayor eka-artha- 02311 samavÃyo dhÆmasya liÇginaÓ ca eka-artha-samavÃyo và ÃdhÃrÃdheyabhÃvo 02312 và janyajanakabhÃvo vÃ. na evaæ kaÓcid bhÃva-abhÃvayo÷ 02313 sambandha÷, yena asya sÃdhanaæ syÃt. 02314 asti vi«ayavi«ayibhÃva÷ Óabda-artha-sambandha-vad iti cet, Óabda- 02315 arthayos tat-pratipÃdana-abhiprÃye sati tat-prayogÃt tena saha 02316 kÃrya-kÃraïa-lak«aïo avinÃbhÃva-lak«aïo và sambandha÷ syÃt. 02317 ayaæ ca atra na sambhavati iti kathaæ vi«ayavi«ayibhÃva÷ syÃt. 02318 siddhe hi tayo÷ sÃdhyasÃdhanabhÃve tan-mukhena vi«ayavi«ayibhÃva÷ 02319 syÃt; sa eva asati sambandhe na sidhyati; tad-asiddhau 02320 vi«ayavi«ayibhÃvo api na. anyathà itaretara-ÃÓrayam idaæ syÃt. 02321 anyabhÃvÃc ca abhÃva-siddhÃv asamudÃyaÓ ca sÃdhya÷ 02322 syÃt. tathà ca ghaÂa-abhÃvas tad-anyabhÃvÃd iti ghaÂasya sarvatra 02323 sarvadà ca abhÃva÷ syÃt. na, pradeÓa-Ãdi-dharmy-abhÃva-sÃdhanÃd iti 02401 cet; pradeÓa-Ãdi-dharmi-viÓe«aïa-bhÆto abhÃva÷ sÃdhyate, na tu 02402 kevala÷; tato na asamudÃyasya sÃdhyatÃ. na ca liÇga-liÇginor 02403 asambandho anyabhÃvasya pradeÓa-Ãdinà dharmiïà sambandhÃd 02404 iti manyate. na, pradeÓa-Ãder eva anyabhÃvatvÃt. yatra eva hi 02405 pradeÓe yan na asti ity ucyate sa eva tena asaæs­«Âo anyabhÃva÷. 02406 tad-darÓanÃd eva asya ghaÂo na asti iti vikalpa iti kathaæ tasya eva 02407 liÇgaliÇgibhÃva÷. 02408 na ca atra sÃmÃnya-viÓe«a-bhÃva-kalpanà sambhavati, yena 02409 sÃmÃnyaæ hetur bhavet viÓe«o dharmÅ iti, tad-viÓe«a-pratipatter eva 02410 tad-abhÃvasya pratÅtes tasya ca anyatra anya-abhÃvÃt. pratij¤ÃrthaikadeÓatvÃc 02411 ca na hetutvam. na ca yatra pradeÓa-mÃtraæ 02412 tatra ghaÂa-abhÃva÷. tÃd­Óe kevale pradeÓe abhÃva eva iti cet, 02413 nanu tasya eva kevala iti ghaÂa-viraha iti. sa ca liÇgabhÆta- 02414 pradeÓa-pratipattÃv eva siddha÷. kasya idÃnÅæ tal liÇgam. anvayasya 02415 anugamanaæ ca nirarthakam. tasmÃd anyabhÃvo na sÃdhanam 02416 abhÃvasya. 02417 asti virodha÷ sambandha÷, tato anyabhÃvÃd abhÃvasya 02418 siddhir iti cet, kena kasya virodha÷. anyabhÃvena pratiyogina÷. 02419 kiæ nu vai pratiyogÅ pramÃtum i«Âo, yena liÇga-liÇginor virodha÷ 02420 sambandha÷ syÃt. abhÃvas tu pratiyogino ghaÂasya anyabhÃvena aviruddha÷, 02421 saha-avasthÃnÃt. tasmin prameye liÇga-liÇgino÷ kathaæ 02422 virodha÷. tasmÃt sambandha-abhÃva÷. atra apy asamudÃya-sÃdhyatvaæ 02423 tad-avastham. 02424 nanv anyabhÃva-tadbhÃvayor asati sambandhe anyabhÃva- 02425 gatyà api tad-abhÃva-gatir na syÃd iti cet, na vai kutaÓcit sambandhÃd 02501 anyabhÃvas tad-abhÃva-gamaka i«Âa÷, kiæ tv anyabhÃva- 02502 eva tad-abhÃva÷, yathoktaæ prÃk. tasya anya-asaæs­«Âa-rÆpasya kevalasya 02503 ekÃtma-vyavasthitasya tadÃtmanà paricchedasya eva anya-vyavacchedatvÃt 02504 tasya kaivalyam aparasya vaikalyam iti tad-anyabhÃva 02505 eva tad-abhÃva÷, tad-anya-pratipattir eva ca tad-apratipattir 02506 iti. anyathà tasya paricchedena tato anyasya avyavacchede 02507 tat-pariccheda eva na syÃt, tad-atadrÆpayor avivekÃt. ya e«a 02508 vyavahÃra÷ kasyacid darÓanÃt kvacit prÃpti-parihÃra-artha÷, sa 02509 na syÃt. na hy ayam analaæ paÓyann api kevalam analam 02510 eva paÓyati, yena salila-arthÅ na pravarteta. 02511 anupalambhena salila-abhÃva÷ pratÅyata iti cet, ko ayam anupalambho 02512 nÃma. yadi salila-upalambha-abhÃva iti, kathaæ so abhÃva÷ 02513 kasyacit pratipatti÷ pratipatti-hetur vÃ; tasya api kathaæ 02514 pratipatti÷. tasya tato và anyasya kasyacid apy apratipattÃv 02515 apy abhÃva-pratipattau satyÃæ svÃpa-mada-mÆrchÃ-vyavadhÃna- 02516 p­«ÂhÅbhava-Ãdy-avasthÃsv apy abhÃva÷ kiæ na pratÅyate. bhÆyo api 02517 vicÃritaæ pramÃïaviniÓcaye. tasmÃd ayam analaæ paÓyann apy 02518 analo ayaæ na salilam ity anadhyavasyan na ti«Âhen na api 02519 prati«Âheta iti dustaraæ vyasanaæ pratipanna÷ syÃt. 02520 tata eva ekasya darÓanÃd anya-abhÃva-gatir bhavati iti cet, 02521 katham ekaæ d­«Âam anyan na asti iti pratyÃyayati. kevalasya 02601 darÓanÃd iti cet, idam eva asmÃbhir abhihitam, kasmÃt tava atra 02602 paru«am iva ÃbhÃti. tasmÃt tÅra-adarÓinà eva Óakuninà paryaÂà 02603 api pratyÃgantavyam ity alam avidyamÃna-prati«ÂhÃnayà diÓa÷ 02604 pratipattyÃ. 02605 yady eka-paricchedÃd eva anya-vyavaccheda÷ sidhyati, sarvasya 02606 anyasya aviÓe«eïa tatra abhÃva-siddhir bhavet, na tulya-yogya-avasthasya 02607 eva; upalabdhi-lak«aïa-prÃptasya anupalabdhir abhÃva-sÃdhanÅ 02608 iti viÓe«aïaæ ca na vaktavyam, anupalabdhi-lak«aïa-prÃptÃnÃm 02609 api tatra vyavacchedÃt. ekÃtma-paricchedÃt tad-anya-Ãtma- 02610 vyavaccheda÷, tad-Ãtma-niyata-pratibhÃsa-j¤ÃnÃt na hi tadÃtmà 02611 tad-anyasya Ãtmà bhavati. anya-Ãtmano avyavacchede prav­tti- 02612 niv­ttyor abhÃva iti pÆrva÷ prasaÇga÷. taæ ca deÓa-kÃla-svabhÃva- 02613 avasthÃ-niyataæ tadÃtmanà upalambhamÃnà buddhis tathÃtva- 02614 pracyutim asya vyavacchinatti. evaæ hi sa tayà paricchinno 02615 yady anyathÃbhÃvo vyavacchinno bhavati tathÃtvaæ ca 02616 tasya eva bhavati na anyasya ity anyathÃbhÆtÃd vyavacchindaty 02617 eva tat paricchinatti. evam ekasya pramÃïasya v­tti÷ sarva- 02618 bhÃvÃn dvairÃÓye vyavasthÃpayati, tasya anvaya-vyatireka-buddhi- 02619 hetutvena eva sÃphalyÃt. 02620 tad-vyatiriktasya aÓe«asya vyavacchedena vyÃpti-sÃdhanÃd eva 02621 prakÃra-antara-abhÃva÷ sidhyati, tasya tad-anyatayà vyÃpty-abhÃve 02622 tena tad-artha-avyavacchedÃt punar bhÃvasya apariccheda-prasaÇgÃt. 02623 tasmÃt kvacit pramÃïaæ prav­ttaæ tat paricchinatti 02624 tad-anyad vyavacchinatti t­tÅya-prakÃra-antara-abhÃvaæ ca 02701 sÆcayati iti eka-pramÃïa-vyÃpÃra e«a÷. tathà hi kvacit pramÃïaæ 02702 prav­ttaæ tad eva tad-anyasmÃd vyavacchinatti, 02703 tasya eva paricchedÃt, tad-anyad eva ca tasmÃd vyavacchinatti, 02704 tatra aparicchedÃt. atas tad eva pramÃïaæ prakÃra-antara-abhÃvaæ 02705 sÃdhayati, tasmin d­ÓyamÃne ad­«Âasya tad-anyatvena sarvasya 02706 vyavasthÃpanÃd atad-anyasya eva ca tattvena vyavasthÃpanÃt. 02707 etena krama-akrama-Ãdayo apy anyonya-vyavaccheda-rÆpà vyÃkhyÃtÃ÷. 02709 tad evaæ ekasya upalambhÃt tasya tad-anya-Ãtmano vyavaccheda÷, 02710 na tad-deÓa-kÃlayo÷ sarvasya anyasya bhÃvasya vyavaccheda÷. 02711 tasmÃd atadÃtmà ca syÃt tad-deÓa-kÃlaÓ ca, rasa-rÆpa-Ãdi- 02712 vat. tasmÃd yathoktÃd eva anupalambhÃt kvacit kadÃcit 02713 kasyacid abhÃva-siddhi÷. 02714 anyabhÃva-vi«aya-upalabdhir api tad-abhÃvasya sÃdhikà i«Âà eva, 02715 na tu liÇgatvena, tatra apy abhÃvasya p­thak sÃdhyatve 02716 sambandha-abhÃvasya tulyatvÃt. liÇga-ÃvirbhÃva-kÃla eva tad-abhÃva- 02717 siddhe÷. na hy anyabhÃvaæ pratipadya tat-pratipatter anvaya- 02718 vyatirekau prasÃdhya tad-abhÃvaæ pratipadyate. kiæ tarhi. 02719 tad-anyaæ pratipadyamÃna eva tad-abhÃvaæ pratipadyate, 02720 darÓana-anantaraæ vyavadhÃnena vinà idam asti idaæ tu na asti iti 02721 vyavasthÃpanÃt, d­«ÂÃnta-asiddhe÷. tac ca tasya liÇgaæ yad 02722 yasya anvayi vyatireki ca. na hy evaæ Óakyaæ darÓayituæ yatra anya- 02723 bhÃva-upalabdhis tatra tad-abhÃva iti, tad-eka-upalabdhe÷ kvacid apy 02724 abhÃvÃt. sÃmÃnyena pradarÓane d­«ÂÃnte api pramÃïa-antara-abhÃvÃt 02725 sà eva tad-anyabhÃva-upalabdhi÷ sÃdhya-dharmasya sÃdhikà iti 02726 d­«ÂÃnta-anavasthitvÃd apratipatti÷. 02801 tasmÃn na kutaÓcil liÇgÃd abhÃva-siddhi÷. so anyabhÃva÷ 02802 pratyak«a-lak«aïena anupalambhena siddho mƬha-pratipattÃv 02803 abhÃva-vyavahÃraæ sÃdhayed ity alaæ prasaÇgena. 02804 sà iyaæ tridhà anupalabdhi÷. siddhe kÃryakÃraïabhÃve 02805 bhÃvasya kÃraïasya anupalabdhir vyÃpyavyÃpakabhÃva-siddhau 02806 siddha-abhÃvasya vyÃpakasya anupalabdhi÷ svabhÃva-anupalabdhiÓ ca. 02807 tatra kÃraïa-vyÃpakayor api svabhÃvasya asad-vyavahÃra-siddhir 02808 anyabhÃva-siddher eva. sa tatra asiddha÷ kÃrya-vyÃpyayor abhÃvam 02809 abhÃva-vyavahÃraæ và sÃdhayati. svabhÃva-anupalabdhau tv anupalabdhyà 02810 liÇgabhÆtayà abhÃva-vyavahÃra eva sÃdhyate. 02811 yadi kÃraïa-vyÃpakau tad-anyabhÃva-siddhi-rÆpayà anupalabdhyà 02812 siddha-asad-vyavahÃrÃv anyasya abhÃvam abhÃva-vyavahÃraæ 02813 ca sÃdhayata÷ sà ca anupalabdhis tayor upalabdhi-lak«aïa- 02814 prÃptÃv eva asad-vyavahÃrasya sÃdhikÃ, kathaæ tayo÷ parok«e 02815 arthe prayoga÷. na eva prayoga÷ pramÃïatayÃ, liÇgasya aniÓcayÃt. 02816 kevalaæ kÃraïa-vyÃpakayo÷ siddha-sambandhayor yady abhÃva÷ 02817 parasya avaÓyam abhÃva-niÓcaya iti darÓana-artham ete prayujyete. 02818 ity e«a pak«a-dharmo anvaya-vyatirekavÃn iti tad-aæÓena 02819 vyÃptas tri-lak«aïas trirÆpa eva hetur gamaka÷, sva-sÃdhya- 02820 dharma-avyabhicÃrÃt. 02821 «a¬-lak«aïo hetur ity apare. trÅïi ca etÃny abÃdhita-vi«ayatvam 02901 vivak«ita-eka-saækhyatvaæ j¤Ãtatvaæ ca iti. 02902 tatra abÃdhita-vi«ayatvaæ tÃvat p­thag lak«aïaæ na bhavati, 02903 bÃdha-avinÃbhÃvayor virodhÃt. avinÃbhÃvo hi saty eva sÃdhya- 02904 dharme bhÃvo heto÷. sa hetus tal-lak«aïo dharmiïi syÃt, atra 02905 ca sÃdhya-dharma÷ kathaæ na bhavet. pratyak«a-anumÃne hi 02906 sÃdhya-dharma÷ bÃdhamÃne taæ dharmiïo ni«kÃsayata÷, 02907 tasmin saty eva hetur bhavaæs taæ tatra eva dharmiïy avasthÃpayati 02908 iti paraæ bata bhÃvÃnÃm asvÃsthyam. anyatra 02909 sÃdhya-dharmeïa avinÃbhÃvÅ hetur na dharmiïy eva iti cet, tat 02910 kim ayaæ tapasvÅ «aï¬ham udvÃhya putraæ m­gyate. yasya 02911 dharmiïy asaty api sÃdhya-dharme bhÃvas tam upadarÓya 02912 kathaæ sa dharmÅ sÃdhya-dharmavÃn ity ucyate. ata eva bÃdhà 02913 bhÃva ukta÷; syÃd etat: yata eva hetur anyathà api bhavet, ata 02914 eva pramÃïÃbhyÃm abÃdhita-dharmà dharmÅ ity ucyate iti tat 02915 kim idÃnÅæ heto÷ sÃmarthyam abÃdhayà eva sÃdhya-siddhe÷. 02916 yadi sÃdhya-abhÃvo bÃdhaka-pramÃïa-v­ttau niyata÷. abÃdhÃyÃæ 02917 sÃdhya-siddhir iti vyartho hetu÷; bÃdhÃyÃm api, sÃdhana-sÃmarthya 02918 abhÃvÃt. aniyame na ca bÃdhakaæ pramÃïaæ syÃt sÃdhya-abhÃvasya 02919 ca sambhava iti na sÃmarthyam abÃdhÃyÃ÷. 02920 na bÃdhÃyà abhÃvo abÃdhÃ. kiæ tarhi. bÃdhÃyà anupalabdhi÷. 02921 sà ca puru«asya kvacid bÃdha-asambhave api syÃd iti sa 02922 hetu-prayogasya vi«aya÷. kiæ nu vai hetur bÃdha-upalabdher api 02923 bibheti, na punar bÃdhÃyÃ÷, yena bÃdhÃm anÃd­tya apy anupalabdhau 02924 prayoktavya i«Âa÷. sa tarhi hetu÷ paramÃrthena 03001 bÃdhà kim asti na asti ity anapek«ya bÃdhÃ-anupalabdhau prayoktavya÷ 03002 kim arthaæ prayujyate. sÃdhya-siddhy-artham. sa kiæ 03003 kvacit satyÃm api bÃdhÃyÃæ sÃdhyaæ sÃdhayet, yena asyà abhÃva 03004 niÓcayaæ prati yatno na kriyate hetuÓ ca prayujyate. tathà 03005 ca abÃdhita-vi«ayatvaæ hetu-lak«aïaæ na bhavati, bÃdhÃyÃm 03006 api satyÃm asya sÃmarthyÃt; tathà ca anabhyupagamye saæÓayitasya 03007 prav­tty-ayogÃd yathà anupalabdhau bÃdhÃ-sadbhÃva-sambhave 03008 apy abhyupagamya prayujyate, tathà bÃdha-upalabdhÃv api 03009 prayujyatÃm, abhyupagame viÓe«a-abhÃvÃt. 03010 na bÃdhÃyÃæ satyÃæ sÃmarthyam iti cet, yady evaæ 03011 prayuktasya apy asÃmarthya-prÃptir ity anirïÅta-bÃdhÃ-sambhava÷ 03012 prayogaæ na arhati. bÃdhÃ-anupalambhe sÃmarthyam iti cet, kim 03013 upalambho bÃdhÃæ vyÃpnoti, yata evaæ hetor bÃdhÃ-sambhava- 03014 k­tam asÃmarthyaæ na sambhavet. atha tan-niv­ttau bÃdhà 03015 nivartate, tathà api bÃdhÃ-anupalambhÃd eva sÃdhya-siddher vyartho 03016 hetu÷, anupalambhe bÃdhÃyà asambhavÃt. upalambhasya niv­ttÃv 03017 api bÃdhÃyà aniv­ttau tad-avasthaæ hetor asÃmarthyam 03018 ity aprayoga÷. tasmÃt sva-sÃdhya-bhÃva-abhÃvÃbhyÃm anyathà api 03019 bhavan hetur dharmiïi kiæcin na bhÃvayati na vibhÃvayati ity 03020 upak«epo na samartha÷. tan na bÃdhÃ-avinÃbhÃvau sahÃvasthitau; 03021 tena abÃdhà rÆpa-antaraæ na bhavati. 03022 tan nÃma tasmÃd viÓe«aïa-antaraæ lak«aïa-antara-upÃdÃna-arthaæ 03023 và bhavet, yasya bhÃve api yasya anyasya abhÃva÷. tad yathà 03024 pak«adharmatvaæ sapak«e ca bhÃva iti. na ca etad bÃdhÃyà avinÃbhÃve 03101 sati sambhavati iti na sÃdhya-viparyaya-avibhÃvinor hetu-viruddhayor 03102 vi«aye bÃdhà sambhavati iti na tad-abhÃva÷ p­thag 03103 anayor lak«aïa-antaratvena vÃcya÷. tasmÃd heto÷ prayoge 03104 pratij¤Ãyà do«ÃïÃæ sambhavo na asti. na api kevalà pratij¤Ã 03105 prayujyata iti na pratij¤Ã-do«Ã vÃcyÃ÷. 03106 etena eka-saækhyÃ-vivak«Ã api pratyuktÃ. katham. eko hi sva- 03107 sÃdhya-bhÃva eva bhÃvÃt tad-avyabhicÃrÅ. tatra eva tasmÃd anyas 03108 tad-bÃdhakasya eva bhÃvÃt tad-viruddha ity atra bÃdhayà 03109 samÃnam. 03110 api ca kiæ vastuto asambhavat-pratihetu÷ sa samyag-j¤Ãna- 03111 viparyaya-hetur Ãhosvid apradarÓita-pratihetu÷ kiæ ca ata÷. 03112 yady asambhavat-pratihetu÷, aÓakya-niÓcayatvÃd alak«aïam 03113 etat. hetv-abhÃvo vÃ. na hy aniÓcita-Ãtmana÷ pratipÃdaka-dharmasya 03114 tal-lak«aïatvaæ bhavati yathà sandigdha-pak«adharmatvasya, 03115 na api sandigdha-lak«aïo hetur bhavati iti na kaÓcid hetur 03116 bhavet. tulya-lak«aïe hi d­«Âa÷ pratiyogi-sambhavo ad­«Âa- 03117 pratiyogi«v api ÓaÇkÃm utpÃdayati, viÓe«a-abhÃvÃt; sati và 03118 viÓe«e hetor lak«aïam; tato hi hetur ekÃntena nirasta-pratipak«a÷ 03119 sva-sÃdhyaæ niÓcÃyayati ity atal-lak«aïo na hetu÷ syÃt. tathà ca 03120 vyartha-eka-saækhyÃ-vivak«Ã. ato viruddhÃvyabhicÃriïo lak«aïaæ 03121 hÅyeta svalak«aïa-yuktayor hetvor ekatra dharmiïi virodhena upanipÃte 03122 viruddhÃvyabhicÃrÅ iti. na ca tasya viÓe«asya svarÆpaæ 03123 nirdiÓyate, yat pratÅtya pratiyogina÷ sambhava-asambhavÃv 03124 utpaÓyÃma÷. tasmÃn na asty eva viÓe«a iti sarvatra ÓaÇkayà 03201 bhavitavyam; d­«Âa-pratihetor api heto÷ prÃg itareïa na kaÓcid 03202 viÓe«o lak«yate. na ca sambhavat-pratihetÆnÃm api sarvadà 03203 tasya upalabdhi÷; atiÓayavatÅ tu praj¤Ã-utprek«iïÅ d­«ÂÃ. tena aniÓcaya÷ 03204 sambhava-asambhavayor iti lak«aïasya aniÓcitatvÃn na 03205 kaÓcid hetu÷ syÃt. 03206 atha apradarÓita-pratihetu÷, yathà Ãha: yadà tarhi Óabdatvaæ 03207 nityam abhyupagacchati, tadà ayaæ hetur eva syÃt, yady atra anityatva 03208 hetuæ k­takatva-Ãdi kaÓcin na darÓayed iti. idam aprakÃÓyam 03209 apy asaævaraïÅyam api iti ka«Âhataraæ vyasanam ÃyÃtaæ 03210 kathaæ nirvo¬huæ Óakyeta. sa tÃvad ayaæ hetur vastÆni 03211 sva-sÃdhya-tattva-prak­tÅni k­tvà tat-pramÃïakÃn puru«Ãn abhyudaya 03212 ni÷ÓreyasÃbhyÃæ saæyojayitvà puna÷ pratibhÃvatà 03213 puru«eïa hetv-antara-nidarÓanena utkÅlita-sÃdhana-sÃmarthyas tÃni 03214 vastÆni tÃæÓ ca puru«Ãn tadbhÃva-sampada÷ pracyÃvya- 03215 bhra«Âa-rÃjya iva rÃjà tapovanaæ gacchati iti kiæ atra brÆma÷. 03216 puru«a-pratibhÃk­taæ ca sÃdhanatvam. tat kiæ vastuta÷ 03217 sÃdhanam asÃdhanaæ vÃ. sa ca hetu÷ svabhÃvatas tad-dharma-bhÃvÅ 03218 yadi katham anyathà kriyeta, vastÆnÃæ svabhÃva-anyathÃbhÃvasya 03219 ubhayoÓ ca viruddha-svabhÃvayor abhÃvÃt. atad-dharma-bhÃvÅ 03220 ca katham anyadà api sÃdhanaæ kasyacit. 03221 tasmÃt svabhÃvata÷ sva-sÃdhya-avinÃbhÃvinor ukta-lak«aïayo÷ 03222 kÃrya-svabhÃvayos tal-lak«aïasya pratihetor asambhavÃd alak«aïam 03301 eka-saækhyÃ-vivak«Ã, vyavacchedya-abhÃvÃt. 03302 j¤Ãnaæ punar aliÇga-dharmatve kathaæ liÇga-lak«aïaæ 03303 bhavi«yati. kiæ-rÆpÃl liÇgÃd artho j¤Ãtavya iti cintÃyÃæ pratipattur 03304 avisaævÃdakasya rÆpam abhidhÅyate, yasya darÓanÃd 03305 ayaæ sÃdhana-asÃdhane pravibhajya tasya i«Âa-artha-saænidhÃna 03306 pratyayÃt prav­ttim avalambate. tathà yad asya Ãtma-rÆpaæ tal 03307 lak«aïam, na tu pararÆpam. pratipatti-janmany upayoga-mÃtrÃt 03308 tal-lak«aïatve atiprasaÇga÷. evaæ prameya-puru«a-ÃdÅnÃm api 03309 tal-lak«aïatvaæ bhavet, na hi te«v asatsu liÇgini j¤Ãnaæ bhavati. 03310 niÓcita-grahaïaæ tarhi na kartavyam. na na kartavyam, 03311 tasya anya-arthatvÃt. sapak«a-vipak«ayor darÓana-adarÓanÃbhyÃæ gamakaæ 03312 hetum icchatÃæ na eva samartho hetur bhavati, sator api 03313 darÓana-adarÓanayor agamakatva-darÓanÃt. tena bhÃva-abhÃvÃbhyÃæ 03314 gamaka iti j¤Ãpana-arthaæ niÓcita-grahaïam. tena pararÆpaæ 03315 lak«aïaæ na bhavati, tena liÇgasya rÆpa-viÓe«a-anabhidhÃnÃt, tau 03316 hi bhÃva-abhÃvau tad-bhÃva-sÃdhaka-v­ttyà boddhavyau, upÃya-antara- 03317 abhÃvÃt. tena, yady api bhÃva-abhÃva-vacana-mÃtreïa tat-sÃdhana- 03318 pramÃïam Ãk«ipyate, tayo÷ pratipÃdanÃya niÓcita-Óabda÷ 03319 prayukto lak«aïe, anyathà j¤Ãna-sattÃ-nibandhanatvÃj j¤eya- 03320 sattÃ-vyavasthÃyÃs tayor eva sattÃ-prasiddher iti sarvatra 03401 sattÃ-vyavasthà eva tat-sÃdhanaæ pramÃïam Ãkar«ati. parÃrthatvÃc 03402 ca ÓÃstra-praïayanasya. trirÆpaæ liÇgaæ saævÃdakam 03403 arthasya iti tad rÆpaæ ye na vidanti, na te«Ãæ tata÷ prav­ttir iti 03404 para-upalak«aïatvÃd yady api j¤Ãnaæ siddham, tathà api tÃv eva 03405 bhÃva-abhÃvau kecid darÓana-adarÓana-mÃtreïa vyavasthÃpayanti iti 03406 tan-ni«edha-artho niÓcita-Óabda ukta÷, sator api bhÃva-abhÃvayor 03407 anvaya-vyatirekayo÷ sattÃyÃæ saæÓayÃt. tasmÃd yata÷ sattÃ- 03408 prasÃdhaka-pramÃïÃd anayor niÓcayas tad-adhÅnà iti j¤Ãpana-artham 03409 asmÃbhir grahaïaæ k­tam. 03410 yato api bhÃva-abhÃva-vacana-mÃtreïa tat-sÃdhana-pramÃïa-Ãk«epa-siddhi÷, 03411 p­thag ato j¤Ãnaæ lak«aïaæ na bhavati, tena eva arthasya avagatatvÃd 03412 upanaya-artha-vat pak«adharmatvÃt. anvaya-vyatirekayor 03413 api tarhi na p­thaktvam, ekasya prayogÃd ubhaya-gater 03414 iti cet, na, heto÷ sapak«a-asapak«ayor bhÃva-abhÃvayor aparaspara- 03415 Ãk«epÃt; ekaæ vÃkyam ubhayaæ gamayati ity ucyate, 03416 na eko artho dvitÅyasya. nanu tatra eva bhÃvo tad-abhÃve 03417 ca abhÃva iti vÃkye paraspara-Ãk«epa iti cet, vacanam etad ekasya 03418 api niyama-khyÃpakasya dvitÅya-Ãk«epa-nÃntarÅyakatvÃt sÃmarthyÃd 03419 ubhayam Ãk«ipati na puna÷ kevalau bhÃva-abhÃvÃv Ãk«ipata÷; 03420 niyamavantau ca na kevalau, niyamasya ubhaya-rÆpatvÃt. 03421 tasmÃt tatra eva bhÃva iti na bhÃva eva ucyate, itareïa api na abhÃva 03501 eva, yena bhÃvo abhÃvo và dvitÅyam Ãk«ipet. na evaæ j¤Ãnaæ 03502 para-upalak«aïÃt trailak«aïyÃd vyatirekitam iti na lak«aïa-antaram. 03503 tasmÃn na hetu÷ «a¬-lak«aïa÷. 03504 hetubindur ÃcÃrya-dharmakÅrti-k­ta÷ samÃpta÷.