Durveka Misra: Hetubindutikaloka (subcommentary on Arcata's Hetubindutika on Dharmakirti's Hetubindu) Based on the ed. by Pandit S. Sanghavi and Muni Shri Jinavijayaji: हेतुबिन्दुटिक of भट्ट अर्चट with the Sub-Commentary entitled ùloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII) Provided by Helmut Krasser, Wien #<...># = BOLD %<...>% = ITALIC *<...>* = SUPERSCRIPT &<...>& = SUBSCRIPT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ {p. 233} पण्डितदुर्वेकमिश्रकृतो हेतुबिन्दुटीकालोकः । [1#< b>#]#< | >#*<1>*## प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् । विवृणोमि यथाशक्ति भट्टार्चटगुरोर् गिरः ॥ अभिमानधना ये च ये च बुद्धिधना जनाः । न तदर्थम् अयं यत्नस् तस्मान् नैव निरर्थकः ॥ स्वेष्टदेवतानमस्क्रिया हि पुण्यप्रसवभूमिर् इतश् चान्तरायरहिता ईप्सितपरिसमाप्तिर् भवतीत्य् आगमाद् वेदिता शिष्टाचारानुरक्षणधर्मा *<2>*चायं धर्माकरदत्तो हेतुबिन्दुतीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति । नमस्कारश्लोककरणे चाक्षेपपरिहारौधर्मोत्तरप्रदीपादितनीतिदिशा अनुगन्तव्यौ । आशयप्रयोगभेदेन हेत्ववस्थाम् उभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्शयिष्यते । अस्य हेतुफलावस्थोपदर्शनं*<3>* मुनीन्द्रस्य नमस्याभिमता । बोधिसत्त्वावस्थायां हि भगवान् अनेकजन्माभ्यासयोगात् कल्याणमित्रसंपर्काच् च प्रथमम् आशयविशेषसम्पदम् उदपीपदत् । याम् इह प्रणिधिबोधिचित्तम् आतिष्ठन्ते तत्त्वविदः । तस्य परस्ताद् आशंसितार्थसंपादनाय प्रयोगविशेषम् अशेषम् अकार्षीत् । यं प्रस्थानबोधिचि*<4>*त्तम् आचक्षते । तस्योपरिष्टात् प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलम् अलब्ध । अथातः सत्त्वोपकारं विविधम् अबाधितं व्यधित । अत एवायं ## [1#<.>#5#<.># [त्यादिनादौ कण्ठोक्ताम् अकृत आशयावस्थाम् । तदनु ## [1#<.>#6#<.># [त्यादिना प्रयोगावस्थाम् । तस्य पश्चात् ## [1#<.>#7#<.>#]#< >#त्यादिना फलावस्थाम् । तदनन्तरं ## [1#<.>#8#<.>#] इत्यादिना च सत्त्वोपकारावस्थाम् इति । यत्र च एवंविधो ##[1#<.>#8#<.>#] ## [1#<.>#8#<.>#]#< >#नमस्कारोमीति सम्बन्धः । उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरम् उदीयमाना च महत्त्वयुक्ता महती च सा दुःखात् दुःखहेतोर् वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा । ##*<6>*## यस्य स तथोक्तः । किं कर्तुं स तथाविध इत्याकांक्षायाम् आह -- ## [1#<.>#5#<.>#] इति । {p.234}किं त्रातुम् इत्यपेक्षायां त्राणक्रियाकर्म ## [1#<.>#5#<.>#]#< >#आह । तं विशेषयन्न् आह -- ## [1#<.>#5#<.>#] परिपूर्णं सकलम् इति यावत् । पुनर् अपि विशिनष्टि ## [1#<.>#5#<.>#]#< >#इति । व्यसनं दुःखम्, तद्वन्तम् । नित्ययोगे चायमिनिर्द्रष्ट्व्यः । कृपाशब्दप्रत्यासत्तेः *<7>*सामर्थ्यात् दुःखात् दुःखहेतोर् वा त्रातुम् इत्य् अर्थो ऽवतिष्ठते । अविवक्षितापादनाद् वा अनपादानत्वम् । दुःखाद् दुःखहेतोश् च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्य् अवस्था आशयावस्थेत्य् उच्यते । ##[1#<.>#6#<.>#] निमित्तम्, सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्याद् अवसेयम् । चितिक्रियाभिसम्बन्धाद् द्वितीया । कीदृशम् i*<8>*त्याशङ्कायां तद्विशेष्टुम् उक्तं ##त्यादि पश्चाद् योज्यम् । ## [1#<.>#6#<.>#] पुण्यज्ञानस्वभावम् । अन्यथा विशिनष्टि ## [1#<.>#6#<.>#] विस्तीर्णं महान्तं यावत् । पुण्यज्ञानसंभाराव् एव हि सार्वज्ञं पदम् आवहतः । पुण्यज्ञानसंभारोपार्जनम् एव सत्त्वोद्धरणाय प्रयोगः । तेन तत्पदप्राप्त्यैव सत्त्वोद्धरणसंभवात् । अन्यथा तत्पदाभावात् । [2a] *<1>*एवंविधप्रयोगसम्पद्योगिन्य् एवावस्था प्रयोगावस्थेत्य् उच्यते । अयं प्रयोगः प्राचीनश् चाशयो द्वाव् एतौ पारंपर्येण परमपदप्राप्तेः कारणम् इति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते । भेदविवक्षया पुनर् आशयप्रयोगावस्थेति । ## [1#<.>#6#<.>#] उपचित्य राशीकृत्येति यावत् । तथा*<2>*भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः । किम् एवंकारं चकारेत्य् आह -- ##[1#<.>#7#<.>#]त्यादि । यच्छब्दो ऽत्रापि सम्बध्यते । उत्तरत्रापि अभिसम्भन्त्स्यते । किं भूतः सन् यस् तम् आश्रित इत्याह -- ##[1#<.>#6#<.>#]ति । सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासायासो येन स तथा । मतद्वयाश्रयणेन*<3>* सदाव्यापनेन इच्छाधीनत्वात् योग्यतया वा व्यापनेन उपयुक्तकार्त्स्न्ये कृत्स्नशब्दप्रयोगात् सोपायहेयोपादेयात्मक## चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान् ## चेति तथा । सैव परार्थोदयस्थानत्वाद् ## इव तथा । तं #<श्रितः># [1#<.>#7#<.>#] प्राप्तः तद्योगी *<4>*जात इति यावत् । इदम् एव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् । एवंलक्षणफलसंपद्योगिन्य् अवस्था फलावस्थेत्य् उच्यते । {p.235}हृदि भवं ## [#< >#1#<.>#8#<.>#] सदसत्पथविवेकविबन्धकत्वात् तम इव#< तमः >#[1#<.>#8#<.>#] अज्ञानम् कयाचिद् व्यपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वम् उक्तम्. लोकोक्त्यपे*<5>*क्षया वा । तद्## विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा । ## मारजयनाद्बुद्धो भगवान्। क्व हार्दतमोपह इति अपेक्षयाम् आह -- ## [1#<.>#8#<.>#] इति । लोकविषयं यच् चैतसं तमस् तस्य हन्ता । लोकस्यैव तथाभूततमसोपहन्तेति यावत् लुप्य(क्य)त इति लोकः । हार्दतमः *<6>*शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः । एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्य् उच्यते । स एव व्यसनिजनत्राणनिमित्तकृपाधारणसाधर्म्यात् । रवेर् अपि तदागमे तथार्थोप्वर्णनात् । तदा तु व्यसनं रोगो ज्ञातव्यम् । उदयाद्रिसमाश्रयणसाम्याल् लोके तमोपहत्वसाधर्म्याच् च । तदा *<7>*तत्तमो ऽन्धकारं द्रष्टव्यम् । रविर् इव ## | रूपकालङ्कारश् चात्र काव्यगुणो दर्शितः । ## [1#<.>#8#<.>#]#< >#इति शिरः प्रणमयत एवंविधं वचनम् अवसेयम् । तेन कायिको नमस्कारो दर्शितः स्यान् नान्यथा । शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः । कायव्यापारव्याहारयोश् च तदुत्थापकमनःपूर्वकत्वात् *<8>*मानसिको ऽपि इति सर्वम् अवदातम् । सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानम् उद्घृष्टं नातिश्लिष्टञ्चेति नोद्घटितम् । अथवा अन्यथा व्याख्यायते । परार्थः खल्व् अयं टीकालक्षणो ग्रन्थो ऽभिप्रेतः । परश् च विषयदोषाशङ्कायां श्रवणाय नावधत्ते । ततश् चानवधानं विषयदोषाशङ्क[2 b.]*< 1>*या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्धविषयविशुद्धिम् उपदिदर्शयिषुर् आह -- ##[1#<.>#5#<.>#] इत्यादि । टीकाविषयोश् चा(*<0>*षयश् चा)चार्यधर्मकीर्तिग्रन्थः । तद्विषुद्धिश् च प्रवचनविशुद्ध्या, प्रवचनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् । ततश् चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणेदि*<2त>*त्वनिर्दोषते नमस्कारापदेशेन दर्शयति । उपायोपदर्शनपूर्वकतथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो दर्शितः । सर्वाज्ञानवैधुर्याद् अस्तु निर्दोषः, स तु स्वार्थप्रकर्षप्राप्तः कस्मात् परस्मै सोपायहेयोपादेयतत्त्वम् उपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेद् इत्य् अपे*<3>*क्षायां -- ##[1#<.>#5#<.>#]त्यादिना महाकरुणया योगम् उपदर्शयति । ततो महाकरुणा**गात् समीचीनम् उपदिशति प्रज्ञाप्रकर्षयोगाच् च भूतं समाधा(ससाध)नमिति प्रकाशितम् । तेनानुपदेशो ऽन्यथोपदेशश् च व्युदस्तः । यद् आह -- {p.236}"दयया श्रेय आचष्टे ज्ञानाद् भूतं ससाधनम्" [PV 1.284] इति । तथा -- "वैफल्याद्वक्ति *<4>*नानृतम्" इति । अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण ##[1#<.>#8#<.>#] संवृत्तः इत्यर्थाद् एव वचनं विशुद्धं दर्शितम् । तद्विषयतया चाचार्यग्रन्थविशुद्धिः । तद्विषयतया च टीकाविशुद्धिश्च सामर्थ्याद् आख्याता भवति । शेषम् समानं पूर्वेणेति । भवतु भगवतो निर्दोषतया प्रवचनविशुद्धिः । तथाप्याचार्यस्य*<5>* वाङ्मनसो(सयो)r वैगुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्य् आशङ्क्याचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)र्वैगुण्याभावो ##[1#<.>#13#<.>#]त्यादिना दर्शयिष्यते । वाङ्मनसो(सयो)र्वैगुण्यं हि jìye सति भवत्तेन व्याप्तम् । तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वं । तस्मिन् सति कथम् भवेद् इत्य् अभिप्रायात् । *<6>*आचार्यग्रन्थविशुद्धाव् अपि तवैव वाङ्मनसयोर् वैगुण्यात् टीका अवदाता न भविष्यति इति चाशङ्क्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वम् अभ्युपेत्य वैदर्भ्यपरया वचनम् अङ्ग्या ##[1#<.>#15#<.>#] इत्यादिना स्ववाङ्मनसो(सयो)r वैगुण्यवैकल्यम् अपि प्रकाशैष्यते । आदौ कस्य*<7>*चित् पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणम् अनुतिष्ठता त्वया [कथं] तत्त्वातिशयप्रकाशनलक्षनं माधुर्यम् अन्तस्तृप्तिकरम् आसादयितव्यः (व्यम्) तत् किम् एवम् आचरितम् इति त्वरयाभिप्रायं स्वयम् उद्घाटितं विघटयितुम् आह -- ##[1#<.>#10#<.>#] इत्यादि । -- त्वरायोगिनो ऽस्य पूर्वपक्षं क्षे*<8>*पयित्वा तु ते एवाशङ्के निराकुर्वन्न् आह -- ##[1#<.>#13#<.>#]त्यादि । पूर्वव्याख्याने तु वरम् अव्याख्याते ऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनर् अत्र तदसम्भवाद् इति आशङ्कायाम् इदं योज्यं । उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति । धर्मकीर्तेर् इमानि वचनानि तेषु । आकृष्टरसं हि र[3a]*< 1>*सनीयं ##m उच्यते । अमीषाम् अपि बहुभिर् व्याख्यातत्वेन आकृष्टरसत्वात् चर्वितम् इव चर्वितेषु ##[1#<.>#10#<.>#] रसास्वादार्थो व्यापारविशेषः । अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानाद् इति प्रकरणलभ्यम् अवधिम् अभिसम्बन्धाय (सन्धाय) किञ्चिद् इष्टौ -- ##[1#<.>#10#<.>#] इत्य् अव्ययम् आह । {p. 237}"वरम् अद्य कपोतः श्वो मयूरात्", "मृताद् वरं durbalate"tyÃdi यावत् । न पुनर् अच*<2>*र्वितान्यग्रन्थचर्वणम् इति बुद्धिस्थीकृतवर्जनीयाङ्गम् एव चैवम् आह । सामर्थ्यगम्यत्वाच् च वर्जनीयत्वेनाभिमतं नावादीत् । `##` न्यायतः सम्भावनाम् आह । अन्ये पुनर् अनिपातम् एव श्रेष्ठवचनं चर्वणसमानाधिकरणं ##शब्दं वर्णयन्ति । न केवलम् अचर्वितेष्व् इति ##शब्दं व्याचक्षते । महतो ऽपि महीयांसमाचार्यम् । विदुषश् चा*<3>*स्य सर्वथैवाभिधानं द्रष्टव्यम् । ननु च व्याख्यातत्वाद् आन्तरतया ni«pŬitasya मनाग् अपि माधुर्याभावाद् एव तदप्राप्तौ कथं ## इत्य् अभिधीयत इति आशङ्क्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनम् आह ##[1#<.>#11#<.>#] इति । ## द्राक्षाफलम् । ## क्षेपे प्रयोगात् नैव ##त्य् अर्थः । अनया वचनव्यक्त्या *<4>*असूयाम् अपि । गम्भीराणाम् आचार्यगिरां नूनं न सर्वम् अर्थजातम् यथावत् पूर्वे व्याचख्युर् अतस् तथाविधरसास्वादस् तेन भविष्यतीति नितरां वाच्यम् इति सूचयति । पूर्वपक्षनिषेधाभिप्राये ##[1#<.>#10#<.>#]#< >#यस्माद् अर्थे, व्यक्तम् इत्य् अस्मिन्न् अर्थे वा । ##[1#<.>#13#<.>#] युक्तिमार्गः एव ##त्यन्तर्नीतनियमः समासः । ##[1#<.>#13#<.>#] इत्य् अयं शब्दः का*<5>*काक्षिवद् उभयोर् अपि पार्श्वयोर् व्याप्रियते । तेनायम् अर्थः ## कर्मभूतम् ## एकस्मिंस्तुलान्तर्वर्तमानम् ##वस्थिता यस्य ## अधरीकुर्यात् । ## इति सम्भावनापदम् एतत् । यन्मतेर् जगद् अभिभवनं सम्भाव्यते इत्य् अर्थः । शक्यार्थं वा । जगज् जेतुं शक्तेति यावत् । ##[1#<.>#14] एवंमतेः ##[1#<.>#14#<.>#] वाच*<6>* | ##त्याद्यात्मिकाः । क्वति वदन्स्वव्याख्येयतया तान् संभावयति । दुरवगाहतया ## [1#<.>#14#<.>#] | अत एव क्वेत्य् आह । ##त्य् अनेन तदव्याख्यातृत्वेनात्मानम् असंभावयन् दूरीकरोति । ##[1#<.>#15#<.>#] इत्य् अनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते |[1]##[1#<.>#16#<.>#] यान् अधिकृत्य *<7>*यदर्थम् इति यावत् । ##[1#<.>#16#<.>#]एवंविधेनापि मया । वक्त्रोक्तिपक्षे त्व् आचार्यं प्रति जडधीर् इति ब्रुवता लोकं प्रति विपर्ययो ऽन्तर्निहितः । __________NOTES__________ [1] ÂibetanabhëÃntaram आश्रित्य "तेषां कृते" इत्य् एवंरूपः पाठो ऽस्माभिः कल्पितः मुद्रितश् च। किन्तु इमां टीकाम् आश्रित्य तत्रत्यमूलपाठः "यान् उद्दिश्य" इत्य् एवं पूरणीयः । ___________________________ ##[1#<.>#15#<.>#] इति विदर्भवचनेन दुर्जनमनस् तोषकरेण -- यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुबिर् एवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव *<8>*मयैतद् विभज्यते । अन्यथा तु सोपि जनः {p. 238}पूर्वादपव्याख्यानग्रन्थादाचार्यग्रन्थार्थं ज्ञास्यति । न ह्य् अज्ञो ज्ञकृताद् एव किञ्चिद् अवगच्छति नान्यत इति नियमः । ततः कथम् अहम् अस्मिन् निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति । पूर्वव्याख्याने पुनर् औद्धत्यपरिहारमात्रपरं विवक्षितम् एतन् नैतत् पर्यवसानव्यापारम् इति [3b] *<1>*सर्वम् अनवद्यम् । अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी ##[1#<.>#18#<.>#] तस्या##[1#<.>#18#<.>#] आरभ्यत इति कृत्वा । सामर्थ्यात् तदादिस् तत्र ##[1#<.>#18#<.>#] फलं प्रकरणस्येत्य् अर्थात् । इदं च शाब्दीङ्गतिम् आश्रित्योक्तं द्रष्टव्यम् । आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् । *<2>*तथा ह्य् अनुमनव्युत्पादनम् एवानेन कस्मात् क्रियते ? यस्मात् परोक्सार्थप्रतीतिस् तदाश्रया । अतस् तत्परं वदन् वाक्यम् इति सैव वाक्यार्थः । एतच् च #<"परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात्" इत्य् अनेन तु >#[3#<.>#23#<.>#] इत्यादिना परस्ताल्लेशतो निर्ने(र्णे)ष्यत इति । ##[1#<.>#16#<.>#] प्रयोजनाभिधानम् । ##[1#<.>#16#<.>#] अवधारणे ##[##]##मित्य् अस्मात् परो द्रष्टव्यः । ##[1#<.>#19] *<3>*एवम् अर्थे । ##ख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसहायकम् अन्यं साक्षिणम् उपक्षिपन्त आचक्षते ##[1#<.>#20#<.>#] इत्यादि । ##[1#<.>#21#<.>#] इत्य् अनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि वेत्य् अर्थः । अत एव पूर्वस्माद् अविशेषप्रदर्शनार्थो ##[1#<.>#21#<.>#]शब्दः । ##[1#<.>#22#<.>#] इत्यव्ययम् अवधौ । ##[1#<.>#22#<.>#] इत्य् अस्मात् परो ऽस्तिर् भवन्तीपरः *<4>*सामान्यप्राय[÷] सिद्धो द्रष्टव्यः । ## इति **र्ववदवधौ । ##छास्त्रं ## च कर्म ##[1#<.>#22#<.>#] प्रवृत्तिविषयि क्रियताम् । ## क्सेपे प्रयोगात् न केनचिद् इत्य् अर्थः । ##[1#<.>#24#<.>#] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानम् ##[1#<.>#24#<.>#] | ननु येनाभिप्रायेण तैस् तत्प्रवृत्यर्थम् उपवर्ण्यते स एवाभिप्रायो भवता ना*<5>*बोधि तत् कथम् एतत् प्रतिषिध्यत इत्य् आशङ्क्य ##[1#<.>#24#<.>#] इत्यादिना तदभिप्रायम् उद्भिनत्ति । ##ना [1#<.>#24#<.>#] वचनस्याकारम् आह । तं ## ## यथा स्याद् इति प्रकरणात् । किमुपायनिश्चयेन तेषाम् इत्य् आह --#< अनुपाय >#[1#<. >#25#<.>#] इति । ##[2#<.>#1]इति काकाक्षिन्यायेन द्वयोर् अपि पार्श्वयो*<6>*r अभिसम्बध्यते । उपायनिश्चयेपि कस्मात् प्रवृत्तिर् इत्य् आह -- ##[2#<.>#1#<.>#] तस्य phalasyÃbhilëeïa | क्व प्रवृत्तिर् इत्य् आह -- ##[2#<. >#1#<.>#]#< आदि>#ग्रहणात् चिन्तादेः {p. 239} संग्रहस् तत्र । ##[2#<.>#2] हेतौ । ##[2#<.>#2] तस्य प्रयोजनस्योक्तेः । ##[2#<.>#2] सफलत्वम् ##[2#<.>#2] तैर् इति प्रकरणात् । यदि सोपपत्ति*<7>*कम् एतत् तैस् तथोपवर्णितम् तर्हि सुन्दरम् एवेत्य् आह -- ##[2#<.>#2] | ## 'वधारणे । ## अनन्तरोपनीतोपपत्तिगर्भितं तद् अभिधानं ## युक्त्या सङ्गतम् । ##[2#<.>#3] तस्य प्रयोजनस्योपाये । ##[2#<.>#3] तद् उपायत्वम् । तस्य ##[2#<.>#3] | ##[2#<.>#4] प्रवृत्तिः । ##[1#<.>#4]त्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । तेन ## अवधारितो ##*<8>*## यैस् तेषाम् । कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् । ननु यथोपेयार्थिनाम् उपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस् तथोपेयानिश्चयेपि प्रवृत्तौ किं न तत्क्षतिर् इत्य् आह ##[2#<.>#6] इति । ## पूर्वस्माद् अस्य भेदं दर्शयति |[2]##[1#<.>#6] इति हेतुभावेन विशेषणम् । ##[2#<.>#7] इत्य् उपे[4a]*< 1>*यस्येति प्रकरणात् । __________NOTES__________ [2] हेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् "भाविनि" इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि "उपेये तु" इत्य् अनन्तरं तत्पदं तत्र स्थाप्यम् एव आलोकानुरोधेन । 32 हे. ___________________________ ##[2#<.>#8] सम्भावनाया आकारं दर्शयति । एतद् उक्तं भवति -- शक्यनिश्चयम् अनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणाद् उपालभ्याः, न त्व् अशक्या(क्य)निश्चयम् इति । यद्य् एवं प्रकरणस्यापि प्रयोजनविशेषं प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह -- ##[2#<.>#10] इति । ## 'वधारणे । कस्मान् नास्ति इत्य् आह -- #<शब्दानाम् >#[2#<.>#11] इति । न*<2>*नु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात् प्रतिबन्धाभावो ऽसिद्धः । तथाहि -- यदि शब्दस्य वाचकशक्तिर् अर्थस्य च वाच्यशक्तिर् वस्तुसती न स्यात् तदा पौरुषेयी स्यात्। पुरुषाधीनत्वे च शक्तेः -- यो ऽयम् "शब्द एव वाचको ऽर्थस्य, अर्थ एव वाच्यः, न त्व् अर्थः शब्दस्य वाचकः" इति दृष्टो नियमः, स न स्यात् । पुरुषेच्छाया अव्याह*<3>*तप्रसरत्वात् । न च नियमविलोपो ऽस्ति । न हीच्छन्न् अपि समयकारः पुरुषो ऽर्थे वाचकशक्तिम्, शब्दे च वाच्यशक्तिम् अर्पयितुं पारयति । तस्माद् यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर् वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोर् अपि वाच्यवाचकशक्तिर् नियमवती वास्तव्येवेति । {p.240}अत्रोच्य*<4>*ते । यद्य् अर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदासाव् असिद्धः । तथाहि -- सङ्केतवशात् तृणजूटादिर् अर्थो यथार्थान्तरस्य ममत्वक्रियाविशेषविधातादिलक्षणस्य प्रकाशको वाचकस् तथा समयसामर्थ्याद् एवार्थः शब्दस्यापि वाचको भवत्य् एव । तद् यथा भूतहस्तलक्षणायां कलायां *<5>*कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पर्वरेखाश् चाकारादीनाम् । न च शब्दस्यापि अर्थप्रकाशनाद् अर्थप्रतीतिजननाद् अन्यद्वाचकत्वं नाम । अथ घटार्थो घटशब्दस्य वाचको न भवतीत्य् उच्यते । हन्त! तस्यापि सङ्केतवशात् तथाभावः केन निवार्यते? | "यदाहं युष्मभ्यं घटम् a*<6>*र्थं दर्शयामि तदा घटश दमुच्चारयितव्यम्, अन्यथा वा ज्ञास्यथेति" -- तदा किं तस्य तथात्वं न भवति? | यदि सत्यवादी भवान् नैवं वक्तुम् अर्हतीति यत् किञ्चिद् एतत् । तस्मात् सिद्धः प्रतिबन्धाभावः । ननु शब्दस्य तावद् वक्तुकामतायां अस्ति प्रतिबन्धः । सा च यथावस् त्व् एव वर्तत इति प्रणालिकया बाह्ये प्रति*<7>*बन्धात् शब्दस्य प्रामाण्यं को ऽपहस्तयेद् इत्य् आशङ्क्याह -- ##[2#<.>#11] इति । ##[2#<.>#12] विशेषविवक्षाया अभ्युपगमे । वस्त्वनतिक्रमेणापि क्वचिद् भवतीति ##ग्रहणम् । ##[2#<.>#12] इति विवक्षायां प्रमाणात् शब्दात् । स्याद् एतत् -- ये यम् अर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस् ते तथैव तम् अर्थम् अनुतिष्ठन्ति इत्य् अत्र अप्य् एवं विवक्षितुर् एवम् एवानुष्ठानं*<8>* भविष्यतीति निश्चये कुतो निश्चयाभावः इत्य् आशङ्क्याह -- ##[2#<.>#13] इति । ## यस्मात् । कथं तथानुष्ठाननियमाभाव इत्य् आह -- ##[2#<.>#14]ति । "सरितस्तीरे शर्कराशकटं पर्यस्तम् आस्ते । तदागच्छत भो गच्छामः" इत्य् अभिधायाप्य् अन्यथा प्रवृत्तिदर्शनात् ##[2#<.>#15] व्यवहर्तरि जने । सर्वग्रन्थकारवचने ऽपि ##[2#<.>#16] आस्थाया अभावात् । प्रयोजना[4b]*< 1>*भिधानात् प्रकरणस्य तदुपायभावविषयो ऽर्थसन्देहः प्रवृत्त्यङ्गम् उपजायते । ततश् च प्रकरणे प्रवृत्तिर् अर्थिनाम् इति प्रकरणस्य प्रयोजनविशेषं प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गकर्तुम् आदिवाक्यम् उक्तम् इति मतं पश्चात्धर्मोत्तरादिनाप्य् अर्थात् दर्शितं येषाम्, तान् कटाक्षयन्न् आह -- ##[2#<.>#17]त्यादि । ##[2#<.>#17] इति प्रथमतो योज्य*<2>*m । ## वा ##s तद्भावस्तत्ता सैव[3]## यस्य स तथा । __________NOTES__________ [3] अस्माभिः "तदुपायताविषये" इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकम् आश्रित्य "तदुपायताविषयः" इति पाठः कल्पनीयः । ___________________________ {p. 241} कस्य तदुपायतेत्य् एकदेशाकाङ्क्षायां तु ##[2#<.>#17] इति श्रुतत्वाद् द्रष्तव्यम् । ##[2#<.>#18] जायते । अत एव "जनिः कर्तुः प्रकृतिः" [पा. 1.3.23] इत्य् अनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी । ##[2#<.>#18] सन्देहोदयात् । ##[2#<.>#18] तदुपायनिश्चयार्थम् । ##[2#<.>#18] हालिकः । आदि[2.18]शब्दात् *<3>*तद् इतरः । अङ्कुरादिजननयोम्यं ##, तद्विपरीतम् ## | ##[2#<.>#18] तन्नियमार्थम् । __________NOTES__________ [4] अत्रालोकसम्मतः टीकापाठः "बीजाबीजावधृतये" न तु यथा मुद्रिते लभ्यते "बीजाद्यवधृतये" इति । ___________________________ ##[2#<.>#19] इति पराभ्युपगमे सर्वत्र । ##[2#<.>#19] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुम् आह -- ##[2#<.>#19]ति । असति वचने कथं सम्भव इत्य् आह -- ##[1#<.>#20]ति । ##[2#<.>#21] संशयस्य । "अनुमानव्युत्पत्तिः प्रयोजनम् अस्य" इत्य्*<4>*अनभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योपायत्वं कथम् इह सन्दिग्धे विदग्ध इत्य् आशङ्क्याह -- ##[2#<.>#21]ति । ##[2#<.>#22] इत्य् उपलम्भात् । सामर्थ्यात् तेषां श्रवणादित्य् अर्थो ऽवसातव्यः । अयम् अत्रभट्टार्चटस्याभिप्रायः -- यद्व्युत्पत्त्य यो ऽर्थीश्रुततदुपायग्रन्थसम्भवश्च स कस्यचिद् ग्रन्थस्य दर्शनात् तस्य चार्थित्व*<5>*विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनम् अन्तरेणापि अर्थित्वमात्रचोदितो ऽर्थित्वविषयोपायभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति(ते) -- तत्पाठश्रवणादिलक्षणां प्रवृत्तिम् आचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृ*<6>*त्तिर् न स्यात् । तत्र च यद् एव प्रवृत्तिनिबन्धनं तद् अत्रापि भविष्यति । नापि आदिवाक्ये सत्य् अप्य् आश्वासो युज्यते, अन्यत्प्रतिज्ञातवताम् अपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा --"अथातः) धर्मं व्याख्यास्यामः" [VS 1.1.1] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनंकणादस्य । ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय*<7>*संशयोत्पादनेने प्रवृत्त्यर्थं तद् उपवर्ण्यते । अन्यथा त्व् आदिवाक्येपि कथम् इव प्रवर्तेत श्रोतेति? | {p. 242} अनयैव चर्चद्वाराधर्मोत्तरादिमतेपि प्रत्यवस्थेयम् । तथाहि --यद्य् अर्थसंशयं प्रकरणे प्रवृत्त्यङ्गं कर्तुम् अभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणाद् एव च तफलम् उपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः*<8>* श्रोतॄणाम् असति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्यान्तरे' इति प्र्ष्टोधर्मोत्तरादिराचष्टां तावत् । का प्रवृत्तिर् आदिवाक्य इति चेत्; तस्य पठनं श्रवणम् अर्थावगाहनम् । अन्यथा प्रकरणेपि का प्रवृत्तिर् इति तुल्यचोद्यम् । व्याख्यातृवचनात् तत्र प्रवृत्तौ प्रकरणे ऽपि का क्षतिः? | तद्वचनं krŬÃdyartham अन्यथापि [5a]*<1>*संभाव्यत इति चेत्; समानम् इदम् अन्यत्रापि । जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यम् अश्नुवीत । आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् । तत्र तदन्तरेणापि प्रवृत्तिर् नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् । तस्माद् दूरम् अपि गत्वा तेनेदम् अभिधानीयं यद् एवास्मदभिमतम् इति किम् अतिनिर्बन्धेन [कृ]तं बहुतिथेन दोषेण । संशयस्य *<2>*स्वरूपम् उपदर्शयन्न् आह -- ##[2#<.>#22] इति । ##[2#<.>#22]त्य् अनेन निश्चयेनान्यानुसरणबीजं दर्शितम् । संप्रति प्रयोजनविशेषं प्रति प्रकरणस्योपायभावसंशयं तदभिधानात् प्रां न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस् तदभिधानस्य पुरस्तात् सम्भवी ततो ऽपि प्रकरणे प्रवृत्तिर् अव्याहतेति दर्शयन् *<3>*तत्रैवाभ्य्च्चये हेतुम् आह -- ##[2#<.>#23] इति । ##[2#<.>#24] इत्य् एतज्जिज्ञासात इत्य् अर्थात् । प्रवृत्त्युपयोगिप्रयोजनशून्यं ##[2#<.>#24] तद्विपरीतं ##[2#<.>#24] | ##[2#<.>#24] इति पक्षान्तरावद्योतने । अनेन प्रेक्षापूर्वकारि[त्व]प्रयुक्तत्वजि(प्रयुक्तजि)ज्ञासा दर्शिता । सप्रयोजनत्वानुसरणे कदाचिद् अस्मदभिमतम् अपि प्रयोज*<4>*नं सम्भाव्यत इति भावः । अत एव व्यनक्ति -- ##[2#<.>#24] इति । ##ना [2#<.>#25]#< >#जिज्ञासायाः स्वरूपं दर्शितम् । ##[2#<.>#25] निष्फलः प्रयोजनप्रतिपादको ##स्य प्रस्तावादादिवाक्यस्यो##[2#<.>#26] प्रदर्शनम् । यद्य् एवम् अर्थो वाक्योपन्यासो व्यर्थस् तर्हि किम् अर्थंवार्तिककारेणाकारीत्य् आशण्क्य ## [2.27] इत्या*<5>*दिनोपसंहारव्याजेन फलम् अस्य दर्शयति । यस्माद् एवम् अर्थः सम्बद्धः तस्माद्धेतोः । ##[2#<.>#28] नानुष्ठीयत इति यथासंख्यं सम्बन्धः । तयोः साध्ययोः यथासंख्यम् एवोदाहरणे प्राह । {p.243} ##[3#<.>#2] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्सणस्य व्यापकस्यानुप*<6>*लब्धेर् आकारं कथयति । तया ##[3#<.>#2] प्रत्यवस्थानं कुर्वतः । तस्या ##, यस्या ##प्रदर्शनं तद् ## प्रयोजनम्, तद् यथा भवतीत्य् उपन्यसनक्रियाया विशेषणम् एतत् । आदीयते अस्माद् इति #<आदिः >#[3#<.>#3] तत्र । अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्त इति । स्याद् एतत् -- वचन*<7>*स्यास्य बहिर् अर्थे प्रामाण्याभावात् कथम् असौ तद्वचनात् तदसिद्धतां बुध्यते? | यदि परस्मादस्य तद्विषयो ऽर्थसंशयः प्रव्र्त्त्यङ्गं जायत इति तद् एव मतमायातम् इति किम् अनेन मसीम्रक्षितकुक्कटन्यायेनाचरितेनेति । अत्राचष्टे -- केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं *<8>*नियमेन आदौ तद्वादिनं मन्वानः तदर्थं वचनम् अस्याप्य् अपश्यन्न् अप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकम् अत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदम् अकृतादिवाक्यंवार्तिककृद् इति । अन्यथा कथम् असौ निष्प्रयोजनं चेदि(दमि)त्यादि निःसन्दिग्धम् अभिदध्यात् । आद्यस्य तूक्तया नीत्या प्रवृत्तिर् अव्याहतेति सर्वम् अवदातम् । अत्र*<1>* [5b]भट्टार्च्चटमते सर्वैर् एवधर्मोत्तरादिमतानुसारिभिः पराक्रम्यते । इत्थम् अस्माभिर् इदं गमितम् । एतच् च साध्व् असाधु वा मध्यस्थया धिया सद्भिर् एव विज्ञास्यत इति । पूर्वं सामान्येन प्रयोजनाभिधानम् आख्यातम् इदानीं विशेषेणावच्छिन्दन्न् आह ##[3#<.>#5] वाक्योपन्यासे । एतद् अर्थात्मनोपि संभवात् प्रकरणात्मन इत्य् आह । तद् उक्तम्काव्याल*<2>*ङ्कारे "शब्दार्थौ सहितौ काव्यम्" [काव्या. 1.16] इति । कथं पुनर् व्युत्पादनं "##"त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनम् इत्य् आशंक्य सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकम् अस्य तद्योगं दर्शयितुम् ##[3#<.>#6] इत्यादिनोपक्रमते । यस्य यदात्मीयम् इत्य् अस्यार्थः । ##[3#<.>#6]#< >#एकस्मिन्न् अर्थे प्राधान्येन प्रतिपाद्ये ऽर्थाद्वारेणान्योन्या*<3>*पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य । ##[3#<.>#6] यस्माद् अर्थे । तद् एवात्र नास्तीत्य् आह ##[3#<.>#7]ति । ## यस्माद् अर्थे । पदानां [3.7] सुप्तिङ्न्तानां शब्दानाम् अवान्तरवाक्यान्तर्गतानाम् । ##[3#<.>#7]ति |हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् । आकांक्षापूरण*<4>*योग्यं(ग्य)तत्तदर्थद्वारेण ##[3#<.>#7]व्यपेक्षा तेन । __________NOTES__________ [5] परस्परसंसर्गात्' S[अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाःस्' इति संज्ञा बोध्या |] ___________________________ {p. 244} नन्व् एतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन् प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्य् आह ##[3#<.>#8] इति । निपातसमुदायश्चायं यस्माद् इत्य् अस्मिन्न् अर्थे सर्वत्र । ##[3#<.>#8]#< >#विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते । *<5>*##[3#<.>#8] हेतौ । यदि तच्छब्देन तत् परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद् यावता तच्छब्देन तन् न परामृष्टम् इति आह -- ##[3#<.>#9] इति |[6]## यस्माद् अर्थे । वाक्यभेदेश् च द्रष्टव्यः । ततो ऽयम् अर्थः -- यस्मात् तच्छब्देन तस्य ## स्वीकारः तस्मात् ##[3#<.>#9] इति । __________NOTES__________ [6] आलोकानुरोधेनतस्यैव च तच्छब्देन' इतिटीकापाठः स्यात् । मुद्रिते तुच' वर्जितः पाठो ऽस्ति । ___________________________ स्याद् एतत् -- अयं खलु तच्छब्दो अनन्तरप्र*<6>*कान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ् च सामान्ये(समासार्थे) गुणीभूतम् । तत् कथं तस्य तेन परामर्शः? इत्य् अशंक्याह -- ##[3#<.>#9] इति । निपातसमुदायश् चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र । ##[7][3#<.>#10] उपसर्जनीभूतम् अप्रधानीभूतम् इति यावत् । बहुव्रीहावन्य् अस्यैव पदार्थस्य प्राधान्यात् । __________NOTES__________ [7] टीकायां प्रतेर् अत्र त्रुटितत्वात्गुणभूतम्' इति कल्पयित्वा स्थापितः पाठः, किन्तु आलोकसम्मतःगुणीभूतम्' इति पाठः । ___________________________ ##*<7>*##[3#<.>#10] इत्य् अभ्युपगपूर्वं विशेषोक्तौ । #<शब्द>#स्य ## प्रवृत्तिः -- अर्थाभिधानम्, तस्याः । ##स्य ## स्वीकारः सम्बन्धः इति यावत् । तेन समं वास्तवसम्बन्धात् तत्परामर्शः स्यादित्य् आह -- #<शब्दानाम् >#[3#<.>#12] इति । ##[3#<.>#12] स्वरूपेण सङ्केताव्यवधानेनेत्य् अर्थाः । अथवा मस(श)कसंकाशे किं महास्त्राकर्षणप्राये*<8>*णेति मन्यमानस् तदभिमतं प्राधान्यम् एव दर्शयन्न् आह -- ##[3#<.>#13]त्यादि । अयम् अस्याशयः -- यद्य् अपि समासार्थोपसर्जनं प्रत्यवम्रस्टुम् अशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात् बुद्ध्यन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते । यथायद्गृहम् एतत् तम् आनय' इति । ##[3#<.>#14] शिष्यसन्तानवर्त्तिनीति द्रष्टव्यम् । [6a]*< 1>*##[3#<.>#15]#< >#एवेत्य् अवधारणीयम् । {p. 245} यद्य् एवं तद्व्युत्पत्त्यर्थम् इति वक्तव्ये णिचा निर्देशेन किं प्रयोजनम् इत्य् आह -- ##[3#<.>#15] इति । यतो ऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वाद् एव प्रयोजनं नान्यथा ##अस्मात् कारणात् प्रकरणस्य व्यापारस् तथार्थाभिधानं ##[3#<.>#16] | किंरूपं तद् दत्शयितुम् इत्य् आह -- ##[3#<.>#15]ति । ## साध्यत्वाद् य*<2>*स्य स तथोक्तस् तं ##व्युत्पत्तिविषयं प्रयोजकव्यापारं दर्शयितुम् इति यावत् । ##[3#<.>#16]#< >#आचार्य इत्य् अर्थात् । णिच्निर्देशस्यैवाकारं ## दर्शयति । __________NOTES__________ [8] प्रतिपादयितुम्' इति कल्पयित्वा पूरितो टीकापाठः । तथापि आलोकानुरोधेनदर्शयितुम्' इत्य् एव सम्यक् । ___________________________ एवं च व्याचक्साणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति । शब्दो ऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् । सामर्थ्याच् चाचार्यस्यापि तथाभाव*<3>*m अभिप्रइति । सति चैवं कर्तुः श्रोतुश् च करण-श्रवणप्रयोजनम् अपि सूचितं भवति । अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर् येन तस्य तत्प्रयोजनं सिद्धिम् अध्यासीतेत्य् आह -- ##[3#<.>#17] इति । यतः प्रकरणव्यापारो ऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् । ##[3#<.>#17]#< >#अवधारणे ##[3#<.>#17]#< >#प्रकाशितः*<4>* | अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगाद् इति भावः । ननु च प्रणेतुर् ज्ञानस्थम् अर्थं प्रतिपादयितुम् उच्यते न (ंउच्चरितेन) शब्दात्मना प्रकरणेन तदभिधानं कर्तव्यम् । न हि अन्यथा तम् अर्थं प्रतिपाद्या(द्याः Ã)कृत्या दर्शयितुं शक्यन्ते । तथा चार्थाभिधानम् एवात्र प्रयोजकस्य प्रकरणस्य व्यापारः । स च ण्यन्ताभिधेयः*<5>* | तस्मात् व्युत्पादनं प्रकरणस्याभिधानम् एव । ततश् चास्यैवाभिधानार्थम् इदम् आरभ्यत इति प्रसक्तम् । न चैतद् युक्तम् । अनुमानव्युत्पत्त्यर्थं हीदम् आरभ्यते । न त्व् अस्यैवाभिधानार्थम् इति चोद्यं प्रतिविधातुम् अभ्युपगच्छन्न् आह -- ##[3#<.>#18] इति । #<शब्द>#स्य ##वर्तनम् प्रवृत्तिः व्यापार इति यावत् । तेन शाब्देन न्या*<6>*येन ## इत्य् अर्थः । एतद् उक्तं भवति -- शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारो ऽभिधेयः प्रधानं तेन् तादर्थ्यं गम्येतेति । यदीदम् अनुमतम् एव तर्हि किम् अर्थम् एवम् अभिहितम् इत्य् आशङ्क्य प्रतिसमाधानम् आह -- ##[3#<.>#19]#< >#इति । ##[3#<.>#19]#< >#वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति*<7>* यावत् । {p 246}वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यम् इत्य् आह ##[3#<.>#18] इति । अयम् आशयः -- सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः । उक्तं हि "विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः" इति । तस्माद् व्युत्पादनार्थम् इति प्रयोजकव्यापारवद् व्युत्पत्त्यर्थम् इत्य् उक्तं भवति । तद्व्युत्पत्त्यर्थम् इति तूच्यमाने अन्यैस् तदर्थैस् भोजना*<8>*d इव (जनाव)स्थानादिभिः प्रयोजकस् तदर्थमात्रव्यापारतया समान उक्तः स्यात् । अस्ति चास्यासाधाराणो व्यापारः । स कथं नाम् गम्येत इति न्याय्यो णिङ्निर्देशः इति । शाब्दीं गतिम् आश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वम् अभिसन्धाय परोक्षार्थेत्य् आदेर् एकदेशस्य शाब्द्यैव गत्या गुणभूतार्थवाचकत्वं द[6b]*< 1>*र्शयन्न् आह -- ##[3#<.>#23]ति । शब्दात्मनश् चेत् प्रकरणस्य प्रयोजनम् उक्तम्, कृतम् अर्थात्मनस् तेनाभिहितेन इत्य् आशङ्क्याह -- ##[3#<.>#24] इति । तात्पर्यार्थप्रदर्शनेनैवं व्याचक्षाणश् चार्थेन न्यायेन अभिधेयप्रयोजनम् एव वक्तुं प्रवृत्तम् इदं वाक्यम् इति दर्शयति । ##[4#<.>#5]#< >#इति सामान्योक्तस्यास्य विषयोपदर्शने । ##[4#<.>#5]#< >#सत्यं । किं तद् i*<2>*त्य् अपेक्षायां ##क्तौ स्त्रीत्वावगताव् अपि यथा न तत्र स्त्रीप्रत्ययस् तद्वत् सर्वत्र द्रष्टव्यम् इत्य् अर्थः । आ समन्ताद् उप्यते ऽनेन इति #<आवपनम् >#[4#<.>#5] किम् इत्य् अपेक्षायां ##[4#<.>#5] इति । ##पिटकिका । ननु परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात् यदि तद् व्युत्पाद्यते तर्हि शब्दादेर् अपि तन्निमित्तत्वात् तद् अपि किं न व्युत्पाद्यते इत्य् आशङ्क्याह -- ##[4#<.>#7] इति । ## *<3>*तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन । ## यस्माद् अर्थे । ##[4#<.>#8] प्रमाणरूपा अव्यभिचारिणीति यावत् । कस्माद् एवम् उक्तं भवतीत्य् आह -- ##[4#<.>#8]#< >#इति उक्तत्रिरूपलिङ्गाद् अन्यस्मात् ## अव्यभिचारिण्याः परोक्षार्थप्रतिपत्तेर् ## अप्रयुज्यमानत्वात् । असत्य् अवधारणे अयम् a*<4>*र्थः कुतस्त्य इत्य् आह -- ##[4#<.>#10] नियमाद् इति । ##[4#<.>#10]#< >#अवधारणस्य आकारं दर्शयति । ##[4#<.>#10] परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वाद् एव । #<आदि>#[4#<.>#10]शब्दाद् अर्थापत्त्यादिपरिग्रहः । उक्ताद् अन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् । ##[4#<.>#11] शब्दादीनाम् । {p. 247} स्याद् एतत् -- अलिङ्गजापि परोक्षार्थप्रतिपत्तिर् *<5>*अव्य्भिचारिणी भविष्यति तत्कहं शब्दादीनां सत्य् अपि प्रामाण्ये तथात्वम् इत्य् आशङ्क्याह -- ##[4#<.>#13] इति । ##शब्देनाशेषपरिग्रहं दर्शयति । ##[4#<.>#13]#< >#स्ववशा लिङ्गानपेक्षेति यावत् । हेतुम् आह -- ##[4#<.>#14] इति । यस्तया व्यवसीयते स तस्याः ## | मा भूत् संवादिका, प्रमाणं तु कस्मान् न भवति? | आह -- ##*<6>*##m[9]अविसंवादकत्वं, तद् एव ##स्वभावो यस्य तद्भावस् तत्## तस्मात् [4#<.>#15] | __________NOTES__________ [9] आलोकसम्मतः मूलपाठःअविसंवादनलक्षत्वात्' न तु यथा मुद्रितः --अविसंवादलक्षणत्वात्' इति । ___________________________ स्वतन्त्राया अयोगात्, अन्यत एव सा भविष्यति किम् एतावतानुमानत्वम्? | न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्य् आह -- ## [4#<.>#15] इति |[10]##[4#<.>#16] सिषाधयिषिताप्रतिबद्धात् । __________NOTES__________ [10] S' प्रतेर् अत्र त्रुटितत्वात्यदि स्या' इति पूरितम् अस्माभिः । आलोकम् anus­tyaasambaddhÃt यदि स्या' इति -- पाठः पूरणीयः । ___________________________ अस्तु तर्हि प्रतिबन्धो न तु *<7>*पक्षधर्मता । ततश् चान्वयव्यतिरेकवतो ऽपि शब्दादेर् अपक्षधर्मात् परोक्षार्थप्रतिपत्तिर् अव्यभिचारिणी नानुमानम् इत्य् आशङ्क्याह -- ##[4#<.>#16] इति । यद्य् एवम् अस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वम् अपि । किम् अतः इत्य् आह -- ##[4#<.>#18] इति । ##[4#<.>#18] साध्यसम्बद्धं विशिष्टधर्मसम्बद्धञ् च । ## हेतौ । ##[4#<.>#18] कृत्स्नैव । ##[4#<.>#19] न पृथक् प्रमाणम्*<8>* | __________NOTES__________ [11] अयम् आलोकसम्मतः पाठः । सेवम्भूतः' | ___________________________ सर्वत्रायम् ##[4#<.>#19]#< >#वाक्यार्थपरिसमाप्तौ । यत्र तु अर्थविशेषे वर्तते स प्रायेण कथ्यते । स्याद् एतत् -- उत्सूत्रो ऽयम् अर्थस् त्वया व्याख्यायते न त्व् अयम् अत्राचार्यस्य विवक्षित इत्य् आह ##[4#<.>#19] इति । ##[4#<.>#20] यस्माद् अर्थे । ननु प्रकृतसम्बन्धाद् अर्थितम् अयम् अर्थो ऽत्यन्त (-दर्शने ऽयम् अर्थो ऽसङ्गत) इत्य् आह -- ##[4#<.>#20] इति । ##[4#<.>#22] इति समुच्चीयमानावधारणम् इदम् । नरञ् च नारायण[7a]*< 1>*m एव चादौ स्वतः सुतौ द्वौ जनयां बभूव इति यथा {p. 248} "विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतीयते" इति च भावः ##[4#<.>#22] इति ध्रु(ब्रु)वतः । तद्व्युत्पादनार्थम् इत्य् अत्रापि अर्थग्रहणसम्भवाद्[12]##[4#<.>#24]त्य् आह । __________NOTES__________ [12] आलोकसम्मतःअत्रार्थग्रहणं' इति पाठः । सर्थग्रहणं' | ___________________________ ##[4#<.>#24] पदस्याकारं दर्शयति । ##[4#<.>#24]#< >#वस्तुविषयम्, न सामान्यविषयम् इत्य् अर्थात् । कथम् अर्थविषयत्वाभिधाने ऽनुमानप्रामाण्यस्य स्वलक्षण*<2>*विषयत्वम् उक्तं भवतीत्य् आह -- ##[4#<.>#25]ति । एवम् एवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुम् आह -- ##[4#<.>#26] इति । अनुमनप्रामाण्यस्य स्वलक्षणविषयत्वाद् एव । अन्यथाप्रत्यक्षव्यवस्थायाः' इति विशेषो(ष्यो)क्तं स्यात् न सामान्येनेत्य् आशयः । अत्र प्रामाण्यस्य वस्तुविषयत्वाद् अन्येन सामान्यविषयत्वप्रकारेण ##[4#<.>#27] स्वलक्षणे, नान्यविषया*<3>*j ज्ञानाद् अन्यत्र प्रवृत्तिर् युक्ता, अतिप्रसङ्गाद् इति भावः । ननु सामान्यम् अपि वस्तु, तेन तदर्थक्रियार्थितयैवे प्रवृत्तिर् उपपत्स्यत इत्य् आह -- ##[5#<.>#1] | ##ना [5#<.>#1]#< >#वस्तुत्वे ऽभ्युपगमं दर्शयति । तस्याम् एवार्थक्रियायां प्रवृत्तिर् भविष्यतीत्य् आह -- ##[5#<.>#2] इति |[13]##[5#<.>#2] सामान्यालम्बनज्ञानोत्पत्ताव् एव । __________NOTES__________ [13] तदु[त्पाद्य]त्वेन' S । ___________________________ तर्हि वाहदोहार्थक्रि*<4>*यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्स्यतीति अत आह -- ##[5#<.>#2] इति । ## अवधारणे । हेतुम् आह -- ##[14][##] इति । अन्वयव्यतिरेकाभ्यां तत्रैव तद्व्यापारावधारणाद् इति भावः । __________NOTES__________ [14] स्वलक्षणस्यैव S । ___________________________ भिन्नस्य सतः कार्यकारणभावाद् अन्यस्य सम्बन्धस्याभावाद्[15]##[5#<.>#4]त्य् आह । __________NOTES__________ [15] अनुपकार[कत्वेन]' S । ___________________________ अभ्युपेत्यापि सम्बन्धम् इदानीम् आह -- ##[5#<.>#5]#< >#इति । ##[5#<.>#5]#< >#वक्तव्या*<5>*न्तरसमुच्चये । धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति इति इष्टम् धर्मम् अतिक्रान्तः प्रसङ्गः ##[5#<.>#6]s तस्माद्धेतोः । {p. 249} ## अनवधारितः, ## अन्यत्वं येन स तथा तस्य [5.6] | तदनवसाय एव कुत इत्य् आह -- ## [5.3] इति । समवायेन हि सम्बद्धं सामान्यम् इति --नैयायिकादीनांमतम् । ##[16]सामान्यस्य्#<आध्यवसायात् >#[5#<.>#7] समारोपात् । ##[5#<.>#7] स्वलक्षणे । __________NOTES__________ [16] आलोकसंमतःतदध्यवसायात्' इति पाठः |अवसायात्' S । ___________________________ ननु किम् इदं समवायस्य सूक्ष्मत्वं विवक्षितम्? | यदि परिमाणविशेषयोगित्वम्, तद् अस्य न सम्भवति । अथाप्य् उपलब्धिजननयोग्यरूपरहितत्वं तद् अपि तदभावात् तद् एव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वेतोर् भेदानुपलक्षणम् उपपद्यते । न च समवायो नोपलभ्यतेनैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेर् इष्टत्वात् । तन्मतस्य चाशंक्यमानत्वाद् इति । न, अभिप्रायापरिज्ञानात् । इह हि सूक्ष्मत्वं समवायस्य समवायिनोर् भेदेनानुपलम्भकत्वं विवक्षितम् । एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपल*<8>*म्भयति पटतन्त्वादिवद् इति । अन्यथा व्याख्यानं तु साहसम् एव । अत्र ##[5#<.>#7] इति प्रतिविधानम् । इह भ्रान्तेस् त्वयाप्य् अवश्याभ्युपगन्तव्यत्वाद् ##[5#<.>#8] इत्य् आह । वासनाद्वयनिबद्धो हि विकल्पः स्वाभासम् एवागोव्यावृत्तं प्रतियन् बाह्यस्याप्य् अगोव्यावृत्ततया भेदम् अवगाहितुम् अनीशानो बाह्य एव गौर् मया प्रतीत इत्य् अभिमन्यमा[7b]*< 1>*नः प्रकृत्यैव भ्रान्तिरूपो जायते । भ्रान्तिर् एव ##[5#<.>#8] वस्तुभूतसामान्यशून्यं स्वक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोर् अन्तर्वर्तित्वाद् अनुपयोगितया च घाटामस्तकान्तरालवर्तिमांसपिण्डरूपगडुस्थानीयत्वात् गडुरूपं [5.8] तेन तद्विषयतयोपगतेनेति प्रकरणात् ##[5#<.>#8]#< >#न किञ्चिद् इत्य् अर्थः । अयम् अस्याशयः -- *<2>*यदि विकल्पो दृश्यविकल्प्याव् अर्थाव् एकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात् यदि च तदुपगमे ऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यम् उपयुज्येतापि । यदि च तत् प्रमाणप्रसिद्धं भवेत् गडुवदेवानुपयुक्तम् अपि उपगम्येत, उपगम्य च तथा प्रवृत्ति इष्येत, यावता सर्वम् एवेदम् असम्भवीति । ननु निर्निबन्धनो ऽन्यत्रा*<3>*न्यस्य समारोपो नोपपद्यते । न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किण्चिन् निमित्तम् अस्ति । तत् कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्य् अभिप्रायवानाह -- ##[5#<.>#8]ति । {250} ##[5#<.>#9] इत्य् उत्तरम् । याः स्वहेतुभ्यस् तथोत्पन्नास् ता व्यक्तयः स्वहेतुसामर्थ्यात् ##प्रत्यवमर्षार्थज्ञानाद्य् एकं ## *<4>*यासां तास् तथा । एतद् उक्तं भवति -- अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानम् अनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन् न भवतीति? | स्याद् एतत् -- तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्तेर् बीजम् उपपद्यन्ते । सामान्यम् इत्य् अस्मत्पक्षस्यापि न किञ्चित् प्रमाणम् इत्य् अभि*<5>*सम्बन्धम् आकलय्य परस्परसामान्याभिधानम् उन्मूलयितुम् आह -- ##[5#<.>#10]ति । ##शुक्लादिः, #<आकृतिः >#संस्थानं संयोगविशेषः, ताभ्यां ## 'विशिष्टः #<आकार >#आभासो यस्य यत्र वा तत् तथोक्तम् । वर्णसमानाभासम् आकृतिसमानाभासं वर्णाभासम् आकृत्याभासम् इति यावत् । वर्णाकृतिप्रयुक्त*<6>*त्वात् सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तम् इत्य् आह -- ##[5#<.>#11] इति । ##[5#<.>#11] वर्णाकृतियुक्तरूपम् । तदुक्तम् -- "वर्णाकृत्यक्षराकारशून्यं गोत्वम् हि वर्ण्यते" [PV 2.147] इति । ##[5#<.>#11] तस्मात् । वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्य् अपरत्र ##[5#<.>#11] निबन्धनं भवेत्, नान्यद् इतिभावः । यदि नाम सामान्य*<7>*तद्वतोर् वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्य् आह -- ##[5#<.>#11]ति । अस्ति हि काचिद्भ्रान्तिर् या अन्तरुपप्लवसम्भवे इत्य् अभिप्रेत्य ##[5#<.>#12] इत्य् आह । यदि एवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन ब्रान्तिर् उत्पद्यत इति आह -- ##[5#<.>#12] इति । [17]## यज् ##तस्य य #<आकारो>#*<8>* विजातीयव्यावृत्तरूपं तस्य ##[5#<.>#13][18]##[5#<.>#12] इति हेतुभावेन विशेषणम् । तेन विजातीयव्यावृत्तत्वाद् इत्य् अर्थः । बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनाद् इति च भावः । __________NOTES__________ [17] आलोकसम्मतःसामान्यालम्बनज्ञानाकारसरूपाः' इति पाठः |सामान्याकारज्ञानस्वरूपाः' S । [18] आलोकसम्मतःविजातीयव्यावृत्ताः' इति पाठः |a[समानजा]तीयव्यावृत्ताः' S । ___________________________ यैर्वैशेषिकादिभिर् व्यक्तेर् भिन्नं सामान्यम् इष्टं तैर् अप्य् अवश्यम् उक्तया नीत्या स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् एष्टव्यम् इति प्र[8a]*< 1>*तिपाद्य संप्रतिमीमांसकादीन् प्रतिपादयितुं ##[5#<.>#16] इत्य् आदिनोपक्रमते । {p. 251} ##[5#<.>#16]#< >#विशेषार्थः । सामाण्यं अनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच् च व्यक्तिस्वरूपम् इति स्वलक्षणविषयम् एव प्रामाण्यं तस्यापतितम् इत्य् आशयः । यद्य् एवं भवन्मतवत् तद् अपि मतम् अतिशोभनम् इत्य् आशङ्क्य आह -- ##[5#<.>#17]ति । तद्देशोपसर्गणजन्मनीन्द्रियज्ञान इव *<2>*प्रतिभासनप्रसङ्गेन शब्दाद् अपि तं(तत्)प्रतीतौ चक्षुरिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेर् अप्रतिभासने तदात्मकं सामान्यं कथम् इव प्रतिभायाद् इति भावः । ननु यद्य् अनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षाद् अस्य भेदः कथम् इत्य् आशङ्क्याह --[19]## इति । ## प्रत्य्क्षाद् अनुमानं भेदवद् दर्शयति । __________NOTES__________ [19] S संज्ञकहेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् मूलपाठाभावः बोध्यः । ___________________________ यस्माद् अर्था[t]साक्षाद् अनुदय*<3>*मानम् उत्पत्तुं लिङ्गम् अपेक्सते, अर्थञ् च न साक्षात्करोति ##इत्य् अर्थः । ## आश्रयार्थः । स्यान् मतम् -- यद्य् अस्यापि स्वलक्षणं विषयः, तर्ह्य् अन्यत् सामान्यलक्षणं, सो ऽनुमानस्य विषयः[NB I] इतिन्यायबिन्दुर् विरुध्येतेत्य् आह -- ##ति । ## यस्माद् अर्थे । कथं तथा वक्तुं शक्यत इत्य् आह -- ## इति । सा*<4>*मान्यम् अतद्रूपपरावृत्तिर् लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः । त एव भेदाश् च अविवेचितभेदाः सामान्यम् इत्य् अर्थः । ##इत्य् अर्थपुनरुक्ताशङ्का इत्य् अवसेयम् । शब्दपुनरुक्तस्यानुम्भवाद् एव तदाशङ्काया अभावात् । द्विविधं हि पुनर् उक्तम् । अर्थपुनरुक्तम् -- यदा विशेषविधित्सा*<5>*द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते । शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनर् उच्चार्यते । विशेषविधित्सादिभावे तद् एव द्वैधम् अर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति । वार्तिकादौ तर्ह्य् अनैपुण्यमाचार्यस्येति चेत् । न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः । ## तृतीयान्तात् तसिर् द्रष्टव्यः । ## प्रभेदनिश्चयतः पुरुषव्युत्पादनम् इति विग्रहः । प्रभेदस्य व्युत्पादनम् इति सम्बध्यते । प्रभेदो ऽपि द्विधा द्रष्टव्यः -- अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च । यदि कार्यादिभेदनिश्चायकं प्रमाणम् अत्रोक्तम्, तर्हि अन्वयादिप्र(स्व)रूपप्रभेदनिश्चायकं प्रमाणं नोक्त*<7>*m एवत्य् आशंक्याह ## | त्रिभिर् अन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः । {p. 252} ## भेदम् उपगतस्य । एवम् अभिधानाद् एव चास्य प्रभेदस्येत्य् अत्रास्माभिस् तथा व्याख्यातम् अन्यथा एतन् न संगच्छेत । स्याद् एतत् -- लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद् यदि लक्ष्यं लक्षणं तन् निर्दिष्टं भवेत् । प्रभेदस्य च *<8>*तदा स्याद् यदि तन् निर्देशः स्यात् । न चात्र तद्वाचकम् अस्तीत्य् आह ##| एवञ् च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिर्दर्शितः । ##r इति तु लक्ष्यमनूद्य ## इत्यादिलक्षणं विधेयम् अवसेयम् । ## नियमस्याकारो दर्शितः । प्रतिपाद्योपलक्षणं [8b]*< 1>*भावग्रहणं । तेन ## अभिधेयेषु इत्य् अर्थः । अभावेषु तथा न स्यात् । अत्र तु साहायकंकुमारिलसाक्षिणम् अपक्षिपन्न् आह ## इति । संवित्तेर् ## 'नुबन्धः स्थैर्यम् । धारावाहित्वम् इति यावत् । ##विपक्षाभावसंवित्तिर् अदृढा यत्र, न तत्र, ## इत्य् अनेन सूचयति |[20]हिर्यस्माद् ## ## | ##शब्देन *<2>*संबन्धो विवक्ष्यते । न त्व् अन्यतरकर्मादिगुण एव । सामान्यादेर् अप्रत्यक्षत्वप्रसङ्गात् । सो ऽपि कस्माद् इत्य् आह -- ## इति । भावांशेन सह सम्बद्धम् इन्द्रियं योग्यंमीमांसकमते । सतोर् एव सम्बन्धोपपत्तेर् इति भावः । स विषयो ऽस्येति ##s तस्य भावस् तत्ता । कस्या सेत्य् अपेक्षायाम् आह ##एति । कस्माद् इत्य् आह -- ##ति । विरो*<3>*धिन्य् अनुपपन्ना ## चतुर्भिः प्रकारैः । __________NOTES__________ [20] भावांशेनैव संयोगो योग्यत्वादि इन्द्रियस्य हि' इति SV, अभाव 18 | ___________________________ असामान्यतयैव तत्साधनीभविष्यतीत्य् आह -- ## इति । ##[6#<.>#9] स्वभावो यस्य तत् तथा । अनुक्रान्तं प्रकान्तम् एकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् । हेत्वन्तरम् अपि तथा भविष्यति इत्य् आह -- ##[6#<.>#9] इति सम्भावयति । ##[6#<.>#9] यस्माद् अर्थे । ##तथारूपम् इति प्रस्तावात् । #<आदि>#[6#<.>#9]#<*< >#4>*शब्दात् कालस्य संग्रहः । घटवद् इति चाशयः । ##[21][6#<.>#12] कार्यकारणव्याप्यव्यापकलक्षणः । ##[22][6#<.>#12] कार्यकारणभावाद्यभावात् । ##[6#<.>#12] कारणव्यापकानुपलब्धी । न च तस्य चात्यन्तासतो ऽविकलकारणस्य भावः सम्भवति इति भावः । __________NOTES__________ [21] प्रकारो 'यं' --S [22] तत्' -- S ___________________________ {p. 253} अमूषां सम्भवम् अभ्युपपद्येदानीं दूषणं दत्ते -- ## [6#<.>#14] *<5>*इति । __________NOTES__________ [23] वा' S ___________________________ ननु कथम् अयं नियमः सिध्यतीति प्रश्ने किम् इदम् अकृतं नियमसिद्ध्यनङ्गम् अभिधीयत इत्य् आशङ्क्याह -- ##[6#<.>#18] इति । ## वक्ष्यमाणकम् । ##[6#<.>#18] वाङ्मये व्यवहारे । ##[6#<.>#18] तस्य नियम्यमानस्य विपर्ययेण । ##[6#<.>#19] तस्य नियमविषयस्य विपक्षः तद्विपक्षस् तस्य ## | [6#<.>#21] सत्याम् । *<6>*प्रतिषेध्यस्य हेतुत्वस्य यः ## तेन यद्## हेत्वाभासत्वं तस्य ##[6#<.>#25] | ननु हेतूक्तलक्षणप्रतीतिकाम्(मो)हेतोर् एव रूपं प्रतीयताम्, कथं पुनः परस्परपरिहारवत्तया तयोर् विरोधः प्रतीयत इत्य् आह -- ##[7#<.>#1]ति । तस्य हेतोर् य #<आत्मा># तत्र ## यः ##s तस्य यज् ## संवे*<7>*दनं तस्माद्धेतोः ## तदनात्मतया सामर्थ्यात् ज्ञातया । इत्थंभूतलक्षणा चेयं तृतीया । ## तस्याः ##[7#<.>#2] सामर्थ्येन निश्चयात् । तस्मात् किं भवतीत्य् आह -- ##[7#<.>#2] स्याद् एतत् -- अत्यन्तासतो हेत्वन्तरस्य न केनचित् सह विरोधावगतिः येन विरुद्धोपलम्भात् अभावगतिर् भवति । तत्र च हेतुत्वम् a*<8>*त्यन्तासत् कथं निषिध्येत इति पूर्वपक्षद्वयम् उत्प्रेक्षमाण आह -- ##[7#<.>#4] इति । ## यस्माद् अर्थे । नापि च तेन निषिध्यमानं हेतुत्वम् अत्यन्तासत्तयोपगतम् इति सम्बन्धनीयम् । तर्हि किम् अत्र तत्त्वम् इत्य् आह -- ##[7#<.>#6] इति । ##[7#<.>#6] कार्यादौ ##निश्चितं ##अज्ञानात् ## [7#<.>#6]#< >#हेतुत्रयबाह्ये अर्थे #<आरोपितं >#[7#<.>#7]#< >#सत्त्वेन व्यवस्थापितम् । #<शङ्कित>#[9a]*< 1>*##अस्ति न वेति' संशयास्पदीकृतम् । ##[7#<.>#7] तस्मात् । ## कस्मात् सामर्थ्यात् प्रकाश्यमानम् इत्य् उक्तम् । एवम् उपलक्षणत्वाद् अस्य कथं निषेध इत्य् अपि द्रष्टव्यम् । ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवत् हेत्वा]भासत्वभावान् निवर्तमानम् अवगतं येन तस्यानेन विरोधो वक्ष्यत इत्य् आह -- ##[7#<.>#8] इति । इदानीम् अत्यन्तासत्त्वम् अभ्युपगम्यापि दोषाभावं प्रदर्शयितुम् आह -- ##[7#<.>#10] इति । {p. 254} कथं पुनस् तत्रैव*<2>* तदवगमो न भवतीत्य् आशङ्क्याह -- ##[7#<.>#11] इति । मा तत्रावधारि विरोधो ऽन्यत्रापि कथम् अत्यन्तः(ता)सतस् तदवगम इत्य् आह -- ## [7#<.>#13] इति । __________NOTES__________ [24] S प्रताव् अत्र शङ्कितः पाठः । आलोकानुरोधेन स तु "विरोधो ऽपि तु सर्वत्र" इति गम्यते । ___________________________ ##[7#<.>#15] वस्तूनां विभक्तरूपं, तत् प्रयोजनम् अस्य इति तथा[25]| नियतरूपप्रतीतिर् एव सर्वेण समं तस्य विरोधप्रतीतिर् इति समुदायार्थः । __________NOTES__________ [25] लाक्षणिकः [7.15] ___________________________ ##[7#<.>#18] व्याकृतानि, तेषु । प्रकरणं निगमयन्न् आह -- ##*<3>*##[7#<.>#18] इति । ##[7.18] इति अनन्तरोक्तम् उपपत्तिप्रकारं प्रत्यवमृषति । ##[7#<.>#20]#< >#अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति । प्रमाणयोर् द्वैतात् द्वयोर् अनियतरूपदर्शने ##[7#<.>#25]त्य् उक्तम् । ## इत्य् अनेनारोपम् आह । विशेषप्रतिषेधात् शेषविधानं लब्धम् इत्य् अभिप्रायेण ##*<4>*#< >#[7#<.>#27] इत्य् आह । भवतु अविनाभावाभावो हेत्वाभासत्वन् तु कस्माद् इत्य् आह -- ##[8#<.>#2] | ##नां ##[8#<.>#3] साधारणेन धर्मेण । संप्रति विशिष्टेन नाम्ना साधनम् इदम् अवच्छिन्दन् आह -- ## [8#<.>#3]#< >#इत्यादि । अविनाभाववैकल्यम् एव तु कुतः सिद्धिम् इत्य् आह -- ##[8#<.>#5] इति । तेभ्यः*<5>* स्वभावादिभ्यो व्यतिरिक्तानां ## [8#<.>#6] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या । __________NOTES__________ [26] व्यापकानुपलब्धितः -- S ___________________________ तदनुपलब्धिर् एव कुत इत्य् आह -- ##[8#<.>#5]ति । तद्भावे हि त्रिविधान्तर्भावाद् एव तद्व्यतिरिक्तत्वम् एव न भवेद् इति भावः । किं तद्व्यापकानुपलब्ध्या तत्सिद्धिम् अध्यारोहतीत्य् आह -- ##[8#<.>#6] इति । तादात्म्येन तदुत्पत्ता*<6>*v एवेति(त्पत्त्या वेति) विवक्षितम् । न तु द्वाभ्याम् एव । तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिश् च तदुत्पत्तिर् इष्टा द्रष्टव्या । कुतस् ताभ्यां तस्य व्याप्तिर् इत्य् आह -- ##[8#<.>#7] इति । ##[8#<.>#7] अविनाभावे । ##[8#<.>#8] अविनाभावस्य । ##[8#<.>#8] सतोर् ## | {p. 255} कस्मात् तयोर् एव तस्य भावः? | किं पुनर् अन्यथापि न भावः इत्य् आह -- ##[8#<.>#8]#< >#| पूर्वोक्तत*<7>*दुत्पत्तिनिषेधेन यस्य यस्माद् अनुत्पत्तिर् यत्कारणाद् वा तस्य्#<आतदुत्पत्तेर्># इति [8#<.>#8] बोद्धव्यम् । अत्र स्वातन्त्र्यजिहासयावार्तिकम् उपन्यस्यति -- ##[8#<.>#9] इति । स्याद् एतत् -- दृष्टचरम् इदं यत् अतत्स्वभावेन अनुत्पन्नेन च केनचित् कस्यचिद् अव्यभिचारो यथा रसादिना रूपादेर् इत्य् आह -- ##[8#<.>#15] इति । ##[8#<.>#15] अव्यभिचारित्वम् । *<3>*केनेत्य् आह -- ##[8#<.>#15] इति । #<आदि>#शब्दात् स्पर्शादिसङ्ग्रहः । ##[8#<.>#16] इत्य् अभिदधानस् तदुत्पत्तिशब्देन पूर्वं द्वे विधे विवक्षिते इति स्फुटयति । एतद् एव्#<आन्यथा >#[8#<.>#17] इत्यादिना द्रढयति । विशेषाभावो ऽसिद्धः, एकार्थसमवायित्वम् एव विशेष इत्य् अभिप्रेतुर् वचनम् ##[8#<.>#19] इत्यादिना शङ्कते । एकार्थसमवाय इत्य् अत्र द्वयी व्युत्प[9b]*< 1>*त्तिः -- एकस्मिन्न् अर्थे एकस्मिन् समवाय एकार्थस्य वा समवाय इति । अत्र तु ##स्मिन्न् ## द्वयोः ## इति विवक्षितम् । स ## यस्य ## स तथा । सिद्धान्ती प्रतिविधास्यमानश् चोदयति -- ##[8#<.>#20] इति । "अयुतसिद्धानाम् आधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" [प्रशस्त. p. 696) इत्यादाव् आधार्याधारग्रहणाद् ## इत्या*<2>*ह । अस्तु तथाविधयोर् असौ का क्षतिर् इति आह -- ##[8#<.>#20] इति । ## यस्माद् अर्थे । तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान् न ##[8#<.>#21] | स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वाद् इति भावः । ##[8#<.>#21] हेतौ । समवायम् अभ्युपेत्य एतद् उक्तम् । तद् एव तु नास्तीति संप्रति प्रतिपादयन्न् आह --[27]##[8#<.>#22] इति । ##*<3>*##[28][9#<.>#1]ति ## सहेत्य् एव योजनीयम् । __________NOTES__________ [27] S प्रतेर् अत्र त्रुटितत्वात् "-समवायो[वसे]यः" इति कल्पनया पूरितः पाठः । आलोकानुरोधेन तु स एवं स्यात् -- "-समवायो ऽवसेयः । यथा च समवायः" [28] वा -- S ___________________________ {p. 256} ##[9#<.>#2]#< >#वस्तुस्वभावाः ##[9#<.>#2]#< >#तथाभूताव्यभिचारिणो भवन्ति । भवन्तस् तर्हि किं कर्तार इत्य् आह -- ##[9#<.>#3]#< >#इति । ##[9#<.>#3]#< >#परिच्छेदकाः तथाभूतवस्तुस्वभावानाम् इति प्रकरणात् । "akasmÃt"Óabdo ऽनिमित्तवचनः तेनाकस्माद् भवो ऽहेतुक इत्य् अर्थः । ##[9#<.>#4]#< >#तस्मात् ##व*<4>*स्तुनः ## विरमेत् । सर्वस्य सर्वः स्वभावः स्याद् इत्य् अर्थः । दिगादिवद् अहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु ##ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमो ऽपि न स्याद् इत्यर्थः । एतद् एव ##[9#<.>#5]#< >#इत्यादिना समर्थयति । *<5>*##यस्मात् ##गमकं वस्तु कर्तृ ##गम्यं[29]##(क्वचिद्) धर्मिण्य्## अग्निर् वा ##[9#<.>#5]#< >#तद्विपरीतं वा स्यात् । ##[9#<.>#5] वस्तुनो ##[9#<.>#6]#< >#गम्ये ## द्रव्यम् #<आयत्तं>#, ##ति अस्य विवरणं ## इति । __________NOTES__________ [29] "क्वचिद्" इति मुद्रिते संपूरितः पाठः सम्यक् ___________________________ अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्य् उपपादयति ##[9#<.>#6] इति । [30]##[9#<.>#7] इत्यादिनोपसंहरति । __________NOTES__________ [30] "ततो" इति मुद्रिते संपूरितः पाठः । ___________________________ ##[9#<.>#9] इति । सुखावस्थानोपलक्षणम् इदं द्रष्टव्यम् । अभिधातव्यम् एव कारणम् । न तु भवदभिप्रेतम् इत्य् आह ##[9#<.>#10] इति । ##[9#<.>#10] तस्मात् । ##[9#<.>#11] अविनाभावरहिताः । एतद् एवाचार्यवचनेन संस्यन्दयन्न् आह -- ##[9#<.>#11] इति । स्याद् एतत् -- असत्य् अपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिद् अर्थान्तरम् अव्यभिचरदृष्टम् एव यथा*< 7>*तपे तरुच्छाया । यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाव् इति । एवम् आद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितम् इत्य् आस्ताम् तावद् इह । स्याद् एतद् -- अविनाभावस्य तादात्म्यतदुत्पत्त्योर् अव्यभिचारे निमित्तम् न तावत् तादात्म्यतदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्या*<8>*n न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ् चेति । {p. 257} अत्रोच्यते । नाविनाभावो नामान्य एवान्वयव्यतिरेकवतो ऽविनाभाविनो रूपात् । केवलं कयाचिद् व्यपेक्षया ततो भिन्न इव कथ्यते. न तु तावता वस्तुतो भिन्न एव. अविनाभावि च रूपं किञ्चिद् अव्यभिचरितव्याद् अर्थान्तरं किञ्चिद् अनर्थान्तरम्, तस्य तत्कार्यतयाइव प्रतिबन्धो ऽनर्थान्त[10a]*<1>*रस्य तु तादात्म्येन । अत एवाविनाभावभावात् तादात्म्यतदुत्पत्तिव्यवहारः साध्यते । तदभावं तु तद् अपि रूपं नास्तीति प्रतिपाद्यत इति सर्वम् अवदातम् । ##[9#<.>#15]#< >#अस्मिन्न् अर्थे ##[9#<.>#15]#< >#द्व्यवयं साधनवाक्यम् । तदुत्पत्तिपक्षे तु तत्कारणेन चेत्य् अपि । स्याद् एतत् -- यथा तादात्म्यतदुत्पत्त्यभावो ऽप्य् अनुपलब्धिः साध्याव्यभिचारिणी तथान्यद् अपि किं न भवेद् इत्य् आशं*<2>*क्याह ##[9#<.>#18]ति । अभावव्यवहारयोग्यतायाः साधनादित्य् अभिप्रायः । ##[9#<.>#19]#< लक्षनं># निबन्धनं यस्य स तथा । तद् अपिआचार्यस्याभिमतम् इति दर्शयन्न् आह ##[9#<.>#22] इति । इदानीम् इमम् एव "pak«adharma"ityÃdiÓlokaæ अन्यथा व्याचिख्यासुरनेन यावन्तो ऽर्था निर्दिष्टाः तावतः परिसंख्यातुम् आह -- ##[9#<.>#25] इति |[31]## संख्यानियमस्य्##*<3>*## युक्तिः । __________NOTES__________ [31] "तदुपदर्शकं च प्रमाणम्" -- S । "तदुपपत्तिश् च" इति आलोकसंमतः पाठः । ___________________________ एतच् छ्लोकव्याख्यानस्यापराम् अपि विधां दर्शयन्न् आह -- ##[9#<.>#28]#< >#इति । पूर्वन् तु लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् । न त्व् अवधारणचिन्ताकृतेति ततो भिन्नम् इदं व्याख्यानम् । कथम् इदम् उक्तम् अवधारणम् उपपद्यत इत्य् अभिप्रेत्य पृच्छति । ##[10#<.>#1]#< >#अत्रेति प्रस्तावात् । ##इति सामान्यतः कारणं पृच्छति । अवि*<4>*नाभाव[32]भावाद् इति श्लिष्टनिर्देशम् अभिसन्धाय ##[10#<.>#3] इत्य् उक्तम् । तथा ह्य् अविनाभावे नियमान् नियतत्वाद् इत्य् उक्ते कस्येत्य् आशंकायां ## श्रुतत्वात् त्रिविधस्येति युज्यते वक्तुम् । __________NOTES__________ [32] अविनाभावनियमात् -- S ___________________________ एवम् उभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्य् आह ##[10#<.>#3] इति । द्वाव् अपि ## शब्दौ हेत्वर्थाउ । एवम् u*<5>*क्तं भवति । ##[10#<.>#7]#< >#कारणात् ## | कुतः? ##[33]##स्या## | ##| कुतः अत्रा##[34]##[10#<.>#8] | __________NOTES__________ [33] आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः [34] अहेतुत्वम् -- S ___________________________ {p. 258} अस्मिन् व्याख्याने "हेत्वाभासास् ततो ऽपरे" इति व्याख्यातुं पूर्वपक्षं रचयन्न् आह[35]##[10#<.>#11] *<6>*इति । द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावाद् इत्य् अभिप्रायेणाह ##[10#<.>#17]त्यादि । ##[10#<.>#17] बुद्धिनिविष्टा ## ##| असिद्धेत्यादि तु वास्तवानुवादः । न तु तत्संज्ञया ज्ञातैस् तैः प्रयोजन(नं) हेतुत्वमात्रज्ञाने*<7>*न चरितार्थत्वात् । एवम् अपि वा प्रज्ञाइः ज्ञायन्त इति न काचित् क्षतिः । __________NOTES__________ [35] तत्रैतत् -- S ___________________________ एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्न् आह -- ##[10#<.>#19] इति । अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानाम् अर्थानाम् अवच्छेदं कुर्वन्न् आह -- ##[10#<.>#27]#< >#| ##स्य -- त्रिविधो हेतुर् एव, त्रिविध एव हेतुर् इत्य् अस्यावधारणद्वयस्य ##[11#<.>#1] उपपत्ती द्वे *<8>*इत्य् अर्थत्वात् । #<श्लिष्टस्य># षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात् -- इत्य् अस्य निर्देशात् । अनन्तरोक्तास् त्रयो ऽर्था इमौ च द्विकारणलक्षणौ द्वाव् अर्थापत्तयश् चक इति षडर्था भवन्ति । अस्मिन्न् एव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरम् अपि व्याख्यानम् अभ्युच्चिन्वन्न् आह ##[11#<.>#4] | ननु प्रथम एव व्याख्याने "त्रिविधैव(त्रिधैव) स[10b]*< 1>*इति प्रभेदस्य व्युत्पादनम्" इति ब्रुवता स हेतुस् त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितम् एवैतत्, कथं व्याख्यानान्तरम् इदम् इति चेत् । सत्यम् एतत् । केवलं "त्रिधैव स" इत्य् अत्र व्याख्यानान्तरम् इदं विधेयं तच् च तदा सुज्ञातं भवति, यद्य् अस्य प्राक्प्रवृत्तं व्याख्यानम् उपदर्श्य प्रदर्श्यत इत्य् अभिप्रायेण तद् व्याख्यानम् अनूदितम् । एतद् अपेक्षेण तु a*<2>*थवेत्य् अनेन किञ्चशब्दार्थम् उज्ज्वलयता यत् प्रदर्श्यते तद् एव व्याख्यानान्तरं द्रष्टव्यम् । अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः । तेनायम् अर्थः -- कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस् त्रिरूप एवेति । एतेनैकद्विपदपर्युदासेन षट्पक्षान् प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणम् अभिप्रे*<3>*तं वार्तिककृतो दर्शयति । यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षट्कम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः । तथाहि पक्षधर्मो हेतुर् इत्य् उच्यमाने यस्य सपक्षेनन्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वाद् इति । सपक्षे यस्यान्वय इत्य् उच्यमा*<4>*ने विपक्षप्रवृत्तेर् अपक्षधर्मस्य हेतुत्वं स्यात् । यथा नित्यः शब्दश् चाक्षुषत्वात् सामान्य{p. 259}वद् इति । य(त)था सपक्षव्यतिरेक इत्य् उच्यमाने यो ऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् । यथा अनित्यः शब्दो ऽसत्त्वाद् इति । पक्षधर्मे सपक्षे च यो ऽस्ति स हेतुर् इत्य् उच्यमाने नित्यः शब्दः प्रमेयत्वाद् इति*<5>* विपक्षवृत्तिर् हेतुः स्यात् । पक्षधर्मः सपक्षे नास्तीत्य् उच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वाद् इत्य् अयं सपक्षवृत्तिहीनो हेतुः स्यात् । सपक्षे ऽस्ति विपक्षे च नास्तीत्य् उच्यमाने अनित्याः परमानवः कृतकत्वाद् इत्य् अयम् अपक्षधर्मो हेतुः स्यात् । तद् एतत् सर्वम् मा भूद् इति समुदायोपादाने प्रयो*<6>*जनम् इति । इदम् एव च सर्वं बुद्धावाधायधर्मोत्तरप्रदीपे ऽस्माभिर् अभ्यधायि "त्रिरूपाल् लिङ्गाद् इति च आचक्षाणेन" इत्यादि । ननु पक्षधर्मवचने पक्षधर्मतोक्ता । अन्वयव्यतिरेकात्मकयोस् तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्य् आह ##[11#<.>#6]ति । अत्रैव सामर्थ्यावच्छिन्नम् अवदर्शयन्न् आह *<7>*##[11#<.>#7]त्यादि । पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् । उभयम् अपि तच्छब्देन परामृषति । अविनाभावभाव एवाबाधितविषयत्वस्य भावात् न तद्रूपान्तरम्, vastÆnä च विरुद्धस्वभावद्वयाभावात् तत्रैकस्मिंस् तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनो ऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतम् एव । यस्य तु तद्व्य*<8>*तिरिक्तम् इष्टं तदभिप्रायेण ##[11#<.>#10]ग्रहणम् । ##[11#<.>#12] ##[11#<.>#12]#< >#सद्भावः, स यस्यास्ति तस्मिन् । अविना[भावा]भावम् एव ##[11#<.>#13] इत्यादिना समर्थयति । रूपान्तरयोगिन्य् अप्य् अविनाभावासम्भवाद् असिद्धस् तद्भाव इत्य् आह ##[11#<.>#14]#< >#प्रतिबन्धनिबन्धना[विना] भाववतीति । यदि तस्मिन्न् अपि रूपान्तरं स्यात् केवलम् अप्रमाणकम् एतद् उच्यत इत्य् आह ##[11#<.>#15]ति । [11a] *<1>*##ते[36]हेतुना व्यक्तीक्रियत इति । __________NOTES__________ [36] वक्ष्यति -- S ___________________________ पक्षो धर्मधर्मिसमुदायः । तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव ग्रहीतुम् अशक्यत्वाद् इति भावः । अथ कथञ्चित् तद्धर्मस्य ##[11#<.>#19]#< >#निश्चयस् तस्यां वा सिद्धप्रयोजनत्वात् तस्य हेतोर् वैयर्थ्यम् । परस्थानपतितत्वात् पर एवासाव् इत्य् अभिप्रायेणईश्वरसेन एव ##[12#<.>#6] अभिप्रेतः । ##त्वेन*<2>* साध्याधिकरणाद् ##भिन्नाधिकरणत्वेन ##[12#<.>#12] अनिश्चितम्, तत्र चिरास्पदीभूते धर्मिणि द्वयोर् अप्य् अन्ययोर् असिद्धत्वात् । इदम् इह स्वरूपासिद्धम् इदं तु व्यधिकरणासिद्धम् इत्य् एतद् एव कुतो व्यवस्थाप्यम् इति चेत् । सत्यम् एतत् । केवलं तत्रासिद्धो ऽपि हेतुर् अन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः । {p. 260} कस्मात् तत्संबन्धना*<3>*र्थं नाशङ्कनीयम् इत्य् आशंकायां तद् अभिधानीयं तदभिव्यक्तत्वाद् अनेन नोक्तम् । धर्मो हेतुस् तदंशेन व्याप्त इत्युक्ते वा [सक]लोपि हि जानात्य् एव । न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् । #<आचार्येण >#[13#<.>#22] इति |आचार्यदिग्नागेन । पक्सस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत् कर्मधारयो त एवासंख्यापूर्वकत्वा*<4>*c च न द्विगुः । अनव्ययत्वाच् च नाव्ययीभावः । यच् छब्दवाच्यासंभवात्, न हि स एव धर्मी स एव धर्म इत्य् अर्थविरोधाच् च समासान्तस्यानिच्प्रत्ययप्रसक्तेश् च न बहुव्रीहिः । नपुसंकलिङ्गात् द्विवचनप्रसङ्गाच् च "cÃ"arthÃsaæbhavÃc च न द्वन्द्वः । सप्तमीसमाससूत्रे च धर्मशब्दस्यासंग्रहाद् योगविभागेन तत्समासभावे*<5>*पि षष्ठीसप्तम्योर् अभेदाद् इत्य् अभिप्रायवान् प्राह [37]#<षष्थीतत्पुरुषाद् >#[14#<.>#22] इति । षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तरव्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(-षो नान्यस्येति) | तद्वद् इहापि पक्षस्य धर्मो नान्यस्येत्य् अन्ययोगव्यवच्छेदः स्याद् इत्य् अभिसम्बन्धः । __________NOTES__________ [37] षष्ठीसमासाच् च -- S ___________________________ ननु ##[15#<.>#21] वह्निः । #<आदि>#शब्दाद् बुद्ध्यादि क्षणिकत्वेनेष्टम् इति तत् क*<6>*थम् अक्सणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्य् आह ##[15#<.>#21] | ##[15#<.>#22] इति ब्रुवतोयं भावः -- यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात्, तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् । यदा त्व् अनुमानतस् तदा तद् अपि तेषाम् अनुमानम् अदृष्टान्तकं कथं स्याद् इति साधनं दुःखम् इति । एतच् च कस्यचित् परस्य क्षणिकत्वाभ्यु*<7>*पगमम् अभ्युपगम्योक्तम् । न तु सहेतुनाशवादिभिर् बुद्ध्यादेर् अप्य् उत्पत्तिक्षण एव भावो न तु द्वितीये क्षण इति एवं लक्षणं क्षणिकत्वम् एष्टव्यम्, आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेर् इष्टत्वाद् इति द्रष्टव्यम् इति । तत्र प्रति.....न्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धाव् अप्य् अन्यत्वे ऽत्रैव वृत्तिर् अपेक्षणीयेति परिभा.... *<8>*##[15#<.>#24] तस्य प्रतिपन्नं स्याद् इत्य् आशयः । ##[15#<.>#25] स्वीकृतम् अभ्युपगतम् इति यावत् । स्व#<(स) >#[15#<.>#26] इति स्वसाध्यप्रतिबन्धः । ##[16#<.>#1]विनिश्चये । ## वस्तु धूमादिकं ##पर्वतादौ ##निश्चितं ##धूमादेः ##वह्न्यादौ ##प्रतिबद्धत्वम् ##प्रतिबन्धविदः पुंसस् t## प्रतिबन्धविषयस्य वह्न्यादेः ##धूमादि[11b]*< 1>*कं ##अनुमापकं ##पर्वतादौ ##एवम् अर्थे । ##बलं सामर्थ्यम् इति यावत् । ##[16#<.>#5] एवंप्रधानम् एतद् अर्थं "तत्तुल्ये सद्भावः" इति वचनम् । स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स ##[16#<.>#5]#< >#साध्यधर्मी तस्य । वस्तुबलाद् आगतं ## | {p. 261} पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्य् आह साध्यत्वेने[16.6]ति । इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं *<2>*दर्शितम् । तेन हीनबलत्वम् साध्याविनाभावित्वस्याविनाभावाद् इति संबन्धः । कस्मात् तन्निबन्धनं तद् इत्य् अपेक्षायाम् आह -- ##[16#<.>#8] इति । ##विनाभावित्वस्य्#<आयोगाद्># अयुज्यमानत्वाद् इति । ##[16#<.>#10] अत्राननुवृत्तेर् इति । ##[16#<.>#10]त्यादिना प्रतिविधत्ते । ##[16#<.>#14]ति शिंशपात्वादेर् वृक्षत्वादिव्यवहारसाधनस्य । यदापि तथाविधस्य हेतोर् अन्यत्वे च प्रसिद्धेन *<3>*प्रतिबन्धेन् कार्यं तदाप्य् अन्यत्राप्य् अननुवर्तमानः कथं दुष्येद् इत्य् आह ##[16#<.>#18]ति । विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वम् उक्तम् । तस्मिन् धर्मिणि संशयहेतुः स्यात् । साध्यभावाभावयोर् इत्य् अर्थात् । साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात्, तत् कथम् असौ तत्र संशयहे*<4>*तुः स्याद् इत्य् आशंक्याह -- ##[16#<.>#19]#< >#साध्यवृत्तिव्यवच्छेदे वह्निभावायोगात् । कस्येत्य् आशंकायाम् आह ##[16#<.>#19]#< >#तस्य हेतोर् आश्रयस्येति । कस्मात् पुनस् तेन साध्यधर्मव[ता] | तदभाववता वा भवितव्यः(व्यम्) प्रकारान्तरस्यापि सम्भवाद् इत्य् आह ##[16#<.>#20]ति । अन्योन्यव्यवच्छेदरूपाणाम् एकभावस्या*<5>*परविधिनान्तरीयत्वात् कुतः प्रकारान्तरं संभवतीति भावः । स्याद् एतत् -- अन्तर्व्याप्तिप्रसाधकाद् एव प्रमाणाद्विवादाध्यासितस्य धर्मिणस् तद्धर्मत्वज्ञानान् मौलस्य हेतोः कथम् अतिव्यक्तम् अपि वैयर्थ्यंभदन्तधर्माकरदत्तेन न लक्षितम् इति । अहो अभिप्रायापरिज्ञानविलसितम् । एवं हि ब्रुवतो ऽस्यायम् आश*<6>*यः -- दृष्टान्तधर्मिणीव साध्यधर्मिण्य् अपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलाद् एव साध्यसिद्धेः कुतो वैयर्थ्यम् । इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथम् इव मौलो हेतुर् वैयर्थ्यं नाश्नुवीत । तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्तिं प्रतिपद्यते । *<7>*तथा च पक्षीकृतस्यापि जिज्ञासितधर्मवत्त्वं तत एव सिद्धम् इति । अथोच्यते -- बाधकप्रमाणमाहात्म्यात् सत्त्वस्य क्षणिकत्वसिद्धाव् अपि किं न शशविषाणादेस् तत्त्वं सिद्धं ततस् तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणो ऽवश्यं "संश्चायम् शब्दादिः" इत्य् अर्थः [उप]संहर्तव्यः । इतः सत्त्वहेतोर् एवासंहृतात् शब्दादेः क्षणिकत्वावगतिर् नास्मन्मते हेतोर् वैयर्थ्यम् i*<8>*ति । ननु समानम् इदम् अस्माकम् अपि । तथाहि व्याप्तिग्राहकात् प्रमाणात् तत्र प्रवृत्ताद् अपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस् तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् । "य(स)च्चेदम्" इति तु दर्षिते सति "इदं क्षणिकं शब्दादि" इति प्रवृत्त्यङ्गं प्रतीतिर् उपजायते, यतो विशिष्टे देशादौ प्रवर्त्तत इति । कथम् अस्मन्मते मौल[12a]*< 1>*स्य हेतोर् वैयर्थ्यम् {p. 262}अमन्दमन्दाक्षेणोच्यत इति |धर्मोत्तरादिभिर्विगर्हिते ऽप्य् अस्मिन्मते गतिर् इयं अस्माभिर् उपवर्णिता । अत्रापि तु किञ्चिद् वाच्यं तद् अस्माभिर् एवस्वयूथ्यविचारे दर्शितम् इह तु मा भूद् विरसीभाव इति नोच्यत इति । ननु विशेषणेन सहोदितो निपातो ऽयोगं व्यवच्छिनत्ति । "विशेषणविशेष्याभ्याम् इति" वचनात् । अत्र च पक्ष एव *<2>*व्यवच्छेदकवद् विशेषणम् इति तेनैव सहावधारणं वाच्यम् । तथा च पक्षस्यैवे धर्म इत्य् उक्तौ तदवस्थो दोष इति चेत् । नैतद् अस्ति । "विशेषणविशेष्याभ्याम्" इत्य् अत्र शाब्दीं गतिम् अनाश्रित्याश्रितत्वाद् विशेषणम्, आश्रयत्वाद् विशेष्यम् इत्य् आर्थेन विशेषणविशेष्ययोर् अभिप्रेतत्वात् । सति चैवं पक्षो न विशेषणम्, आश्रयत्वाद् विशेष्यस् तु भवति, धर्मस् त्व् आश्रि*<3>*तत्वाद् विशेषणम् एव न विशेष्य इति । तेन सहोदितनिपातो ऽयोगम् एव व्यवच्छिनत्तीति सर्वम् अवदातम् । ##[17#<.>#4] नाम कश्चित् पुरुषः । तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः । ##[38]##[17#<.>#11] | #<आदि>#[17#<.>#11] शब्दात् प्रकरणादिसंग्रहः । ##अनन्यसाधारणे ##'तिशये ##r यस्य स [17#<.>#12] तथा । तद् उक्तं "*<4>*न हि विशेषसन्निधिर् एव सामान्यशब्दानां विशेषावस्थितिहेतुर् अपि तु प्रकरणसामर्थ्यादिकम् अर्पय(m अपि" i)ति । ##[17#<.>#12]त्यादिनैतद् एव समर्थयते । पार्थः पृथायाः कुन्ताया अपत्यम् । yogarƬhiÓ चैषा तेनार्जुन एवाभिधीयते । #<श्रोतुः >#[17#<.>#19]#< >#अर्थात् प्रष्टुः प्रतिपाद्यस्येति यावत् । ##[17#<.>#13]#< सातिशयं >#धानुर्द्धर्य(यं य)दान्य*<5>*गामि निषिध्यते । __________NOTES__________ [38] आलोकसम्मतः "सामर्थ्यादिना" इति सम्यक् । न तु यथा मुद्रितः "प्रकरण सामर्थ्यादिना" इति । ___________________________ कमात् तत्र धनुर्धरत्वमात्रम् इत्य् आह ##[17#<.>#15]ति । परामृष्यते[39][17#<.>#21] वाच्यत्वेन परिगृह्यते । __________NOTES__________ [39] परामृश्यते -- S ___________________________ अनभिमतं प्रतिषेधयति ##[17#<.>#21] इति । कुत इत्य् आह -- ##[17#<.>#22]ति । ननु कैषा वाचोयुक्तिर्द्## | किं धूमादीनां आश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति*<6>*? येनैवम् उच्यत इति । सत्यम् एतद् वा केवलं बोधे यत्नः करणीयः । धर्मशब्देनेह साध्यो वह्न्यादिर् अभिप्रेतः स च तस्य धर्मो नास्त्य् एवेति किम् अवद्यम् । अथात्र केन धर्मो ऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्य् आह {p. 263} ##[17#<.>#22] इति । ## यस्माद् अर्थे । अंश इवांशो यथांशो '*<7>*शिविशेषणस् तथा धर्मोपि धर्मिविशेषक इत्य् अभिप्रायः । पक्षशब्देन समुदायवचनात् तद् एकदेश एवांशो वक्तव्य इत्य् आह ##[17#<.>#22] इति । तस्यैवैकदेशः किं नोच्यत इत्य् आह ##[40]##[17#<.>#22] इति । [40] मुद्रिते "च" रहितः पाठः कप्लितः किन्तु आलोकसम्मतः पाठः "तस्य च एक-" इति । ___________________________ ##[41]##[17#<.>#28]ति पूर्वं बोद्धव्यम् । यतो व्याप्ये सति व्यापकस्य नियमेनोपस्थापनम् एव व्यापकनिष्ठा व्याप्ति*<8>*s तत्करणात् । ##[18#<.>#3] न तु व्यापकस्य ##r#< >#अविनाभाविताप्रतीतिः । किम् अपेक्षा सा तथा प्रतीतिर् इत्य् आह[42]##[18#<.>#2]ति । व्यापकभावम् अपेक्षते "ईक्षिक्षमिभ्यांञ् च" [वा. 1981] इति कर्मोपपदे णः । ##स्य ##नियमविषयं रूपम् अपेक्ष्य पर्यालोच्य तथा प्रतीतिर् भवतीत्य् अर्थः । __________NOTES__________ [41] अयम् एव सम्यक् पाठः न तु यथा कल्पितो ऽस्माभिः "धर्माणां धर्मान्तरत्वाभावात्" इति । [42] आलोकसम्मतः "व्यापकभावापेक्षा" इति पाठः सम्यक्, न तु यथा अस्माभिः कल्पितः । ___________________________ तत्र भावम् एवेत्य् अभिमतम् अवधारणं प्रदर्श्यानभिमतं निरा[12b]*< 1>*कुर्वन्न् आह ## ##[18#<.>#3]ति । ##[18#<.>#5]ति । अवधार्यत इति वर्तते । ##[18#<.>#6] सपक्षासपक्षसाधारणः । दोषान्तरसमुच्चयार्थश् चकारः । ##[18#<.>#8]शब्दो व्यापकधर्मापेक्षया पक्षान्तरम् अवद्योतयति । ##[18#<.>#8]त्य् अवधारणम् अभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्न् आह ##ति [18#<.>#9] | एतद् एव सूत्रकारवचनेन संस्यन्दयन्न् आह ##[18#<.>#17]ति । *<2>*लिङ्गे साधने सति ##साध्यं ##| अनेन व्यापकधर्मगता व्याप्तिर् दर्शिता । ##ल्लिङ्गं ##साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिर् उक्ता । उक्तेन प्रकारेण ##वधारणस्य ##वैपरीत्ये-विपर्यासश् च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् ## सति *<3>*##[##]## ()व्याप्तिर् इत्य् अर्थः |[43]##[18#<.>#20] व्याप्तेर् उभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ् च दोषआचार्येणये धूमं संयोगिनं हेतुम् इच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति । तैर् धूमस्य एकार्थसमवायित्वाल् लिङ्गत्वेनोपगतत्वात् । ते हि धूमा{p. 264}वयविनं प्रदेशं वा धर्मिणम् आधाय*<4>* साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुम् उपाददत इति । __________NOTES__________ ___________________________ [43] एतेन -- S ##[18#<.>#23] व्याप्तिवत्सद्गमकत्वे #<आख्यातं >#[18#<.>#23] प्रकाशितम् । ##[18#<.>#23]त्यादिनैतद् एव समर्थयते । एतद् अपि तद्वचनेन संस्यन्दयन्न् आह -- ##[19#<.>#1]#< >#इति । द्विष्ठत्वात् सम्बन्धस्य कथम् उभयत्रैकाकारताव्याप्तिर् न स्याद् इत्य् आशंक्य ##त्य् अनेन द्विष्ठं सम्ब*<5>*न्धं वास्तवम् अभ्युपगम्यापि प्रतिविधत्ते । कयोर् असाव् इत्य् आह = ##[19#<.>#2] इति । अंगेज्ञप(अङ्गेर् ज्ञानप)रस्य ग्रहणाद् अंग्यते लिङ्ग्यते प्रतीयते ऽनेन परोक्षार्थ इत्य् अङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोर् इत्य् अर्थः । किंभूतः स इत्य् आह । सहे[19.2]ति । तयोर् एव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमाद् एव च सहभावित्वाभ्युपगमो*<6>*प्य् आयातः । "##"शब्दसान्निध्यात् "tathÃpÅ"ty अर्थतो द्रष्टव्यम् । ## संबन्धस्य ## वर्तनम् । तयोर् लिङ्गलिङ्गिनोर् इत्य् अर्थात् । कयोर् इव सेत्य् आह -- #<आधाराधेययोर् >#इवेति सप्तम्यन्ताद् ## | यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर् वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्या*<7>*धेयत्वम् आधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर् व्याप्तिर् अपि धूमत्वादाव् अन्यथा, अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिर् एव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिर् एव व्यापकतया गम्यो न तु तार्णत्वादिर् नापि धूमो गम्यो वह्निर् गमक इति । यत एवं तस्य वृत्तिः ##[19#<.>#4] कारणेन । ##[19#<.>#4]त्यादिना प्रकरणोपसंहारः । ##*<8>* [19#<.>#10] इतिन्यायबिन्दौ |विनिश्चये ऽपि "त्रिरूपाल् लिङ्गात्" इत्यादिनोक्तः । स्पर्धयावस्थानं ## | ##[19#<.>#22] यस्य स, तद्भावस् तत्ता, तस्याः ## प्रकाशनं तद् एव ##प्रयोजनं यस्य "##"शब्दस्य । परमार्थतस् तादात्म्यात् [19.24] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुर् अधिकृत इति दर्शितम् । तेन यत् के[13a]*< 1>*नचिद् उपक्षिप्तम् -- "सामर्थ्यम् इच्छतःकीर्तेर् नष्टं द्वित्वावधारणम्" इति - तद् अपहस्तितम् द्रष्टव्यम् । {p. 265}[44]## निश्चयरूपात् प्रस्तावात् । "पक्षधर्मस् तदंशेन व्याप्तो हेतुः" इति वचनात् । ## परिपाट्या । ##ति सर्वस्यैवेत्य् अवधारणीयम् । ## इति सामस्त्य् अनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्याम् अन्यस्य पुनर् एकैके*<2>*नेति । __________NOTES__________ [44] अत्र S प्रतेर् एकं पत्रं नष्टम् । ___________________________ अविकल्पनत्वात् प्रत्यक्षास्य कथं ततो निश्चयस् तस्य सम्भवीत्य् आशंक्याह -- प्रत्यक्षेण[45]##[20#<.>#8]ति । ##[20#<.>#8] यस्माद् अर्थे । ##[20#<.>#9]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । ##[20#<.>#9]#< >#इति प्रत्यक्षतो ##इत्य् उपचारतः ##इति । __________NOTES__________ [45] S प्रतौ "प्रति" इति नास्ति । ___________________________ ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्य् आह ##[20#<.>#11]ति । ##[20#<.>#19] इत्यादिनाउद्द्यो*<3>*तकरमतम् आशंक्यते । ##[20#<.>#19] वह्निमान् । स देशो ऽप्रत्यक्षो ऽधोदेशस्य ताद्रूप्याद् इत्य् आशयः । किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्य् आशंक्यबौद्धाभिप्रेतम् एव दर्शयन् पर आह #<आलोके>#[20#<.>#20]ति । आदिरहणात् तमसो ग्रहणम् । तद् उक्तम् " आलोकतमसी नभः" इवा(इत्या)शयः । ##वस्तुतः साधर्म्या(साध्या)धा*<4>*र इति द्रष्टव्यम् । तर्ह्य् अनुमानोत्सेद एव प्राप्त इत्य् आशंक्य पुनेर् एव व्यवस्थां कुर्वन्न् आह ##[20#<.>#22]#< >#इति । कथं पुनः स एव धर्मी स एव हेतुर् भवितुम् अर्हतीत्य् आह ##[20#<.>#22] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन ##[20#<.>#23]#< >#इत्यादिना सिद्धान्ती प्र*<5>*तिविधातुम् उपक्रमते । ##इवं मतेः । ##[20#<.>#27]#< >#इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत् संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्न् आह ## ##[21#<.>#1]ति । ##शब्दः परमताद् विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथम् इत्य् आह ##*<6>*##[21#<.>#2]ति । आचार्येणाप्य् एतद् अभिमतम् इत्य् उपदर्शयन्न् आह ##[21#<.>#3]ति । अतश् चैवम् अभ्युपेतव्यम् इति दर्शयन्न् आह ##[21#<.>#9]ति । अनुमानहेतुत्वाद् अनुमानं प्रत्ययभेदभेदित्वादि । ##[21#<.>#15]#< >#स्वरूपग्रहणम् अपि तावत् कथं युज्यते इत्य् एव योज्यम् । ##[21#<.>#15] आधाराधेयलक्षणस्य ग्रह*<7>*णम् । ##[21#<.>#16] प्रत्यवस्थीयमानस्याकारं दर्शयति । {p. 266} एवम् असौ प्रत्यवतस्थ इति कथं ज्ञायत इत्य् आशंक्याह ##[21#<.>#16]ति । ## यस्मात् ##कुमारिलेन। ज्योतिष्टोमादेः श्रेयःसाधनत्वं ## बोद्धव्यः । यद् ÃhaÓabarasvÃmÅ"ko धर्म्मो यः श्रेयःसाधनः" [शाबरभा.1.1.2] इति । अतएवकुमारिलोप्याह "श्रेयःसाधनताप्य् एषां नि*<8>*त्यं वेदात् प्रतीयते" [श्लोकवा. 2.14] इति । जैमिनिसूत्रे शबरस्वामीयम् ##[21#<.>#17] | etadbhëyam इति चार्थद्वारेणोक्तम् । न त्व् ईदृश evabhëyagrantha÷| प्रमाणस्येति विवक्षायाम् ##[21#<.>#18] इति निर्देशः । कदा तत्पूर्वकं तद् इत्य् आह ##ति । ##कल्पनाशून्या ##[21#<.>#19] | सैव कथं तथेत्य् आह ##[21#<.>#19]ति । यस्माद् अर्थे वा [13b] *<1>*यदाशब्दो द्रष्टव्यः । विकल्पनम् अन्तरेणापि कथं न तथा ग्रहणम् इत्य् आह ##[21#<.>#20]ति । लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकम् एवा## द्रष्टव्यम् । ##सम्बद्धत्वेन ##ग्रहणम् । ## आक्षेपस्याकारं दर्शयति । प्रत्यक्षेणाग्रहणं कस्येत्य् अपेक्षायाम् आह ##[21#<.>#23]r इति । कुत इत्य् आह -- ## इति । ## इत्य् अग्रहणम् । ##ति निषेधयति । विकल्प*<2>*स्यापीष्टत्वात् प्रत्यक्षेणेति प्रकरणात् । किं विकल्पमात्रस्य तथोत्पत्तिर् इत्य् आशंक्याह -- ##[21#<.>#24]ति । ##उपकारि यस्य, तस्माद्वोपकारोप्य् अस्तीति तथा । ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत् संभवीत्य् आह -- ##[21#<.>#25]ति । ## यस्मादर्थे । विकल्पात् पूर्वं भावात् ##[21#<.>#25]#< >#आद्यम् बालादिषु तथा*<3>*विधविकल्पानिष्टेर् ज्ञानं दृष्टान्ततयेष्टम् । #<शुद्धवस्तुजम्># [21#<.>#26] शब्दस्मरणरहितवस्तुजम् इत्य् अर्थः । ##[21#<.>#27] आलोचनाज्ञानात् ##m उत्तरकालम् । ##r अप्रथमे । ##विशिष्टं ##न केवलम् आलोचनाज्ञानम् इति ##शब्दः । एवं च ब्रुवतो ऽयं भावः -- यद्य् अपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं *<4>*वस्तुगृहीतम् इन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर् जातितद्वतोः साक्षात्करणात् । तथा गृह्णत्त्व् इदं प्रमाणम् एवेति । ##ना [22#<.>#1]#< >#उक्तेः आकारं दर्शयति । ##[22#<.>#3] सामर्थ्याद् एतद् उक्तम् । न तु साक्षात् तेनोक्तम् एतत् । यस्मात् तेनैवं ब्रुवता सामर्थ्याद् एतत् प्रकाशितं ##[22#<.>#3] तस्मात् । ##कुमारिलेन ##[46]##यो ## "सौगतानाम् एव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्" इत्य् एवंलक्षणः, तस्य ## | __________NOTES__________ [46] उपवर्णित S । ___________________________ {p. 267} शिष्याणां सुखप्रतिपत्त्यर्थं ##[22#<.>#4]त्यादिफक्किकायाः समुदायार्थम् उपदर्शयन्न् आह ##[22#<.>#5]ति । ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत्*<6>* कथं तन्निबन्धनस् तन्निश्चय इत्य् अभिधातरि कथम् इदं "सधूमं hÅ"tyÃdivaco न प्लवत इत्य् आशंकायाम् ##[22#<.>#5]ति । ##[22#<.>#5] अवधारणे । एकस्य साक्षाद् इतरस्य सामर्थ्याज् जननात् ##[22#<.>#9]त्य् उक्तम् । कदाचिद् विधिविकल्पं कदाचित् प्रतिषेधविकल्पं जनयतीत्य् अभिप्रायेण चैतद् उक्तम् । ##[22#<.>#10]ति यथायोगं वि*<7>*धिविकल्पो दर्शितः । ##[22#<.>#10] इत्यादि यथायोगं प्रतिषेधविकल्पः । किम् अनुभूते ऽर्थे विकल्पोदयः? नैवम् उच्यत इत्य् आह[47]##[22#<.>#11]ति (यथानुभवम् इति) | यद्य् अनुभवानतिक्रमेण विकल्पोदयस् तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्य् आह ##[22#<.>#11]ति । ##अभ्यासादिसहकारिकाणाम् इति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः *<8>*सहकारी, अनुभवस्य तु भवति । केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्य् अयम् अर्थः -- नानुभव इत्य् एव विकल्पं जनयति । किंतु कश्चित् पुनः पुनस् तत्रोत्पद्यमानस् तादृशो भवति । यथा रूपकादिपरीक्षकाणाम् । कश्चित् तु स्वभावातिशयलक्षणं पाटवम् अपेक्ष्य जनयति । अस्याप्य् अय[14a]*< 1>*m अर्थः -- कश्चिद् अनुभवः प्रकृत्यैव पटीयान् जायते यस् तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मादादीनां के(क्व)चिद् विषये । क्वचित् पुनर् अविद्यानुबन्धात् सदृशापरापरोत्पादविप्रलब्धश् च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथार्वाग्दर्शिनां क्षणिकत्वादौ । ##[22#<.>#11]त्य् अत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते । __________NOTES__________ [47] यथानुभवम् इति -- S ___________________________ स्याद् एतत् -- स*<2>*म्बन्धो ऽयम् इति निश्चयाननुभवनात् कथं सम्बन्धनिश्चयस् तन्निबन्धन उच्यत इत्य् आशंक्याह ##[22#<.>#13]ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस् तेन । ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात् कथं तन्निश्चयस् तन्निबन्धन उपवर्ण्यत इत्य् आह ##[22#<.>#16]ति । ##[22#<.>#19] औत्तराधर्येण ##[22#<.>#19] गृहीत्वा । {p. 268} यदि *<3>*तथाभूतवस्तुद्वयाद् अन्यो नास्ति तर्हि कथम् "अनयोर् अयं संबन्धः सम्बन्धिनौ चैतौ" इति व्यवहार इत्य् आह -- ##[22#<.>#20]#< >#| येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन ##[22#<.>#21]Ó च "अयं धर्मी अयं धर्मः" इति शाब्दो ऽभिप्रेतः । ##[22#<.>#21]तीत्थंभूतलक्षणा चेयं तृतीया । एतद् व्यवहारे कारणम् आह ##*<4>*##[22#<.>#20]ति । न त्व् अयं परमार्थिको व्यवहार इत्य् अर्थः । ननु च तथाभूतवस्तुद्वयाद् अन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस् तथाभूतवस्तुद्वयकृतोस् तु, लिङ्गसामान्यनिश्चयस् तु कथं तत्कृतः । प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् । न च विशेषो लिङ्गम् इत्य् आशंक्याह ##[22#<.>#22]ति । *<5>*##शब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः । स्याद् एतत् -- अनुगतस्य वस्तुनो ऽभावे ऽनुगतप्रत्ययो निर्हेतुकः कथं भवेद् इत्य् आह ##[22#<.>#23] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापरस् तस्यातद्विषयत्वाद् इत्य् आह -- ##[22#<.>#23]ति । यदि ते विजातीयस्वभावास् तथापि कथं त*<6>*त्प्रत्ययहेतुत्वं तेषाम् इत्य् आह -- ##[22#<.>#23]ति । ##स्याभिन्नकारस्य ##, स चासौ ##Ó च [तत्र] ## |आचार्यवचनेनैतत् संस्यन्दयन्न् आह ## [22#<.>#25] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस् तद् एवेदम् इति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्व् एकश् चासौ प्रत्यवमर्षश् चेति । एवं हि प्रत्यवमर्षश् चा(स्या)पि भिन्न*<7>*त्वात् कथम् एकत्वं? तदपरैक(परा)मर्शाद् इति यद्य् उच्येत तदा तस्यापि तत्त्वं तत इत्य् अनवस्था । तथा च यावद् अन्तिमस्य तथात्वं न ज्ञायते तावद् आदिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्याम् एकधीहेतुभावेन व्यक्तीनाम् अप्य् अभिन्न[त्वम् a]र्पायितुं न शक्येतेत्य् अलम् इह विस्तरेण । यस्मात् तैर् अयं विकल्पो जन्यते ततः [23#<.>#1] | अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु *<8>*सामान्यं केनानुभूतम् अयं गृह्णाति, येन स्मृतित्वं स्याद् इत्य् आह ##[23#<.>#1] इति । विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिर् इत्य् आह ##[23#<.>#3]ति । स्याद् एतत् -- विकल्पानाम् अनर्थग्राहितया बाह्यार्थासंस्पर्शाद् एव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वम् इत्य् आश्चर्य उपसंहारापदेशेनाह -- ##[23#<.>#4] इति । यद्य् एवं द्वैधम् अपि विकल्पः प्रतिपत्तुर् अध्यवसा[14b]*< 1>*यवशाद् गृहीतबाह्यार्थग्राहितया स्मृतिर् उच्यते, तर्हि परमार्थतः किंविषय इत्य् आह ##[23#<.>#7] इति । यतो ऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात् स्मृतिर् अभिप्रेतः ##[23#<.>#7] तस्मात् । ## एतद् वक्ष्यमाणकम् #<आह># {p. 269} कश्चित्कुमारिलादिः। किम् आहेत्य् आह ##[23#<.>#7]ति । ##भिन्नाकारं यद्विज्ञानं तद् ## ## स्मृतिरूप*<2>*m इति ##बौद्धो वदेत् । ##इवंवादिनो ## निश्चितं ## विषये यत्## तत्र #<शक्तता># सामर्थ्यम् अस्तु । वन्ध्यासुतस्यापि स्मर्त्तुं यत् सो(-र्तुम् असौ) शक्त इति यावत् कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिम् आह ##अननुभूतत्वात् । एवं ब्रुवतो ऽपि (यं) भावः -- अनुभूते *<3>*हि स्मृतिर् भवति । यदि वाननुभूतेपि स्मरणम् उपपद्यते तदा वन्ध्यासुतेप्य् अननुभूतत्वाविशेषात् स्मार्ता बुद्धिः किं न कल्प्यत इति । ##[23#<.>#18]शब्दो ऽध्येषामन्त्रणे । ##शब्दः सामान्यतः प्रश्ने । ##शब्दस् तु विशेषतः । तेनायम् अर्थः -- युष्मान् एवाध्येष्य सामान्यतो विशेषतश् च एतत् पृच्छाम इति । शतं संवत्स*<4>*राः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्न् आह -- ##[23#<.>#19]ति । ##[23#<.>#20]बौद्धस्यमतेन । तस्य ##[23#<.>#28] ##[23#<.>#29] इति सम्बन्धः कार्यः । #<आनन्त्यात् >#[23#<.>#28] इति हेतुः । तस्यैव समर्थनं सर्वम् । अलिङ्गजम् एवानुमानं भविष्यतीत्य् आह -- ##[23#<.>#21]ति । ## यस्माद् अर्थे । *<5>*##[23#<.>#21] लिङ्गरहितम् । ##स्वलक्षणस्य अनवगतम् एव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्य् आह -- ##[23#<.>#23]ति । ## पूर्ववत् । प्रदीपयोग्यतया गमकस्वस्याभावाद् इति भावः । ##[23#<.>#24] सामान्यरूपस्य लिङ्गस्य । ## लिङ्गसामान्यग्राहिणो ऽनुमानान्तर##[23#<.>#25] जन्म । किंभूताल् लिङ्गात् ##*<6>*##सामान्यज्ञानयुक्तात् सामान्यात्मना ज्ञाताद् इति यावत् । अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणाद् इति भावः । ## लिङ्गस्य सामान्य##[23#<.>#26] लिङ्गेनापरेणेत्य् अर्थात् । तेनापि सामान्यरूपतया अनुमानान्तराद् एव ज्ञातेन तथाभाव्य*<7>*m इत्य् अभिप्रायेणाह -- ##[23#<.>#27]ति । अस्त्व् एवं का क्षतिर् इत्य् आह ##[23#<.>#27]ति । नन्व् एवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत् कथंलिङ्ग्यनुमानानाम् इत्य् उक्तम् इति चेत् । सत्यं, केवलं तद् एवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्ग्यपे*<8>*क्षया लिङ्गम् अपेक्षत(m अपीष्यत) इति अभिप्रायाद् अदोष एव । {p. 270} ##स्मिल् ##[23#<.>#28] धर्मिणि । ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस् तन्निश्चय उपपद्यत इत्य् अभिधातरि कथम् इदमाचार्यीयं ##मेत्यादिना प्रत्यक्षतस् तन्निश्चयस्योपवर्णनं युज्यत इत्य् आशंक्याह ##[23#<.>#30] इति । ##[24#<.>#1] भ्रान्तत्वात् । [15a]*< 1>*## हि विजातीयव्यावृत्तिः । अयम् अर्थो -- विजातीयव्यावृत्तेर् अन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश् च विकल्पः स्वप्रतिभासम् एव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रक्र्त्या भ्रान्तत्वात् सामान्यस्य । स विवेचित*<2>*भेदो []भेद एव विकल्पेन प्रतीयत इत्य् उक्तम् । अथ यदि प्रकृतिभ्रान्तो ऽयं विकल्पस् तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वम् इत्य् आह ##[24#<.>#2]ति । कस्मात् पुनर् विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्य् आह ##[24#<.>#6]ति । ##[24#<.>#6]त्यादिनोपपत्तिम् आह । अत्रैवोपचयहेतुं दर्शयन्न् आह ##[24#<.>#7]ति । अय*<3>*m अत्राभिप्रायः । अवश्यं हि किञ्चिद् अनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- "इदं साध्यम् इदं साधनम्" इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या[48]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावाद् इत्य् अर्थः । ततश् च कथम् स्वलक्षणदर्शनाश्रयो *<4>*गम्यगमकभावो भवेद् येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेद् इति । __________NOTES__________ [48] P दृश्यस्य लिङ्गं । N प्रतेर् अत्र सम्यक् पाठः । अत एव स एव मूले स्थापितः । ___________________________ ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न "अन्यत्सामान्यलक्षणं सो ऽनुमानस्य विषयः" इति विरुध्येतेत्य् आशंक्याह ##[24#<.>#9]ति । तदन्यस्ये[24.11]त्य् अनुमानोत्तरकालभावि*<5>*नो ऽप्राप्तप्रामान्यस्याग्निर् अत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य । एवम् अपि किम् अर्थम् अवधार्यत इत्य् आह ##[24#<.>#12] | ## ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुम् इत्य् अर्थः । पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं ##[24#<.>#13] इत्यादिनोपक्र*<6>*मते । #<आदि>#[?]शब्दाद् एकविनाशे सर्वविनाशादिसङ्ग्रहः "प्रत्यक्सेण दृष्टवतः" {p. 271} इत्य् अस्य तात्पर्यार्थम् आह ##[24#<.>#26]ति । कथं पुनर् अस्य तथामननम् अनुपपन्नम् इत्य् आह ##[24#<.>#27]ति । ##[24#<.>#27]ति हेतुभावेन विशेषणम् । स्याद् एतत् -- कथं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस् तर्हि साभावसंवित्तिभन्तरेण*<7>* नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणम् उपवर्ण्यत इति । तद् असत् । तथाहि भिन्नम् अभावम् इच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टम् अवश्यैष्टव्यम्, अन्यथा प्रातिस्विकाम् एवं तदभावस्यैवायोगानाम् (?) | अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत् खल्व् अभावसंवित्तिर् नास्ति तदा*<8>*त्मवद् यावत् केवलग्रहो न भवेत् । तावच् च केवलग्रहो नास्ति यावत् नाभावसंवित्तिर् इति । किञ्च यथा केवलो ऽभावो ऽपरणाभावेन विना प्रतीयते तथा भावोप्य् अन्तरेणापराभावं केवलः किं न मीयेत । एवम् अनभ्युपगमे वानवस्था प्रसज्येतेति । तद् आहवार्तिकालंकारे प्रज्ञाकरगुप्तः "प्रपराननु[15b]*< 1>*वेशेन प्रतीतिः केवलग्रहः । ननु केवलसम्व(संवित्ति)r अभाववित्तितः कुतः । सापि केवलसंवित्तिं विना नेति समानता ॥ यथा वा केवलो ऽभावो विनाभावेन मीयते । तथाभा(तथा भा)वोपि नैवञ् चेद् अनवस्था प्रसज्यते ॥" इति । कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वम् उच्यत इत्य् आह[49]##आदि । __________NOTES__________ [49] S प्रतिर् अत्र त्रुटितः । ___________________________ ##तद् उपपत्त्यपे*<2>*क्षया । परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः । लक्ष्यते चायमाचार्यस्याभिमतः । समानो यद्वत् यादृशो दृष्टो ## | स चासौ ## एव ## | स एव विषयो ऽध्यवसायवशाद् यस्येति स तथा । इतरथा तु परमार्थतो ऽविषय एव । "परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)" एवं तुभट्टा*<3>*र्चटेन कथं न व्याख्यातम् इति न प्रतीमः । प्रमाणलक्षणसामान्येन योगम् उपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्न् आह ## इति । | इन्द्रियाणां इति व्यक्तिविवक्षया बहुवचनम् । चक्षुर् इन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु*<4>*मानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्य् अस्य विकल्पस्य नीतोपनित्यात्मनो भावाद् इति । {p. 272-278} "यद्वेन्द्रियं प्रमाण(णं) स्यात् तस्य चार्थेन संगतिः [श्लोकवा. 4.60] इत्यादिवचनात् स्वाभिमानात् प्रत्यक्षत्वेनेन्द्रियम् उदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर् बुद्धिसाम्यविषयो दृष्टान्तो भवितुम् अर्हति |बौद्धस्यै*<5>*वम् अनिष्टेर् बाधकाभिधानाच् चेति । ##[25#<.>#13]त्य् अत्र च्छेदः सुबोध एव । #<आद्यमि>#[25#<.>#12]त्य् एतद् व्याचक्षाण आह #<आदौ >#[25#<.>#14] इति । कस्मादा[द]वित्याकांक्षायां आह ##[25#<.>#14]ति । #<आदौ भवम्># इति त्व् अर्थ[÷] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् ## इति व्याचष्टे । ##[25#<.>#16]r विधिप्रतिषेध*<6>*विकल्पयोः । उक्तम् एवार्थं तथाही[25.17]त्यादिनोपपादयति । ##[25#<.>#25] [a]परामिश्र(मृष्ट)स्वभावे । ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्व् अभावांशसद्भावात् । तत् कथम् एवम् अभिधीयत इत्य् आशंक्य कारणम् आह ##[25#<.>#26]त्यादि । ##[25#<.>#27] तस्य पररूपमिश्रताप्रकारेण । ##[25#<.>#28] पराभावो ##परात्मव*<7>*d इति भावः । अत्रैवाभ्युच्चयहेतुम् आह ##[25#<.>#28] | ##[26#<.>#1] संकीर्णरूपता कथं न युक्तिमतीत्य् आह ##[26#<.>#2]ति । ##तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात् ## वस्तुनेति सामर्थ्यात् । ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषाम् एव भावानाम् उदयक्षणाद् ऊर्ध्वम् अभावाद् अभावैक*<8>*रसं जगत् स्याद् इति प्रसंजयितुं युक्तं न भू(तु) ##[50]##[26#<.>#4]ति । सत्यम् । यथाश्रुतिः(ते) स्याद् एष दोषः । केवलम् अस्य तात्पर्यार्थबोधे यत्नः करणीयः । इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद् वस्तुसन्तानविषया प्रतीतिर् अस्ति न त्व् अभावविष[16a]*< 1>*यैव । अतएव तत्त्ववार्मतथ(?)याम् उपप्लवतोत्पद्यते । उदयोत्तरकालम् अव्यवधानेन वस्तुविषया च प्रतीतिः कथम् उपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्याद् अन्यसं(विनाश्यात्य् अदसं)कीर्णरूपम् उत्पादयेत् । सति चैवं वरं स्वहेतोर् एव तथाविधाताम् उदयोस् त्व् इत्य् उच्यत इति । हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वाद् अभाव*<2>*रूपतैव हीयेतेत्य् एतद् उपेक्षे(क्ष्यै)व चैतद् उक्तं द्रष्टव्यम् । __________NOTES__________ [50] -विनाशने च वरं -- S ___________________________ प्रथमं संकीर्णरूपाणाम् उत्पादोभ्युपेयते पश्चाद् असंकीर्णरूपाणाम् उदयम् उपगन्तुम् -- का पुनर् अत्र हानिर् इत्य् आशंक्याह ##[26#<.>#5]त्यादि । कश्चित् किल parivrìaÓucau पतितं {p. 279} मोदकं करण गृह्णन् केनचित् सोत्प्रासं पृष्टः " किम् अशुचेर् मोदकम् उद्ग्र्ह्णासि" इति । स एवं पृष्टस् तं प्रत्य*<3>*वादीत् "प्रक्षाल्यों(ल्या) त्रैव त्यक्षा(क्ष्या)मि" इति । सो ऽयं ##ग्रहणार्थो ##s तद्##[26#<.>#6] | यथा च तत्र तन्मतम् "अत्रैव त्यक्तव्य एवायम्" तदा किम् अशुचिम् रक्षितस्यान्नस्य ग्रहणेन, वरम् अयं पूर्वावस्थाने नै(e)वास्तु इत्य् उपालम्भस् तथात्रापि । यदि त्व् अभावत एवासंकीर्णरूपाणां पश्चाद् उत्पादो ऽभ्युपेतव्यो *<4>*वरं प्रथमत एव तथाभूतानाम् उदयो ऽभ्युपगम्यताम् इत्य् आभिप्रायः । ततस् तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायम् उपालम्भाभिप्रायो द्रष्टव्यः । ##[26#<.>#6]त्यादिना प्रकृतोपसंहारः । ##[26#<.>#13]#< >#इत्य् अस्य तात्पर्यार्थं दर्शयन्न् आह -- ##[26#<.>#13] इति । ## संभावयति ## भिनत्ति । ##[26#<.>#14] vyavacchinna­upavi«a*<5>*यातद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्य् ## | व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितद् असाधारणरूपस्य ग्रहणाद् इति भावः । "अन्यरूपम् इदं न भवति" इत्य(ती)यम् अभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यम् आचार्येण निवार्यत इत्य् आशंक्याचार्यस्याभिप्रायं *<6>*परिस्फुटयन्न् आह -- ##[26#<.>#20]ति । कस्मात् पुनर् एतत् प्रतीतिजनकत्वेनान्यद् a[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलम् इत्य् आह ##[26#<.>#20]ति । आक्रियते अध्यवसीयत इति आकारो [26.21] विशेषो व्यावृत्तिर् एव । किंभूत इत्य् आह -- ##[26#<.>#22]ति । ## तीक्ष्णता बुद्धेर् इति प्रकरणात् । #<आदि>#शब्दात् प्रत्यासत्तितारतम्यादेर् ग्रहणम् । पाटवा*<7>*दिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः । एतद् एवोपपादयन्न् आह ##[26#<.>#22]ति । ##[27#<.>#10]#< >#वस्तुनो विशेषणत्वेनाग्रहणाद् इति द्रष्टव्यम् । न तु सर्वथा []ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् । a(न्य)था "निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् |" (श्लोकवा. p. 118) इत्यादि विरुध्येत । इन्द्रिय*<8>*सम्बधाधीनालोचनाज्ञानोत्पत्तिश् च कथम् अनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति । ##a[27.14]प्रथमे । ##[27#<.>#16]#< >#इति वदन् प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या । ##[##]##स्येव ##[27#<.>#27] यस्य स तथोक्तः । अत एव तत्सदृश इत्य् आर्थः । अथ मा भूत् सामान्यम् अर्थक्रियासाधनं व्यक्तिस् तावत् तत्साधनीभवति । [16b]*< 1>*तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्य् आशंक्य ##[27#<.>#24]#< >#दूरस्थेन सम्बन्धः कार्यः । ##[27#<.>#23]#< >#विधेर् विकल्पस्येति प्रस्तावात् । {p. 280} कथम् अप्रामाण्यम् इत्य् आशंक्यं योज्यम् । ## निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमाद् इति । ##[27#<.>#23] व्यक्तम् इत्य् अस्मिन्न् अर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं *<2>*तस्योच्यते, येन त्वयैवम् उच्यत इत्य् आह ## ##[27#<.>#19]त्यादि । ##[27#<.>#21] यस्माद् अर्थे । ततोयम् अर्थः -- यस्माद् एवम् उच्यते पूर्वपक्षवादिनेत्य् अर्थात् । एवम् अभिधाने ऽपि कथं तदध्यवसाय उक्तो भवतीत्य् आशंक्याह ##[27#<.>#21] | जातिम् अतिरिक्ताम् अधिगच्छतो ऽस्य प्रामाण्यं भविष्यतीत्य् आशंक्योक्तम् एवार्थम् अधिकविधानार्थम् अनुवदन्न् आह ##[27#<.>#24] | ##[27#<.>#25] अक्षमायाम् । तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावाद् अभिप्रेत्य ## इत्य् उक्तम् । अनेन यः परेण विधिविकल्पस्य "तत्रापूर्वार्थविज्ञानम्" इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि "सत्संप्रयोग" इत्यादिना *<4>*विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सो ऽपि नास्तीति दर्शयन्न् आह ##[27#<.>#25]#< | अतएव --># जातेर् अर्थक्रियासाधनत्वाभावेनानर्थत्वाद् एव । ## अस्य विकल्पस्य असंभविनी । कथं न संभवतीति आह -- ##[27#<.>#25]ति । तेन ##[26#<.>#26] यः ## सम्बन्धस् तस्या ##[27#<.>#26] | मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्य् अभिप्रायः । तद् उक्तंकुमारिलेन -- "भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि" (श्लोकवा. प्र. 18) इति । [51]##[28#<.>#13] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य ## [28.14] वस्तुनि ##उपदर्शितार्थप्रापकत्वाद् इति यावत् । ##[28#<.>#13]ति संबन्धनीयम् । ##[22#<.>#8]त्यर्थक्रियासाधनविषयं यन् न भव*<6>*तीति । ##[27#<.>#14]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् । एतद् एव समर्थयन्न् आह ##[28#<.>#14] | ##[28#<.>#15]m उपदर्शितार्थप्रापकम् इत्य् अर्थः । ##[28#<.>#15]त्य् अत्रच्छेदो व्यक्त एव । ##व्यवहर्तरि जने । ## व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । __________NOTES__________ [51] तस्य S । ___________________________ ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवाद*<7>*कतया प्रमाणं किं न भवतीत्य् आशंक्याह ##[28#<.>#16]ति । ##(गंच्छदि)ति [28#<.>#16] | अत्र हेतौ शतुर् विधानात् प्रवर्तते । अनधिगमाद् इति कारणम् उक्तम् । {p. 281} ##[28#<.>#22]#< >#सामान्यजन्मजन्य(सामान्यजन्य)तय्## | "समानप्रसवात्मिका जातिः" इति वचनात् । ##[28#<.>#23] इति व्यक्तिसाध्यतयोपगताम् इति प्रत्येतव्यम् । अनेन यौवार्थक्रिया*<8>*युष्माभिर् व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्य् अपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेर् एवान्वयव्यतिरेकाभ्यां साक्षात् पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वाद् इत्य् अभिप्रेतम् । ननु कस्मिन् काले करोतीति प्रश्ने "स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम्" [28.23] इत्य् उक्तम् युक्तम् । न तु[52]## इति प्रश्ने इति चेत् । सत्यम् केवलं ##[17a]*< 1>*##[28#<.>#24] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वम् उत्तरकालम् इत्य् उक्तम् उपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेर् ऊर्ध्वं प्रतीयमानत्वम् एव दर्शयन्न् आह ##[28#<.>#25] | यद् वा कीदृशम् इति प्रश्नयित्वैव ## योज्यम् । तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वम् अपि किं स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम् एव किं वा कियत्कालपरि(र्य)वसाने इत्य् अपेक्षायाम् उक्तम् तत्प्रतिपत्ते*<2>*r ऊर्ध्वम् इति ##[28#<.>#27] | किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति । पराभिप्रायेणाप्य् एवम् अभिधानं किम् अर्थम् इत्य् आह ## [28.27] | ननु किं सामान्यमात्रम् एवार्थक्रियासाधनं न भवति, येन ## तथा##त्य् उच्यत इत्य् आशंक्याभ्युपगमम् एवोत्तरं रचयन्न् आह -- ##[28#<.>#29] | __________NOTES__________ [52] कीदृशं S ___________________________ यदि एवम् अनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वा*<3>*t तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन् न स्यात् । ततश् च शब्दप्रवेशे ऽक्षितारानिर्गमवृत्तान्तो जात इत्य् आशंक्याह ##[29#<.>#1] | ##विशेषार्थः । यत् ## [29#<.>#3]#< >#| कीदृशम् इत्य् अपेक्षायाम् आह -- ##[29#<.>#2]#< >#| अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यद् अर्थक्रियासाधनं तद्विषय आश्रयत्वा*<4>*ध्यवसायेन यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् । अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वम् इति न तद्विषयस्य प्रामाण्यम् इति दर्शितम् । तद्विषयत्वम् एवास्य कुत इत्य् आह ##[29#<.>#2] यद् अर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धा*<5>*t tadÃrƬhatvÃt तन्निष्ठत्वाद् इति यावत् । सम्बद्धसम्बन्ध(द्ध)त्वम् एवेदृशम् अस्य क्व इत्य् अपेक्षायां ##[29#<.>#1]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् ##[29#<.>#1] उक्तं वेदितव्यम् । कार्यञ् च व्याप्यञ् च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं *<6>*प्रत्याययतीति भावः । अनेन सर्वणैतद् उक्तं अनुमानविकल्पेन हि परमार्थतो ऽर्थक्रियासाधनम् एव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन । {p. 282} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यद् अतस् तदध्यवसायिनस् तस्य प्रामाण्यम् उपपद्यते । ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत*<7>*स्यैवार्थक्रियासाधनस्य तथाध्यवसायाद् इति विधिविकल्पग्राह्यम् अपि सामान्यम् अनधिगतार्थक्रियासाधनविषयं सत् स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्य् आह -- ##[29#<.>#4] | ## पूर्वाद् वैधर्म्यम् अस्य द्योतयति । ##[29#<.>#9] | उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणम् इति चाशयः । ##[29#<.>#10]दाह्रियत इति संबन्धनीय्*<8>*अम् । दृष्टान्तम् एव विवटयितुं ##[29#<.>#10]त्यादिनोपक्रमते । परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नम् एव ज्ञानम् उपजनयेयुः । कथं पुनर् अभिन्नां धियम् अभिधानं चादधतीत्य् आशंक्याह -- ##[29#<.>#23] इति । ##वाहदोहादिकार्यं तत्र ##| प्रतिनियतत्वम् अवश्यं प्राग्भावित्वं ##[29#<.>#23] यस्या सा तथोक्ता । उपकर्तव्यम् अभिव(व्य)क्तव्यं न तु जनयितव्यम् इत्य् अवसे[17b]*< 1>*यम् । नित्यतया तस्य परेण तथात्वानुभ्युपगमात् । पराभ्युपगमान् अपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद् विवक्षिताद् ## [29#<.>#24] तदेकसामान्यं व्यंजकत्वाख्यम् । ##[29#<.>#24] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यम् अपरम् उपेयम् । *<2>*तथा तदभिव्यक्तयेप्य् अन्यद् इत्य् अन## अपर्यवसानस्य ##[29#<.>#24] प्राप्तेर् हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगम् अन्तरेण स्वभावत एवेति प्रकरणाद् अवसेयम् । ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर् भवतां येनैवम् अभिधीयत इत्य् आह ##[29#<.>#6] इति । अथ किम् अज्ञायमानप्रमाणकम् असद् अवश्यं भवति येन सर्वथा तदर्थक्रियो*<3>*च्छेदः क्रियत इत्य् आह ##[29#<.>#26]ति । प्रमाणाबाधाम् एव मात्रया दर्शयितुं ##[29#<.>#27]त्यादिनोपक्रमते ##[29#<.>#28] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति । ##[30#<.>#2] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोर् अनन्यत्वेन भेदे रूपिण एम भेदापत्तेर् इत्य् अभिप्रेत्याह ##*<4>*##[30#<.>#5] | #<आदि>#[30#<.>#5]शब्दाच् छब्दज्ञानपरिग्रहः । ननु भिन्नसामान्ययोगाद् भेदो भावानां, न पुनः प्रतिभासभेदाद् इत्य् आशंक्य यदि अप्य् अत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयाद् एकम् एव दूषणं दत्ते ## {p. 283} [30#<.>#7]#< >#| एवं मन्यते यदि सामान्यभेदाद् भावभेदस् तदा गवाश्वरस्येव गोत्वा*<5>*श्वत्वयोर् अपि भेदस् तदपरसामान्यभेदाद् भवेद् इति सामान्यस्याप्य् अपरसामान्यप्रसक्तेर् इति । अस्त्व् एव का क्षितिर् इत्य् आह -- ##[30#<.>#7] | ##[30#<.>#7]ति सामान्यस्य । ##[30#<.>#10] "न तथाविधम् उपलक्षयाम्" इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर् दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टम् e*<6>*तत् स्यात् ##[30#<.>#15] इति । ##[30#<.>#15]त्य् अन्व(नु)गमापेक्षत्वं बुद्धेर् इति प्रकरणाद् द्रष्टव्यम् । ##[30#<.>#16] इन्द्रियबुद्धाव् ##[30#<.>#16] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिर् अभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपम् अपास्यान्यस्येष्ट(स्पष्ट)m एव रूपम् उपगतम् । तत्रावभासते तद् एव सामान्य*<7>*m अस्माकम् इत्य् आशंक्य तद् अपि नास्तीत्य् अभिप्रायवान् आह ##[30#<.>#27]ति । अनुपलक्षणाद् इत्य् अभिसम्बद्ध्यते । संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणम् अभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्न् आह । ##[30#<.>#17]ति । ## विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति*<8>* किं व्याप्नोतीति विकल्पयोर् बुद्धिस्थीकृतयोर् मध्ये ऽव्यापनपक्षे दोषं दर्शयति । ##स्य्#<आन्तराल>#m अवकाशम् ##[30#<.>#17] स्वसत्तयान् अभिसम्बन्ध(ध्न)तः । ##[30#<.>#18]#< >#व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात् तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गम् इति च भावः । द्वितीय [18a] *<1>*विकल्पेप्य् आह ##[30#<.>#18]ति । ##[30#<.>#19] अन्तराले । न तस्य तत्र व्यक्तं रूपम् अस्ति व्यञ्जकाभावात् तेनानुपलक्षणम् इत्य् आह ##[30#<.>#19]ति । अवश्यं हि भूतले तत् कयाचिद् व्यक्तम् इति न तस्याव्यक्तरूपसंभव इति भावः |वार्तिककारस्याप्य् अयम् अर्थो ऽभिप्रेत इति प्रतिपादयन्न् आह -- ##[30#<.>#20]ति । प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्र*<2>*यम् एवायम् अपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदम् अन्यदा(त्रा)पीति निदर्शयन्न् आह -- ##[30#<.>#23] | ## वक्तव्यान्तरसमुच्चये । सर्वसर्वगतवादिनम् अधिकृत्योक्तं ##[30#<.>#23] | स्वाश्रयसर्वगतवादिनं तु प्रति ##[30#<.>#24]ति । ##[30#<.>#25]शब्दो ऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्य् अने*<3>*नाप्य् अंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस् तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्य् अनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवर्तिनो वा का {p. 284} क्षतिर् इत्य् आह ##[30#<.>#27] इति । ##s तादृशरूपनिश्चयात् । ##[31#<.>#1]छब्दे*<4>*न सामान्यं प्रत्यवमृष्यते । ##शब्देन च संबद्धं विवक्षितम् । तेनायम् अर्थस् तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावद् इति । एतच् चनैयायिकादीन्प्रत्यभिहितम् । मीमांसकंप्रत्याह -- ##[31#<.>#1]## | किम् इन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धा*<5>*v अनुमानात्मिकायाम् इति विकल्पयोर् अन्तर्निहितयोर् एकं विकल्पं निराकृत्यापरं निराकर्तुम् आह ##[31#<.>#3]ति । #<आदि>#शब्दाद् शब्दबा(शब्दादि)परिग्रहः । प्राक्तनम् ##[30#<.>#15]ति पदम् अत्राभिसंबध्यते । ततः ## द्वितीयया निर्देशः । यथास्पष्टो व्यक्त्याकारो ऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य*<6>*मानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्माद् एवम् इत्य् आह -- ##[31#<.>#5] इति तस्य स्वलक्षणस्याभावे ##[31#<.>#6]#< >#सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुम् आह #<आकारान्तरेण चे>#[31#<.>#6]ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि*<7>*यज्ञाने स्पष्टेन रूपेण प्रतिभात्य् अन्यत्र पुनर् अस्पष्टेनेत्य् आह ##[31#<.>#6]ति । ##[31#<.>#7]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात् पटस्येत्यादेर् उत्तरस्यात्रापि सुवचत्वाद् इत्य् अभिसन्धिः । ##[31#<.>#7]त्यादिनोपसंहरति । इयम् अभिन्नाभासा सामान्याकारा स्वलक्षणाद् उद्भवो ऽस्या इति ##व्यावृत्तवस्तुग्राहिणी ## | ##[31#<.>#9]ति । "दृढत्वात् सर्वदा बुद्धेर्" इति ब्रुवता यदि बुद्धेर् दार्ढ्यम् अभिहितं तद् अपि ni­upayann आह -- ##[31#<.>#10]## | सहेतुकविनाशवादिपक्षे ##[31#<.>#10]त्य् आशुतरविनाशित्वाभ्युपगमाद् इति वेदितव्यम् । ##[31#<.>#11] सामान्यबुद्धेः । ##[31#<.>#10] अबाध्यमानत्वम् । [18b]*< 1>*##च्छब्दो ऽनेकान्तवचनो नियतोस्ति तेन ##[31#<.>#12]नकान्तवाद यद् वा स्याद् अक्षणिकः स्यात् क्षणिक इत्यादि [31#<.>#12] स्याद् इति वादः ##s तस्य ## निराकरणं तस्माद् एवावधारणीयो बाधक इति प्रकृतत्वात् । स्याद्वादभङ्गम् अधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या । ##[29#<.>#22] इत्यादिना यद् उपक्रान्तं तद् उपसंहरन्न् आह *<2>*##[31#<.>#16]त्यादि । ##[31#<.>#18]#< मिथ्यात्वे>#[53]##[32#<.>#1] इति सम्बन्धः । {p. 285} ##[32#<.>#1] परेणेत्य् अर्थात् । किं कृत्वासाव् उक्त इत्याह ##[31#<.>#19] | ##[31#<.>#22] इत्यादिर् ##[31#<.>#22]त्यन्तः पूर्वपक्षग्रन्थः । अस्यैव पूर्वपक्षस्याकारम् ##[30#<.>#23]शब्दो दर्शयति । ##[31#<.>#19] सामान्यस्य ##[31#<.>#19]r वर्तनस्य । ## व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्न*<3>*त्वेपि गोत्वम् एव वर्तते नाश्वत्वम् इत्य् एतन् निमित्तम् । ##कस्मात् साबलेयात् कर्को भिन्नस् तथा बाहुलेयोपि ततस् ##[31#<.>#21] भेदे ##[31#<.>#21] साबलेयादिषु वृत्तिर् गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वम् अविद्यमानत्वम् एवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद् वृत्त्यवृत्तितेति अपेक्षायाम् उक्तं*<4>* ##[31#<.>#22]ति । ##[54]## काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धाव् अपि संबध्यते । तेनायम् अर्थो यथा गोत्वादेः केषुचिद् वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि ##[31#<.>#22] तद्वद्##[31#<.>#22]r अभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात् केषु*<5>*चिद् एव ##[31#<.>#22]ति । ## विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन ##[31#<.>#25]सामान्यं ## नित्यम् ## | यद् वा ## कारणेन ##सामान्यम् ## निश्चितम् । ##न्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनाम् उत्पादे को दोष इत्य् आह । ##[31#<.>#26] | ## अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणम् उक्तं परेण । असाव् एव वन्दीकृतम् अर्थं प्रतिकुर्वन्न् आह -- ##[31#<.>#27] | ## नियतेति प्रकरणात् । न ##[31#<.>#27]ति ब्रुवतो ऽयं भावस् तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः । ## [31#<.>#27] तु सामान्यान्तरेण केषुचिद् एव वृत्तौ किम् अस्ति बाधकं येन तत्रान्य*<7>*सामान्यम् अभ्यनुजानामीति । ##[32#<.>#1] मिथ्यात्वप्रसक्तिदोषो ##सिद्धान्ततीति##[32#<.>#2]स्मदादीन् ## व्यथयति । कस्माद् इत्य् आह ##[32#<.>#2]ति । यद्य् अपि पूर्ववत् सामान्यबुद्धेर् मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखम् एवास्या मिथ्यात्वव्यवस्थापकं प्रमाणम् अस्तीति प्रतिपादयितुं ##[32#<.>#3]त्यादिनो*<8>*पक्रमते । ##[32#<.>#4] गलकम्बलः । #<आदि>#शब्दात् ककुदादिपरिग्रहः |[55]## सामान्यरूपताहानिप्रसङ्गात् । नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावाद् इति बुद्धिस्थम् । ##[32#<.>#8] अनन्तरोक्तं प्रत्यवमृषति । कुतो न युक्तम् इत्य् आह ##[32#<.>#9]ति । अमुम् अर्थं सातिरेकं कारिकाभिर् वक्तुं पर {p. 286} मुखेनाह ##(-खेनाह आहचे)## | ## इति व्यक्ते[19a]*< 1>*r इतिप्रकरणाद् द्रष्टव्यम् । ##[32#<.>#10]#< केनेष्ठे>#[32#<.>#11]ति लिङ्गविपरिणामेन संबन्धनीयम् । ##[32#<.>#11] कारणेन । ## व्यक्तिवत् । ##[32#<.>#11] व्यक्त्यन्तराननुगामित्वम् । __________NOTES__________ [53] "मिथ्यात्वप्रसङ्गदोषः" -- S [54] "अनिमित्ता" -- S [55] न चासा--- S ___________________________ ननु च "सामान्यान्य् अपि चैतानि नाशीन्य् आश्रयनाशत" [श्लोकवा. पृ. 380] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किम् उच्यते व्यक्तिनाशे ऽनाशः । केनेष्ठे(ष्ट i)ति प्रकृतं मीमांसकमतम् इति । सत्यम् एत*<2>*t । केवलम् एवंवक्तुर् अयम् आशयः यद्य् एकं सामान्यं ततो भिन्नञ्चाभिन्नञ् च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्याद् अपि यदि परं मनोमोदकोपयोगमात्रवद् एतद् इति । एतच् चाधस्ताद् यथावसरम् इहैव प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकाइर् नाशीनीत्य् उपलभ्यानीत्य् एतद् अर्थं*<3>*कुमारिलेनोक्तं व्याख्यातम् इति । व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणम् इदम् उपस्थितम् इति दर्शयन्न् आह -- ##[32#<.>#12]त्यादि । जातिर् इति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज् जातेर् इत्य् अभिप्रेत्य नागतेत्य् अभ्युपगमयति । ##[32#<.>#13] व्यक्त्युदयात् पूर्वम् । दृश्याया अनुपलब्धत्वाद् इत्य् अभिप्रायेण च ##*<4>*[32#<.>#13]## | ##[32#<.>#12]त्य् अत्रापि संबध्यते । तस्या व्यक्तेर् उत्पद्यमानाया ##दिश्यते ऽस्मिन्न् इति कृत्वाधार उक्तः । अनेनैतद् दर्शयति । तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति । ##जातिः ##व्यक्त्या ##संबद्धा ##[32#<.>#13] न कथञ्चित् । तज्जन्यजन्मनि सामान्यस्येष्यमाणे*<5>* तादात्म्यं तावद् अतिभवान् न(तावद् भेदान् न) युज्यते । तत्सम्बन्धमात्रम् अपि न संगच्छत इत्य् अभिप्रायो ऽस्यैवं च वदितुर् बोद्धव्यो ऽन्यथामीमांसकमतेतादात्म्याद् अन्यस्य सम्बन्धस्यानिष्टेर् आगताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधो ऽनुपयुक्तः प्रसज्येत प्रस्तुतञ् च तन्मतम् इति । व्यक्तिनाशे ऽविनाशित्वेष्तौ*<6>* च सामान्यस्ये(स्या)यं दोषः स्याद् इति दर्शयन्न् आह ##(क्तीति) [32#<.>#14] | निष्क्रियत्वाद् इत्य् अभिप्रायेण ##[32#<.>#14]त्य् आह । ##[32#<.>#14] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च ##त्य् आह । ##[32#<.>#15] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति । जातेर् व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस् तदन्वय*<7>*व्ययौ न स्याताम् । satyä च तद्विष्ताव् अयम् अयञ् च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस् तादात्म्योपगम एव जघन्य इति प्रतिपादयन्न् आह ##[32#<.>#16]r इत्यादि । सा व्यक्तिर् आत्मा स्वभावो यस्य तद्भावः । ##[32#<.>#17] वाद्यादिभिर् अप्रापितास्वास्थ्यं चेतो {p. 287} येषां तेषाम् । कथम् इष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेत*<8>*साम् एवमीमांसकानामिदम् इष्टम् इति सामर्थ्याद् दर्शितम् । प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणम् उच्यते ऽविशेषाधायित्वे च साधकतमत्वाभावात् कथम् अस्य तत्त्वं स्याद् इत्य् आशयः । ##[32#<.>#27]ति व्याचक्षाणश् ##[32#<.>#27]कारम् अवधारणे दर्शयति । ## ##[32#<.>#28] विकल्पस्येति प्रकरणात् । तस्मिन् विकल्पे [19b] *<1>*प्रतिभासनात् तस्य सामान्यम् इति प्रकाशितम् । संबद्धसंबन्धाद् इत्यादि पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वम् इत्य् आह ##[33#<.>#3] | कल्पितं विकल्पेन घटितं ##[33#<.>#3] स्वभावो यस्य तस्य । ##[33#<.>#3] रञ्जनाद्यर्थक्रियानुपपत्तेः । सर्वनित्यसाधारणदूषणम् इह समुच्चिन्वन्न् आह । ##[33#<.>#4]ति । ##[56]##[33#<.>#5]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानल*<2>*क्षणम् अवसेयम् । ##[33#<.>#6]r एवम् अर्थो ##[33#<.>#6] चेतसि निधत्तेवार्त्तिककार इत्य् एवं ब्रुवाण इति चार्थाद् द्रष्टव्यम् । __________NOTES__________ [56] वेति S । ___________________________ ## इति प्रमाणलक्षणं परेण कारिकया दर्शितम् इति दर्शयन्न् आह ##[33#<.>#11]. अहम्#< >#अहमिकया क्रिया #<आहोपुरुषिका >#तया [33#<.>#16] करणभूतया । तत्स्वलक्षणम् अस्पष्टरूपतया अनुकरोतीति तदनुकारी*<3>*ति विवक्षितम् इति प्रकट्यन्न् आह । ##[33#<.>#27] अस्पष्टनीलस्वलक्षणाभासम् इत्य् अर्थः । सर्व एव हि विकल्पो ऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस् तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनम् आचार्यो *<4>*विनिश्चयम् इति (य इति) तत एवा[व]गन्तव्यम् । कथं पुनर् अस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्य् आशंक्य योज्यम् -- ##[33#<.>#27] व्यवधानेन ## ततः स्वलक्षणाद् इति प्रकरणात् । यदि ततस् तन् नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्य् आशंक्य योज्यम् -- ##[33#<.>#17]ति । दर्शने*<5>*नामुधेना(नानुभवेना)हितः ##[33#<.>#27] वासना ##[57]##[33#<.>#27] आक्षेपस् तद्वशात् । ##[33#<.>#27] व्यक्तम् एतद् इत्य् आस्मिन्न् अर्थे । __________NOTES__________ [57] आधेय S । ___________________________ ननु यत् तत्रावभासते तत् स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्य् उच्यत इत्य् आह ##[33#<.>#28]ति । ## एकीकरणात् । दृश्यविकल्प्याव् अर्थाव् एकीकृत्यास्य प्रवृत्तेर् इत्य् अर्थः । दृश्यविकल्प्यैकीकरणं*<6>* च तस्य तथोत्पत्तेर् एव द्रष्टव्यम् । तदवभासिनो ऽबाह्यत्वाद् एव न परमसावनुकरोतीत्य् आशयः । ##[34#<.>#1] विकल्पः । त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वम् इत्य् आशंक्याह ##[34#<.>#4]ति । {p. 288} स्मृतिरूपत्वम् एवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- ##[34#<.>#11]त्यादि । अग्नित्वादिना रूपणानवच्छिन्न्*<7>*अत्वात् ## इत्य् आह ##सूपकारशाला । #<आदि>#[34#<.>#12]शब्दादयस् कारकुट्यादेर् ग्रहणम् । ##[34#<.>#15] पूर्वं व्याप्तिग्रहणकाल इत्य् आकूतम् । ## पर्वतादौ । ##[34#<.>#13] अनुमानविकल्पवत् । नन्व् अधिगताव् अधिगन्तुर् अप्य् अनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यम् आवेदितम् एवति किम् अनेनोक्ता*<8>*नतिशायिनोक्तेनापीत्य् आशंक्याह ##[34#<.>#14] इति । पूर्वपक्षिणैतस्मिन्न् उक्तेप्य् एवं ब्रुवाणो नियतम् एवं वक्ष्यमाणकं ##[34#<.>#14] चेतसि निवेशयति । ##[34#<.>#14]त्यादिना मननीयम् एव दर्शयति । #<आदि>#[34#<.>#15]शब्दात् कालस्य परिग्रहः । ##[34#<.>#17] पर्वतादिग्राहि । ##[34#<.>#17] महासादिधर्मिग्राहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [20a] पर्वतादिविशिष्टम् अनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति (तथात्वे ऽविप्रतिपत्ति)प्रसंगात् तद्विशिष्टम् अनग्निव्यावृत्तम् वस्तु गृहीतम् इतिदर्शनान्वया(दर्शनद्वया)नधिगतम् उक्तम् । ##[34#<.>#18] संबन्धव्युदा...एन ##[34#<.>#20] अनुमानविकल्पविपरीतत्वात् । तेन यदा(था) डृ..यत्यैव निश्चयनात् । ननु ##[34#<.>#23]स्त्वालम्बनत्वाद् इत्य् अभिप्रेतम् । तथा चानुमानासंग्रहः इत्य् आह ##[34#<.>#23]ति । चकारस् तुशब्दस्यार्थे । प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस् तम् अभिप्रेत्योच्यते । ## [34#<.>#25] विषयम् अभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् । उक्ताद् अन्येन प्रकारेण ##व्यापिनी सर्वप्रमाणासंग्राहिका । विप्रकृष्टो दे*<3>*शकालस्वभावैर् व्यवहितो विषयो यस्याः सा तथोक्ता । ##[35#<.>#1]त्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास् तद् एव विकल्परूपं वस्त्वधिष्ठानम् अस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव *<4>*प्रामाण्यं नेतरयोर् इति प्रकृतम् । उक्तञ् च "तत्र तदाद्यम् एव"[25#<.>#11] इत्यादिना । तत्कुतो ऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनम् इत्याशंक्य संगति दर्शयितुम् ##[35#<.>#12]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य ##द्धता । तस्या ##[35#<.>#16] प्रकाशनं तदर्थम् । {p. 289} ##[35#<.>#20] स्वलक्षणस्यैव । सामा*<5>*न्यस्याप्य् अर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात् तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षम् उत्पश्यन्न् एवं ब्रुवाणः किं मन्यत इत्य् आह ##[35#<.>#21] | ## a[35#<.>#21]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्ताद् उक्तम् इति । gƬhÃbhisandhiÓ चैवं ## [35#<.>#21] इति द्रष्टव्य*<6>*m । ##[35#<.>#23]#< वस्तुन्य् एव >#[35#<.>#24]#< पुरुषस्य प्रवृत्तेर् i>#[35#<.>#23]ति संबन्धः । ## न ##[35#<.>#23]ति साध्ये च हेतुपदम् एतत् । कथं प्रवृत्तिर् इत्य् आह ##[35#<.>#24]ति । कस्मात् तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्य् ##[35#<.>#25]ति । ##[4##35#<.>#24] स्वलक्षणे पूर्वस्या उपपत्तेर् अस्याश् च तुल्यत्वात् किम् अनेन पुनर् उक्तेने*<7>*त्य् आह ##[35#<.>#27]ति । एतञ् च शाब्दीं गतिम् आश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्थाभेदात् किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस् तद् एवोच्यत इत्य् अभिप्रायवान् आह ##[36#<.>#1]ति । ##[36#<.>#6]तिनिपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । स्याद् एतत् स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्न् अपि तदनुभवात् प्रमेया*<8>*न्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्य् आशंक्याह ##[36#<.>#12] इति । ##[36#<.>#13] प्रमेयान्तरे स्वविषय एव[58]##i[36#<.>#14]ति । सम्भावनपदम् एतत् । शक्यार्थं वा । किं कर्तुं प्रवर्तयेद् इत्य् आह -- ##[59]##i[36#<.>#14]ति । प्रमेयान्तरमात्रं तद्विषयम् अभिप्रेत्य तत्रैव प्रवर्त्तयेत् ##m i[36#<.>#14]त्य् उक्तम् अधुना तु यदि सामर्थ्य[20b](सामान्य)*< 1>*लक्षणं तत्प्रमेयान्तरं तदा ##[36#<.>#14] इत्य् उक्तम् । ## न स्वलक्षणे नापि सामान्ये न ## प्रवृत्तिमात्रप्रतिषेधाद् घ्रियते । __________NOTES__________ [58] प्रवर्तयतु S । [59] तत्साध्याम् अर्थक्रियाम् S । ___________________________ यद् वा पूर्वं सामान्यसाध्याम् अर्थक्रियामनाकल्य्याभिहितम् ##[36#<.>#13] इत्यादि । इदानीं तु तत्साध्याम् अर्थक्रियामाकाल्य्योक्तम् -- ##[36#<.>#14]ति । कस्माद् एवाम् इत्य् आह -- ##[36#<.>#15]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह ##[36#<.>#16]ति । ##*<2>*##[36#<.>#14]r अभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामार्थ्याच् चाभिन्नाभिधानलक्षणायाश् चेत्य् आभेदम् (Ó चेत्य् अपि वेद्यम्) | ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस् तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित् प्रवर्त्तयन् प्रामाण्यम् अपि प्राप्स्यतीत्य् आह -- ##[36#<.>#16]त्यादि । ##[36#<.>#17] इत्य् अत्र बहुवचनेन साकल्यं दर्शयति । ## निष्पादिता ##[36#<.>#18] | {p. 290} स्वविषयार्थक्रि*<3>*या येषान्ते तथा, तेषां ##[36#<.>#19] न ##ति पूर्वकेणाभिसम्बन्धः । ##[36#<.>#19] विशेषेष्यैव यैर् मीमांसकैर् एवं ##[##]##[36#<.>#19] तेषां मत इति सामार्थ्यात् । ##[36#<.>#21] सामान्यविशेषात्मकस्य । विज्ञानाभिन्नहेतुत्वाद् इच्छादेर् विज्ञानात्मकं(कत्वं) सिद्धम् अभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः । ##[36#<.>#26] व्य*<4>*वच्छेदः |कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षड् एव प्रमाणानीत्य् एवंरूपा ##[36#<.>#27] त्रुट्येत् । ## प्रवाहेन ##[37#<.>#1] भवनधर्माणि । ## तद्##लक्षणो हेतुर् इति प्रकरणात् । एकस्मिन्न् अर्थे सजातीयानि सजातीयविजातीयानि वा*<5>* ## प्रवर्त्तन्त इति ## [37#<.>#5] | ##[37#<.>#7]#< भिद्यत >#[37#<.>#8] इति सम्बन्धः । केषां क्षणिविशेषे(ष)साध्ये ऽर्थे vächà भवति । यद्य् अस्मदादीनां तथार्थादर्शित्वाद् एव न संभवतीत्य् आह ##i[37#<.>#11]ति । योगश् चित्तैकाग्रता स येषाम् अस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस् तद्व*<6>*ताम् । ननु तेषां स्वार्थासंभवात् किम् अभिप्रेत्यास्मिन् vächà भवतीत्य् आह -- ##[37#<.>#11]ति । अथ परोपकारिणः परेषाम् एवोपकुर्वन्तु कस्मात् पुनः क्षणविशेषसाध्यम् अर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्य् आह ##i[37#<.>#12]ति । कस्यचित् क्षणविशेषसाध्यस्यार्थस्य ## साक्षात् पारंपर्येण ##[37#<.>#12]युज्यमान*<7>*त्वात् । ##[37#<.>#12] प्राणिनीति प्रकरणाद् अवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । ##[37#<.>#12] नानायोगक्षेमत्वम् इति सम्बन्धनीयम् । तदेत्य् अत्रच्छेदो व्यक्त एव । एतद् एव निदर्शयन्न् आह -- ##[37#<.>#12]ति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यद् अपि द्रष्टव्यम् इति यथाशब्दस्यार्थः । भावनामार्गव्युदासेन[60]##[37#<.>#12] इत्य् u*<8>*क्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखे ऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् । निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[m] | मा[21a]*< 1>*र्गे ऽन्वयज्ञानक्षान्तिर् इत्य् एवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे "अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदशक्षणाः" [AK. 6.28] इति । तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । {p. 291} तस्मिन् ##[37#<.>#13] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् । __________NOTES__________ [60] अत्र विशेषार्थिना विसुद्धिमग्गो ऽनुसतव्यः पृ. 359 | ___________________________ स क्षणः किं करो*<2>*तीत्य् आह |[61]##i[37#<.>#13]ति । राग-प्रतिध-मान-अविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्टि-अन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषाम् ##[37#<.>#13] विनाशयति । कथं करोतीत्य् आह । ##[37#<.>#14]त्यादि । तैर् अनुशयैर् विरुद्धो ऽयम् आशयश् चित्तसंतत्यवस्थाविशेषस् तस्यो*<3>*त्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियाम् उपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नाम् अर्थक्रियां दर्शयितुम् आह -- ##[37#<.>#14] इति । ##[37#<.>#14] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् । ##[37#<.>#15] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर् यस्माद् इति व्युत्पत्त्या वा तावत् क्लेशविविक्तता ##*<4>*##शब्देनोक्ता । दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्ये ऽनेन दशानां एव क्लेषानां वि(नि)रोधाद् दग्ध(d दश)क्लेशविविक्ततानाततस्यात् पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानाद् अन्यथाइतद् असमंजसं स्याद् इति । अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यद् एवम् ऊचे किंत्ववान्तरनिःश्रेयसं तथाभूतम् इति न किञ्चिद् अवद्यम् । कथं तथाकरोतीत्य् आह ##[37#<.>#15] | सति तस्मिन् मनागपि ते पुनर् नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) | पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते*<6>* पुनर् न प्रविशन्ति, तथा आचरितम् इत्य् अनयोर् व्यापारप्रयोजनम् । अतएवाभिधर्मकोषे "चौरनिष्काशनपाटपिधानवद्" इति (AK 6.28 Bh) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोर् उदाहरणा(ण)दिङ्मात्रत्वेन अन्येषाम् अपि तथा विवि*<7>*क्तत्वाद् ##i[37#<.>#16]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस् तानि ग्राहकाणीत्य् आह ##[37#<.>#16]ति । परचित्तविषयाणि ज्ञानानि ##[37#<.>#16] | __________NOTES__________ [61] दमानां S इति त्व् असम्यक् ___________________________ एतद् उक्तं भवति । दर्शनमार्गम् अधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः । क्रमभाविनः क्रमभाविभिर् ज्ञानैर् योग्यंतरेण यद् आलम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि त*<8>*द्योगान्तरज्ञानानि ##[37#<.>#16] पूर्वपूर्वज्ञानाद् भिन्नान्य् एव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथग् एव प्रामाण्यम् इति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्य् एव प्रमाणानीति प्रतिपादयिष्यन्न् आह -- ##[37#<.>#17]त्यादि । {p. 292} ##[37#<.>#18]#< अध्यक्षचेतसां नानायो># [21b]*< 1>*##[37#<.>#21] | पृथग् एव प्रामाण्यम् इति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी । तेन भगवत् सम्बन्धीनि यान्य् अध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषाम् इत्य् आर्थः । किंभूतानां भगवताम् इत्य् आह ##[37#<.>#19]ति । ## भावनाबलजेन ज्ञानेन ##[62]##[37#<.>#20] पश्यताम् । कथं तेषां नानायोगक्षेमत्वम् इत्य् आह ##[37#<.>#20]ति । तेषां भगवत् स*<2>*म्बन्ध्य##[37#<.>#20] ये विषयाभिन्नाः क्षणास् तषां ##[37#<.>#21] व्यापारात् । अनेन विषयस्य तथात्वाद् विषयिणस् तथात्वम् उक्तम् अवसेयम् । कस्मात् पुनस् ते प्रतिक्षणं भावान् वीक्षन्त इत्य् आह -- ##[37#<.>#18]ति । ##[37#<.>#19] हेतौ । अनुग्राहकविबन्धकानुरूपम् आचरितुम् इत्य् अर्थाद् एव स्थितम् । __________NOTES__________ [62] -क्षणं वीक्षमाणानां -- S ___________________________ ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी*<3>*यांसम् अप्य् अपश्यन्तः कस्यचित् क्षणस्य कस्यचित् प्राणिनो ऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्य् आशंक्यतेहे(क्य हे)तु भावेन भगवद् विशेषणपदम् आह ##[37#<.>#17]ति । परस्मै हितमायति पथ्यं तस्याधानं करणम् । तस्य ## अनुष्ठेयम् एवैतद् इति नियमस् तद्वताम् । नित्ययोगे चायं मतुप्*<4>* | ## एव सदसद्विवेककरणाद् आलोक इव्#<आलोक>#s तेन्#<आवभासित># उद्योतितो ऽन्तरात्मा येषान् तेषाम् [37#<.>#18] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)s तु तथाभूतज्ञानाव् अलोकवताम् इत्य् अर्थः । अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञो ऽभावाद् वस्तुविस्तर इत्य् असाधुर् अयं प्रयोग इति *<5>*चेत् । तत् तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वम् अभिप्रेतम् । तद् ÃhakÃÓikÃkÃra÷"प्रथनं विस्तीर्णता" इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वम् अभिप्रेतम् अपि तु बाहुल्यं यथा तृणस्य विस्तर इत्य् अत्र । अतएव "प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थंभागवृत्तिकारोपि अञ्जसा*<6>*व्य(सा व्या)ञ्जीत् "तृणस्य विस्तरो बाहुल्यम् इत्य् अर्थः" | तत् कथम् अप्रथने वर्त्तमानाद् अस्माद् धातोर् घञ् भवितुम् अर्हतीति । अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ "प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर् वक्तारः" इत्य् अवोचद् इति । किं सर्ववेदिनो ऽधिकृत्य भवतायं हेतुर् अनेकान्त उच्यते, a*<7>*थास्मदादीन् इति विकल्पयोर् बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्न् अपि प्रतिविधातुकामः ##[37#<.>#21]त्यादिनोपसंहर्तुम् उपक्रमते । ## पृथक् त्वं तद् द्रष्टुं शीलं येषां तान् ##[37#<.>#21]द्दिश्य ## | {p. 293} प्रकरणात् "पूर्वेणाभिन्नयोगक्षेमत्वाद्" इति हेतुर् अनैकान्तिक इत्याख्यायते । तदा "नानेकान्तः स हेतुर्" इति *<8>*प्रकरणात् । विपक्षगमनाभावाद् इति भावः । ##[37#<.>#23]ति पक्षान्तरम् उपक्षिपति । ## प्रवृत्तिनिवृत्तिलक्षणम् अनुष्ठानं प्रयोजनं येषां ##[37#<.>#23] | परमार्थतो भेदकारणम् उक्तम् ##[38#<.>#5]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चो ऽपि paräca÷ प्रत्यया इति समर्थयितुं ##[38#<.>#8]त्यादिनोपक्रमते । ##[38#<.>#8]m अर्थक्रियासाध[22a]*< 1>*नं तस्य ## तत्र ##[38#<.>#9][63]##विद्यमानविप्लवा ##[38#<.>#10]r येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणाम् इत्य् अर्थः ##स्य ## निष्पत्तिस् तस्याः ## निष्पादकं तस्य ##भिन्नत्वात् । ##[38#<.>#16] संदीपनमादिशब्दात् पवनस्वेदनादिपरिग्रहः । __________NOTES__________ ___________________________ [63] "अक्लीवधियां" इति आलोकसंमतः पाठः । "अविक्लवधियां" इति S ##[39#<.>#18]त्यादि यच् चोद्यम् । ##[406##]त्यादि प्रत्यक्षं प्रमाणम् अभ्रान्तम् इत्य् उक्तं भवतीति वक्त*<4>*व्यम् । अनन्तरोक्ताद् एव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमाने ऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनम् एव प्रमाणम् इत्याख्यानाच् च नाज्ञानम् इन्द्रियादि प्रमाणम् इति दर्शितं भवति । भिन्नायास् तु प्रथमायाः कथम् अपाक*<5>*रणम्? किं च मुख्यवृत्त्या यद् उद्दिश्य शास्त्रं प्रवर्तते तद् अर्थं तद् उच्यते । न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति तद् अर्थं तद् उच्यते । न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तम् इदम् इति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थम् उच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्याद् अनु*<6>*मानाभासप्रतिपादनम् अनुषङ्गतो विकल्पस्य dhÃrÃvÃhinä च paräcÃ(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनम् अस्तीति अनुमानतदाभासव्युत्पादनार्थम् इति प्रमाणाप्रमाणव्युत्पादनार्थम् इति वा किं नोच्यते? यद्य् a(यद)प्य् अन्यत् सम्यग्ज्ञानव्युत्पादनार्थम् अभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर् मिथ्याज्ञानस्यापि*<7>* प्रसंगतो व्युत्पादनम् अस्तीति तद् अपि सम्यग्ज्ञानव्युत्पादनार्थम् इति किं नोच्यत इति यत् किञ्चिद् एतत् । तथा यद्य् अनुमानतस् तथाभूतस्य निश्चयात् तस्य प्राधान्यम् उच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ् चान्तरेण नानुमाने प्रवृत्तिर् अस्तीति तस्यापि किं न प्राधान्यम् उच्यते? न च तस्यापरभावात् प्राधान्यकल्पना ज्यायसी । कि*<8>*¤ च तद् अपि तत्त्वे निश्चायकम् अनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गम् उपसर्जनम् । तद् एतभूयेयं (?) प्रधानं भवितुम् अर्हतीति कथं विपर्यस्तास् तत्त्वविदः । अपि च स्वसंवेदनं प्रत्यक्षाम् अन्तरेण सर्वथा न कस्यचित् तत्त्वव्यवस्थानम् इति तस्याइव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [22b] *<1>*यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात् तन्निश्चयः पार्थ्यते । {p. 294} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात् तस्य तथात्वम् उच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलम् उपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य*<2>*ति अनुमानम् अपि तथैवेति किम् अनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस् तन्निश्चयात् प्राधान्यं तस्य कल्प्येतेत्य् अलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात् किं न प्राधान्यं? नहि योग्यता योग्याद् वस्तुनो ऽन्या या परोक्षा सती तेन निश्चेतुम् अशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानम् अन्यत् प्रमाणं सद् अनुमानं स्यात् । किन्तु *<3>*योग्यम् एव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस् तथाचार्येण स्वयम् एवान्यत्र दर्शितम् । अथ यद्य् अपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्र*<4>*त्यक्षपरोक्षयोर् एकात्मतानुपपत्तेर् भिन्नैव स्यात् । यथामीमांसकानांकार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुम् अशक्यत्वाद् इति चेत् । यदि नामाभ्यासात् पूर्वं निश्चेतुम् अशक्या तथाप्य् अभ्यासदशापन्नेन पटीयसा प्रत्यक्षेण स्वतो ऽपसारितभ्रान्तिनि*<5>*मित्तेन किं न निश्चीयते? फलम् अपि तस्य दाहादि नात्यन्तपरोक्षम् अन्यत्र तत्कृतस्य तस्यानेकशो ऽनुभवात् । अत एवाभ्यासेन तत् पटुतरं जातम् । नत्वम् अभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद् येन तत्राप्य् अभ्यासात् तथानिश्चयः स्यात् । यावत् आत्यन्तपरोक्षम् एव । अतस् तदपेक्षया दानचेतना*<6>*शक्तेर् अनिश्चयो युक्तः । तद् अयम् अर्थो येनासकृद् वह्न्यादेर् दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यम् एतद् इति प्रत्यक्षेण निश्चिनोत्य् एव । यथा चानभ्यासावस्थायां पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात् स्वतो ऽसंभवेपि सत्य् अप्य् अभ्यासे स एव पुरुषः पुरुषा*<7>*न्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयम् एव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस् तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयम् एव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह cÃtrabhart­hari÷"मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम्" इति । किञ् च न व्याप्तिस्मरणम् अन्तरेणानुमानं प्रवर्तते । न चाग्न्या*<8>*दि वस्तु दृष्ट्वा tatsÃdhyÃrthakriyÃvächayà प्रवृत्तौ यद् यद् एवम् अर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्व् इति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्य् अवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश् चैवं यतस् ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रुप्यनिश्चये [23a] *<1>*चरितार्थम् उपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्य् अलम् अतिविस्तरेण । यत् तु तच् c#<आनुमेयतां नातिपतति >#[40#<.>#19] तत् स्वपरसंतानवर्तिनीर् बुद्धीर् अधिकृत्योक्तम् "अन्यत्रानुभूतविषयेभ्य" इति वचनाद् इति । अत्र च सर्वत्र समाधानं धीमद्भिर् एव विधेयम् । {p. 295} आत्मा (?) ##[41#<.>#20] गम्यगमकभावः । कृतकत्वादौ ##[41#<.>#24] ##*<2>*##[41#<.>#24] भिन्नं रूपं ##[ते] नाश्रयते । कुतो नालम्बत इत्य् आह ##[41#<.>#25]ति । परमार्थभिन्नानाम् अकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्न् अर्थे द्वयोः समवाय ##[41#<.>#26]त्र विवक्षितः ##[41#<.>#26] आदी यस्य तस्य । कृतकत्वम् आदिर् यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वम् आदिर् यस्य*<3>* सावयवत्वादेः साध्यधर्मस्य । ##[41#<.>#27]ति समवायस्य । अत्रैवापेचयहेतुम् आह ## i[42#<.>#2]ति |[64]#<आदि>#[42#<.>#3]शब्दाद् अकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादेः शब्दादौ वृत्ताव् आत्मादिव्र्त्तिर् आसंज्यत इत्य् आह । ## ##[42#<.>#3]ति । ##[42#<.>#5] समवायस्य । "न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गा*<4>*भावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय" [प्रश.Bh. प्र्. 172] इति वचनाद् एकत्वेनाभ्युपगमः । अथापि स्यात् न समवायाद् वृत्तिर् अपि तु समवाय एव वृत्तिर् इति तद् अप्य् अवद्यम् । संबन्धाभावेन भावोयं व्र्त्तिर् इति कल्पनाया अयोगात् । saæbandhÃntarakalpanÃyä चानवस्थाप्रसंगात् । यदि च समवायस् तस्य व्र्त्तिर् आत्मादिष्व् अपि तस्य भावात्*<5>* कथं न तस्य वृत्तिर् इति तदवस्थो दोष इति । ##[42#<.>#6]शब्दः पक्षान्तरम् अवद्योतयति । एतस्मिन्न् उपगमे गड्डप्रवेशे ऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्न् आह ##[42#<.>#8]ति । __________NOTES__________ [64] पुर्वत्र शंकाचिह्नितं "आत्मा (?)" इति पदं अत्रत्यम् सम्भवति ___________________________ अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स ##s तस्य ## ## तस्य ## स ##[42#<.>#9] यस्यास् तस्याः | सा किम् a*<6>*वश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्य् आह ##[42#<.>#8] | परमार्थेन भेदो धर्मिणा सहेत्य् अर्थात् तद्वतोः परमार्थभेदवत्त्वञ् च पराभिप्रायेणोक्तं द्रष्टव्यम् । ##[42#<.>#11] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्व् अपि तौ वर्तेयाताम् इति भावः । उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश् c#<आन्तराले># घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुर् इव ##[42#<.>#11]r निष्फलत्वात् तेन । ##[42#<.>#12] | अयम् अभिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस् तदा सत्याम् अपि तस्य वस्तुनस् तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावाना*<8>*m अपर्यनुयोज्यत्वात् । केवलं तद् एव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वम् एव लक्ष्यत इति । {p. 296} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्मम् अवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किम् अन्येनेत्य् उच्यत इत्य् आशंकायाम् अभ्युपगम [23b] *<1>*एवोत्पत्तिर्(वोत्तर)m इत्य् अभिप्रायवान् आह ##[42#<.>#12]त्यादि । ##[42#<.>#12] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । ##[42#<.>#14] सततं ##स्य साध्यधर्मस्य ##s तस्याः ##[42#<.>#14] | कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्य् आह ## i[42#<.>#14]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूप*<2>*ताप्रतीतिर् इत्य् आह ##[42#<.>#15]ति । ## यस्माद् अर्थे । ##[42#<.>#17] कृतकत्वादिरूपस्य वस्तुनो ऽसंस्पर्शेप्य् अग्रहणेपि । तदग्राहिणः कथं तदध्यवसाय इत्य् आह ##[42#<.>#17]ति । ##[42#<.>#18] कृतकत्वात् कृतकत्वादिरूपबाह्योपादानत्वात् । ## विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास् तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व् a*<3>*र्थक्रियाकारितया, तत् कथं तथाविधविकल्पः स्याद् यतः प्रसवेत् (विकल्पस्य ततः प्रसवः) | तस्य तस्य धर्मस्य वैयर्थ्यम् इत्य् आह ## i[42#<.>#18]ति । ## शब्दो यस्माद् अर्थे । तस्माद् अभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो ## अन्ये ## ##बुद्धेर् ## तस्या ## केवलं ##[42#<.>#18] तद्भावस्तया । एतद् उक्तं*<4>* भवति यदि कृतकत्वादि(दिः) धर्मिणो ऽन्यो न स्यात् तर्हि कृतकादिबुद्धिर् अनुभवसिद्धा निर्निबन्धना स्यात् । न चैवम् अतो ऽस्त्य् एतद्बुद्धिकारी कृतकत्वाद् इति (दिर् इति) तत्कल्पना । ततश् च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः । तथापि तथाविधाद् भावाद् अन्ये ते तन्निबन्धनं कल्प्यंताम् इत्य् आह ## i[42#<.>#19]त्यादि । यस्माद् एवम् अनन्तरोक्तं ##*<5>* [42#<.>#19] तस्मात् । तस्य कृतकत्वादेर् या कल्पना । "अत्रैवेदं कृतकत्वादि नात्मादिषु" इत्य् एवंरूपा तस्या यन्निबन्धनम् अभूत्वाभवनधर्मतादि तद् एव ##[42#<.>#20] | हेतुम् अस्यानिष्टेर् आह ##[42#<.>#20]ति । अस्तु तदभ्युपगमस् तथापि कथं तस्य वैयर्थ्यम् इत्य् आह । ##[42#<.>#21]ति । ##[42#<.>#21] अन्येन निष्पादितप्रयोजना ##[42#<.>#21] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न] काचिद् बाधेति चार्थात् सूचितम् । स्याद् एतत् -- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच् चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर् यावता व्यतिरिक्तानित्यतादिभावे तद् एव व्यवहर्तारः प्रतिपद्यन्ते । तत् कथं यद् एव तत्कल्पनानिबन्धनम् इत्याद्युच्यमानं परभागं पुष्णातीत्य् आशंक्याह ##[42#<.>#22]ति । {p. 297} ## यस्माद् अर्थे । व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा । अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादाव् अपि यथा*<8>*योगम् एव तत्प्रत्ययं ##[42#<.>#23] निश्चिन्वन्ति । कृतकत्वाद् अनित्यतामतमन्धन्त(ताम् अनुमिन्वन्त) इति प्रकरणात् । कस्माद् अवस्त्वात्मानं ते तथा प्रतीयन्तीत्य् आह ##अनवस्थायीस्वभावस्य्#<आनुरूपा># समीचीनोचिता या ## तद्## ##[42#<.>#24] प्रवर्तनात् । तेषाम् अनुमातॄणाम् इत्य् अर्थात् । अत्र विपर्यये बाधकम् आह ##[42#<.>#24]ति । व्यतिरि[24a]*< 1>*क्तानित्यतायां सत्यां ##[42#<.>#25] स्थिरत्वात् ## शब्दादिवस्तुनः प्रस्तावात् । ##[42#<.>#25]ति ब्रुवाणस्यायम् आशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास् तत्राकिञ्चित् करत्वात् । किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेर् इव नित्यत्वव्यवस्थेति वस्तुनो ##धे[42#<.>#25]तोस् तस्य नित्यत्वस्य *<2>*वस्तुनो यो #<'वगमस् >#तेन्#<आर्थि>#[65]## न्यायप्राप्ते सति ## अनुमाताद् i(ता अनि)त्य्शब्दादिपदार्थ## -- [42#<.>#25][66]##s तस्माच् ## ##[42#<.>#26] तद् असंदेहे ऽनुमानायोगात् । तथा सन्दिहानः ##कस्माद् वस्तुनो '##[42#<.>#26] कृततात्पर्यार्थः । अनित्यतायास् तद्व्यतिरिक्तत्वाद् तस्य स्थिरात्मतानिश्चयाद् एव*<3>* तत्संशयपूर्वकानित्यताविचारस्यैवायोगाद् इति भावः । [65] अवगमार्थित्वेन S । [66] नास्ति S । ___________________________ ##येति क्वचित्पाठः । तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया । व्यतिरिक्तायाम् अनित्यतायां वस्तुनस् तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरम् अपि तस्यां दर्शयन्न् आह ##[43#<.>#1]ति । ##प्रतिपन्नायाम् अनित्यतायां न वस्तुन्य् अप्रतिपन्न इत्य् अर्थात् सूचितम् । ##[43#<.>#2] व्यतिरिक्तानित्यताद्वारेण । ##[43#<.>#2]r वस्तुनस् तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यादिनेति ##[43#<.>#4] | व्यवधानं वा व्यवधिस् तेन ##[43#<.>#3] | ## भिन्नानित्यतादिव्यवधानशून्यस्यैव वरम् अस्तु प्रतिपत्तिः । विशेष्हे*<5>*तुम् आह -- ##[43#<.>#4]ति । व्यतिरिक्तानित्यताप्रपिपत्ताव् अपि वस्तुनस् तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतम् उत्पश्यन् सोत्प्रासम् आह तद् ## i[43#<.>#4]ति । ##[43#<.>#8]नन्तरोक्तो दोषो ## [43#<.>#8] भवति । ##[43#<.>#8] हेतुभूतया । ##[43#<.>#4]t केनचिद् रूपेण यो ##s तस्य्##[43#<.>#10] नोत्प्रे*<6>*क्षामहे । यदि कथंचिद् भेदो न स्याद् भेदाधिष्ठानः साध्यसाधनभावः कथम् उपपद्येतोयोनु(द्येतेत्य् आह) ##[43#<.>#10]ति । ##[43#<.>#11] न्यायबलायातां संभावनाम् आह । {p. 298} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिद् इति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर् भेद एव न संभवति । तत् कथं स चे*<7>*तनोपगम्येति(गम्य इति) (?) प्रतिपादयन्न् आह ##[43#<.>#11]ति । ##t केनापि स्वभावेन यो ##[43#<.>#12] कृतकत्वानित्यत्वयोः स ## युक्तः । कस्माद् इत्य् आह ## i[43#<.>#12]ति । येन धर्मिस्वभावेन तयोर् अभेद इष्यते तस्माद् ##[67]##[43#<.>#12]r धर्मयोर् इति प्रस्तावात् । येन स्वभावेन ## a[43#<.>#13]भेदस् तेनापि [न] भेद एव येनायं दोषः स्यात् । कि*<8>*न्तु ततोपि स्वभावात् तयोः कृतकत्वानित्यत्वयोः कथंचिद् भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति । येन स्वभावेनाभिन्नाव् इष्येते तदेकस्वभावाद् अपि ##[43#<.>#14]r भिद्यमानयोः । ## भेदावधिना स्वभावेन ## [43#<.>#14] इति । यद्य् अभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[24b]*< 1>*क्तम् ॥ ## a[43#<.>#16]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद् भेदनिमित्तम् इति प्रस्तावाद् बोद्धव्यम् । ##क्षो #<'भ्यु>#(रो ऽभ्यु)##[43#<.>#25] | अत्रापि यदि तेन स्वभावेन तयोर् अभेद एव भवेत् तदैकान्तिको ऽभेद एव तदा च कल्पनाव् अभासिभेदनिबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्य् आशयो ऽवसेयः । अभेद*<2>*निमित्ते भेदनिमित्ते च स्व्भावान्तरे ऽभ्युपगते माभूद् ऐकान्तिको ऽभेदो भेदो वेति पुनस् तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस् तत्राप्य् एवम् इत्य् अभिप्रायवानितिशब्दहेताव् अभिप्रायाह ##[43#<.>#16]ति (-प्रायवान् आह इत्य् अनन्तैवेति । इति शब्दो हेतौ) | न केवलम् अविकल्पकायां बुद्धावत्य्[68]#<आप>#[43#<.>#16]शब्दः । ##[43#<.>#17] परपाटिः । ##[43#<.>#28] भिन्नाभिन्नस्वभावकल्पनया ##*<3>*##[43#<.>#18] विसम्वादयन्ति । दूषान्तरम् अप्य् अत्रोपचिन्वन्न् आह । ##[43#<.>#19] | भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगाद् इत्यादीनां दोषाणां कथम् ##[43#<.>#20]वसरो ऽवकाश एवेत्य् अर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह ##[43#<.>#20]ति । ##[43#<.>#20] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति *<4>*यावत् कल्पनाघटितस्य प्रतिषेधात् ##[43#<.>#24] इत्य् आह । इतिः त्रितयस्याकारं दर्शयति । त्रयो ऽवयवा अस्येति ##[43#<.>#20] | __________NOTES__________ [67] स्वभावाद् अभेदात् S । [68] नास्ति S ___________________________ प्रकरणम् उपसंहरन्न् आह ## i[43#<.>#24]त्यादि । ##[44#<.>#18]क्तरूपो ऽन्वयः । ## a[44#<.>#20]नुपपतेः । {p. 299} यथा चायोगस् तथोपरिष्टत् सहकारिपर्वणि निर्णेष्यते । भवतो ऽस्माद् अभिधानप्रत्ययाव् इति ##[45#<.>#5] ## i[45#<.>#5]त्यादिना तम् एवाभिव्यनक्ति । तद्भदानुविधानम् एव साध्ययन्न् आह ##[45#<.>#23]त्यादि । #<ऊर्णा># मेषलोम ## विशेषः । अनेनैतद् आह -- यद्य् अदृश्यं तस्य करणं स्यात् तत् कथम् अकरणस्येन्धनादेर् भेदम् अनुवि[द]ध्याद् इति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्न् आह -- ##[45#<.>#27]ति । अल्पश् च महांश् चाल्पमहान्तौ तौ च ताव् इन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति । "आन्महतः समानाधिकरण" [पा. 6.3.46] इत्यात्वन्न भवति । ##[45#<.>#27]ल्पमहतो वा धूमस्य दर्शनाद् इति सम्बन्धः । अदृश्यात्मनो ऽग्न्यादिसामग्र्यां नियतं सन्निधान*<7>*m उपेक्ष्याग्न्यादेर् एव कार्यं धूम इति । एतत् साधिकाम् उपपत्तिम् अभिधायाधुना तन्नियतसन्निधानम् एव तस्य न युज्यत इति दर्शयन्न् आह ##[45#<.>#28]ति । ##वक्तव्यान्तरसमुच्चये । तस्याग्न्यादेः ## तद्भावस् ##[46#<.>#1] | तस्यैवादृश्यस्य तदनन्तरं भावान् न धूमः स्याद् इति भावः । ##[46#<.>#3]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं*<8>* समुच्चिनोति । ##दृश्यस्य सत(सतः)तद्भावानुविधानम् । ## 'वधारणे ##[46#<.>#4]m इत्य् अस्मात् परोद्रष्टव्यः |[69]अत्रापि वृक्षेन्धनयोर् अपि ##[46#<.>#5]m इति । तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तम् उपलब्धम् उपलभ्यत इति । वृक्षादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चिद् इन्धनस्य भाव इति ##a[46#<.>#6]प्रथमे ##[25a] *<1>*परकीय ##[70]## वाक्य(वृक्ष)भेदानुविधानाद् इन्धनस्य वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् ##[46#<.>#2]#< चे>#[71]त्यादि । वृक्षादिकारणत्वं तस्य ##[46#<.>#5] बीजादेर् ##[46#<.>#5]ति परिहारः । तत्राप्य् अदश्यात्मनो नियतसन्निधेर् इत्यादिचोद्यपरिहारयोर् आभीक्षून्येनानवस्थानात् पर्यवसानं च (नं न) स्यात् । ततश् चै*<2>*कस्यापि नियतकार्यत्वं न स्याद् इत्य् आकूतम् । यदि व तस्याप्य् अदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् । तथात्राप्य् एवम् इत्य् ##न व्यवस्थितः कार्यकारणभवो भवेद् इत्य् अर्थः । अथवा ##[46#<.>#5] वृक्षादौ ##[46#<.>#5] दृश्यभावकल्पनायां परेण क्रियमाणायां तद् एवोत्तर[*<3>*m इन्धना]der वृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि । नापि वृक्षादिकारणत्वम् अदृश्यात्मनो वृक्षादेः स्वहेतोर् एव बीजादेर् भावदर्शनद् इति {p. 300} च । उत्तीर्यते ऽनिष्टपक्षाद् अनेनेत्य् उत्तरम् एतत् । बीजादिभावे नियतसन्निधेर् इत्यादौ ##[46#<.>#6] च परस्य स एव बीजादिभेदानुवि*<4>*धानाद् इत्याद्य् अनंतरोक्तो ऽस्माकं ##[46#<.>#6] परचोद्यप्रतिविधानम् । ##[46#<.>#6] चानन्तरं व्याख्यातेति । ##[46#<.>#6]न्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनाद् ति वचनसामर्थ्यात्, यस्य यस्माद् भावो दृश्यते तस्य तत्कारणत्वम् इति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेर् उत्पत्तिस् तस्या एव तद्द्र्श्यत्व*<5>*m उपजायत इति । ##[46#<.>#7] तयोर् नियतसन्निधाननिमित्तं सापि ## प्रत्याख्याता कस्यचिद् भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः । तद्भावे ऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायाम् अतिप्रसंगाद् इति भावः । अत्रैव वक्तव्यान्तरं समुच्चिवन्न् आह ## i[46#<.>#7]ति । तस्यादृ*<6>*श्यस्य्#<आन्वयव्यतिरेकानुविधानात् >#[46#<.>#7] | ##a[46#<.>#8]दृश्यम् । ##[46#<.>#8]न्वयव्यतिरेकानुविधानम् । निमित्ताभावम् एवावेदयन्न् आह कार्येति [46.10] | सत्स्वन्येषु कारणेषु समर्थेषु कार्यम् अभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरम् अपेक्षणीयं प्रतिपादयति । न तु भवे(व)d एवेति समुदायार्थः । __________NOTES__________ [69] तत्रापि S [70] स एव S [71] बन्धे वा S ___________________________ संप्रति स(त)त्कारणत्वम् उपेत्यापि*<7>* नास्मत्प्रतिज्ञातस्य काचित् क्षतिर् इति प्रतिपादयितुम् आह ## (भवत्व् इति) [46#<.>#12] |[72]##[46#<.>#14] वह्न्यादेः कारणत्वहानेः अग्न्यादेर् अन्यस्यापि[73]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः ##[46#<.>#14] | कथञ् च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्य् आशंक्याह तस्य (?) | अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्न् आह*<8>* ##[46#<.>#15]त्यादि । ##स्य कारणस्य ##m अभावो न ह्य् अकारणत्वेन प्रतीतस्य कारणत्वहानिर् इत्य् अर्थः । ## दृष्टकारणस्य ## [46#<.>#16] | ##[46#<.>#16]r दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनम् अतिशयितः प्रसङ्गो #<'तिप्रसंगस्># तेन्#<आलं >#[46#<.>#16] न किञ्चित् । ननु च तद्भावे भावस् तदभावे ऽभावश् च [25b] *<1>*कार्यधर्माव् इमौ तत् कथम् अयम् एव कार्यकारणभाव उत्य् उच्यते । कार्यभाव इति तु युक्तं वक्तुम् इति । सत्यम् एतत् केवलम् एतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावो ऽभावनम् अभावयितृत्वम् अनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्य् आचार्येणैव*<2>*m उक्तम् अनेनाप्य् एवं व्याख्यातम् । {p. 301} तेनायम् अर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकाव् अनुविधापयति तत् कारणम् । यश् च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः ##[46#<.>#22] इति । यद् वा कार्यकारणभावनिश्चयहेतुत्वाद् अयम् एव तथोक्तः । तथा हि कार्यगताभ्याम् एव तद्भाव*<3>*भावतद्(तद)भावाभावाभ्यां तयोः कार्यकारणभावो विभाव्यते । असति कारणत्वे तद्भाव(वा)भावयोस् तद्भावाभावाव् एव न भवेताम् इति । नायम् एवम् अयम् एव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धो ऽस्तीत्य् आशंक्याह ##[46#<.>#23] | ## यस्माद् अर्थे । ##[46#<.>#23] तद्भावभावतदभावाभावाभ्याम् । स्वरूपे*<4>*णास्वीकृतकार्यकारणरूपयोर् अग्निधूमयोः दूषणान्तरम् अन्वचिन्वन्न् आह ##[47#<.>#1]ति । ##[47#<.>#4] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य । ##[47#<.>#4]कार्यकारणरूपाभ्याम् । नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) | ततस् तस्य ##[47#<.>#9]र्थान्तरत्वात् । ##[47#<.>#9] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) *<5>*रूपात् प्राग्भाविनी वह्निस् तस्य धूमरूपे (?) ##[47#<.>#13] कार्यकारणभावः तयोस् ताद्रूप्येपि कारणबुद्धाव् अस्योपयोगान् न वैयर्थ्यम् इत्य् आह -- ##[47#<.>#13]ति । ##[47#<.>#14] न्यायतः सम्भावनां दर्शयति । कथम् अवसीयते नार्थान्तरनिमित्ते इत्य् आह ##[47#<.>#14]ति । तस्य तत्सामर्थ्या(तस्य ताभ्याम् अर्था)न्तरस्य ##[47#<.>#16] तद्विवेकेनाप्रति*<6>*भासिनः । ##[47#<.>#16] व्यक्तिम् इत्य् एतद् अस्मिन्न् अर्थे । सर्वं सर्वत्र गृहीतम् इतीष्टं धर्मम् अतिक्रान्तः प्रसङ्गो #<'तिप्रसङ्गः >#[47#<.>#16] | तस्यानुपलब्धिलक्षणप्राप्तत्वाद् विशेषे(ष)णासिद्धोयं हेतुर् इत्य् आह ##[47#<.>#16]ति । किम् अवश्यम् उपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवम् उच्यत इत्य् आह ##[47#<.>#18]ति । ##*<7>*##[47#<.>#18] कार्यकारणबुद्धी । ## [47#<.>#19] अर्थान्तरस्य ##[47#<.>#19] कार्यकारणबुद्ध्योः । न चान्वयव्यतिरेकानुविधानम् अविदुषस् तद्बुद्धी भवत इति बुद्धिस्थम् । उपपत्त्यन्तरम् अत्रैव समुच्चिन्वन्न् आह ##[47#<.>#19]ति । ##[47#<.>#20] चो(स्वो)परक्तज्ञाननिबन्धनम् । ##[47#<.>#21]r विकल्पात्मिकयोर् इति प्रकरणाद् द्रष्टव्यम् । तद्बु*<8>*द्धिनिबन्धनत्वेपि तस्य कथम् अवश्यम् उपलक्षणम् इत्य् आह ##[47#<.>#22]त्यादि । ## [47#<.>#24] वक्तव्यान्तरसमुच्चये । ## __________NOTES__________ [72] अत्र "यतो वह्न्यादेः कारणत्वहानेः" एतावान् पाठः अग्रे "विसंवाद इत्य् आशङ्क्याह" एतद् अनन्तरं संगच्छते । प्रमादात् प्रागायातो भाति । [73] अग्रेतनं "तस्य?" इति शंका चिह्नितं पदं अत्रत्यं भाति । तथा च "तस्य भावे" इति "तद्भावे" [46.13] इत्य् अस्य विवरणम् । ___________________________ a[47#<.>#24]ग्निधूमाभ्याम् ##[47#<.>#24] भिन्नस्य । कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात् कथं न घटत इत्य् आह । ##[47#<.>#25]ति । तस्मात् कार्यकारणाभावसंबन्धाद् अन्यस्य तेनाप्य् अर्थान्तरेण [26a] *<1>*सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् । पुनः पर्यनुयोगे पुनस् तथेति ##[47#<.>#25]प्रसक्तिस् ततः । न चैवंसम्बन्धान्तरं परिकल्प्यते । किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर् {p. 302} अकार्यकारणभाव एव सम्बन्ध इत्य् आह ##[47#<.>#26]ति |[74]##[47#<.>#27]#< >#कार्यकारणभावस्य भिन्न*<2>*स्य कल्पितस्य ततो ऽसहभावित्वात् । ## [47#<.>#27] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश् चैककालिकत्वं कुतो येनैकजनकत्वं स्याद् इति । अत्र गजनिमीलिकां कृत्वैतद् उक्तं द्रष्टव्यम् । ##[48#<.>#3] कार्यकारणाध्यवसायः । भवत्व् असौ कल्पितविषयस् तथापि भिन्नसम्भवः कथं न भवेद् इत्य् आह -- *<3>*##[48#<.>#4]ति । तद्व्यवसायस्य कार्यकारणताव्यवसायस्य । ##[75]## भिन्नस्य कार्यकारणभावस्य । माभूत् कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत् तथाविध ऐषितव्यः किं तेनेति भावः । किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे*<4>*कैकेनेति पक्षयोर् आद्यं पक्षं क्षपयन्न् आह ##[48#<.>#5] | कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश् च कारणभाव इत्य् अभिप्रेत्य ##[48#<.>#6]त्य् आह । प्रत्येकजन्यमानतायाम् अपि कारणम् उद्दिश्य निरूपयन्न् आह -- ##[48#<.>#6]ति । ##[48#<.>#8]च्छब्दापेक्षया तु स्वकार्यस्येति वि*<5>*भक्तिविपरिणामेन योज्यम् । a[76]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः । ## तस्माद् ##[48#<.>#9] कार्यतद्भावयोः । __________NOTES__________ [74] सद्भावं S [75] तस्या S । [76] षष्ठ्यतसर्थप्रत्ययेन (पा. 2.3.30) ___________________________ नन्व् एकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । न, कार्येणापि समम् अस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात् सूक्तम् इदम् । एक*<6>*सामग्र्यधीनतेष्टौ च तद् उत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात् तदव्यवस्थितेर् योयम् अप्राप्तत्वाद् इति दोषो द्रष्टव्यः । ##स्य धूमादेः ##[48#<.>#11] करणं ## | ##[48#<.>#13] तद्धूमादिक्रियापेक्षम् । ##[48#<.>#12] वह्न्यादेः असत्त्वान् मा स्म तज्जनयत, का नो हानिर् इत्य् आह ##[48#<.>#15]ति*<7>* | तद्भावः कार्यकारणभावः ## | कारणाभावाद् अनुत्पन्नश् च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुम् अर्हतीत्य् आशयः । संप्रत्यक्षणिकपक्षम् अभ्युपगम्याह -- ## | प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर् वा नातिवर्तते । यदि हि तदाश्रितं स्यात् तदा तत्र तथाविधं बोधं विदध्याद् a*<8>*न्यथासति विप्रकर्षाभावात् सर्वत्र तद्बुद्धिं जनयेन् नो वा क्वचिद् अपीति भावः । इदं पुनर् अत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर् वस्तुनोर् वर्त्तमानो नांशेन वंशदण्डवद् वर्तते अखण्डरूपत्वात् । कार्याभावः कारणा[77]भाव इति प्राप्तेर् अनेकरूपतापत्तिप्रसक्तेश् च । प्रत्येक[26b]*< 1>*रूपकार्यत्वेन वर्तमानश् च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् । सति चैवं वह्नाव् एव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः । मा स्म वा कार्यकारणयोर् अपि {p. 303} भूताम् इति । तदेकप्रका(हा)रनिहते ऽपि सम्बन्धे ऽस्मिन्न् इमाम् ईदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेन*<2>*कथम् अयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः । __________NOTES__________ [77] "कारणभाव" इत्य् अपि पठ्यते । ___________________________ ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात् कयोश्चिद् वस्तुनोः कार्यकारणरूपताम् उपैति तं प्रत्येतद् उच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वम् इच्छताम् इत्य् अनन्तरोक्ताद् दोषान् न(क्ता दोषा न) किंचिद् उपघ्नन्तीतिनैयायिकवचनम् आशंक्य तदभि*<3>*मानम् अप्य् उन्मूलयन्न् आह -- ## | समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । ## यस्माद् अर्थे । ## कुलालादि । ## कपालसंयोगादिः । तयोर् न कार्यसमवायोस्तीति न कारणं स्यात् ततश् चाव्यापित्वं लक्षणदोष इति सामर्थ्याद् दर्शितम् । कार्यलक्षणे*<4>*(ण)स्याप्य् अकार्यस्य ## ##शब्दो ऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एव कपालादौ समवायः कार्यत्वं न निमित्तासमवायिकारणयोर् इति सप्तम्यन्तं स(पद)द्वयम् इह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेर् उदयोपगमात् । ततश् च निमित्तासमवायिकारणापेक्षया घटादि*<5>*कं कार्यं न स्याद् इत्य् अत्रापि अव्यापितैव दर्शिता । इदानीं साधारणं दूषणम् उपदर्शयन्न् आह ##ति । ## समवायस्य ## वक्तव्यान्तरसमुच्चये । अन्यथात्वव्याख्यानम् अत्र साहसम् इति नानूद्यतेपि । व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा ##शब्दप्रयोगात् । ## कार्यकारणभूते वस्तुनि । ## a*<6>*विशिष्टरूपत्वात् । ## अन्योन्यं वह्नेर् धूमो धूमस्यापि वह्निः । कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषाद् उभयस् ताद्रूप्यमताद् रूप्यं वा न समं स्याद् इत्य् एवं वदितुर् अभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः*<7>* समवायभावान् न समवायभावो विभावितः । किंत्वविशेष एवानूदित इति द्रष्टव्यम् । ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टो ऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्य् आशंक्याह ## | पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तराव् उक्तौ । तयोर् यौ भावाभावौ, पूर्वभाव एव यद् उत्तरस्य भावः । तदभा*<8>*व एव यो ऽभावो ऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च यो ऽभावो ऽभावनं समं (?) [a]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतद् उक्तं भवति यो ऽर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति, यश् चार्थान्तरस्यान्वयव्यतिरेकाव् अनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [27a]*< 1>*न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । {p. 304} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्व् अभावशब्दस्य दुर्योज्यत्वात् साहसमिती नानूद्यतेपि । एतन् निषेधयन्न् आह । ## | हेतुम् आह ## इति । ## भावाभाववता पूर्वोत्तरकालेन वस्तुना## अवि*<2>*द्यमानसम्बन्धत्वात् । अयम् अर्थो विशेषणं व्यवच्छेदकं भवति । *<3>*तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायम् इमम् अवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् । एवम् एव च तथात्वे सर्वं सर्वस्य विशेषणं स्याद् इति । ननु विशेषणविशेष्यभाव एव *<4>*सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयं इत्य् आशंक्याह ## | निष्क्रान्तो ऽतिशयो व्यवस्थितरूपाद् विशेषो यस्मान् निष्क्रान्तो वातिशयात् । तस्य केनचिद् अतिशाययितुम् अशक्यस्येत्य् अर्थः । नित्यत्वाच् च निरतिशयत्वम् इति बुद्धिस्थम् । एवं ब्रूवाणश् चैवम् अभिप्रइति विशेषणेन तावद् अतिशा*<5>*यके नावश्यभाव्यम् अन्यथा सर्वं सर्वस्य विशेषणम् आपद्येत । तत्रानित्यस्य कश्चिद् अतिशयम् आदधत् किञ्चिद् भवेद् अपि विशेषणम् । यदि तत्रापि सो ऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस् तस्य किम् आयातम् अथाभिन्नस् तस्यैव तर्हि करणम् आपतितम् इति कश्चिन् न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलित*<6>*तद्रूपस्य नित्यस्येति । संप्रति ते यद्य् अवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस् तदैतत् युक्तरूपम् इत्य् उपग...अर्भम् उपदर्शयन्न् आह ## वेति । ##शब्दो ऽभ्युपगतं पक्षान्तरं दर्शयति । ## अन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस् ## तत्समवायविशेषणत्वेना*<7>*भिमतयोस् तल्लक्षणता कार्यकारणलक्षणतास्तु । तयोर् एव प्रमाणोपपन्नत्वाद् इतरस्य च तद्बाधितत्वाद् इत्य् आशयः । ##r अनन्तरोक्तं प्रत्यवमृषति । ##वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्य् एव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्यो ऽत एवामूं नियमम् असहमानस्य भिनसामग्रीवादिनो*<8>* मतम् आशंक्य तन्निराकुर्वन्न् आह ##ति । अन्यथा कुतो ऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्याद् इति । ## ##सामग्रीनिरपेक्षेणैव रूपेण । ##[48#<.>#23] जनयितव्ये ##[47#<.>#26] शक्तिव्याघातात् । ##[48#<.>#26]ति । निपातो ऽन्यवचनोस्ति तेनान्यद् इत्य् आर्थः । सामग्र्य् अपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्य् अथानपेक्षा । यदि [21b] साम*<1>*ग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्याद् आद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्यात् । a(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस् तन्निरपेक्ष एव किं न जनयतीत्य् अपि दूषणम् इह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते । न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्या*<2>*द्य् अपि पूर्ववद्द्रष्टव्यम् । {p. 305} ## 'न्वेतृत्वम् अन्वीयमानत्वं च ## व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावा## यस्य तस्य [49#<.>#11] | ##[49#<.>#18] मीमांसकादयः । ##a[49#<.>#18]न्वयनिश्चयम् । ##[49#<.>#27] इत्य् आचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सो ऽवश्यं तज्जन्यस् तत्कारणजन्यो वे*<3>*ति प्रतिपादयति अतएव "कार्यकारणभावाद् वा" इत्य् अत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावाद् इति वेदितव्यम् इति । तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्य् एव दर्शितं तत् तु कथम् ## ##[51#<.>#1] उच्यत इत्य् आशंक्याह ##[51#<.>#2]ति । ##[51#<.>#2] साध्यविपर्यये हेतोर् ##*<4>* विपरीतोत्थापकं यत् ## तस्य ## [51#<.>#2] साध्यसाधनयोः तन्निबन्धनत्वात् । अन्वयनिश्चयस्येति प्रकरणात् । उत्तरत्राप्य् एवं द्रष्टव्यम् । तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस् तद्धेतुकत्वात् । असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस् तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर् ##[78]##[79]##[51#<.>#4#<->#5]ति उक्तम् । ## न (?) कारणव्यापकानुपलब्धी । __________NOTES__________ [78] -भावप्रसाधक-S [79] तदभावसिद्धिहेतुत्वाच् च- S । ___________________________ ##[51#<.>#15]ति साध्याभावे हेत्वभावस्य |[80]##[51#<.>#19]s तत्स्वभावतासिद्धिस् ततः ## ## निमित्ते यस्य ##स्य*<6>* प्रतिबद्धत्वस्य तस्य ##[51#<.>#22] | तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिस् तदुत्पत्तिर् अभिप्रेता । ##[52#<.>#2] कारणव्यापकानुपलब्ध्योर् इति प्रकरणात् । कदा पुनस् तद्विशेषणं नोपेक्षितुं शक्यत इत्य् आह ##ति#< >#[52#<.>#3] | ##[52#<.>#4] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् । ## i*<7>*[52#<.>#8]ति । संदिग्धासिद्धत्वाद् इति द्रष्तव्यम् । ##[52#<.>#12] साध्याभावे ऽभावख्यापनम् । तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेर् उत्पत्तिर् इत्य् आशयः । अमुम् एवार्थं ##[52#<.>#15] हीत्वादिना प्रसाधयति । फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वाद् असति बहुव्रीहावजहल्लिङ्गत्वाच् च ##[52#<.>#21]m इति निर्देशोवार्तिककार*<8>*स्यावसातव्यः । __________NOTES__________ [80] तद्भावता-S ___________________________ ##[52#<.>#23] अकिञ्चित्करी । ##[52#<.>#23]t प्रतिबन्धविरहिताद् विपक्षे ऽदर्शनात् केवलात् । ##[52#<.>#23] व्यतिरेकासम्भवम् । तम् एव {p. 306} ##[52#<.>#27]त्यादिनोपपादयति । साध्याभावाद् अन्यस्य तदनुपलब्धिकारणस्याभावात् एकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्य् अभाव एव किं न भवतीत्य् आशंक्याह ##त्यादि*<1>* [28a] | #<आदि>#शब्दात्कालस्य परिग्रहः । ##[53#<.>#3] धर्मिणि ##[53#<.>#3] विद्यमानेपि ## ##[53#<.>#4] उपलम्भविरहमात्रस्य [|] न तथाविधो व्यतिरेको ऽभिप्रेत इत्य् आह -- ##[53#<.>#5]वेति । नन्व् अदर्शनमात्राद् व्यतिरेकम् इच्छताम् उक्तेन न्यायेन तदसंभव एव दर्शितः । प्रतिबन्धम् अन्तरेण दर्शनमात्राद् अन्वयम् इच्छतां तु न तदभावो भावितो ऽव*<2>*श्यदर्शयितव्यश् चासौ "अविनाभावनियमो ऽदर्शनान्न न दर्शनात्" [प्र.वा. 3.30] इत्य् अत्राभिधानाद् इत्य् आशंक्यानन्तरोदित एवायम् अर्थ इति दर्शयितुम् आह ## [53#<.>#7]पीति । ## [53#<.>#8] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि । ##[81]#< इति >#[53#<.>#8] सपक्षे दर्शनमात्रनिबन्धनम् इति प्रकरणात् द्रष्टव्यम् । ## a[53#<.>#9]न्वयस्यापि । न द*<3>*र्शनमात्राद् अन्वयम् इच्छामो येनैवम् अभिधीयते । किंतु भूयोदर्शनाद् इत्य् आशंक्याह ##[53#<.>#12] | एवम् उपलक्षणत्वाद् अस्य नादर्शनमात्राद् व्यतिरेकम् इच्छामो ऽपि तु भूयोदर्शनाद् इत्य् अपि द्रष्टव्यम् एव । "भूयोदर्शनगम्या हि" (श्लो.वा. अनु.12) इत्य् अस्य शेषनिर्देशेनापि गमयितुम् अशक्यत्वाद् ## a[53#<.>#13]न्वयात्मिकेति द्रष्ट*<4>*व्यम् । भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किम् अन्यद् व्याप्तिनिमित्तम् अस्तीत्य् आह ##[53#<.>#14]ति । प्रतिबन्धनिबन्धनाभ्याम् एव ताभ्यां सा सिद्ध्यति नान्यथेत्य् अनेन दर्शितम् । ## देशे ## [53#<.>#14] प्रचुरं यथा भवति ## ## [53#<.>#14] साहचर्येणोपलब्धानाम् आमलकत्वकषायरसत्वादीनां । ##*<5>*## [53#<.>#14] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् । सम्भावनाया अवकाशं दर्शयितुं ##[53#<.>#15] इति । ## 'भावे । एवम् उपलक्षणत्वाद् अस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति । के(क्व)चिद् बहुलं साध्याभावे ऽभाविनाम् उपलम्भेप्य् a*<6>*न्यथात्वस्य संभवात् । तदसम्भवबाधकप्रमाणाभावाद् इत्य् अपि द्रष्टव्यम् । तथाहि मधुररसत्वाभावे ऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्राद् अम्भसो ऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधाव् एवान्यथात्वं दृष्टम् इति । अन्यथाम्भस्त्वम् अपि महार्णवाम्भसो मधुरत्व*<7>*साध्ये सम्यग्धेतुर् अभ्यवगन्तव्यः प्रसज्येत । बाधकाभावात् कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिर् अशक्यनिश्चयत्वेनालक्षणत्वाद् अस्य साध्याभावे हीत्य् अलं बहुना । __________NOTES__________ [81] -निबन्धनाम -- S ___________________________ तादात्म्यतदुत्पत्तिलक्षण## य एव स ##[54#<.>#12] "सा विपर्यये बाधकप्रमाणवृत्तिः" इति वचनात् "प्रत्यक्षानुपलम्भसाधनः" {p. 307} इति वचना*<8>*c च दर्शितः । ##[54#<.>#13]s तस्मात् ## ##[54#<.>#13] भेदे[न]नोक्त आचार्येणेति प्रकरणात् । प्रतिबन्धसिद्धाव् अपि कथं कारणव्यापकानुपलब्ध्योर् अन्वयव्येतिरेकौ प्रसिद्ध्यत इत्य् आशंक्य एतद् एवोपपादयन्न् आह ##[54#<.>#14]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्न् इत्य् आह[82]## इति । तत्कार्यस्वभावात्मनि [28b] प्र*<1>*तिषेधप्रतिषेधस्य विधिरूपत्वाद् इत्य् अभिप्रायः । ## असंभवति । कथं व्यतिरिच्यत इत्य् आह । ##[54#<.>#14]ति । ##[54#<.>#16]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति । __________NOTES__________ [82] तद्भावलक्षने -- S ___________________________ तदनु "तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर्" इति पुरस्ताद् उक्तं कथं पुनर् अधुना ## ## ## ## i[55#<.>#25]त्य् उच्यत इत्य् आशंक्याह ##[83]i[55#<.>#26]ति । उभय*<2>*व्याप्तित्वाद् इत्य् अर्थः । ## ## i[55#<.>#30]ति -- "अविनाभाववैकल्यण् ce"tyÃdinà पूर्वम् उक्तत्वाद् इत्य् उक्तम् । ##[56#<.>#1]त्यादिनोपपत्त्यन्तरम् अपि दर्शयति । कार्यहेतुप्रसङ्गात् ## ## ## [56#<.>#1]त्य् उक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिर् उदेष्यमाणायाः प्रत्यासन्नता तस्याः ## [56#<.>#14] कल्पनाज्ञानम् इति यावत् । ##[56#<.>#14] तत्कल्पना ## i[56#<.>#16]त्य् एतज् जातीयं*<3>* प्रत्युक्तत्वेनोक्तम् अर्थाद् इत्य् अर्थः । __________NOTES__________ [83] कृतकत्वा -- S ___________________________ कथं पुनस् तस्यास् तदुदयानन्तरम् उदयो ऽवश्यंभावी संगच्छत इत्य् आशंक्योपसंहारव्याजेनाह ## i[56#<.>#16]ति । ##[56#<.>#16]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणाद् अवसेयम् । ##[56#<.>#16] पूर्वावस्थानदेशात् संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर् वा तस्या हेतुर् e*<4>*व ##[56#<.>#17]ति कियत्कालक्षेपेणेति द्रष्टव्यम् ##[56#<.>#17]s तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः । nŬÃnupaghÃte सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानाम् एकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद् वर्षानुमानं तद् अप्य् असति प्रतिबन्धे स घटते तस्मात् तत्रापीयम् एव गतिर् इति दर्शयितुं ##[56#<.>#17]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वाद् अस्य कथं दृष्टान्तरूपतोपपद्येत । ##[56#<.>#17] पृथिव्यादीनां ##[56#<.>#17]वस्थाविशेषः । य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुर् इत्य् a*<6>*र्थो ऽर्थाद् द्रष्टव्यः । कारणकारणतया च हेतुर् द्रष्टव्यो ऽन्यथा चिरातीतं कारणम् इष्टं {p. 308} स्याद् एष्तव्यम् वा । ##[56#<.>#18]s तस्मात् ## कृत्तिकोदयस्य हेतोर् यो ##[56#<.>#18] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्ष*<7>*णाचेयं तृतीया । ##[56#<.>#18] रोहिण्यासत्ति कल्पनेत्य् अभिसम्बन्धात् स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर् ##[56#<.>#20] | ## i[56#<.>#22]त्य् अभावविषयत्वायोगाद् इति द्रष्टव्यं ##[56#<.>#24] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिर् इदानीं स्मर्यमा*<8>*णाभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं "प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (प्र.वा.2.90)" इत्य् अभिप्रइति । अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितम् इति नेहोच्यते । ##[56#<.>#25] यदि तद्द्वारे[29a]*< 1>*णानुपलब्धिप्रयोगो नेष्यते । ##न्यभावे सत्य् अप्रतिषिद्धानिवारितोपलब्धिर् यस्यान्यभावेपि सा तत्त्वत इत्य् अर्थः । ## a[56#<.>#25]भावानिश्चयाद् अभावायोगाद् इति यावत् । समुदायस्य साध्यत्वात् कथम् असौ साध्य इत्य् आह ##[57#<.>#5] इति । सम्बन्ध्यन्तरस्यानुपादानात् । कस्यासौ स्वभावो ऽवसातव्य इत्य् आह ##*<2>*##[57#<.>#6]#< >#| तन्मात्राद् अन्वयित्वम् अपि तस्य संभाव्यते । ततो विशिष्यत इत्य् आह ##[57#<.>#17]#< |># यदि नाम न व्यभिचारस् तथापि कस्माद् विशेषणं नोपपद्यते इत्य् आह ##[57#<.>#22] इति । परमतमपेक्षत इति ## ईक्षिक्षमिभ्यां चे(पा.वा 470)ति कर्मोपपदे ऽणः । परेपि किम् एवम् एषितरो न भवंति येन तन्मतापेक्षम् इदम् उच्यते इत्या*<3>*ह ##[57#<.>#25]ति । ##ख्यसंस्कारवता ##ण मुद्गरादिना यः ##[58#<.>#4]ख्यो गुणस् तस्माद् अवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, ## क्रियाबहुवचनेन व्याप्तिम् उपदर्शयति न तु बहुत्वसंख्याम् एव । संयोगस्यैक्ये क्रियाया अप्य् एकस्या भावात् । यथा वेगवत् सू*<4>*च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशो ऽस्त्य् एवेति । ##[58#<.>#4] कर्मभ्यः । ##[58#<.>#4]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ##[58#<.>#4] विभागात् संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः । ततः सं*<5>*योगविनाशात् । तेनावयवसम्योगेनासमवायिकारणेन यद् आरब्धं द्रव्यं तद् विनश्यति । द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिर् अभ्युपेयते आश्रयविनाशाद् असमवायिकारणविनाशाच् च । अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् । {p. 309} कार्यग्रहणेन तु वास्तवं रूपम् a*<6>*नूदितम् । न तु तदारब्धं चाकार्यञ्चास्ति यद् व्यवच्छिद्यते । यदि चा(वा) कार्यत्वेनैव तन् नश्यति । यत् कार्यं तद् अवश्यं नाशधर्मकम् इति प्रतिपादयितुं ##[58#<.>#5]ग्रहणम् । आहेत्य्(भि)सम्बन्धाद् द्वितीयया निर्देशः । समवायबलाद् वृत्तौ तस्यैकरूपत्वाद् विशेषाभावो विवक्षितः । कृतकत्वानित्यत्वयोर् एकत्वे कथं गम्य*<7>*गमकभावो भेदे तस्योपपत्तेर् इत्य् आह[84]## [58#<.>#23] | ## धर्मयोर् यो ## पृथक्त्वं तस्य्#<आवभासः># स विद्यते यस्याम् सा च सा कल्पना चेति तथा । धर्मभेदम् अवभासयतीति वा तथा । सा च सा कल्पना चेति तथा । इत्थं पदसंस्कारं कृत्वा पश्चाद् अभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा *<8>*कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः । सैव ##m u[58#<.>#27]पायस् तेन । साधकप्रमाणाभावाद् बाधकसद्भावाच् च न तत्कल्पना युक्तिमतीति भावः । एवं साध्यसाधनभावोपपत्ताव् अपि तत्कल्प्यताम् । यदि तद् एव व्यतिरिक्तम् अनित्यत्वादि तत्साध्याम् अर्थक्रियां प्राप्तुं हातुं वार्थिभिश् चिन्त्यते तद् अपि नास्तीति दर्शयितुम् आह*<1>* [29b] -- ##[58#<.>#28] ##[58#<.>#28] तद्धर्मिस्वरूपस्यैव । हानोपादानविषयतया ##[58#<.>#29] विचार्यत्वात् । कथं तस्यैव चिन्त्यत्वम् इत्य् आह -- ##[58#<.>#28]ति । कैश्चिन्तनीयत्वम् इत्य् आह -- ##[58#<.>#29]r इति । ताम् अर्थक्रियाम् अर्थयन्तीति तथा तैः । अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायम् एवानुसरंतीति । एतद् एवचार्यवचनेन संस्पन्दयन्न् आह -- ## ##*<2>*## i[58#<.>#29]ति । यस्माद् एवम् एवैतन् नान्यथा ## तस्माद् उक्तम् आचार्येण । सन् हि शब्दार्थो ऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः ##[59#<.>#1]s तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर् ##[59#<.>#2] शब्दादिकम् एव । व्यावृत्तिः शब्दार्थ इति वादिभिर् अप्य् अर्थात् व्यावृत्तम् एव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् । अथवा शब्दार्थमनपव*<3>*दद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्व् एव चिन्त्यत इत्य् अर्थः । तस्मा(कस्मा)d ## ## ## इत्य् आहाशं(त्याशं)कायाम् ##त्य् उक्तम् । ##r यस्मात् । ##[59#<.>#2] वस्तुनि । यद्य् अप्य् अत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न ##[59#<.>#2]s तथा(थापि) किं तथात्वेन चिन्त्यते इत्य् अत आह ## | #<षण्ड्ःअस्य>#*<4>* [59#<.>#4] सुरतमाचरितुम् अक्षमस्य तृतीया(य)प्रकृतेः । ## च वै## चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः ##[59#<.>#4] विमृष्यावधारणेन । __________NOTES__________ [84] तद्दर्शन-S ___________________________ {p. 310} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस् तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चये ऽनित्यत्वम् अप्य् ऐकात्म्यान् निश्चितम् एवेति कथम् अनुमानावतार इत्य् आशंक्योपसंहारव्याजे*<5>*नाह -- ## i[59#<.>#6]ति । यस्मात् तस्यैव वस्तुनस् ताप्यमवश्यैषितव्यं तस्मात् । ## ## ## ## #<आत्मना># ## ## ## निश्चीयन्त इति {5] संबन्धः । ## साक्षात्कृता ## शब्दादयो धर्मिणः । ##[58#<.>#6]t कृतकत्वादिना रूपेण, किंभूतेन? ## कृतकाद् ## अकृतकं तस्माद् ##*<6>* | ## अभ्यासपाटवादिप्रकारेण ##नित्यत्वादिना ## अनित्यरूपं यन् न भवति तस्माद् ##[59#<.>#7] | अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः । कृतकत्वेनेव यदि तेनाप्य् आत्मना ते तदा निश्चेतुं शक्याः कथम् अनुमानान् निश्चीयन्त इत्य् आह [59#<.>#8] ## इति । अनिश्चय एव कुत इत्य् आह । ##*<7>*##[59#<.>#7]ति । भ्रान्तेर् विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिर् अविद्या च तस्य सद्भावात् । अथ यदि तदानीम् अनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस् तर्हि कथम् असम्बद्धदर्शनात् तन्निश्चयो भवितुम् अर्हतीत्य् आशंकायाम् अनुमानं विशिष्टम् आह ##[59#<.>#8]ति । ##[59#<.>#8] विपर्यये बाधकात् प्रमाणात् । ##*<8>*## ## पूरभावी यस्यानुमानस्य तस्मात् [59#<.>#9] इतिस् तस्मात् ##[59#<.>#12] विनाशस्य्#<आर्थान्तरनिमित्ततया># ## | यस्माद् एवंभूता सत्ता तत्समवायो वा अनित्यता ##[59#<.>#16] कारणात् आत्मादाव् एवंभूतसत्तासमवाययोर् अभावाद् इति भावः । अथास्त्व् एवम् किं नच्छिन्नम् अनेन तावद्विशेषणेनास्माभिर् अतत्स्वभावता*<1>* [30a] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतम् आशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- ## ## ##[59#<.>#16] ## | इतिर् विनाशशब्दं प्रत्यवमृषति । तेन विनाशशब्देनेत्य् अर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्ति ## i[59#<.>#17]ति । ##[59#<.>#17]पि भवद्भिस् तदात्मकम् एव*<2>* मन्यते ततो ऽयुक्तम् अतत्स्वभावताप्रतिपादनम् इति च पुनर् आशंक्य पर एवाह -- ## इति {25] ##[59#<.>#17]r भिनत्ति ##[59#<.>#17] इत्य् अभिसम्बन्ध्यते । ## [59#<.>#20] प्रध्वंसाभावलक्षणस्य । ## [59#<.>#17] विरोधाद् अनुपपत्तेः । कथं पुनर् विरोध इत्य् आह ## i[59#<.>#20]ति । एवं ब्रुवाणस् तदुपपत्त्यनभिधानकारणं दर्शयति । ## [59#<.>#23]नुतिष्ठा*<3>*सवः । ##[60#<.>#1] सकाशाद् उदये ऽपि ##[60#<.>#2] प्रध्वंसाभावस्य । {p. 311} ## [60#<.>#2] विनाशो वस्तुनि । ## [60#<.>#2] अव्यापारात् । अतादर्थस्थ्यो ऽनि(दवस्थ्यम् अनि)त्यत्वं तस्य च तदवस्थत्वात् कथम् अनित्यत्वम् इत्य् अर्थः । यदि नाम तद्भावे तत्पूर्वावस्थितरूपान् न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्य*<4>*त इत्य् आह ##[60#<.>#4] | अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायाम् आह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेर् अपि तथाभावो भवेद् इति भावः । "विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह" इति यत्परेणोक्तं तद् अवद्यं प्रतिपाद्य "कृतकं त्व् इति च" यद् उक्तं तद् अपि *<5>*दूषयन्न् आह स्वकारणे[60.6]ति । समवायस्यैकत्वेनात्मादेर् अपि तथाभावप्रसङ्गेनैवम् अनिच्छतोपि न सिद्द्यतीत्य् आशयः । अमुम् एवार्थं विधिमुखेन साधयन्न् आह [##]##[60#<.>#8] ## [60#<.>#8] लोकनेति शेषः । अनेनैतद् दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । कृतकत्वशब्देन चैवंविध एवार्थो ऽभिधीयते*<6>* वृद्धैर् इति । प्राक्पध्वंसाभावयोस् तद्विशेषणरूपताम् उपेत्य प्राग्दूषणम् उक्तम् । संप्रति तु ताम् अपि विघटयन्न् आह ##[60#<.>#8]ति । एतच् च पूर्वम् एव व्याख्यातप्रायम् । ## ## [60#<.>#10] अभूत्वाभवनं भवितृत्वं कृतकत्वम् अस्तु । एवं तुल्यन्यायतया वा(चा)भवनम् अनिच्छतो ऽनित्यता न सिद्ध्यति । भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्व् इति अभिप्रायवतोक्तम् ##[60#<.>#10]ति । यदि वा तस्माद् अनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यद् उत्पत्त्यभिधानपूर्वकम् उपसंहृतिः तदभिप्रायेणैवम् उक्तम् । ## ##÷ [60#<.>#16] साध्यरहिता वृत्तिर् अनैकान्तिकत्वम् इति यावत् । प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यं*<8>*भावित्वम् तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः ## {20] i[60#<.>#19]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यम् परोपगमेन पक्षधर्मतासिद्धेः । यत्र हि व्याप्तिर् वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः । यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुर् इत्य् आशय एषः । ## [60#<.>#20] ## परिमितस्य*<1>* [30b] हेतोः ## [60#<.>#21] रङ्गाश्रयस्य वस्त्रादेः । उपधातकः प्रत्ययो ## तदुपनिपातेन नावश्यंभावितेत्य् अनवश्यं भावितेत्य् अर्थः । ## शब्देन रागाद् विनाशं [60#<.>#22] भिनत्ति । ##[60#<.>#24]r विनाशहेतुसन्निधेः ##[60#<.>#24] | त एवोपधातक(का) विनाशकाः स्युस् ततश् च सहेतुको विनाशः सिद्ध इत्य् अस्याभिप्रायः । ##*<2>* ##[60#<.>#27] ## इत्य् एव संबद्ध्यते । ## ## विनाशहेतूनां संबन्धीनीमानि विरोधीनि {p. 312} शक्तिविबन्धकानि योगिपिशाचादीनि तेषाम् ## #<आनन्त्यात्>#[60#<.>#28] | ##[60#<.>#28] तेषां विरोधिनां सद्भावे । ##[60#<.>#28] तस्य नाशहेतोः शक्तेर् उपघातात् । यदि ते तद्धेतवस् तैर् अवश्यं तत्फलैर् भाव्यम् इत्य् आह *<3>*## i[60#<.>#28]ति । इतिर् हेतौ ##[60#<.>#29] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्याद् इति प्रश्ने बौद्धीयं वचनं ##[61#<.>#2] ## ##[61#<.>#2]ति । ##[60#<.>#3] सर्वगतत्वेन । ## ## i[60#<.>#3]ति परः । ##[61#<.>#4]स्य क्वचिद् अभवनस्य #<शंका># संदेहस् तया ##[60#<.>#4] ## करणीयो भवद्भिर् इति च प्रकरणात् । *<4>*अनेनैतद् परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलम् अनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । ##[85]## i[61#<.>#5]ति सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शि*<5>*तः । ## [61#<.>#5] सर्ववस्तुबाहुल्यव्यापी ## [61#<.>#5] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस् तथा पुरस्ताद् अभिहितम् । ## [61#<.>#6] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । सर्वस्यैव ताद्रूप्यमनिवारितम् इति आह -- ## i[61#<.>#6]ति । ##r अवधारणे ##*<6>*## [61#<.>#7] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनाम् ## ##[61#<.>#8] अपितृते(अपीतत्वे)नाप्य् उपलब्धेर् हेतोः ##[61#<.>#8]न्यथात्व #<शंका># प्रकरणाद् विनाशस्याभावसंदेहो यस्य पुंसस् तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानै*<7>*कान्तिकम् आह । ## ## ## [61#<.>#9]इत्यादिना तु साधारणानैकान्तिकं दर्श्यति । ##[61#<.>#10]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्ताव् अपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्तत्वाच् च । नित्यतोपगमे कारणम् आह ## [61#<.>#10] इति । तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे ##*<8>* प्रध्वस्तस्य्##विर्भावस् तस्य ##[61#<.>#10] प्राप्तेः । __________NOTES__________ [85] किं वा पुनर् इति S ___________________________ स्याद् एतन् नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनाम् उज्जनम् । न च घटादेर् भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतो ऽपि तु कुलालादिर् एव । तत् कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्याद् इति । तद् e*<1>*[31a]तद् अवद्यम् । तथाहि घटाभावव्यावृत्तिर् {p. 313} एव घटो घटविनाशश् च घटा(ट)भावव्यावृत्तिर् इति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति । अत्रैवोपचयहेतुम् आह ##[61#<.>#11]ति । ## [61#<.>#14] नाशो ऽहेतुः सन् ## [61#<.>#14] प्रध्वंसाभावस्य ##[86]##[61#<.>#14] जनितुम् अर्हति । __________NOTES__________ [86] संजायते S ___________________________ ## [61#<.>#17] वस्तूनाम् ## विनाशाख्यो ## ## '[61#<.>#17]वश्यंभावी । *<2>*अनेनैतद् दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनम् अस्माभिर् अभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशम् इत्य् आर्थ इति । ##[61#<.>#17]r इत्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान् न कुतश्चिद् इत्य् अर्थः । ## i[61#<.>#18]ति भावानाम् अवश्यभावी विनाश इति । ## *<3>*भावानाम्[87]##[61#<.>#18] अविनाशित्वस्यानुपलब्धेर् एतद् अवसितम् इति प्रकरणात् । ## ## [61#<.>#18] विद्यमानोपि । #<आत्मादेः >#[61#<.>#18] ## ## [61#<.>#18] आत्माद्यभावस्यासाधकः ## ## [61#<.>#18] वस्तुषु ## अविनाशित्वं ##[61#<.>#19] निषेधयति । आत्माद्युपन्यासेन चैतद् दर्शयति । यद्य् अविनाशित्वानुप*<4>*लम्भो ऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावाद् आत्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायम् अपीति दृष्टान्तविघटनं परस्याशंकमान आह ## [61#<.>#19]ति । ## आत्मादेः आत्मनस् तावद् रूपरसादिप्रत्ययानाम् एकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेर् अनुमानात्*<5>* | #<आदि>#[61#<.>#18]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेर् अनुमानत इति बुद्धिस्थम् । ##ना [61#<.>#19] वक्तव्यस्याकारः कथितः । ## ##[61#<.>#20] तत्सत्त्वसाधके । __________NOTES__________ [87] अन्यथाभावस्य S ___________________________ ननु यस्यानुपलब्धिस् तस्याभाव एवेत्य् अभिधातरि को ऽयम् उपालम्भः । विपक्षेपि हेतोर् वृत्त्यदर्शणे ऽभावसिद्ध्यविरोधात्; आत्मादेस् त्व् a*<6>*नुपलब्धिर् एवासिद्धा ततो नाभावसिद्धिर् इति । साधूक्तं भवता केवलं ##[61#<.>#20]त्यादि ब्रुवतो ऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्व् अस्याशयः । तावद्धेतोर् विपक्षे ऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद् यद्य् अन्नोपलभ्यते तत् तन् नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानम् असत्सि*<7>*द्धम् इति प्रमाणप्रतिक्षिप्तं कथं अनुमानस्य विषयः स्यात्? तद् उक्तं "व्याप्तो हेतोर् अनाश्रय" इति । यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलो ऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावम् अवबोधयेत्? यतस् तेन सिद्धिविपक्षा हेतुव्यावृत्तिर् आत्मादेः सत्त्वम् अनुमापयेद् इति । ##[61#<.>#25] प्रयोग*<8>*विन्यासेनैव ##[62#<.>#1]नुषङ्गेन प्रस्तावेनेति यावत् । {p. 314} साध्यदृष्टान्तधर्मिणोः ## [62#<.>#3] सदृशो हेतुसद्भावलक्षणो ##[62#<.>#3] प्रतिपाद्यतया ##[62#<.>#3] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्व् इति वक्तव्ये परिग्रहाद् वा स भावस् ## ## [62#<.>#3] भवतो ऽस्माद् अभिधानप्रत्ययाव् इति कृत्वा [31b]*< 1>* रूपविशेषः । तयोर् एव ## [62#<.>#4] हेतुसद्भावासद्भावलक्षणो ## प्रतिपाद्यतया ## ## ## [62#<.>#5] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर् व्याप्तिर् विवक्षिता । न तु साध्यधर्मणो ऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर् ## तस्या ##[62#<.>#1] | ननु च सत्त्वलक्षणे *<2>*स्वभावहेतौ साध्यधर्मिण्य् अपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर् ग्रहीतुं शक्यत इति । नैतद् अपेक्षया हेतोर् अन्यत्र वृत्त्यपेक्षया किंचिद् येनेदम् आसज्येत । किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यम् अन्यत्र प्र(a)वृत्तिर् अपेक्षणीया । तदर्थं अन्यत्राअनुवृत्तिर् इत्य् आशङ्कितम् इति किन् न भवान् व्याचष्टे*<8>* | आचार्यस्य च सत्त्व*<3>*हेतूपन्यासानन्तरं यथा ## [62#<.>#9] इत्य् उदाहरणदर्शनात् तु त्वदीयं व्याख्यानम् अपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशम् अभिप्रायम् उद्घाटयन्न् आह ## ## [62#<.>#9]#< >#इति । ## [62#<.>#9] पुंसः । किं पुनस् तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थम् इत्य् आह -- ##[62#<.>#11]ति*<4>* | अनेन पुरुषविशेषं प्रति एतद् आचार्येणेति नास्मद्व्याख्यानस्य किंचिद् अवद्यम् इति दर्शयति । विभक्तिविपरिणामेन सम्बन्धम् एव ## i[62#<.>#16]त्य् अनेन दर्शयति । बहिर् एवध्याप्तिर् ## ताम् । ##[62#<.>#23] ## ##[62#<.>#25] इति सम्बन्धः । ##[62#<.>#24]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे । ##[62#<.>#24]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । ## [62#<.>#24] साधनधर्मस्य ## साध्येनान्वीयमानत्वस्य ## [62#<.>#24] | प्रतिबन्धम् अन्तरेण तदभावे ऽपि तदभा(तद्भा)वाविरोधाद् इति भावः । ## [62#<.>#25] हेतौ । ## प्रतिबन्धसाधकस्य प्रमाणस्य[88]## [63.3] | ## [63#<.>#4] सिषाधइय्षितधर्मविशि*<6>*ष्टो ## [63#<.>#5] शब्दादिः । ##[63#<.>#6] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शने ऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शने ऽप्य् आह -- ## ##[63#<.>#8]ति । ## पक्षधर्मप्रदर्शनपूर्विकायां ## [63#<.>#8] {p. 315} pradarÓyamÃnÃyä चेति शेषः सर्वोपसंहारेण व्याप्तिग्रह*<7>*णे प्लवमानाकारायाः प्रतिपत्तेर् उभयत्राविशेषान्मुखभेदमात्रेणैतद् उक्तम् इत्य् अवसेयम् । __________NOTES__________ [88] तत्स्मृतये S । ___________________________ साध्यनिर्देशः ## [63#<.>#24] तस्याः ## [63#<.>#24] प्रयुक्तिः स ##[89]##[63#<.>#24] साध्यनिर्देशो न कृत इत्य् अर्थः । ##[64#<.>#12]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धू*<8>*मविशेषम् अनुमानतो निश्चित्याग्निविशेषम् अनुमिन्वतो ऽपि सङ्ग्रहः । ## i[64#<.>#16]त्य् अवधारणफलप्रदर्शनम् एतत् । __________NOTES__________ [89] नोपदर्शितः S । ___________________________ अत्रार्थितैव कर्णम् आगत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल ##[64#<.>#18] | लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य ##[65#<.>#12] निश्चयनम् । ## [65#<.>#14] हेतौ । ## [65#<.>#14] त*<1>*[32a]त्ताम् अधिरोहति । किम् उपहसतीत्य् आह -- ## ## i[65#<.>#14]ति लोकोक्तिश् चैषा । कथं तत्स्पर्धास्योच्यत इत्य् आह तत् ## i[65#<.>#15]ति । ## [65#<.>#15] अनुमातुः । ##[65#<.>#15] समानाधिकरणषष्ठ्य् एव वा । "##"[65#<.>#23]त्यादिना पूर्वं स्वयं कारणम् अभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति ## i[65#<.>#13]ति । यदि प्रतिज्ञाप्रयोगे ऽपि सा शङ्का तर्हि*<2>* किं तेनेत्य् आशङ्क्य पर एवाह ## [66#<.>#13] इत्यादि । तदा(##ना) [66#<.>#13]#< >#प्रतिज्ञाप्रयोगपक्षं विशिनष्टि "a## ##[66#<.>#9]" इत्य् एवाभिसम्बध्यते । ##Ó च ##Ó च ##Ó च तेषां ##[66#<.>#14] निश्चयो न स्यात् । इदम् एव दूषणं तेन समुच्चितम् । अत्रैव दूषान्तरम् अपि समुच्चिन्वन्न् आह । ## ##[66#<.>#17]ति । स्वपक्षविशेषं दर्शयन्न् आह |[90]## ## i[66#<.>#18]ति । ##[66#<.>#27]ति तृती*<3>*यान्तप्रतिरूपको निपातः किन्त्व् एतस्यार्थे वर्तमानो अत्रोपपत्तेः । तस्मिन् निबद्धतद् (तस्मिन् इव तद्वत्) ## साध्यलक्षण ## [67#<.>#3] उपनीयते ##[67#<.>#3]त्य् अर्थकथनम् एतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्तविशेषेण ## ## [67#<.>#4] कथं पुनस् तान*<4>*(तेन) साध्यम् उपस्थाप्यत इत्य् आशंकायां योज्यं --[91]## | [67#<.>#3] __________NOTES__________ [90] "तु" नास्ति S । [91] प्रतिज्ञावचनद्वारेनेति S । ___________________________ {p. 316} एवं तावद् अनेन व्याख्यातम् । केचित् पुनर् अन्यथाप्य् एतद् व्याचक्षते । उपस्थाप्यते प्रकाश्यते ## [67#<.>#3] वचनेन ## ##[67#<.>#3] | अयम् अपि "प्रमेयस्योपदर्शनम् अन्तरेण" [69#<.>#24] इत्य् ##शब्देन वचनम् एव व्याख्यास्य[ति] न तु पुरुषम् । तद् अपि *<5>*अग्निर् अत्राग्निमानयं साग्निर् अयम् इत्यादिरूपेणानिर्दिष्टविशेषं विवक्षितम् इत्य् अतः -- केनचिद् इत्य् उक्तम् इति ##[67#<.>#5]र्थिनः । अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् । ##[67#<.>#6] निष्क्रयं ##[67#<.>#6] प्रार्थयते । इतस् ततः पार्वणश्राद्धादिभोजी द्विजः ##[67#<.>#6] | अमुम् एव दृष्टान्तं विवृण्वन्न् आह ##[67#<.>#6]ति । ## [67#<.>#7] अत्र प्रकरणाद् भोजनानन्तरं दानं द्रष्टव्यम् । ##[67#<.>#7] अर्थविशेषाप्राप्तिकालाद् अन्यस्मिन् काले । प्रार्थनापूर्वकम् इतस् ततो भोजनशीलत्##[92]पर्वब्राह्मणसदृशस्य चैतद् विशेषणं चरणम् । श्र(#<श्रा>#)##[67#<.>#8]त्य् अत्रादिग्रहणाद् उपनयनसमावर्तनादिपर्वसङ्ग्रहः । अर्थित्वमा*<7>*त्रेपि नैतद् वचनं तस्य सम्भाव्यत इति तं विशेषयन्न् आह -- #<श्रद्धालु>#[67#<.>#8]m इति । #<श्रद्धालुं># श्रद्धावन्तम् । अनेन श्रद्धानुविद्धम् एवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितम् इति दर्शयति । ##[67#<.>#8] खाद्यविशेषस् तं प्रति । सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति |[93]##[67#<.>#9] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्य*<8>*विशेषः । दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः । ##[94]त्य् अभिसम्बन्धाद् द्वितीया । ##[67#<.>#9] एवंवादिना पर्वब्राह्मणेन । __________NOTES__________ [92] और्ध्वरथिकः S । [93] रूपकं S । [94] ददासि S । ___________________________ ननूक्तम् एतद् यथा परार्थे ऽनुमाने लिङ्गं परस्माद् एव प्रत्येयम् इति तत्पुनस् त्वया न अपहस्तितम् इति आशंकायां यद्[95]##[67#<.>#17]त्य् उक्तम् । तद् व्याख्यातुं ##[67#<.>#11]त्यादिनोपक्रमते*<1>* [32b] ##च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । अर्थाद् आचार्यस्याभिप्रेत इति दर्शयति न त्व् अस्यैव वक्तव्यान्तरसमुच्चयार्थः ##[67#<.>#11]शब्दप्रयोगो घटते । यद् अपि ब्रवीषीत्यादेर् अस्मद्वचनाद् अपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दो ऽस्य विवक्षितः किन्तु *<2>*चकारः अपिशब्दस्यार्थे । तेन किम् अपीत्य् उक्तं भवति । ततो ऽयं वाक्यार्थो यद् अपि किम् अपि ब्रवीषीति । एवं च ब्रुवता लोकोक्तिर् अनुकृतेति । ##[67#<.>#18] लिङ्गवचनस्य, ##[67#<.>#20] तद् एव लिङ्गम् इति प्रकृतत्वात । ##[68#<.>#1]शब्दो ऽत्राध्येषामन्त्रणे । ##[68#<.>#1]शब्दः सामान्यतः प्रश्ने ##[68#<.>#1] शब्दस् तु विशेषतः । तेनायम् अर्थो {p. 317} युष्मा*<3>*n एवाध्येष्य सामान्यतो विशेषतश् चैव पृच्छाम इति । उपहासे चेयम् अध्येषणा प्रकरणाद् द्रष्टव्या । __________NOTES__________ [95] यतः अस्मद्वचनाद् अपि S । ___________________________ #<आदि>#[68#<.>#4]शब्दाद् वैधर्म्यवत् प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च ग्रहणं । ##[66#<.>#23]शब्देनाचार्येण साधर्म्यवैधर्म्यवत् प्रयोगयोर् हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च स्वरूपप्रतीतिर् विवक्षितेत्य् अभिप्रेत्य ##[66#<.>#24] प्रतीतिर् इति व्याचष्टे । अतएव क्रमेणैतत् सर्वं दर्शयिष्यते । ननु किम् अवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवम् उच्यमानं शोभते इत्य् आशंक्याह -- ##[68#<.>#9] इति । ##[68#<.>#18] इति योजयित्वा किं *<5>*तन्मात्रोक्त्या सो ऽवगम्यत इत्य् अशंकायां ##[68#<.>#18]ति योज्यम् । ## ## i[69#<.>#5]त्यादि तु[96]पूर्वम् एव कृतव्याख्यानम् । ## एवात्र ##[69#<.>#6]भिप्रेतः । ##[69#<.>#6] ##r इत्य् अनुवर्तते । #<आचार्यपादै>#[69#<.>#12]r इत्य् आचार्यवसुबन्धुम् अभिसन्धा*<6>*योक्तम् । ## i[69#<.>#12]त्य् आस्यायम् अर्थः । योर्थः किंचिद् अन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यम् अर्थम् अन्तरेण न भवति तन् नान्तरीयक इति ग्राह्यम् । स चासावर्थश् चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य*<7>* निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर् भवतीति दर्शितम् । ##[69#<.>#12] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्य् अर्थः । ##[69#<.>#12]हेतुत्वाच् चानुमानम् उक्तम् । ##[69#<.>#13]r गमकरूपमात्रस्य स्वरूपं दर्शयति[97]##वादविधिसंज्ञके प्रकरणे । ## Ã[69#<.>#14]चार्यीये लक्षणे । ##[69#<.>#14]d उद्द्योतकरप्रभृति[भिः] | कुतः पुनर् असंत एव दोषास् तैः कीर्त्यन्त *<8>*इत्य् आशंकायां योज्यं ##[69#<.>#14]ति । स्वप्रज्ञाया अपराधो दोषस् तस्मात् । ##[69#<.>#14]r अवधारयति । तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिके ऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति" (न्यायवा. p. 54) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणम् अतिरिच्यत" इति मात्रयैव दूषणम् उक्त्वा पुनर् विपञ्चितम् -- "नान्तरीयकार्य इति समासपदम् एतत् । तत्र यदि षष्ठी*<1>* [33a] समासो नान्तरीयकस्यार्थ इति । नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनम् वा? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्य् अनुमानं प्राप्तम् । अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिर् हेतुः प्राप्तः । अथ बहुव्रीहिर् नान्तरीयको र्थो यस्येति । तत्रापि कृतकत्वं नान्तरीयकं तद् यस्य स हेतुः प्राप्तः । तच् च कृतकत्वं घटादेः {p. 318} *<2>*शब्दस्यानित्यत्वस्य वा । यदि घटादेः, घटादिर् हेतुः प्राप्तः । अनित्यः शब्दो घटात् । अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । a(अथा)नित्यत्वस्य[98]साध्यसाधनकृतकत्वं धर्मस् तथाप्य् अनित्यः शब्दो ऽनित्यत्वाद् इति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वम् इति । सर्वथा कृतकत्वम् अनित्यत्वे न हेतुः स्यात् । अथ समानाधिक*<3>*रणो नान्तरीयकश् चासाव् अर्थश् चेति । तथाप्य् असमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत् नीलशब्दस्यानेकार्थप्रवृत्तत्वाद् उत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति । न पुनर् इह नान्तरीयकत्वे इत्य् u(क इत्य् u)क्ते*<4>*स्ति व्यभिचारो ऽर्थो ऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारो ऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्" इति चाशंक्योक्तम् "अन्यथा तं(तत्)पृथिवी द्रव्यम् इति । अत्रोभयपदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यम् अप्य् उच्यते पृथ्वीत्वञ् च । द्रव्यशब्देन च प्रधानाङ्गविवक्षया*<5>* द्रव्यं द्रव्यत्वञ् च अत एवोभयपदव्यभिचारात् पृथिवी द्रव्यम् इति युक्तम् उक्तम् । इह पुनर् न युक्तं नान्तरीयकद(कार्थद)र्शनम् इति । कस्माद् अर्थप्रत्यायनार्थत्वाच् छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगम् इच्छन्ति । नान्तरीयक इति चोक्ते ऽर्थो गम्यते । अतो न युक्तो ऽर्थशब्द इति । तद्विद इति न युक्तम् नैवान्यथानान्तीयक (?) इति । न हि नालिकेर् अद्वीपवासिनो धूमदर्शनान् नान्तरीयक इति ज्ञानम् अस्ति । अतस् तद्विद इत्य् अपि न वक्तव्यम् |" (न्यायवा. p. 54-55) असन्त एव दोष इति ब्रुवाणश् चायम् एवाभि(वम् अभि)प्रइति । समासान्तरपक्षभाविनस् तावद् दोषानभ्युपगममात्रेणैकप्रहारनिहताः । समानाधिकरणसमासस् त्व् एकपद*<6>*व्यभिचारेपि दृष्टत्वान् नानुपपन्नः । तथा ह्य् अर्थो नान्तररीयको ऽपि स्याद् अनित्यलक्षणो ऽनान्तरीयको ऽपि स्यात् नित्यलक्षणः । तत एकपदव्यभिचाराद् अपि सामानाधिकरण्यम् अविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्य् एव कल्पविपरिवर्ति तावद् अस्ति, तत एवैतद् उपलप्स्यते । अन्यथायम् अनित्यध्वनिः कं व्यवच्छिंद्यात् |बौद्धाभिमतस्य*<8>* च तथाभूतस्य क्षणिकत्वस्य केनचिद् अनिष्टेः तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगे ऽयम् अक्षणिकध्वनिः कं व्यवच्छिंद्यात् । अथ नान्तरीयक इति पूर्वम् उक्ते ऽर्थस्यावगतत्वात् किम् अर्थपदेन येनैवं समासश् चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात् किं द्रव्यादिशब्देन ये*<1>*[33b]न तत्रापि तथा समासः स्यात् । तद् एवम् आदौ य एव ते परिहारः समाधिर् भ(स मे ऽपि भ)विष्यति इति यत् किञ्चिद् एतत् । यत् तु पृथिवी द्रव्यम् इत्य् अत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचाराद् एव समानाधिकरणः समासो भवतीति दर्शितं तद् योगः(तत् पापीयः) | आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {p. 319} सामान्यपदार्थः, विशेषपदार्थः, समवाय*<2>*पदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुम् अशक्यत्वात् सामानाधिकरण्यस्य च दर्शनात् । न ह्य् एषाम् आकाशादीनां सामान्यं केनचिद् अप्यते संगच्छते वा येनाकाशादिशब्दानाम् आकाशाकाशत्वाद्यनेकार्थवृत्तित्वाद् उभयपदव्यभिचारे समानाधिकरणः समासः स्यात् । *<3>*नापि षण्णां किञ्चित् सामान्यम् अस्ति यस्याप्य् अभिध्याद् a(भिधानाद् a)यम् अप्य् उभयपदव्यभिचारो वर्ण्यते । न च याचकशब्देन कर्मापि तज्जातिर् अपि वाभिधीयते । अत्र चोपपत्तिर् अन्यत्राभिहितेति नोच्यते । न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न*<4>* दृश्यते । किञ् च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ् चोच्यत इत्य् उभयपदव्यभिचारात् पृथिवीद्रव्यम् इति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश् च, अर्थशब्देनाप्य् अर्थत्वम् अर्थश् चोच्यत इत्य् उभयपदव्यभिचाराद्युक्तार्थ एव समासः । अथ त्वन्मते नार्थत्वाद्य् अस्ति । यदि नाम वास्तवं नास्ति तथापि कल्पितं तावद् अस्ति । तावतापि शब्दसिद्ध्युपपत्तेर् उक्तप्रायम् एतद् इति किं बहुना? वस्तुवृत्त्याभावान् नान्तरीयकार्थो धूमो भवति । तस्य ##[69#<.>#12] नान्तरीयकार्थदर्शनम् अपि भवति । तत्र यदि ##[69#<.>#12] इति नोच्येत तदा नालिकेर् अद्वीपायातस्य धूमदर्शनम् अनुमानम् आपद्येत ततस् तद्विद इति वक्तव्यम् एव । न च नान्तरीयको ऽर्थ इति ज्ञानम् e*<6>*व नान्तरीयकार्थज्ञानम् इत्य् उच्यते, येनैवम् उच्येत । किंतु वस्तुतो ऽनान्तरीयको यो न भवत्य् अर्थः, तस्य यद्दर्शनं तद् अपीत्य् अलम् अतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति । ## i[69#<.>#16]ति सम्बन्धः । कथम् अयुक्तम् इत्य् आशंकायां ##[69#<.>#16]दिकारणवचनम् । __________NOTES__________ [96] पृ. 260. पं. 23 [97] नास्ति S । [98] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा. p. 54 ___________________________ ##[69#<.>#25]m इत्य् अत्रादि*<7>*ग्रहणेनाप्रतिपन्नस्य जिज्ञासोश् चावबोधः । सामान्यन्यायसिद्धाम् अस्तिक्रियाम् अपेक्ष्य ##[69#<.>#29]ति पौर्वकालिकः प्रत्ययः प्रत्येयः । संशयजिज्ञासादिक[70.9]m इत्य् अत्रादिशब्दात् प्रयोजनादिपरिग्रहः । तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः । असति हि साध्याभिधाने कुत एतद् इति हेत्वा*<8>*कांक्षाया एवाभावात् । साध्यसिद्धौ हेतोर् निमित्तत्वं कथयन्तीं पंचमीम् उच्चारयन्तं कथम् इव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्न् इति । दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तद् अपेक्षः उपसंहारो [70.11] ढौकनं सत्त्वप्रदर्शनम् । दृष्टान्तदृष्टसामर्थ्यस्य हेतोर् इति च प्रकरणाद् द्रष्टव्यम् । साध्यशब्देनोपचारात् साध्यधर्मीष्टः । [34a] *<1>*पष्ठीसप्तम्योर् अभेदाच् च साध्यधर्मिणीत्य् अर्थो बोद्धव्यः । ##[70#<.>#13]r लक्षणस्य स्वरूपम् आह ##[70#<.>#14] लक्षणम् इत्य् अनुवर्तते । {p. 320} ## प्रमाणवलायातस्यार्थस्य ##[70#<.>#28]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते । तदैतद् युज्यते वक्तुम् । न चास्य तथात्वम् इत्य् आशंक्याह ##[70#<.>#28]ति ##[70#<.>#29] यस्माद् अर्थे*<2>* | व्यापारशब्देन व्यापारफलम् अभिप्रेतम् । ननु कानि पुनर् अत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणम् अस्य वर्ण्यत इत्य् आशङ्क्य परै एषाम् अवयवानाम् एवं प्रमाणत्वरूपम् आख्यातम् इत्य् आख्यातुं ##[70#<.>#29]त्यादिनोपक्रमते । ##[71#<.>#4]ति प्रकरणाद् अन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा*<3>* योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[t]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जते ऽत एव ## i[99][71#<.>#4]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फलम् अपी[100][71#<.>#5]ति वास्तवानुवादो ऽप्य् एष प्रकृतोपयोगी । ## चेति*<4>* तथा ##[71#<.>#13] | वैयर्थ्यादि स्याद् इति सम्बन्धात् ##[71#<.>#21]त्य् उक्तम् । __________NOTES__________ [99] नामलेखने -- S [100] "अपि" नास्ति -- S ___________________________ ननूद्योतकरोपवर्णितम् अस्य प्रयोजनम् अस्तीति कथं वैयर्थ्यम् इत्य् आह ## i[71#<.>#22]ति । ## i[71#<.>#23]ति । "तेनैव तावद् दर्शितेने"[66#<.>#3]त्यादिनोक्तत्वाद् उक्तम् । यथोक्ते च स्वयम् उत्तरम् आह ##[71#<.>#23]ति । ##[71#<.>#27] प्रथमं साध्यल*<5>*क्षणकर्मनिरूपपणाभावे । ##[70#<.>#21]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह ##[72#<.>#1]त्यादि । चो यस्माद् अर्थे । ## i[72#<.>#4]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिम् अनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति । ##[72#<.>#4] प्रत्यवमृश्य प्रत्ययार्थस्य । ##[72#<.>#4]त्याद्य् u*<6>*त्तरम् । अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेर् अविधानान् न तेन किञ्चिद् इति ब्रूयात् । समानम् इदं प्रकृते ऽपीति च बुद्धिस्थम् अस्यैवं ब्रूवतो द्रष्टव्यम् । प्रमाणव्यापारसमर्थनार्थञ् च यद् उक्तं[101]तत्राप्य् आह । ## ## i[72#<.>#7]ति । ##[72#<.>#9] इति ब्रुवता चागमप्रतिज्ञयोर् एकविषयत्वाद् आगमः प्रति*<7>*ज्ञेत्य् उच्यत इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यते ऽर्थः स एव चागमेप्य् उच्यते तदैव तत् स्यात् । न चैवम् अतो निरासः । __________NOTES__________ [101] p. 70 पं.29 ___________________________ {p. 321} हेतुशब्देन गमकवचनं वाच्यम् । गमकञ् च त्रैरूप्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यम् अभिधीयते किन्तु पक्षधर्मत्वमात्रम् [72.11] निमित्तभाव एव चेत्य् एवं v*<8>*अदितुर् अभिप्रायः । एतेन तद् अपि विनिक्षिप्तम् यत् कैश्चिन् निपुण(णं)मन्यैर्नैयायिकैर् उच्यते, "प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गं अनुमानं तदभिधायी शब्दो हेतुः सो ऽप्य् अभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पाररंपर्ये[34b]*< 1>*ण चैकचिषयत्वाद् इति । "तावद्धि धूमादिवस्तु न लिङ्गं यावद् वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन् नोपलीयते । तन्नान्तरीयकतया निश्चितं क्वचिद् उपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा । न च पचम्यन्तेन "धूमाद्" इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनययोर् वैयर्थ्यंप्रसङ्गात् । *<2>*तत् कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन "तदभिधायी शब्दो हेतुः" इत्य् उच्यते, स तथा बाह्याङ्गम् इति चोच्यते "हेतुर् अनुमानम्" इति सामानाधिकरण्यं तथा कल्पेतेति । प्रत्यक्षेण साध्यसाधनयोर् व्याप्तिस् तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षो ऽभिप्रेतः । अत एवायं ##[72#<.>#12] इति । नैव स*<3>*र्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर् व्याप्तिर् गृह्यते । यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवद् इत्य् अत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर् व्याप्तिर् अनुमानेन गृह्यत इत्य् अभिसन्धिः । अनेनैतद् अपि प्रत्युक्तं यत् तैर् एवनैयायि*<4>*कप्रवरैर् उच्यते -- "साध्यसाधनयोर् व्याप्तितो विषयो दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चाद् उदाहरति । तेन प्रत्यक्षं नियामकम् अस्तीति" | उदाहरणम् अपि वाक्यस्य भागान्तरम् इति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात् क्वचिद् भावात् तथाभिधाने च तत एव दृष्टान्तो ऽनुमान*<5>*m इत्य् अभिधीयेतेति । तस्य तदातिरिक्तार्थग्रहणाभावाद् इत्य् अभिप्रायेण ##[72#<.>#13]त्य् आह । एतच् च बहुबाध्य(बहुवाच्य)m अन्यत्रोक्तम् इति नेहोक्तम्, सिद्धस् त्व् अर्थो ऽनूदितः । अनयैव च द्वारा यद् उच्यते तैर् एव "यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिर् उपमानम् अतिदेशेवाक्य*<6>*ता, पक्षधर्मत्वग्राहिप्रमाणवचनम् उपनयः । अत्राप्य् उपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकम् अस्तीति उपनयोपि नियमहेतुमत्त्वाद् भागान्तरम्" इति तद् अपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्याद् एव*<7>* कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {p. 322} भागान्तरत्वं सिद्ध्येत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षम् अनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकम् अस्तीति दृष्टान्तवद् उपनयोपि प्रत्यक्षम् इति वक्तव्यः । क्वचिद् अनुमानस्यापि तथात्वाद् अनुमानम् इत्य् अपीत्य् अलम् अतार्किकवचननि*<8>*र्बन्धेन । ##[72#<.>#14] उपमानरूपोपनयव्यापारः । ##[72#<.>#16]पनय एव । स्याद् एतद् -- अनित्यः शब्द इत्य् उक्ते कुत एतद् इति श्रोतुर् अपेक्षोपजायते । न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात् प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिर् अपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[35a]*< 1>*र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः । ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनम् इति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित् तेनेत्य् उच्यमानं शोभेतेति । अत्रोच्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरम् एव यद् यद् कृतकं तत् सर्वम् अनित्यम्, यथा घटस् तथा चायं कृतक इत्य् उक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपश*<2>*मो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत । यदि सत्य् अवादी भवान् नैवं वक्तुम् अर्हतीति । किञ् च यो यस्मिन् किञ्चिद् निमित्तभावम् अपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वम् अपेक्षते । अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन् निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन *<3>*परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(m अर्थ्य)m अस्तीत्य् उच्येत तस्माच् छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनम् अवश्यैषितव्यम् । य(त)च्चोपनयेनापि शक्यं संपादयितुम् इति साधूक्तं ##[102]##[72#<.>#17]ति । __________NOTES__________ [102] न किञ्चित् तेन S । ___________________________ संप्रति निगमने यथाश्रुति *<4>*दूषणम् आह -- ##[103]##[72#<.>#18] इति । अथापि स्यान् नायं पुनः शब्दः [a]प्रथमे किं तर्हि सादृश्ये, यथा "अचिरप्रभा पुनर् निश्चरति" इत्य् अत्र । सादृश्यञ् च कियद्रूपेणास्त्य् एव । यद् वा यद्य् अपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश् च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वम् आसीत् तस्याइव निगमने सिद्धत्वम् इत्य् अवस्था*<5>*वन्तम् एकम् आश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्य् उपचर्यते तथा च पुनर् वचनम् अप्य् उपपन्नम् इति । न चैतन् निगमनं निष्प्रयोजनम् आशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वाद् अस्य । तद् उक्तं "साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनम् इति" | यद्य् अपि च लिङ्गम् आश्रयवत्साध्याविनाभावि च*<6>* प्रतिज्ञादिभिर् अवयवैर् आख्यातं तथापि निगमनम् अन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् । {p. 323} अन्यद् एव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकम् आसीत् । अन्यद् एव च धर्मिण्य् अनित्यत्वं तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धम् अब्यापकत्वेन विशेषा*<7>*भावान् mƬhamatir नित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । तथा च सति साध्यविपर्यये हेतोर् वृत्तिशंकायां बाधकं प्रमाणं तद् एव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्माद् इत्य् अनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात् प्रत्यवमृष्यते । तस्माद् विपर्ययशंकानिवर्तकप्रमाणोपस्थाप*<8>*कं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति । तद् एतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास् स्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्य् उपनीते कः सचेतनो "येन विना यो न भवति धर्मः स भवंस् तदभावम् अप्य् उपस्थापयति" इति निश्चीन्वीत संशयीत वा येन [35b] *<1>*विरुद्धप्रसङ्गशंकानिराकरणाय निगमनम् अभिधीयेत । न चायम् अनुन्मत्तो ऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यद् एव दृष्टान्तधर्मिणि साध्यम् अनित्यत्वम् अन्यद् एव च साद्यधर्मिण्य् अनित्यत्वे तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्त् अनित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिम् असाव् अग्र*<2>*ही[d i]ति, विशेषेण व्याप्तेर् अवासम्भवात् । तथा चोक्तं -- "व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्य् अपि तस्मिंस् तद् आशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनम् इति यत् कैश्चिद् उपवर्ण्यते तद् अपि परास्तम् अवसेयम् । अथ मोहमाहात्म्याद् एवम् अपि संभाव्यत इति चेत् । अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य । *<3>*सम्भवत्य् अपि कश्चिन् mƬhataramatir यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनम् अन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति । अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान् नित्यः शब्दः स्याद् अनित्य इति । तद्भावव्युदासाय नानी(नि)त्योपीत्य् अपि किं नोच्यत इत्य् अलम् अतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे*<4>* निरस्ते प्रथमम् उपदर्शितं यद् उभयेषां मतं तदरण्यानीरुदिततुल्यं जातम् इति किं तत्रोक्तेनेति । ##[72#<.>#21] श्रेष्ठतरः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा यस्य स तथा ##[72#<.>#21] सामस्त्य् अनिषेधश् चैष द्रष्टव्यः । ## i[72#<.>#25]त्य् अभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पारम्पर्येण एकविषयत्वाद् वा*<5>* पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः । हेतुश् चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनम् आचार्यस्य द्र*<6>*ष्टव्यम् । __________NOTES__________ [103] यत्र च प्रतिज्ञाया S । ___________________________ {p. 324} ##[73#<.>#12]ति स्वभावहेत्वधिकारेण विवृतम् । कार्यहेतुना व्यभिचारम् आशंक्य ##[74#<.>#6]त्य् आह । ##[74#<.>#7] प्रतिबन्धेन । ##[74#<.>#7]r अन्वयव्यतिरेकयोः |[104]तदभावख्यातिः [75.7] तदभावज्ञानम्, नियतं ख्यापयतश् चायम् अभिसन्धिः । तत्तुल्य एवास्तीत्य् अभिधाने ऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धे ऽसति च *<7>*नास्तित्वं लक्षणान्तरम् इति प्रसङ्गे नियमार्थम् इत्य् एव नास्तित्वं रूपं तृतीयं ##पुनर् विरुद्धे ##[75#<.>#8] चेति दर्शयितुम् असत्य् एवेत्य् उक्तं सूत्रकारेणेति । ##[75#<.>#8] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति । कथं ##[75#<.>#16]त्य् आह ##[75#<.>#16] विपक्षाद् व्यवच्छेदस्याभावस्य ## i[75#<.>#16]ति । ##[75#<. >#16] दोषस्याकारं दर्शयति । ##[75#<.>#19] तदभाव*<8>*स्य । ## i[75#<.>#21]त्य् अभिसम्बध्यते । तथा ##[105][75#<.>#13] विरोधेन विरुद्धम् इत्य् अपि द्रष्टव्यम् । __________NOTES__________ [104] हेतोर् अभावख्यातिः S [105] -लक्षणतयापि S ___________________________ ##[73#<.>#15] वेगवद्द्रव्यसंयोगविशेषोभिमतः । अभिधात्#<आग्निसंयोगाद् एव नाशप्रत्ययौ >#[76#<.>#15] तयोः ##[76#<.>#16] तं ## न ##[76#<.>#16] याति । ##लक्षणं ##[76#<.>#26] | ##[76#<.>#26] परोपगमसिद्ध [36a]*<1>* पक्षधर्मताद्वारेण । ## i[77#<.>#1]ति ब्रुवाणेन चाधिकप्रतिपादनार्थम् उक्तम् एवोच्यमानम् अनुवाद एव न तु पुनर् उक्तम् इति दर्शितम् । आकाशादिनित्यद्रव्यापेक्षया ##[77#<.>#2]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेनायम् अर्थो यथा नित्यानाम् अमीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् । ##*<2>*##[77#<.>#5]s तु दार्ष्टान्तिकः । ##[77#<.>#3] सत्त्वलक्षणैकाङ्गहीनत्वात् । ##[77#<.>#5] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां ##[77#<.>#5] | #<शास्त्रकार>#[77#<.>#5]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः । ## [77#<.>#9]ति सम्बन्धः । ##[77#<.>#7] वस्तुवृत्त्यै न परोपगमबलेनेत्य् अर्थात् । ##*<3>* [77#<.>#9] प्रकरणाद् विनाशसद्भावप्रसङ्गेनेत्य् अवसेयम् । {p. 325} ##[77#<.>#11]दिङ्नागपादोक्तं ##[77#<.>#12] इति सम्बन्धनीयम् । ##[77#<.>#12] परेष्टं प्रति । ##[77#<.>#25] वस्तुप्रकारे ##[78#<.>#1] निर्वृत्तस्थिर् आत्मा । ##[78#<.>#1] अन्यथाभावस्य । ##[78#<.>#2] हेतोः । ##[78#<.>#2] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव ##*<4>*## हेतोः । ##[78#<.>#3] हेत्वगते स्थिररूपे ##[78#<.>#3] ##[78#<.>#3] नान्यथाभावस् तदात्मा #<शक्यते कर्तुम् >#[78#<.>#1] | ## विनाशस्य स्वभावस् तत्##[78#<.>#5]तम् एव । ##[78#<.>#11]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चस्यावस्थानं कृतम् । ##[78#<.>#16] भावान्तरशून्यभावान्तररूपस्य । सर्वरूपशून्यस्य ह्य् अभावस्य हे*<5>*तुस(म)त्ता विरुध्यते न त्वस्येति भावः । यदीदं भवताम् अपीष्टं तर्हि कस्माद् अस्मन्मतं नाभ्युपेयत इत्य् आह -- ## i[78#<.>#19]ति । ##[78#<.>#24] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन् पराभिप्रायेप्य् एवं ब्रुवाणो नियतम् ##[78#<.>#26] वक्ष्यमाणकं ##[78#<.>#23]वार्तिककार इति चार्थात् ##[78#<.>#26] तथाभावः प्रध्वस्तत्वं *<6>*## ##[78#<.>#27] प्रध्वंसरूपत्वम् इति द्रष्टव्यम् । द्वयम् अप्य् एतद् यत्रकुर्वन् (?) परः प्राह । ##[79#<.>#1]ति । अनेन दृश्यमानाङ्गारादिभावेन सर्वम् इन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न ## प्रध्वंसरूपतेति परेण दर्शितम् । ##[79#<.>#7] अङ्गारादेः । ##[79#<.>#13] ध्वंसम् उपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः । ##[79#<.>#15] इति ब्रुवाणस् तथात्मकाभावरूपता यावद् व्यवस्थाप्यताम् अभावैकरसत्वात् प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणम् अस्तीति दर्शयति । ## एव दर्शयन्न् आह ##[79#<.>#16]त्यादि । ##[79#<.>#19] उपलब्धियोग्यताविकलरूप*<8>*तापत्तौ । ##[80#<.>#3]त्य् अस्य विवरणं ## i[80#<.>#3]ति । ## 'वधिज्ञानविषयतापन्नः ##[80#<.>#12] वह्न्यादिभावे ## | "लक्षणहेत्वो[÷] क्रियायाः" (पा. 3.2.126) इति हेतौ शतु(?)r विधानाद्धेतुपदम् एतत् । {p. 326} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथम् एतद् आचार्येणोक्तम् इत्य् आशंक्याह ##[80#<.>#16] इति । स्यान् मतम् प्र[36b]*< 1>*तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश् च कथम् उच्यते? न ह्य् अकारणं विषयो अतिप्रसङ्गाद् इति । नैतद् अस्ति साक्षात् कारप्रवृत्तज्ञानाभिप्रायेण तद् उक्तेर् न तत्र व्यभिचारो ऽस्ति । अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[m a]न्यथा *<2>*प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[106]##[80#<.>#24] वा कथं ## इति वा सामर्थ्य[107]## सामर्थ्ययोगिता ##[80#<.>#27] वस्तुता, ##[81#<.>#7] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् । तर्हिशब्दार्थश् चात्र प्रकरणाद् द्रष्टव्यः । ##[81#<.>#8] अनुमानसिद्धयेति विवक्षितम् । *<3>*अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनम् इति परेण दर्शितम् । ##[81#<.>#8]त्य् अनेन [a]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति । भवितृरूपत्वेन प्रतिभासनम् एव शशविषाणाद्यपेक्षया##[81#<.>#8] प्रतिष्ठितरूपावभासनम् इति सिद्दान्तिनापि दर्शितम् । सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरम् अन्वाचिन्वन्न् आह ##[71#<.>#9] | उन्मज्जनं [81.10] प्रकाश्यं यच् च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनाद् इति परेणेरितं तदभावेपि शक्यं*<5>* वक्तुम् इति दर्शयन्न् आह ##[81#<.>#11] | पूर्वं त्व् अत्र गजनिमीलिकां कृत्व अन्यद् उक्तम् । ## a[81#<.>#11]भावस्यापि ##[81#<.>#11] | चक्षुरादि(दे)r इति प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत् कथं तद्धेतुरूपतयावभासनं तुल्यम् उच्यत इत्य् आह ##[81#<.>#12]ति । *<6>*एतच् च पूर्ववद्बोद्धव्यम् । यद्य् अभावो नाम नास्त्य् एव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्न् इत्य् आह -- ## i[81#<.>#12]ति ##[81#<.>#12] इति हेतुभावेन विशेषणम् । ##[81#<.>#19] ततो निवृत्तं तदभाववद् इति यावत् । ## [81#<.>#19] गृह्येत ##[81#<.>#19] निवृत्त्यवधिव्युदासेन । सद् इति प्रत्य*<7>*याविषयस्य न भावतेति ब्रुवता यद् असदात्मकत्वम् अस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोर् एकं भावं दूषयितुम् आह -- ##[81#<.>#24]ति ##[81#<.>#24]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्य् ##[81#<.>#24]किञ्चिद् रूपस्य । न च {p. 327} भावाभावयोर् यौगपद्यम् उपपद्यते कदाचित् । न हि जीवत एव मरणम् इति घता*<8>*मण्चतीति भावः । ध्वंसेन विनाशश् च क्रियमाणः किं तदात्मा ततो ऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं ##[108]##[81#<.>#26] ततस् तद्भावेपि निमित्तीस्यादि(किम् इतीत्यादि)दूषणपरिहारयोर् आभीक्षण्ये चानवस्थाव् अभि(स्थाभि)प्रायवान् आह ## ##[82#<.>#6] | ## इन्धनादेर् निवृत्तेः । ## इति सिद्धान्ती । ##[82#<.>#8][37a]*< 1>*द्धेतुभेदात् । दृष्टं चैतत् सर्वत्र सहेतुके ऽन्यत्रैति दर्शयन्न् आह #<शाली>#[82#<.>#9]त्यादि |[109]##[82#<.>#13]कस्य भावस्य । संक्षेपेणैतद् अत्रानेन विचारितम् |क्षणभङ्गसिद्धौ तु विस्तरेण ततश् च विस्तररुचिन तत एवावगन्तव्यम् । साप्य् अस्मदीयाक्षणभङ्गसिद्धिर् अपेक्षितव्येति अभिप्रायवान् आह ##[82#<.>#14]ति । स्याद् एतत् "न भवत्य् एव केवलम्" इत्य् अनेन*<2>* किम् अग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किम् वा तदनुवृत्तिः । न तावत् तदनुवृत्तिर् अक्षणिकत्वप्रसङ्गाद् अशब्दार्थत्वाच् च । अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्न् इति । नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिद् इति यद्रूपं भावस्य तत्प्रतिपाद्यते*<3>* | न तु किञ्चिद् विधीयते । अत एवाह ##[82#<.>#18] | मा भूद् अग्निसंयोगादिर् नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुर् अस्ति -- इत्य् आह [a]## i[82#<.>#22]ति । स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति यथा चक्षुरादि विज्ञानस्य । तथाभूतस्यान्वय*<4>*व्यतिरेकानुविधापनम् एव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् । अग्न्यादिभावे च भवनधर्मणः कस्यचिद् भा(चिद् अभा)वात् कर्तृत्वाभावे कथम् इव तल्लक्षणम् हेतुत्वम् एव संगम्यत इति चैवांवदितुर् अभिप्रायः । [106] तदविषय S [107] सम्बन्धिता [108] वायं S [109] एकरूपस्य S ___________________________ ##[110]##[82#<.>#26] इति योज्यम् । यथायोगं सम्बन्धः *<5>*हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् । तेन च प्राप्तं(व्याप्तं) s/तत्स्वाभाव्यम् इति । __________NOTES__________ [110] सूभ्यग्रे-स्था S ___________________________ ##[83#<.>#15]शब्देनावकाशवद् वचनं विवक्षितम् । तेनावसरप्राप्तं वचनम् आशङ्क्येत्य् अर्थो बोद्धव्यः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयं । दृष्टान्ताद् आगतो ##[111][83#<.>#21] | कुशूलशब्देन घटादिरचित आधारविशेष उच्यते । तदादाव् ##[83#<.>#23]वस्थानं यस्य स तथोक्तः । __________NOTES__________ [111] कं S ___________________________ {p. 328} ##[84#<.>#18] #<आत्मनः># प्रातिस्विकरूपस्य ##[84#<.>#19]वस्थाभेदे । ##[84#<.>#24] केनापि प्रकारेणाभेद इत्य् अर्थस्य रखलद्गतिपदम् एवैतत् । तनोर् भेदाद् एव ##[84#<.>#26] भिन्नरूपताप्रसङ्गः । तद्वद् a[84.26]भिन्नरूपावस्थातृवत् । ##[84#<.>#26] प्रसङ्ग*<7>* इति प्रकृतत्वाद् योज्यम् । ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद् a[न]न्तरोक्तो दोषः । यावता तयोर् अपि केनचिद् रूपेण भेदः केनचिद् अभेद इत्य् आशंकमान आह -- ##[84#<.>#26]ति । ##भेदाभेदयोः, ## च ##वस्थावांश् च तयोर् #<आत्मानौ># तयोश् च । ## a[85#<.>#1]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । *<8>*## a[85#<.>#1]वस्थातद्वद्भ्याम् । [85#<.>#1]#< अन्यथा># यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद् भेदो न स्याद् ऐकात्म्यं यदि स्याद् इत्य् अर्थः । स चासाव् अभेदनिमित्त्##Ó चेति तथा तस्मात् [85#<.>#1] | ## i[85#<.>#2]ति वदितुश् चायम् आशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्याम् अवस्थातद्वद्भ्याम् अनुप्रवेष्टव्यं तयोर् वा [37b] *<1>*तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोर् अभेदनिमित्ते रूपान्तरे अनुप्रवेशस् तदाभिन्नरूपमात्रस्य भावाद् अवस्थातद्वतोर् अभेद एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोर् अनुप्रवेशस् तदावस्थातद्वन्ताव् एवावस्थिताव् इत्य् अपगतम् अभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद् भेद इत्य् आह -- *<2>*##[85#<.>#3]ति । ##[85#<.>#3]d एताभ्याम् इति तु प्रकरणात् । ##[85#<.>#3] रूपान्तरस्य ताभ्यां किञ्चिद् भेदनिबन्धनम् । यथा पूर्वं ## a[85#<.>#4]पररूपस्य । ##[85#<.>#4] कथञ्चिद् भेदनिबन्धनम् । अयम् अस्य भावः -- तस्यापरस्य रूपस्य तेभ्यो ऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद् भेदोन्यथा तदपरैकस्वभावाद् अत्यन्त*<3>*m अभेदाद् अवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् । अतस् तेभ्यस् तस्य कथञ्चिद्भेदे ऽवश्यैषितव्ये तन्निबन्धनम् अपरस्यापि रूपस्यापरं रूपम् उपैतव्यम् इति । तथा तदन्यत्राप्य् एवम् एव्##[85#<.>#4] स्यात् । ##*<4>*## i[85#<.>#6]त्यादिना प्रकृतम् उपसंहरति । ##[85#<.>#10] प्रत्यक्षबाधाम् । अनेनैतद् दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति । एतच् चोपरिष्टाद् अभिधास्यते |[112]## 'निश्चयो ##[85#<.>#12] | अनिश्चयफलत्वं संशयहेतुत्वं स्याद् इति यावत् । __________NOTES__________ [112] अनैकान्तिकता भवेत् S । ___________________________ ##[85#<.>#14] जनकाजन*<5>*कत्वम् एव |[113]##[85#<.>#17]वस्थातुर् इत्य् अर्थः । __________NOTES__________ [113] धर्मिलक्षणस्य । S ___________________________ {p. 329} न चा(चे)यम् अवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायाम् अर्थक्रियायाम् अस्योपयोगात् सामर्थ्यं कल्प्येत्य् अभिप्रायेण ##[85#<.>#22]त्य् अवोचद् इति । ## i[85#<.>#24]ति, हेतौ शतुर्विद्यानाद् बाधानुभवाद् i*<6>*त्य् अर्थः । बाधासद्भावाद् "बाधवर्जितम्" इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्य् अभावं प्रतिपादयितुं ##[85#<.>#25]त्यादिनोपक्रमते । एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात् सर्वेषाम् इत्य् आशङ्क्यान्यथैवास्योपपत्तिम् उपसंहारव्याजेन दर्शयन्*<7>* आह -- ## i[86#<.>#3]त्यादि । ##[86#<.>#3]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य ##[86#<.>#3]s तन्निरन्तरनिबन्धनेत्य् अर्थः । ##दिषु lÆnapunÃrƬhe«v इत्य् अर्थाद् अवसेयम् । #<आकारसाम्यमात्रेणापहृतं># प्रकरणात् यथात्वनिश्चयायोग्यीकृतं ##[86#<.>#4] चेतो येषां तेषाम् । ननु यदि आकारस्य साम्यं*<8>* सादृश्यं नाम त्वन्मते किञ्चित् स्यात् तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः । न चैतद् अस्ति, तत् कथम् एवम् उक्तम् इत्य् आह ##[86#<.>#8]ति । "एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा. 3.72] इत्यादिना विपञ्चितत्वाद् एवम् उक्तम् । ##[86#<.>#17] भावेषु । त्रयाणाम् अपि रूपाणां प्रमाणसिद्धत्वात् [38a] *<1>*स्वतंत्रहेतुर् इयं ##[87#<.>#7] | ##[87#<.>#9] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण ##[87#<.>#10]त्यादि प्रतिविधानम् । तावद् अस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वाद् अस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच् च तस्याप्रामाण्यं नोपपद्यते यावद् अनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सि*<2>*द्ध्यति । इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिर् इतीतरेतराश्रयत्वं दोष इत्य् आशङ्क्यमानम् आह ##[87#<.>#10]ति । ##[87#<.>#11]शब्देनोपचाराल् लिङ्गम् अभिप्रेत्य ## i[87#<.>#12]त्याद्य् उक्तम् । यदि वा लिङ्गस्येत्य् अध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणम् एव दूषितं स्याद् इति सर्वत्रानाश्वास इत्य् आभि*<3>*प्रायः । {p. 330} ##[87#<.>#17] किन्तु प्रत्यक्षाभासा सती चार्थाद् अवतिष्ठते । ## बाधस् तम् ##[87#<.>#20] व्याप्नुवती भजमानेति यावत् । #<आकारस्य >#[87#<.>#20] रूपस्य ##[114][87#<.>#20]#< एकतां >#[87#<.>#20] तत्त्वं[115]##[87#<.>#21] निश्चिन्वती । #<आदि>#[87#<.>#21]शब्दात् फलस्य सङ्ग्रहः । सूर्योपराजितशब्देन यस्य rƬhi÷ | #<आदि>#[87#<.>#22]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः । ##*<4>*## एतद् ##[87#<.>#23] | __________NOTES__________ [114] साम्यात् S । [115] प्रतियती S ___________________________ अथ किं "##[88#<.>#19]" इत्य् असिद्धत्वे कारणम् इदम् उक्तम्? एवञ् चेत् न तर्हीयन्तं कालं भवान् बुद्धवान् असिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस् तथाभावाद् इति । युक्तम् अवादीद् इदं भवान् यदि परं ## i[88#<.>#18]ति वदितुर् अभिप्रायं नाज्ञासीत् । अयं खल्व् अस्याभिप्रायः *<5>*प्रत्यभिज्ञा नाम विकल्पविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद् विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् । न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुम् शक्यत इति कथं वस्तु*<6>*तो भावाः केचिद् अभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः । तत्र(तन् न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिम् अध्यासीत । यद् यत् प्रत्यभिज्ञायते तत् तत् पूर्वापरयोः कालयोर् एकस्वभावं यथेदम् इतितथागतान् प्रतिपादयितुम् अशक्यत्वात् व्याप्त्यसिद्ध्यानैकान्तिकश् चायम् इति । प्रौढवादितया सिद्धिम् अभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्त*<7>*स्य सिद्धान्तवादिनो ##[88#<.>#19]त्यादिवाक्यम् । यद् वा दूषणान्तरम् अन्वाचिन्वन्न् आह -- ##[88#<.>#19]ति । [116]## i[88#<.>#27]ति ब्रुवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याद् अदनैकान्तिकत्वम्, न चेद[m a]स्तीति । ##[88#<.>#28]शब्दो विशेषवचनः । __________NOTES__________ [116] "ज्ञान" इतिपदं नास्ति -- S ___________________________ प्रकृते तव किम् आयातम् इत्य् आह -- ## i[89#<.>#10]ति । ##[89#<.>#12] बीजादिभिः ## इति मौलस्य हेतोर् इति द्रष्टव्यम् । ##[89#<.>#14]विशेषेण । {p. 331} न ##[89#<.>#22]शब्दो युगपदर्थवृत्तिराचार्येणेष्टो ऽपि तु सहोदरवद् एकार्थवृत्तिः । अपि तु एकार्थकरणम् अपि [114.19] यद्वर्णम् इति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते । न च युगपत्कारित्वाद् एव भावानां परस्परसहकारित्वं घटते । घटपटादीनाम् अपि कदा स्वां स्वा[38b]*< 1>*m अर्थक्रियां कुर्वताम् अपि तथाभावप्रसङ्गात् । तत् कथं #<"सहकारिषु युगपत्करणशीलेषु" >#[89#<.>#22] इत्य् एतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः । न हि सहशब्दस्य एतद् व्याख्यानं युगपद् इत्य् अपि तु भाविकारणानभ्युपगमे अवश्यम् एकार्थकारिणाम् एकदा करणम् इत्य् एकार्थं बुद्धावारोप्य वास्तवं रूपम् इदम् अनूदितम् । तेन युगपद् एकार्थकरणशीलेष्व् इत्य् अव*<2>*सेयम् । एकार्थकारित्वम् एव तु लक्षणं न तु युगपत्करणम् अवश्यंभाव्यपि व्यभिचारात् । प्राज्ञाः पुनर् एतद् यथाश्रुति समर्थयन्ति । ननु लाभो महानयम् इति, न च काचिद् अक्षमा । ##[89#<.>#25]ति व्याचक्षाणो वैशब्दम् अवधारणे दर्शयति । कः पुनस् तत्रेतरेषां व्यापार इत्य् आह -- ##[90#<.>#3] | व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं ##*<3>*##[90#<.>#8#<,>#9]ति संबन्धनीयम् । कुत एतद् इत्य् अपेक्षायां कार्येत्यादियोज्यम् । ##[90#<.>#8] कारकत्वस्येति प्रकृतत्वात् । ##[90#<.>#17] तद्वत् । ##[90#<.>#17] स्वसन्निधिमात्रत एव । ##[91#<.>#1] कारणव्यापारनिरपेक्षाद् रूपाद् एव । #<आत्मन >#[91#<.>#2] इति कार्यात्मनः । ##[91#<.>#2] जन्मनः पूर्वम् अपि । रूपरूपिणोर् अनन्यत्वाद् इत्य् अभिप्रेत्य ##*<4>*## u[91#<.>#4]क्तम् । तत् ## 'सत्त्वात् । यत्र स्थितेन कार्यं जनयितव्यं स ##[91#<.>#12]भिप्रेतः । ## चासाव् ##Ó चेति तथा तद्व##[92#<.>#3] | ननु सर्वेषां अङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतम् उत्पत्तव्यम् एवेति यत् परेण प्रकटितम् तत् कथम् एवंब्रुवतापहस्तितम् इत्य् आशंक्याह ##[92#<.>#4] इति । ##*<5>* [92#<.>#16] इति पूर्ववद्बोद्धव्यम् । उक्ते सति किम् नाम प्रतीयताम् इति तत्स्वभावस्य जननाद् इत्य् अस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यम् इति परस्याशयः । ##[92#<.>#18]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथम् एतत् तद्बाधकं भवतीत्य् आशंक्याह ##[92#<.>#29] इति । ##[93#<.>#1] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । ##[93#<.>#1]भिन्नात्मन इति प्रकरणात् । ## i[93#<.>#2]त्यादि परः । ## i[93#<.>#4]ति {p. 332} सिद्धान्ती । ## i[93#<.>#4]ति एकजातीयापेक्षयोक्तम् न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् । ## कर्तृ*<7>*## i[93#<.>#6]त्य् अभिन्नरूपकार्यम् । ##[93#<.>#8]द्भावे भवनम् । भवताम् i[93.10]तिसांख्यानभिसंधायाह । धर्मवचनस्य संकरशब्दस्य भावाद् ## a[93#<.>#23]सांकर्याद् इत्य् अर्थः । अत एवाह ##[93#<.>#24] | परोदाहृतकार्यापेक्षया सामग्रीभेदाद् भेदं प्रतिपादयितुं ##[93#<.>#25]त्यादिनोपक्रमते । ## आभिमुख्यम् । #<आदि>#[93#<.>#26]शब्दात् वासनाप्रबोधादिसंग्रहः*<8>* | ##[93#<.>#27]शब्देन तिमिरादिविकृतम् इन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । ##ग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । न त्व् आलोकादेः तदभावे तदनुत्पत्तेः । तदन्ये[93.28]त्य् अत्राप्य् आलोकादि द्रष्टव्यं । ##[94#<.>#4]s तद् एकं जन्यं विज्ञानं ##[94#<.>#4]कात्मतालक्षणस्य । ##[94#<.>#6] नानात्वं न भव(ज)ति । ## i[94#<.>#8]ति नि[39a]*< 1>*पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के ##शब्दः ##शब्दस् तु प्रश्ने । ##[94#<.>#8]शब्दो निपातो ऽत्र संबोधने । अनेकस्य भावे तेषाम् अनेन(क)जनकत्वम् इत्य् उपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन् ## i[94#<.>#12]त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्न् आह#< आह चे>#[94#<.>#18]ति |शङ्करस्वामीच बुद्धिस्थम् अस्य*<2>* | ## तस्मात् ##[94#<.>#19] कस्मात् । ## i[94#<.>#19]ति हेतुभावेन विशेषणम् । तेषाम् अवान्तरसामग्रीभेदाद् भेद इति प्रतिपादयितुं ## i[94#<.>#20]त्यादिनोपक्रमते । विज्ञानोत्पत्तौ विज्ञानम् उपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुःक्षणोत्पत्तौ तु चक्षुर् उपादानकारणम्, विज्ञानादि सहकारिकारणम् एवम् अन्यत्रापीत्य् e*<3>*कम् उपादानकारणम् इतरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यम् ईक्षितव्यम् । ##[94#<.>#25] विज्ञानचक्षुःक्षणादिरूपाणाम् । ## i[94#<.>#28]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः । ##[94#<.>#28]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् । {p. 333} एतच् चास्यैवोपसंहारे व्यक्तीकरि*<4>*ष्यते । तस्यानुकारणम् एवानुकर्तृमुखेन दर्शयन्न् आह ##[95#<.>#1]ति । द्वितीयलक्षणं विवृण्वन्न् आह ##[95#<.>#3]ति । ##शब्दः समश् चासौ बोधरूपत्वेनानन्तरश् चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्व् आगमसिद्ध्याश्रयणेनोपादानमात्रे, उपादान*<5>*लक्षणस्यैवाभिधानात् शकन्ध्वादिपाठाच् च दीर्घत्वाभावोवसेयः । न ## नियमेन ##[95#<.>#4] इत्य् अर्थात् । ##[95#<.>#5] नियमेन व्यापार इति प्रकृतत्वात् । जन्यतया यत् स्व## तस्य ##र्थाद् उत्पत्तुर् या ##ता ##[95#<.>#5] | ज्ञानोत्पादहेतोर् इत्य् अर्थः । चक्षुर्विशेषणत्वे ऽपीत्थ*<6>*m एवास्यायम् एवार्थः । अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारो ऽभिप्रेतः । उक्तयोर् लक्षणयोर् आद्यं लक्षणं दुर्बोधत्वाद् उपसंहारव्याजेन स्पष्टयन्न् आह -- ## i[95#<.>#6]ति । ##व्यवस्थैव कुतो येन तत्पतित##[95#<.>#7] ज्ञातव्यम् इत्य् अपेक्षायां योज्यम् । ##[95#<.>#7]ति । ##[95#<.>#11] हेतौ । #<Ã>#*<7>*(अवा)##[95#<.>#12]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वाद् इत्य् अर्थः । ## i[95#<.>#15]त्यादिना प्रकृतम् उपसंहरति । ##[95#<.>#15]कजातीयस्येति विवक्षितम् । कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात् प्रसङ्गानुपपत्तेः । अन्ये(अथ) तदभुपगमात् सिद्धं भवताम् । ततो नैवं वक्तुम् उचितम् इत्य् आशंक्याह ##[95#<.>#16]ति । एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् । केचित् पुनर् अत्रैवं ब्रुवते, नैवेदं लक्षणद्वयम् उपपद्यते अव्याप्तेः । तथाहि यदि यद् एकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणम् इत्य् उच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्याद् उपादानकारणम् । यदि चन्द्रकान्त[39b]þ 1þmaïerupayatÅnÃmapÃæ चन्द्रिकया समम् एकाकारपरामर्शप्रत्ययहेतुत्वम् अस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् । न च तत्रान्यस्य तदुपादानकारणत्वम् उपपद्यते । एवम् वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[117]विशेषस्य न स्यात् तदुपादानत्वम् । *<2>*कियद् वा शक्यते निदर्शयितुं दिङ्मात्रं तावद् उपदर्शितम् । द्वितीये ऽपि लक्षणे ऽनेनैवाव्याप्तित्वम् उन्नेयम्, न हि चन्द्रिकादेर् अवादिमात्रोत्पत्तौ नियमेन व्यापारः Óakreïëi शक्यते दर्शयितुम् । तादृशोत्पादो विद्यत इति चेत् । चक्षुरादेर् अपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिर् इति यत् किञ्चिद् एतत् । *<3>*सहकारिलक्षणम् अप्य् अवद्यम् । सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित् कल्प्येत । {p. 334} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथम् एवम् अभिधानं [न] साहसम् इत्य् अलं बहुनेति । अत्र तु समाधानमतद्भि(नं महद्भि)r एव विधेयम् । __________NOTES__________ [117] "भावविशेषस्य" इत्य् अपि दृश्यते । ___________________________ ##[95#<.>#23]m इत्य् एकसामग्रीमध्यप्रविष्ट## अनेकत्वा*<4>*t कार्यस्य एकजातीयस्याभेद एकत्वं ##[95#<.>#20]t सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् । ##स्यापि ##[95#<.>#20] सामग्र्यन्तरकार्याद्वैलक्षण्यम् इति । ##[95#<.>#26]च्छशब्दः क्रमे । ##[95#<.>#27] कुम्भकारः ## [96#<.>#1] अन्योन्यासहितस्वभावानि ##[96#<.>#1] सन्ति यानि ##[96#<.>#1]#< साधयन्ति># निर्वर्तयन्ति । मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् । सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् । तान्य् अपि किं भूतानि साधयन्तीत्य् आह ##[96#<.>#1]ति । मृत्पिण्डापेक्षया बीजादिजन्येभ्यो ऽकुरादिभ्यो *<6>*##, ##[96#<.>#3] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो ## सन्ति जनयन्ति [96#<.>#3]#< मृत्पिण्डकुलालसूत्राणी>#ति सामग्र्युपलक्षणम् उक्तं न पुनर् इयन्ति एव घटस्य कारणानि । एवं वक्ष्यमाणेप्य् उपदर्शने द्रष्टव्यम् । उपदर्शितम् एवोपपादयन्न् आह ##[96#<.>#4]ति । नन्य् यदि*<7>* कुलालादिसहितो मृत्पिण्डस् तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्याद् अविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात् कार्यवैलक्षण्ये निदर्शनम् इदम् उपपद्यत इत्य् आशंक्याह ##[96#<.>#4] | ##[96#<.>#6] मृदात्मकम् एव घटादिलक्षणम् एव करोति । ##[96#<.>#4] इति प्रागुक्तो ऽभिम्सम्बध्यते कर्ता । कुतो विलक्षणं *<8>*करोतीत्य् आह ##[96#<.>#7] | केन कारणेणेत्य् आह ##[96#<.>#7]ति । केवलमृत्पिण्डाद् भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस् तत्ता ##[96#<.>#7] | केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् । न तु कारणान्तरसाहित्यव्यवच्छेदस् तेन ## i[96#<.>#7]ति कारणान्तरसहितमृत्पिण्डकार्याद् इत्य् अर्थः । कुतस्त्यस्तस्या [40a] *<1>*सौ बिन्नः स्वभाव इत्य् आह -- ##[96#<.>#6]ति । तस्य कुलालस्यार्थात् कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो ## प्राक्तनक्षणस् तेनाहित उत्पादितो ##[96#<.>#6] विशिष्टं रूपं यस्य स तथोक्तः । अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता । हेतुभावेन चैतद् विशेषणम् । ##[96#<.>#6] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । एवम् उपादानभावे चोभय*<2>*त्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात् विलक्षणस्यैव {p. 335} जनकत्वं प्रतिपाद्य सहकारणस्याप्य् उभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेर् उपादानान्तरप्राप्तौ तदन्यसहितकार्याद् विलक्षणकार्यजनकत्वम् अतिदिशन्न् आह -- ## i*<3>*[96#<.>#8]ति ##[96#<.>#8] मृत्पिण्डलक्षणाद् उपादानाद् यद् अन्यद् उपादानं तेन सहितम् । ##[96#<.>#8]#< तद्विलक्षणम् एव >#[96#<.>#9] | तस्मात् तदन्योपादानसहितकार्याद् विसदृशम् एव घटादिकं ##[96#<.>#10] | ##[96#<.>#10]r यथा मृत्पिण्डादीत्यादेर् आचार्यीयवाक्यस्य यः समुदायार्थस् तस्याकारं दर्शयति*<4>* | ##[96#<.>#11]त्यादिनेदानीम् अवयवार्थं व्याचष्टे । ##[96#<.>#15]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते । तस्य ##[96#<.>#15]शब्देन विशेषणसमासं कृत्वा तस्य्##[96#<.>#15]दीति तत्पुरुषं विधाय तद् इव तस्येव वाकारो [96.15] यस्येति bahuv­Åhi÷ कार्यः । आदिशब्दात् तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादे*<5>*r वा संग्रहः । ##[96#<.>#17]##[96#<.>#18]#< चक्रादेर् विभक्तः स्वभावो भ्वतीति >#[96#<.>#21] सम्बन्धः । मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्य् आह ##[96#<.>#17]ति । ##[96#<.>#19] मृत्संस्थानात्मताजननस्वभावत्वात् कारणात् । ##[96#<.>#19] मृत्संस्थानरूपयोगात् । अन्यद् एव सूत्रसाहि*<6>*त्येपि तयोः कथं तज्जननस्वभाव[त्व]m इत्य् आह ##[96#<.>#20]ति । तच्छब्देन सूत्रं परामृष्यते,[118]## विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथम् इत्य् अपेक्षायां ## i[96#<.>#20]ति हेतुभावेन विशेषणपदम् इदं योज्यम् । निर्दिष्ट*<7>*कारणाभिप्रायेण ##[96#<.>#24]ग्रहणं न तु घटस्य त्रीण्य् एव कारणानि । ## भिन्नसामग्रीव्यापारैः ##पेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास् तेषाम् ##[96#<.>#24]साङ्कर्यम् । तत्र यदि ते कुलालादयः प्रत्येकं जनकाः स्युस् तदा##[96#<.>#21] इत्य् उच्येत । तथापि कथं सर्वतः समुत्प*<8>*द्यमानस्याखण्डात्मनः कार्यस्यायं विशेषो ऽस्माद् अयञ् चास्माद् इति व्यवस्थाप्यत इत्य् आशंक्याः ##[96#<.>#25]त्यादि । इतो ऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्य् आह ##[##]##ति [96#<.>#27] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेर् अपरस्य तज्जातीयत्वं प्रत्येयम् । [40b]*< 1>* अनेनैतद् दर्शयति -- नैकस्याम् एव सामग्र्यां तस्मिन्न् एवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वम् अवधार्यते अपि तु तत्तदुपचये तत् तद् उपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश् चैकाधिकरणत्वेन {p. 336} व्यवस्थापिताद् इति । व्यवहर्तारश् चैवं न विपञ्चि(श्चि)त इति ##[96#<.>#29]r इत्य् उक्तम् । तेषाम् अप्य् एवं *<2>*विवेचनेन किं प्रयोजनम् इत्य् आह ##[96#<.>#29] इति । ## 'नन्तरोक्तविवेचनात् । अनेकम् अपि कारणं कस्मात् स्वीकुर्वन्तीत्य् आह ##[97#<.>#1]ति । क्षेपवत्यां हि सामग्र्याम् अन्योन्योत्पादितातिशयकार्यप्रणालिकया väcchitÃÇkurÃdikÃryopajananayogyakÃraïasÃmagryasadbhÃvÃrtham | एतच् चोपरिष्तात् प्रदर्शयिष्यते । __________NOTES__________ [118] भिन्नात्मकतया S । ___________________________ "यत्र यद्योग्यं रूप*<3>*m उपपद्यते स तस्य विषय" इति ##[97#<.>#14] घटस्येत्य् अर्थः । ##[97#<.>#15] प्राप्तसहकार्यन्तरावस्थाकार्यात् । ##[97#<.>#19]ति कार्यस्य । अनेन "tajjanitaviÓe«abhedasye"ti मूलस्य ##[97#<.>#17]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः । ##[97#<.>#27] ##[97#<.>#28] | ##[97#<.>#26]त्य् अनुवर्तते*<4>* ##[97#<.>#28] नार्हतीति चार्थः । हेतौ शानचो विधानात् ##[97#<.>#28]त्पादाद् इति तद्रूपानुकारी(रा)युक्ततायां हेतुर् उक्तो द्रष्टव्यः । तथापि कस्मान् न युक्तम् इत्य् अपेक्षायाम् आह -- ##[98#<.>#1]ति । ##[98#<.>#3] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वाद् एव प्रमाणसिद्धाद् इत्य् अभिप्रायः । यदि*<5>* वा नैकान्तिकी न निश्चयवती । अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते । अथ विज्ञानोपजनने किम् इन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्य् एव येनैकस्यैव कार्यस्य करणम् एषाम् उपवर्ण्यते । इत्य् आह ##[98#<.>#6]ति । ननु ##[98#<.>#6]शब्देन यदि विज्ञानस्य जनकः कारणकलापो ऽभिप्रेतः, तदोक्तम् एव किम् अपेतं(त)संतानता तेषाम् इति । अथैकम् उपादानम् इतरत्सहकारिकारणम् अभिसन्धाय एकसामग्रीत्य् उक्तं न तद् अपि चतुरस्रम्, तस्या अप्य् अवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः । अथोपादेयम् अनेकं न भवतीत्य् अभिप्रे*<7>*यते । हंत तद् अपि सर्वं स्वं स्वम् उपादानम् अपेक्ष्योपादेयम् एवेति तद् अवस्थो दोष इति । उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः । एकम् उपादानं सद् एवेतरत्सहकारिकारणसद् एव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्प*<8>*त्तिर् न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिर् अपि तु चक्षुर् उपादानस्य मनस्कारादिसहकारिकारणस्य सत इति । एवं रूपादिक्षणस्याप्य् उत्पादे द्रष्टव्यम् स्वयम् । अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकम् एव कार्यं जनयति । तदैवान्यज्जनयन्ती तु नैवम् आत्मिका सती ज[41a]*< 1>*नयति । किं तर्हि चक्षुर् उपादानकारणमनस्कारादिसहकारिकारणात्मिका । {p. 337} एवं रूपादिक्षणजन्मि(न्म)न्य् अपि प्रत्येयम् । अत एवैषाम् आन्तरसामग्रीभेदः कृतः परस्परतो भेद इत्य् उक्तं पुरस्ताद् इति सर्वम् अवदातम् । कस्मात् पुनर् इष्टैकसामग्र्यपेक्षयैवैतद् उच्यते, न च सामग्रीमात्रापेक्षयापीत्य् आह ## i[98#<.>#6]ति । ##*<2>*##i[98#<.>#7]ति ## च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानाम् अन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस् तत्र । तत्सामग्र्यन्तरं तदवयवत्वेन । ##[98#<.>#8]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवम् अन्यस्याप्य् अन्यत् तस्य कार्यान्तरस्यापि प्रारम्भाद् इत्य् अनुवर्तते *<3>*अनेककार्यकर्तृत्वम् इति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावम् अभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्न् आह ##[98#<.>#9]ति । ##[98#<.>#10] तद्वद् ##[98#<.>#9]त्य् एकम् इत्य् अस्यानुवृत्तेस् तथानेकप्रत्ययजनितम् एकम् अपि नास्तीत्य् अर्थः । ##[98#<.>#9]#< >#हेतौ । ##[98#<.>#10] न्यायतः सम्भावनाम् आह । *<4>*यदि वा परमार्थतः ## i[98#<.>#9]ति सम्बन्धः कार्यः । कस्मान् न क्षतिर् इत्य् आह -- ## i[98#<.>#7]ति । ##त्यादि च पूर्ववद् व्याख्येयम् । इतिस् त्व् अनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयम् अर्थ उक्तलक्षणकारणानेकत्वाद् इति । संप्रति प्रकृतम् उपसंहरन्न् आह ##[98#<.>#10] इति । ##[98#<.>#11] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तद् एतद्धर्मोत्तरप्रदीपे ऽस्माभिर् विवेचितं विस्तरतश् च स्वयूथ्यविचार इत्य् आस्तां तावद् इह । ##[98#<.>#16]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः *<6>*पर्यायशब्देन च परि समन्तादेत्येति द्रव्यम् इति व्युत्पत्त्या धर्माः । #<आदि>#[98#<.>#18]शब्दात् स्पर्शादिसंग्रहः । ## द्रव्यं ##[98#<.>#19] पर्याया इति द्रव्यपर्याययोर् एतद् उदाहरणम् ##[98#<.>#19]स्याकारं दर्शयति द्वितीयस् तु संज्ञाभेदस्य । ##[98#<.>#22]ना लक्षणभेदस्याकारो दर्शितः । ##[98#<.>#23] इत्य् उपलक्षणम् एतत् । ##*<7>*ना [98#<.>#23] कार्यभेदस्य स्वरूपम् आह ## a[98#<.>#24]नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनाम् ##एककार्यजनकः सामान्यभूतस् तज्जन्यता ##[98#<.>#26] | ## इत्यादिनोपसंहरति परः । सामान्येन पररूपाणां आत्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुम् आह -- ## i[99#<.>#7]ति । ##*<8>* ##बहुवचनान्तस्य प्रयोगः । बहुवचनं च "युष्मदि गुराव् एकपाम्" इत्य् अनेन । अनेन संख्याभेदादित्य् अस्य {p. 338} साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य ##अस्य्#<आप्रतीतिः >#[99#<.>#12] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तव्या[41b]*< 1>*न्तरम् उच्चिन्वन्न् आह ##[99#<.>#12]#< इति चेत् यत्र># बहुवचनं "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्" [पा.1.2.58] इत्य् अनेन । ##[99#<.>#16] इति ब्रुवता च यदि संख्याभेदो ऽनेकत्वस्य साधकः स्यात् तदा तदभेदोप्य् एकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात् संख्याभेदो न समर्थो ऽनेकत्वं साधयितुम् इति दर्शितं द्रष्टव्यम् । ##*<2>* [99#<.>#19] संज्ञाभेदात् । अनेन संज्ञाभेदाद् इत्य् अस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् । संप्रति साधारणानैकान्तिकत्वम् अपि दर्शयन्न् आह ## ##[99#<.>#19] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य [99.21] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । ##[99#<.>#23]r द्धर्मधर्मिणोस् तद्##[99#<.>#24] धर्मवाचिनाम् । ##[99#<.>#26] लेशः । *<3>*सर्वदैकरूपेणावस्थानं ##[99#<.>#28] तत्तदवस्थारूपेण परिणमतो ऽवस्थानं ## तद्##[100#<.>#1]#< सा च >#[100#<.>#1] परिणामनित्यता । ##[100#<.>#2] परिणामनित्यस्य सुवर्णादेर् द्रव्यस्य । ##[100#<.>#2] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणाम् इवेति वैधर्म्यदृष्टान्तः । ## परिणामनित्यता |[119]कूटस्थनित्य*<4>*ता द्रव्ये पर्यायातिरिक्ते ##[100#<.>#4] | कुत इत्य् आह ##[100#<.>#5]ति । __________NOTES__________ [119] अत्र "कूटस्थनित्यतावत्" इति पाठः टिबेटनानुसारी सम्यग्भाति । ___________________________ ## i[100#<.>#12]ति पाठे विभक्तः परिणामो येषाम् इति विग्रहः । विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः । इदानीम् अपि केचित् पण्डितांमन्या अनेनैव पाठेन कथम् अपि व्याचक्षते । तद् एतत् पापीयः *<5>*विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्य् अयं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ् च किम् अस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्व् इति वक्तव्यं विहाय इदम् ईदृशम् अवाचकम् आचक्षीत । सर्व एव च परिणामस् तदन्यकार्यापेक्षया विशिष्टकार्यकारीति को ऽन्यस्माद् a*<6>*स्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किम् अस्थानपराक्रमेण । तस्मात् क्वचित् पुस्तके प्रमादपाठ एषः । विभक्तपरिमाणेष्व् इति तु पाठो युक्तरूपः । तत्र परिंआणं मानव्यवहारकारणं {p. 339} गुणविशेषः । परप्रसिद्ध्या चेदम् उच्यते तच् च दीर्घत्वाख्यम् उत्पाद्यम् अत्र विवक्षितम् । तत्र विभक्तं विभागेन*<7>* व्यवस्थापितम् परिमाणम् येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्व् इति यावत् । विभक्तायाम् आदिकर्पटादयः किञ्चिद् आवृण्वते किञ्चिच् च धारयन्ति किञ्चिद् उपबध्नन्तीति । ## ##उत्पद्यमानं ##[140#<.>#18] | हेतौ च शतुर्विधानात् पूर्वम् अभावा(भव)t कस्यचिद् भावे भावा(भव)d इत्य् अर्थः । भवेत् कार्यम् इति तु पापीयान् पाठः । यदि*<8>* परस्परोपादानाहितरूपविशेषस् तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस् तेन तावद् अवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्य् अभिप्रायवान् परश्चोदयन्न् आह ## i[100#<.>#24]त्यादि । ##[42a]*<1>*##[100#<.>#26] इति ब्रुवतश् चायम् अभिप्रायः -- "तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः । तद्रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ॥" (प्रमाणवा. 2.251) इति । ## वि[101#<.>#3]ज्ञानात्मकानेककार्यकारिरूपत्वात् । ##[101#<.>#4] सजातीयेतरक्षणानाम् । ##चक्षुरादीनां ##तदा[न]##[101#<.>#5] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव *<2>*जनक इत्य् अवधारणात् तदवस्थे दोष कस्माद् इदम् उच्यत इत्य् आह ##[101#<.>#5]ति । अनैनैतद् आह धर्ममात्रस्य संदेहाद् अयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति । ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् । अथ तदन्येन रूपे*<3>*ण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्य् आशङ्क्याह ##[101#<.>#7] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान् न स्याद् इत्य् आह -- ##[101#<.>#7]ति । #<आत्मातिशयस्य># [101#<.>#7] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेनैतद् दर्शयति एकेनैव रूपेण तत्तज्जनयति *<4>*केवलं तद् एकं रूपमीदृग्विज्ञानाविज्ञानजननम् इति । एतद् उक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषाम् एव क्षणानां स्वहेतुभिर् इदं रूपम् उपनीतं यदुत यूष्मत्प्राग्भावे ऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यम् इति । एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {p. 340} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय*<5>*(प)न्नम् । तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहाद् एव तथाभूतं रूपम् उप(द)पादि येन विज्ञानम् अविज्ञानात्मकं च सुखम् अन्यच् च जनयतीति शुद्धाद् रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्याने ऽस्माभिः परिहृतम् इति तत एवनुगन्तव्यम् इति । पूर्वम् अवधीरितावधारणनिरूपेणा*<6>*क्ताव् उक्तम् अधुना पुरस्कृतावधारणोक्ताव् इति भेदो द्रष्टव्यः । इदंतया व्यपदेशयोग्यं ## | स्वदेशे परोत्पत्तिनि(वि)बन्धकं ##[101#<.>#11] | इयं cÃgamabhëà । भिन्नप्रवृत्तिनिमित्तयोर् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् तेषां तन्निमित्तानां तदयोगाद् एकत्रैव वृत्त्यनुपपत्तेः । ##[101#<.>#14] *<7>*तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान् न्यायप्राप्ताद् इति । उक्तम् एवाधिकाभिधानार्थम् अवतारयन्न् आह -- ##[101#<.>#17]त्यादि । प्रतिबन्धाभाव एव कुत इत्य् आह -- तद्ग्राहकेति तदभावम् एव प्रतिपादयितुम् आह ##[101#<.>#18] इति । ##[101#<.>#20] ज्योतीरूपाद्यात्मतयैव । प्रत्यक्षेणैवम् उपलम्भान् न तावत् प्रत्यक्षं तत्प्रतिबन्धसाधकम् इत्य् अर्थाद् दर्शितम् । येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते ##[101#<.>#20] एतच् चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया द्रष्टव्यम् न तु कारणमात्रापेक्षया कलापात् कलापोत्पत्तेर् इति । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह ##[101#<.>#21]ति । सहकार्य्युपादानभावेन्#<आनेकक्रियानभ्युपगमे >#[101#<.>#21] यदि [42b] *<1>*एकस्यानेकरूपत्वम् अस्माभिर् अभ्युपेतं स्यात् प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्य् अभिप्रायेणोक्तम् एकस्यानेकस्वभावताया एव ## i[101#<.>#25]ति । ##[101#<.>#27]नेकवत् । ##ति यदि येनानेकेनैव(क)स्वभावताम् अनुभवति तद् एव परं भिद्यते । न त्व् असौ धर्मीति ##[102#<.>#3]r हेतौ । ##यस्यानेकस्य तद् एककार्यं तस्य भावस् ##[102#<.>#4] एक*<2>*कार्यकारित्वं न स्याद् इत्य् अर्थः । तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदाद् एवैकरूपत्वाभावाद् इति समुदायार्थः । ननु नैवास्माभिर् एकम् अनेकं करोतीत्य् उच्यते येन त्वयैवम् उच्येत, किन्तु समग्रावस्थायां तदेकैकम् एव तदेकैकम् उपकल्पयतीत्य् आशंक्य ##[102#<.>#6]त्यादि प्रथमतो योज्यम् । कस्मान् न *<3>*जनयतीत्य् अपेक्षायां तु पश्चाद्योज्यम् । ##[102#<.>#4]त्यादि । ##[120]युगपद् एव । एतद्दोषभयात् परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषाम् एकैकेन भावतस्तावतः क्षणस्योपकारात् । कथम् एकम् अनेककार्यकृन् n स्याद् इति चानेन दर्शितम् । ##[102#<.>#6]त्य् {p. 341} एकस्यानेककार्यकारित्वासंभवात् । गतार्थम् अप्य् एतत् कण्ठोक्तं कुर्वन्न् आह । ##[102#<.>#7]त्यादि । यथायोगम् एकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमाद् एवैकस्यानेकक्रियाविरहाद् उक्तया नीत्यानेकस्याप्य् एकक्रियाविरहाद् इति चार्थो द्रष्टव्यः । __________NOTES__________ [120] सहैक S ___________________________ ननु च एकस्यानेककारित्वप्रकाराद् अनेकस्यैवैककारित्वप्रकारात् किलान्यः प्रकारो नास्ती*<5>*त्य् अभिमतम् । अस्ति खल्व् अनेकम् एवानेकं करोतीति प्रक्रान्तं तत् कथम् एतत् संगस्यत इति चेन् न । अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमाद् एकस्यानेकक्रियोपगमप्राप्तेर् इत्य् अभिप्राया*<6>*t सर्वम् अवदातम् । अहेतुकत्वे च तन्नियमायोगाद् इति भावः । द्रव्यपर्याययोस् तावद् भिन्नं कार्यम् इष्टम् । तौ चैकस्वभावाव् एकं वस्त्व् इति कथम् एकस्यानेककार्यकारित्वम् अनुन्मत्तेन प्रतिक्षिप्यत इत्य् अभिप्रायवान् आह ##[102#<.>#13]त्यादि । ##त्वे ऽपि नैकवस्तुतेत्य् अह -- ##[102#<.>#15]ति । ##यदि *<7>*वस्तुनो ऽन्यः स्वभावः स्यात् ##[102#<.>#15] वस्तुनः एवं स्वभावस्याप्य् अवस्तुताप्रसङ्गादित्य् अपि द्रष्टव्यम् येनाभिप्रायेण ##[102#<.>#14] इत्य् अवादीत् तम् इदानीं स्फुटयन्न् आह ##[102#<.>#16]ति । यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन *<8>*द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियाम् एकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैर् अव्श्यैपितव्यम् इत्य् अभिप्रायो ऽस्यैवं वदितुर् अवसातव्यः । [43a] *<1>*अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपम् उत्पद्यते । किन्तूत्पन्ने कार्ये पश्चात् कारणाद् उत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यम् अरूपम् अस्पर्शम् अरसम् अगन्धम् उपगम्यतेयोगैः। तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तद् एवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावद् इदम् अस्माभिर् यथा कथञ्चिद् उपपादितम्, *<2>*कर्मणश् चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया । न हि कुतश्चिद् अपि कर्मणो युगपत् संयोगविभागाव् उत्पद्येते किन्तु प्रथमं विभागस् ततः प्राच्यसंयोगविनाशस् तदनन्तरम् u?अरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)द्यैतद् वक्तव्यम् |वैशेषिकप्रक्रियायां*<3>* स्थित्वैवैतद् अभिधानस्य प्रकान्तत्वात् । अन्यथा किम् अस्ति कर्म किम् अस्ति संयोगादिर् येनैवम् उच्येत । अतश् चैवं ##[102#<.>#17]त्याह । अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालम् इति किं बहुना । एतच् चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थय*<4>*न्ति कामं समर्थयन्तु न नो हानिः काचिद् अपि तु महानेव लाभ इति । {p. 342} ##[121]##[102#<.>#24] कार्त्स्न्येन । न तु सजातीया विजातीयाः समस्ता ## i[102#<.>#25]त्य् अर्थः । ##[103#<.>#1] विचारेण । __________NOTES__________ [121] अनवयवेन S ___________________________ देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्न् आह ##[103#<.>#4]त्यादि*<5>* | स्वभावाभेदपि निरूपयन्न् आह -- ##[103#<.>#5]ति । अपिर् उपगमप्रदर्शने । द्वितीयः पुनर् ##[103#<.>#6] अवधारणे ## अस्मात् परो द्रष्टव्यः । ##[103#<.>#6]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् । प्रत्येकम् इति प्रतिवस्त्वत्य् अर्थो द्रष्टव्यः न तु प्रत्यात्मेति । *<6>*नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणाम् अनुवृत्तिरूपतापि । तद् अयम् अर्थो यदि प्रतिवस्तु द्रव्यपर्याययोर् अनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्य् अन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं ## स्यान् न ## | ##[103#<.>#8]r हेतौ । ##[103#<.>#8] स्वभावाभेदात् । पदार्थद्वयस्यैव न्याय*<7>*प्राप्तत्वात् स्वभावाभेदस्यैवं सिद्धत्वाद् इति भावः । अनुवृत्तिव्यावृत्त्योस् तत्स्वभावत्वम् उपेत्यैतद् उक्तम् एतद् एव तु नास्तीति दर्शयन्न् आह -- ##[103#<.>#8]त्यादि ##[122][103#<.>#9] च भावत्वं निमित्तम् इहाभिप्रेतम् यद् अनन्तरं व्यक्तीकरिष्यते ततस् तयोस् तत्स्वभावत्वायोगात् । तत्स्वाभावत्वम् एवानयोः कथं न युज्य*<8>*ते यनैवम् उच्यत इत्य् आह -- ##[103#<.>#11]ति भावत्वेन क्रियात्वेन । ##[103#<.>#11] कर्त्रधीनत्वात् । भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस् तत्त्वेन भविता धर्मी तदधीनत्वात् न तु तत्त्वाद् इति । यद्य् एककार्यकर्तृत्वाद् एकत्वं तर्हि अनेककार्यकर्तृत्वाद् अनेकत्वं स्यात् । अन्यथा तद्यो(तदयो)गात् न चैवम् इष्टं युक्तं वा तस्माद् एतद् अपि विपर्यये बाध[43b]*< 1>*काभावान् न वक्तुम् उचितम् इत्य् अभिप्रायवान् आह ## [103#<.>#22] | ##[103#<.>#24]त्यादि ब्रुवतः पूर्ववद् अभिप्रायो बोद्धव्यः । ##[103#<.>#22] संकेतितासंकेतितानाम् । एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः । ##प्रकृतत्वात् शब्दानाम् अभिधेयलक्षण##[103#<.>#26]#< ब्रुवाणं >#[103#<.>#26]#< प्रत्यभिहितम्># a[103#<.>#26]नन्तरम् एव । ##[103#<.>#27]ति ब्रुवतश् च*<2>* पूर्ववदभिप्रायो ज्ञेयः । अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वाद् इत्य् अस्य साधारणानैकान्तिकत्वं ख्यापयितुम् आह ##[104#<.>#1] | ननु यद्य् एकं द्विरूपन्नेष्यते कथं तर्हि तद् एकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्य् उच्यत इति परस्य वचनम् आशंक्या*<3>*ह[123]## इति । ##[104#<.>#3] नीलसरूपतया ##[104#<.>#5] वस्तुतः । अनेन व्यावृत्तिभेदम् उपादाय तथोच्यते न तु वास्तवं द्वैरुप्यम् इति दर्शितम् । {p. 343} ##[104#<.>#6] भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुः । दृष्टान्तम् एव विघटयन्न् आह ##[104#<.>#8]त्यादि । ## हिरण्यकशिपुवधार्थनिर्मि*<4>*तनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वाद् इत्य् अभिप्रेत्य ##[104#<.>#8] इत्य् उक्तम् । ##[104#<.>#9] | सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावाद् इति भावः । अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रच*<5>*याभिप्रयेण भागशब्दप्रवृत्तिर् न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद् दर्शयितुम् आह ##[104#<.>#10]ति । तासु ता*<6>*सु ह्य् अवस्थासु स एवायं नर इत्य् अनुवृत्तिप्रत्ययहेतोर् नरत्वजातेर् ऊर्ध्वतासामान्यशब्दाभिलाप्यायास् तासु चावस्थासु सिंहः सिंह इत्य् अनुगाभिप्रत्ययहेतोः सिंहत्वजातेस् तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्य् अनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर् जात्यन्तरम् अवसेयम् । *<7>*##[104#<.>#10] इति सामानाधिकरण्येन निर्देशश् च तस्य तद्वतश् चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः |दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यम् नेष्टम् उपरिष्टाच् च एतद्भट्टार्चटेनापि स्फुटयिष्यते । नापि तिर्यक्सामान्यम् अत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वात् अनेकवृ*<8>*त्तित्वाच् च सामान्यस्येति । शबलरूपत्वाभावम् एव ##[104#<.>#11]त्यादिनाप्रतिपादयति । अयम् अस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिद् अनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य (शबलरूपतोच्यते) | तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य[124]) शबलरुपत्वं इति [44a] *<1>*प्रकृतम् एव हीयेतेति । अवश्यं हि शाबल्यम् इच्छता वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह (वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह[125]) ##[104#<.>#11]ति । यद्य् एकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलम् इदम् इति मन्यत इत्य् आशंक्याह ## i[104#<.>#13]त्यादि । ##प्रत्ययवमर्षाद्येकं ## तस्य ##[104#<.>#13] | एकव्यवहारे चायं हेतुः । __________NOTES__________ [122] "त्वेन" इत्य् अपि पठितुं शक्यम् । [123] विज्ञानं तु S [124] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । [125] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । ___________________________ इह खलु*<2>* वास्तवधर्मापेक्षो वास्तवो धर्मी । धर्मश् च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस् तदपेक्षो धर्म्य् अपि वास्तवो व्युदस्त इत्य् अभिप्रायेण धर्मधर्मीणोर् ## i[104#<.>#18]त्य् उक्तम् । {p. 344} अनन्तरोक्तम् अर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- #<आह चे># [104#<.>#20]ति । ##[104#<.>#21] एकस्येति प्रकरणात् । ##[104#<.>#21]शब्दो वक्तुररुचिं ख्यापयति । ##[104#<.>#22]r द्रव्यपर्याययोः । तत्र संज्ञाभेदस्य तावद् भेदकत्वं प्रतिबध्नन्न् आह ##[104#<.>#23]ति । ##[104#<.>#24] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यावसायात् विशेषयन्न् आह ##[104#<.>#24]ति । बहुवचनेन व्याप्तिम् आह ## तस्मात् ##[104#<.>#23] हेतुना । लोकोक्तिश् चैषा द्रष्तव्या । ## सांकेतिकः शब्दस् तद्##*<4>*##[104#<.>#24] | अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतो ऽयम् आशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन् नियतम् इमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्य् अर्थान् स्वस्वविषया*<5>*n अभेत्स्यन्त इति । वस्तूनां तद्गो(तदगो)चरत्वे कारणम् आह -- ##[104#<.>#25]त्यादि । अभिधानाभिधेययोर् अभेदविवक्षायाम् इत्य्#<आदिवचनाद्># i[104#<.>#25]त्यादिवचनप्रतिपादिताद् अर्थाद् इत्य् अर्थो ऽवसातव्यः । ##[104#<.>#27]स्मात् ##[104#<.>#27] kalpanÃrƬharÆpavi«ayÃ÷ | ##[104#<.>#28]स्माद् यदि ##[104#<.>#28] कल्पितस्यैव भेदो भवेद् इति यो*<6>*ज्यम् । कल्पितभेदे किं वस्तुभेदो न भवतीत्य् आह ##[105#<.>#1] इति । अर्थाक्षिप्तम् एव कंठोक्तं कुर्वन्न् आह ##[105#<.>#1] इति । ननु किम् एकद्विवचनबहुवचनान्य् एव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[126]द) उच्येत । न चैतत् । किंन्त्व् अद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनम् अत एव पाणिनिः*<7>* "बहुषु बहुवचनाम"(पा. 1.4.21)त्याद्याचख्याव् इति । स्याद् एवैतत् यद्य् एकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् । केवलम् इति एव नास्ति । अस्ति तु तथाभूतसङ्केतानुरोधाद् एकादिवचनम् एवैकादिव्यवहारनिबन्धहम् इत्य् अनेनाभिप्रायेणोक्तम् ##[105#<.>#2] इति । __________NOTES__________ [126] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । ___________________________ ##[105#<.>#3] वचनभेदात्मका*<8>*t संख्याभेदात् ##[105#<.>#3] कल्पनाविपरिवर्तिनो रूपस्य ##[105#<.>#4] इति दूरस्थम् इह संबन्धनीयम् । ## {p. 345} [105#<.>#4] द्रव्यपर्यायरुपेणान्यथा वा । ##[127][105#<.>#3]ति भेदाध्यवसायो ऽवसयः । कुतः पुनः सिद्धम् एतद् वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्य् आह -- ## i[105#<.>#4]ति । अत्रापि वाच्यवाचकयोर् अभेदविवक्षया इत्यादि प्रतिपादि[44b]*< 1>*त एवेत्यादिशब्देनोक्तो द्रष्टव्यः । __________NOTES__________ [127] विभिन्नता S ___________________________ अधुना लक्षणभेदम् अधिकृत्याह ##[105#<.>#5] इति । ##[105#<.>#6] कस्मात् । ##[105#<.>#6] नैव, विरुद्धधर्माध्यासाद् इति भावः । यदि वा ## इति हेतुभावेन विशेषणं तेन तदात्मकत्वात् ##कस्माद् द्रव्याविनाशे ##[105#<.>#6] इत्य् अर्थः । अनेनैकस्य एतल् लक्षणद्वयायोगाल् लक्षणभेदो ऽसिद्ध उक्तः । उक्तदोष(षं) निराचिकीर्षोः प*<2>*रस्य वचनमा[शङ्कमा]न आह ##[105#<.>#7] इति । ##[105#<.>#7] पर्यायाः । ##[105#<.>#7]ति पराभ्युपगमं दर्शयति । ##[105#<.>#7] न धर्मिरूपेणेत्य् अर्थाद् अवस्थितम् । एतन् निराकुर्वन्न् आह -- ## | द्रव्यस्वभावतो ऽन्यस्वभावता तेषां किम् अस्ति? पृच्छतश् चायम् अभिप्रायो यश्.अन्यस्वभावता तेषां भवेत् स्वभावभेदेन स्वभावाभेद एव न भवेद् इति । अत एवायं वैद*<3>*र्भपरस्य प्रश्नः । सिद्धान्तवाद्येवैतद् दोषदर्शिनो ऽन्यस्वभावतानिषेधम् आशंकमान आह ##[105#<.>#8] | अत्राप्य् आह ##[105#<.>#8] इति । ##[105#<.>#8] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्य् एवम् आत्मना ##[105#<.>#8] | नो चेद् इति तु क्वचित् पाठः । तत्रापि ## द्रव्यस्वभावेन ##*<4>* ##[105#<.>#8] न यदि प्रकृताश् च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतद् आशंक्य सिद्धान्त्य् एवाह ## i[105#<.>#8]ति । द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावाद् अन्यस्वरूपता तेषां किम् अस्तीत्य् अर्थः । शेषम् समानं पूर्वेण । अनुगामिरूपं द्रव्यम् उदयव्यययोगिनस् तु पर्याया ऐकात्म्यञ् च द्रव्यपर्या*<5>*याणाम् अह्रीकैः किं नेष्तं? तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीम् उदयिनो ऽधिकृत्याह -- ##[105#<.>#9]ति । पर्याया इत्य् अनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात् ##[105#<.>#9]शब्देन तस्य परामर्शः । तद् अयं वाक्यार्थो ## भेदनिबन्धनेपि केन कारणेन ##[105#<.>#10] पर्यायाः ## इति । विरुद्ध्धर्मा*<6>*ध्यास एव कुत इत्य् आह -- ##[105#<.>#9] इति । हेतौ शतुर्विधानाच् च पश्चाद् भावाद् इत्य् अर्थः । तन्निष्पत्तावनिष्पत्तिर् एव विरुद्धधर्माध्यास इति भावः । {p. 346} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणां एषां तेन सह सम्बन्धाभावात् तद्धर्मत्वम् एव च न स्यात् । ततश् च प्रकृतकृतिदर्शितम् अत्रैव वक्तव्यान्तरं समुञ्चिन्वन्न् आह ##[105#<.>#10]#< तत्र># द्रव्ये ##जातं ##? द्रव्यपर्याययोर् ऐकात्म्येन द्रव्यस्थितौ पर्यायाणाम् अपि नियता स्थितिर् इति न किञ्चिद् भूतम् इत्य् अभिसन्धिः । ##[105#<.>#10] कस्यचित् तदतिरिक्तस्याभावात् । अभिप्रायम् अविदुषः परस्य वचनम् आशंकमान आह ##[105#<.>#11]ति । भिद्यन्त इति ## पर्याया एव *<8>*## भूतं ##[105#<.>#11] | एतन्निराचिकीर्षन्न् आह ## i[105#<.>#12]ति । ##अवधारणे भिन्नम् इत्य् अस्मात् परो द्रष्टव्यः । ##[105#<.>#13] तयोर् ऐकात्म्ये । ## i[105#<.>#14]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतम् इति चेति । असंबद्धत्वम् एवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्न् आह[128]## i[105#<.>#14]ति ## च तद् ##[45a]*< 1>*#<ष्टं># चेति तथा । [128] एकम् इति S ___________________________ तदैतत् प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नम् आशंक्याह -- ##[105#<.>#15]त्यादि । यस्माद् उक्तया नीत्या लक्षणभेद एव सिद्धस् ##[105#<.>#16] तस्मात् । सम्प्रति कार्यभेदं प्रस्तुवन्न् आह -- ##[105#<.>#17]ति । कार्यभेदात् ##[105#<.>#17] | ##[105#<.>#17] स्वभावभेदे सति अवश्यं हि भेदम् इच्छता स्वभावभेद एवैष्टव्यो ऽन्यथा भेदासिद्धेः । सति *<2>*चैवं किम् अकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थम् उच्यत इति परं शिक्षयन्न् आह ##[105#<.>#19]ति । ननु कार्यभेदो ऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्हो ऽपि च तत् किम् एवम् उच्यत इत्यासंक्याह ##[105#<.>#20]#< >#इति । ## यस्मात् ## प्रकरणात् स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य ##इव स्वहेतुबलायातस्याभिन्नस्य न ##[105#<.>#20] हेतौ शतुर्विधानात् पश्चाद् भावाद् इत्य् अर्थः । प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्याद् अपि, न तु पश्चाद् भावीत्य् अभिप्रायः । पश्चाद् भवन्न् अपि कस्मान् न भेदक इति? आह ##[105#<.>#21] | ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित् तदवस्थे विकारायोगात्, तम् एव तु विनाशयि*<4>*ष्यतीत्य् आह ##[105#<.>#21] | यदि चायं कार्यभेदस् तयोः स्वभावस्य भेदकः स्यात् तद् अयं दोषः स्याद् इति दर्शयन्न् आह -- ##[105#<.>#22]ति । {p. 347} ## द्रव्यपर्यायात्मके ##[105#<.>#22] | स्याद् एतत् -- स्याद् अयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद् भवन्स्वभावस्य तस्यैव स्वहेतुबलाया*<5>* तस्याभिन्नस्य न भेदकस् तयोर् अभिन्नोय(यं) स्वभावो न भवेत् । यावतास्त्य् अभिन्नोपि स्वभावस् ततस् तयोर् अभेदोपीत्य् आह ##[105#<.>#22] | ## 'भिन्नः स्वभावः । ##[105#<.>#23] द्रव्यपर्याययोः, ## कारणेन । कुतः पुनर् असौ तयोर् न स्याद् इत्य् आह -- ## i[105#<.>#23]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यां अभिन्नस्याभि*<6>*न्नस्वभावस्य कल्पितस्य तस्य । ##[105#<.>#23] भेदाद् व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तीति च बुद्धिस्थम् । ##[105#<.>#23] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् । ##[105#<.>#25] तृतीयस्यापि स्वभावस्य ##[105#<.>#25] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थम् परश्चतुर्थः ##[105#<.>#26]न्यथायः -- *<7>*शलाकाकल्पास्तूयेव(s त्रय एवा)संबद्धाः प्रसज्येरन्न् इति भावः । एवं पञ्चमादाव् अपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् । ननु किम् a[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्य् आह -- ## [105#<.>#27] | स्याद् एतत् स्याद् अयं दोषो यद्य् अभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदो ऽप्य् उपगम्येत । किन्त्व् अभेद*<8>* एवेत्य् आह ## i[105#<.>#29]ति । ## द्रव्यपर्याययोर् ##स्वभावाद् ##भवेद् इति योज्यम्, भेद एव तयोर् ##[105#<.>#30] विलीयेत । कुत इत्य् आह ##[105#<.>#30]ति । तस्माद् एकस्मात् स्वभावाद् अव्यतिरेकस् तयोर् इत्य् अर्थात् । अथवा ##इत्याद्य् अन्यथा व्याख्येयम् । ##[105#<.>#23] द्रव्यपर्यायाभ्याम् ##[105#<.>#23]व्यतिरिक्तस्य [45b] *<1>*विभेदस् तदात्मवद्भेदात् । अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस् तादात्म्योपगमे तस्य वा तयोर् अनुप्रवेश एषितव्यस् तयोर् वा तत्रेति । तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोर् अनुप्रवेशस् तदा ताव् एव स्वरूपेण व्यवतिष्ठेयातां न त्व् असाव् इति सो ऽसन्कथं तत्सम्बन्धी स्यात् । ननु च नासौ स्वभावस् तयोर् उपलीयमानस् तदभेदा*<2>*नुभावी किं तर्हि तेषाम् अभेदसिद्ध्यर्थम् अभिन्नस्वभावो ऽन्यो ऽभ्युपगम्यते इत्य् अभिप्रायस्य परस्य वचनम् आशंकमान आह ## i[105#<.>#24]ति । अत्रापि दोषान्तरम् उपेक्ष्यैवानवस्थां दर्शयन्न् आह ##[105#<.>#26]ति । अथ द्रव्यपर्याययोस् तस्मिन्न् अभिन्ने स्वभावे ऽनुप्रवेशस् तत्राह ## i[105#<.>#29]त्यादि इति । {p. 348} ननु न तयोस् तदाभि(दाभि)न्नस्वभावयोगाद् अभेदो येनैव*<3>*m उच्यते । किन्तु स्वत एवाभेद इत्य् आह ##[106#<.>#1]ति । ## द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य ##[106#<.>#1]ङ्गीकारे । ## भेदस्य ##[106#<.>#2] सत्यत्वे । ##[106#<.>#2]#< >#प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्य् अर्थात् । कस्मात् पुनर् भेदाभेदाव् एकात्मकौ न स्याताम् इत्य् आह ##[106#<.>#3]ति । ##*<4>*## a[106#<.>#3]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् । ##[106#<.>#4] विधिर् ##स्य्#<आभावा># निषेधो यस् तद्##[106#<.>#4] भेदाभेदाभ्यां ## नास्ति । यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान् नैकत्र भेदाभेदौ भवेताम् । स एव तु न भेदव्यवस्थानिमित्तम् इत्य् आशंक्याह ##[106#<.>#4]ति । ##[106#<.>#8] *<5>*विरुद्धधर्माध्यासो ऽभिप्रेतः । ##शब्देन भेदव्यवस्था विवक्षिता । ##[106#<.>#8]शब्देन च निमित्तम् । तेनायम् अर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् । एवं च कथं स्यात् एवं च कस्मान् नेष्तव्यम् इति । तद्रूपाः सन्तोपि ##[106#<.>#5]#< >#भिन्नाः स्युर् विरोधस्य भेदव्यवस्थाङ्गत्वात् । अन्येन प्रकारेण ##[106#<.>#6] पर्यायविनाशे । द्रव्यं कथं विनाशि स्यात् । द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैर् इष्यते । तद्रूपेणापि विनाशः कस्माद् इष्यते । सर्वथैव तस्य विनाशः किन्नेष्यत इत्य् अर्थः । कथं नाम द्रव्यम् एष्तव्यम् इत्य् आकांक्षायां षिक्षयन्न् आह ##[106#<.>#7]ति । ## [106#<.>#7] स्थिरता । "नेध्रु(र्ध्रु)व" इत्य् a*<7>*नेन निसस्त्ययो विधानात् । अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं ##, ##[106#<.>#7] पर्यायेषु । परिणामनित्यता द्रव्येषु कस्माद् इष्तेति सामर्थ्याद् आवेदितम् । अस्तु तर्हीष्ता कूटस्थनित्यतेत्य् आशंक्याह ## i[106#<.>#9]ति । तस्याः कूटस्थनित्यताया इष्टौ । अत्र दोषान्तरम् उपेक्ष्यैव एतद् आह ##[106#<.>#9]ति । यथोत्तरोत्तरसर्वपर्या*<8>*यानुगामिसुवर्णत्वाद्य् एकं सामान्यम् इष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्य् एकं ##[106#<.>#10] कस्मान् नेष्यते । इच्छामस् तर्हीदम् अपीत्य् आह ##[106#<.>#10]ति । जननी माता । प्रथममढा पत्नी जाया । ननु यदि स्त्रीत्वसामान्यम् अभिप्रेत्येदम् उच्यते तदाभ्युपगम एवोत्तरम् इति कोयम् अनुपया(नुयो)गः ? भार्यात्वञ् चोपाधिरूप न [46a] *<1>*सामान्यम् । अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[a]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {p. 349} धियमादधीरन् । न चैतद् अस्ति, तस्माद् अयुक्तम् एतद् इति । शोभनम् उक्तं भवता केवलम् एवं वदितुर् अभिप्रायो न सम्यग्ज्ञायि । अयं खल्व् अस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद् रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान*<2>*m एनां तथोपभोगाङ्गं नोपपादयति विनैव तावद् आत्मना जनन्याम् अपि तेन वर्तितव्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वम् आपद्येत; एवम् अत्रापेक्षयाप्य् उच्यमानजायाया अपि तथात्वम् अनिवार्यम् । यद्य् एवं शाबलेयबाहुलेयादीनाम् अप्य् एकगोत्वादियोगाद् एकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितम् इति । उदाहरण*<3>*दिङ्मात्रं तूक्तम् एतद् उपहासापदेशेनेति सर्वम् अवदातम् । एवम् उक्तया नित्या भेदाभेदाव् एकाधिकरणौ न युक्ताव् इति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्य् उक्तदोषान् न मुक्तिर् इति प्रतिपादयन्न् आह ##[106#<.>#11]ति । द्रव्यपर्याययोर् भेदे ह्य् एकान्तेन विभिन्ने ते स्याताम् । न त्व् एकं द्विरूपम्, तथा*<4>* सुवर्णकुण्डलादिपर्याययोर् अपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वम् उक्तम् अव्याहतम् आपद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलो ऽयम् एकस्य भेदाभ्युपग*<5>*म इति चार्थाद् दर्शितम् । ##[106#<.>#11]r भेदाभेदयोर् ## [106#<.>#11]#< कथं वा न># भवन्ति । प्रत्येकं भावान् न समुदाये भवन्तीत्य् आह -- ##[106#<.>#12] दोषाः । ननु च दृष्टम् इदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्य् अभिप्रायवान् परः प्राह ##[106#<.>#13] | केवलो गुडः ष्लेष्मणोर् हेतुर् ## शुण्ठी *<6>*केवलं ##[106#<.>#13] | मिलितयोस् त्व् अनयोस् तौ दोषौ कस्मान् न भवत इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः । अत्र समाधिम् आह ## i[105#<.>#14]ति । परस्परोपसर्पणाश्रयात् प्रत्ययात् तदुपादानसहकारिणो #<'न्यद् एव >#[106#<.>#14] तत् -- कार्यकारिणः केवलाद् गुडात् । केवलाच् च नागराद् भिन्नम् एव विशिष्ता*<7>*र्थक्रियाकारि द्रव्यान्तरम् ##[106#<.>#14]ख्यम् उत्पन्नम् । न तु स एव गुडो नागरञ् च द्वे इमे द्रव्ये । ##[106#<.>#14] तद्गुडनागरकारणम् । अनेनैतद् आह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरम् इदम् उदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस् तु मिलिताव् अपि भेदाभेदौ द्रव्यपर्यायलक्षणौ ताव् एवेति कथन् नो(कथम् u?)भयभा*<8>*विनो दोषा न भवेयुर् इति । अथास्तु द्रव्यान्तरम् इदं तथापि मधुरत्वात् कटुकत्वाच् च कथं कफपित्तकृन् न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्न् आह ## i[106#<.>#15]ति । ##[106#<.>#15]#< कफहेतुर्># न संभाव्यते । ##i[106#<.>#15]ति संभावनपदम् एतत्, शक्यार्थम् वा । केन पुनर् निदर्शनेन सर्वं मधुरम् एव(वं) संभावयितुम् अयुक्तम् इत्य् अत आह ##[106#<.>#15]ति । {p. 350} कफना[46b] *<1>*शकत्वाद् एव मधुर(न) इत्य् अभिप्रायः । अनेन मधुरत्वाद् इत्य् अयं हेतुः साधारणानैकान्तिको दर्शितः । ##[106#<.>#16] कटुकम् वा ## इति ## इति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । ##[106#<.>#16] पिप्पली शीतवीर्याहित्ये(ते)त्य् आशयः । अनेनापि कटुकत्वाद् इत्य् अस्य साधरणानैकान्तिकत्वं दर्शयतो ऽयम् अभिप्रायः । गुडनागराख्यस्य द्रव्यान्तरस्या*<2>*स्यान्यद् एवेत्थं मधुर(न) इव माधुर्यं कटुकत्वम् अपि पिप्पल्या इवान्यद् एव तेन मिलितावस्थायां न दोषद्वयसम्भव इति । यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेर् अभावोपदर्शनेनैतत् प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायाम् अपि भावदर्शनात् किम् अस्मद् अभिमतं चानुप(नाभ्युप)पद्यत इति *<3>*दर्शयितुं ## i[106#<.>#17]त्यादिनोपक्रमते । यदि वा समुदायावस्थायां तेषां दोषाणाम् असद्भावे साध्ये प्रत्येकभावित्वाद् इत्य् अस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुम् आह -- ## i[106#<.>#17]ति । ## प्रत्येत्येकं यस्य कार्यस्य ##[106#<.>#17] निमित्तं स्वतस् तद् यदि स्वहेतुबलान् ##[106#<.>#17]न्यसहितम् एवाधिकरणम् उत्पद्यते तदा किं *<4>*तत्कार्यकारि तत्र ##[106#<.>#18] क्षेपे किमः प्रयोगाद् दृष्टम् एवेत्य् अर्थः । स्नेहो हि कफहेतुर् ऊष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायाम् अपि ते तत्कार्यकारिणी दृष्टे यथा amÆmëaÇgate, अत एव ##[106#<.>#18] इत्य् उदाहरति । mëo हि स्निग्धत्वाद् ऊष्णवीर्यत्वाच् चोभयात्मक उभयम् एव कार्यं कफपित्तलक्षणं करोतीति । ननु मधुररसाद् अपि मधुरः(नः) श्लेष्मा कस्मान् न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मद् उक्तं भवता व्यभिचार्यते । तथाप्य् अभावे वा गुडान्नागराच् च तौ दोषौ मा भूताम् इति परस्य मतम् आशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुम् आह #<शक्त्यपेक्षञ् चे>#[106#<.>#19]ति । यस्मात् तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्ति*<6>*m अपेक्षत इति #<शक्त्यपेक्षम् >#[106#<.>#19] | किं तत्## माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्ने ऽभ्युपगम एवोत्तरं कुर्वन्न् आह -- ##[106#<.>#19] | आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तद् ##[106#<.>#19] अकारणं यस्य तत् तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्थो [दोष] *<7>*इत्य् आह ##[106#<.>#20] | ##[106#<.>#20] शक्तीनां किञ्चिद् एव कार्यं ## जन्यतया सम्बन्धी भवति । अयम् अर्थो मधुरत्वाविशेषेपि किञ्चिद् एव स्वहेतुसमुद्भूतरूपविशेषं यत् तथाकार्यकारि न तत् सर्वम् । तद्धेतोस् तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस् तस्यापि तथेत्य् अपर्यनुयोज्य e(-ज्यमे)वैतत् । एतद् उक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादि*<8>*दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअम् अपेक्षते । न च भेदस्य {p. 351} विशेष एव संभवति मिलितावस्थायाम् अपि ताद्रूप्याद् एव । एवम् अभेददोषोपि द्रष्टव्यः । तस्माद् गुणमात्रनिबन्धनं यत्कार्यं तद् यथा सति तस्मिन् भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युर् इति । भेदाभेदाभ्याम् उत्पत्ति[47a]*< 1>*धर्मत्वम् अमीषां दोषाणाम् अभ्युपेत्य सर्वम् इदम् उक्तम् अधुना तु तादात्म्याद् एव तेषाम् अनिवार्यत्वम् आयातम् इति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणाम् अन्यथैवानुपपत्तिम् अभ्युपगच्छन्न् आह ##[106#<.>#24]ति । ## नागरादेः । ## तस्माद् ## दोषस्य स ## a[106#<.>#23]पि । ##[106#<.>#24] भेदाभेदात्मा । ## दोषः, स तु ##भूते भेदे ## ##निष्तोपि न ##[106#<.>#24] | अतत्स्वभावत्वप्रसङ्गाद् इति भावः । इदम् अत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्याताम् इत्यादिना च वस्तुतस् तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वम् अपि अभिन्नरूपात्मकम् एव वस्तुतः । अन्य*<3>*d अपि दूषणं वस्तुतो भेदाभेदात्मकम् एव । व्यावृत्तिकृतस् तु भेदो यदि भवेद् भवतु न तावता प्रकृतक्षतिर् इति । तन्मते ऽवस्थान्तरावयविनः सत्त्वम् उपेत्यैतद् उक्तम् इदानी तु स एव नास्तीति दर्शयितुम् आह ##[106#<.>#25]ति । ## भागत्वेनाभिमता एव । परमार्थतस् तु परमाणव एवेत्य् अर्थः । तेन तेन प्रकारेणाधिस्ति*<4>*र्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च ##[106#<.>#25] व्यवस्थिताः । ##[106#<.>#23] भागवान् । ## स्वतो निरंशः । अनेन दृश्यानुपलंभो {दर्शितः । तदभावाच् च केन सह तेषां भेदाभेदचिन्ता स्याद् इति चाभिप्रेतम् । नन्व् असत्य् एकस्मिन्न् अवयविनि धारणाकर्षने कथम् उपपद्येयाताम् इत्य् आह -- ##[106#<.>#27]ति । ##*<5>* [106#<.>#27] भागाः । एक सामग्र्यधीनत्वाद् अन्योन्यकारणाधीनापेक्षाः सन्तस् तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषाम् अपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथास्थितिर् अपि त्व् अदृष्टवशाद् अपीति दर्शयन्न् आह -- ##[106#<.>#28]ति । लोकस्यासाधारणचेतनात्मकर्मणाम् अपि ##*<6>*##[106#<.>#28] परस्परं विभागेन न वर्तन्ते । ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनम् अयुक्तम् इत्य् आशंक्याह ##[106#<.>#29]ति । ##[106#<.>#21]r यस्माद् अर्थे । "कर्मजं लोकवैचित्र्यम्" [अभिध्. 4.1] | {p. 352} इति वचनात् ##[106#<.>#30] इत्य् आह । तेषाम् एव प्राणिनां साधारणैर् असाधारर्णवौ कर्मभिः । ##[106#<.>#30] कर्मस्य एव तदाधिपत्याद् एवेति यावत् । ##*<7>*##[106#<.>#30] विभागेन न वर्तन्ते । अथासत्य् एकस्मिन्न् अवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्याद् इत्य् आशंक्याह -- ##[106#<.>#31]ति । ## भागाः ## एककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिद् एकत्वेन प्रत्यवभासते तद् एव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात् त कथम् अभे*<8>*दिनो ऽर्थस्यापलापः क्रियत इत्य् आह ##[106#<.>#32]ति । स्वलक्षणालम्बनं ज्ञानं ##[106#<.>#32] तस्मिन् ## | अयम् अभिप्रायो यदि शब्दगोचरो ऽर्थः स्वलक्षणं स्यात् तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतद् अस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् । न चैकम् एव रूपम् उपायभेदे ऽपि भिन्नाकारावभासि युक्तम् । तद् उक्तम् "एकस्यै[47b]*< 1>*व कुतो रूपं भिन्नाकारावभासि तत्" [प्रमानावा.2.235] एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिद् एकं तावद् आस्ताम् । ततो न सर्वथैकस्याभावः सिध्यतीत्य् आह ##[107#<.>#1]ति । ##[107#<.>#1] भागा एवं । विजातीयव्यावृत्त्या केवलया प्रतीयमाना##[107#<.>#1] | अयम् अर्थस् तत्रापि ज्ञाने त एव भागा a[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिद् एकम् अपि । अध्यवसायानु*<2>*रोधेन च त एवेत्य् उक्तं द्रष्टव्यम् । यतौ भागातिरिक्तं निर्भागदृश्यम् अनुपलभ्यमानम् असद्व्यवहारगोचरः ##[107#<.>#2]s तस्मात् |[129]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् । __________NOTES__________ [129] एषां S ___________________________ पुनर् अपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरम् आह । ##[130]##[106#<.>#3]ति । भिन्नो देषो यस्य स चासाव् अंशश् चेति पदसंस्कारं कृत्वा पश्चाद् ##शब्देन सह *<3>*कर्मधारयः कार्यः । तद्##[107#<.>#3] तद्व्यापिता । अयम् आशयो यदि तत् सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशम् अंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत् तथा कर्तुम् उत्सहत इति । ननु प्रतीयते तावद् एकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथम् एतद् इति विमृष्टेन । तथा चोक्तम __________NOTES__________ [130] निर्विभागस्य S ___________________________ [131]"तत् तथैवाभ्युपैतव्यम् यद् यथैव प्रतीयत |" __________NOTES__________ [131] तुलनाश्लोकवा. अनु. 186 | ___________________________ इत्य् अभिप्रायवतः परस्य वचनम् आशङ्कमान आह ##[107#<.>#4]ति यद्य् अप्य् अत्रोक्तम् एव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि । {p. 353} तथापि तदुपेक्ष्यैव दूषणान्तरम् आह[132]##[107#<.>#4]ति । __________NOTES__________ [132] क्षणध्वंसानु-S । ___________________________ ##[107#<.>#5] स्थैर्यं ##[107#<.>#5] यत् तदोर्नित्यम् अभिसंबन्धात्ते *<5>*## कस्मान् ##[107#<.>#5] इति योज्यम् । अनेनैतद् आह प्रतीतिशरणाश् चेद् भवन्तस् तदा कथम् अन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति । पुनः परस्य वचनम् आशंकमान आह -- ##[107#<.>#6] इति । ## प्रमाणात् तन्मता इत्य् अभिसम्बन्धव्यम् । ## प्रकृते ## बाधकं पमाणं ##[107#<.>#6] तुल्य*<6>*m अत्रापि तद्धित इत्य् अर्थः । उक्तेपि दृश्यानुपलम्भादौ बाधके ऽन्यद् अपि बाधकं दर्श्यन्न् आह -- ## i[107#<.>#7]ति । ## एकात्मकत्वात् । ## अन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्ताव् ## स्याताम् । ##[107#<.>#7] निश्चितम् । अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्य*<7>*ते न तु पर्याया इत्य् आशंक्याह -- ##[107#<.>#8]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् ## एव ##[107#<.>#8]वश्यंभावीत्य् अभिप्रायः । अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावाद् इति परस्य वचनम् आशंकमान आह ##[107#<.>#9]ति । ##शब्दो भिन्नकमो ## इत्य् अस्मात् परो द्रष्टव्यः । न केवलम् अभेद इति चार्थः । अत्रा*<8>*प्य् आह ##[107#<.>#10]ति । ##शब्ददर्शितम् अभेदम् अपि दूषयन्न् आह ##[107#<.>#12]ति । ##[107#<.>#13] इत्य् अभिन्नस्वभाव इत्य् अभिप्रेतम् । ##[107#<.>#13] यदभिन्नरूपनिमित्ता । कथं नास्तीत्य् आह ##[107#<.>#14] इति । ## एकस्मात् स्वभावात्, ## स्वभावानुप्रवेशे ##[107#<.>#14] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवद् इति भावः । ##[48a]*< 1>*##[107#<.>#15]भिन्नस्य स्वभावस्य ##[107#<.>#15] द्रव्यपर्यायाभ्याम् । ##[107#<.>#15] इत्य् अनेनोक्तं बहुत्वम् एवाह ##[107#<.>#16]त्यादि । ##[107#<.>#17] द्रयपर्यायतदन्यस्वभावेभ्यो ऽन्यो ऽभिन्नः स्वभावस् ## एव त्रयाणाम् ## यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च ##[107#<.>#18] इव ## 'नवस्थाप्रसङ्गः स्यात् । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह *<2>*## i[107#<.>#19]ति । कुत एवं स्याद् इत्य् आह ## i[107#<.>#19]ति । तस्मिन् पारतन्त्र्यं तस्मात् । कयोस् तत्तन्त्रत्वम् इत्य् अपेक्षायाम् {p. 354} आह -- तद् ## i[107#<.>#19]ति । तस्माद् एकस्वभावाद् अन्ययोर् द्रव्यपर्याययोर् भेदस्याभेदस्य च तन्मूलत्वात् तत्तन्त्रत्वं प्रत्येयम् । अस्तु तर्हि तस्य तथात्वम् अनेकात्मकत्वं च वस्तुनः । न च दृष्टस्यानवस्थया अपलापः क*<3>*र्तुं शक्य इत्य् आह -- ## i[107#<.>#20]ति । ## यस्मान् नैवं प्रमाणेन गम्यते । प्रकरणम् उपसंहरन्न् आह ##[107#<.>#20]ति । ##[न]न्तरोक्तेन कारणकलापेन ##अनेकान्तवादो ## उत्पथप्रस्थितकल्पितः । ##[107#<.>#21]r हेतौ । ##[107#<.>#21]#< न># किञ्चित् । एतावतैव सर्वस्य समाहितत्वाद् इति भावः । अवश्यमो भा*<4>*व आवश्यकम् इत्य् अस्य भावप्रत्ययान्तत्वाद् अपृक्करणस्यावश्यकम् इति प्राप्ते योयम् #<आवश्यकम् अपृथक्करणम्># i[108#<.>#1]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथम् इति तु न जाने महान्त एव प्रष्टव्याः । ##[108#<.>#11] कर्तव्येषु ##[108#<.>#11] न ## इति रूपादिवर्गाभिप्रायेणानपेक्ष*<5>*स्य तत् कारणमात्रं विवक्षितम् । न तु विशेषप्रतिषेधात् सापेक्षस्य कारणत्वम् । अगुणत्वेन च द्रव्यकर्मणोर् व्यवच्छेदः । सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् । संयोगविभागापेक्षया त्व् अनपेक्षो न कारणं किन्तु सापेक्ष एव कारणम् इति विवक्षितम् । सापेक्षत्वं न चरमभाव्यपे*<6>*क्षया द्रष्टव्यम् । न तु कस्यचिद् अन्यानपेक्षस्यैव कारणत्वम् अस्ति येनानपेक्षो ऽकारणम् इत्य् उच्यमानं शोभेत । तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः । तद् यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनम् अपेक्षते । यथा च वंशादौ पाटनाख्या*<7>*वयवकर्मजो ऽवयवान्तराद् विभागः पश्चाद्भाविनं द्रव्यविनाशम् अपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद् विभागम् आरभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागम् अभ्युपगच्छद्भिर्वैशेषिकैर् इष्यते तथा नेहाप्रकृतत्वाद् उच्यते । ## इत्य् अत्र्#<आदि>#[108#<.>#15]ग्रहणात् समवायिकारणत्वस्य संग्रहः । ##*<8>*##[108#<.>#28]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् । तस्य ##[108#<.>#28] इति विग्रहः । अस्माकम् अयम् #<आस्माकीनः >#[109#<.>#16] | "[133]युष्मद् अस्मद्भ्याम् अन्यतरस्याम् खञ्" इत्य् अनेन खञ कर्तव्यः । ##[109#<.>#6] प्रागुक्तसंस्कारपक्ष इव । ##[109#<.>#21]#< चेत्य् आचष्ट >#[109#<.>#25] इति सम्बन्धः । __________NOTES__________ [133] पाणिनीयं सूत्रं (4.3.1) तु भिन्नम् । ___________________________ ##[110#<.>#6] एककरणशीलाः । ##[111#<.>#2] वासनाप्रबोधकं रसादिकञ् च [48b] *<1>*यथायोग्यं वाच्यम्, ##[111#<.>#2], ##[111#<.>#3]#< साम>#ग्र्यास् तथाभूताया । ##[111#<.>#3]ति {p. 355} निर्विकल्पकस्य रसाद्यालम्बनस्य । ##[111#<.>#3] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यम् इदम् एकम् उपदर्शितम् एतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितम् इत्य् आह ## i[111#<.>#13]ति । ## इति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यम् i*<2>*त्य् अवसेयम्, न त्व् एकजन्यं नाम किञ्चित् संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद् विज्ञानाच् चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानाद् एवैतद् ऊहितुं शक्यम् इत्य् अहिप्रायेण च ##[134]## i[111#<.>#13]त्य् आह । ननु किं भागतो विशेषवृत्तिर् येन*<3>* बहुवचनेन निर्देश इत्य् आह[135]## ##[111#<.>#17]ति । ## ## | __________NOTES__________ [134] स्वयम् अभ्यूह्यम् S [135] अतज्जन्यापेक्षया S ___________________________ कुतः स्वभावभेदवत्त्वं तस्येत्य् अपेक्षायां योज्यम् ##[112#<.>#1]त्यादि । पृथिव्यादीन्य् उपादाय वर्तन्त इत्य् उपादाय ##[112#<.>#5] परस्परादि मयूरव्यंसकादित्वात् समासः । आगमापेक्षया वक्तुम् उद्यतेन च*<4>* pareïÃgamabhëaivÃnÆdità | स्वभावस्थितं तेनाश्रयः(स्थितेर् आश्रयः) ##[112#<.>#18] | अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्य् अभिप्रायेणाह ## i[112#<.>#19]ति । ननूपकारक आधारो न तु जनकस् तत् कथम् एवम् उच्यत इत्य् आह ##[112#<.>#27]ति । ##[113#<.>#2] पृथिव्यादी*<5>*नाम् । ##[113#<.>#2]vaibhëikamate कथ्यत इति द्रष्टव्यम् । न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति । ##[113#<.>#9] कालविलंबने । ##[113#<.>#14]त्य् अनुग्राह्यसहचारिणेत्य् अवसेयम् । ##[113#<.>#14]#< तदुत्पादनात्># | ## विशेषस्य्## | ##[113#<.>#15] क्रियमाणविशेषस्य । कथं तत्राकिञ्चित्करत्वं तस्य स*<6>*हकारिणो ज्ञापितं भवतीत्य् आह -- #<शक्तिप्रतिबन्धकापनयनेने>#[113#<.>#19]ति । यस्माद् अर्थे ऽयं निपातः "##"[नै]वेति व्याचक्षाणो ##[113#<.>#25]शब्दम् अवधारणे दर्शयति । ##[114#<.>#2] न्यायबलायातायाम् इत्य् अवसेयम् । अत एव व्यनक्ति ##[114#<.>#3]ति । {p. 356} अनेन सहकारीत्य् अत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः । कथं तर्हि ##[114#<.>#12] इत्य् अयं व्याचष्टेति चेत्, उक्तम् अत्र पूर्वम् इति न पुनर् उच्यते । ##[114#<.>#13] इत्य् एकार्थकारी । वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिना##[114#<.>#17]ग्रहणम् । ##[115#<.>#8]ति तृतीयान्तप्रतिरूपको ऽयं निपातो यस्माद् इत्य् अस्मिन्न् अर्थे, किंत्व् एतस्मिन्न् अर्थे वा अनुवर्तते । ## अन्येन युक्ताः ##*<8>*##[115#<.>#9] क्षणमात्रस्थायिनः । तदवस्थाया ## पूर्वं ## उत्तरकालं[136]## तद्विकलावस्थायां ##[115#<.>#10] सद्भावः । __________NOTES__________ [136] पृथक्त्व S ___________________________ ननु यदि स्वहेतोः समर्थस्योत्पत्तिस् तर्हि कथम् अनन्तरम् उक्तम् -- "ते समर्थाः स्वभावतः [115#<.>#6]" इत्य् अत आह ##[115#<.>#16]ति । भवत्यस्मात् कार्यम् इति भावो हेतुस् ## इति । तद् अपि त्वया कस्मान् न व्याख्यातम् इति चेत् । न, स[49a]*<1>*मर्थः कुत उत्पन्न इत्य् अस्य व्याघातप्रसंगात् । ##[137]##[115#<.>#17]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवम् इच्छन्ति येन तन्मतोपग्रहेणाप्य् एतत् संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह --jalpamahodaghi÷"सहकारिसाकल्यं तद्वतः सामर्थ्यं वैकल्यं त्व् असामर्थ्यम्" इति । __________NOTES__________ [137] मिच्छति S ___________________________ ##[115#<.>#25] विवक्षितकार्यक*<2>*रणे शक्तम् । #<आवश्यकं>#[138]## i[116#<.>#11]त्य् अस्य शब्दस्य तु सिद्धिः[139]पूर्वं न जाने । __________NOTES__________ [138] अवश्यंजनकत्वम् S [139] द्रष्टव्यम् -- पृ. 354 पं. 8 -- "अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता", एतदर्थकः पाठस्त्रुटितोत्र भाति । ___________________________ ##[116#<.>#14] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चाद् आदिशब्दे[न] बहुव्रीहिः कार्यः । प्रकिरणम् इत्य् अयम् औणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस् तदा गुणस्याप्रतिषेधेन प्रकरणम् इति प्राप्तेर् असाधु*<3>*त्वप्रसंगात् । ##[116#<.>#19] योग्यदेशे स्थित्वा ##आद्येन सह मिलित्वा ## सहकार्युपादानरूपैः । ननु च "अत एव तयोर् अवस्थयोर्" इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यम् अपोदितम् एव तत् कथं न पुनर् उक्ते(क्तम् i)त्य् आह -- ##[117#<.>#9]ति । ##[117#<.>#11] {p. 357} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणम् इति । ## सामर्थ्याद् दर्शित*<4>*m एव । तर्हि किम् अर्थं पुनर् उक्तम् इत्य् आह -- ##i[117#<.>#12]ति ## पूर्वस्माद् अस्य कथनस्य विशेषं दर्शयति । #<आध्यात्मिकेषु >#[117#<.>#15] आन्तरेषु । पश्चाद् बाह्येपि दर्शयितव्यत्वात् क्रमे ## शब्दम् आह । #<शक्यपरिच्छेदं >#[117#<.>#15] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् । [140]## अव्यवधानेन विज्ञानकार्यकारिणः ##धेतोः । *<5>*तस्य जनने -- ##व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्य् आह ## इति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर् हेतुव्यपदेशसंभवाज् जननहेतुर् इत्य् आह । कथं तद्धेतुर् इत्य् आह ## इति ## परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिर् इन्द्रियादिभिः । *<6>*## च तद्विज्ञानजनने ## चेति तथा ## | अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद् विज्ञानहेतोर् हेतुत्वं दर्शितम् । एतच् चानन्तरम् एव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीम् अभिप्रेत्योक्तं द्रष्टव्यम् । कथम् अन्यथाभावस्या*<7>*संभव इति आह ##ति । ## च ते हेतवश् च ते च ते ## च तेषाम् ## | ## तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् । __________NOTES__________ [140] S प्रतिर् अत्र त्रुटिता । ___________________________ सुखसंवर्दितत्वाद् इति व्याचक्षाणो मूले ## इत्य् अस्य्#<आनभियोग>#निमित्तस्यापि सामर्थ्यात् ##[119#<.>#12]शील इत्य् अस्य हेतुभावेन *<8>*विशेषणत्वं दर्शयति । ननु कृतं निष्पादितम् उच्यते ऽत्र च किमाचार्येण निष्पादितम् इत्य् आशंकां निराकुर्वन्न् आह ## i[119#<.>#14]ति । न ## e[119#<.>#15]वम् आचक्षाणेन द्विर् उक्ताभावो दर्शित इति बोद्धव्यम् । अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच् च कृतं कृतम् इति निर्देशस्य न्या[49b]*<1>*यप्राप्तत्वाद् अतिप्रसिद्धत्वाच् चेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्य् उच्यत इत्य् आह -- ## इत्यादि । ##[119#<.>#17] निरूपितं निर्णीतम् इति यावत् । पूर्ववन् मीमांसकाभिप्रायेण ##[119#<.>#25] इत्य् आचष्टे । ##[120#<.>#6]##[120#<.>#7] | {p. 358} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्न् आह -- ##[120#<.>#12]ति । अयं चात्राभिप्रायः -- भवतु यावद् बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात् सामर्थ्योत्पादादिकल्पना न पुनर् इह तथा अदर्शनाद् इति । ##न्यत्वमनापन्नस्य । ##[120#<.>#13] विज्ञानोत्पादादिसामर्थ्यम् । ##[120#<.>#14] यस्य पुं*<3>*सः स तथा । यद्य् अपि विवेको ऽस्य प्रत्यक्षतो नावगम्यते तथाप्य् एतस्मात् प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्न् आह ##[120#<.>#15]ति । ## उत्पद्यत इति ## | क्रमिणां विज्ञानादिकार्याणां ##[120#<.>#15] | *<4>*तच् च ## इति निश्चयः । ## i[120#<.>#17]ति सिद्धान्ती । ## e[120#<.>#17]करूपम् । ##स्य यः ##स आकारस् तेन ## रहितो य ##दिस् तद्## | यत एवैवं तत एवाविकृतम् इति च द्रष्टव्यम् । अनवक्लृप्तिख्यापनार्थो ##[120#<.>#19]शब्दः । अभ्युपगम्यताम् एवं का क्षतिर् इत्य् आह तथेति तद्वत् । *<5>*## i[120#<.>#25]त्य् आगन्तुकं सामर्थ्यम् इत्य् अवसातव्यम् । द्विविधं हि सामर्थ्यं प्रातिस्विकम् आगन्तुकञ् च । प्रातिस्विकी च शक्तिर् अवश्यैषितव्या । अन्यथा शिलाशकलम् अपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान् न निव(र्व)र्तयतीति पर्यनुयोगे किम् उत्तरं वाच्यम् इति हि तेषां मतम् । ननु सामर्थ्यम् अतिशयलक्षणं सहकार्याधेयं ततो ऽन्यद् एव तत् क*<6>*थं "सहकारिप्रत्यय[सान्निध्य]lak«aïasye"ty उच्यत इत्य् आह ##[141]##[121#<.>#3]ति । प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्यो ऽन्यस्यानपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्य् अप्य् उक्तं द्रष्टव्यम् । अत एव्#<आभ्युपगमाद्># i[121#<.>#3]ति उपागताभ्युपगमाद् i*<7>*ति प्रत्येतव्यम् । एवम् ##[142]##[121#<.>#6]#< क्षणि>#[143]##त्य् अभिसंबन्धनीयम् । __________NOTES__________ [141] तत एव S [142] इच्छतो S [143] क्षणिकतेवै-S ___________________________ यच् छब्देस्यैतद् व्याख्यानं ## i[121#<.>#21]ति । इदं शब्दस्य चैतद् इति एतद् ##[121#<.>#21] | अनुत्तरस्यैवोत्तरीकरणाद् ## i[121#<.>#24]त्य् उक्तम् । एवं नियुञ्जानमहो महासामर्थ्यम् अस्तु का तवाक्षमेत्य् आशंक्य यदि नामेत्य् अवतारयितुं ##[121#<.>#25]त्याद्य् आह । न चात्र ##[121#<.>#25]#< किंत्व् इतीयम्># अस्माकं ##[122#<.>#3]ति सम्ब*<8>*न्धः । ##[121#<.>#25] इत्य् अनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य् a(प्य)स्माकं इति "अस्मदो द्वयोश् च" (पा. 1-2-59) {p. 359} इत्य् अनेनैकस्मिन्न् एवार्थे बहुवचनेन द्रष्तव्यम् । एवम् असंबद्धवादिन्य् अपूज्य एव ##उपसंहारपरं द्रष्टव्यम् । ## i[122#<.>#1]त्य् अर्थात् संबोध्यमानस्य दैन्यप्रकाशनम् इति । निकृष्टसम्बोधने ऽयं ##[122#<.>#1] शब्द इति यावत् । ## 'प्र[50a]*< 1>*सवधर्मकत्वात् । ## 'पगतः ##[122#<.>#2] प्रसूतिः परंपरा यस्य तथोक्तम् । ##[122#<.>#3] चिन्तारूपम् उपदर्शितम् । शिरःकम्पे चास्य ##[122#<.>#10]त्य् अस्य शब्दस्य प्रयोगम् आकलय्य प्रयोक्तुर् अभिप्रायं वर्णयन् ##[122#<.>#13]त्य् आचष्टे । अत एव चेदम् आह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्न् आह ## i[122#<.>#13]ति । ## हेतोर् आहार्य इति प्र*<2>*करणात् । ## अत्रेति शब्देन ##आस्तित्वेनाभिप्रेतस्य ##[122#<.>#17]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् ##[122#<.>#16]ति पुनर् आह । यद्य् एवम् अस्य न्याय्यवचनस्य सद्भावादनवद्यम् एवास्मन्मतम् इत्य् आशं*<3>*क्याह ## i[122#<.>#17]ति । केवलम् ##[122#<.>#17] वक्षमाणं ##सि । प्रच्युतम् अजनकं रूपम् उत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावम् अभिप्रेत्य प्रच्युत्## इत्य् आह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च ##[123#<.>#8]त्वं ज्ञेयम् । ##[123#<.>#19] जनकाजनकभेदेपि । ##[123#<.>#20] भावभेदस्य । ## i[123#<.>#20]ति परा*<4>*पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वाद् इति । भवत इदं ##[123#<.>#21] | #<आधीयते >#[123#<.>#26] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्य् अभिप्रायेणाह ##[144]#<षाम् अपि पररूपेण कर्तृत्व >#[124#<.>#1] इति । ## इति पर एव कर्ता स्यात् । तस्य तु तथात्वं*<5>* हरीतकीं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्याद् इत्य् अभिप्रेत्याह -- ## i[124#<.>#3]ति । ##[124#<.>#5] "सहितस् तत्स्वभावो न केवल" इत्य् अस्य । प्रकृतम् उपसंहरन्न् आह -- ## i[124#<.>#10]ति । ## ##[124#<.>#10]नापि प्रकारेण न ## ## | पुरस्ताद् अपि तस्य स्वरूपस्य भावाद् इति भावः । __________NOTES__________ [144] तेषाम् अपि-S ___________________________ *<6>*स्याद् एतज् जनकम् अस्य रूपम् अवस्थितं जनकञ् च तद् उच्यते यस्मिन् सत्य् एव कार्यम् अस्ति न तु यस्मिन् सति कार्यं भवत्य् एव, सति भावस्याक(का)रणसाधारण्णत्वात् । कार्यम् अपि तद्भा(तदभा)वे {p. 360} नोपपद्येत इत्य् एव तस्य कार्यं, तद्भावे तु भवत्य् अवश्यम् इति को(क्वो)पयोगो ऽस्य । तस्मात् कथं तद्रूपभावेपि कार्यक्रिया*<7>* प्रसंजनं ज्याय इति । अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमाने ऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रम् आपद्येत । तथा च न तत् तस्य कार्यं स्यात् । तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन -- "सर्वावस्थासमाने ऽपि कारणे यद्य् अकार्यता ॥ स्वतन्त्रं कार्यम् एव स्यान् न [तत्]कार्यं तथा *<8>*सति ॥" इति । कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठाद् एव जनयेत् । तथाप्य् अभावे न तस्य कार्यं स्यात् । तस्माद् a[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ् च वक्तव्यः । ननु "तद्भा(तदभा)वे न भवति कार्यम्" इत्य् अकारणाद् अस्य विशेषः । न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतद् अवगम्यते तद[50b]*<1>*भावप्रयुक्तो ऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात् तदा तदभावप्रयुक्तो ऽस्याभावः सिद्ध्येद् इतरथाकारणाभिमताभावप्रयुक्तो ऽपि तदभावः किं न कल्प्यते?[145]तदभावेपि कार्याभावस्य भावान् न तदभावप्रयुक्ततास्येति चेत्, समानम् इदं कारणाभिमतेपि । तस्माद् यथा *<2>*तदवस्थ एव कारणे स्वयम् एव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावो ऽपि स्वयम् एव न भविष्यतीति स्वातन्त्र्याद् एव । यश् च स्वयम् एव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावे ऽवश्यम् एव भवेत् । tadÃhaalaÇkÃrakÃra÷ __________NOTES__________ [145] अकारणाभिमताभावाभावे ऽपि इत्य् अर्थः । ___________________________ "[146]तद्भावेपि न भावश् चेद् अभावे भाविता कुतः । __________NOTES__________ [146] प्रमाणवा. आलं. पृ. 74. ___________________________ तदभावप्रयुक्तो ऽस्य सो ऽभाव इति *<3>*तत् कुतः ॥" इति । तस्मात् तद्भावे भावस् तदभावे चाभाव इति विशेषितः कार्यकारणभावो ऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्य् अवश्यंभावि कार्यम् आयातम् इति कथं कदाचित् क्रियाविरामः । किञ् च तथाविधो हि कार्याभावो निर्हेतुकत्वात् स्वयम् एव भवतीति युक्तम् अपि । भावस् तु हेतुपरतन्त्रत्वात् स*<4>*मर्थे हेतौ न भवतीति न युक्तम् । तद् उक्तम् "अभावो हि पदार्थानां स्वयम् एव भवेद् अपि । भावस् तु परतन्त्रत्वात् कथं हेतोर् भवेन् न सः ॥" इति । {p. 361} ननु कार्याभावस्य स्वतन्त्रत्वात् "कारणे सत्य् एव न bhavatÅ"ti युक्तम् एवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तो ऽभाव कथं भवेत् कार्यस्य(कार्यम्[147]अस्य) ततः स्वयम् e*<5>*व न भवति, यश् च स्वयम् एव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेद् अपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेद् एव तदा स्वरसनिरोधेप्य् अपरापरक्षणोत्पत्तेस् तदभाव एव संतानोच्छेदस् तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सु*<6>*ज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति । __________NOTES__________ [147] "कार्यम् अस्य" प्रमाणवा. Alaæ.पृ. 74. ___________________________ एतेन तद् अपि निरस्तम्यदाहुर् एके यथोभयाधीननिरूपणा व्याप्तिर् अयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनर् अन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य*<7>*कारणभावो ऽप्य् उभयाधीननिरूपणोपि कारणे ऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति; कार्ये पुनर् अन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्न् इत्य् अनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावे ऽभवतस् तत्कार्यताया एवाभावप्रसङ्गात् *<8>*स्वभावे ऽभावमत(?)Ó चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवो ऽन्यस् तु तादर्थ्याद् उपचरितकारणभावस्यानुभव इति स्वयम् उपचरितकारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्य् अवश्यं भावम् अनिच्छता कार्यस्य कादाचित् कादन्वयात् तत्कार[51a]*< 1>*णम् इष्यते । तथा कादाचित् कादव्यतिरेकाद् अपि किन् न कारणम् इष्यते युज्यते वा । तस्मात् कार्यकारणभावं नियतम् इच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस् तथा व्याप्तिमान्न् अन्व(मान् अन्व)योप्य् अवश्यैषितव्यो ऽन्यथा तद्यो(तदयो)गाद् इति । किं च सहितावस्थायां तावद् असौ भावः कार्यं जनयतीतीष्यते । जनयतीति च को ऽर्थः ? किं कार्यं*<2>* सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्य् उतरः पक्षस् तदा तस्मिञ् जनयति न कदाचित् कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)t । अथान्य(द्य) एवोपगमस् तदा विकल्पद्वयम्, किम् अनेनैव स्वभावेन पूर्वम् अयम् अवस्थितो ऽथान्येन । न तावद् अन्येन, एकस्य रूपद्वयायोगात् । *<3>*अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्य् उपेतं स्यात् । तथा च प्रकृतकृ(क्ष)तिर् इति किम् अस्थानाभिनिवेशेनेति । अथ भवतो ऽपि किम् इदं कारणत्वं? किं प्राग्भाव एव किं वा प्राग् एव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवम् एव कारणत्वे सु[148]साधितस्य*<4>* निराकरणं प्रसज्येत । अथ प्राग् एव भावः, तद् एतत्क्षणिकत्वे सिद्धे सिद्ध्यति । तद् एव तु न सिद्धम् इति {p. 362} कथम् इदम् उच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तम् एवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिर् एव महती बाधेति चेति । हन्त किं *<5>*हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर् निराक्रियते येनेदम् अपि वक्तुम् अध्यवसितास् तर्कविदः कथं नामेति चेत् । उच्यते । प्राग्भाव एवासौ स्थिररूपात् क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर् यथा च ततस् तयोर् निवृत्तिस् तथान्यत्र निऋणीतम् इति ने*<6>*ह हेतुलक्षणकाले ऽप्रकृतत्वाद् उच्यते । अथ तद् एव न संगच्छते । तर्हि तद् एवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिर् इति । अलम् अतार्किकवचनेनातिनिर्बन्धेनेति । __________NOTES__________ [148] अत्र स्वसाधितस्य इत्य् अपि दृश्यते । ___________________________ ##[##]## e[123#<.>#21]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुम् ##[124#<.>#10]त्यादिनोपक्रमते |[149]##[124#<.>#10] अपेक्षा*<7>*याः । __________NOTES__________ [149] अस्य S ___________________________ ननूक्तम् एव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस् तत् कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्याद् इत्य् आह ##[124#<.>#19]ति । ##[124#<.>#23] सहकारिसाहित्यासाहित्यकालयोः । केचित् पुनः "स्वहेतुभिर् एवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [124#<.>#11]" इत्य् अत्रैव विपञ्च्यते । *<8>*यद्य् एवंधर्मो ऽयं स्वहेतुभिर् एव जनितः स्यात् तदा न कदाचिज् जनयेत् । तथा हि यावत् सहकारिप्रत्ययसन्निधिकालस् तावद् अकरणधर्मासौ भावो ऽन्यथास्या पूर्वम् अपि कर्तृत्वं प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात् कि[51b]*<1>*यत्कालाकरणधर्मत्वात् तस्य क्रियायात् (क्रियायांतु) स एव स्वभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस् तादात्म्यः(म्ये) तावत्कालम् अक्रिय एव । पुनर् अन्ते तथैवेति कथम् इवाक्षणिकः कदाचिद् अपि जनयेत् । तस्मान् न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर् जन्यत इति । तथा चाह -- "तत्सहकारिसापेक्ष*<2>*जनको यदि हेतुभिः । भावः स्याज् जनितो नासौ किंचिज् जनयेत् तदा ॥ तथाहि सन्निधीयन्ते यावत् ते सहकारिणः । तावन् नूनम् अकर्तासौ स्वभावस् तस्य वस्तुनः ॥ एषितव्यो ऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः । तत्सन्निधानकाले च स्वभावो ऽस्य (?) वर्तते ॥ तन् न कुर्यात् क्रियायाम् वा स्वभावोस्य नो भवेत् (?) | यद्वा {p. 363} तावत् समयसापे*<3>*क्षजनकस्यानुवृ...त्ततः ॥ स्वभावस्य तथाप्य् एष तावत् कालम् असत्क्रियः । पुनर् अन्ते तथैवेति कुर्याद् अक्षणिकः कथम्? ॥" इति । ##गतो #<'न्त्यो >#[125#<.>#9] यस्य स तथोक्तः । ##[150]##[126#<.>#22] यस्य निपातस्यार्थकथनं ## i[126#<.>#22]ति । __________NOTES__________ [150] प्रसह्य S । ___________________________ ##[127#<.>#15]तिशयेन । सन्तानम् अप्य् आश्रित्य कथम् उच्यत इत्य् आह -- ##[128#<.>#8] | किं लक्षणं नाम वस्तु*<4>*तस् तत्र सहकारित्वम् इत्य् आह -- ##[151]## i[128#<.>#10]ति । ##[128#<.>#14] विशेष्य । __________NOTES__________ [151] पूर्वपूर्वक्षणे-S । ___________________________ ##[152]##[130#<.>#4] | प्र[153]यातुर(?)समानकालकारणक्षणः । ##[130#<.>#6] तद् एवेदम् इति निश्चितस्य । __________NOTES__________ [152] तत्समानकालः S [153] प्रदातुर- इत्य् अपि पठ्यते । ___________________________ ## ते च ##[130#<.>#13] तथा ## यतो ऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत *<5>*इति "[154]अर्ष Ãdi"ty एनद् विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्य् अर्थः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयम् । ## [130#<.>#10] स्वानुरागान्नाशो(n)मुखत्वाद् इति यावत् । प्रकरणात् कार्य्##[130#<.>#15] प्रत्येयम् । ##[130#<.>#19] कालविलम्बवती । __________NOTES__________ [154] पाणिनीयसूत्रं तु "अर्ष आदिभ्यो ऽच् (5.2.127) इति वर्तते । किंतु दुर्वेकेन अन्यद् एव किञ्चिद् उद्धत भाति । तथा च अत्र "अर्ष आदिभ्यो ऽदित्यनेनाद् विधातव्यः" इति पाठः सम्यक् सम्भाव्यते । ___________________________ तदनासादनम् एव कथम् इत्य् आह -- ## i[130#<.>#27]ति*<6>* | अयं निरतिशयो ऽयं च सातिशय इति विवेकस्याभावात् । ##[130#<.>#28]द्यम् इत्य् अर्थात् । यद् उक्तम् अक्षणिके ##[131#<.>#10] इति । ## [131#<.>#12] क्षणिकानाम् । यद् वा ## i[131#<.>#13]तीदम् उभयत्रापि सम्बन्धनीयम् । पूर्वं स्वदेशस्थित्या ता(ते) एव ##परतः ##[131#<.>#15] प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्य् आशंकायां न्यायम् उपदर्शयन्न् आह ## ##[131#<.>#16]ति ##न दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते । ## विशेषस्य्##[131#<.>#22] | {p. 364} नैव कार्योत्पादने योग्यास् ते ऽस्माभिर् इष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पा*<8>*दने तत् कथं तदुपायेत्याद्य् उच्यमानं शोभेतेत्य् आशंक्याह ##[132#<.>#5] इति । ##[132#<.>#20] वक्त्रोक्त्या । किं ##[132#<.>#22]r हि द्विस्त्रिर् वा ब्रूमः । किं तर्हि शतश एव ब्रूम इत्य् अर्थः । संप्रत्येवम् एव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्न् आह -- ## i[132#<.>#23]ति । ##[132#<.>#25]टीकाकृतः। न विशेषोत्पादनाद् एवेत्यादिग्रन्थस्य पुनर् उक्ततापरि[52a]*<1>*हारार्थं ## यत्नं कुर्वन्ति । ##[132#<.>#26]ति निपातो नामन्त्रणमात्रे । ##[133#<.>#2]d विशेषोत्पादाभावात् । न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्य् आह ##[133#<.>#22]ति । ##[133#<.>#22]सहायम् एव । छायापि शीताद्यर्थक्रियाकारिणी वस्त्व् एव त्व् अना(न त्व् Ã)लोकाभावमात्रमितिच्छा[155]योद्वता (?) | न तु प्रतिक्षणम् इत्यादिना एकदैवार्थस्योक्तत्वात् कथं द्विः पुनर् ग्रहणं कृतम् इत्य् आह ## i[133#<.>#29]ति । ##[134#<.>#2]r द्वौ वारौ "द्वित्रिचतुर्भ्यः सुज्" इति । (पा. 5-4-18) सुचकेनोक्तम् इत्य् आह ##[134#<.>#2] इति । तज्जन्मनिमित्तम् इत्य् आचक्षाणो मूले निमित्तसप्तमीं दर्शयति । __________NOTES__________ [155] योद्धता (?) इत्य् अपि पठ्यते । ___________________________ ## i[136#<.>#23]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । *<3>*अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन् कार्ये कर्तव्ये ऽनुकूलो ऽनुगुणः स चासौ ## चेति तथा #<आसाद् इतस्># तद्## यैस् ते तथा तैः [136#<.>#28] | अथ केन ग्रन्थेन पूर्वम् अनवस्थोक्ता कथं च स्याद् इति पार्श्वस्थवचनम् आशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्न् आह ##[137#<.>#1]त्यादि । कथं *<4>*सा न भवतीत्य् आह ##[137#<.>#4]ति । कुशूलाद्यवस्थम् अपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकम् अपि तेन कृतविशेषम् एवोपतिष्ठत इत्य् अस्य ##[156]##[137#<.>#4] किं नामाभ्युपेतामत्य् आह ##[137#<.>#5]त्यादि । पुर्ववत्##[137#<.>#5]शब्दो द्रष्तव्यः । ##'यम् आद्यो विशेषः ##*<5>*नन्तरक्षणरूपस् तज्जनकस्य धर्मशब्दाद् अनिचं विधातुं व्युत्पत्तिं दर्शयन्न् आह a##[137#<.>#14]ति । ##[137#<.>#27] इति तत्कार्यतां चेति द्रष्टव्यम् इतरथा अन्त्यावस्थाप्राप्तेर् अबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् । __________NOTES__________ [156] प्रकारस्यानुभ्युपगमात् S ___________________________ {p. 365} ##ति विवृण्वन् ##[137#<.>#28]शब्दं निपातं दर्शयति ##त्य् अस्यार्थे वर्तमानम् । *<6>*अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस् तेनाक्षणिकस्यापि भविष्यति तत् कथम् एवं विभज्यत इति आह ##[138#<.>#2] इति । स्वभावान्तरोत्पत्तिर् अपि विरुद्धा कस्मात् कल्प्यत इत्य् आह ##[138#<.>#3]ति । कथं न विरुध्यत इत्य् आह ##[128#<.>#4]ति । तर्हि पूर्वस्वभावस्य कथम् u(म)*<7>*पनय इत्य् आह -- ##[138#<.>#6]ति । [157]तत्सभावतैव । __________NOTES__________ [157] इदं "असौ" (138.15) इत्य् अस्य अर्थकथनं भाति । ___________________________ ##[138#<.>#15]ति निपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । ##[138#<.>#15]त्य् अयम् अपि निपातो वृथेत्य् अस्यार्थे । ##[138#<.>#15] प्रत्ययान्तराणि । सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्न् आह ## i[138#<.>#17]ति । ##[138#<.>#20]ति "तत्स्वभावस्य जननाद्" इत्य् अस्य *<8>*## प्रस्तावाद् आगतं ##[138#<.>#23] कार्यं यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्य् आह ##[139#<.>#27]r इति । ##[139#<.>#28] सकाशात्, ##[139#<.>#29] प्रध्वंसलक्षणस्य ## | ##[140#<.>#5] प्राच्येनैव रूपेण वर्तमानस्य । ननु यदि स्वरसनिरुद्धात् ताम्रादेर् उपादानकारणाद् वह्न्यादेश् च सहकारि[52b]*<1>*कारणाद् अन्यस्यैव द्रव्यादिरूपस्य ताम्रादेर् उत्पत्तिर् इहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिके ऽनेनैव यदवादि -- "सहकारात् सहस्थानाशंका अग्निताम्र(स्थानम् अग्निताम्र)द्रवत्ववत्" (प्रमाणवा. 1.6.4) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुम् उपादानात् तस्मात् तस्माच् च सहकारिकारणाद् अन्यद् एव तत् तथोत्पन्नम् । न त्व् अग्निस् ताम्रद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुति*<2>* स्याद् विरोधो यथा त्व् अविरोधस् तथास्माभिर्विशेषाख्याने ख्यापितम् इति तत एवानुगन्तव्यम् इति । {p. 366} ## '[140#<.>#19]स्थितिस्वरूपो धर्मः पराश्रितत्वात् । तस्य्## | ##[140#<.>#12]स्थिररूपाद् धर्माद् विनाशहेतुसमुद्भूतात् । ##[140#<.>#19]r उच्यमानस्याकारं दर्शयति । पर एव प्रश्नयन्न् आह -- ##[140#<.>#22] इति । ##[140#<.>#24]#< >#तस्य विनाशस्य këÂhÃder i*<3>*ति प्रकरणात् । तथापि तस्य तथात्वम् कथम् इत्य् आशंक्य पर एवाह ##[140#<.>#24]ति । ##[140#<.>#25] विनाशहेत्वग्न्याद्यभावेपि । तर्हि न निवर्तेतैवेत्य् आशंक्य स एवाह ##[140#<.>#25]त्यादि । ##[140#<.>#26] यद् एतत् । यत् तस्मात् तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्य् आशंक्य स एवाह ##*<4>*## i[140#<.>#27]ति । उक्तम् एवार्थम् उपसंहारव्याजेन स्फुटयन्न् आह ## i[140#<.>#28]ति । अत्रमीमांसकस्य सहायकं दर्शयन्न् आह -- ## i[141#<.>#2]ति । ## स्वभावेन ##[141#<.>#4]#< अपेक्ष्य निवर्तत >#[141#<.>#3] इति योज्यम् । ## क्षणिकवादिनां ## a[141#<.>#4]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् । ##[141#<.>#8]r भावस्याभावः प्रसज्य*<5>*प्रतिषेध इत्य् अर्थः, अवधारणेनान्यस्य विरामः । सापि कथम् अहेतुर् इत्य् आह -- ##[141#<.>#9]ति । यदि सा भवित्री कथम् अहेतुका भवेद् इत्य् आशंक्य स एवाह -- ##[141#<.>#9]ति । को नामास्य bhëitasyÃrtha इत्य् आह ## i[141#<.>#10]ति । ##क्तम् उत्तरं कर्तृ ##[141#<.>#12] | ##[141#<.>#14] नास्ती*<6>*ति ब्रुवतो ऽयम् आशयः । स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति । ##[141#<.>#15]ति सिद्धान्ती । ##[141#<.>#15] कालान्तरस्थितिधर्मतोपगमेपि । ##[141#<.>#16] इति "कालाध्वनोर् अत्यन्तसंयोग" (पा. 2-3-5) इति द्वितीया । ## व्याप्य ##[141#<.>#18] इत्य् अर्थः । यद्य् एकदिवसाव् अति(से ऽति)क्रान्ते सत्य् एकदिवसा(स)न्यूनस*<2>*म्वत्सरे स्थितिधर्मा स्यात् तदानयोः स्वभावयोर् विरुद्धधर्माध्यासेन भेद एव भवेद् इत्य् अभिप्रायेण ##[141#<.>#18]त्य् आह । ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमो ऽवगन्तव्यः । ##[141#<.>#27] अक्षणिकवादिना । ##[142#<.>#3] "तदन्तेपि स एवास्य स्वभाव" इत्य् अनेन ## युक्त्या ##[142#<.>#5]n नाशायोगात् । ##[142#<.>#9]ति सिद्धान्तवादी । ##[142#<.>#9] विरोधिसन्निधानापेक्षत्वाद् एव ##[142#<.>#8] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः । {p. 367} ##[142#<.>#10] [53a]*<1>*हेतुत्वस्य्#<आपेक्षा># कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात् सा ##[142#<.>#11] यस्य तद्भावस् तत्त्वं तस्मात् । ## i[142#<.>#12]ति सिद्धान्ती । अयं चास्याशयो यदि विनाशो ऽन्यथा नोपपद्यते परतश् च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत्, यदि परम् एतद् एव नास्तिईति । पूर्वम् अकिण्चित्करत्वेन विरोधित्वम् उपेत्य तदपेक्षा*<2>*यां उक्तम् । संप्रति तु विरोधित्वे ऽकिञ्चित्करत्वम् एव नास्तीति दर्शयन्न् आह ##[142#<.>#15]ति । ##[142#<.>#16]शब्दो ऽसंभावनायाम् इह । ##[142#<.>#20] सिद्धान्तः । ##[142#<.>#27] मुद्गरादिभाव एव । ##[142#<.>#27] कपालादीनां ## उत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्न् आह -- ## i[142#<.>#28]ति । कस्मात् संजातातिशय इत्य् अपेक्षायां योज्यम् ##[142#<.>#28]त्यादि । *<3>*कार्यमुखेनोक्त्वा कारणमुखेनाप्य् आह ##[143#<.>#2]ति । ## वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य । ##[143#<.>#10] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुम् अर्हति येन एवम् उच्यत इत्य् आह -- ##[143#<.>#14]ति । भावे विहितो घञ् a(कु)तो वचनात् क*<4>*र्तरि भवतीत्य् आशंक्याह -- ## i[143#<.>#14]ति । "कुत्यल्युटो बहुलम्" (पा. 3-3-113) इत्य् अस्माद् वचनाद् इत्य् अर्थः । ##[143#<.>#23]#< प्रतिपाद्ये>#[143#<.>#24]ति योज्यम् । ## विनंष्टुर् इत्य् अर्थात् । कथं प्रतिपाद्येत्य् आह -- ## i[143#<.>#23]ति । ##विनाशहेत्वयोगेन । अयोग एव कुत इत्य् आह -- ##[143#<.>#24]ति । ##शब्देनाचार्यदिग्नागो ऽभिप्रेतः । स्याद् एतत् तत्र खलु विपर्यये बाधकं प्रमाणम् उच्यते यत् साध्यविपर्यये हेतोर् वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत् साक्षाद् एव साध्यं साधयति । इयं चानपेक्षा साक्षाद् एव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । *<6>*तथाहि ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश् चोदयान् अन्तरम् इमे कृतका भावा इति -- प्रयोगे कृते कृतकानाम् एषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस् तत्सिद्धिः प्रार्थ्यते । तस्माद् अयं मौलो हेतुर् वैयर्थ्यम् आत्मनः पश्यन् नै(श्यन् ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायम् अपेक्षयितुं क्षणम् अपि न क्षमत इति । न वयंभट्टार्चटेन कृतकत्वस्य हेतोर् एवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {p. 368} चैवं गडुप्रवेशे ऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद् वक्तुमीश्महे, केवलंवार्तिककार*<8>*स्य कृतकत्वहेतोर् व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयम् अभिप्रायं (?) प्रकाशयितुं सहामहे । अनपेक्षशब्देन ह्य् अनपेक्षासूचितं बाधकम् अभिप्रेतम् । न त्व् एतदै(d e)व बाधकं प्रमाणम् । तथाहि कृतकत्वस्योदयानन्तरम् अविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् । अन्यथा विनाशयोगात् । विनाशं [53b] *<1>*प्रत्यनपेक्षत्वं तद्धेतुयोगाद् अवगतं तस्य व्यापकम् ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात् तद्भावानियतत्वाद् उदयानन्तरम् अविनाशित्वलक्षणात् निर्वतमानं स्वयम् अपि व्याप्यं कृतकत्वम् आदाय निवर्तत इति व्याप्तिसिद्धिः । ततश् च व्यापकविरुधोपलम्भात् कृतकस्य हेतोर् निवृत्तिर् इति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एत*<2>*t सुचनार्थम् अनपेक्षां (?) बाधकं प्रमाणम् अस्याभिमतम् । ये यद्भावं प्रत्यनपेक्षा इत्य् एतद् अपि यद्य् अनन्तरोक्तसूचनाद् बाधकं प्रमाणम् उच्यते, कामम् उच्यतां कः प्रतिकूलो ऽनुकूलम् आचरति । न तु जातु तद् एव बाधकं प्रमाणं वक्तुं युक्तम् स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् । तद् उक्यमाचार्यशान्तरक्षितेन -- "तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः । विनाशं प्रति सर्वेषाम् अनपेक्षतयास्थितेः ॥ यद्भावं प्रति यन् नैव हेत्वन्तरम् अपेक्षते । तत् तत्र नियतं ज्ञेयं स्वहेतुभ्यस् तथोदयात् । निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रति सर्वेपि निरपेक्षाश् च जन्मिनः ॥" (तत्त्वसं. 353-355) इत्यादि । ये पुनर् इमं दो*<4>*षम् उपदर्शितं प्रतिवद[158]न्तो यथाश्रुति बाधकं प्रमाणम् इदं समर्थयितुम् ईशते न तान् वयं[159]विद्मः प्रत्युतोपकारिण एव मन्यामह इति । तर्हि पूर्वाचार्यैर् अकृतकसतां क्षणिकत्वम् उक्तम्, तथा च नित्यत्वम् उर्पक्षेत(?)m इत्य् आशंक्योपसंहारव्याजेनाह -- ## i[144#<.>#9]त्यादि । अहेतोः स्वभावादिनियमायो*<5>*गाद् इत्य् अभिप्रायेणाह ##[160]## i[144#<.>#9]ति । __________NOTES__________ [158] "बहन्तो" इत्य् अपि पठ्यते । [159] अत्र यदि "द्विष्मः" इति पाठः स्यात् तदा bìhaæ संगच्छेत् । [160] अकृतकस्य S । ___________________________ ##त्य् अस्य स्पष्टीकरणं ##[144#<.>#25]ति ##[144#<.>#23]नाशिस्वभावसापेक्षत्वात् । ##[161]#<णाद् i>#[144#<.>#24]ति हेतुभावेन विशेषणम् । ##[144#<.>#25]r हेतौ । {p. 369} ##[162]##[144#<.>#25] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(a)सि*<6>*द्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण ##[163]##[144#<.>#25] ग्रहणं द्रष्टव्यम् । अभिधानीयम् अभिधातुम् उचितम् ##[144#<.>#27] आचार्य इति प्रकरणात् । ##[145#<.>#4] न्यायबलायातायाम् इति द्रष्टव्यम् । __________NOTES__________ [161] सापेक्षाणाम् S । [162] अनपेक्षया S । [163] सतो S । ___________________________ ननु सत्तायोगादितः सत्वम् अक्षणिकस्योपपत्स्यते तत् कथं #<शक्तिर् हि >#[145#<.>#18] -- इत्याद्य् उच्यमानं शोभत i*<7>*त्य् आशंक्याह ##[145#<.>#20] इति । त्रिपदार्थसत्करीति सत्ता तैर् इष्यत इत्य् अभिप्रायेणाह -- ##[145#<.>#22]ति । आदिशब्दात् विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषाम् इष्यमाणे तद्वद् अन्येषाम् अपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर् दोषः । ##[145#<.>#24] वन्ध्यासुतादीनाम् । तस्यैव सत्तायोग इत्य् अर्थसाम*<8>*र्थ्यम् एव भावलक्षणम् #<आयातम्># i[146#<.>#3]त्य् एष एव पाठः ##[146#<.>#2]शब्देन हेत्वभिधाने अर्थ्यत इत्य् अर्थो दाहपाकादिस् तत्र सामर्थ्यं तद् एव भावलक्षणम् आयातम् इति संगतत्वात् । तस्यैव सत्तायोग इत्य् अर्थ इति प्रमादपाठः । एवं हि सामर्थ्यम् एव भावलक्षणम् इत्य् अकारणम् उक्तं स्यात् के च(क्व च) तत्सामर्थ्यम् इति च नोक्तं भवेत् तस्मा[54a]*<1>*d इत्य् अध्याहृत्य व्याख्याने च क्लिष्टम् इष्टं स्याद् इति । अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्न् आह -- ##[146#<.>#3]ति अनेन वक्ष्यमाणेन प्रकारेण । ## a[146#<.>#3]र्थसामर्थ्यभावलक्षणम् इति । तम् एव प्रकारं दर्शयन्न् आह ##[146#<.>#3]ति । अर्थसामर्थ्याद् अन्येन प्रकारेण । मीमांसकादीनां सत्त्वलक्षणम् अपास्यदिगम्बरस्यापि दूषयितुम् आह । ##[146#<.>#6]ति*<2>* | यद्य् एवम् आहुः:- "घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्व् अयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी. 59] "न नाशेन विना शोको नोत्पादेन विना धृतिः । स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम् ॥" इति । तथा "प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥" [आप्तमी. 60] इति । कथम् अयु*<3>*क्तम् इत्य् आह ##[146#<.>#7]ति । ##[146#<.>#7] | एषाम् इत्य् अर्थात् । अनेनासंभवितां लक्षणदोषम् आह -- ##[146#<.>#10] यादृशम् उक्तं उत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत् तथोक्तम् । उत्पादव्ययघ्रौव्याणाम् {p. 370} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस् तैर् अन्यस्य योगो *<4>*युक्त इति । ##[146#<.>#12] स्वज्ञानजननम् अप्य् अयोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्याद् इति स्वज्ञानं जनयेत् तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । #<आदि>#[146#<.>#12]शब्देन द्रव्याव्यवस्थादिसंग्रहः । ##[164]##[146#<.>#27] इति सत् सप्तमीयम् । ##i[146#<.>#28]ति क्रमयौगपद्यकारित्वाभ्याम् इति द्र*<5>*ष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथम् इव व्याप्येत । यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते । __________NOTES__________ [164] अक्षणिकत्वे S । ___________________________ अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश् चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तम् i*<6>*त्य् उच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वम् इव शिंशपात्वेनेति । कथम् इदम् उच्यमानं शोभेतेति । ##[146#<.>#29] व्याप्यव्यापकभावात् कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर् ##[147#<.>#1]r निवृत्तत्वात् । त(क)दा निवृत्तिर् इत्य् अपेक्षायाम् आह ##*<7>*##[147#<.>#2] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वाद् विपक्षान् निवृत्तेर् इति च सामर्थ्याद् अपादानं द्रष्टव्यम् । कथं तयोस् ततो निवृत्तिर् इत्य् आह -- ## i[147#<.>#1]ति । ## इत्य् अनुपपत्तेर् इत्य् अर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर् विरोधयोर् अन्यतरविरोधवशाद् इति । "विरोधशब्देनायोगस्य विवक्षितत्वात् ततश् चाक्षणिकस्य क्रमयौगपद्याभ्याम् *<8>*अर्थ्क्रियासिद्धिम् अनुसरतासौगतेन[165]विरोध्य् अप्य् अक्षणिकः[166]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद् विरोधसिद्धिर्[167]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् । अयोगपक्षे ऽपि यावत् सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितम् इति तत एवापेक्षितव्यम् इति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[54b]*<1>*स्य क्वचित् सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । a(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातम् इति तत एवावगन्तव्यम् इति. ##[147#<.>#3] सत्त्वासत्त्वयोः । ततो ऽक्षणिकत्वात् । __________NOTES__________ [165] saugatenaem.(cf. Steinkellner 1963: 8 frag. 6) : saugate HBèù [166] virodhy apy ak«aïika÷em.(cf. Steinkellner 1963: 8 frag. 6) : virodhyasya k«aïika÷ HBTù [167] virodhasiddherem.(cf. Steinkellner 1963: 8 frag. 6) : virodhasiddhir ह्ब्ता ___________________________ *<2>*##[147#<.>#6]त्य् अत्र क्रमयौगपद्ये कार्यधर्माव् एव विवक्षिते । तेनायम् अर्थः -- ##[147#<.>#6] केवलं वा क्रियेतान्यसहितं {p. 371} चेति । ##[168][147#<.>#8] कार्योत्पत्तेः । ##[147#<.>#10] स्वभावादिविप्रकर्षयुक्तानां ##[147#<.>#14]ति सिद्धान्ती । ##[147#<.>#15] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रम*<3>*यौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर् व्यक्तम् उपदर्शितम् | अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्य् अस्माभिर् व्याख्यातं तथा । ##[147#<.>#17] कार्यान्तरसहितासहितावस्थाभावेप्य् अङ्कुरादेर् इति प्रकरणात् । ##[147#<.>#18] प्रकारान्तरम् । भवत्व् एवं, ततः किम् आयात*<4>*m इत्य् आह -- ##[147#<.>#18]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद् देशे काले च तस्याभावव्यवहारो ऽन्यस्मिन् पुनर् देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह । ##[147#<.>#23]त्यादि । ## अङ्कुराद्युत्पादस्य ##*<5>*## कार्यान्तरसहितासहितावस्थाबहिर्भावस् ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्य् अनि(सति नि)षेध इत्य् आह -- ## i[147#<.>#24]ति । ##147#<.>#24#<) भावेपी>#[147#<.>#25]ति तस्याङ्कुरादेर् इति प्रकरणात् ##[147#<.>#25] | किं भूते देशान्तरादाव् इत्य् आह ##[147#<.>#24]दि । ##[147#<.>#24] युगपदङ्कुरादि*<6>*भाववति वा । एतच् च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिर् अप्य् एतद् देशान्तरवत् क्रमेन वा तद्भाववान् युगपद् वा भवितुम् अर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवम् अदोष एवेति । ## i[147#<.>#25]ति ब्रुवतश् चायम् अभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषि*<7>*द्धो ऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत् कथं देशान्तरादौ प्रकारान्तरम् आशंक्येति(क्येतेति) | प्रकरणम् उपसंहरन्न् आह ##[##]#< >#[147#<.>#25] इति । __________NOTES__________ [168] कार्यात्मनः S ___________________________ ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत् कथम् इदानीम् उच्यते ##[147#<.>#25] इत्यादीति चेत् । नैष दोषः पूर्वं हि mƬhaæ प्रतिपत्तारं प्रति तथोक्तम् अधुना पुनर् amƬhaæ प्रती*<8>*ति को व्याघातः । ## i[148#<.>#1]ति क्रमाक्रमयोर् इत्य् अर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथान्यो ऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः । अत एवास्माभिर् अक्रमशब्देन यौगपद्यमनूदितम् इति । ##[148#<.>#3] प्रकारान्तरस्य प्रतिषेधः । [55a]*<1>*उभयनिषेधात्मकम् एव प्रकारान्तरं किं {p. 372} न भवति येनैकनिषेधनापरविधानात् तस्य निषेधो भवतीत्य् आह -- ## i[148#<.>#4]ति । अयम् अभिप्रायः -- क्रमो न भवतीति अयम् एवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश् चैकाधिकरणयोर् एककालिकयोर् विरोधस् तस्मात् तथाभूतस्या...æ...व इति । ##[148#<.>#3] *<2>*इति त्व् अपाठ एअ । कारणम् अपि कारणापेक्षया कार्यम् एवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगो ऽत्र कश्चित् । कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद् वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिर् इत्य् आशंका एतद् एवोपपादयन्न् आह ##*<3>*##[148#<.>#10]ति । ## i[148#<.>#10]ति तथव्यवच्छिद्यमानप्रकाराद् इतरव्यवस्थानम् इति तथा |[169]##[148#<.>#15] ##वम् इति प्रकरणात् । संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्य् अपि द्रष्टव्यम् । ##[148#<.>#15]र्थात् प्राक्प्रवृत्तम् इत्य् अवसेयम् । बाधकम् इत्य् अस्याविरुद्धोपलब्धेः साध्यवि*<4>*पर्यये ##[148#<.>#15] प्रमाणम् उच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्यो ऽन्यथा कां क्रियाम् अपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायाम् अयं प्रसज्येत पुरुषसम्बधित्वात् प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण #<शीतोष्णस्पर्शयोर्># i[148#<.>#16]त्य् उदाहरति । __________NOTES__________ [169] सद्भावं S ___________________________ ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्य् अक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति । सति चैवं व्यापकानुपलम्भो ऽसिद्ध इत्य् आशंक्याह -- ##[148#<.>#18] | ##[148#<.>#18] पूर्वरूपाविशेषात् । एतद् एव दृष्टान्तव्याजेन व्यनक्ति ## ##[148#<.>#18]ति । अपेक्षितसहकारिप्रत्ययः स*<6>*न्करोति नान्यदेत्य् आह -- ##[148#<.>#19]ति । ##[148#<.>#20]ति च सम्बन्धः; कुत इत्य् आह ##[148#<.>#19]ति । अथ यथा भिन्नदेशानेककार्यकारित्वम् एकस्य स्वहेतु(तो)s तथोत्पादाद् उपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणम् उपपत्स्यते तत् कुतः क्रमकारित्वानुपपत्तिर् अक्षणिकस्येति चेति(चेत्) | तद् एतच्च*<7>*तुःस(श)त्यां क्षणभङ्गसिद्धाव् अस्माभिः सूक्तं प्रत्युक्तम् इति तत एवानुगन्तव्यम् । ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्य् अनुपपत्तेः समानो दोष इति चेद् एतद् अपि तत्रैव निर्णितम् इति नेहोच्यत इति । ##[148#<.>#20] चेति द्वितीयादिक्षणभाविनाम् इत्य् अवसेयम् । ##[148#<.>#20] प्रथम क्षणक्रियाकाल {p. 373} एव । ##[##]##*<8>* [148#<.>#21] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य ##कक्रियाकले, ##[148#<.>#20]कारो ## इत्य् अस्मात् परो द्रष्टव्यः । अनेन च यद् यदा यज्जनसमर्थं तत् तदा जनयत्य् एव यथा अन्त्या कारणसामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश् चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । ##[148#<.>#21] | "[55b]*<1>*अक्षणिकः कार्याणि करोती"[148#<.>#18]त्य् अभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत् तस्य स्वरूपस्यानुवृत्तेर् इत्य् अभिप्रेत्य ##[170]##[148#<.>#22]त्य् आह । अनेनापि समुदाये यज्जननसमर्थं तत् तदा त तज्जनयत्य् एव यथान्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्यकरणरूपश् चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गम् e*<2>*व दर्शयति । अनयोश् च प्रसङ्गहेत्वोर् उपदर्शितयोर् अर्थादुन्नीयमानयोश् च प्रसङ्गविपर्यययोर् यावत् संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितम् इति तत एवावगन्तव्यम् इति । ##[148#<.>#23] इदानीं यद् ## अस्य तस्माद् ## इत्य् अर्थो ऽवसातव्यः । ##[148#<.>#25] शक्ताशक्तयो*<3>*रूपयोर् इत्य् अर्थात् । अत्रैवोपपत्त्यन्तरम् उपचिन्वन्न् आह ##[148#<.>#25]ति |[171](पूर्वोत्तरकालभावा च उपपत्त्योर् भेदो ऽवसेयः पूर्वकालहेतुर् अकाले च) ##[128#<.>#28] एकस्मिन्न् एव क्षणात्मनि काले सर्वस्य कर्तव्यस्य्##[148#<.>#29] एव कृतत्वाद् अर्थक्रियाकारित्वाभावाद् असत्त्वं स्यात् । ##[149#<.>#1]r हेतौ । प्रकरणम् उपसंहरन्न् आह ##[149#<.>#2]m इति । __________NOTES__________ [170] पुनस् तत्क्रियाप्रसङ्गात् S । [171] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति । ___________________________ आर्य*<4>*ज्ञानं तन्वंतीति #<आयतना>#नि । ##[149#<.>#3] च तान्य् आयतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्य् अस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यम् अन्यथान्तर्व्याप्तिर् असमर्थिता स्यात् । ततश् चक्षुराद्यायतनानाम् अमीषां प्रमाणसिद्धानाम् इति द्रष्टव्यम् । स्याद् एतद् यत् सत् तत्क्षणिकम् एवेति नियतं क्षणिकत्वं साधयितुं किल स*<5>*त्त्वाख्यो हेतुर् उपदीयते । अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकम् इति साधयन् साध्यविपर्ययसाधानाद् विरुद्ध एव । तथा चावादीद्वादन्याये स्याद् वादकेशरी-- "अखिलस्य वस्तुनो ऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः" -- इति । एतच् च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातम् उप*<6>*पादितञ् च -- "## चराचरं सूक्ष्मव्यवहितविप्रकृष्टं ## धर्मित्वेनोपात्तम् । अन्तो धर्मो ## आत्मा स्वरूपं यस्य तद्भावस् तत्त्वम् -- अयं साध्यो धर्मः ## इति हेतुः । ##नेकात्मकत्वाभावप्रकारेण -- {p. 374} ## कार्यं सं(र्यसं)पादनं ## न कुतश्चित् । अनेनान्यथानुपपत्तेर् विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् -- "अन्यथानुपपन्नत्वं यस्यासौ हेतुर् इष्यते । दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ॥" इति न्यायात् । तन् न तावद् अक्षणिको भावः कार्यं कऋतुं शक्नोति । तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व*<8>*भावो ऽथान्यदा । यदि प्रथमविकल्पस् तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारणं स्वसत्ताक्षण एव यत् कार्यम् अकृत तद् अप्य् अन्यस्य कारणम् इति तद् अपि तदैव स्वकार्यं कुर्यात् । तद् अपि कारणम् अन्यस्येति तद् अपि तदैव कुर्याद् एवम् उत्तरेष्व् अप्य् अयम् एव न्याय इति । सत्यम्, का[56a]*<1>*रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यम् अन्यदोत्पद्यत इति चेत् । तर्हि कार्यम् अपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर् विरुध्येत[172]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालम् उज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुख*<2>*स्य यो ऽयं समनन्तरनियम एतद्विनाशानन्तरम् एवेदम् अस्य कार्यम् इति तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्यो ऽकिङ्चित्करस् तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वम् अप्रतिहतं स्यात् । तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्य् अपि न तदैव *<3>*कार्याण्य् उत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थे ऽपि कार्याण्य् एव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतोर् अक्षणिकक्षनिकयोः कश्चिद् विशेष इति |" __________NOTES__________ [172] अत्र प्राक्तनं "अन्यदा" पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्य् अर्थः कर्तव्यः । ___________________________ यदिनामाह्रीकोक्तिर् उपेक्षणीया प्रेक्षावतां तथापि किञ्चिद् उच्यते । *<4>*इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोर् इव सहभुवोर् अन्यतरकारित्वानुपपत्तेः । "असतः प्रागसामर्थ्यात् पश्चाच् चानुपयोगतः |" इति न्यायात् । किं तर्हि किञ्चिद् अनन्तरं सत्तयाभि*<5>*सम्बध्यमानं प्रति नियतप्राग्भावित्वम् एव, कार्यस्यापि नियमेन तदनन्तरभावित्वम् एव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति को ऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति । तथा स्वलक्षण(स्वक्षण) एव करोतीत्य् अस्यापि को ऽर्थः? अनन्तरभाविकार्या*<6>*t पूर्वं सद्भवति {p. 375} कारणम् इति । तद् उक्तं "भूतिर्यैव क्रिया सैव" इत्यादि । इत्थं चैकप्रहारनिय(ह)तम् एव तत्सर्वंदिगम्बरेरितम् । ततश् च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वम् एव साधयद् विरुद्धम् आचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनम् इदम् उपनयन्तः स्फुटमहीकावेति(महीका एवेति) *<7>*उपेक्षाम् एव प्रे...वितामर्हन्तीति । स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तम् दर्शयन् पूर्वापरयोः संगतिं ## i[150#<.>#3]त्यादिना करोति । ##[150#<.>#5] कार्यहेत्वाश्रितम् । कस्मात् पुनः स्वभावहेतुवद् अप्य् अस्यान्वयव्यतिरेकाव् एव न प्रतिपाद्येते, येन तद्गता*<8>* परभ्रान्तिकारणोपादानर्थम् एव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य ## i[150#<.>#4]त्यादि योज्यम् । ## a[150#<.>#4]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिर् एतद्दर्शनीया ततश् च तां दर्शयितुम् इति किं नोच्यत इत्य् अपेक्षायां ##[150#<.>#5]ति योज्यम् । ## कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात् [56b] *<1>*##[150#<.>#7] इत्य् आचष्टे । ##[150#<.>#7] कार्यम् एवेति विवक्षितं । "त्रिधैव स" इति नियमस्य पूर्वं प्रतिपादितत्वात् अत एव ##[150#<.>#8]ति पश्चाच् चोदयिष्यते । ## व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे । असाधारणं ##[150#<.>#9] | दिङ्[173]नागेन[174](सर्वव्यक्तिष्व् अनुपग(ष्व् अनुग)तप्रत्ययप्रसूतिः?) | __________NOTES__________ [173] "आचार्येण" [150.13] इत्य् अस्य विवरणं दिग्नागेन इति भाति । [174] "सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूति?" इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति । तच् च "अग्नेर् इति" इत्य् अस्य अनन्तरं यदि स्यात् तदा संगच्चेतापि । तत्रापि सामान्यपदं गच्छितं भाति । तथा च सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूतिः सामान्यं इत्य् अर्थः स्यात् । ___________________________ सर्वथा तद्भावम् एव प्रतिपादयन्न् आह*<2>* -- ## i[150#<.>#17]ति । अस्याश्रितत्वाद् अग्नेः अग्नित्वं सर्वाग्निव्यापनाद् अनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास् त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वम् अस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्व् अनुगतप्रत्ययप्रसूति*<3>*हेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात् धूमान्वयता(मान् न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः । को ऽसौ धूमाश्रितो विशेषधर्मो {p. 376} दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिर् i[150#<.>#23]त्य् अत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः । ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद् गमकत्वं तत् कथं "सर्वथा *<5>*जन्यजनकभावाद्" इत्य् उच्यत इत्य् आशंक्याह ##[150#<.>#20]ति । सर्वथा जन्यजनकभावम् एव प्रतिपादयन्न् आह ##[150#<.>#21]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस् ##[150#<.>#22] | पर्णे भवः ##[150#<.>#23] | भावप्रधानश् चैव निर्देशस् तेन तार्णत्वादिभिर् इत्य् अर्थः । ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात् सामान्यधर्म उच्यते तथा धूमत्वम् अपि सामान्यधर्म एव । यथा च द्रव्यत्वादयो ऽग्न्यनग्निसाधारणत्वाद् अनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास् तथा पाण्डुत्वम् अपि धूमनीहारादिगमनाद् अनुगतज्ञानकारणत्वाच् च सामान्यधर्म *<7>*एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वम् एव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम् अपोदितम् । एवं सत्य् अग्नित्वम् अपि विशेषधर्म इत्य् अग्ने*<8>*r विशेषधर्मस्यापि गम्यत्वम् आयातम् इति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान् न कश्चिद् दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर् गम्यत्वम् दूममात्रस्य तदप्रतिबन्धान् निषिध्यत इति किम् अवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश् च पाण्डुशब्दो ऽस्ति योनेनोपात्त इति द्वितीयम् अपि चोद्यम् अपोद्यते । स [57a]*<1>*चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्य् अग्निर् अत्र पाण्डुत्वाद् इति नोच्यत इति सर्वम् अवदातम् । ##[151#<.>#8](वैर् ध)र्मैर् इत्य् अर्थः । ##[151#<.>#13] इति । यावद्भिर् अविनाभाविकारणस्य बाह्यैकदेशस्यान्यो ऽर्थो न तु समुदायग्रन्थस्यामुमर्थम् अन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । ##[151#<.>#11] इति तत्## i[151#<.>#15]ति सम्बन्धः कार्य इत्य् अर्थो न*<2>* तु पूर्वव्याख्यानोक्तम् अत्रापि व्याख्याने ऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुर् इति प्राप्ताव् अर्थां सं(v अर्थासं)गतेर् एव संबन्धनीयत्वाद् इति । ## इति कारणगतानां धर्माणां हेतुस् तत्कार्यम् इति पूर्वोक्तम् अभिसंबध्यते । कैः स्वभावैर् हेतुर् इत्य् अत्र गजनिमीलिकैव कृता एतद् एनुसन्धानेन न *<3>*त्व् अनन्तरं वाक्यं भविष्यति । केचित् पुनर् अत्रैवम् आहुः -- उक्ते सति नियतम् एतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः । तस्माद् यतस् तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुम् अयुक्तस् तस्माद् यावद्भिः कारणे {p. 377} व्यवस्थितैर् धर्मैर् विना तत्कार्यं न भवति ताव*<4>*तां हेतुर् नान्येषां तत्कार्यत्वनियमाद् इत्य् एवं व्याख्यातुम् उचितम् इति । अत्र तु समाधानम् अत्राभियुक्तैर् एव दातव्यम् इति । पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन ##[151#<.>#20] कारणाश्रितानां तावतां हेतुर् इत्य् अनेन ## i[151#<.>#20]वांशं धर्मं ## साध्यत्वेन निश्चित्य पश्चाद्*<5>*व्याख्याताद् अर्थात् प्राग्व्याख्यातत्वेन प्राग्भवेन ## "यावद्भिर् धूमत्वादिभिः स्वगतैर्" इत्य् अनेन ## धर्मं ##[151#<.>#20]n प्रकरणाद् गमकतया निश्चिन्वन् । पूर्ववत् ##[151#<.>#23]m अनयोः विशेषरूपत्वं च प्रत्येयम् । ## u[152#<.>#8]भयत्राविशिष्टरूपसंयोगवशाद् गम्यगमकभावम् i*<6>*च्छताम् इत्य् अभिप्रायः । ##[152#<.>#20] निश्चेतुम् । धूमत्वं विशेषणं यस्य तेन धूमत्वाद् इति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात् कथम् एव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितम् न च परिहृतम् इति किम् अस्माकम् अत्र परिश्रमेणधर्मोत्तरादेर् e*<7>*व तु तदवसेयम् इति । यथाइव जन्यजनकभावस् तथैव किं न गम्यगमकभाव इत्य् आह ##[152#<.>#25]ति । वस्तुवृत्त्यपेक्षयैव कस्मान् न तथात्वम् किं पुनर् निश्चयापेक्ष इत्य् आह -- ##[152#<.>#26]ति । ननु भवो भवतो यस्माद् भावशंकायां नान्वयव्यतिरेकाव् इत्य् उक्ते ततो ऽभाव उच्यमानः कथं शोभत इत्य् आशंक्याह एवं ##[154#<.>#12] इति । #<शक्रमूर्द्धा >#[154#<.>#28] वल्मीकः*<8>* इति । मन्यमान आह -- ##[155#<.>#13]#< तथाविधजन्मे>#[155#<.>#15]ति ##[155#<.>#17] इति द्रष्टव्यम् । ननु उक्तम् एव तदुत्पन्नम् एव कार्यं कारणम् अपेक्षते न तु तादृशातादृशतायां ततस् तयोर् हेतुनिरपेक्षयोर् इष्टत्वाद् एव किम् अनेनोक्तेनेत्य् आशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्याद् इति इत्यादिदूषणम् उत्पत्स्येव (?) कारणनिरपेक्षत्व[57b]*<1>*m एव तयोर् असहमान आह ##[159#<.>#4]ति । ## इत्य् अपेक्षा । अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयो ऽवसेयः । ## [161#<.>#24] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य rƬhi÷ तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् । ##(धानं[175]कुतश्चिद् रूपात् कथंचित् तेन सहैकप्रत्यवमर्शजनना)#<श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे >#[162#<.>#18] | जातिभेदे कथम् एकसंतानव्यवस्थेत्य् आह -- {p. 378} ##[162#<.>#20]ति । यद्य् एकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात् सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्याद् इत्य् a*<2>*भिप्रायवान् परश् चोदयति #<आद्यस्ये>#[162#<.>#22]ति । जात्यनुविधानं कुतचि(श्चि)d रूपात् कथञ्चित् तेन सहैकप्रत्यवमर्षजननम् । ##[162#<.>#23]त्यादिनैतद् एव समर्थयते । अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते ##[162#<.>#24] तद्वर्तिंधूमाः । *<4>*तद्भेदानुकरणम् एषां कुतो ज्ञायते इत्य् आह -- ##[176]##[162#<.>#25]ति । यस्माद् इन्धनेन सह धूमस्य केनचिद् रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?)] तस्मात् इन्धनम् एवेति स्थूलेनायं व्यपदेशो वस्तुतस् तु तद्गतार्द्रसन्तानविशेषस् तस्योपादानकारणं ज्ञेयं सन्ता*<5>*नस् तु तस्याङ्गारादेः । यथा चैतत् तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतम् इति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गो ऽतिशयितः प्रसङ्गो #<'तिप्रसङ्गस् तेनालम्># a[163#<.>#4]तिविस्तरेणेत्य् अर्थो ऽत्र द्रष्टव्यः । __________NOTES__________ [175] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग् भाति । [176] दुर्वेकानुरोधेन "तद्रूपरसवीर्य" इत्यादि पाठः स्यात् । ___________________________ ##[163#<.>#6] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् । ## भेदस्य तस्मिन् स*<6>*त्य् अजायमानस्यापि कथम् अहेतुत्वम् इति पार्श्वस्थवचनम् आशंक्याह ##[163#<.>#9]ति । ##[163#<.>#11] प्रकरणाद् असति सामग्र्यभेद इत्य् अर्थः । कुतः पुनर् असत्य् अभेदे जात इत्य् अपेक्षायां योज्यं ## i[163#<.>#11]ति । ##[163#<.>#12] सामग्र्योर् भेदे ऽन्यादृशत्वलक्षणे सत्य् अभवतो भेदस्य ## तद्वत् ##[163#<.>#12] सामग्र्यभेदलक्षणे #<'सत्य् अपि># भवतो भेदस्येति प्रकरणात् । ## तादृशत्वम् एकजातीयत्वम् इति यावत् तस्य ##[163#<.>#14] शालिकोद्रवादौ भेदस्य भावात् कथं न क्वचित् पदानुबन्ध इत्य् आह #<शाली>#[163#<.>#15]ति । तद्धेत्वोर् अभेदहतुत्वात् तयोर् अप्य् अभेदेनैव भवितव्यम् इति तद् अपि पक्षीकृतम् एवेति भावः । हेतुभेदे ऽपि *<8>*शालिकोद्रवादेर् न तत्कु(कृ)तो भेदो ऽन्यादृशत्वम् अपि त्व् एवम् एवेत्य् आह -- ##[163#<.>#13]ति । ## भेदकल्पनायां विशेषाभावान् निर्मित्तत्वेन ##[163#<.>#16] शाल्यन्तरे ऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यम् वा । यद् वा न हेत्वभेदो ऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्व् एवम् एवाभेदो भविष्यतीत्य् Ã[58a]*<1>*ह -- ## i[163#<.>#16]ति । ## अभेदकल्पनायाम् । विशेषाभावाच् छालिकोद्रवयोर् अपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् । स्याद् एतत् प्रतिभासनियमनिबन्धनोयम् अभेदो नान्यनिबन्धनस् तत् किम् एवम् उच्यते इत्य् आह ##[163#<.>#16]ति । प्रतिभासस्य भेदस् तादृशत्वम् । तस्य ## {p. 369} Ã[163#<.>#17]कारसाम्यादेः ## अतादृ*<2>*शत्वेप्य् ## दर्शनानैवम् इति द्रष्तव्यम् । एवम् उपलक्षणत्वाद् अस्य भेदविचारावसरे ऽपि प्रतिभासभेदाद् भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो ऽभेदेप्य् उपलक्षणाद् इति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदाव् अप्य् अपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्माद् Ã*<3>*द्ययोर् अपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः ##[163#<.>#21] भेदाभेदयोः । ##[163#<.>#22] स्वंभावस्य । ##[163#<.>#22] भेदाभेदाभ्याम् । ## भावस्वभावभेदाभेदेभ्यो #<'न्यः># ## चासौ ## चेति तथा तस्य ##[163#<.>#23] तस्याम् । सोपि तेषां कुत इत्य् आकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तद् e*<4>*वोत्तरम् इत्य् अनवस्था । ## i[163#<.>#24]ति ब्रुवतो ऽयं भावो यदि भावस्वभावे तयोर् अनुप्रवेशस् तदा स एवावतिष्ठेत न तु तौ । अथ तयोस् तस्यानुप्रवेशस् तर्हि ताव् अवतिष्ठेयातां न त्व् असाव् इति । पुनर् भेदपक्ष एव दोषान्तरं समुच्चिन्वन्न् आह ##[163#<.>#25]ति । यौ भेदाभेदौ तादृशत्वाता*<5>*दृशत्वलक्षणाव् असौ प्रतिपद्यते ##[164#<.>#1] ततो व्यतिरिक्तौ । ## (तदबस्थः) [164#<.>#2] न भिन्नं नाप्य् अभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले । ##[164#<.>#2] भावस्वभावस्य । ##[164#<.>#6] स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात् कुतश्चिद् भिन्नाभिन्नाद् रूपाद् ##[164#<.>#11]r इत्य् अत्र विशेषशब्देन स्वलक्षणं न वाच्यम् । तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेर् अयोगासिद्धिप्रसङ्गान् नापि विशेष्पदार्थस् तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्व् एकसामान्ययोगेप्यवान्तरसामान्यविशेषः । ##[164#<.>#13]r भेदाभेदयोः । *<7>*## ##[164#<.>#18]त्य् अत्रस्थस्य ##शब्दस्य मौलस्य व्याख्यानम् एतत् ## i[164#<.>#18]ति । टीकाकृतस् तु "##" इत्य् अत्रस्थहिशब्दो ऽवधारणे, यद् वा ##ति योज्यम् । द्वाव् एतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ । ##[165#<.>#2] निष्पादनाय कथं नेष्यत इत्य् आह । ##[165#<.>#10]ति । यादृशं दृष्टं ## | *<8>*यथादृष्टं कार्यं यथादृष्टाद् एव कारणाद् उत्पद्येतेति वर्तते । विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित् सामग्र्या जायमानं किं तल्लक्षणं न भवतीति । तथा च स एव दोष इत्य् आशंक्य पर एवाह ##[165#<.>#23]ति । ##स्मि[58b]*<1>*n ##[165#<.>#25]#< यादृशी शक्ति>#[165#<.>#28]r इति योज्यम् । ##[166#<.>#3] संज्ञान्तरेण । कथं तद् एव ## {p.380} ##[166#<.>#3]ति । ##ग्न्यादिसामग्रीविलक्षणस्य । याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्य्#<आविलक्षणस्या>#ग्न्यादिकारणकलापस्य य #<आत्मातिशयः># शक्तिशब्दवाच्यस् तस्य्#<आसंभवाद्># a[166#<.>#4]योगात् । *<2>*अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवाद् इति समुदायार्थः । तदात्मातिशययोगे ऽपि कथम् अग्न्यादिरूपत्वं तस्येत्य् आह ##[166#<.>#4]ति ## | ## u[166#<.>#5]पादानभावेन जनयतीत्य् अर्थः । ##[166#<.>#7]त्य् अत्र ##शब्दस् तुशब्दस्यर्थे । तां सामग्रीम् अग्न्यादिसंज्ञया वयं*<3>* व्यवहरामो भवन्तस् तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो ## संज्ञायाम् एव ## | [166#<.>#7] कथं पुनर् नाग्न्य् एव विवादो नान्यत्रेत्य् आह ## i[166#<.>#7]ति । अर्थाभेदं तथा धूमजननशक्तिलक्षणम् ##[166#<.>#7] शक्रमूर्धादीत्य् अभिधानात् । धूमादिकं कार्यं कर्तृ कथं निश्चितम् इत्य् आह -- ##[166#<.>#9]ति । ##*<4>*## इन्धनादिकं कर्म ## | क्षणापेक्षापक्षे तु कारणम् इन्धनादि क्षणरूपम् इत्य् अवसेयम् । अव्यभिचारस्याकारं दर्शयति -- ## इति । ## हेतौ ##[166#<.>#12] निष्पद्यत इति । कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस् ततस् तदुत्थानं तदुपदर्शयितुं ##[167#<.>#3]त्यादिनोपक्रमते । ## उत्पद्यमानं ## निश्चितं ## i[167#<.>#3]ति सकृद् अपीति ज्ञेयम् । ##[167#<.>#3] यथा व्याख्याताभ्याम् । ##[167#<.>#4]त्य् अवधारयतो ऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था । अवधारणेन प्रतीयमानम् अप्य् अतथाविधाज् जन्मनिषेधं कण्ठोक्तं कुर्वन्न् आह -- ##[167#<.>#4]ति । ##[167#<.>#5] सर्वदेशकालपरिग्रहेण । *<6>*## अनुपलब्धिं भेदवतीं दर्शयति । यादृश्युक्ता ##[167#<.>#7] तस्यां दृश्यत्वविशेषणायाम् इत्य् अर्थः । निमित्तान्तराभावोपदर्शनं प्राग् उक्तम् इति भावः । ##[167#<.>#8]ग्रहणम् उपलक्षणं तेन व्यापारेपीत्य् अपि प्रत्येयम् । अत एव व्यापारस्य पश्चाद् दर्शयितव्यत्वात् । क्रमे तावच् छब्दं प्रयुञ्जानो ऽनुपलब्धिस्वरूपं *<7>*तावद् दर्शयतीति वक्ष्यति । ##[##]##[167#<.>#8]रस् त्व् अन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणम् असंगतं स्यात् । ##[167#<.>#8]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमाम् उपदर्शयां बभूव । ##*<8>*#<णापरिणाम>#[167#<.>#11]s तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानम् आत्मनो मन्तव्यम् । तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरम् इति प्रमाणान्तरत्वम् एव तदन्यविज्ञानाश्रयेणोपपादयन्न् {p. 381} आह ##[167#<.>#13]ति । प्रत्यक्षम् एकम् अनुमानात्मकं यद् वा । ##[167#<.>#13] प्रत्यक्षस्यानुमानस्य वा । ## भावांशात् । किं कुर्वत् तर्हि तदभावप्रमाण[59a]*<1>*व्यपदेशम् अश्नुत इत्य् आह ##[167#<.>#14]#< जनयद् इति >#[167#<.>#15] हेतावयं शतृप्रत्ययः प्रत्येयः । ## इत्य् अन्यविषयज्ञानम् । तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस् तत्प्रतिपत्तिजनकत्वेन लभत इत्य् अभिसंबन्धाद् द्वितीया ##[167#<.>#18]पदसंस्कारवेलायाम् अनुपलब्धिर् नापेक्षितेति तथा निर्देशः । कथं तर्हि स सिध्यतीत्य् आशंकायाम् आचार्यदेशीय*<2>*स्यैवाभिप्रायं वर्णयन्न् आह ## i[167#<.>#18]ति । यदि विमृश्यमानम् "अघटम् एतद्भूतलम्" इति प्रतीतिर् नातिशेते "तद्घटो नास्ति" इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षा जायमानं प्रत्यक्षं सद् एव ## अनुमानादेः प्रमाणाद् अन्यत् प्रमा*<3>*णम् । यद् वा विशेषवचनो ऽयम् अन्तरशब्दः । किं भूतं सद् एतत् प्रत्यक्षं प्रमाणम् इत्य् आह ##[167#<.>#21] इति । ##[167#<.>#21] इति भावरूपशून्यस्येति बोद्धव्यम् न त्व् अवस्था(त्व् अस्त्व् Ã)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् । ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलम् एतत् तत् कथ*<4>*m एवम् उक्तम् इति चेत्, सत्यम् एतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानम् इदं प्रमाणम् अभिप्रेतम् । ## i[167#<.>#21]ति च परिच्छिद्यते ऽनेनेति परिच्छेदस् तदात्मकम् । परिच्छित्तिस् तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात् फलम् एवाभिप्रेतम् इह एवंभूतं प्रत्यक्षप्रमाणफलान्तरम् आच*<5>*क्षाणैश् च सामर्थ्यात् यत एतद् भवति तत् प्रत्यक्षं प्रमाणम् इति दर्शितम् इति सर्वथावदातम् । तेषाम् एव बौद्धं प्रति वक्रोक्तिं दर्शयन्न् आह -- ## [167#<.>#21] इति तद् एव प्रमाणम् अनन्तरोक्तं यत् । ## तीर्थकानाम् आचार्यदेशीयानां च ##[167#<.>#24] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थम् इति याव*<6>*t । उपलब्धिलक्षणप्राप्तिर् यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तो ऽर्थस् तथोक्तो वार्तिककृतेत्य् आशङ्क्योपलब्धिलक्षणप्राप्तिम् अभिप्रेतां दर्शयन्न् आह ##[167#<.>#25]ति । उपलब्धिलक्षणप्राप्तिर् एवंरूपा #<शास्त्रकृता>#*<7>* ##[167#<.>#29] इति सम्बन्धः कार्यः । ##[167#<.>#26]शब्दः प्रत्येकम् अभिसम्बध्यते |[177]##प्रत्यय आलोकादिः, ##प्रत्ययः प्राक्तनं विज्ञानम्, ## च चक्षुरादिः, आलम्ब्यत इति कृत्वा #<आलम्बनप्रत्ययो># नीलादिः स । किम् अर्थम् सा तथारूपा #<शास्त्रकृता >#[167#<.>#28] {p. 382} अन्यत्र व्याख्यातेत्य् आशङ्कायाम् आह -- ##[168#<.>#1] इति । विप्रतिपत्तिम् एव दर्शयन्न् आह -- ##[168#<.>#1] इति । ##[178]## u[168#<.>#2]पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोर् उपलब्धिर् न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोर् उपलम्भस्यनैयायिकैर् इष्टत्वात् । [59a]*<1>*एवं गुणादीनाम् अपि तथा तथोपलब्धेर् इष्टत्वाद् इति । एवम् एषां अभिधानं कुतो ज्ञायत इति आह ##[168#<.>#2]ति । एतच् च प्रतितन्त्रसिद्धान्ताश्रयणेन ##[168#<.>#3]त्य् आचष्ट इति द्रष्टव्यम् अन्यथा असंगतम् उक्तं स्यात्वैशेषिकसूत्रत्वाद् अस्येति । अस्यायम् अर्थो महत्त्वयुक्ते महत्युपलब्धिर् भवति न द्वयणुकादौ । यदि महत्त्वाद् उपलब्धिस् तर्हि परममहत्त्वेप्य् अवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थम् उक्तम् ## | अथवा अनेकद्रव्यावयवास् तद्वत्त्वम् अवयविनो महत एव न द्वयणुकस्येत्य् उत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोर् इति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यम् आरम्भकतया विद्यते यस्य तद्भावस् त*<3>*स्मात् । अनेकद्रव्यवत्त्वाद् इति पाठे सर्वधनादेर् आकृतिगणत्वेन गणपाठाद् अस्य बहुव्रीहिप्रतिषेधेन शतुर् विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात् बहुव्रीहिर् लाघवेनेष्ट इत्य् अनेकं द्रव्यं [यस्य] स तथा तद्भावस् तस्माद् इति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)d इति पाठे तु न कश्चिद् आयासः । यदि *<4>*महत्त्वाद् अनेकद्रव्यवत्त्वाद् अन्यत[र]स्माद् वा उपलब्धिर् वायाव् अपि सा स्यात् । तन्निवृत्त्यर्थम् उक्तं ## i[168#<.>#3]ति । __________NOTES__________ [177] दुर्वेकानुरोधेन "hetusamanantare"tyÃdi पाठः सम्यग् भाति । [178] दुर्वेकानुरोधेन "द्रव्याणाम् उपलम्भकान्य् आह" इति पाठः स्यात् । ___________________________ ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतो ऽभावसिद्धेर् अनुपलब्धिस् तावल् लिङ्गत्वेन तैर् इष्टैवेत्य् आह -- ##[168#<.>#3] इति । ##[168#<.>#5] त एवनैयायिकाः। कुतो ऽनैकान्तिकीत्य् आशङ्क्य *<5>*तन्मत एव स्थित्वा आह -- ##[168#<.>#4] इति । एतद् एव तन्मत्यैव निदर्शनेनोपपादयन्न् आह -- ##[168#<.>#5] इति |[179]## न सन्ति |bhëyakÃra÷prakaraïÃtnyÃyabhëyakÃra÷pak«ÅlasvÃmÅ | अनुमानत उपलब्धिम् एव तदीयां दर्शयितुम् आह -- ##[168#<.>#8] इति । ##[168#<.>#9] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्य् अर्थः । e*<6>*तच् चार्थकथनम् अवसेयम् न तु अनुगमानप्रयोग एष । पञ्चावयवस्य वाक्यस्यानुपदर्शनात् । भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)m एवोपसंहरन्न् आह -- ## i[168#<.>#11]ति । {p. 373} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर् यथा व्याख्यायते । ते हि रूपाद् इत्य् उद्भूतसमाख्याताद् इति विशेष्य *<7>*नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति |[180]## u[168#<.>#12]पलब्धिलक्षणप्राप्तानुपलब्धेर् अनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थम् इत्य् आह -- ##[168#<.>#12]ति । ##[168#<.>#13] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्य् आह ##[168#<.>#13]ति । ##[168#<.>#15] इति तयोपलब्धिलक्षण*<8>*प्राप्त्या वर्तमानस्यानुपलब्धिर् इति च प्रकरणात् । ##[168#<.>#15] इत्य् उपलब्धिलक्षणप्राप्तानुपलब्धेः । __________NOTES__________ [179] मूले "भवन्ति" इत्य् एव मुद्रितं किंतु "न भवन्ति" इत्य् एव पाठो ऽनुटीकागतः साधुः । [180] तन्निरासं S । ___________________________ ननुनैयैकैर् यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकम् उच्यते तस्याप्य् अनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर् भवतापि कस्मान् नोच्यते किं पुनर् आहोपुरुषिकयान्याभिधीयत इत्य् आशंक्याह ## i[168#<.>#16]ति । तम् एवा[60a]*<1>*संभवम् आश्रयाभावद्वारेण प्रतिपादयितुम् आह ##[168#<.>#17]ति । ## यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं ## | कथं न प्रतीभातीत्य् आह #<आकारान्तरेणे>#[168#<.>#18]ति । रूपाद्यात्मनो ऽन्येनात्मना । किं भूतेनेति आह ##[168#<.>#18]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपम् एव तस्य ## प्रच्युतिस् तद्वता । अनेनानुपलम्भ*<2>*s तद्भावव्यवहारसाधको दर्शितः । ##(घ)टप्रतिभासने ऽपि पटप्रतिभासव्यवस्था स्याद् इत्य् ##[168#<.>#19]s ## | इदानीं द्रव्यम् अभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वम् अपाकर्तृकाम आह ##[168#<.>#20]ति । ## महत्त्वसंबन्धेपि । स्वहेतुसमुद्भूते ऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वाद् इति भावः । स्वरूपेण महतस् तु किम् अर्थान्तरे*<3>*ण महत्त्वेन तद्बुद्धेर् अपि तत एवोत्पत्तेर् इति चाभिप्रेत्य ##[168#<.>#20] इति । एकस्मिन्न् एव पक्षे स दोषो दर्शितो ऽनेनेति द्रष्टव्यम् । अथ तत्संबन्धे मा भूद् अस्य स्वतो महत्ता किं नश् छिन्नम् अर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्य् आह -- [168#<.>#21] -- ##[181]## | परस्य ततो ऽन्यस्य महत्त्वस्य रूपेण । *<4>*##[168#<.>#21] भ्रान्तम् एव । अतस्मिंस् तद्ग्रहरूपत्वाद् भ्रान्तेर् इति भावः । उपलम्भयतीत्य् ## | एतच् च महत्त्वम् उपेत्योक्तं दूषणम् । न तु च महत्वा(त्व)n नाम किञ्चित् न चात्र स(तत्) कस्याचिद् उपलंभकं नामेत्य् अपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकम् इति वर्तते । कुतस् तस्यानुपलम्भकत्वम् इत्य् आह -- ##[168#<.>#23]ति । तस्य रूप*<5>*स्य ## i[168#<.>#24]ति सम्बन्धनीयम् । ग्राहयतीति {p. 384} ग्राहकं तस्य भावस् तत्त्वम् इति चार्थो द्रष्तव्यः । ##[168#<.>#23] न्यायतः संभावनाम् आह । तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुम् आह ##[168#<.>#23]ति । ## प्रातिस्विकेन आत्मना ## अन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । अयम् अस्याशयो रूपं हि गृह्यमाणम् एवोपलम्भकं युक्तं, नान्यथा । न तच् च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्य् अस्य तथात्वम् उपगच्छामो यदि ततो भेदेन तत्प्रतिभासः *<7>*स्यान् न चैतद् अस्तीति प्रतिपादयन्न् आह ##[168#<.>#23]ति । ## द्रव्यस्वरूपस्य । ## रूपस्वभावविवेकेन अनुपलक्षणाद् अनुपलब्धेः । एतच् च दूषणं महत्त्वेप्य् उपलंभे द्रष्तव्यम् । अत्रैव वक्तव्यान्तरं समुच्चिन्वन्न् आह -- ##[168#<.>#24]ति । हेतुम् आह ##[168#<.>#25] इति । ##त्पन्नम् एव सत् । ##[168#<.>#25] समवायिकारणताम् । उत्पत्तिक्ष*<8>*णे निर्गुणम् अपि द्वितीये क्षणे सगुणं भविष्यतीत्य् आह ##[168#<.>#27]ति |[182]## द्रव्यस्य । ## पूर्वस्वरूपनाशो ऽक्षणिकत्वाद् अस्येत्य् आशयः । ##[168#<.>#28] पूर्वरूपनाशरूपान्तराविर्भावात् । __________NOTES__________ [181] अपररूपेण S । [182] अस्य S ___________________________ ननु च पूर्वरूपनाशे तस्यैव नाशाद् रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यद् एव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तद् एवाधा[60b]*<1>*रतां यायाद् इति चेद् अयम् अपरो ऽस्तु दोषो ऽस्येत्य् अभिप्रायाद् अदोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यम् आधारो नोपपद्यत इति दर्शयन्न् आह -- ##[169#<.>#1]ति । प्रजनकस्यापि तथात्वे ऽतिप्रसंगात् । स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच् चेति भावः । ## a[169#<.>#2]र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियाम् उपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्य् अर्थो ऽवसेयः । स्याद् एतद् यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्य् आह ##[169#<.>#3] इति । *<3>*## स्वाश्रितं svÃrƬham इति यावत् । जनयतु तर्हि स्वोत्कलितं कार्यम् । यतस् तथा व्यपदेशम् अश्नत इत्य् आह -- ##[169#<.>#4]ति । ## इति स्वोत्कलितकार्यजननम् । अयम् अस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्व् आगृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनात*<4>*द्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणे ऽसत्त्वात् न स्वोत्कलितकार्यजननम् इति -- ## [183]##[169#<.>#5] न चेत्य् अनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशाद् इति भावः । __________NOTES__________ [183] आधाराभावः S ___________________________ {p. 385} तदभावेपि कथम् असंभवीत्य् आह -- ## i[169#<.>#6]ति । ## अनेकद्रव्यवद् इति व्यपदिश्यते । द्रव्याभावश् च न हि रूपादिव्य्*<5>*अतिरिक्तम् इत्यादिना अनन्तरम् एवोपपादितः । ##[169#<.>#10]#< उपलब्धिलक्षणप्राप्तस्ये>#ति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्य् अर्थः । ##[169#<.>#11]r हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः। अभावशब्देन अभावो अभावव्यवहारश् चाभिप्रेत्य(त) इत्य् अभिप्रायेण आह -- ##[169#<.>#13]ति । ## i[169#<.>#13]त्यादि ब्रुवतश् चायम् अभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर् वेति वक्तुम् अध्यवस्याह -- नैतद् रूपात् अभावशब्देनाप्य् अभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टाम् एवानुपलब्धिम् अबिप्रइतीति ## व्यापारम् इमं कथयता च वार्तिककृता सामर्थ्याद् यद् अत्रोपदर्शितं अन्यत्र तु साक्षाद् अभिहितम् तद् अपि दर्शयन्न् आह -- ##[169#<.>#15]त्यादि ##[169#<.>#17] | कुतः पुनस् तद् अन्यवस्तुविज्ञानम् एवेच्छन्तीति ज्ञायत इत्य् अपेक्षायां योज्यम् -- ## i[169#<.>#21]ति । यदा ##*<8>*##[169#<.>#24] इत्य् अर्थः । ननु भवन्मते किम् उपधी(m उपलब्धा) कश्चिद् आत्मास्ति, येनैवम् उच्यते इत्य् आह -- ##[169#<.>#26]ति । ## व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे यस्माद् अर्थे वा । अत्रैवाहंकारस्योपपत्तेर् इति भावः । ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत् किम् उपलब्धिजनकस् तथाविध-उपलभमान उच्यत इत्य् आशंक्याह ##[169#<.>#28]ति । कामम् एवम् उच(च्य)ताम् [61a]*<1>*तथापीन्द्रियादेः कथं तत्त्वम् इत्य् आह ##[169#<.>#28]ति । ##[170#<.>#1]त्य् आत्मनः । ## प्रकरणात् उपलब्धिजनकत्वम् इत्य् अर्थः । #<आत्मन >#[170#<.>#7] आत्माख्यस्य नित्यद्रव्यस्य । ## उपलब्ध्युत्पत्तौ ## इयन्त एव हेतव इति व्यवस्थाभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्याद् इति भावः । आश्रयत्वात् तर्ह्य् असौ कर्ता *<2>*भविष्यतीत्य् आह -- #<आश्रयत्वम् अपी>#[170#<.>#11]ति । तस्य नित्यस्यात्मनो*<6>* जनकत्वानुपपत्तेर् इति भावः । ## उत्पत्तिक्षणमात्रसत्त्वे सति ## उपादातिरेकिण्या ##[170#<.>#12] | न ## तस्याः [170#<.>#14] पतनस्यैवासंभवाद् इति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिर् इत्य् आह -- ##[170#<.>#14] इति । तस्या उपलब्धेर् ##[170#<.>#15] {p. 386} गुरुत्वसंज्ञकगुणा*<3>*भावात् । तदभावश् च बुद्धेर् गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ् च गुणानां "अगुणत्वं द्रव्याश्रितत्वं ce"ti वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणम्" इति वचनाच् च गुरुत्वाभावः । मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्य् आह -- ##[184]##[170#<.>#15] इति । यदि गुरुत्वाद् एव पतनं भवेत् न *<4>*तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्य् उक्तम् ##[170#<.>#15] शाखावृन्तादिसंयोगाभावे । __________NOTES__________ [184] संयोगाभावेन S । ___________________________ ##[170#<.>#16] सिद्धान्तः ## उपलब्धेस् तत्र समवायाद् इत्य् अर्थः । ##[170#<.>#16] समवायो ऽपि । कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः । यद्य् अप्य् u*<5>*पलब्धेर् न पातः सम्भवी तथाप्य् असौ किम् आधारो न भवतीत्य् आशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । ##[170#<.>#17] इति । अपतनधर्मकत्वं च तस्या गुरुत्वाभावाद् अनन्तरम् एव प्रतिपादितम् । अनेनैतद् दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिद् आधारो भवतु यावद् य*<6>*दि तत्रापि कश्चित् को ऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्व् अपतनधर्मण इति तद् ÃhaprÃmÃïikacakracƬÃmaïi÷-- "स्याद् आधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किम् आधारो गुणसामान्यकर्मणाम् ॥" [प्रमाणवा. 1.70] इति । ## Ã[170#<.>#18]त्मनोपि । तद्भावप्रसङ्गस् तदाधारत्वप्रसङ्गः । कुत एतद् इत्य् Ã*<7>*ह ##[170#<.>#19]ति । ##[170#<.>#19] एकत्वात् । अत एवाह -- एक##[170#<.>#19] इति । ## [170#<.>#19] समवायस्य । ##[170#<.>#25] चिंतायां प्रस्तावे इति यावत् । ##[170#<.>#25] शास्त्रविहिताद् । ##[170#<.>#25] भक्षणार्हात् । अन्यत्वेन ##[170#<.>#26]#< तदन्यस्य >#[170#<.>#26] ब्राह्मणादेर् अन्यस्य । ##[170#<.>#26] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य*<8>*मानो ऽर्थः सुज्ञातो भवतीत्य् निदर्शनान्तरम् आह ##[170#<.>#27] इति । ##[170#<.>#27] प्रस्तावे । ##[171#<.>#1] उपदर्शितद्वयवद् ##[171#<.>#3] उत्तरपदार्थाभावविशिष्टे ##[171#<.>#3] तत्सदृश इति यावत् । ##[171#<.>#3] इति {p. 387} योज्यम् । ##[171#<.>#3] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया । भावविषयभानप्रतिषेधमात्रविषयतेत्य् अर्थात् । किंभूतस्य नञ [61b] *<1>*इत्य् अपेक्षायां योज्यम् #<आगृहीते>#[171#<.>#3]ति । तथा विधिसामानयेन समन्तात् svÅk­­tottarapadÃrthaprati«edhasya कथं पुनर् एतत् ज्ञातव्यम् इत्य् अत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिर् अत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्य् आशङ्कायाम् आह ##[171#<.>#4] इति । यत्रैवम् एवं ##[171#<.>#6] इति सम्बन्धः । ##*<2>*## a[171#<.>#4]भिधेयतया भावरूपं प्रतिपाद्यत इत्य् अर्थः । ##[171#<.>#5] तथाभूतोत्तरपदार्थनिषेधः ## सदृशवस्तुविधानसामर्थ्याक्षिप्तः ##[171#<.>#5]r यो ऽर्थः क्षत्रियादिः ##त्मवाचकेन ## पर्युदासम् अर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु "समासनिमित्ते अन्वाख्यानवाक्य" इति नित्यसमासत्वाद् अस्य तदसंभवात् *<3>*इतरथा "रज्ञाः पुरुषमानय" इत्यादिवत् क्षत्रियानयने विवक्षिते न ब्राह्मणमानयेत्यादिर् अपि प्रयोगः प्रसज्येत । यत् तु [न] ब्राह्मणो ऽब्राह्मण इत्य् उच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्य् अस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं *<4>*तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपम् उपकुंभम् इत्यादिवद् इति । यदि स्वपदेन नोच्यते कथं नामासव् उच्येत इति चेत् । अन्यशब्देनेति ब्रूमः । अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनइअ पदान्तरेणाभिसम्बन्धात् । एतद् एव*<5>* सामान्योपदर्शितं लक्षणं प्रकृते योजयन्न् आह ##[185]##[171#<.>#6]ति । ##[171#<.>#7] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्य् आह -- ##[171#<.>#8] इति । कथं तर्ह्य् असाव् उच्यत इत्य् आह ##[171#<.>#10]ति । कथम् अन्यशब्देनोच्यते न तु स्वशब्देनेत्य् आह ##[171#<.>#11]ति*<6>* | वाक्य इति तत्त्वार्थकथने ##[171#<.>#11] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्य् अपेक्षायां योज्यं ##[171#<.>#10]ति । एतद् एव दर्शयति ## i[171#<.>#11]ति । ## a[171#<.>#12]शब्देनाभिधानस्याकारं दर्शयति । ## समासैकदेशेन । ##[171#<.>#12] व्यपेक्षालक्षणः सम्बन्धः । *<7>*##[171#<.>#12]r हेतौ । ## न वाक्यभेदं(दः) सामानाधिकरण्यम् इत्य् अर्थः । तद् एव दर्शयन्न् आह -- ##[186]## i[171#<.>#12]ति । ##ना एकवाक्यत्वस्याकारो दर्शितः । ##[171#<.>#13] कंचिद् अर्थं प्रसज्य यः प्रतिषेधः । कस्यचिद् अर्थस्य प्रसङ्गम् उपदर्शनम् अधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभि*<8>*धेयम् इत्य् अर्थः मयूरव्यंसकादित्वाच् च {p. 388} समासः |[187]##[171#<.>#13] उपदर्शितपर्युदासविपरीतः । वैपरित्यम् एव सुखप्रतिपत्त्यर्थम् उपदर्शयन्न् अह -- ##[171#<.>#14]त्यादि । तत्र ह्य् अत्तरपदार्थप्रतिषेधस्य समासार्थत्वात् प्राधान्यम् । ## कस्यचिद् अर्थस्य विधानं ## सामर्थ्यात् ##[171#<.>#14] यदा विधिप्रतीतिस् तदार्थाद् इति च द्रष्टव्यम् । [62a] *<1>*तथाहि "अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः" इत्य् उक्तेर् विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वाद् इति लक्षणात् सामर्थ्याद् अनभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रदृ(नञो ऽत्रदृ)शिना तिञन्तेन संबद्धो न तु सुबन्तेनेति ## | ##[171#<.>#15] सूर्यदर्शनादिः ##[171#<.>#15] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते । अत्र तु समास*<2>*निमित्ते ऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवाद् इति सर्वञ् चैतत् प्रकरणादितो ज्ञातुं शक्यम् इति सर्वम् अवदातम् । __________NOTES__________ [185] विधेश् चेति S [186] न उपलब्धि-S [187] एतद्विपरीतः S ___________________________ प्रासंगिकं परिसमापय्य संप्रति प्रकृतम् अनुधुन्व(नुबन्ध्न)न्न् आह ## i[171#<.>#16]ति |[188]##[171#<.>#26] वस्तुनः परमार्थत इति यावत् । ## a[171#<.>#27]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्य् अर्थान्तरभूतः सम्बन्धः*<3>* कथं तयोर् इति पर्यनुयोगे तदन्यकल्पना, तत्राप्य् एवम् इत्य् अनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् । उक्तसदृशं ##[171#<.>#27] | __________NOTES__________ [188] सम्बन्धाभावतः S इति तु न युक्तं, "सम्बन्धो भावतो" इति तु अनुटीकानुरोधेन सम्यक् पाठः । ___________________________ तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारम् अर्पयतीत्य् अपेक्षायां योज्यम् ## i[172#<.>#16]ति । यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितम् इत्य् अर्थः । स्वाकारद्वारे*<4>*ण । [172#<.>#19]#< >#स्वाकारार्पणद्वारेण । एतद् एव स्फुटयन्न् आह ## i[172#<.>#20]ति । ##[172#<.>#20] स्वात्मनि ##[172#<.>#28] आकर्णनीयवचनाः । ##[172#<.>#28] अतिशीघ्रप्रचारत्वात् ज्ञानस्य ##[172#<.>#29] युगपद्ग्र्हीतानीत्य् अध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्य*<5>*न्ते ज्ञानेन तु युगपद् इति सामर्थ्याद् दर्शितम् । ##[173#<.>#5] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानम् एवात्र क्रियेति मन्यते परः । ## i[173#<.>#4]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वम् अव्याहतम् इति भावः । ## देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् । ##*<6>*##[173#<.>#5] तर्हि इति सिद्धान्तवादी । अयम् अस्याशयो यदि सत्य् अप्य् एकस्मिन्न् अस्मिन् करणे ऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वाद् अनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वम् इति सामर्थ्याद् आयातम् {p. 389} ततश् च न करणैकत्वानुविधानं क्रियैकत्वस्येति किम् अनेनोक्तेनापीति । स्याद् एतत् यथा तत्र कर्तारो*<7>* बहवः प्रतिपत्तारस् तथा करणान्यपीन्द्रियाणि बहून्य् एव ततश् च करणबाहुल्याद् एवानेकत्र कर्मणि क्रियाबाहुल्यम् इति करणैकत्वात् क्रियैकत्वं व्यवस्थितम् इति । तद् एतद् अवद्यम् । यतो ज्वल्यमाने दीपे प्रत्येकम् एकस्मिन्न् एवेन्द्रिये प्रदीपे वा करणे सर्वेषाम् एव प्रतिपतॄणाम् अनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो*<8>*दयात् साधारणनैकान्तिकत्वम् अनिवारितम् एवेति । ##[173#<.>#6] विशरणशीलेष्व् इत्य् अर्थः । अयम् अस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात् स्वातन्त्र्येण कांचित् क्रियाम् अभिनिवेशयति स कर्ता, यश् च क्रियासिद्धौ साधकतमः स करणम् उच्यते । तथा सत एव कदाचित् क्रियायोगाद् अर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [62b] *<1>*इति कथं सत्त्वम् आसाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियाम् अर्था)न्तरभूताम् इति । संप्रति क्षणिकाक्षणिकयोर् असाधारणदूषणम् आह -- ##[173#<.>#8]ति । ##ति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् । इदानीम् एकज्ञानसंसर्गाद् इत्य् अत्रैकशब्दार्थं निरूपयितुम् आह ##[173#<.>#14]ति । ## एकरूपा*<2>*द्यायतनस्ंगृहीतो #<'नेकत्रापि># ## i[173#<.>#15]ति । निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः । ## i[173#<.>#16]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस् त्व् एकस्मिन्न् एव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्य*<3>*r वाग्दर्शनं संक्षेपान्य् एव(दर्शनप्रसंगे यान्य् एव) ज्ञानान्य् उत्पद्यन्त इति । अस्मिंश् च पक्षे यच् चोद्यम्, यश् च परिहारस् तद् द्वयम् अपि विशेषाख्याने ऽस्माभिर् अभिहितम् इति नेहोच्यते । ##[173#<.>#23] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्य् अर्थः ## शीलं ययोस् तौ ##*<4>* | ## a[173#<.>#23]शेषोपसंहारन्यायस्वीकारात् । ##[174#<.>#1] प्रत्यासत्तिन्यायसमाश्रयणाद् इत्य् अर्थः । का पुनर् अत्र तयोः प्रत्यासत्तिः सम्भविनीत्य् आह -- ##[174#<.>#1]ति । ##[174#<.>#8] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर् यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानम् e*<5>*व पर्युदासवृत्त्यानुपलब्धिर् उच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो#< >#[174#<.>#11]#< >#मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेर् द्वैताद् अनुपलब्धेर् अपि तथैव द्वैतम् आयातं न्यायत इति मन्यते । घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगाद् अनुपलब्धित्वं *<6>*युक्तं नान्यस्येत्य् {p. 390} आशंक्य द्वयोर् अप्य् उपयोगाविशेषं प्रतिपादयन्न् आह ##[174#<.>#12]ति । ## निषेध्या(ध्यो) विवक्षितस् तत्##[174#<.>#13] | एतद् एव प्रतिपत्तृव्यवहारेणोपपादयन्न् आह ##[174#<.>#14]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस् तत्त्वार्थम् इति चेत् । नैतद् अस्ति । एकैकस्मिन्न् एकैकस्य विशेषण*<7>*त्वेनावश्यं भावात् । तथाहि यस्मात् केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच् छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति । #<आहत्ये>#[174#<.>#2]ति निपातस् त*<8>*त्क्षणम् इत्य् अस्यार्थे । #< तयो>#[174#<.>#16]## भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्य##[175#<.>#16] | धर्मभेदे धर्मिरूपेणाभेदे ऽपि ##[175#<.>#18] | ## 'स्माकं स्थानं[189]## व्यवस्थानं मतम् इति यावत् तस्मिन् । ##[175#<.>#18] उद्भूतानुद्भूतरूपत्वात् । ##[175#<.>#18] ##शब्दाद् अग्रहणं चावतिष्ठते तयोर् इति प्रकर[63a]*<1>*णात् । __________NOTES__________ [189] स्थिते S । ___________________________ एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्य् अभिप्रायेण ## i[176#<.>#6]ति व्याचष्टे । ##शब्दसामर्थ्याच् च कस्यचिद् इति लब्धम् । ##[176#<.>#7]द्धिहेतुत्वायोगात् । दूषणान्तरम् अत्र समुच्चिन्वन्न् आह ##[176#<.>#9]ति च । अभावस्य ##[176#<.>#10] ##[176#<.>#10] इति योजयित्वा कुत एतद् इत्य् अपेक्षा*<2>*याम् ##[176#<.>#9] इति हेतुभावेन विशेषणपदं योज्यम् । तदनपेक्षत्वम् एव कथम् अस्येत्य् अपेक्षायाम् ##[176#<.>#10] तत्प्रति (यतयेति) योज्यम् । ##[190]##[176#<.>#11]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात् प्रत्येयम् । तस्य साधनासिद्धेर् इत्य् अस्य एकं(एकां) विधाम् अभिधाय अपराम् उपदर्शयितुम् आह ##[176#<.>#11]ति । ##[176#<.>#12] साधकम् एव निश्चायकम् एवेति*<3>* यावत् ##[176#<.>#15] नास्तीति ज्ञानोदयप्रसंगात् । __________NOTES__________ [190] साधकत्व- S । ___________________________ ##[176#<.>#25] भावरूपसंसृष्टत्वप्रकारेण । ##[176#<.>#26] तस्याभावांशस्यायोगात् । ## पररूपात् सं(पासं)सृष्टरूपता । {p. 391} प्रकारान्तरेणाप्य् अभावव्यवहारसिद्धेर् अविबन्धात् किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं *<4>*वर्णयन्न् आह ##[177#<.>#9] इति । ##[177#<.>#10] वा ##[177#<.>#11] इति वर्तते । ##[177#<.>#11] घटाभावप्रतिपत्तेः । ## इति प्रतिपद्यत इत्य् अस्यानुवर्तनाद् उक्तम् केवलप्रदेशाभिप्रायेण ##[177#<.>#15] | तज्ज्ञानाभिप्रायेण ##हणम् । स च तथा हानतो(भावतो) घटाभावः । एवं हि लोकप्रतीतिर् अनुकूलिता भवतीति भावः । मध्ये घटाभावप्रतीतेर् भावात् ##[177#<.>#18] इत्य् आचष्टे परः । ##[177#<.>#19]ना मननीयस्याकारो दर्शितः । केवलप्रदेशज्ञानापेक्षया ##[178#<.>#2]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् । पर एव विशेषम् आशंक्य परिहरन्न् आह ##[178#<.>#8]ति । ##[178#<.>#9] प्रतिषेधमा*<6>*त्रया रूपयानुपलब्ध्या तदवगतया ##[178#<.>#12]ति व्यवधानाव्यवधानकृतस्य । एवं सति को गुण इत्य् आह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्न् आह ##[178#<.>#18]ति तथा सही(ती)ति योज्यम् । ##r यस्माद् अर्थे द्रष्टव्यः । ## | [179#<.>#1] तल्लिङ्गम् एवं सति भवतीत्य् अर्थो ऽवसेय इति । ##[179#<.>#10]d एकात्मत्वानुप*<7>*पत्तेः ##[179#<.>#15] न किञ्चिद् रूपत्वम् । तद् अपि पररूपेण न किञ्चिद् इत्य् अभिप्रायेणाह -- ##[179#<.>#16]#< तस्यापि तुच्छरूपत्वाद्># इति #<शून्यविकल्पप्रतिभासी >#[179#<.>#17] तदभावमात्रविकल्पप्रतिभासी । ##[191]##[179#<.>#18] प्रतिषेध्यरूपविरहात् । ## तद्वत् । ##[179#<.>#20] नोपपद्येत । ##[179#<.>#21] स्वरूपेणापि तुच्छरूपत्वप्रकारेण । कथं पुनस् तथात्वे परस्य तत्राभावो न स्याद् इत्य् आह -- ##[179#<.>#22]ति ## सदृशरूपान्तरन्तु । __________NOTES__________ [191] तद्रूपविरहात् S ___________________________ कीदृशं ##[179#<.>#28] निषेध्यरूपरहितम् । विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः । ## [179#<.>#28] कथ्यत इति वर्तते । ततो विवक्षिताद् रूपात् ##[180#<.>#2] रूपान्तराभाव## | ## प्रकृतं निषेधयति । प्रतीताव् इत्य् अन्तर्भू[63b]*<1>*तो ञिजर्थो द्रष्टव्यस् तेन्#<आकारण>#स्य प्रत्यायकाजनकस्य ## प्रत्यायने ##[180#<.>#2] प्रकरणात् ##[180#<.>#5] विवक्षितस्य रूपस्येति । अर्थान्तरस्य सतो {p. 392} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेद् इति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्य् u*<2>*च्यमानं शोभेतेत्य् आह ##[180#<.>#3]ति । ##[180#<.>#9] अव्यभिचारनिबन्धनस्य भावाद् इति भावः । ##[192]प्रत्यक्षेण ## [180#<.>#9] | __________NOTES__________ [192] तेन ग्रहणात् S ___________________________ स्याद् एतद् यदि तत्त्वव्यवस्थापकाद् एव प्रमाणाद् घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थम् अभावप्रमाणम् अभ्युपेयम् । घटासंसृष्टरूपत्वम् अस्य ततः सिद्ध्यति । एवं तर्हि घटं प्रत्याधा*<3>*रभावो ऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्य् आशंकायां यथा द्वयम् अप्य् एतत् तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं ##[180#<.>#9]त्यादिनोपक्रमते । ## i[180#<.>#10]ति । इदमात्रे(त्र) देशमात्रं विवक्षितम् । ##[180#<.>#10] घटव्यावृत्तस्वभावतया । ## न घटेन सम्बन्धस्याहैकरूपम् । तद्व्यावृत्तरूप*<4>*तयैव च ## घटसहितो ऽपि । ## घटात् ## इति । सर्वथा घटाद् अन्यत्वं तस्यैका विधा । ## i[180#<.>#10]ति तु प्रमादपाठः । द्वितीयां बा(वि)धाम् आह ##[180#<.>#11]ति । केवल इति, घटाद् अन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितम् तद् एव कैवल्यं स्पष्टयन्न् आह -- ##[180#<.>#11]ति । ## प्रदेशस्य ##[180#<.>#12] घट*<5>*रूपविवेकेन च ## सति । ##[180#<.>#12] संयोगिघटविरहश् च । ## तस्मात् । ##नाम् ##[180#<.>#13]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत् ## तन्निश्चयार्थं, ##[180#<.>#20][193]## [180#<.>#20] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वम् एव*<6>* तस्याः प्रतिपादयति ##[180#<.>#21] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । ##[180#<.>#22] तदभावस्येति प्रकरणात् । ##[180#<.>#23]ति तयोस् तादात्म्योपगमकाले । यद् वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद् वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्य् आशंकायां ##[180#<.>#23]त्य् उत्तरम् । के(क्व) तर्हि साभिहितेत्य् अपेक्षायाम् उक्तं ##[194]##[180#<.>#23] इति । तादात्म्योपगमपक्ष इत्य् अर्थः । संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश् च धूमो हि संयोगी हेतुर् इत्य् अभिप्रइति । कुतः पुनः स्वशब्देनैव {p. 393} गो नोक्त इत्य् आह -- ##[181#<.>#2]ति । ##[181#<.>#3]तरभिन्नेन रूपेण यो ##[180#<.>#3] व्यपदिश्यमानत्वं तत्र्#<आनादरात्># | यद् वा ## वाचकेन यो व्यपदेशम् Ã(श Ã)ख्यानं तत्रानादराद् इति । किं पुनः समवाय एव नोच्यत इत्य् आह ## i[180#<.>#3]ति । एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनर् अस्थान एवास्य मतिविभ्रमो जात इत्य् आचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[64a]*<1>*त्वं साध्यत इत्य् एकार्थसमवाय्येव धूमो हेतुर् इति परे संसचते (संचक्षते) | पुरस्ताच् चायं तस्माद् धूम एवात्र धर्मी कर्तव्यः । साग्निर् अयं धूमो धूमत्वाद् इत्युद्योतकरमतम् अदर्शयद् इदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारम् अप्य् अवज्ञयात्र(ज्ञापात्र)m आपादयतीति -- किम् अत्र ब्रूम इति । ##[181#<.>#6] धूमस्य । __________NOTES__________ [193] तद् इति S । [194] पक्षान्तरेण S ___________________________ ##[181#<.>#8]त्यादिना प्रकृतम् आक्षि[प]ता ##[181#<.>#10] ##(ङ्गेनेत्या)दिना *<2>*च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिद् अन्यभावतदभावयोर् अमीषाम् अन्यतमं सम्बन्धम् इच्छति तदभावोपदर्शनेन स तावत् कण्ठोक्तेनैव निरस्यते । सामर्थ्याच् च येपिनैयायिका-- "न वयम् अनयोर् गम्यगमकभावं वर्णयामो ऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते" इत्य् अभि*<3>*मन्यन्ते तेप्य् अन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वाद् भवितुम् अर्हतीति निरस्ता भवन्तीत्य् अभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनर् उक्ततां परिहर्तुम् आह *<4>*##[181#<.>#11] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वाद् उक्तम् । ## i[181#<.>#12]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयम् इति तेन शक्यते वक्तुं षट्सु पदार्थेष्व् अस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्वि*<5>*प्र(गमनप्र)सङ्गात् दण्डदण्डिनोर् जातितद्वतोश् च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोर् अस्तंगमनप्रस(सं)गाच् च किं कुर्वच् च तत् तस्य विशेषणम् इत्यादिविचारासहत्वाच् चेति । एवं चास्याक्षेपपरिहारापुनर् उक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये *<6>*सत्य् आदितो द्रष्टव्यम् इतरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरम् इदं भ्राजेतेति |[195]## प्रदेशावयवा ##[181#<.>#25] द्रव्यस्वभावाः । ##[181#<.>#26] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तद् ÃhapraÓastakara÷"तत्र द्रव्याणि -- {p. 394} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्म*<7>*मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति । "[प्रश. भा. p. 3] #<आदि>#[181#<.>#17]शब्दाद् गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) | __________NOTES__________ [195] तेहि S ___________________________ ##[181#<.>#17] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्य् आह ##[181#<.>#28]ति । ## द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म*<8>*शब्दाश् चतुर्विशतिगुणाः । न चायम् अभावस् तेषां चतुर्विशतेर् गुणानां रूपादीनाम् अन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्य् आह -- ##[182#<.>#1]ति । ##[182#<.>#1] वर्तत इत्य् अनुवर्तते । कस्मान् न वर्तत इत्य् आह ## i[181#<.>#1]ति । उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64b]*<1>*न्तर्भाव इत्य् आह ## i[182#<.>#2]ति । किं पुनः कर्मणो लक्षणं यद्विरहस् तस्योच्यत इत्य् आह ## i[182#<.>#2]ति । भावप्रधानत्वान् निर्देशस्यैकद्रव्यत्वम् इत्य् अर्थः । #<आदि>#[182#<.>#3]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रय*<2>*समवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्य् आह -- ##[182#<.>#3]ति । ## शब्दाद् विशेषसमवायपरिग्रहः । कुतस् तथा न वर्तत इत्य् आह ##[182#<.>#3]ति । एवं ब्रुवतो ऽस्यायम् आशयः -- स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न*<3>* चायं तथा । तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद् वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशदिक्कालात्मनःस्व(त्मनःसु) प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिद्धानाम् आधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति । *<4>*##[182#<.>#5]स्य संयोगस्याभ्युपगमात् । ##[182#<.>#9] द्रव्यगुणकर्मसामान्यविशेषाणां ##[182#<.>#9] समवायाश्रयत्वम् । ##[182#<.>#13] विशिष्टोद्देशाभावेपि ##[182#<.>#13] | अनेन व्यतिरेकाननुविधानं दर्शितम् । ##[182#<.>#18] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । ##[182#<.>#19] | सम्बन्धिनां घटपटादीना ## नानात्वात् अन्यादृशत्वाद् वा । ##[182#<.>#20] नानात्वे अन्यादृशत्वे वेष्यमाणे । ## भयप्र(भेदप्र)सङ्गः । समनन्तरम् एवोक्तं (?) | ननु च वाच्यवाचकभूताव् इह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः *<6>*शब्दार्थसामान्ययोर् जन्यजनकभावः {p. 395} सम्भवी तत् कथम् एवम् उक्तम् इत्य् आशङ्क्य विशेषाभिधानार्थम् अभ्युपगच्छन्न् आह -- ##[183#<.>#4]ति । #<शब्दार्थयोर्># i[183#<.>#5]ति । वाच्यवाचकभूतयोर् इति विवक्षितम् । ##[183#<.>#5]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः "स एवायं यो मया वाचकत्वेन प्रतिपन्नः स *<7>*एवायं यो वाच्यत्वेन प्रतीत" इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न । ##[183#<.>#5]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या ##[183#<.>#6] बीजस्य । शब्दस्वलक्षणानुभावाद् एव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भव*<8>*तीति भावः । ##[183#<.>#7] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण ##[183#<.>#13] केवलप्रदेशादिभावस्य । अनेन च ##[183#<.>#15] इत्यादिना ##[183#<.>#16] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्य् असति कार्यकारणभावे अविनाभावानुपपत्तेस् तद्##[183#<.>#16] [65a] *<1>*इत्य् आह । ननु यदि यद्य् अस्य सिद्धेर् निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धो ऽवश्यं भावीत्य् उच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्याद् इत्य् अभिप्रायवान् परः प्राह --[196]##[183#<.>#28] इति । सिद्धान्त्य् आह -- ##[183#<.>#28]ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात् कार्यकारणभावो ऽस्तीति दर्शयति । अनयोर् अप्य् एवम् एव भवि*<2>*ष्यतीत्य् आह -- ## i[184#<.>#1]ति । इह अन्यभावे तदभावसाधने । ##[184#<.>#1] अनन्तरोक्तं नास्ति । कुत इत्य् आह -- ##[184#<.>#1]ति । ## e[184#<.>#1]कसामग्र्युत्पादायोगात् । अयोगश् चाभावस्य कुतश्चिद् उत्पादे भावरूपताप्राप्तेस् ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच् च द्रष्तव्यः । प्रौढवादितया तत् तद् उक्तं अयुक्तं प्रतिपाद्य*<3>* सम्प्रत्यप्रस्तुताभिधानम् अस्य दर्शयन्न् आह -- ##[184#<.>#2] इति । __________NOTES__________ [196] कथम् इन्द्रिय S । ___________________________ ##[184#<.>#24] घटाभाव इति प्रकृतत्वात् । कैवल्यम् एव दर्शयति धर्मिणः ##[184#<.>#24] विशेषणत्वम् ## इति । ##[197]##[185#<.>#23]#< धर्मिणो ऽभावाद्># इति केवलप्रदेशरूपाद् अन्यस्य । ##[185#<.>#24] लिङ्गाश्रयस्याभावाद् इति । __________NOTES__________ [197] ततश् चान्यस्य S । ___________________________ {p. 396} ##[198]##[186#<.>#8] इति *<4>*हेतुभावेन विशेषणम् । ##[186#<.>#10] साध्यनिर्देशस् तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्न् आह -- ##[186#<.>#12]ति । ## i[186#<.>#14]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् । __________NOTES__________ [198] देशकालाव् अस्यानियतो S । ___________________________ ##[186#<.>#23] इति । पुरो ऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात् । लिङ्गवज् ज्ञापकत्वाद् अवश्यप्रत्येतव्यम् इत्य् अभिप्रायेणाह -- ##[186#<.>#25]#< केवलस्य प्रदेशस्य >#[186#<.>#26] प्रतिपत्ताव् इति पूर्ववत् प्रतिज्ञार्थैकदेशताप्य् अत्र द्रष्टव्या । ततः केवलप्रदेशाल् लिङ्गीभूतात् । ##[187#<.>#10]तीत्थंभूतलक्षणा तृतीया । ##ति[199]पाठो ऽवदातो यथाभिधानाभिप्रायान् अभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः । __________NOTES__________ [199] अभिप्रायान् अभिज्ञतया S । ___________________________ ##*<6>*##[187#<.>#19] साध्यत्वेन । #<आदि>#शब्दाद् अन्योन्याभावप्रध्वंसाभावयोर् न विरोधोमीमांसकमते ऽत्यन्ताभावस्य च । ##[188#<.>#3] प्रागभावादिरूपा भेदाः ##[188#<.>#6]भावांशप्रतीतेश् च । ##[188#<.>#6] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । ##[188#<.>#5]#< यत् प्रतीयत >#[188#<.>#6] इति प्रकरणात् । ##i[188#<.>#7]न्द्रियासम्बन्धहेतुकम् । *<7>*ज्ञानम् इति प्रकृतत्वात् । यद् वा ## तथाविधं ज्ञानं ## प्रकरणाद् इन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर् भेदात् कथं "तदन्यभाव eve"ty उक्तमाचार्येण इत्य् आशङ्क्याह -- ## ##[188#<.>#15] इति । ## [188#<.>#17] घटरूपविरहितत्वात् । ##[188#<.>#17] घटरूपवैकल्यम् । ##[188#<.>#18] घटरूपवैकल्याभावे । ## घटाद् अन्यस्य भावस्य प्रदेशादेः । ##[188#<.>#20] तस्यापि घटरूपत्वप्रकारे सति । ## घटाभावो ऽपि ##[200]## घटात्मनिवेति भावः । ##[188#<.>#24] अन्यभावसंयोग एव । ##[189#<.>#2] मयेति बुद्धिस्थम् । ##[189#<.>#3] ज्ञातव्यः । __________NOTES__________ [200] न सिद्ध्येत् S । ___________________________ ##[189#<.>#11] सर्वपदार्थव्यावृत्तम् । ##[189#<.>#12] अभिश्रत्वेन । ##[201]##[189#<.>#5] संदिह्यमानसर्वाकारम् {p. 397} अनिश्चिताकारम् इति । कामलो विद्यते ऽस्येति ##[189#<.>#17] तस्य । ##[189#<.>#20] तस्य पुरोवर्तिनो भूतलादेर् अप्य् अभावस्य परिच्छेदाभावः । __________NOTES__________ [201] सम्मुग्धाकारं S । ___________________________ ननु च कस्यचिद् दर्शनाद्योयं क्वचित् प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते ##[189#<.>#23] इति व्याख्यानं कथम् इव न साहसम् न ह्य् अदृष्टस्य दर्शनम् अस्ति । अथ दर्शनम् इत्य् उपलक्षणम् एतत्, ततो ऽदर्शना[65b]*<1>*d इत्य् अपि द्रष्टव्यम् इति चेत् । तद् अवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत् तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर् न स्याद् इति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखम् अत्रविवक्षितम् ##ब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद् वस्तुनः सुखहेतोर् दर्शनाद्योयं क्वचिद् देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश् च दुःखहेतोर् दर्शनाद् अदृष्टस्य*<3>* दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात् सर्वस्यैव दर्शनस्येति । अतश् चैवं यद् viniÓcaya÷"सुखदुःखसाधने हि ज्ञात्वा यथार्हं प्रतिपित्सवः" इत्य् अलं बहुना । किं भूतस् तदर्थो व्यवहार इत्य् आह ##[189#<.>#24] *<4>*इति यथासंख्य सम्बन्धः कार्यः । ##[189#<.>#26] संकीर्णरूपाप्रतिभासनप्रकारेणा##[189#<.>#26] प्रत्यक्षस्य । ##[190#<.>#6] प्रत्यक्षानुपलम्भरूपेण । ##[190#<.>#16]m इतिमीमांसकम् इत्य् अवसेयम् । एवम् अभ्युपगमे कारिते ऽपि किं फलम् इत्य् आह ##[190#<.>#17]ति । यथाश्रुति ज्ञा##[190#<.>#18]त्य् उक्तं द्रष्टव्यम् । ##[202]#<शस्यैवाभावत्वेनोप>#*<5>*## i[190#<.>#20]ति । "भावान्तरविनिर्मुक्तो ऽभावोत्रानुपलंभवद्" इत्यादिवचनाद् उक्तं भावान्तरस्याप्य् अतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वम् अभावप्रमाणस्य भविष्यतीत्य् अत आह ##[203]##[190#<.>#20]वेति । अन्यथा तस्य तदभावरूपत्वानुपपत्तेर् इति भावः । भवत्य् एवं *<6>*तथाप्य् एकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्य् आह ##[190#<.>#20][204]##[190#<.>#20]ति । अन्यथा तुल्ययोग्यतारूपतैव {p. 398} न सिद्ध्येत् । असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्याद् इत्य् आशयः । ## a[190#<.>#21]भावप्रमाणतयोपगन्तव्यम् । ##[190#<.>#21] तस्य तदतुल्ययोग्य*<7>*तारूपस्य तदेकसंसर्गिणश् च वस्तुनो ज्ञानात् । एतद् एव साधयन्न् आह ##[190#<.>#22]ति । ##[190#<.>#28] प्रसज्यप्रतिषेधयोर् निरूपाख्यानत्वात् ##[191#<.>#1] भवति । ##[191#<.>#2] प्ररिच्छेदहेतुत्वम् । __________NOTES__________ [202] भावान्तरस्यैव- S [203] स्यैक- S [204] एकज्ञान- ___________________________ ##[191#<.>#10]त्य् एवम् अभ्युपगमकाले । ##[191#<.>#10]त्य् अनेन कस्यचिद् अपीति मूलग्रन्थम् अनुभासते । ##ति ## इति ग्रहणकपदविवक्षि*<8>*तम् एवाहआचार्यः। ##[191#<.>#10]त्य् अनेन तस्येति मूलपदमुल्लिङ्गार्थम् आह ##[191#<.>#10]ति । ##[191#<.>#14]ति । मूल(लं) व्याचक्षाण आह --[205]##[191#<.>#11]ति । कस्मात् पुनस् ततः सलिलाद् अन्यस्यानलादेर् इति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्य् आशंक्याचार्यस्यैतद् द्वयोपन्यासे ऽभिप्रायं वचनभङ्ग्या वर्णयितुम् आह ##[66a]*<1>*##[206]#<¤ चे>#[191#<.>#11]ति । ##[191#<.>#12] "विज्ञानं वान्यवस्तुनि" इति लक्षणे तदङ्गीकरणे ऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगमं इति यावत् । ## a[191#<.>#13]न्यवस्तुज्ञानात्मकत्वात् । तत आत्मनो यः परिणामो मा भूद् भेदेन व्यवस्थाप्येत "विज्ञानं वान्यवस्तुनि" इति लक्षणम् इति प्रकरणात् । ##त्यादेर् मूलग्रन्थस्य समुदायार्थम् इदानीं ##*<2>* ##[191#<.>#14]त्यादिना वक्तुम् उपक्रमते । ##[191#<.>#15]शब्देन gìhasvÃpo ऽभिप्रेतः । pragìhanidrÃkrÃntasya हि विषयग्रहणवैकल्यं भवति । यदि यत् तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात् परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्याद् इति भावो ##[191#<.>#16]ति ब्रुवतो द्रष्टव्यः । ##स्मद् अभिमतात् प्रधानाद् अन्येन प्रकारेण । ## इति अस्यार्थकथनं ##[191#<.>#25]ति । तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानम् एव कुर्याद् इत्य् आह ##[191#<.>#25]ति । ##त्य् अस्यार्थं कथयति ##[191#<.>#25] एतद् एव प्रदर्शयितुम् उपक्रमते । ##[191#<.>#26]ति । __________NOTES__________ [205] ततो वे- S । [206] इज्ञानं वे- S । ___________________________ ## *<4>*##[192#<.>#19]न्यद् इत्य् उच्यते । ##[192#<.>#19] सकलासंकीर्णवस्तुरूपावभासितया । तदन्यद् वस्तु {p. 399} ## अन्याभावं प्रत्येतीति ##[192#<.>#20] ## a[192#<.>#20]न्यभावप्रतिपत्त्ययोगात् । यश् चान्यो ##[193#<.>#8] विधिविकल्प इत्य् अर्थात् । ##[193#<.>#9] नेत्य् अनुवर्तनीयम् । ## *<5>*वहित्रं तद्#<ÃrƬhai÷ >#[193#<.>#17] | ##[195#<.>#5] शेषपदार्थवृत्तात्मनः सकाशात् ##[195#<.>#6] प्रत्यक्षम् । ##[195#<.>#7] अभावप्रामाण्यसमाश्रिता । ## एव [195#<.>#10] स्वहेतुत एव । ##[195#<.>#13] अभावाख्यस्य प्रमाणस्य । ##[195#<.>#24] परात्मनः सकाशात् । ## [196#<.>#1] व्यवच्छेदनं तस्य गृह्यमाण*<6>*स्येत्य् अर्थात् ##[196#<.>#7] अन्यात्मपरिच्छेदप्रसङ्गात् । ##[196#<.>#10] सकाशाद् ## निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथम् उच्यत इत्य् अपेक्षायां ## i[196#<.>#13]ति योज्यम् । ##[196#<.>#14]ति हेतौ शानयोर् विधानाद्धेतुपदम् इदम् अन(m अव)वसेयम् । *<7>*##[196#<.>#15]त्यादि ##[196#<.>#14]r व्याख्यानम् । ## i[196#<.>#24]त्यादेर् मूलग्रन्थस्य अभावात् कार्यम् आह । ##[196#<.>#28] इत्य् अभावप्रमाणकल्पनयेति प्रकरणात् । विषयम् एवा(विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् । [207]##[197#<.>#1] न भवतीति वर्तते । ##[197#<.>#3] निर्विकल्पकात् प्रत्यक्षात ## i[197#<.>#4]ति यथावासनाप्रबोधं*<8>* विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य (?) साक्षाद् इतरस्य सामर्थ्याज् ज्ञानाद् विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः |[208]##[197#<.>#21] तत्त्वान्यत्वाभ्याम् भिन्नतया विकल्पता(ना)d इत्य् अर्थः । येन निमित्तेन विवक्षितस्य ततो ऽन्यत्वं न व्यवस्थाप्यते, तस्य ##[197#<.>#27] | कथं प्रकारान्तराभावं सूचयतीत्य् अपेक्षायां योज्यम् [66b] *<1>*##[197#<.>#27] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {p. 400} एव कुत इत्य् अपेक्षायां ##[198#<.>#4] योज्यम् । __________NOTES__________ [207] अन्यथैतदात्मकम् S इति तु न सम्यक् । ___________________________ [208] ततो ऽर्थात् S ___________________________ ##[198#<.>#6] इति ब्रुवतो ऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)m एवम् अवतिष्ठते । यत*<2>* इति ## [198#<.>#10] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण ##[198#<.>#10] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनाद् इत्य् अपि प्रमाणवृत्तविचारेणोच्यत इत्य् अवसातव्यम् । ##[198#<.>#27][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः । ##[199#<.>#1] च ##[199#<.>#1] एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर् भावो द्वितैव ## तत्##[199#<.>#3] | ##[199#<.>#6] ## ##[209]## ##[199#<.>#6]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्य् अपेक्षायाम् आह -- ##[199#<.>#6]त्यादि । __________NOTES__________ [209] व्यवस्थापनाकाल एव S ___________________________ ##[199#<.>#9] इति प्रत्यक्षैकनिबन्धनाम् अनुमानैकनि*<4>*बन्धनां वेति विवक्षितम् । न तु परोप्येनाम् अनेकप्रमाणनिबन्धनाम् इच्छति यद् अनेन व्यवच्छिद्येत । अभावप्रमाणमात्रनिबन्धनतया तेनोपगमाद् इति ##[199#<.>#11]#< तदात्मनो >#[199#<.>#12]#< व्यवच्छेद >#[199#<.>#12] इति सम्बन्धः । "तदन्यात्मन" इति मूले निर्देशात् कथं त्वया ##[199#<.>#14] इति व्याख्यायत इत्य् a*<5>*नुयोगम् आशङ्क्याह ##[199#<.>#14] इति । ##[199#<.>#18] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः । ##[200#<.>#3] तद्देशकालश् च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या । न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति । ## कथम् इति वर्तते । ## i[200#<.>#9]त्य् a*<6>*भावव्यवहारसिद्धिर् mƬhaæ प्रतीति च द्रष्टव्यम् । amƬhasya प्रत्यक्षाद् एवाभावव्यवहारसिद्धेः । एतच् चानन्तरम् एव प्रतिपादयिष्यते । यथोक्तम् एवानुपलम्भं दर्शयितुम् आः##[200#<.>#9] इति । अनुपलम्भाद् इति चावर्तनीयम् । तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् इति । ननु उप*<7>*लब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिर् इत्य् आह ##[200#<.>#10]## | ## निषेध्येन सह ## स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {p. 401} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [200#<.>#10] तस्मात् । ##[200#<.>#10] व्यक्तम् एतद् इत्य् अस्यार्थे । यद् वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं । तेन तु तत्तु*<8>*ल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्य् एवंरूपाद् अनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्य् असङ्गतं स्याद् इति । ## [200#<.>#10] अनुपलम्भमात्राद् इत्य् अर्थः । किम् एवंवादिनो ऽपि सम्भवति येनैवम् उच्यत इत्य् आह -- ##[200#<.>#11] इति । ##[200#<.>#13] ## [67a] *<1>*##[200#<.>#12] योज्यम् । पञ्चावयवा यस्येति ## | "संख्यायातिसदत्ताया कन्" इत्य् अनेन कन् । प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः ##[200#<.>#12] न ## इति च पञ्चानां प्रमाणानां मध्ये यत्रैकम् अपि न जायत इत्य् अर्थः । सति वस्तुनि तदनुदय एव कथम् इत्य् आह ##[200#<.>#15]ति । ##[200#<.>#19]r लिङ्गत्वम् अपि प्रकरणात् । ## सह ## i[200#<.>#25]ति योज्यम् |[210]## उपलब्धिरूपभावरूपायाः । __________NOTES__________ [210] अन्यभावरूपायाः S ___________________________ कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्य् आह -- ## i[201#<.>#27]ति । ## इति [202#<.>#6] सामान्यतः पृच्छति । ## i[202#<.>#6]ति विशेषतः ##[202#<.>#6] योसौ केवलप्रदेशलक्षणो ऽन्यभावः ##[202#<.>#7]न्द्रियजप्रत्यक्षलक्षनेन । एतच् च प्रायेण लोको यस्मात् केवलम् इदं भूतलं वे*<3>*द्यते तस्माद् घटो ऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्य् अभिप्रायेणोक्तं द्रष्टव्यम् । ##[202#<.>#8] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनम् इदानीं प्रकृतं नाप्य् उपयुक्तम् इति । ##[202#<.>#8] नाभावम् इत्य् अर्थात्, तस्य केवल*<4>*प्रदेशोपलब्धिकाल एव सिद्धत्वाद् इति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस् तथेत्य् आह ##[211][202#<.>#8]ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वम् इत्य् अर्थः । प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुम् अनीशानो ऽस्य मते ## वाच्यस् तस्य ##[202#<.>#10] प्रतिप*<5>*त्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश् च तद् इतरो द्रष्टव्यः । mƬhaæ प्रतिपत्तारं प्रति तं साधयति nÃmƬham इति च समुदायार्थः । amƬhasya {p. 402} तर्हि किं निबन्धनो ऽसद्व्यवहार इत्य् आह -- ## i[202#<.>#11]ति । ##[202#<.>#13]स्यैव प्रस्तावेनालं न किञ्चित् । अत्रधर्मोत्तरःप्रा*<6>*ह -- "तदेकाकारनियतं पटीयो ऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुम् अलम् अदृष्टानाम् अपि सत्त्वान् नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्य् अभावः" इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिर् एवायातेति चाभिप्रइति । अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यम् इति । __________NOTES__________ [211] -पेक्षायाम् S ___________________________ यद्य् अपि बहुप्रकारानुपलब्धिस् तथापि मूलभूतप्रकारप्रदर्शनार्थं ##[202#<.>#21]त्य् उक्तं द्रष्तव्यम् । ##[202#<.>#28] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति । तथा ##[203#<.>#26]ति कारणव्यापकयोर् यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । ##[204#<.>#3]r इति कारणव्यापक*<8>*योर् इति मूलग्रन्थस्यापेक्षणात् सङ्गतम् इदम् । ##[204#<.>#10]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शने ऽपि भूयस् त्व् अविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् । तदभावस्य च तयोः कारणव्यापकयोर् अभावस्यच संदिग्धलक्षणता वाच्या । एतद् एव विदर्भवचनेन मात्रया दर्शयन्न् आह -- [67b] *<1>*## i[204#<.>#11]ति । ##[204#<.>#12] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवे ऽपि साहचर्यादर्शनसंवादस् तथा विवक्षिते ऽपि भविष्यतीति भावः । ##[204#<.>#16] सम्बन्धो ऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र । ## i[204#<.>#16]त्यादेर् अनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन*<2>* च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववताम् अर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोर् अन्वयव्यतिरेकयोर् निश्चयः सञ्जायते । सोयम् उपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः । जरन्नैयायिकाभिप्रायेण ##[205#<.>#23]*<3>*ग्रहणम् अस्य बोद्धव्यम् । अधुनतनाः पुनर् अन्वयव्यतिरेकिणं पंचलक्षणम् अन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणम् आचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्याद् इति । संख्याया गुणत्वेन द्रव्याश्रितत्वाद्##[205#<.>#28]त्य् आह । ## इत्य् अस्यैवार्थकथनं {p. 403} ##[206#<.>#3] इति । साध्यप्रतिपक्षसाधको हेतुः ## | सिषा*<4>*धयिषितविरुद्धं न व्यभिचरतीति । ##[206#<.>#6]परं रूपम् इति प्रागुक्तम् अनुवर्तते । यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं ##[206#<.>#17] साध्ये #<'सति >#[246#<.>#17] | ##[207#<.>#2] निपातो ऽनुविषये । ##[207#<.>#3]शब्देन prakaraïÃdÃkar«akani«këakalak«aïe यन्त्रे वक्तव्ये । यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्याम् उद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यम् इदं यदविनाभावविकलं हेतुम् उपदर्श्य धर्मिणि साध्यकथनम् इति मन्वानः परोपहासपूर्वकमाहाचर्यः#<शण्ढम् उद्वाह्ये>#[207#<.>#15]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- ## i[207#<.>#15]ति । *<6>*## साध्यधर्मिणि ##[207#<.>#16] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ् च तस्य तत्र तदविनाभावितयानिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । ##[207#<.>#15] पदार्थं तथैव व्याचक्षाण आह -- ##[207#<.>#16]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं*<7>* ##[212]##[207#<.>#17] प्रार्थ्यते याच्यत इति यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस् तत्र साध्यं विभावयेद् इति को ऽयम् उपहास इत्य् आह ##[207#<.>#20]ति । यदम्भस् तल्लवणरसं यथा सामुद्रम् । अम्भश् चेदं नादेयम् इति प्रयोगे चैतद् उच्यत इत्य् अवसेयम् । ##[207#<.>#21] लवणरसतया । __________NOTES__________ [212] मृगयते S । ___________________________ ##[207#<.>#25] हेतुयोपनीतेषु तथा दर्शनात् । ## [207#<.>#27] *<8>*अबाधितसाध्यधर्मा । ##[208#<.>#13] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्य् अवश्यम् अभाव इति भावः । ##[208#<.>#20] साध्यभावस्य । ##[208#<.>#21]ति बाधकप्रमाणे सति साध्याभावाद् एव । ##[208#<.>#23] बाधकप्रमाणवृत्त्यभावेपि वा ## साध्याभावस्येति प्रकरणात् । हेतोः सामर्थ्यं ## तत्प्रतिपादयन्न् आह ##[209#<.>#2] | कथं [68a] *<1>*हेतुसामर्थ्यं प्रतिपादयतीत्य् अपेक्षायां योज्यम् -- ##[213]i[209#<.>#1]ति । {p. 404} ##[209#<.>#2] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनाद् इत्य् अर्थः । ##[209#<.>#6] साध्यसिद्धये । यत्रासौ तदर्थम् ##[209#<.>#6] | __________NOTES__________ [213] तत्रान्यथार्थम् इति S ___________________________ ##[209#<.>#9]शब्दो ऽक्षमायां बाधानुपलब्धिर् अबाधेत्यादि यद् उच्यते तत्र क्षम्यत इत्य् अर्थः । ## i[209#<.>#9]ति निपातानिपातसमुदायः*<2>* प्रश्ने । ##[209#<.>#10] इतिर् मात्रार्थानां भयहेतुर् अपादानम् इत्य् अपादानत्वाद् अपादाने पञ्चमीयम् । ##[209#<.>#16]शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुर् एव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्य् अभिप्रायेण ##[209#<.>#16]ति व्याचष्टे । बाधानुपलब्धिर् अबाधेति अभिधानाद् ## i[209#<.>#16#<->#17]त्य् अभिप्रायवान् परः प्राहोक्तम् एवै*<3>*तद् इति । ##[209#<.>#18] स हेतुर् इति सामर्थ्यात् । ##[209#<.>#24] परमार्थतो ऽसद्भावनिश्चयं ## | ##[210#<.>#6] बाधां प्रति जातसंदेहस्य । ##[##]##[211#<.>#4] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा । #<आदि>#[212#<.>#21]शब्दाद् अनुमानविरुद्धादेः संग्रहः ##[212#<.>#23] {15] प्रत्यक्षविरुद्धादीनाम् ##[212#<.>#23] स्वरूप*<4>*प्रदर्शनम् । तद्भावायोगाद् विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर् यद् उक्तं "व्यस्तोहेतोर् अनाश्रय" इति भावः |[214]## i[213#<.>#9]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नो ऽभिप्रायगतो द्रष्टव्यः । __________NOTES__________ [214] कथं -- यथा बाधाविनाभावयोः S ___________________________ ##[213#<.>#14] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्मा## [213#<.>#14] | लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः । विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात् तदभिप्रायेण ##[213#<.>#23]त्य् उक्तम् । ##[214#<.>#14]s तत्त्वसिद्धिस् तदयोगात् । ##[214#<.>#17]m इति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितम् इत्य् अर्थः । *<6>*##[214#<.>#21]त्यलक्षणम् एतद् इत्य् अस्य । अत्रापि बाधितत्वादिरूपान्तरयोगिन्य् अपि पूर्वयोजितुम् उपदर्शितम् । ##[214#<.>#59]त्य् एतद्धेतुभावेन विशेषणम् । ##[215#<.>#3] स एवेति विवक्षितं । निरस्तप्रतिपक्षत्वम् एव कुत इत्य् आह -- ##[215#<.>#12] तथा {p. 405} भूतविशेषवति पटू ##साध्ये क्वचिद् ##[215#<.>#13] संभवति सति । ##*<7>*##[216#<.>#7] साध्याव्यभिचारिणः । ## i[217#<.>#14]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्व् इत्य् अभिप्रेतं -- यद् आह --वार्तिके कुमारिलः-- "स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा । प्रत्यक्षाद्यधिकारोपि तैर् अर्थांसंगतिर् यत[215]" [श्लोकवा. 2.26] इत्यादि । __________NOTES__________ [215] श्लोकवार्तिके तु -- "प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्" इति उत्तराधर्म ___________________________ ## i[217#<.>#14]तिवार्तिककारात् पूर्वैर् इति विवक्षितम् । ##[217#<.>#16] इत्य् अदुष्टकारणजन्य*<8>*त्वाद् इत्यादयः । यथाहकुमारिलः-- "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर् जन्यमानत्वाल् लिङ्गाप्तोक्त्यक्षबुद्धिवद् ॥" [श्लोकवा. 2.184] इत्यादि । ##[217#<.>#20]शंकानिमित्तसंभवात् । #<आक्रोशमात्रेण >#[217#<.>#20] विपूर्वपक्षे bhëikÃmÃtreïa । केषां न कश्चिद्धेतुः स्याद् इत्याह ## i[218#<.>#1]ति । ##[218#<.>#6] इति प्राक्तनेनआचार्यग्रन्थेन । ##[68b]*<1>*## i[218#<.>#6]त्य् अस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति । न ##[216][218#<.>#9] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् । ताभ्याम् अस्यान्वयव्यतरेकासिद्धेर् अभिप्रायेणैवोक्ते । __________NOTES__________ [216] -हेतुत्वम् -- S ___________________________ ##[218#<.>#16] बाहुमूद्ध्...वीर्कृत्य ##[218#<.>#17] फूत्कारं मुञ्चन्न् इत्य् अर्थः । ##[218#<.>#18]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः | ## [218#<.>#20] अनावरणीयम् । मी*<2>*मांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः । अपवर्गस् तु मोक्षः । स च दर्शनभेदाद् अनेकविध इष्टः । स्वर्गापवर्गयोजनम् एववैयाकरणमताश्रयेण दर्शयन्न् आह -- ##[219#<.>#1]ति |मीमांसकमताश्रयें#<आथवे>#त्य् अनेन पक्षान्तरम् आह -- ##[219#<.>#5] आत्मतत्त्वनिषेवणात् । ##[219#<.>#5] प्रशस्तप्रज्ञेन । उप*<3>*हासेप्य् अयं प्रयोगः प्रकरणात् ज्ञातव्यः । ## {p. 406} ##[219#<.>#8] इति व्याचक्षाणश् चोत्कीलितम् अपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किम् उच्यते ## ##[219#<.>#8] इति चेत्, सत्यम् एतत् केवलं यस्माद् असौ विद्यमान एव स्वयं प्रापितायास् तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण *<5>*तानि वस्तूनि तांश् च पुरुषांस् त्रायस्व त्रायस्वेति फूत्कारं विप्लवम् ÃbhëamÃïÃnÅva स्वजीवितम् अपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं प्रयुक्तं इवेत्य् अभिप्रायाद् अदोषत्रय (?) इति चेत्, सर्वञ्चैतत् किं यो वस्तुतो असंभवात् प्रतिहेतुर् इत्यादिदूषणम् अवाधितविषयत्वे ऽपि लक्षणे प्रतिहेतुप*<6>*दम् अपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यं । अत एवस्माभिर् एतन्न् इदानम् एव किं वस्तुतो ऽसंभवद्बाधत्वम् अबाधितविषयत्वम् अभिप्रेतमुताप्रतिभासमानबाधत्वम् अपि किं तदैव किं वा अन्येषाम् अपि । तत्रापि किं तदैवाहोस्विद् उभयं वदापि (?) | अन्येषाम् अपि किं तदैवाथ कालान्तरे ऽपीत्यादि विकल्प्य सर्वत्र यथा *<7>*योगं दूषणम् उपनयद्भिर् आत्मनिराकरणे '...आधि[त]त्वम् आत्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर् विशेषणम् अपहस्तितम् । ततो ऽन्यैर् अपि जिगीषुभिर् अबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयम् इति । ##[220#<.>#23] लिङ्गलक्षणम् । ज्ञानस्यैव ##[220#<.>#24] त्वत्प्रत्ययेन । एतद् एव साधयन्न् आह ##[220#<.>#24]ति । ##*<8>* ##[220#<.>#29] वाच्य्वस्तुनिरपेक्ष एव । ## [221#<.>#1] अर्थप्रतिलम्भो न स्याद् एवेत्य् अर्थः । ##[221#<.>#2] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्य् एवं बाह्यस्यैव हेतुत्वम् अस्तु तत्किम् अनेन प्रयासेनेत्य् आह -- ##[221#<.>#3]ति । कथं तर्हि vikalpÃrƬhÃnÃæ सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69a]*<1>*कार्यादिरूपत्वं चेत्य् आशङ्क्याह -- ##[221#<.>#4]ति । तस्यैव ## बाह्यवस्तुधर्मताम् । बाह्यगतं(तां) तद्व्यावृत्तिरूपतां इति यावत् । ##[217]##[221#<.>#4] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो ##[221#<.>#4] एकस्मिन्न् अप्य् अर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यम् अनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश् च भेदं हेतौ *<2>*शतुर्विधानात् प्रदर्शनाद् इत्य् अर्थः । साध्यसाधनभावसमर्थनार्थम् एतद् उक्तं द्रष्टव्यम् । {p. 407} संवादकत्वसमर्थनार्थम् आह -- ##[221#<.>#5] इति । वस्तुनि -- साध्ये ऽर्थे । ##[221#<.>#5] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याह ##[221#<.>#5]ति । कार्यादिदर्शनद्वारायातत्वात् तत्त्वेनाध्यवसायाच् च ##[218]##[221#<.>#5] त एव इति प्रकरणात् । तेन व्यपदेश*<3>*निबन्धनम् इति च व्यपदेश "इन्द्रियम् अस्थानम् एतद् राजन (?)" इति निर्देशवद् द्रष्तव्यः । __________NOTES__________ [217] अनुस्मरंतो S । ___________________________ [218] कार्यादिलिङ्गव्यपदेशनिबन्धनं S । ___________________________ ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वम् अपि निराकुर्वन्न् आह ##[221#<.>#7] इति । ##[221#<.>#8] विकल्पावभासिनः । सामान्याकारस्य ##[221#<.>#8]ति च व्याचक्षाणो ऽलीकरूपताम् अपोहस्याभिप्रइति । ##[221#<.>#9] अवृक्षव्यावृत्ति*<4>*रूपस्य विचारतो ऽसद्रूपस्य ##[219]##[221#<.>#9] इति । विकल्पाकाराद् भेदेन प्रत्येतुम् अशक्यत्वात् प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारो ऽपि तथाध्यस्तो ऽपोहो वाच्य इति दर्शितम् अनेन । कथं तस्य सामान्यात्मत्वव्य्वस्थेत्य् आह -- ## i[221#<.>#10]ति । ##[221#<.>#11]ध्य[220]वसित*<5>*स्येत्य् अन्तरोक्तम् अनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्य् आह -- ## ##[221#<.>#11] इति । ##[221#<.>#11] अनुयायित्वे । ##[221]##[221#<.>#12] विकल्पस्वलक्षणात्मता । ##[221#<.>#17] प्रस्तुतायाम् । ##[222]##[221#<.>#17] एवंविधं लिङ्गस्य रूपम् इत्य् अभिधीयते । ##[223][221#<.>#21] संप्रत्ययात् । __________NOTES__________ [219] विकल्पप्रतिबिम्बचक्रस्य S । [220] व्यवसितस्य S । [221] विकल्परूपता S । [222] स्वरूपम् अभि- S । [223] संप्रत्ययात् S ___________________________ परमतापेक्षया ## i[221#<.>#28]त्य् उक्त*<6>*m । तथा ## [222#<.>#1] इति, #<आलोकमनस्कारादीनाम् >#[222#<.>#2] इति, वस्तुवृत्त्यपेक्षयोक्तम् । ## i[222#<.>#2]ति ब्रुवतो ऽयं भावो यदि तत्र साध्यं न भवेत् तदा tadavyabhicÃrivastudarÓanapranìikayà तत्र ज्ञानम् एव न भवेत् । यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न*<7>* भवेत्, तदा तद्विषयं प्रत्यक्षम् एव न भवेत् । असति च तस्मिन् न लिङ्गिनि विज्ञानम् उत्पद्येत तथालोका भावे ऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर् ज्ञातव्या । तथासति मनस्कारे ऽसति । मनस्कारसाद्गुण्य इति बोद्धव्यम् । पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश् च । ##त्य् एव पाठः यत्र पुस्तके {p. 408} ##[222#<.>#9]ति पाठः । तत्र हिशब्दो ऽपिशब्दस्य वार्थे*<8>* द्रष्तव्यः । ##[222#<.>#10] ज्ञानविशेषत्वात् । ##[222#<.>#11] निश्चयस्य । #<"सपक्षे भावेन" >#[222#<.>#19] किं भूतेनेत्य् आह -- ##[222#<.>#19] इति । ## विपक्षे यो #<'भावः># तद्##[222#<.>#21] किं भूतेन सर्वत्र विपक्षे यो ऽभावेनेत्य् आह -- ##[222#<.>#20] इति । ## निमित्ते यस्य ## स तथा ##[222#<.>#21] | ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[69a]*<1>*r भावाभावाव् अप्य् अन्योन्यविशिष्टाव् एव तत् को ऽतिशयो ऽनेनोक्त इत्य् आशङ्क्याह -- ##[222#<.>#22]ति । प्रतिबन्धसाधकप्रमाणवृत्त्या ##[224]#<श्चितो (तौ) >#[222#<.>#23] न तु दर्शनादर्शनाभ्याम् इत्य् अर्थात् । ## i[223#<.>#6]ति व्याप्तिमान्ताव् इत्य् अर्थः । __________NOTES__________ [224] निश्चितौ S ___________________________ ##[223#<.>#10] तादात्म्यतदुत्पत्तिसिद्धिविषयम् । ##[223#<.>#19] भावाभावयोर् एव । #<आक्षिप्यते >#[223#<.>#20] प्रकाश्यते । उत्पत्त्यतिरेकि*<2>*ण्याः सत्ताया अनुत्पत्तेर् ## ##[223#<.>#19]r इति व्याचष्टे । ##[223#<.>#29] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवम् अभिधानम् ##[224#<.>#1] व्यवहारयोग्यताम् उपयान्ति । ##[224#<.>#1] इति पुंसः । तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्य् आशयः । ##[228#<.>#1]## इति सम्बन्ध्यते । लिङ्गस्य प्रकृतत्वात् ##[224#<.>#13] इत्य् आह*<3>* | #<आचार्येण >#[224#<.>#21] इतिआचार्यदिग्नागेन |सूत्रकारीयनिश्चितग्रहणसाफल्यम् उपवर्णयतावार्तिककृतास्वानुमतिर् अत्र दर्शितैवेत्य् अभिप्रायेण आचार्यवचनम् इव कृत्वा इह ##[224#<.>#21] इत्यादि । ##[225#<.>#3] व्याप्त्यान्वयः । सर्वत्र तदभावे अवश्यम् अभावो नेति पूर्वकम् अनुवर्तनीयम् । ##[225#<.>#9] इत्यादिकवस्तु(-कस् तु) मूलस्यादि*<4>*ग्रन्थो अनेन सुबोधत्वान् न व्याख्यातः । अयं त्व् अस्यार्थो ऽवसेयो ##[224#<.>#20] यतः प्रमाणाद् अनयोर् भावाभावयोर् भवति निश्चयस् तदधीनता तयोर् भावाभावयोः सत्ता व्यवस्थेत्य् अस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतम् इति |आचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथम् अस्मा*<5>*भिर् इत्य् उच्यत इत्य् आशंक्याह -- ## i[225#<.>#9]ति । #<आचार्यकृते >#[225#<.>#9] सूत्रकाराचार्यकृते । ##[225#<.>#9]#< अस्माकम् अभिमतत्वाद्># i[225#<.>#10]ति वचनेन चैवंआचार्यस्याभिप्रायं दर्शयति । तच् चेद् अस्माकम् अभिमतम् एव तदास्माभिर् एवोक्तम् इति । एवं तावद् अनेन व्याख्यातं लक्ष्यते पुनर् अयम् अस्यार्थः -- {p. 409} एतद् अर्थं सूत्रकारेणप्रमाणसमुच्चये*<6>* -- मया च विनिश्चयादौ निश्चितग्रहणं कृतम् इत्य् अभिप्रेत्याचार्यवार्तिककारेणावाभ्याम् इत्य् अस्मिन्न् अर्थे #<'स्माभिर्># इत्य् अभिधायीति । द्वयोर् अर्थयोर् बहुवचनं केन वचनेनेति "अस्मदोर्द्वयोश् च" इत्य् अनेनेति ब्रूम इति । ## इति पाठोः ##[225#<.>#12] इति तु प्रमादपाठः । ##[225#<.>#15] ज्ञानस्येति प्रकरणात् । ##[225#<.>#1#<...>#] "##"त्य् अनुवर्तते । ##[226#<. >#] इत्य् अनेन च साध्ये सत्य् एव भावो लक्षितस् तथा ##[226#<.>#1] इत्य् अनेन असति साध्ये अभाव एव विवक्षितः । ##[226#<.>#9] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावयावृत्त्याभाव इति । ##[226#<.>#10] इति ब्रुवतो*<8>*यं भावः तस्मिन् सत्य् एव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वं एवम् एव हेतोः स्वगत एवायं धर्मो ऽत एव यत्रान्वयस् तत्र व्यतिरेक इति स्वभावहेतुसाध्यम् एतद् अवतिष्ठते । न तत्त्वा(त्व् अर्था)पत्तिगम्यम् इति । ननु च यद्य् अनयोः परस्परान्तर्भावो न भवेत् तर्हि कथम् एकं वाक्यम् उभयं गमयेत् । तथा चैतत् पूर्वोक्तं [70a] *<1>*किं ...... र्हीति । ##[226#<.>#15] व्यावृत्तितो भिन्नस्वभावम् एव सन्तं ततश् च भिन्नत्वात् अनयोर् लिङ्गरूपत्वाच् च पृथगवयवान्तरत्वं युक्तम् इति भावः । यद्य् एकः स्वभा...............यदुक्तपूर्वं तदवस्थम् एवेत्य् आह ##[226#<.>#16] इत्यादि । ##[226#<.>#16] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू*<2>*......सपक्षविपक्षयोर् भावाभावयोर् अपरस्पराक्षेपाद् इति सिद्धान्तवादिनाभिहितं किम् अनेन तदप्रतिविधायकेन ## i[226#<.>#17]त्यादिनोक्तेन इत्य् आशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुम् आह -- ##[226#<.>#17] इति । तदभावो ऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्याद् इत्या*<3>*.........त इति वर्तते । ##[226#<.>#22] प्रतिबद्धत्वञ् च हेतोर् इत्य् अर्थात् । ##[225#<.>#22] तादात्म्येन तदुत्पत्त्या वा । ##[226#<.>#23]ति विचारत एतद् अवतिष्ठते । यत इत्य् अभिप्रायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिना ##[225]## i[227#<.>#17]ति __________NOTES__________ [225] -वाक्यार्थान्तर-S ___________________________ {p. 410} कदाचित्*<4>* .........पादनकाले दृष्टाद् इत्य् अभिप्रायेणोक्तम् -- ##[227#<.>#18]कवाक्यार्थावतवन्ता(?)v इत्य् अर्थः । ##[227#<.>#18] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् । एकरूपान्तरर् भावात् तु ##[227#<.>#27]r नेति वर्तते । ##[228#<.>#6]ति यथा तया क*<5>*......त तथा भिन्नरूपाव् एवेति । ##[228#<.>#19] शास्त्रात् । सर्वदा चात्र ##[228#<.>#15]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच् च पुरस्ताद् उपदर्शितम् एव । स्याद् एतत् ये तावत् ज्ञातत्वशब्देन ज्ञानम् एवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं*<6>* .........निराक्रियन्ते इत्य् आशङ्कायाम् आह ##[228#<.>#20] इत्यादि । ##[228#<.>#25] ज्ञानापेक्षो ऽपि । प्रकरणम् उपसंहरन्न् आह -- ## i[228#<.>#28]ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वम् अवदातम् । आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं*<7>*...............थ तत्त्वप्रकाशिकां टीकां पटीयसीम् ईदृशीं परार्थम् उद्दिश्य प्रणयता नियतं मयापि किम् अपि पुण्यं उपार्जितं तद् अप्य् अहं परार्थम् उपनयाम् इति मन्वानो ऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणो ऽयं भदन्तधर्माकरदत्त ##[229#<.>#1] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया[र्थः *<8>*##]##[229#<.>#2]#< विवृ>#[226]##[229#<.>#3] इति । कायवाङ्मनोमौनयोगान् मुनयः प्रत्येकबुद्धादयस् तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस् तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस् तस्य [70b]*<1>* ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् ##त्सितः प्रमाणानुपपन्नार्थप्रकाशनात् ## न्यायदर्शनादि[r i]ति तथा । अशेषश् चासौ स चेति तथा । तस्य ##[229#<.>#1] पन्थाः सिद्धान्त इत्य् अर्थः । क्षतः खण्डितः तद्वैरूप्यापादनाद् अशेषः कुतर्कमार्गो येन स तथा । तं ##[227]## व्याख्याय*<2>* ...............र्थात् । ##[229#<.>#3] कर्तृ ##[229#<.>#3] विमलचित्तसंतति ##[229#<.>#4] प्रकृष्टां सर्वावरणप्रहाणाद् इति सर्वम् अनवद्यम् इति । __________NOTES__________ [226] वितत्य S [227] वितत्य S ___________________________ {p. 411} दारिद्र्यदुःखाद् अभियोगमात्राद् विशुद्धबुद्धेर् विरहाद् अबोधात् । नास्तीह सूक्तं मम यत् पुनः स्यात् गुरोर्जितारेःस खलु प्रसादः ॥ कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष*<3>*[या वा] ......स्वत एव रूपं विज्ञास्यते ऽस्येति न वर्णयामः ॥ कृतो ऽयमर्चटालोको निबन्धो बालबान्धवः । यत्र मूर्तिर् इवादर्शे दृश्यते स्वपरस्थितिः ॥ परार्थम् उद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया । निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥ समाप्तश् चा*<5>* ............... निबन्धः ॥ कृतिर् इयं पण्डितदुर्वेकमिश्रस्येति ।