DHARMAKIRTI: HETUBINDU Input by Motoi Ono Text used: E. STEINKELLNER, Dharmakirti's Hetubinduh. Teil I. Tibetischer Text und rekonstruierter Sanskrit-Text. Wien 1967. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Explanatory Remarks A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15). 3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta. 3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index. 1. August. 1997 / Tsukuba Motoi ONO Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. E-mail: ono@logos.tsukuba.ac.jp ***************************************************************************** 00104 namo buddhàya. 00105 parokùa-artha-pratipatter anumàna-à÷rayatvàt tad-vyutpàdana- 00106 arthaü saükùepata idam àrabhyate. 00108 pakùa-dharmas tad-aü÷ena vyàpto hetus tridhà eva saþ / 00109 avinàbhàva-niyamàd hetvàbhàsàs tato apare // 00110 pakùo dharmã, avayave samudàya-upacàràt. prayojana-abhàvàd 00111 anupacàra iti cet, na, sarva-dharmi-dharma-pratiùedha-arthatvàd 00112 upacàrasya. evaü hi càkùuùatva-àdi-parihçtaü bhavati. 00113 dharma-vacanena api dharmasya parà÷rayatvàd dharmy-à÷raya- 00114 siddhau dharmi-grahaõàt pratyàsatteþ sàdhya-dharmi-siddhir iti 00115 cet, na, dçùñànta-dharmiõo api pratyàsatteþ. tad-aü÷a-vyàptyà 00116 dçùñànta-dharmiõi sattva-siddher dharmi-vacanàt sàdhya-dharmi- 00117 parigrahaþ. siddhe api punar-vacanaü niyama-artham à÷aïkyeta. 00118 sajàtãya eva sattvam iti siddhe api tad-abhàve vyatireke 00119 sàdhya-abhàve asattva-vacana-vat tad-aü÷a-vyàpti-vacanàt siddhe 00120 api dçùñànta-dharmiõi sattve dharmi-vacanaü tatra eva bhàva- 00121 niyama-artham à÷aïkyeta. tasmàt sàmarthyàd artha-gatàv apy 00201 upacàra-màtràt samàna-nirde÷àt pratipatti-gauravaü ca parihçtaü 00202 bhavati. pakùasya dharmatve tad-vi÷eùaõa-apekùasya anyatra ananuvçtter 00203 asàdhàraõatà iti cet, na, ayogavyavacchedena vi÷eùaõàd 00204 yathà caitro dhanurdhara iti na anyayogavyavacchedena yathà 00205 pàrtho dhanurdhara iti. 00206 tad-aü÷as tad-dharmaþ. 00207 vyàptir vyàpakasya tatra bhàva eva vyàpyasya và 00208 tatra eva bhàvaþ. 00209 etena anvayo vyatireko và pakùa-dharma÷ ca yathàsvaü 00210 pramàõena ni÷cita uktaþ, sarvatra hetau sàdhya-dharma-abhàve 00211 vyàpty-asiddher vyàpaka-nivçttau và vyatireka-abhàvàt anvaya-vyatirekàbhyàü 00212 ni÷citàbhyàü tad-aü÷a-vyàptir ni÷cità. 00213 tatra pakùa-dharmasya sàdhya-dharmiõi pratyakùato anumànato 00214 và prasiddhir ni÷cayaþ, yathà prade÷e dhåmasya ÷abde 00215 và kçtakatvasya. sadhåmaü hi prade÷am arthàntara-vivikta-råpam 00216 asàdhàraõa-àtmanà dçùñavataþ pratyakùeõa yathà-dçùña-bheda-viùayaü 00217 smàrtaü liïga-vij¤ànam utpadyate. 00218 tatra yad àdyam asàdhàraõa-viùayaü dar÷anaü tad 00219 eva pramàõam. 00220 tasmin tathàbhåte dçùñe sati sa yena yena asàdhàraõas 00221 tad-asàdhàraõatàü tato bhedam abhilapanty atad-vyàvçtti-viùayà 00222 smçtir utpannà pratyakùa-balena yathàdçùña-àkàra-grahaõàn na 00223 pramàõam, pràg asàdhàraõaü dçùñvà asàdhàraõa ity abhilapato 00224 apårva-artha-adhigama-abhàvàd arthakriyà-sàdhanasya dar÷anàd 00225 adçùñasya punas tat-sàdhana-svabhàvasya vikalpena apratipatte÷ 00301 ca anumàna-vat. arthakriyà-arthã hi sarvaþ pramàõam apramàõaü 00302 và anveùate prekùàvàn, na ca sàmànyaü kàücid arthakriyàm 00303 upakalpayati svalakùaõa-pratipatter årdhvaü tat-sàmarthya-utpanna- 00304 vikalpa-vij¤àna-gràhyaü yathà nãlaü dçùñvà nãlam iti 00305 j¤àne. tad eva hi nãla-svalakùaõaü tathàvidha-sàdhya-arthakriyàkàri, 00306 tac ca tena àtmanà dçùñam eva pratyakùeõa. na ca 00307 tat-svalakùaõa-grahaõa-uttarakàlabhàvi-nãla-vikalpasya viùayeõa nãla- 00308 artha-sàdhya-arthakriyà kriyate. tasmàd anadhigata-artha-viùayaü 00309 pramàõam ity apy anadhigate svalakùaõa iti vi÷eùanãyam. 00310 adhigate tu svalakùaõe tat-sàmarthya-janmà vikalpas tad-anukàrã 00311 kàryatas tad-viùayatvàt smçtir eva na pramàõam, anadhigata- 00312 vastu-råpa-anadhigateþ, vastv-adhiùñhànatvàt pramàõa-vyavasthàyàþ, 00313 arthakriyà-yogya-viùayatvàt tad-arthinàü pravçtteþ, 00314 arthakriyà-yogya-lakùaõaü hi vastu; tato api vikalpàd vastuny 00315 eva tad-adhyavasàyena pravçtteþ, pravçttau vikalpasya pratyakùeõa 00316 abhinna-yogakùematvàt. 00317 pårva-pratyakùa-kùaõena upayoga-abhedàd uttareùu kasyacid 00318 apràmàõya-prasaïga iti cet, na, kùaõa-vi÷eùa-sàdhya-artha-và¤chàyàü 00319 nànà-yogakùematvàt. sàdhàraõe hi kàrye na teùàü sàmarthya-bhedaþ, 00320 aparàpara-dhåma-pramita-saünikçùña-agniùv iva agni-màtra-sàdhye 00401 arthe. etena dharma-dharmi-liïga-àdi-vikalpasya pramàõa-pçùñha- 00402 bhàvinaþ pràmàõyaü pratyuktam. 00403 anvaya-ni÷cayo api svabhàvahetau sàdhya-dharmasya vastutas 00404 tad-bhàvatayà sàdhana-dharma-bhàva-màtra-anubandha- 00405 siddhiþ. sà sàdhya-viparyaye hetor bàdhaka-pramàõa-vçttiþ. 00406 yathà yat sat tat kùaõikam eva, akùaõikatve arthakriyà-virodhàt 00407 tal-lakùaõaü vastutvaü hãyate. kàryahetau kàryakàraõabhàva- 00408 siddhiþ, yathà idam asya upalambha upalabdhi-lakùaõa-pràptaü 00409 pràg anupalabdham upalabhyate, satsv apy anyeùu hetuùv 00410 asya abhàve na bhavati iti yas tad-bhàve bhàvas tad-abhàve 00411 abhàva÷ ca pratyakùa-anupalambha-sàdhanaþ kàryakàraõabhàvas 00412 tasya siddhiþ. kàryakàraõabhàva eva hy arthàntarasya evaü 00413 syàt yatra dhåmas tatra ava÷yam agniþ, agner bhàva 00414 eva hi bhàvo dhåmasya tat-kàryatvam. anupalabdhàv apy 00415 anvaya-ni÷cayo asad-vyavahàrasya upalabdhi-lakùaõa-pràpta-anupalabdhi- 00416 màtre vçtti-sàdhanaü nimitta-antara-abhàva-upadar÷anàt. 00417 vyatireka-ni÷cayo api kàrya-svabhàvahetoþ kàryakàraõa- 00418 vyàpyavyàpakabhàva-siddhau dç÷ya-viùayàbhyàü kàraõa-vyàpaka- 00419 anupalabdhibhyàü sàdhya-abhàve hetv-abhàva-siddhir uddiùña- 00420 viùayasya abhàvasya upadar÷ane, anyathà anupalabdhi-lakùaõa-pràptasya 00421 kvacid abhàva-asiddheþ. anuddiùña-viùayaü sàdhya-abhàve 00422 abhàva-khyàpanaü apratibandha-màtra-siddhau sidhyati iti na tatra 00501 vyatireka-sàdhane anupalabdhyor dç÷ya-viùayatà apekùyate. vyatireka- 00502 ni÷cayo anupalabdhàv upalabdhi-lakùaõa-pràptàt sato anupalambha- 00503 abhàva-dar÷anam. 00504 etal-lakùaõas tridhà eva so hetus triprakàra eva, svabhàvaþ 00505 kàryam anupalabdhi÷ ca iti yathà anitye kasmiü÷cit sàdhye sattvam 00506 agnimati prade÷e dhåmo abhàve ca upalabdhi-lakùaõa-pràptasya anupalabdhir 00507 ity atra eva trividhe avinàbhàva-niyamàt. pakùa-dharmasya 00508 yathoktà vyàptir avinàbhàvaþ; sa trividhàd hetor 00509 anyatra na asti ity atra eva niyata ucyate. 00510 tatra sàdhana-dharma-bhàva-màtra-anvayini sàdhya-dharme 00511 svabhàvo hetuþ. aparàpara-vyàvçtti-bhedena dharma-bhede api 00512 vastuto liïgi-svabhàva eva hetu-svabhàve anvaya-vyabhicàra-abhàvàl 00513 lakùaõe tan-màtra-anvayena vi÷eùaõaü para-mata-apekùam. 00514 pare hy arthàntara-nimittam atad-bhàva-màtra-anvayinam api 00515 dharmaü svabhàvam icchanti. vi÷eùaõena tathàvidhasya atat- 00516 svabhàvatàü tasmin sàdhye hetor vyabhicàraü ca àha, yathà 00517 hetumati vinà÷e kçtakatvasya. 00518 tasya dvidhà prayogaþ; sàdharmyeõa vaidharmyeõa ca, 00519 yathà yat sat tat sarvaü kùaõikaü yathà ghaña-àdayaþ saü÷ 00520 ca ÷abda iti, tathà kùaõikatva-abhàve sattva-abhàvaþ, saü÷ ca 00521 ÷abda ity anvaya-vyatirekàbhyàü sarva-upasaühàreõa vyàpti-pradar÷ana 00522 lakùaõau sàdharmya-vaidharmya-prayogau. 00523 atra sàmarthyàd eva pratij¤à-arthasya pratãter na pratij¤àyàþ 00524 prayogaþ. apradar÷ite prameye arthe kathaü tat-pratãtir iti cet. 00601 svayaü pratipattau prameyasya ka upadar÷ayità. prade÷a-sthaü 00602 dhåmam upalabdhavatas tasya agninà vyàpteþ smaraõe tat-sàmarthyàd 00603 eva agnir atra iti pratãtir bhavati. na ca tatra ka÷cid 00604 agnir atra ity asmai nivedayati. na api pràg eva pratipadyate 00605 kiücit, pramàõam antareõa evaü pratãter nimitta-abhàvàt. 00606 pratãtau liïgasya vaiyarthyaü. svayam eva akasmàd 00607 agnir atra iti prameyaü vyavasthàpya pa÷càt tat-pratipattaye 00608 liïgam anusarati iti ko ayaü pratipatteþ kramaþ. pareõa api 00609 tad ucyamànaü plavata eva, upayoga-abhàvàt. viùaya-upadar÷anam 00610 upayoga iti cet, tena eva tàvad dar÷itena ko arthaþ. yadi 00611 pratãtir anyathà na syàt, sarvaü ÷obheta. tasmàd eùaþ svayaü 00612 pratãtau vinà api kenacid viùaya-upasthàpakena pratiyan asmàn 00613 kàryiõo dçùñvà parvabràhmaõa iva vyaktaü målyaü mçgayate. 00614 asmad-vacanàd api svayaü siddham eva liïgam anusçtya 00615 pratyeti iti ko anayor avasthayor vi÷eùaþ. dçùñà ca pakùa-dharma- 00616 sambandha-vacana-màtràd pratij¤à-vacanam antareõa api pratãtir 00617 iti kas tasya upayogaþ. sva-ni÷caya-vad anyeùàm api ni÷caya-utpàdanàya 00618 ca sàdhanam ucyate, tatra svayam ayaü prameyasya upadar÷anam 00619 antareõa api pratipadya paraü pratipàdayan apårvam 00620 artha-kramam à÷rayata iti kim atra kàraõam. tasmàn na prameya- 00621 vacanena kiücit prayojanam, anyathà api pratipatter 00622 utpatteþ. 00623 etena upanaya-nigamana-àdikam api pratyuktam, etàvatà eva 00624 sàdhya-pratãter bhàvàt. óiõóika-ràgaü parityajya-àkùiõã- 00625 nimãlya cintaya tàvat kim iyatà pratãtiþ syàn na và. bhàve 00701 kiü prapa¤ca-màlayà, iti iyàn eva sàdhana-vàkye prayogo 00702 jyàyàn. 00703 atra pakùa-dharma-sambandha-vacanayoþ krama-niyamo api na 00704 ka÷cit, sarvathà gamakatvàt. 00705 sambandha-vacane api kevalaþ prayogo bhinnaþ, ubhayathà api 00706 dharma-bhede tathà api tad-bhàvasya eva khyàpanàt. na hy 00707 atat-svabhàvasya bhàva ekàntena anyabhàvaþ kçtakatvasya bhàve 00708 prayatnànantarãyakatva-vat, na apy atat-svabhàvasya nivçttàv akàryasya 00709 tasya nivçttir yathà anayor eva dharmayor nivçttiþ. tasmàd 00710 anvaya-vyatirekayor yathà-lakùaõam eko api prayukto dvitãyam 00711 àkùipati iti na ekatra sàdhana-vàkye dvayoþ prayoga iùyate, 00712 vaiyarthyàt, tat-svabhàvatayà anvaya-siddhau tad-abhàve abhàva-siddheþ, 00713 tad-abhàve abhàva-siddhau ca anvayasya api siddheþ. 00714 tad-abhàva eva abhàva-khyàtir yathà syàn na anyatra viruddhe 00715 và iti niyama-khyàpana-artho api vyatireka-prayogo na yuktaþ, 00716 anya-viruddhayor api vipakùatvàt. 00717 katham idam avagamyate sad ava÷yaü na÷vara-svabhàvam iti 00718 yena anvaya-vyatireka-sambhava iti cet, vinà÷a-hetv-ayogàt. svabhàvata 00719 eva na÷varà bhàvàþ; na eùàü niùpannànàm anyato 00720 vinà÷a-utpattiþ, tasya asàmarthyàt; na hi vinà÷a-hetur bhàva-svabhàvam 00721 eva karoti, tasya nivçtteþ. na api bhàva-antaram eva, 00722 bhàva-antara-karaõe bhàve tad-avasthe na kiücit karoti iti tathà-upalabdhy- 00801 àdi-prasaïgaþ. na api bhàva-antaram asya àvaraõam, tad-avasthe 00802 tasminn àvaraõasya apy ayogàt. na api vinà÷a-hetunà bhàva-abhàvaþ 00803 kriyate, abhàvasya vidhinà upagame vyatireka-avyatireka- 00804 vikalpa-anatikramàt. bhàva-pratiùedha-ekaråpatve bhàvaü na 00805 karoti iti syàt, evaü ca akartur ahetutvam iti na vinà÷a-hetuþ 00806 ka÷cit. 00807 vaiyarthyàc ca. yadi svabhàvato na÷varaþ svàtmany anavasthàyã- 00808 bhàvaþ, tasya na kiücin nà÷a-kàraõaiþ, tat-svabhàvatayà 00809 eva svayaü nà÷àt. yo hi yat svabhàvaþ sa sva-hetor 00810 eva utpadyamànas tàdç÷o bhavati, na punas tad-bhàve hetv-antaram 00811 apekùate, prakà÷a-drava-uùõa-kañhina-àdi-dravya-vat. na hi prakà÷a-àdayas 00812 tad-àtmàna utpannà punaþ prakà÷a-àdi-bhàve hetv-antaram 00813 apekùante, tad-àtmanas tàdàtmya-abhàve nairàtmya-pràsaïgàt. 00814 tadvad asthiti-dharmà cet svabhàvato niùpanno na punas 00815 tad-àtmatàyàü hetv-antaram apekùate. 00816 bãja-àdi-vad anekànta iti cet, syàd etat: bãja-àdãnàm aïkura-àdi- 00817 janana-svabhàvànàm api salila-àdi-hetv-antara-apekùaõàt kevalà na 00818 janayanti, tadvad bhàvo api vinà÷e syàd iti. na tat-svabhàvasya 00819 jananàd ajanakasya ca atat-svabhàvatvàt. ata eva 00820 tayor avasthayor vastu-bhedo ni÷ceyaþ, bhàvànàü svabhàva 00821 anyathàtva-abhàvàt tat-svabhàvasya pa÷càd iva pràg api 00822 janana-prasaïgàt. tasmàd yo antyo avasthà-vi÷eùaþ sa eva aïkura-àdi- 00901 janana-svabhàvaþ. pårva-bhàvinas tv avasthà-vi÷eùàþ kàraõasya 00902 kàraõàni iti na anekàntaþ, kùaõikeùu bhàveùv aparàpara-utpatter 00903 aikya-abhàvàt. 00904 te antyàþ samarthàþ kiü na janayanti iti, janayanty 00905 eva, na atra anyathàbhàvaþ svabhàvasya avaiparãtyàt. teùu sarveùu 00906 sahakàriùu samartha-svabhàveùu ko aparasya upayoga iti cet, na vai 00907 bhàvànàü kàcit prekùà-pårva-kàrità yato ayam eko api samarthaþ 00908 kim asmàbhir ity apare nivarteran. nirabhipràya-vyàpàrà 00909 hi sva-hetu-pariõàma-upanidhi-dharmàs tat-prakçtes tathàbhavanto 00910 na upàlambham arhanti. samarthàþ kiü na aparàparaü janayanti 00911 iti cet, na, tatra eva sàmarthyàt. tasya eva ekasya janane 00912 samarthà na anyasya iti na aparàpara-jananam. 00913 bhinna-svabhàvebhya÷ cakùur-àdibhyaþ sahakàribhya eka- 00914 kàrya-utpattau na kàraõa-bhedàt kàrya-bhedaþ syàd iti cet, 00915 na, yathàsvaü svabhàva-bhedena tad-vi÷eùa-upayogatas tad-upayoga- 00916 kàrya-svabhàva-vi÷eùa-asaïkaràt, yathà mçt-piõóa-kulàla 00917 såtra-àdibhyo bhavato ghañasya mçt-piõóàd amçt-svabhàvebhyo 00918 vçkùa-àdibhyo bhinnaþ svabhàvaþ kulàlàt tasya eva mçd-àtmanaþ 00919 sataþ saüsthàna-vi÷eùa-àtmatayà tad-anyebhyo bhinnaþ såtràt 00920 tasya eva mçt-saüsthàna-vi÷eùa-àtmana÷ cakra-àder vibhaktaþ svabhàvo 00921 bhavati; tad evaü na kulàlàn mçt-svabhàvatà, na 01001 mçdaþ saüsthàna-vi÷eùaþ; na ca tayoþ ÷akti-vi÷eùa-viùaya- 01002 bhedo api taj-janita-vi÷eùa-bhedasya kàryasya svabhàva-bhedaþ, 01003 mçt-saüsthànayor aparaspara-àtmatayà saüsthàna-mçd-råpàbhyàü 01004 tayor apratibhàsana-prasaïgàt. 01005 anyad eva saüsthànaü guõo mçd-dravyàt, tena bhinna- 01006 svabhàvaþ kulàla-mçt-piõóayor upayoga-viùaya iti cet, uktam 01007 atra. api ca yadi saüsthànaü bhinnaü mçdaþ, kulàlaþ kiü 01008 na pçthak karoti. guõasya dravya-paratantratvam iti na pçthak 01009 karoti. tat-saüsthàna-àdhàra-àtmakaü yadi svabhàvena tad dravyaü 01010 tat-saüsthànaü và tad-àdheya-àtmakam, kiü kulàla-apekùayà iti cet, 01011 na, tataþ paraspara-sambandha-yogyatà-pratilambhàt; anyathà 01012 vastuna eva yogyatà dharmatà iti pràg api mçt-piõóasya saüsthàna- 01013 vi÷eùa-sambandha-yogyatve sati saüsthàna-vi÷eùeõa sambandha- 01014 prasaïgaþ. evaü tarhi sà yogyatà mçd-dravyasya kulàlàd 01015 bhavati iti na anayoþ svabhàva-bhedaþ, bhede hi pràg-vat prasajyeta. 01016 asti tàvad eka-svabhàvatve api kasyacid aneka-pratyaya-upadheya- 01017 vi÷eùatà iti na mçt-saüsthànayor eka-svabhàvatva-sàdhanàya 01018 nirbandhaþ. 01019 tena sahakàriõaþ pratyayà na eka-upayoga-viùayàþ kàrya- 01020 svabhàvasya ekatve api vastuta iti yathà iha kàraõa-bhedo bhinna- 01021 vi÷eùa-upayogàn na eka-kàryas tathà cakùur-àdibhyo vij¤àna-utpattàv 01022 unneyaþ. tathà hi samanantarapratyayàd vij¤ànàc 01101 cakùurvij¤ànasya upalambha-àtmatà tasya eva upalambha-àtmanaþ 01102 sata÷ cakùur-indriyàd råpa-grahaõa-yogyatà-pratiniyamo viùayàt 01103 tat tulya-råpatà ity abhinnatve api vastutaþ kàryasya kàraõànàü 01104 bhinnebhyaþ svabhàvebhyo bhinnà eva vi÷eùà bhavanti iti na 01105 kàraõa-bhede apy abhedas tat-kàrya-vi÷eùasya. ta eva ete kàraõa- 01106 ÷akti-bhedà yathàsvaü prativi÷iùña-kàrya-janane avyavadheya- 01107 ÷aktitayà pratyupasthitàþ kùaõikatvàt sàmagrã-kàryasya svabhàva- 01108 sthity-à÷raya ity ucyante. tathà hi tat tebhyaþ samastebhya 01109 upalambha-àtmakaü råpa-grahaõa-pratiniyataü viùaya- 01110 råpaü ca iti prativi÷iùña-svabhàvam ekaü jàtam. 01111 apratirodha-÷aktikeùv anantara-kàryeùv anàdheyavi÷eùeùu kùaõikeùu 01112 pratyayeùu parasparaü kaþ sahakàra-artha iti cet, na vai 01113 sarvatra ati÷aya-utpàdanaü sahakriyà. kiü tarhi. bahånàü yad 01114 eka-artha-karaõam api, yathà antyasya kàraõa-kalàpasya. tad 01115 eva mukhyaü sahakàritvaü sahakàrãõàm, tasya eva antyasya 01116 kàraõatvàt tatra ca kùaõa ekasya svabhàvasya avivekàd vi÷eùasya 01117 kartum a÷akyatvàt, svabhàva-antara-utpatti-lakùaõatvàd vi÷eùa- 01118 utpatteþ. bhàva-antara-utpattàv antyaü na syàt, tata÷ ca na 01119 sàkùàt kàraõaü syàt. tasmàn na kàraõasya sahakàribhyo vi÷eùa- 01120 utpattiþ. te samarthàþ svabhàvato antyàþ pratyayàþ 01121 saha jàyante kùaõikà yeùàü pràg-pa÷càt-pçthag-bhàvo na asti 01122 yebhya÷ ca anantaraü kàryam utpadyate, tatra eka-arthakriyà 01123 eva sahakàritvam. 01201 samarthaþ kuto jàyata iti cet, sva-kàraõebhyaþ. 01202 tàny enam apara-pratyaya-saünidhàna kiü janayanti, 01203 kadàcid anyathà api syuþ, tata÷ ca eko api kvacid janayed iti 01204 cet, aparàpara-pratyaya-yogena pratikùaõaü bhinna-÷aktayaþ 01205 saüskàràþ santanvanto yady api kuta÷cit sàmyàt saråpàþ 01206 pratãyante, tathà api bhinna eva eùàü svabhàvaþ; tena kiücid 01207 eva kasyacit kàraõam. 01208 tatra yo avyavadhàna-àdi-de÷o råpa-indriya-àdi-kalàpaþ sa vij¤àna- 01209 janane samartho hetuþ. yas teùàü paraspara-upasarpaõa- 01210 àdy-à÷rayaþ pratyaya-vi÷eùaþ sa tad-hetu-janane samarthaþ. 01211 teùàü ca na pårvaü na pa÷càn na pçthag bhàva iti samarthàn 01212 api pårva-apara-pçthag-bhàva-bhàvino doùà na upalãyante. tena yas 01213 teùàü paraspara-upasarpaõa-àdi-hetuþ sa samarthasya hetur iti tatra 01214 na kadàcid anyathàbhàvaþ. anena nyàyena sarvatra hetu-phala- 01215 bhàva-pratiniyamo boddhavyaþ pratikùaõam anyànya-svabhàva- 01216 bheda-anvayinãùu bhàva-÷aktiùu, na tu sthira-eka-svabhàveùu bhàveùu, 01217 svabhàvasya anyathàtva-asambhavàt samartha-asamartha-svabhàvànàü 01218 kriyà-akriyà-anupapatteþ. 01219 anya-sahitaþ karoti na kevala iti cet, kiü kevalasya kàrya- 01220 janane samarthaþ svabhàvo asamartho và samartha iti cet, kiü 01221 na karoti, akurvan kathaü samarthaþ. kuvinda-àdayaþ paña-àdi- 01222 kriyàyàü samarthà api na sarvadà kurvanti iti cet, krãóana-÷ãlo 01301 devànàüpriyo 01301 mårkhaþ sukhaidhitaþ kçtam api punaþ punaþ 01302 kàrayati, tathà hy etad bãja-àdy-upanyàse nirloñhitam. tasmàt 01303 svabhàvasya anyathàtva-asambhavàt tad-dharmaõas tathàbhàvo 01304 antya-avasthà-vad anivàryaþ. 01305 antya-avasthàyàü pràg asamarthasya sàmarthya-utpattau 01306 sàmarthyasya tat-svabhàvatve apårva-utpattir eva sà, atat-svabhàvatve 01307 so akàraka eva, sàmarthya-àkhyàd bhàvàt kàrya-utpatteþ. 01308 api ca sa eva tàvat sakala-sahakàri-sahitaþ kàryaü kasmàt 01309 karoti kurvan dçùñaþ, tena karoti iti bråmaþ. aho mahà-sàmarthyaü 01310 mahà-prabhàvasya dar÷anam atat-svabhàvàn api bhàvàn 01311 svabhàva-màtreõa nànà-vyàpàreùu niyu¤janam. yadi nàma 01312 kadàcit kiücit kathaücit atra-bhavanto dar÷ana-patham atikràmet, 01313 hanta-aprasava-dharmakam apeta-santànaü syàd iti iyaü 01314 cintà cittaü dunoti. na vai vayam atat-svabhàvànàm asmad-dar÷ana- 01315 va÷àt kàrya-kriyàü bråmaþ. kiü tarhi. svabhàvena eva te 01316 tat-karaõa-dharmàþ, tàn pa÷yantaþ kevalaü jànãmahe ta ete 01317 kàrakà iti. satyam, idam apy asti, svabhàvas teùàü kàrya-kriyà- 01318 dharmà, tena samasta-pratyayavatàm akçtvà na upekùà àpattir iti. 01319 so akùepa-kriyà-dharmà svabhàvaþ kiü teùàü tadà eva antya- 01320 avasthàyàm utpanna àhosvit pràg apy àsãt. àsãt, apracyuta-utpanna- 01321 sthira-eka-svabhàvànàü kadàcana kasyacit svabhàvasya abhàva- 01401 virodhàt. tat kim idànãü màtà ca vandhyà ca; ko và asya 01402 bhàùitasya artho akùepa-kriyà-dharmà ca svabhàvo na ca karoti iti. 01403 sahitas tat-svabhàvo na kevala iti cet, anyas tarhi kevalo 01404 anya÷ ca sahitas, svabhàva-bhedo hi bhàva-bhedasya lakùaõam. 01405 na hi sa sàhitye api pararåpeõa kartà; svaråpaü ca asya pràg 01406 api tad eva iti kathaü kadàcit kriyà-viràmaþ. yasya api bhàvaþ 01407 kùaõikas tasya api kasmàt kevalo na karoti, yadi bhavet, kuryàd eva. 01408 kathaü na bhavati. kùaõikatvàt. uktaü yàdç÷asya kriyà. sa katham 01409 eka-kùaõa-bhàvy anyathà bhavet. ya÷ ca bhavati, sa eva na 01410 bhavati iti na ayaü prasaïgaþ, kàraka-akàrakayoþ svabhàva-tad- 01411 hetor virodhàt. 01412 yo api manyate akùepa-kriyà-dharmà eva sa tasya svabhàvaþ, 01413 na sa sàhityam apekùate, kàryaü tu pratyaya-antara-apekùam 01414 iti sahitebhya eva jàyate na kevalebhya iti, tasya api 01415 kathaü sa kevalo api karoty eva kàryaü ca tasmàn na utpadyate 01416 iti tad-avastho virodhaþ. na kevalaþ karoty eva iti cet, katham 01417 idànãm akùepa-kriyà-svabhàvaþ. nanv etad eva paridãpitaü 01418 bhavati karoty eva iti; kàryaü ca ayaü kevalo api samarthaþ 01419 san param apekùamànaü katham upekùeta. param anàdçtya etad 01420 prasahya kuryàt, evaü hy anena àtmanaþ sàmarthyaü dar÷itaü 01421 bhavati. kàryaü param apekùata iti tataþ kevalàd anutpattir 01501 uktà bhavati, sa kevalo api samartha-svabhàva iti tata utpattiü 01502 bråùe, ete ca ekatra kathaü syàtàm. tad ayam ãr÷yà-÷alya-vitudyamàna- 01503 marmà viklavaü vikro÷ati ity upekùàm arhati. 01504 tasmàd idam eka-arthakriyà-lakùaõaü sahakàritvaü kùaõikànàü 01505 eva bhàvànàm, na tv akùaõikànàü pçthagbhàva-sambhavànàm, 01506 pçthak-kriyà-sambhavena sahakàritva-niyama-ayogàt. 01507 yatra tu santàna-upakàreõa bhàvà hetutàü pratipadyante 01508 yathà taõóula-bãja-àdibhya odana-aïkura-àdi-janmani dahana-udaka- 01509 pçthivy-àdayaþ, tatra santàna-à÷rayeõa vi÷eùa-utpàdanaü pratyayànàü 01510 sahakriyà ucyate, na dravya-à÷rayeõa, kùaõike dravye vi÷eùa- 01511 anutpatteþ; na hi taõóula-àdãnàü dahana-àdau krameõa svabhàva- 01512 ati÷aya-anutpattàv odana-àdi-siddhiþ prabhàsvaràd và apavaraka- 01513 praviùña-indriyasya sva-upakàribhyaþ santàna-vi÷eùa-anutpattàv artha- 01514 pratipatti-janma. 01515 akùepa-kàriùu tv indriya-àdiùu na vi÷eùa-utpattiþ parasparataþ. 01516 tatra yathàsvaü pratyayaiþ paraspara-upasarpaõa-àdy-à÷rayair ye 01517 yogya-de÷a-àdy-avasthà jàtàþ, te saha svabhàva-niùpattyà j¤àna- 01518 hetutàü pratipadyanta iti tatra eka-arthakriyà eva sahakàritvam. 01519 yatra vi÷eùa-utpàdanena sahakàriõaþ pratyayàs tatra hetu- 01520 santànaþ pratyayàn apekùata iti tataþ svabhàva-antara-pratilambha- 01521 ucyate. tatra sva-rasato hetu-pratyayànàü pårva-kùaõa-nivçttau 01522 tebhya eva vi÷iùña-kùaõa-utpàdàt krameõa yàvad ati÷ayavato 01523 antya-kàraõa-kalàpàt kàryasya utpattiþ. 01601 sahakàriõaþ samutpanna-vi÷eùàt kàraõàt kàrya-utpattau vi÷eùasya 01602 eva utpattir na yuktà. avi÷iùñàd vi÷eùa-utpattau kàryasya api 01603 syàt; paraspara-vi÷eùa-utpàdàn apekùiõo api sahakàriõaþ kàryaü 01604 kurvãran. tena akùaõikànàm api sahakàry-anapekùàõàü kàraõatà 01605 syàt, apekùaõãyebhyaþ svabhàva-ati÷aya-utpatti÷ ca na syàt. atha 01606 sahakàriõà kçta-vi÷eùa eva vi÷eùa-utpàdàv apy upatiùñheta; evam 01607 anavasthà syàt. na ca sahakàriõaþ paraspara-kàrya-utpàda-anuguõa 01608 vi÷eùa-utpàdane nityaü yogya-avasthà yena eùàü paraspara- 01609 kçta-vi÷eùo nitya-anuùaktaþ syàt, tad-upàya-apàyayoþ kàrya-vyakti- 01610 viraha-dar÷anàt. tena àdyo vi÷eùaþ sahakàribhyo nirupakàrasya 01611 na utpadyata iti cet, na asmàkaü punaþ punar vacane ka÷cid 01612 udvego bhavati; yady evam api lokasya nyàya-pratãtir bhavati, 01613 hanta tarhy ucyatàm. na vi÷eùa-utpàdanàd eva sahakàriõàü 01614 sahakàritvàü yatas tad-abhàvàd vi÷eùa-janane sahakàriõo na 01615 syuþ. kiü tarhi. eka-arthakriyàyà api. sa api bhavet parasparato 01616 vi÷eùa-rahitànàm. atha bhavet, pçthag api bhavet; tathà ca tad 01617 vi÷eùa-bhàvi kàryam api kevalàd bhavet iti cet, pratikùaõam 01618 aparàparaiþ pratyayair yathà bhàva-santàne vi÷eùa-utpattir yogya- 01619 de÷atà-àdy-avasthà-vi÷eùàõàü ca kàrya-karaõaü teùàü ca yata 01620 utpattiþ pratyekaü ca sàmarthye api yathà kevalànàm akriyà- 01701 kartç-vi÷eùasya pçthagbhàva-abhàvàt kàrya-dvaividhyaü ca sahakàri- 01702 sa¤janita-vi÷eùa-paraüpara-utpatti-dharmakam anyac ca aïkura-àdi- 01703 vad akùepa-kàri-indriya-vij¤àna-vac ca kàrya-kàraõayoþ svabhàva- 01704 bhedàd iti sarvam uktam. tatra sahakàribhyaþ santàna-upakàra- 01705 apekùa-kàrya-kàraõa-janmani sahakàriõàm àdyo vi÷eùaþ sahakàri- 01706 kçta-vi÷eùa-janmà na bhavati anantara-kàrya-vat, tat-prabhçti ye 01707 vi÷eùàs te taj-janmànaþ, tasya teùàü ca tat-prakçtitvàd iti 01708 na anavasthà. tathà yady akùaõiko api bhàva àdya-vi÷eùa-kàraõa-vad 01709 ajanita-ati÷ayaþ kàryaü kuryàt, karotu nàma; so asya svabhàvo 01710 yady akùepa-kartç-dharmà, pçthagbhàvasya sambhavàt kevalo 01711 api tathà syàd ity uktam atat-svabhàvas tu tadà apy akàraka eva. 01712 tasmàd akùaõikànàü kàraõànàü na eka-arthakriyayà ka÷cit 01713 sahakàritva-niyamo na api santàna-upakàreõa iti na tasya ka÷cit sahakàrã; 01714 tasmàt kevalo api kuryàt. pràyas tu saüghàta-sthàyã bhàva- 01715 santànaþ sahakàri-pratyayair upajanita-vi÷eùaþ sva-kàryaü kurvan 01716 dçùñaþ, bãja-àdi-vat. sthirahetuvàdino pratyaya-apekùàyàü kàrakasya 01717 svabhàva-antarasya utpattir iti vyaktam; kàryasya apekùà ity 01718 ucyate. kàrakasya svabhàvasya pràg api bhàvo akriyà na yujyate. 01801 tasmàd yo yad-àtmà sa sattà-màtreõa tàdç÷o bhavati; 01802 na bhåtvà tad-bhàve para-abhisaüskàram apekùate. svabhàvato 01803 asthiti-dharmaõo bhàvasya na kiücin nà÷a-kàraõaiþ; sthiti-dharmaõo 01804 api bhàvasya nà÷a-kàraõaiþ kim, svabhàvasya kenacid anyathà 01805 kartum a÷akyatvàt. anyathàtva-pratipattau và tat-svabhàva eva 01806 na syàd iti pårva eva vikalpaþ, tatra ca uktam. ya÷ ca parasmàd 01807 anyathàbhàvaþ so aparaþ svabhàvaþ ya÷ ca aparaþ sa kathaü 01808 tasya, svabhàva-bheda-lakùaõatvàd bhàva-bhedasya. tathà ca pårvako 01809 bhàvo acyuti-dharme sthita iti na tasya anyathàbhàvaþ. 01810 etena kañhina-àdãnàü tàmra-àdãnàm agny-àdibhyo drava-àdi- 01811 svabhàva-antara-utpattiþ pratyuktà. tatra api pårvakasya sva-rasa-nirodhitvàd 01812 vinà÷e agny-àder upàdànàc ca apara eva drava-àdi-svabhàva- 01813 utpannaþ. 01814 sa svayaü sthiti-dharmà eva, vinà÷a-hetv-asambhave avasthànàt. 01815 tasya parasmàd vinà÷aþ, na ca vinà÷o nàma aparaþ svabhàvaþ, 01816 bhàva-cyutir eva vinà÷a iti cet, na idam uttaraü vikalpa- 01817 dvayam atikràmati. kiü nityo bhàvaþ svabhàvena àhosvid anityo iti 01818 vikalpe pràï nityo bhåtvà pa÷càd anityo bhavati iti bruvàõaþ 01819 pràktanasya nitya-abhimatasya sarvadà nitya-anitya-svabhàva-bhedaü 01820 bhàva-dvayaü ca svayaü ca nà÷am anà÷aü ca pràha iti 01821 pårvasmin vinà÷a-hetur asamarthaþ. na pràï nityo bhåtvà pa÷càd 01822 anityo bhavati. kiü tarhi. pa÷càd api nityo eva, eka-svabhàvatvàt. 01823 sa tarhi bhàvaþ svabhàvena nà÷am anàvi÷an kathaü naùño 01901 nàma, tat-svabhàva-vinà÷ayor aparaspara-råpatvàt. 01902 tasmàt saty asya vinà÷e vinà÷a-svabhàvena anena bhavitavyam. 01903 tathà api vyartho vinà÷a-hetur ity uktam. tena svabhàvato 01904 na÷vare ana÷vare và bhàve na vinà÷a-hetor upayogaþ. 01905 tasmàd vinà÷e anapekùo bhàvas tad-bhàva-niyata iti yaþ 01906 san sa vinà÷ã, nà÷varatàyà nivçttau ca sattva-nivçttir ity 01907 anvaya-vyatireka-siddhiþ. 01908 svabhàvato na÷varatve api ka÷cid atat-svabhàvo api syàt, na 01909 hi sarvaþ sarvasya svabhàva iti na anvaya-vyatireka-siddhir iti cet, 01910 na, akùaõikatve avastutva-prasaïgàt. ÷aktir hi bhàva-lakùaõam, 01911 sarva-÷akti-viraho abhàva-lakùaõam. na ca akùaõya kvacit kàcic 01912 ÷aktiþ, kramayaugapadyàbhyàm arthakriyà-virahàt. tasmàd yat 01913 sat tat kùaõikam eva iti vyàpti-siddhiþ. 01914 arthàntare gamye kàrye kàryaü hetuþ, avyabhicàràt. 01915 kàryakàraõabhàvena yadi liïgasya gamakatvam, sarvathà 01916 gamyagamakabhàvaþ. sarvathà janyajanakabhàvàd iti cet, 01917 na, tad-abhàve bhavataþ tadupatti-niyama-abhàvàt. tasmàt 01918 kàryaü svabhàvair yàvadbhir avinàbhàvi kàraõe, teùàü 01919 hetuþ, tat-kàryatva-niyamàt, tair eva ca dharmair ye tair 01920 vinà na bhavanti. aü÷ena janyajanakatva-prasaïga iti cet, na, 01921 taj-janya-vi÷eùa-grahaõe abhimatatvàl liïga-vi÷eùa-upàdhãnàü ca sàmànyànàm. 02001 avi÷iùña-sàmànya-vivakùàyàü vyabhicàràn na iùyate. 02002 kasyacit kadàcit kuta÷cit bhàve api sarvas tàdç÷as tathàvidha- 02003 janmà iti kuto avasitam. tathà ca na anvaya-vyatirekàv iti cet, 02004 na, atad-bhàvinas tasya sakçd api tato abhàvàt. paraspara-apekùayà 02005 janya-janaka-svabhàva-lakùaõe kàrya-kàraõe. tatra yadi 02006 dhåmo agny-àdi-sàmagryà anyato api bhavet, tasya taj-janyaþ 02007 svabhàvo na bhavati iti sakçd api tato na bhaved arthàntara-vat, 02008 na api sàmagrã taü janayet, ataj-janana-svabhàvatvàt sàmagry-antara- 02009 vat. na ca dhåmasya tad-ataj-janya-svabhàvo yuktaþ, 02010 eka-svabhàvatvàt. dhåma-adhåma-janana-svabhàvàd bhavato dhåma- 02011 adhåma-svabhàvaþ syàt, kàrya-svabhàvànàü kàraõa-svabhàva-kçtatvàd 02012 akàraõa-apekùaõe ca ahetutva-prasaïgàt. tasmàd yo 02013 dhåma-jananaþ, so agny-àdi-sàmagrã-vi÷eùaþ yo agny-àdy-sàmagrã- 02014 vi÷eùa-janitaþ so dhåma iti kàrya-kàraõayor evaü svabhàva-niyamàt 02015 tad vijàtãyàd utpattir na bhavati. tat kàryaü kàraõaü 02016 na vyabhicarati. tena siddhe kàryakàraõabhàve kàryasya 02017 kàraõena vyàptiþ siddhà bhavati. 02018 nanu vijàtãyàd api kiücid bhavad dçùñam, tad yathà 02019 gomaya-àdeþ ÷àlåka-àdiþ. na vijàtãyàd utpattiþ. tathàvidham 02020 eva hi tàdç÷àm àdi-nimittam iti na kàraõa-bhedaþ. prabandhena 02101 vçttau tu ÷aràd bhavati. asti ca gomaya-itara-janman-svabhàva- 02102 bhedo råpasya abhede api, na hy àkàra-tulyatà eva bhàvànàü 02103 tattve nimittam, abhinna-àkàràõàm api keùàücid anyato vi÷eùàj 02104 jàti-bheda-dar÷anàt. anyathà hi vilakùaõàyà api sàmagryà 02105 avilakùaõa-kàrya-utpattau ca kàraõa-bheda-abhedàbhyàü kàrya-bheda- 02106 abhedàv ity ahetukau vi÷vasya bheda-abhedau syàtàm. tathà 02107 hi na bhedàd bheda ity abhedàd api na abhedaþ, tad-vyatirikta÷ 02108 ca na ka÷cid bhàva-svabhàva ity ahetukatvàd bhàvànàü nityaü 02109 sattvam asattvaü và syàt, apekùyasya abhàvàt. apekùayà hi 02110 bhàvàþ kàdàcitkà bhavanti vyavasthàvàü÷ ca sàdhyeùu 02111 sàdhana-niyogo na syàt. kàraõa-÷akti-pratiniyame hi kiücid eva 02112 kasyacit sàdhanàya upàdãyeta, na aparam, tasya eva tatra ÷akter 02113 anyasya ca a÷akteþ, tayos taj-janana-itara-svabhàvatvena bhedàt. 02114 taj-janana-svabhàva-vilakùaõàd api tasya utpattau na taj-janana- 02115 ÷akti-niyame iti yat-yataþ-kuta÷cit syàt, taj-janana- 02116 ÷akti-sàmye tu tad eva iti na kàryaü dçùñaü kàraõaü vyabhicarati. 02118 upalabdhi-lakùaõa-pràptasya anupalabdhir abhàva-hetur abhàva- 02119 vyavahàra-hetur và. 02120 atra upalabdher upalabhamàna-dharmatve taj-j¤ànam upalabdhiþ. 02121 tasmàd anya-upalabdhir anupalabdhiþ, vivakùita-upalabdher 02122 anyatvàd abhakùya-aspar÷anãya-vat paryudàsa-vçttyà. upalabhyamàna- 02123 dharmatve sva-viùaya-vij¤àna-janana-yogyatà-lakùaõo viùaya- 02201 svabhàva upalabdhiþ, yogyatàyà bhàva-råpatvàt. tasmàd anya-upalabdhi- 02202 yogyatà eva anupalabdhiþ pårvavat. yatra yasminn upalabhyamàne 02203 niyamena yasya upalabdhir bhavati yogyatàyà avi÷eùàt, 02204 sa tat-saüsçùñaþ, eka-j¤àna-saüsargàt. tayoþ sator na eka-råpa- 02205 niyatà pratipattiþ, asambhavàt. tasmàd avi÷iùña-yogyatà-råpayor 02206 eka-j¤àna-saüsargiõoþ paraspara-apekùam eva anyatvam iha abhipretam, 02207 pratyàsatter à÷rayaõàt. sa kevalaþ tad-apekùayà 02208 tad-anya iti taj-j¤ànaü tat-svabhàvo và j¤àtç-j¤eya-dharma- 02209 lakùaõa-anupalabdhiþ. sà abhàvaü pratiyogino abhàva-vyavahàraü 02210 và sàdhayati. 02211 katham anyabhàvas tad-abhàvaþ, yena abhàva-råpa-anupalabdhir 02212 abhàva-vyavahàraü sàdhayed iti cet, uktam atra yathà paryudàsa- 02213 vçttyà apekùàto abhàvo anupalabdhi÷ ca anupalabdhiþ. na pratiùedha- 02214 màtram, tasya sàdhana-asiddher abhàva-vyavahàra-asiddhi- 02215 prasaïgàt. tasya asaüsçùña-råpasya bhàva-siddhir eva aparasya abhàva- 02216 siddhir ity anyabhàvo api tad-abhàva iti vyapade÷yate. 02217 anyabhàva-lakùaõo bhàvaþ svayaü pramàõa-siddhas tad-abhàva- 02218 vyavahàraü sàdhayet tat-siddhi-siddho và tad-abhàva iti 02219 na ka÷cid vi÷eùaþ, yena anupalabdhyà abhàva-vyavahàra-siddher virodhaþ 02301 syàt. sa eva anyabhàvas tad-viùayà ca upalabdhis tad-abhàvasya 02302 kiü na sàdhanam, kiü punar anyabhàvasya siddhir eva 02303 tad-abhàva-siddhir iti cet, apçthak-siddhiþ sambandha-abhàvàc ca. 02304 anyabhàvas tàvan na sàdhanam. 02305 yat-siddhau yasya na siddhiþ, tat tasya liïgaü bhavati, dhåma- 02306 agni-vat. anyabhàva-siddhyà eva tad-abhàvaþ prasidhyati, tasya 02307 tad-anya-asaüsçùña-råpasya tattva-vyavasthàpakena pramàõena eva anya- 02308 vyavaccheda-siddheþ. 02309 sambandha-abhàvàc ca. tac ca tasya liïgaü yadi syàt, tasya 02310 tena ka÷cit sambandho bhavet, yathà kçtakatva-anityatvayor eka-artha- 02311 samavàyo dhåmasya liïgina÷ ca eka-artha-samavàyo và àdhàràdheyabhàvo 02312 và janyajanakabhàvo và. na evaü ka÷cid bhàva-abhàvayoþ 02313 sambandhaþ, yena asya sàdhanaü syàt. 02314 asti viùayaviùayibhàvaþ ÷abda-artha-sambandha-vad iti cet, ÷abda- 02315 arthayos tat-pratipàdana-abhipràye sati tat-prayogàt tena saha 02316 kàrya-kàraõa-lakùaõo avinàbhàva-lakùaõo và sambandhaþ syàt. 02317 ayaü ca atra na sambhavati iti kathaü viùayaviùayibhàvaþ syàt. 02318 siddhe hi tayoþ sàdhyasàdhanabhàve tan-mukhena viùayaviùayibhàvaþ 02319 syàt; sa eva asati sambandhe na sidhyati; tad-asiddhau 02320 viùayaviùayibhàvo api na. anyathà itaretara-à÷rayam idaü syàt. 02321 anyabhàvàc ca abhàva-siddhàv asamudàya÷ ca sàdhyaþ 02322 syàt. tathà ca ghaña-abhàvas tad-anyabhàvàd iti ghañasya sarvatra 02323 sarvadà ca abhàvaþ syàt. na, prade÷a-àdi-dharmy-abhàva-sàdhanàd iti 02401 cet; prade÷a-àdi-dharmi-vi÷eùaõa-bhåto abhàvaþ sàdhyate, na tu 02402 kevalaþ; tato na asamudàyasya sàdhyatà. na ca liïga-liïginor 02403 asambandho anyabhàvasya prade÷a-àdinà dharmiõà sambandhàd 02404 iti manyate. na, prade÷a-àder eva anyabhàvatvàt. yatra eva hi 02405 prade÷e yan na asti ity ucyate sa eva tena asaüsçùño anyabhàvaþ. 02406 tad-dar÷anàd eva asya ghaño na asti iti vikalpa iti kathaü tasya eva 02407 liïgaliïgibhàvaþ. 02408 na ca atra sàmànya-vi÷eùa-bhàva-kalpanà sambhavati, yena 02409 sàmànyaü hetur bhavet vi÷eùo dharmã iti, tad-vi÷eùa-pratipatter eva 02410 tad-abhàvasya pratãtes tasya ca anyatra anya-abhàvàt. pratij¤àrthaikade÷atvàc 02411 ca na hetutvam. na ca yatra prade÷a-màtraü 02412 tatra ghaña-abhàvaþ. tàdç÷e kevale prade÷e abhàva eva iti cet, 02413 nanu tasya eva kevala iti ghaña-viraha iti. sa ca liïgabhåta- 02414 prade÷a-pratipattàv eva siddhaþ. kasya idànãü tal liïgam. anvayasya 02415 anugamanaü ca nirarthakam. tasmàd anyabhàvo na sàdhanam 02416 abhàvasya. 02417 asti virodhaþ sambandhaþ, tato anyabhàvàd abhàvasya 02418 siddhir iti cet, kena kasya virodhaþ. anyabhàvena pratiyoginaþ. 02419 kiü nu vai pratiyogã pramàtum iùño, yena liïga-liïginor virodhaþ 02420 sambandhaþ syàt. abhàvas tu pratiyogino ghañasya anyabhàvena aviruddhaþ, 02421 saha-avasthànàt. tasmin prameye liïga-liïginoþ kathaü 02422 virodhaþ. tasmàt sambandha-abhàvaþ. atra apy asamudàya-sàdhyatvaü 02423 tad-avastham. 02424 nanv anyabhàva-tadbhàvayor asati sambandhe anyabhàva- 02425 gatyà api tad-abhàva-gatir na syàd iti cet, na vai kuta÷cit sambandhàd 02501 anyabhàvas tad-abhàva-gamaka iùñaþ, kiü tv anyabhàva- 02502 eva tad-abhàvaþ, yathoktaü pràk. tasya anya-asaüsçùña-råpasya kevalasya 02503 ekàtma-vyavasthitasya tadàtmanà paricchedasya eva anya-vyavacchedatvàt 02504 tasya kaivalyam aparasya vaikalyam iti tad-anyabhàva 02505 eva tad-abhàvaþ, tad-anya-pratipattir eva ca tad-apratipattir 02506 iti. anyathà tasya paricchedena tato anyasya avyavacchede 02507 tat-pariccheda eva na syàt, tad-atadråpayor avivekàt. ya eùa 02508 vyavahàraþ kasyacid dar÷anàt kvacit pràpti-parihàra-arthaþ, sa 02509 na syàt. na hy ayam analaü pa÷yann api kevalam analam 02510 eva pa÷yati, yena salila-arthã na pravarteta. 02511 anupalambhena salila-abhàvaþ pratãyata iti cet, ko ayam anupalambho 02512 nàma. yadi salila-upalambha-abhàva iti, kathaü so abhàvaþ 02513 kasyacit pratipattiþ pratipatti-hetur và; tasya api kathaü 02514 pratipattiþ. tasya tato và anyasya kasyacid apy apratipattàv 02515 apy abhàva-pratipattau satyàü svàpa-mada-mårchà-vyavadhàna- 02516 pçùñhãbhava-àdy-avasthàsv apy abhàvaþ kiü na pratãyate. bhåyo api 02517 vicàritaü pramàõavini÷caye. tasmàd ayam analaü pa÷yann apy 02518 analo ayaü na salilam ity anadhyavasyan na tiùñhen na api 02519 pratiùñheta iti dustaraü vyasanaü pratipannaþ syàt. 02520 tata eva ekasya dar÷anàd anya-abhàva-gatir bhavati iti cet, 02521 katham ekaü dçùñam anyan na asti iti pratyàyayati. kevalasya 02601 dar÷anàd iti cet, idam eva asmàbhir abhihitam, kasmàt tava atra 02602 paruùam iva àbhàti. tasmàt tãra-adar÷inà eva ÷akuninà paryañà 02603 api pratyàgantavyam ity alam avidyamàna-pratiùñhànayà di÷aþ 02604 pratipattyà. 02605 yady eka-paricchedàd eva anya-vyavacchedaþ sidhyati, sarvasya 02606 anyasya avi÷eùeõa tatra abhàva-siddhir bhavet, na tulya-yogya-avasthasya 02607 eva; upalabdhi-lakùaõa-pràptasya anupalabdhir abhàva-sàdhanã 02608 iti vi÷eùaõaü ca na vaktavyam, anupalabdhi-lakùaõa-pràptànàm 02609 api tatra vyavacchedàt. ekàtma-paricchedàt tad-anya-àtma- 02610 vyavacchedaþ, tad-àtma-niyata-pratibhàsa-j¤ànàt na hi tadàtmà 02611 tad-anyasya àtmà bhavati. anya-àtmano avyavacchede pravçtti- 02612 nivçttyor abhàva iti pårvaþ prasaïgaþ. taü ca de÷a-kàla-svabhàva- 02613 avasthà-niyataü tadàtmanà upalambhamànà buddhis tathàtva- 02614 pracyutim asya vyavacchinatti. evaü hi sa tayà paricchinno 02615 yady anyathàbhàvo vyavacchinno bhavati tathàtvaü ca 02616 tasya eva bhavati na anyasya ity anyathàbhåtàd vyavacchindaty 02617 eva tat paricchinatti. evam ekasya pramàõasya vçttiþ sarva- 02618 bhàvàn dvairà÷ye vyavasthàpayati, tasya anvaya-vyatireka-buddhi- 02619 hetutvena eva sàphalyàt. 02620 tad-vyatiriktasya a÷eùasya vyavacchedena vyàpti-sàdhanàd eva 02621 prakàra-antara-abhàvaþ sidhyati, tasya tad-anyatayà vyàpty-abhàve 02622 tena tad-artha-avyavacchedàt punar bhàvasya apariccheda-prasaïgàt. 02623 tasmàt kvacit pramàõaü pravçttaü tat paricchinatti 02624 tad-anyad vyavacchinatti tçtãya-prakàra-antara-abhàvaü ca 02701 såcayati iti eka-pramàõa-vyàpàra eùaþ. tathà hi kvacit pramàõaü 02702 pravçttaü tad eva tad-anyasmàd vyavacchinatti, 02703 tasya eva paricchedàt, tad-anyad eva ca tasmàd vyavacchinatti, 02704 tatra aparicchedàt. atas tad eva pramàõaü prakàra-antara-abhàvaü 02705 sàdhayati, tasmin dç÷yamàne adçùñasya tad-anyatvena sarvasya 02706 vyavasthàpanàd atad-anyasya eva ca tattvena vyavasthàpanàt. 02707 etena krama-akrama-àdayo apy anyonya-vyavaccheda-råpà vyàkhyàtàþ. 02709 tad evaü ekasya upalambhàt tasya tad-anya-àtmano vyavacchedaþ, 02710 na tad-de÷a-kàlayoþ sarvasya anyasya bhàvasya vyavacchedaþ. 02711 tasmàd atadàtmà ca syàt tad-de÷a-kàla÷ ca, rasa-råpa-àdi- 02712 vat. tasmàd yathoktàd eva anupalambhàt kvacit kadàcit 02713 kasyacid abhàva-siddhiþ. 02714 anyabhàva-viùaya-upalabdhir api tad-abhàvasya sàdhikà iùñà eva, 02715 na tu liïgatvena, tatra apy abhàvasya pçthak sàdhyatve 02716 sambandha-abhàvasya tulyatvàt. liïga-àvirbhàva-kàla eva tad-abhàva- 02717 siddheþ. na hy anyabhàvaü pratipadya tat-pratipatter anvaya- 02718 vyatirekau prasàdhya tad-abhàvaü pratipadyate. kiü tarhi. 02719 tad-anyaü pratipadyamàna eva tad-abhàvaü pratipadyate, 02720 dar÷ana-anantaraü vyavadhànena vinà idam asti idaü tu na asti iti 02721 vyavasthàpanàt, dçùñànta-asiddheþ. tac ca tasya liïgaü yad 02722 yasya anvayi vyatireki ca. na hy evaü ÷akyaü dar÷ayituü yatra anya- 02723 bhàva-upalabdhis tatra tad-abhàva iti, tad-eka-upalabdheþ kvacid apy 02724 abhàvàt. sàmànyena pradar÷ane dçùñànte api pramàõa-antara-abhàvàt 02725 sà eva tad-anyabhàva-upalabdhiþ sàdhya-dharmasya sàdhikà iti 02726 dçùñànta-anavasthitvàd apratipattiþ. 02801 tasmàn na kuta÷cil liïgàd abhàva-siddhiþ. so anyabhàvaþ 02802 pratyakùa-lakùaõena anupalambhena siddho måóha-pratipattàv 02803 abhàva-vyavahàraü sàdhayed ity alaü prasaïgena. 02804 sà iyaü tridhà anupalabdhiþ. siddhe kàryakàraõabhàve 02805 bhàvasya kàraõasya anupalabdhir vyàpyavyàpakabhàva-siddhau 02806 siddha-abhàvasya vyàpakasya anupalabdhiþ svabhàva-anupalabdhi÷ ca. 02807 tatra kàraõa-vyàpakayor api svabhàvasya asad-vyavahàra-siddhir 02808 anyabhàva-siddher eva. sa tatra asiddhaþ kàrya-vyàpyayor abhàvam 02809 abhàva-vyavahàraü và sàdhayati. svabhàva-anupalabdhau tv anupalabdhyà 02810 liïgabhåtayà abhàva-vyavahàra eva sàdhyate. 02811 yadi kàraõa-vyàpakau tad-anyabhàva-siddhi-råpayà anupalabdhyà 02812 siddha-asad-vyavahàràv anyasya abhàvam abhàva-vyavahàraü 02813 ca sàdhayataþ sà ca anupalabdhis tayor upalabdhi-lakùaõa- 02814 pràptàv eva asad-vyavahàrasya sàdhikà, kathaü tayoþ parokùe 02815 arthe prayogaþ. na eva prayogaþ pramàõatayà, liïgasya ani÷cayàt. 02816 kevalaü kàraõa-vyàpakayoþ siddha-sambandhayor yady abhàvaþ 02817 parasya ava÷yam abhàva-ni÷caya iti dar÷ana-artham ete prayujyete. 02818 ity eùa pakùa-dharmo anvaya-vyatirekavàn iti tad-aü÷ena 02819 vyàptas tri-lakùaõas triråpa eva hetur gamakaþ, sva-sàdhya- 02820 dharma-avyabhicàràt. 02821 ùaó-lakùaõo hetur ity apare. trãõi ca etàny abàdhita-viùayatvam 02901 vivakùita-eka-saükhyatvaü j¤àtatvaü ca iti. 02902 tatra abàdhita-viùayatvaü tàvat pçthag lakùaõaü na bhavati, 02903 bàdha-avinàbhàvayor virodhàt. avinàbhàvo hi saty eva sàdhya- 02904 dharme bhàvo hetoþ. sa hetus tal-lakùaõo dharmiõi syàt, atra 02905 ca sàdhya-dharmaþ kathaü na bhavet. pratyakùa-anumàne hi 02906 sàdhya-dharmaþ bàdhamàne taü dharmiõo niùkàsayataþ, 02907 tasmin saty eva hetur bhavaüs taü tatra eva dharmiõy avasthàpayati 02908 iti paraü bata bhàvànàm asvàsthyam. anyatra 02909 sàdhya-dharmeõa avinàbhàvã hetur na dharmiõy eva iti cet, tat 02910 kim ayaü tapasvã ùaõóham udvàhya putraü mçgyate. yasya 02911 dharmiõy asaty api sàdhya-dharme bhàvas tam upadar÷ya 02912 kathaü sa dharmã sàdhya-dharmavàn ity ucyate. ata eva bàdhà 02913 bhàva uktaþ; syàd etat: yata eva hetur anyathà api bhavet, ata 02914 eva pramàõàbhyàm abàdhita-dharmà dharmã ity ucyate iti tat 02915 kim idànãü hetoþ sàmarthyam abàdhayà eva sàdhya-siddheþ. 02916 yadi sàdhya-abhàvo bàdhaka-pramàõa-vçttau niyataþ. abàdhàyàü 02917 sàdhya-siddhir iti vyartho hetuþ; bàdhàyàm api, sàdhana-sàmarthya 02918 abhàvàt. aniyame na ca bàdhakaü pramàõaü syàt sàdhya-abhàvasya 02919 ca sambhava iti na sàmarthyam abàdhàyàþ. 02920 na bàdhàyà abhàvo abàdhà. kiü tarhi. bàdhàyà anupalabdhiþ. 02921 sà ca puruùasya kvacid bàdha-asambhave api syàd iti sa 02922 hetu-prayogasya viùayaþ. kiü nu vai hetur bàdha-upalabdher api 02923 bibheti, na punar bàdhàyàþ, yena bàdhàm anàdçtya apy anupalabdhau 02924 prayoktavya iùñaþ. sa tarhi hetuþ paramàrthena 03001 bàdhà kim asti na asti ity anapekùya bàdhà-anupalabdhau prayoktavyaþ 03002 kim arthaü prayujyate. sàdhya-siddhy-artham. sa kiü 03003 kvacit satyàm api bàdhàyàü sàdhyaü sàdhayet, yena asyà abhàva 03004 ni÷cayaü prati yatno na kriyate hetu÷ ca prayujyate. tathà 03005 ca abàdhita-viùayatvaü hetu-lakùaõaü na bhavati, bàdhàyàm 03006 api satyàm asya sàmarthyàt; tathà ca anabhyupagamye saü÷ayitasya 03007 pravçtty-ayogàd yathà anupalabdhau bàdhà-sadbhàva-sambhave 03008 apy abhyupagamya prayujyate, tathà bàdha-upalabdhàv api 03009 prayujyatàm, abhyupagame vi÷eùa-abhàvàt. 03010 na bàdhàyàü satyàü sàmarthyam iti cet, yady evaü 03011 prayuktasya apy asàmarthya-pràptir ity anirõãta-bàdhà-sambhavaþ 03012 prayogaü na arhati. bàdhà-anupalambhe sàmarthyam iti cet, kim 03013 upalambho bàdhàü vyàpnoti, yata evaü hetor bàdhà-sambhava- 03014 kçtam asàmarthyaü na sambhavet. atha tan-nivçttau bàdhà 03015 nivartate, tathà api bàdhà-anupalambhàd eva sàdhya-siddher vyartho 03016 hetuþ, anupalambhe bàdhàyà asambhavàt. upalambhasya nivçttàv 03017 api bàdhàyà anivçttau tad-avasthaü hetor asàmarthyam 03018 ity aprayogaþ. tasmàt sva-sàdhya-bhàva-abhàvàbhyàm anyathà api 03019 bhavan hetur dharmiõi kiücin na bhàvayati na vibhàvayati ity 03020 upakùepo na samarthaþ. tan na bàdhà-avinàbhàvau sahàvasthitau; 03021 tena abàdhà råpa-antaraü na bhavati. 03022 tan nàma tasmàd vi÷eùaõa-antaraü lakùaõa-antara-upàdàna-arthaü 03023 và bhavet, yasya bhàve api yasya anyasya abhàvaþ. tad yathà 03024 pakùadharmatvaü sapakùe ca bhàva iti. na ca etad bàdhàyà avinàbhàve 03101 sati sambhavati iti na sàdhya-viparyaya-avibhàvinor hetu-viruddhayor 03102 viùaye bàdhà sambhavati iti na tad-abhàvaþ pçthag 03103 anayor lakùaõa-antaratvena vàcyaþ. tasmàd hetoþ prayoge 03104 pratij¤àyà doùàõàü sambhavo na asti. na api kevalà pratij¤à 03105 prayujyata iti na pratij¤à-doùà vàcyàþ. 03106 etena eka-saükhyà-vivakùà api pratyuktà. katham. eko hi sva- 03107 sàdhya-bhàva eva bhàvàt tad-avyabhicàrã. tatra eva tasmàd anyas 03108 tad-bàdhakasya eva bhàvàt tad-viruddha ity atra bàdhayà 03109 samànam. 03110 api ca kiü vastuto asambhavat-pratihetuþ sa samyag-j¤àna- 03111 viparyaya-hetur àhosvid apradar÷ita-pratihetuþ kiü ca ataþ. 03112 yady asambhavat-pratihetuþ, a÷akya-ni÷cayatvàd alakùaõam 03113 etat. hetv-abhàvo và. na hy ani÷cita-àtmanaþ pratipàdaka-dharmasya 03114 tal-lakùaõatvaü bhavati yathà sandigdha-pakùadharmatvasya, 03115 na api sandigdha-lakùaõo hetur bhavati iti na ka÷cid hetur 03116 bhavet. tulya-lakùaõe hi dçùñaþ pratiyogi-sambhavo adçùña- 03117 pratiyogiùv api ÷aïkàm utpàdayati, vi÷eùa-abhàvàt; sati và 03118 vi÷eùe hetor lakùaõam; tato hi hetur ekàntena nirasta-pratipakùaþ 03119 sva-sàdhyaü ni÷càyayati ity atal-lakùaõo na hetuþ syàt. tathà ca 03120 vyartha-eka-saükhyà-vivakùà. ato viruddhàvyabhicàriõo lakùaõaü 03121 hãyeta svalakùaõa-yuktayor hetvor ekatra dharmiõi virodhena upanipàte 03122 viruddhàvyabhicàrã iti. na ca tasya vi÷eùasya svaråpaü 03123 nirdi÷yate, yat pratãtya pratiyoginaþ sambhava-asambhavàv 03124 utpa÷yàmaþ. tasmàn na asty eva vi÷eùa iti sarvatra ÷aïkayà 03201 bhavitavyam; dçùña-pratihetor api hetoþ pràg itareõa na ka÷cid 03202 vi÷eùo lakùyate. na ca sambhavat-pratihetånàm api sarvadà 03203 tasya upalabdhiþ; ati÷ayavatã tu praj¤à-utprekùiõã dçùñà. tena ani÷cayaþ 03204 sambhava-asambhavayor iti lakùaõasya ani÷citatvàn na 03205 ka÷cid hetuþ syàt. 03206 atha apradar÷ita-pratihetuþ, yathà àha: yadà tarhi ÷abdatvaü 03207 nityam abhyupagacchati, tadà ayaü hetur eva syàt, yady atra anityatva 03208 hetuü kçtakatva-àdi ka÷cin na dar÷ayed iti. idam aprakà÷yam 03209 apy asaüvaraõãyam api iti kaùñhataraü vyasanam àyàtaü 03210 kathaü nirvoóhuü ÷akyeta. sa tàvad ayaü hetur vaståni 03211 sva-sàdhya-tattva-prakçtãni kçtvà tat-pramàõakàn puruùàn abhyudaya 03212 niþ÷reyasàbhyàü saüyojayitvà punaþ pratibhàvatà 03213 puruùeõa hetv-antara-nidar÷anena utkãlita-sàdhana-sàmarthyas tàni 03214 vaståni tàü÷ ca puruùàn tadbhàva-sampadaþ pracyàvya- 03215 bhraùña-ràjya iva ràjà tapovanaü gacchati iti kiü atra bråmaþ. 03216 puruùa-pratibhàkçtaü ca sàdhanatvam. tat kiü vastutaþ 03217 sàdhanam asàdhanaü và. sa ca hetuþ svabhàvatas tad-dharma-bhàvã 03218 yadi katham anyathà kriyeta, vastånàü svabhàva-anyathàbhàvasya 03219 ubhayo÷ ca viruddha-svabhàvayor abhàvàt. atad-dharma-bhàvã 03220 ca katham anyadà api sàdhanaü kasyacit. 03221 tasmàt svabhàvataþ sva-sàdhya-avinàbhàvinor ukta-lakùaõayoþ 03222 kàrya-svabhàvayos tal-lakùaõasya pratihetor asambhavàd alakùaõam 03301 eka-saükhyà-vivakùà, vyavacchedya-abhàvàt. 03302 j¤ànaü punar aliïga-dharmatve kathaü liïga-lakùaõaü 03303 bhaviùyati. kiü-råpàl liïgàd artho j¤àtavya iti cintàyàü pratipattur 03304 avisaüvàdakasya råpam abhidhãyate, yasya dar÷anàd 03305 ayaü sàdhana-asàdhane pravibhajya tasya iùña-artha-saünidhàna 03306 pratyayàt pravçttim avalambate. tathà yad asya àtma-råpaü tal 03307 lakùaõam, na tu pararåpam. pratipatti-janmany upayoga-màtràt 03308 tal-lakùaõatve atiprasaïgaþ. evaü prameya-puruùa-àdãnàm api 03309 tal-lakùaõatvaü bhavet, na hi teùv asatsu liïgini j¤ànaü bhavati. 03310 ni÷cita-grahaõaü tarhi na kartavyam. na na kartavyam, 03311 tasya anya-arthatvàt. sapakùa-vipakùayor dar÷ana-adar÷anàbhyàü gamakaü 03312 hetum icchatàü na eva samartho hetur bhavati, sator api 03313 dar÷ana-adar÷anayor agamakatva-dar÷anàt. tena bhàva-abhàvàbhyàü 03314 gamaka iti j¤àpana-arthaü ni÷cita-grahaõam. tena pararåpaü 03315 lakùaõaü na bhavati, tena liïgasya råpa-vi÷eùa-anabhidhànàt, tau 03316 hi bhàva-abhàvau tad-bhàva-sàdhaka-vçttyà boddhavyau, upàya-antara- 03317 abhàvàt. tena, yady api bhàva-abhàva-vacana-màtreõa tat-sàdhana- 03318 pramàõam àkùipyate, tayoþ pratipàdanàya ni÷cita-÷abdaþ 03319 prayukto lakùaõe, anyathà j¤àna-sattà-nibandhanatvàj j¤eya- 03320 sattà-vyavasthàyàs tayor eva sattà-prasiddher iti sarvatra 03401 sattà-vyavasthà eva tat-sàdhanaü pramàõam àkarùati. paràrthatvàc 03402 ca ÷àstra-praõayanasya. triråpaü liïgaü saüvàdakam 03403 arthasya iti tad råpaü ye na vidanti, na teùàü tataþ pravçttir iti 03404 para-upalakùaõatvàd yady api j¤ànaü siddham, tathà api tàv eva 03405 bhàva-abhàvau kecid dar÷ana-adar÷ana-màtreõa vyavasthàpayanti iti 03406 tan-niùedha-artho ni÷cita-÷abda uktaþ, sator api bhàva-abhàvayor 03407 anvaya-vyatirekayoþ sattàyàü saü÷ayàt. tasmàd yataþ sattà- 03408 prasàdhaka-pramàõàd anayor ni÷cayas tad-adhãnà iti j¤àpana-artham 03409 asmàbhir grahaõaü kçtam. 03410 yato api bhàva-abhàva-vacana-màtreõa tat-sàdhana-pramàõa-àkùepa-siddhiþ, 03411 pçthag ato j¤ànaü lakùaõaü na bhavati, tena eva arthasya avagatatvàd 03412 upanaya-artha-vat pakùadharmatvàt. anvaya-vyatirekayor 03413 api tarhi na pçthaktvam, ekasya prayogàd ubhaya-gater 03414 iti cet, na, hetoþ sapakùa-asapakùayor bhàva-abhàvayor aparaspara- 03415 àkùepàt; ekaü vàkyam ubhayaü gamayati ity ucyate, 03416 na eko artho dvitãyasya. nanu tatra eva bhàvo tad-abhàve 03417 ca abhàva iti vàkye paraspara-àkùepa iti cet, vacanam etad ekasya 03418 api niyama-khyàpakasya dvitãya-àkùepa-nàntarãyakatvàt sàmarthyàd 03419 ubhayam àkùipati na punaþ kevalau bhàva-abhàvàv àkùipataþ; 03420 niyamavantau ca na kevalau, niyamasya ubhaya-råpatvàt. 03421 tasmàt tatra eva bhàva iti na bhàva eva ucyate, itareõa api na abhàva 03501 eva, yena bhàvo abhàvo và dvitãyam àkùipet. na evaü j¤ànaü 03502 para-upalakùaõàt trailakùaõyàd vyatirekitam iti na lakùaõa-antaram. 03503 tasmàn na hetuþ ùaó-lakùaõaþ. 03504 hetubindur àcàrya-dharmakãrti-kçtaþ samàptaþ.