Durveka Misra: Hetubindutikaloka (subcommentary on Arcata's Hetubindutika on Dharmakirti's Hetubindu) Based on the ed. by Pandit S. Sanghavi and Muni Shri Jinavijayaji: हेतुबिन्दुटिक of भट्ट अर्चट with the Sub-Commentary entitled âloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII) Provided by Helmut Krasser, Wien #<...># = BOLD %<...>% = ITALIC *<...>* = SUPERSCRIPT &<...>& = SUBSCRIPT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ {p. 233} पण्डितदुर्वेकमिश्रकृतो हेतुबिन्दुटीकालोकः । [1#< b>#]#< | >#*<1>*## प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् । विवृणोमि यथाशक्ति भट्टार्चटगुरोर् गिरः ॥ अभिमानधना ये च ये च बुद्धिधना जनाः । न तदर्थम् अयं यत्नस् तस्मान् नैव निरर्थकः ॥ स्वेष्टदेवतानमस्क्रिया हि पुण्यप्रसवभूमिर् इतश् चान्तरायरहिता ईप्सितपरिसमाप्तिर् भवतीत्य् आगमाद् वेदिता शिष्टाचारानुरक्षणधर्मा *<2>*चायं धर्माकरदत्तो हेतुबिन्दुतीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति । नमस्कारश्लोककरणे चाक्षेपपरिहारौधर्मोत्तरप्रदीपादितनीतिदिशा अनुगन्तव्यौ । आशयप्रयोगभेदेन हेत्ववस्थाम् उभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्शयिष्यते । अस्य हेतुफलावस्थोपदर्शनं*<3>* मुनीन्द्रस्य नमस्याभिमता । बोधिसत्त्वावस्थायां हि भगवान् अनेकजन्माभ्यासयोगात् कल्याणमित्रसंपर्काच् च प्रथमम् आशयविशेषसम्पदम् उदपीपदत् । याम् इह प्रणिधिबोधिचित्तम् आतिष्ठन्ते तत्त्वविदः । तस्य परस्ताद् आशंसितार्थसंपादनाय प्रयोगविशेषम् अशेषम् अकार्षीत् । यं प्रस्थानबोधिचि*<4>*त्तम् आचक्षते । तस्योपरिष्टात् प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलम् अलब्ध । अथातः सत्त्वोपकारं विविधम् अबाधितं व्यधित । अत एवायं ## [1#<.>#5#<.># [त्यादिनादौ कण्ठोक्ताम् अकृत आशयावस्थाम् । तदनु ## [1#<.>#6#<.># [त्यादिना प्रयोगावस्थाम् । तस्य पश्चात् ## [1#<.>#7#<.>#]#< >#त्यादिना फलावस्थाम् । तदनन्तरं ## [1#<.>#8#<.>#] इत्यादिना च सत्त्वोपकारावस्थाम् इति । यत्र च एवंविधो ##[1#<.>#8#<.>#] ## [1#<.>#8#<.>#]#< >#नमस्कारोमीति सम्बन्धः । उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरम् उदीयमाना च महत्त्वयुक्ता महती च सा दुःखात् दुःखहेतोर् वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा । ##*<6>*## यस्य स तथोक्तः । किं कर्तुं स तथाविध इत्याकांक्षायाम् आह -- ## [1#<.>#5#<.>#] इति । {p.234}किं त्रातुम् इत्यपेक्षायां त्राणक्रियाकर्म ## [1#<.>#5#<.>#]#< >#आह । तं विशेषयन्न् आह -- ## [1#<.>#5#<.>#] परिपूर्णं सकलम् इति यावत् । पुनर् अपि विशिनष्टि ## [1#<.>#5#<.>#]#< >#इति । व्यसनं दुःखम्, तद्वन्तम् । नित्ययोगे चायमिनिर्द्रष्ट्व्यः । कृपाशब्दप्रत्यासत्तेः *<7>*सामर्थ्यात् दुःखात् दुःखहेतोर् वा त्रातुम् इत्य् अर्थो ऽवतिष्ठते । अविवक्षितापादनाद् वा अनपादानत्वम् । दुःखाद् दुःखहेतोश् च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्य् अवस्था आशयावस्थेत्य् उच्यते । ##[1#<.>#6#<.>#] निमित्तम्, सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्याद् अवसेयम् । चितिक्रियाभिसम्बन्धाद् द्वितीया । कीदृशम् i*<8>*त्याशङ्कायां तद्विशेष्टुम् उक्तं ##त्यादि पश्चाद् योज्यम् । ## [1#<.>#6#<.>#] पुण्यज्ञानस्वभावम् । अन्यथा विशिनष्टि ## [1#<.>#6#<.>#] विस्तीर्णं महान्तं यावत् । पुण्यज्ञानसंभाराव् एव हि सार्वज्ञं पदम् आवहतः । पुण्यज्ञानसंभारोपार्जनम् एव सत्त्वोद्धरणाय प्रयोगः । तेन तत्पदप्राप्त्यैव सत्त्वोद्धरणसंभवात् । अन्यथा तत्पदाभावात् । [2a] *<1>*एवंविधप्रयोगसम्पद्योगिन्य् एवावस्था प्रयोगावस्थेत्य् उच्यते । अयं प्रयोगः प्राचीनश् चाशयो द्वाव् एतौ पारंपर्येण परमपदप्राप्तेः कारणम् इति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते । भेदविवक्षया पुनर् आशयप्रयोगावस्थेति । ## [1#<.>#6#<.>#] उपचित्य राशीकृत्येति यावत् । तथा*<2>*भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः । किम् एवंकारं चकारेत्य् आह -- ##[1#<.>#7#<.>#]त्यादि । यच्छब्दो ऽत्रापि सम्बध्यते । उत्तरत्रापि अभिसम्भन्त्स्यते । किं भूतः सन् यस् तम् आश्रित इत्याह -- ##[1#<.>#6#<.>#]ति । सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासायासो येन स तथा । मतद्वयाश्रयणेन*<3>* सदाव्यापनेन इच्छाधीनत्वात् योग्यतया वा व्यापनेन उपयुक्तकार्त्स्न्ये कृत्स्नशब्दप्रयोगात् सोपायहेयोपादेयात्मक## चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान् ## चेति तथा । सैव परार्थोदयस्थानत्वाद् ## इव तथा । तं #<श्रितः># [1#<.>#7#<.>#] प्राप्तः तद्योगी *<4>*जात इति यावत् । इदम् एव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् । एवंलक्षणफलसंपद्योगिन्य् अवस्था फलावस्थेत्य् उच्यते । {p.235}हृदि भवं ## [#< >#1#<.>#8#<.>#] सदसत्पथविवेकविबन्धकत्वात् तम इव#< तमः >#[1#<.>#8#<.>#] अज्ञानम् कयाचिद् व्यपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वम् उक्तम्. लोकोक्त्यपे*<5>*क्षया वा । तद्## विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा । ## मारजयनाद्बुद्धो भगवान्। क्व हार्दतमोपह इति अपेक्षयाम् आह -- ## [1#<.>#8#<.>#] इति । लोकविषयं यच् चैतसं तमस् तस्य हन्ता । लोकस्यैव तथाभूततमसोपहन्तेति यावत् लुप्य(क्य)त इति लोकः । हार्दतमः *<6>*शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः । एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्य् उच्यते । स एव व्यसनिजनत्राणनिमित्तकृपाधारणसाधर्म्यात् । रवेर् अपि तदागमे तथार्थोप्वर्णनात् । तदा तु व्यसनं रोगो ज्ञातव्यम् । उदयाद्रिसमाश्रयणसाम्याल् लोके तमोपहत्वसाधर्म्याच् च । तदा *<7>*तत्तमो ऽन्धकारं द्रष्टव्यम् । रविर् इव ## | रूपकालङ्कारश् चात्र काव्यगुणो दर्शितः । ## [1#<.>#8#<.>#]#< >#इति शिरः प्रणमयत एवंविधं वचनम् अवसेयम् । तेन कायिको नमस्कारो दर्शितः स्यान् नान्यथा । शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः । कायव्यापारव्याहारयोश् च तदुत्थापकमनःपूर्वकत्वात् *<8>*मानसिको ऽपि इति सर्वम् अवदातम् । सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानम् उद्घृष्टं नातिश्लिष्टञ्चेति नोद्घटितम् । अथवा अन्यथा व्याख्यायते । परार्थः खल्व् अयं टीकालक्षणो ग्रन्थो ऽभिप्रेतः । परश् च विषयदोषाशङ्कायां श्रवणाय नावधत्ते । ततश् चानवधानं विषयदोषाशङ्क[2 b.]*< 1>*या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्धविषयविशुद्धिम् उपदिदर्शयिषुर् आह -- ##[1#<.>#5#<.>#] इत्यादि । टीकाविषयोश् चा(*<0>*षयश् चा)चार्यधर्मकीर्तिग्रन्थः । तद्विषुद्धिश् च प्रवचनविशुद्ध्या, प्रवचनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् । ततश् चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणेदि*<2त>*त्वनिर्दोषते नमस्कारापदेशेन दर्शयति । उपायोपदर्शनपूर्वकतथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो दर्शितः । सर्वाज्ञानवैधुर्याद् अस्तु निर्दोषः, स तु स्वार्थप्रकर्षप्राप्तः कस्मात् परस्मै सोपायहेयोपादेयतत्त्वम् उपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेद् इत्य् अपे*<3>*क्षायां -- ##[1#<.>#5#<.>#]त्यादिना महाकरुणया योगम् उपदर्शयति । ततो महाकरुणा**गात् समीचीनम् उपदिशति प्रज्ञाप्रकर्षयोगाच् च भूतं समाधा(ससाध)नमिति प्रकाशितम् । तेनानुपदेशो ऽन्यथोपदेशश् च व्युदस्तः । यद् आह -- {p.236}"दयया श्रेय आचष्टे ज्ञानाद् भूतं ससाधनम्" [PV 1.284] इति । तथा -- "वैफल्याद्वक्ति *<4>*नानृतम्" इति । अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण ##[1#<.>#8#<.>#] संवृत्तः इत्यर्थाद् एव वचनं विशुद्धं दर्शितम् । तद्विषयतया चाचार्यग्रन्थविशुद्धिः । तद्विषयतया च टीकाविशुद्धिश्च सामर्थ्याद् आख्याता भवति । शेषम् समानं पूर्वेणेति । भवतु भगवतो निर्दोषतया प्रवचनविशुद्धिः । तथाप्याचार्यस्य*<5>* वाङ्मनसो(सयो)r वैगुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्य् आशङ्क्याचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)र्वैगुण्याभावो ##[1#<.>#13#<.>#]त्यादिना दर्शयिष्यते । वाङ्मनसो(सयो)र्वैगुण्यं हि जाड्ये सति भवत्तेन व्याप्तम् । तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वं । तस्मिन् सति कथम् भवेद् इत्य् अभिप्रायात् । *<6>*आचार्यग्रन्थविशुद्धाव् अपि तवैव वाङ्मनसयोर् वैगुण्यात् टीका अवदाता न भविष्यति इति चाशङ्क्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वम् अभ्युपेत्य वैदर्भ्यपरया वचनम् अङ्ग्या ##[1#<.>#15#<.>#] इत्यादिना स्ववाङ्मनसो(सयो)r वैगुण्यवैकल्यम् अपि प्रकाशैष्यते । आदौ कस्य*<7>*चित् पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणम् अनुतिष्ठता त्वया [कथं] तत्त्वातिशयप्रकाशनलक्षनं माधुर्यम् अन्तस्तृप्तिकरम् आसादयितव्यः (व्यम्) तत् किम् एवम् आचरितम् इति त्वरयाभिप्रायं स्वयम् उद्घाटितं विघटयितुम् आह -- ##[1#<.>#10#<.>#] इत्यादि । -- त्वरायोगिनो ऽस्य पूर्वपक्षं क्षे*<8>*पयित्वा तु ते एवाशङ्के निराकुर्वन्न् आह -- ##[1#<.>#13#<.>#]त्यादि । पूर्वव्याख्याने तु वरम् अव्याख्याते ऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनर् अत्र तदसम्भवाद् इति आशङ्कायाम् इदं योज्यं । उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति । धर्मकीर्तेर् इमानि वचनानि तेषु । आकृष्टरसं हि र[3a]*< 1>*सनीयं ##m उच्यते । अमीषाम् अपि बहुभिर् व्याख्यातत्वेन आकृष्टरसत्वात् चर्वितम् इव चर्वितेषु ##[1#<.>#10#<.>#] रसास्वादार्थो व्यापारविशेषः । अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानाद् इति प्रकरणलभ्यम् अवधिम् अभिसम्बन्धाय (सन्धाय) किञ्चिद् इष्टौ -- ##[1#<.>#10#<.>#] इत्य् अव्ययम् आह । {p. 237}"वरम् अद्य कपोतः श्वो मयूरात्", "मृताद् वरं durbalate"tyàdi यावत् । न पुनर् अच*<2>*र्वितान्यग्रन्थचर्वणम् इति बुद्धिस्थीकृतवर्जनीयाङ्गम् एव चैवम् आह । सामर्थ्यगम्यत्वाच् च वर्जनीयत्वेनाभिमतं नावादीत् । `##` न्यायतः सम्भावनाम् आह । अन्ये पुनर् अनिपातम् एव श्रेष्ठवचनं चर्वणसमानाधिकरणं ##शब्दं वर्णयन्ति । न केवलम् अचर्वितेष्व् इति ##शब्दं व्याचक्षते । महतो ऽपि महीयांसमाचार्यम् । विदुषश् चा*<3>*स्य सर्वथैवाभिधानं द्रष्टव्यम् । ननु च व्याख्यातत्वाद् आन्तरतया निष्पीडितस्य मनाग् अपि माधुर्याभावाद् एव तदप्राप्तौ कथं ## इत्य् अभिधीयत इति आशङ्क्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनम् आह ##[1#<.>#11#<.>#] इति । ## द्राक्षाफलम् । ## क्षेपे प्रयोगात् नैव ##त्य् अर्थः । अनया वचनव्यक्त्या *<4>*असूयाम् अपि । गम्भीराणाम् आचार्यगिरां नूनं न सर्वम् अर्थजातम् यथावत् पूर्वे व्याचख्युर् अतस् तथाविधरसास्वादस् तेन भविष्यतीति नितरां वाच्यम् इति सूचयति । पूर्वपक्षनिषेधाभिप्राये ##[1#<.>#10#<.>#]#< >#यस्माद् अर्थे, व्यक्तम् इत्य् अस्मिन्न् अर्थे वा । ##[1#<.>#13#<.>#] युक्तिमार्गः एव ##त्यन्तर्नीतनियमः समासः । ##[1#<.>#13#<.>#] इत्य् अयं शब्दः का*<5>*काक्षिवद् उभयोर् अपि पार्श्वयोर् व्याप्रियते । तेनायम् अर्थः ## कर्मभूतम् ## एकस्मिंस्तुलान्तर्वर्तमानम् ##वस्थिता यस्य ## अधरीकुर्यात् । ## इति सम्भावनापदम् एतत् । यन्मतेर् जगद् अभिभवनं सम्भाव्यते इत्य् अर्थः । शक्यार्थं वा । जगज् जेतुं शक्तेति यावत् । ##[1#<.>#14] एवंमतेः ##[1#<.>#14#<.>#] वाच*<6>* | ##त्याद्यात्मिकाः । क्वति वदन्स्वव्याख्येयतया तान् संभावयति । दुरवगाहतया ## [1#<.>#14#<.>#] | अत एव क्वेत्य् आह । ##त्य् अनेन तदव्याख्यातृत्वेनात्मानम् असंभावयन् दूरीकरोति । ##[1#<.>#15#<.>#] इत्य् अनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते |[1]##[1#<.>#16#<.>#] यान् अधिकृत्य *<7>*यदर्थम् इति यावत् । ##[1#<.>#16#<.>#]एवंविधेनापि मया । वक्त्रोक्तिपक्षे त्व् आचार्यं प्रति जडधीर् इति ब्रुवता लोकं प्रति विपर्ययो ऽन्तर्निहितः । __________NOTES__________ [1] टिबेतनभाषान्तरम् आश्रित्य "तेषां कृते" इत्य् एवंरूपः पाठो ऽस्माभिः कल्पितः मुद्रितश् च। किन्तु इमां टीकाम् आश्रित्य तत्रत्यमूलपाठः "यान् उद्दिश्य" इत्य् एवं पूरणीयः । ___________________________ ##[1#<.>#15#<.>#] इति विदर्भवचनेन दुर्जनमनस् तोषकरेण -- यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुबिर् एवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव *<8>*मयैतद् विभज्यते । अन्यथा तु सोपि जनः {p. 238}पूर्वादपव्याख्यानग्रन्थादाचार्यग्रन्थार्थं ज्ञास्यति । न ह्य् अज्ञो ज्ञकृताद् एव किञ्चिद् अवगच्छति नान्यत इति नियमः । ततः कथम् अहम् अस्मिन् निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति । पूर्वव्याख्याने पुनर् औद्धत्यपरिहारमात्रपरं विवक्षितम् एतन् नैतत् पर्यवसानव्यापारम् इति [3b] *<1>*सर्वम् अनवद्यम् । अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी ##[1#<.>#18#<.>#] तस्या##[1#<.>#18#<.>#] आरभ्यत इति कृत्वा । सामर्थ्यात् तदादिस् तत्र ##[1#<.>#18#<.>#] फलं प्रकरणस्येत्य् अर्थात् । इदं च शाब्दीङ्गतिम् आश्रित्योक्तं द्रष्टव्यम् । आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् । *<2>*तथा ह्य् अनुमनव्युत्पादनम् एवानेन कस्मात् क्रियते ? यस्मात् परोक्सार्थप्रतीतिस् तदाश्रया । अतस् तत्परं वदन् वाक्यम् इति सैव वाक्यार्थः । एतच् च #<"परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात्" इत्य् अनेन तु >#[3#<.>#23#<.>#] इत्यादिना परस्ताल्लेशतो निर्ने(र्णे)ष्यत इति । ##[1#<.>#16#<.>#] प्रयोजनाभिधानम् । ##[1#<.>#16#<.>#] अवधारणे ##[##]##मित्य् अस्मात् परो द्रष्टव्यः । ##[1#<.>#19] *<3>*एवम् अर्थे । ##ख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसहायकम् अन्यं साक्षिणम् उपक्षिपन्त आचक्षते ##[1#<.>#20#<.>#] इत्यादि । ##[1#<.>#21#<.>#] इत्य् अनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि वेत्य् अर्थः । अत एव पूर्वस्माद् अविशेषप्रदर्शनार्थो ##[1#<.>#21#<.>#]शब्दः । ##[1#<.>#22#<.>#] इत्यव्ययम् अवधौ । ##[1#<.>#22#<.>#] इत्य् अस्मात् परो ऽस्तिर् भवन्तीपरः *<4>*सामान्यप्राय[þ] सिद्धो द्रष्टव्यः । ## इति **र्ववदवधौ । ##छास्त्रं ## च कर्म ##[1#<.>#22#<.>#] प्रवृत्तिविषयि क्रियताम् । ## क्सेपे प्रयोगात् न केनचिद् इत्य् अर्थः । ##[1#<.>#24#<.>#] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानम् ##[1#<.>#24#<.>#] | ननु येनाभिप्रायेण तैस् तत्प्रवृत्यर्थम् उपवर्ण्यते स एवाभिप्रायो भवता ना*<5>*बोधि तत् कथम् एतत् प्रतिषिध्यत इत्य् आशङ्क्य ##[1#<.>#24#<.>#] इत्यादिना तदभिप्रायम् उद्भिनत्ति । ##ना [1#<.>#24#<.>#] वचनस्याकारम् आह । तं ## ## यथा स्याद् इति प्रकरणात् । किमुपायनिश्चयेन तेषाम् इत्य् आह --#< अनुपाय >#[1#<. >#25#<.>#] इति । ##[2#<.>#1]इति काकाक्षिन्यायेन द्वयोर् अपि पार्श्वयो*<6>*r अभिसम्बध्यते । उपायनिश्चयेपि कस्मात् प्रवृत्तिर् इत्य् आह -- ##[2#<.>#1#<.>#] तस्य फलस्याभिलाषेण । क्व प्रवृत्तिर् इत्य् आह -- ##[2#<. >#1#<.>#]#< आदि>#ग्रहणात् चिन्तादेः {p. 239} संग्रहस् तत्र । ##[2#<.>#2] हेतौ । ##[2#<.>#2] तस्य प्रयोजनस्योक्तेः । ##[2#<.>#2] सफलत्वम् ##[2#<.>#2] तैर् इति प्रकरणात् । यदि सोपपत्ति*<7>*कम् एतत् तैस् तथोपवर्णितम् तर्हि सुन्दरम् एवेत्य् आह -- ##[2#<.>#2] | ## 'वधारणे । ## अनन्तरोपनीतोपपत्तिगर्भितं तद् अभिधानं ## युक्त्या सङ्गतम् । ##[2#<.>#3] तस्य प्रयोजनस्योपाये । ##[2#<.>#3] तद् उपायत्वम् । तस्य ##[2#<.>#3] | ##[2#<.>#4] प्रवृत्तिः । ##[1#<.>#4]त्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । तेन ## अवधारितो ##*<8>*## यैस् तेषाम् । कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् । ननु यथोपेयार्थिनाम् उपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस् तथोपेयानिश्चयेपि प्रवृत्तौ किं न तत्क्षतिर् इत्य् आह ##[2#<.>#6] इति । ## पूर्वस्माद् अस्य भेदं दर्शयति |[2]##[1#<.>#6] इति हेतुभावेन विशेषणम् । ##[2#<.>#7] इत्य् उपे[4a]*< 1>*यस्येति प्रकरणात् । __________NOTES__________ [2] हेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् "भाविनि" इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि "उपेये तु" इत्य् अनन्तरं तत्पदं तत्र स्थाप्यम् एव आलोकानुरोधेन । 32 हे. ___________________________ ##[2#<.>#8] सम्भावनाया आकारं दर्शयति । एतद् उक्तं भवति -- शक्यनिश्चयम् अनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणाद् उपालभ्याः, न त्व् अशक्या(क्य)निश्चयम् इति । यद्य् एवं प्रकरणस्यापि प्रयोजनविशेषं प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह -- ##[2#<.>#10] इति । ## 'वधारणे । कस्मान् नास्ति इत्य् आह -- #<शब्दानाम् >#[2#<.>#11] इति । न*<2>*नु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात् प्रतिबन्धाभावो ऽसिद्धः । तथाहि -- यदि शब्दस्य वाचकशक्तिर् अर्थस्य च वाच्यशक्तिर् वस्तुसती न स्यात् तदा पौरुषेयी स्यात्। पुरुषाधीनत्वे च शक्तेः -- यो ऽयम् "शब्द एव वाचको ऽर्थस्य, अर्थ एव वाच्यः, न त्व् अर्थः शब्दस्य वाचकः" इति दृष्टो नियमः, स न स्यात् । पुरुषेच्छाया अव्याह*<3>*तप्रसरत्वात् । न च नियमविलोपो ऽस्ति । न हीच्छन्न् अपि समयकारः पुरुषो ऽर्थे वाचकशक्तिम्, शब्दे च वाच्यशक्तिम् अर्पयितुं पारयति । तस्माद् यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर् वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोर् अपि वाच्यवाचकशक्तिर् नियमवती वास्तव्येवेति । {p.240}अत्रोच्य*<4>*ते । यद्य् अर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदासाव् असिद्धः । तथाहि -- सङ्केतवशात् तृणजूटादिर् अर्थो यथार्थान्तरस्य ममत्वक्रियाविशेषविधातादिलक्षणस्य प्रकाशको वाचकस् तथा समयसामर्थ्याद् एवार्थः शब्दस्यापि वाचको भवत्य् एव । तद् यथा भूतहस्तलक्षणायां कलायां *<5>*कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पर्वरेखाश् चाकारादीनाम् । न च शब्दस्यापि अर्थप्रकाशनाद् अर्थप्रतीतिजननाद् अन्यद्वाचकत्वं नाम । अथ घटार्थो घटशब्दस्य वाचको न भवतीत्य् उच्यते । हन्त! तस्यापि सङ्केतवशात् तथाभावः केन निवार्यते? | "यदाहं युष्मभ्यं घटम् a*<6>*र्थं दर्शयामि तदा घटश दमुच्चारयितव्यम्, अन्यथा वा ज्ञास्यथेति" -- तदा किं तस्य तथात्वं न भवति? | यदि सत्यवादी भवान् नैवं वक्तुम् अर्हतीति यत् किञ्चिद् एतत् । तस्मात् सिद्धः प्रतिबन्धाभावः । ननु शब्दस्य तावद् वक्तुकामतायां अस्ति प्रतिबन्धः । सा च यथावस् त्व् एव वर्तत इति प्रणालिकया बाह्ये प्रति*<7>*बन्धात् शब्दस्य प्रामाण्यं को ऽपहस्तयेद् इत्य् आशङ्क्याह -- ##[2#<.>#11] इति । ##[2#<.>#12] विशेषविवक्षाया अभ्युपगमे । वस्त्वनतिक्रमेणापि क्वचिद् भवतीति ##ग्रहणम् । ##[2#<.>#12] इति विवक्षायां प्रमाणात् शब्दात् । स्याद् एतत् -- ये यम् अर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस् ते तथैव तम् अर्थम् अनुतिष्ठन्ति इत्य् अत्र अप्य् एवं विवक्षितुर् एवम् एवानुष्ठानं*<8>* भविष्यतीति निश्चये कुतो निश्चयाभावः इत्य् आशङ्क्याह -- ##[2#<.>#13] इति । ## यस्मात् । कथं तथानुष्ठाननियमाभाव इत्य् आह -- ##[2#<.>#14]ति । "सरितस्तीरे शर्कराशकटं पर्यस्तम् आस्ते । तदागच्छत भो गच्छामः" इत्य् अभिधायाप्य् अन्यथा प्रवृत्तिदर्शनात् ##[2#<.>#15] व्यवहर्तरि जने । सर्वग्रन्थकारवचने ऽपि ##[2#<.>#16] आस्थाया अभावात् । प्रयोजना[4b]*< 1>*भिधानात् प्रकरणस्य तदुपायभावविषयो ऽर्थसन्देहः प्रवृत्त्यङ्गम् उपजायते । ततश् च प्रकरणे प्रवृत्तिर् अर्थिनाम् इति प्रकरणस्य प्रयोजनविशेषं प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गकर्तुम् आदिवाक्यम् उक्तम् इति मतं पश्चात्धर्मोत्तरादिनाप्य् अर्थात् दर्शितं येषाम्, तान् कटाक्षयन्न् आह -- ##[2#<.>#17]त्यादि । ##[2#<.>#17] इति प्रथमतो योज्य*<2>*m । ## वा ##s तद्भावस्तत्ता सैव[3]## यस्य स तथा । __________NOTES__________ [3] अस्माभिः "तदुपायताविषये" इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकम् आश्रित्य "तदुपायताविषयः" इति पाठः कल्पनीयः । ___________________________ {p. 241} कस्य तदुपायतेत्य् एकदेशाकाङ्क्षायां तु ##[2#<.>#17] इति श्रुतत्वाद् द्रष्तव्यम् । ##[2#<.>#18] जायते । अत एव "जनिः कर्तुः प्रकृतिः" [पा. 1.3.23] इत्य् अनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी । ##[2#<.>#18] सन्देहोदयात् । ##[2#<.>#18] तदुपायनिश्चयार्थम् । ##[2#<.>#18] हालिकः । आदि[2.18]शब्दात् *<3>*तद् इतरः । अङ्कुरादिजननयोम्यं ##, तद्विपरीतम् ## | ##[2#<.>#18] तन्नियमार्थम् । __________NOTES__________ [4] अत्रालोकसम्मतः टीकापाठः "बीजाबीजावधृतये" न तु यथा मुद्रिते लभ्यते "बीजाद्यवधृतये" इति । ___________________________ ##[2#<.>#19] इति पराभ्युपगमे सर्वत्र । ##[2#<.>#19] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुम् आह -- ##[2#<.>#19]ति । असति वचने कथं सम्भव इत्य् आह -- ##[1#<.>#20]ति । ##[2#<.>#21] संशयस्य । "अनुमानव्युत्पत्तिः प्रयोजनम् अस्य" इत्य्*<4>*अनभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योपायत्वं कथम् इह सन्दिग्धे विदग्ध इत्य् आशङ्क्याह -- ##[2#<.>#21]ति । ##[2#<.>#22] इत्य् उपलम्भात् । सामर्थ्यात् तेषां श्रवणादित्य् अर्थो ऽवसातव्यः । अयम् अत्रभट्टार्चटस्याभिप्रायः -- यद्व्युत्पत्त्य यो ऽर्थीश्रुततदुपायग्रन्थसम्भवश्च स कस्यचिद् ग्रन्थस्य दर्शनात् तस्य चार्थित्व*<5>*विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनम् अन्तरेणापि अर्थित्वमात्रचोदितो ऽर्थित्वविषयोपायभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति(ते) -- तत्पाठश्रवणादिलक्षणां प्रवृत्तिम् आचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृ*<6>*त्तिर् न स्यात् । तत्र च यद् एव प्रवृत्तिनिबन्धनं तद् अत्रापि भविष्यति । नापि आदिवाक्ये सत्य् अप्य् आश्वासो युज्यते, अन्यत्प्रतिज्ञातवताम् अपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा --"अथातः) धर्मं व्याख्यास्यामः" [VS 1.1.1] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनंकणादस्य । ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय*<7>*संशयोत्पादनेने प्रवृत्त्यर्थं तद् उपवर्ण्यते । अन्यथा त्व् आदिवाक्येपि कथम् इव प्रवर्तेत श्रोतेति? | {p. 242} अनयैव चर्चद्वाराधर्मोत्तरादिमतेपि प्रत्यवस्थेयम् । तथाहि --यद्य् अर्थसंशयं प्रकरणे प्रवृत्त्यङ्गं कर्तुम् अभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणाद् एव च तफलम् उपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः*<8>* श्रोतॄणाम् असति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्यान्तरे' इति प्र्ष्टोधर्मोत्तरादिराचष्टां तावत् । का प्रवृत्तिर् आदिवाक्य इति चेत्; तस्य पठनं श्रवणम् अर्थावगाहनम् । अन्यथा प्रकरणेपि का प्रवृत्तिर् इति तुल्यचोद्यम् । व्याख्यातृवचनात् तत्र प्रवृत्तौ प्रकरणे ऽपि का क्षतिः? | तद्वचनं क्रीडाद्यर्थम् अन्यथापि [5a]*<1>*संभाव्यत इति चेत्; समानम् इदम् अन्यत्रापि । जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यम् अश्नुवीत । आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् । तत्र तदन्तरेणापि प्रवृत्तिर् नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् । तस्माद् दूरम् अपि गत्वा तेनेदम् अभिधानीयं यद् एवास्मदभिमतम् इति किम् अतिनिर्बन्धेन [कृ]तं बहुतिथेन दोषेण । संशयस्य *<2>*स्वरूपम् उपदर्शयन्न् आह -- ##[2#<.>#22] इति । ##[2#<.>#22]त्य् अनेन निश्चयेनान्यानुसरणबीजं दर्शितम् । संप्रति प्रयोजनविशेषं प्रति प्रकरणस्योपायभावसंशयं तदभिधानात् प्रां न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस् तदभिधानस्य पुरस्तात् सम्भवी ततो ऽपि प्रकरणे प्रवृत्तिर् अव्याहतेति दर्शयन् *<3>*तत्रैवाभ्य्च्चये हेतुम् आह -- ##[2#<.>#23] इति । ##[2#<.>#24] इत्य् एतज्जिज्ञासात इत्य् अर्थात् । प्रवृत्त्युपयोगिप्रयोजनशून्यं ##[2#<.>#24] तद्विपरीतं ##[2#<.>#24] | ##[2#<.>#24] इति पक्षान्तरावद्योतने । अनेन प्रेक्षापूर्वकारि[त्व]प्रयुक्तत्वजि(प्रयुक्तजि)ज्ञासा दर्शिता । सप्रयोजनत्वानुसरणे कदाचिद् अस्मदभिमतम् अपि प्रयोज*<4>*नं सम्भाव्यत इति भावः । अत एव व्यनक्ति -- ##[2#<.>#24] इति । ##ना [2#<.>#25]#< >#जिज्ञासायाः स्वरूपं दर्शितम् । ##[2#<.>#25] निष्फलः प्रयोजनप्रतिपादको ##स्य प्रस्तावादादिवाक्यस्यो##[2#<.>#26] प्रदर्शनम् । यद्य् एवम् अर्थो वाक्योपन्यासो व्यर्थस् तर्हि किम् अर्थंवार्तिककारेणाकारीत्य् आशण्क्य ## [2.27] इत्या*<5>*दिनोपसंहारव्याजेन फलम् अस्य दर्शयति । यस्माद् एवम् अर्थः सम्बद्धः तस्माद्धेतोः । ##[2#<.>#28] नानुष्ठीयत इति यथासंख्यं सम्बन्धः । तयोः साध्ययोः यथासंख्यम् एवोदाहरणे प्राह । {p.243} ##[3#<.>#2] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्सणस्य व्यापकस्यानुप*<6>*लब्धेर् आकारं कथयति । तया ##[3#<.>#2] प्रत्यवस्थानं कुर्वतः । तस्या ##, यस्या ##प्रदर्शनं तद् ## प्रयोजनम्, तद् यथा भवतीत्य् उपन्यसनक्रियाया विशेषणम् एतत् । आदीयते अस्माद् इति #<आदिः >#[3#<.>#3] तत्र । अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्त इति । स्याद् एतत् -- वचन*<7>*स्यास्य बहिर् अर्थे प्रामाण्याभावात् कथम् असौ तद्वचनात् तदसिद्धतां बुध्यते? | यदि परस्मादस्य तद्विषयो ऽर्थसंशयः प्रव्र्त्त्यङ्गं जायत इति तद् एव मतमायातम् इति किम् अनेन मसीम्रक्षितकुक्कटन्यायेनाचरितेनेति । अत्राचष्टे -- केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं *<8>*नियमेन आदौ तद्वादिनं मन्वानः तदर्थं वचनम् अस्याप्य् अपश्यन्न् अप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकम् अत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदम् अकृतादिवाक्यंवार्तिककृद् इति । अन्यथा कथम् असौ निष्प्रयोजनं चेदि(दमि)त्यादि निःसन्दिग्धम् अभिदध्यात् । आद्यस्य तूक्तया नीत्या प्रवृत्तिर् अव्याहतेति सर्वम् अवदातम् । अत्र*<1>* [5b]भट्टार्च्चटमते सर्वैर् एवधर्मोत्तरादिमतानुसारिभिः पराक्रम्यते । इत्थम् अस्माभिर् इदं गमितम् । एतच् च साध्व् असाधु वा मध्यस्थया धिया सद्भिर् एव विज्ञास्यत इति । पूर्वं सामान्येन प्रयोजनाभिधानम् आख्यातम् इदानीं विशेषेणावच्छिन्दन्न् आह ##[3#<.>#5] वाक्योपन्यासे । एतद् अर्थात्मनोपि संभवात् प्रकरणात्मन इत्य् आह । तद् उक्तम्काव्याल*<2>*ङ्कारे "शब्दार्थौ सहितौ काव्यम्" [काव्या. 1.16] इति । कथं पुनर् व्युत्पादनं "##"त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनम् इत्य् आशंक्य सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकम् अस्य तद्योगं दर्शयितुम् ##[3#<.>#6] इत्यादिनोपक्रमते । यस्य यदात्मीयम् इत्य् अस्यार्थः । ##[3#<.>#6]#< >#एकस्मिन्न् अर्थे प्राधान्येन प्रतिपाद्ये ऽर्थाद्वारेणान्योन्या*<3>*पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य । ##[3#<.>#6] यस्माद् अर्थे । तद् एवात्र नास्तीत्य् आह ##[3#<.>#7]ति । ## यस्माद् अर्थे । पदानां [3.7] सुप्तिङ्न्तानां शब्दानाम् अवान्तरवाक्यान्तर्गतानाम् । ##[3#<.>#7]ति |हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् । आकांक्षापूरण*<4>*योग्यं(ग्य)तत्तदर्थद्वारेण ##[3#<.>#7]व्यपेक्षा तेन । __________NOTES__________ [5] परस्परसंसर्गात्' S[अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाःस्' इति संज्ञा बोध्या |] ___________________________ {p. 244} नन्व् एतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन् प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्य् आह ##[3#<.>#8] इति । निपातसमुदायश्चायं यस्माद् इत्य् अस्मिन्न् अर्थे सर्वत्र । ##[3#<.>#8]#< >#विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते । *<5>*##[3#<.>#8] हेतौ । यदि तच्छब्देन तत् परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद् यावता तच्छब्देन तन् न परामृष्टम् इति आह -- ##[3#<.>#9] इति |[6]## यस्माद् अर्थे । वाक्यभेदेश् च द्रष्टव्यः । ततो ऽयम् अर्थः -- यस्मात् तच्छब्देन तस्य ## स्वीकारः तस्मात् ##[3#<.>#9] इति । __________NOTES__________ [6] आलोकानुरोधेनतस्यैव च तच्छब्देन' इतिटीकापाठः स्यात् । मुद्रिते तुच' वर्जितः पाठो ऽस्ति । ___________________________ स्याद् एतत् -- अयं खलु तच्छब्दो अनन्तरप्र*<6>*कान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ् च सामान्ये(समासार्थे) गुणीभूतम् । तत् कथं तस्य तेन परामर्शः? इत्य् अशंक्याह -- ##[3#<.>#9] इति । निपातसमुदायश् चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र । ##[7][3#<.>#10] उपसर्जनीभूतम् अप्रधानीभूतम् इति यावत् । बहुव्रीहावन्य् अस्यैव पदार्थस्य प्राधान्यात् । __________NOTES__________ [7] टीकायां प्रतेर् अत्र त्रुटितत्वात्गुणभूतम्' इति कल्पयित्वा स्थापितः पाठः, किन्तु आलोकसम्मतःगुणीभूतम्' इति पाठः । ___________________________ ##*<7>*##[3#<.>#10] इत्य् अभ्युपगपूर्वं विशेषोक्तौ । #<शब्द>#स्य ## प्रवृत्तिः -- अर्थाभिधानम्, तस्याः । ##स्य ## स्वीकारः सम्बन्धः इति यावत् । तेन समं वास्तवसम्बन्धात् तत्परामर्शः स्यादित्य् आह -- #<शब्दानाम् >#[3#<.>#12] इति । ##[3#<.>#12] स्वरूपेण सङ्केताव्यवधानेनेत्य् अर्थाः । अथवा मस(श)कसंकाशे किं महास्त्राकर्षणप्राये*<8>*णेति मन्यमानस् तदभिमतं प्राधान्यम् एव दर्शयन्न् आह -- ##[3#<.>#13]त्यादि । अयम् अस्याशयः -- यद्य् अपि समासार्थोपसर्जनं प्रत्यवम्रस्टुम् अशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात् बुद्ध्यन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते । यथायद्गृहम् एतत् तम् आनय' इति । ##[3#<.>#14] शिष्यसन्तानवर्त्तिनीति द्रष्टव्यम् । [6a]*< 1>*##[3#<.>#15]#< >#एवेत्य् अवधारणीयम् । {p. 245} यद्य् एवं तद्व्युत्पत्त्यर्थम् इति वक्तव्ये णिचा निर्देशेन किं प्रयोजनम् इत्य् आह -- ##[3#<.>#15] इति । यतो ऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वाद् एव प्रयोजनं नान्यथा ##अस्मात् कारणात् प्रकरणस्य व्यापारस् तथार्थाभिधानं ##[3#<.>#16] | किंरूपं तद् दत्शयितुम् इत्य् आह -- ##[3#<.>#15]ति । ## साध्यत्वाद् य*<2>*स्य स तथोक्तस् तं ##व्युत्पत्तिविषयं प्रयोजकव्यापारं दर्शयितुम् इति यावत् । ##[3#<.>#16]#< >#आचार्य इत्य् अर्थात् । णिच्निर्देशस्यैवाकारं ## दर्शयति । __________NOTES__________ [8] प्रतिपादयितुम्' इति कल्पयित्वा पूरितो टीकापाठः । तथापि आलोकानुरोधेनदर्शयितुम्' इत्य् एव सम्यक् । ___________________________ एवं च व्याचक्साणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति । शब्दो ऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् । सामर्थ्याच् चाचार्यस्यापि तथाभाव*<3>*m अभिप्रइति । सति चैवं कर्तुः श्रोतुश् च करण-श्रवणप्रयोजनम् अपि सूचितं भवति । अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर् येन तस्य तत्प्रयोजनं सिद्धिम् अध्यासीतेत्य् आह -- ##[3#<.>#17] इति । यतः प्रकरणव्यापारो ऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् । ##[3#<.>#17]#< >#अवधारणे ##[3#<.>#17]#< >#प्रकाशितः*<4>* | अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगाद् इति भावः । ननु च प्रणेतुर् ज्ञानस्थम् अर्थं प्रतिपादयितुम् उच्यते न (ंउच्चरितेन) शब्दात्मना प्रकरणेन तदभिधानं कर्तव्यम् । न हि अन्यथा तम् अर्थं प्रतिपाद्या(द्याः à)कृत्या दर्शयितुं शक्यन्ते । तथा चार्थाभिधानम् एवात्र प्रयोजकस्य प्रकरणस्य व्यापारः । स च ण्यन्ताभिधेयः*<5>* | तस्मात् व्युत्पादनं प्रकरणस्याभिधानम् एव । ततश् चास्यैवाभिधानार्थम् इदम् आरभ्यत इति प्रसक्तम् । न चैतद् युक्तम् । अनुमानव्युत्पत्त्यर्थं हीदम् आरभ्यते । न त्व् अस्यैवाभिधानार्थम् इति चोद्यं प्रतिविधातुम् अभ्युपगच्छन्न् आह -- ##[3#<.>#18] इति । #<शब्द>#स्य ##वर्तनम् प्रवृत्तिः व्यापार इति यावत् । तेन शाब्देन न्या*<6>*येन ## इत्य् अर्थः । एतद् उक्तं भवति -- शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारो ऽभिधेयः प्रधानं तेन् तादर्थ्यं गम्येतेति । यदीदम् अनुमतम् एव तर्हि किम् अर्थम् एवम् अभिहितम् इत्य् आशङ्क्य प्रतिसमाधानम् आह -- ##[3#<.>#19]#< >#इति । ##[3#<.>#19]#< >#वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति*<7>* यावत् । {p 246}वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यम् इत्य् आह ##[3#<.>#18] इति । अयम् आशयः -- सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः । उक्तं हि "विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः" इति । तस्माद् व्युत्पादनार्थम् इति प्रयोजकव्यापारवद् व्युत्पत्त्यर्थम् इत्य् उक्तं भवति । तद्व्युत्पत्त्यर्थम् इति तूच्यमाने अन्यैस् तदर्थैस् भोजना*<8>*d इव (जनाव)स्थानादिभिः प्रयोजकस् तदर्थमात्रव्यापारतया समान उक्तः स्यात् । अस्ति चास्यासाधाराणो व्यापारः । स कथं नाम् गम्येत इति न्याय्यो णिङ्निर्देशः इति । शाब्दीं गतिम् आश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वम् अभिसन्धाय परोक्षार्थेत्य् आदेर् एकदेशस्य शाब्द्यैव गत्या गुणभूतार्थवाचकत्वं द[6b]*< 1>*र्शयन्न् आह -- ##[3#<.>#23]ति । शब्दात्मनश् चेत् प्रकरणस्य प्रयोजनम् उक्तम्, कृतम् अर्थात्मनस् तेनाभिहितेन इत्य् आशङ्क्याह -- ##[3#<.>#24] इति । तात्पर्यार्थप्रदर्शनेनैवं व्याचक्षाणश् चार्थेन न्यायेन अभिधेयप्रयोजनम् एव वक्तुं प्रवृत्तम् इदं वाक्यम् इति दर्शयति । ##[4#<.>#5]#< >#इति सामान्योक्तस्यास्य विषयोपदर्शने । ##[4#<.>#5]#< >#सत्यं । किं तद् i*<2>*त्य् अपेक्षायां ##क्तौ स्त्रीत्वावगताव् अपि यथा न तत्र स्त्रीप्रत्ययस् तद्वत् सर्वत्र द्रष्टव्यम् इत्य् अर्थः । आ समन्ताद् उप्यते ऽनेन इति #<आवपनम् >#[4#<.>#5] किम् इत्य् अपेक्षायां ##[4#<.>#5] इति । ##पिटकिका । ननु परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात् यदि तद् व्युत्पाद्यते तर्हि शब्दादेर् अपि तन्निमित्तत्वात् तद् अपि किं न व्युत्पाद्यते इत्य् आशङ्क्याह -- ##[4#<.>#7] इति । ## *<3>*तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन । ## यस्माद् अर्थे । ##[4#<.>#8] प्रमाणरूपा अव्यभिचारिणीति यावत् । कस्माद् एवम् उक्तं भवतीत्य् आह -- ##[4#<.>#8]#< >#इति उक्तत्रिरूपलिङ्गाद् अन्यस्मात् ## अव्यभिचारिण्याः परोक्षार्थप्रतिपत्तेर् ## अप्रयुज्यमानत्वात् । असत्य् अवधारणे अयम् a*<4>*र्थः कुतस्त्य इत्य् आह -- ##[4#<.>#10] नियमाद् इति । ##[4#<.>#10]#< >#अवधारणस्य आकारं दर्शयति । ##[4#<.>#10] परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वाद् एव । #<आदि>#[4#<.>#10]शब्दाद् अर्थापत्त्यादिपरिग्रहः । उक्ताद् अन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् । ##[4#<.>#11] शब्दादीनाम् । {p. 247} स्याद् एतत् -- अलिङ्गजापि परोक्षार्थप्रतिपत्तिर् *<5>*अव्य्भिचारिणी भविष्यति तत्कहं शब्दादीनां सत्य् अपि प्रामाण्ये तथात्वम् इत्य् आशङ्क्याह -- ##[4#<.>#13] इति । ##शब्देनाशेषपरिग्रहं दर्शयति । ##[4#<.>#13]#< >#स्ववशा लिङ्गानपेक्षेति यावत् । हेतुम् आह -- ##[4#<.>#14] इति । यस्तया व्यवसीयते स तस्याः ## | मा भूत् संवादिका, प्रमाणं तु कस्मान् न भवति? | आह -- ##*<6>*##m[9]अविसंवादकत्वं, तद् एव ##स्वभावो यस्य तद्भावस् तत्## तस्मात् [4#<.>#15] | __________NOTES__________ [9] आलोकसम्मतः मूलपाठःअविसंवादनलक्षत्वात्' न तु यथा मुद्रितः --अविसंवादलक्षणत्वात्' इति । ___________________________ स्वतन्त्राया अयोगात्, अन्यत एव सा भविष्यति किम् एतावतानुमानत्वम्? | न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्य् आह -- ## [4#<.>#15] इति |[10]##[4#<.>#16] सिषाधयिषिताप्रतिबद्धात् । __________NOTES__________ [10] S' प्रतेर् अत्र त्रुटितत्वात्यदि स्या' इति पूरितम् अस्माभिः । आलोकम् anusçtyaasambaddhàt यदि स्या' इति -- पाठः पूरणीयः । ___________________________ अस्तु तर्हि प्रतिबन्धो न तु *<7>*पक्षधर्मता । ततश् चान्वयव्यतिरेकवतो ऽपि शब्दादेर् अपक्षधर्मात् परोक्षार्थप्रतिपत्तिर् अव्यभिचारिणी नानुमानम् इत्य् आशङ्क्याह -- ##[4#<.>#16] इति । यद्य् एवम् अस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वम् अपि । किम् अतः इत्य् आह -- ##[4#<.>#18] इति । ##[4#<.>#18] साध्यसम्बद्धं विशिष्टधर्मसम्बद्धञ् च । ## हेतौ । ##[4#<.>#18] कृत्स्नैव । ##[4#<.>#19] न पृथक् प्रमाणम्*<8>* | __________NOTES__________ [11] अयम् आलोकसम्मतः पाठः । सेवम्भूतः' | ___________________________ सर्वत्रायम् ##[4#<.>#19]#< >#वाक्यार्थपरिसमाप्तौ । यत्र तु अर्थविशेषे वर्तते स प्रायेण कथ्यते । स्याद् एतत् -- उत्सूत्रो ऽयम् अर्थस् त्वया व्याख्यायते न त्व् अयम् अत्राचार्यस्य विवक्षित इत्य् आह ##[4#<.>#19] इति । ##[4#<.>#20] यस्माद् अर्थे । ननु प्रकृतसम्बन्धाद् अर्थितम् अयम् अर्थो ऽत्यन्त (-दर्शने ऽयम् अर्थो ऽसङ्गत) इत्य् आह -- ##[4#<.>#20] इति । ##[4#<.>#22] इति समुच्चीयमानावधारणम् इदम् । नरञ् च नारायण[7a]*< 1>*m एव चादौ स्वतः सुतौ द्वौ जनयां बभूव इति यथा {p. 248} "विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतीयते" इति च भावः ##[4#<.>#22] इति ध्रु(ब्रु)वतः । तद्व्युत्पादनार्थम् इत्य् अत्रापि अर्थग्रहणसम्भवाद्[12]##[4#<.>#24]त्य् आह । __________NOTES__________ [12] आलोकसम्मतःअत्रार्थग्रहणं' इति पाठः । सर्थग्रहणं' | ___________________________ ##[4#<.>#24] पदस्याकारं दर्शयति । ##[4#<.>#24]#< >#वस्तुविषयम्, न सामान्यविषयम् इत्य् अर्थात् । कथम् अर्थविषयत्वाभिधाने ऽनुमानप्रामाण्यस्य स्वलक्षण*<2>*विषयत्वम् उक्तं भवतीत्य् आह -- ##[4#<.>#25]ति । एवम् एवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुम् आह -- ##[4#<.>#26] इति । अनुमनप्रामाण्यस्य स्वलक्षणविषयत्वाद् एव । अन्यथाप्रत्यक्षव्यवस्थायाः' इति विशेषो(ष्यो)क्तं स्यात् न सामान्येनेत्य् आशयः । अत्र प्रामाण्यस्य वस्तुविषयत्वाद् अन्येन सामान्यविषयत्वप्रकारेण ##[4#<.>#27] स्वलक्षणे, नान्यविषया*<3>*j ज्ञानाद् अन्यत्र प्रवृत्तिर् युक्ता, अतिप्रसङ्गाद् इति भावः । ननु सामान्यम् अपि वस्तु, तेन तदर्थक्रियार्थितयैवे प्रवृत्तिर् उपपत्स्यत इत्य् आह -- ##[5#<.>#1] | ##ना [5#<.>#1]#< >#वस्तुत्वे ऽभ्युपगमं दर्शयति । तस्याम् एवार्थक्रियायां प्रवृत्तिर् भविष्यतीत्य् आह -- ##[5#<.>#2] इति |[13]##[5#<.>#2] सामान्यालम्बनज्ञानोत्पत्ताव् एव । __________NOTES__________ [13] तदु[त्पाद्य]त्वेन' S । ___________________________ तर्हि वाहदोहार्थक्रि*<4>*यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्स्यतीति अत आह -- ##[5#<.>#2] इति । ## अवधारणे । हेतुम् आह -- ##[14][##] इति । अन्वयव्यतिरेकाभ्यां तत्रैव तद्व्यापारावधारणाद् इति भावः । __________NOTES__________ [14] स्वलक्षणस्यैव S । ___________________________ भिन्नस्य सतः कार्यकारणभावाद् अन्यस्य सम्बन्धस्याभावाद्[15]##[5#<.>#4]त्य् आह । __________NOTES__________ [15] अनुपकार[कत्वेन]' S । ___________________________ अभ्युपेत्यापि सम्बन्धम् इदानीम् आह -- ##[5#<.>#5]#< >#इति । ##[5#<.>#5]#< >#वक्तव्या*<5>*न्तरसमुच्चये । धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति इति इष्टम् धर्मम् अतिक्रान्तः प्रसङ्गः ##[5#<.>#6]s तस्माद्धेतोः । {p. 249} ## अनवधारितः, ## अन्यत्वं येन स तथा तस्य [5.6] | तदनवसाय एव कुत इत्य् आह -- ## [5.3] इति । समवायेन हि सम्बद्धं सामान्यम् इति --नैयायिकादीनांमतम् । ##[16]सामान्यस्य्#<आध्यवसायात् >#[5#<.>#7] समारोपात् । ##[5#<.>#7] स्वलक्षणे । __________NOTES__________ [16] आलोकसंमतःतदध्यवसायात्' इति पाठः |अवसायात्' S । ___________________________ ननु किम् इदं समवायस्य सूक्ष्मत्वं विवक्षितम्? | यदि परिमाणविशेषयोगित्वम्, तद् अस्य न सम्भवति । अथाप्य् उपलब्धिजननयोग्यरूपरहितत्वं तद् अपि तदभावात् तद् एव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वेतोर् भेदानुपलक्षणम् उपपद्यते । न च समवायो नोपलभ्यतेनैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेर् इष्टत्वात् । तन्मतस्य चाशंक्यमानत्वाद् इति । न, अभिप्रायापरिज्ञानात् । इह हि सूक्ष्मत्वं समवायस्य समवायिनोर् भेदेनानुपलम्भकत्वं विवक्षितम् । एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपल*<8>*म्भयति पटतन्त्वादिवद् इति । अन्यथा व्याख्यानं तु साहसम् एव । अत्र ##[5#<.>#7] इति प्रतिविधानम् । इह भ्रान्तेस् त्वयाप्य् अवश्याभ्युपगन्तव्यत्वाद् ##[5#<.>#8] इत्य् आह । वासनाद्वयनिबद्धो हि विकल्पः स्वाभासम् एवागोव्यावृत्तं प्रतियन् बाह्यस्याप्य् अगोव्यावृत्ततया भेदम् अवगाहितुम् अनीशानो बाह्य एव गौर् मया प्रतीत इत्य् अभिमन्यमा[7b]*< 1>*नः प्रकृत्यैव भ्रान्तिरूपो जायते । भ्रान्तिर् एव ##[5#<.>#8] वस्तुभूतसामान्यशून्यं स्वक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोर् अन्तर्वर्तित्वाद् अनुपयोगितया च घाटामस्तकान्तरालवर्तिमांसपिण्डरूपगडुस्थानीयत्वात् गडुरूपं [5.8] तेन तद्विषयतयोपगतेनेति प्रकरणात् ##[5#<.>#8]#< >#न किञ्चिद् इत्य् अर्थः । अयम् अस्याशयः -- *<2>*यदि विकल्पो दृश्यविकल्प्याव् अर्थाव् एकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात् यदि च तदुपगमे ऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यम् उपयुज्येतापि । यदि च तत् प्रमाणप्रसिद्धं भवेत् गडुवदेवानुपयुक्तम् अपि उपगम्येत, उपगम्य च तथा प्रवृत्ति इष्येत, यावता सर्वम् एवेदम् असम्भवीति । ननु निर्निबन्धनो ऽन्यत्रा*<3>*न्यस्य समारोपो नोपपद्यते । न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किण्चिन् निमित्तम् अस्ति । तत् कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्य् अभिप्रायवानाह -- ##[5#<.>#8]ति । {250} ##[5#<.>#9] इत्य् उत्तरम् । याः स्वहेतुभ्यस् तथोत्पन्नास् ता व्यक्तयः स्वहेतुसामर्थ्यात् ##प्रत्यवमर्षार्थज्ञानाद्य् एकं ## *<4>*यासां तास् तथा । एतद् उक्तं भवति -- अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानम् अनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन् न भवतीति? | स्याद् एतत् -- तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्तेर् बीजम् उपपद्यन्ते । सामान्यम् इत्य् अस्मत्पक्षस्यापि न किञ्चित् प्रमाणम् इत्य् अभि*<5>*सम्बन्धम् आकलय्य परस्परसामान्याभिधानम् उन्मूलयितुम् आह -- ##[5#<.>#10]ति । ##शुक्लादिः, #<आकृतिः >#संस्थानं संयोगविशेषः, ताभ्यां ## 'विशिष्टः #<आकार >#आभासो यस्य यत्र वा तत् तथोक्तम् । वर्णसमानाभासम् आकृतिसमानाभासं वर्णाभासम् आकृत्याभासम् इति यावत् । वर्णाकृतिप्रयुक्त*<6>*त्वात् सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तम् इत्य् आह -- ##[5#<.>#11] इति । ##[5#<.>#11] वर्णाकृतियुक्तरूपम् । तदुक्तम् -- "वर्णाकृत्यक्षराकारशून्यं गोत्वम् हि वर्ण्यते" [PV 2.147] इति । ##[5#<.>#11] तस्मात् । वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्य् अपरत्र ##[5#<.>#11] निबन्धनं भवेत्, नान्यद् इतिभावः । यदि नाम सामान्य*<7>*तद्वतोर् वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्य् आह -- ##[5#<.>#11]ति । अस्ति हि काचिद्भ्रान्तिर् या अन्तरुपप्लवसम्भवे इत्य् अभिप्रेत्य ##[5#<.>#12] इत्य् आह । यदि एवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन ब्रान्तिर् उत्पद्यत इति आह -- ##[5#<.>#12] इति । [17]## यज् ##तस्य य #<आकारो>#*<8>* विजातीयव्यावृत्तरूपं तस्य ##[5#<.>#13][18]##[5#<.>#12] इति हेतुभावेन विशेषणम् । तेन विजातीयव्यावृत्तत्वाद् इत्य् अर्थः । बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनाद् इति च भावः । __________NOTES__________ [17] आलोकसम्मतःसामान्यालम्बनज्ञानाकारसरूपाः' इति पाठः |सामान्याकारज्ञानस्वरूपाः' S । [18] आलोकसम्मतःविजातीयव्यावृत्ताः' इति पाठः |a[समानजा]तीयव्यावृत्ताः' S । ___________________________ यैर्वैशेषिकादिभिर् व्यक्तेर् भिन्नं सामान्यम् इष्टं तैर् अप्य् अवश्यम् उक्तया नीत्या स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् एष्टव्यम् इति प्र[8a]*< 1>*तिपाद्य संप्रतिमीमांसकादीन् प्रतिपादयितुं ##[5#<.>#16] इत्य् आदिनोपक्रमते । {p. 251} ##[5#<.>#16]#< >#विशेषार्थः । सामाण्यं अनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच् च व्यक्तिस्वरूपम् इति स्वलक्षणविषयम् एव प्रामाण्यं तस्यापतितम् इत्य् आशयः । यद्य् एवं भवन्मतवत् तद् अपि मतम् अतिशोभनम् इत्य् आशङ्क्य आह -- ##[5#<.>#17]ति । तद्देशोपसर्गणजन्मनीन्द्रियज्ञान इव *<2>*प्रतिभासनप्रसङ्गेन शब्दाद् अपि तं(तत्)प्रतीतौ चक्षुरिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेर् अप्रतिभासने तदात्मकं सामान्यं कथम् इव प्रतिभायाद् इति भावः । ननु यद्य् अनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षाद् अस्य भेदः कथम् इत्य् आशङ्क्याह --[19]## इति । ## प्रत्य्क्षाद् अनुमानं भेदवद् दर्शयति । __________NOTES__________ [19] S संज्ञकहेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् मूलपाठाभावः बोध्यः । ___________________________ यस्माद् अर्था[t]साक्षाद् अनुदय*<3>*मानम् उत्पत्तुं लिङ्गम् अपेक्सते, अर्थञ् च न साक्षात्करोति ##इत्य् अर्थः । ## आश्रयार्थः । स्यान् मतम् -- यद्य् अस्यापि स्वलक्षणं विषयः, तर्ह्य् अन्यत् सामान्यलक्षणं, सो ऽनुमानस्य विषयः[NB I] इतिन्यायबिन्दुर् विरुध्येतेत्य् आह -- ##ति । ## यस्माद् अर्थे । कथं तथा वक्तुं शक्यत इत्य् आह -- ## इति । सा*<4>*मान्यम् अतद्रूपपरावृत्तिर् लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः । त एव भेदाश् च अविवेचितभेदाः सामान्यम् इत्य् अर्थः । ##इत्य् अर्थपुनरुक्ताशङ्का इत्य् अवसेयम् । शब्दपुनरुक्तस्यानुम्भवाद् एव तदाशङ्काया अभावात् । द्विविधं हि पुनर् उक्तम् । अर्थपुनरुक्तम् -- यदा विशेषविधित्सा*<5>*द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते । शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनर् उच्चार्यते । विशेषविधित्सादिभावे तद् एव द्वैधम् अर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति । वार्तिकादौ तर्ह्य् अनैपुण्यमाचार्यस्येति चेत् । न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः । ## तृतीयान्तात् तसिर् द्रष्टव्यः । ## प्रभेदनिश्चयतः पुरुषव्युत्पादनम् इति विग्रहः । प्रभेदस्य व्युत्पादनम् इति सम्बध्यते । प्रभेदो ऽपि द्विधा द्रष्टव्यः -- अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च । यदि कार्यादिभेदनिश्चायकं प्रमाणम् अत्रोक्तम्, तर्हि अन्वयादिप्र(स्व)रूपप्रभेदनिश्चायकं प्रमाणं नोक्त*<7>*m एवत्य् आशंक्याह ## | त्रिभिर् अन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः । {p. 252} ## भेदम् उपगतस्य । एवम् अभिधानाद् एव चास्य प्रभेदस्येत्य् अत्रास्माभिस् तथा व्याख्यातम् अन्यथा एतन् न संगच्छेत । स्याद् एतत् -- लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद् यदि लक्ष्यं लक्षणं तन् निर्दिष्टं भवेत् । प्रभेदस्य च *<8>*तदा स्याद् यदि तन् निर्देशः स्यात् । न चात्र तद्वाचकम् अस्तीत्य् आह ##| एवञ् च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिर्दर्शितः । ##r इति तु लक्ष्यमनूद्य ## इत्यादिलक्षणं विधेयम् अवसेयम् । ## नियमस्याकारो दर्शितः । प्रतिपाद्योपलक्षणं [8b]*< 1>*भावग्रहणं । तेन ## अभिधेयेषु इत्य् अर्थः । अभावेषु तथा न स्यात् । अत्र तु साहायकंकुमारिलसाक्षिणम् अपक्षिपन्न् आह ## इति । संवित्तेर् ## 'नुबन्धः स्थैर्यम् । धारावाहित्वम् इति यावत् । ##विपक्षाभावसंवित्तिर् अदृढा यत्र, न तत्र, ## इत्य् अनेन सूचयति |[20]हिर्यस्माद् ## ## | ##शब्देन *<2>*संबन्धो विवक्ष्यते । न त्व् अन्यतरकर्मादिगुण एव । सामान्यादेर् अप्रत्यक्षत्वप्रसङ्गात् । सो ऽपि कस्माद् इत्य् आह -- ## इति । भावांशेन सह सम्बद्धम् इन्द्रियं योग्यंमीमांसकमते । सतोर् एव सम्बन्धोपपत्तेर् इति भावः । स विषयो ऽस्येति ##s तस्य भावस् तत्ता । कस्या सेत्य् अपेक्षायाम् आह ##एति । कस्माद् इत्य् आह -- ##ति । विरो*<3>*धिन्य् अनुपपन्ना ## चतुर्भिः प्रकारैः । __________NOTES__________ [20] भावांशेनैव संयोगो योग्यत्वादि इन्द्रियस्य हि' इति SV, अभाव 18 | ___________________________ असामान्यतयैव तत्साधनीभविष्यतीत्य् आह -- ## इति । ##[6#<.>#9] स्वभावो यस्य तत् तथा । अनुक्रान्तं प्रकान्तम् एकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् । हेत्वन्तरम् अपि तथा भविष्यति इत्य् आह -- ##[6#<.>#9] इति सम्भावयति । ##[6#<.>#9] यस्माद् अर्थे । ##तथारूपम् इति प्रस्तावात् । #<आदि>#[6#<.>#9]#<*< >#4>*शब्दात् कालस्य संग्रहः । घटवद् इति चाशयः । ##[21][6#<.>#12] कार्यकारणव्याप्यव्यापकलक्षणः । ##[22][6#<.>#12] कार्यकारणभावाद्यभावात् । ##[6#<.>#12] कारणव्यापकानुपलब्धी । न च तस्य चात्यन्तासतो ऽविकलकारणस्य भावः सम्भवति इति भावः । __________NOTES__________ [21] प्रकारो 'यं' --S [22] तत्' -- S ___________________________ {p. 253} अमूषां सम्भवम् अभ्युपपद्येदानीं दूषणं दत्ते -- ## [6#<.>#14] *<5>*इति । __________NOTES__________ [23] वा' S ___________________________ ननु कथम् अयं नियमः सिध्यतीति प्रश्ने किम् इदम् अकृतं नियमसिद्ध्यनङ्गम् अभिधीयत इत्य् आशङ्क्याह -- ##[6#<.>#18] इति । ## वक्ष्यमाणकम् । ##[6#<.>#18] वाङ्मये व्यवहारे । ##[6#<.>#18] तस्य नियम्यमानस्य विपर्ययेण । ##[6#<.>#19] तस्य नियमविषयस्य विपक्षः तद्विपक्षस् तस्य ## | [6#<.>#21] सत्याम् । *<6>*प्रतिषेध्यस्य हेतुत्वस्य यः ## तेन यद्## हेत्वाभासत्वं तस्य ##[6#<.>#25] | ननु हेतूक्तलक्षणप्रतीतिकाम्(मो)हेतोर् एव रूपं प्रतीयताम्, कथं पुनः परस्परपरिहारवत्तया तयोर् विरोधः प्रतीयत इत्य् आह -- ##[7#<.>#1]ति । तस्य हेतोर् य #<आत्मा># तत्र ## यः ##s तस्य यज् ## संवे*<7>*दनं तस्माद्धेतोः ## तदनात्मतया सामर्थ्यात् ज्ञातया । इत्थंभूतलक्षणा चेयं तृतीया । ## तस्याः ##[7#<.>#2] सामर्थ्येन निश्चयात् । तस्मात् किं भवतीत्य् आह -- ##[7#<.>#2] स्याद् एतत् -- अत्यन्तासतो हेत्वन्तरस्य न केनचित् सह विरोधावगतिः येन विरुद्धोपलम्भात् अभावगतिर् भवति । तत्र च हेतुत्वम् a*<8>*त्यन्तासत् कथं निषिध्येत इति पूर्वपक्षद्वयम् उत्प्रेक्षमाण आह -- ##[7#<.>#4] इति । ## यस्माद् अर्थे । नापि च तेन निषिध्यमानं हेतुत्वम् अत्यन्तासत्तयोपगतम् इति सम्बन्धनीयम् । तर्हि किम् अत्र तत्त्वम् इत्य् आह -- ##[7#<.>#6] इति । ##[7#<.>#6] कार्यादौ ##निश्चितं ##अज्ञानात् ## [7#<.>#6]#< >#हेतुत्रयबाह्ये अर्थे #<आरोपितं >#[7#<.>#7]#< >#सत्त्वेन व्यवस्थापितम् । #<शङ्कित>#[9a]*< 1>*##अस्ति न वेति' संशयास्पदीकृतम् । ##[7#<.>#7] तस्मात् । ## कस्मात् सामर्थ्यात् प्रकाश्यमानम् इत्य् उक्तम् । एवम् उपलक्षणत्वाद् अस्य कथं निषेध इत्य् अपि द्रष्टव्यम् । ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवत् हेत्वा]भासत्वभावान् निवर्तमानम् अवगतं येन तस्यानेन विरोधो वक्ष्यत इत्य् आह -- ##[7#<.>#8] इति । इदानीम् अत्यन्तासत्त्वम् अभ्युपगम्यापि दोषाभावं प्रदर्शयितुम् आह -- ##[7#<.>#10] इति । {p. 254} कथं पुनस् तत्रैव*<2>* तदवगमो न भवतीत्य् आशङ्क्याह -- ##[7#<.>#11] इति । मा तत्रावधारि विरोधो ऽन्यत्रापि कथम् अत्यन्तः(ता)सतस् तदवगम इत्य् आह -- ## [7#<.>#13] इति । __________NOTES__________ [24] S प्रताव् अत्र शङ्कितः पाठः । आलोकानुरोधेन स तु "विरोधो ऽपि तु सर्वत्र" इति गम्यते । ___________________________ ##[7#<.>#15] वस्तूनां विभक्तरूपं, तत् प्रयोजनम् अस्य इति तथा[25]| नियतरूपप्रतीतिर् एव सर्वेण समं तस्य विरोधप्रतीतिर् इति समुदायार्थः । __________NOTES__________ [25] लाक्षणिकः [7.15] ___________________________ ##[7#<.>#18] व्याकृतानि, तेषु । प्रकरणं निगमयन्न् आह -- ##*<3>*##[7#<.>#18] इति । ##[7.18] इति अनन्तरोक्तम् उपपत्तिप्रकारं प्रत्यवमृषति । ##[7#<.>#20]#< >#अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति । प्रमाणयोर् द्वैतात् द्वयोर् अनियतरूपदर्शने ##[7#<.>#25]त्य् उक्तम् । ## इत्य् अनेनारोपम् आह । विशेषप्रतिषेधात् शेषविधानं लब्धम् इत्य् अभिप्रायेण ##*<4>*#< >#[7#<.>#27] इत्य् आह । भवतु अविनाभावाभावो हेत्वाभासत्वन् तु कस्माद् इत्य् आह -- ##[8#<.>#2] | ##नां ##[8#<.>#3] साधारणेन धर्मेण । संप्रति विशिष्टेन नाम्ना साधनम् इदम् अवच्छिन्दन् आह -- ## [8#<.>#3]#< >#इत्यादि । अविनाभाववैकल्यम् एव तु कुतः सिद्धिम् इत्य् आह -- ##[8#<.>#5] इति । तेभ्यः*<5>* स्वभावादिभ्यो व्यतिरिक्तानां ## [8#<.>#6] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या । __________NOTES__________ [26] व्यापकानुपलब्धितः -- S ___________________________ तदनुपलब्धिर् एव कुत इत्य् आह -- ##[8#<.>#5]ति । तद्भावे हि त्रिविधान्तर्भावाद् एव तद्व्यतिरिक्तत्वम् एव न भवेद् इति भावः । किं तद्व्यापकानुपलब्ध्या तत्सिद्धिम् अध्यारोहतीत्य् आह -- ##[8#<.>#6] इति । तादात्म्येन तदुत्पत्ता*<6>*v एवेति(त्पत्त्या वेति) विवक्षितम् । न तु द्वाभ्याम् एव । तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिश् च तदुत्पत्तिर् इष्टा द्रष्टव्या । कुतस् ताभ्यां तस्य व्याप्तिर् इत्य् आह -- ##[8#<.>#7] इति । ##[8#<.>#7] अविनाभावे । ##[8#<.>#8] अविनाभावस्य । ##[8#<.>#8] सतोर् ## | {p. 255} कस्मात् तयोर् एव तस्य भावः? | किं पुनर् अन्यथापि न भावः इत्य् आह -- ##[8#<.>#8]#< >#| पूर्वोक्तत*<7>*दुत्पत्तिनिषेधेन यस्य यस्माद् अनुत्पत्तिर् यत्कारणाद् वा तस्य्#<आतदुत्पत्तेर्># इति [8#<.>#8] बोद्धव्यम् । अत्र स्वातन्त्र्यजिहासयावार्तिकम् उपन्यस्यति -- ##[8#<.>#9] इति । स्याद् एतत् -- दृष्टचरम् इदं यत् अतत्स्वभावेन अनुत्पन्नेन च केनचित् कस्यचिद् अव्यभिचारो यथा रसादिना रूपादेर् इत्य् आह -- ##[8#<.>#15] इति । ##[8#<.>#15] अव्यभिचारित्वम् । *<3>*केनेत्य् आह -- ##[8#<.>#15] इति । #<आदि>#शब्दात् स्पर्शादिसङ्ग्रहः । ##[8#<.>#16] इत्य् अभिदधानस् तदुत्पत्तिशब्देन पूर्वं द्वे विधे विवक्षिते इति स्फुटयति । एतद् एव्#<आन्यथा >#[8#<.>#17] इत्यादिना द्रढयति । विशेषाभावो ऽसिद्धः, एकार्थसमवायित्वम् एव विशेष इत्य् अभिप्रेतुर् वचनम् ##[8#<.>#19] इत्यादिना शङ्कते । एकार्थसमवाय इत्य् अत्र द्वयी व्युत्प[9b]*< 1>*त्तिः -- एकस्मिन्न् अर्थे एकस्मिन् समवाय एकार्थस्य वा समवाय इति । अत्र तु ##स्मिन्न् ## द्वयोः ## इति विवक्षितम् । स ## यस्य ## स तथा । सिद्धान्ती प्रतिविधास्यमानश् चोदयति -- ##[8#<.>#20] इति । "अयुतसिद्धानाम् आधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" [प्रशस्त. p. 696) इत्यादाव् आधार्याधारग्रहणाद् ## इत्या*<2>*ह । अस्तु तथाविधयोर् असौ का क्षतिर् इति आह -- ##[8#<.>#20] इति । ## यस्माद् अर्थे । तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान् न ##[8#<.>#21] | स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वाद् इति भावः । ##[8#<.>#21] हेतौ । समवायम् अभ्युपेत्य एतद् उक्तम् । तद् एव तु नास्तीति संप्रति प्रतिपादयन्न् आह --[27]##[8#<.>#22] इति । ##*<3>*##[28][9#<.>#1]ति ## सहेत्य् एव योजनीयम् । __________NOTES__________ [27] S प्रतेर् अत्र त्रुटितत्वात् "-समवायो[वसे]यः" इति कल्पनया पूरितः पाठः । आलोकानुरोधेन तु स एवं स्यात् -- "-समवायो ऽवसेयः । यथा च समवायः" [28] वा -- S ___________________________ {p. 256} ##[9#<.>#2]#< >#वस्तुस्वभावाः ##[9#<.>#2]#< >#तथाभूताव्यभिचारिणो भवन्ति । भवन्तस् तर्हि किं कर्तार इत्य् आह -- ##[9#<.>#3]#< >#इति । ##[9#<.>#3]#< >#परिच्छेदकाः तथाभूतवस्तुस्वभावानाम् इति प्रकरणात् । "अकस्मात्"÷abdo ऽनिमित्तवचनः तेनाकस्माद् भवो ऽहेतुक इत्य् अर्थः । ##[9#<.>#4]#< >#तस्मात् ##व*<4>*स्तुनः ## विरमेत् । सर्वस्य सर्वः स्वभावः स्याद् इत्य् अर्थः । दिगादिवद् अहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु ##ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमो ऽपि न स्याद् इत्यर्थः । एतद् एव ##[9#<.>#5]#< >#इत्यादिना समर्थयति । *<5>*##यस्मात् ##गमकं वस्तु कर्तृ ##गम्यं[29]##(क्वचिद्) धर्मिण्य्## अग्निर् वा ##[9#<.>#5]#< >#तद्विपरीतं वा स्यात् । ##[9#<.>#5] वस्तुनो ##[9#<.>#6]#< >#गम्ये ## द्रव्यम् #<आयत्तं>#, ##ति अस्य विवरणं ## इति । __________NOTES__________ [29] "क्वचिद्" इति मुद्रिते संपूरितः पाठः सम्यक् ___________________________ अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्य् उपपादयति ##[9#<.>#6] इति । [30]##[9#<.>#7] इत्यादिनोपसंहरति । __________NOTES__________ [30] "ततो" इति मुद्रिते संपूरितः पाठः । ___________________________ ##[9#<.>#9] इति । सुखावस्थानोपलक्षणम् इदं द्रष्टव्यम् । अभिधातव्यम् एव कारणम् । न तु भवदभिप्रेतम् इत्य् आह ##[9#<.>#10] इति । ##[9#<.>#10] तस्मात् । ##[9#<.>#11] अविनाभावरहिताः । एतद् एवाचार्यवचनेन संस्यन्दयन्न् आह -- ##[9#<.>#11] इति । स्याद् एतत् -- असत्य् अपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिद् अर्थान्तरम् अव्यभिचरदृष्टम् एव यथा*< 7>*तपे तरुच्छाया । यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाव् इति । एवम् आद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितम् इत्य् आस्ताम् तावद् इह । स्याद् एतद् -- अविनाभावस्य तादात्म्यतदुत्पत्त्योर् अव्यभिचारे निमित्तम् न तावत् तादात्म्यतदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्या*<8>*n न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ् चेति । {p. 257} अत्रोच्यते । नाविनाभावो नामान्य एवान्वयव्यतिरेकवतो ऽविनाभाविनो रूपात् । केवलं कयाचिद् व्यपेक्षया ततो भिन्न इव कथ्यते. न तु तावता वस्तुतो भिन्न एव. अविनाभावि च रूपं किञ्चिद् अव्यभिचरितव्याद् अर्थान्तरं किञ्चिद् अनर्थान्तरम्, तस्य तत्कार्यतयाइव प्रतिबन्धो ऽनर्थान्त[10a]*<1>*रस्य तु तादात्म्येन । अत एवाविनाभावभावात् तादात्म्यतदुत्पत्तिव्यवहारः साध्यते । तदभावं तु तद् अपि रूपं नास्तीति प्रतिपाद्यत इति सर्वम् अवदातम् । ##[9#<.>#15]#< >#अस्मिन्न् अर्थे ##[9#<.>#15]#< >#द्व्यवयं साधनवाक्यम् । तदुत्पत्तिपक्षे तु तत्कारणेन चेत्य् अपि । स्याद् एतत् -- यथा तादात्म्यतदुत्पत्त्यभावो ऽप्य् अनुपलब्धिः साध्याव्यभिचारिणी तथान्यद् अपि किं न भवेद् इत्य् आशं*<2>*क्याह ##[9#<.>#18]ति । अभावव्यवहारयोग्यतायाः साधनादित्य् अभिप्रायः । ##[9#<.>#19]#< लक्षनं># निबन्धनं यस्य स तथा । तद् अपिआचार्यस्याभिमतम् इति दर्शयन्न् आह ##[9#<.>#22] इति । इदानीम् इमम् एव "pakùadharma"ityàdi÷lokaü अन्यथा व्याचिख्यासुरनेन यावन्तो ऽर्था निर्दिष्टाः तावतः परिसंख्यातुम् आह -- ##[9#<.>#25] इति |[31]## संख्यानियमस्य्##*<3>*## युक्तिः । __________NOTES__________ [31] "तदुपदर्शकं च प्रमाणम्" -- S । "तदुपपत्तिश् च" इति आलोकसंमतः पाठः । ___________________________ एतच् छ्लोकव्याख्यानस्यापराम् अपि विधां दर्शयन्न् आह -- ##[9#<.>#28]#< >#इति । पूर्वन् तु लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् । न त्व् अवधारणचिन्ताकृतेति ततो भिन्नम् इदं व्याख्यानम् । कथम् इदम् उक्तम् अवधारणम् उपपद्यत इत्य् अभिप्रेत्य पृच्छति । ##[10#<.>#1]#< >#अत्रेति प्रस्तावात् । ##इति सामान्यतः कारणं पृच्छति । अवि*<4>*नाभाव[32]भावाद् इति श्लिष्टनिर्देशम् अभिसन्धाय ##[10#<.>#3] इत्य् उक्तम् । तथा ह्य् अविनाभावे नियमान् नियतत्वाद् इत्य् उक्ते कस्येत्य् आशंकायां ## श्रुतत्वात् त्रिविधस्येति युज्यते वक्तुम् । __________NOTES__________ [32] अविनाभावनियमात् -- S ___________________________ एवम् उभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्य् आह ##[10#<.>#3] इति । द्वाव् अपि ## शब्दौ हेत्वर्थाउ । एवम् u*<5>*क्तं भवति । ##[10#<.>#7]#< >#कारणात् ## | कुतः? ##[33]##स्या## | ##| कुतः अत्रा##[34]##[10#<.>#8] | __________NOTES__________ [33] आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः [34] अहेतुत्वम् -- S ___________________________ {p. 258} अस्मिन् व्याख्याने "हेत्वाभासास् ततो ऽपरे" इति व्याख्यातुं पूर्वपक्षं रचयन्न् आह[35]##[10#<.>#11] *<6>*इति । द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावाद् इत्य् अभिप्रायेणाह ##[10#<.>#17]त्यादि । ##[10#<.>#17] बुद्धिनिविष्टा ## ##| असिद्धेत्यादि तु वास्तवानुवादः । न तु तत्संज्ञया ज्ञातैस् तैः प्रयोजन(नं) हेतुत्वमात्रज्ञाने*<7>*न चरितार्थत्वात् । एवम् अपि वा प्रज्ञाइः ज्ञायन्त इति न काचित् क्षतिः । __________NOTES__________ [35] तत्रैतत् -- S ___________________________ एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्न् आह -- ##[10#<.>#19] इति । अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानाम् अर्थानाम् अवच्छेदं कुर्वन्न् आह -- ##[10#<.>#27]#< >#| ##स्य -- त्रिविधो हेतुर् एव, त्रिविध एव हेतुर् इत्य् अस्यावधारणद्वयस्य ##[11#<.>#1] उपपत्ती द्वे *<8>*इत्य् अर्थत्वात् । #<श्लिष्टस्य># षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात् -- इत्य् अस्य निर्देशात् । अनन्तरोक्तास् त्रयो ऽर्था इमौ च द्विकारणलक्षणौ द्वाव् अर्थापत्तयश् चक इति षडर्था भवन्ति । अस्मिन्न् एव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरम् अपि व्याख्यानम् अभ्युच्चिन्वन्न् आह ##[11#<.>#4] | ननु प्रथम एव व्याख्याने "त्रिविधैव(त्रिधैव) स[10b]*< 1>*इति प्रभेदस्य व्युत्पादनम्" इति ब्रुवता स हेतुस् त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितम् एवैतत्, कथं व्याख्यानान्तरम् इदम् इति चेत् । सत्यम् एतत् । केवलं "त्रिधैव स" इत्य् अत्र व्याख्यानान्तरम् इदं विधेयं तच् च तदा सुज्ञातं भवति, यद्य् अस्य प्राक्प्रवृत्तं व्याख्यानम् उपदर्श्य प्रदर्श्यत इत्य् अभिप्रायेण तद् व्याख्यानम् अनूदितम् । एतद् अपेक्षेण तु a*<2>*थवेत्य् अनेन किञ्चशब्दार्थम् उज्ज्वलयता यत् प्रदर्श्यते तद् एव व्याख्यानान्तरं द्रष्टव्यम् । अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः । तेनायम् अर्थः -- कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस् त्रिरूप एवेति । एतेनैकद्विपदपर्युदासेन षट्पक्षान् प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणम् अभिप्रे*<3>*तं वार्तिककृतो दर्शयति । यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षट्कम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः । तथाहि पक्षधर्मो हेतुर् इत्य् उच्यमाने यस्य सपक्षेनन्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वाद् इति । सपक्षे यस्यान्वय इत्य् उच्यमा*<4>*ने विपक्षप्रवृत्तेर् अपक्षधर्मस्य हेतुत्वं स्यात् । यथा नित्यः शब्दश् चाक्षुषत्वात् सामान्य{p. 259}वद् इति । य(त)था सपक्षव्यतिरेक इत्य् उच्यमाने यो ऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् । यथा अनित्यः शब्दो ऽसत्त्वाद् इति । पक्षधर्मे सपक्षे च यो ऽस्ति स हेतुर् इत्य् उच्यमाने नित्यः शब्दः प्रमेयत्वाद् इति*<5>* विपक्षवृत्तिर् हेतुः स्यात् । पक्षधर्मः सपक्षे नास्तीत्य् उच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वाद् इत्य् अयं सपक्षवृत्तिहीनो हेतुः स्यात् । सपक्षे ऽस्ति विपक्षे च नास्तीत्य् उच्यमाने अनित्याः परमानवः कृतकत्वाद् इत्य् अयम् अपक्षधर्मो हेतुः स्यात् । तद् एतत् सर्वम् मा भूद् इति समुदायोपादाने प्रयो*<6>*जनम् इति । इदम् एव च सर्वं बुद्धावाधायधर्मोत्तरप्रदीपे ऽस्माभिर् अभ्यधायि "त्रिरूपाल् लिङ्गाद् इति च आचक्षाणेन" इत्यादि । ननु पक्षधर्मवचने पक्षधर्मतोक्ता । अन्वयव्यतिरेकात्मकयोस् तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्य् आह ##[11#<.>#6]ति । अत्रैव सामर्थ्यावच्छिन्नम् अवदर्शयन्न् आह *<7>*##[11#<.>#7]त्यादि । पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् । उभयम् अपि तच्छब्देन परामृषति । अविनाभावभाव एवाबाधितविषयत्वस्य भावात् न तद्रूपान्तरम्, वस्तून्ठच विरुद्धस्वभावद्वयाभावात् तत्रैकस्मिंस् तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनो ऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतम् एव । यस्य तु तद्व्य*<8>*तिरिक्तम् इष्टं तदभिप्रायेण ##[11#<.>#10]ग्रहणम् । ##[11#<.>#12] ##[11#<.>#12]#< >#सद्भावः, स यस्यास्ति तस्मिन् । अविना[भावा]भावम् एव ##[11#<.>#13] इत्यादिना समर्थयति । रूपान्तरयोगिन्य् अप्य् अविनाभावासम्भवाद् असिद्धस् तद्भाव इत्य् आह ##[11#<.>#14]#< >#प्रतिबन्धनिबन्धना[विना] भाववतीति । यदि तस्मिन्न् अपि रूपान्तरं स्यात् केवलम् अप्रमाणकम् एतद् उच्यत इत्य् आह ##[11#<.>#15]ति । [11a] *<1>*##ते[36]हेतुना व्यक्तीक्रियत इति । __________NOTES__________ [36] वक्ष्यति -- S ___________________________ पक्षो धर्मधर्मिसमुदायः । तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव ग्रहीतुम् अशक्यत्वाद् इति भावः । अथ कथञ्चित् तद्धर्मस्य ##[11#<.>#19]#< >#निश्चयस् तस्यां वा सिद्धप्रयोजनत्वात् तस्य हेतोर् वैयर्थ्यम् । परस्थानपतितत्वात् पर एवासाव् इत्य् अभिप्रायेणईश्वरसेन एव ##[12#<.>#6] अभिप्रेतः । ##त्वेन*<2>* साध्याधिकरणाद् ##भिन्नाधिकरणत्वेन ##[12#<.>#12] अनिश्चितम्, तत्र चिरास्पदीभूते धर्मिणि द्वयोर् अप्य् अन्ययोर् असिद्धत्वात् । इदम् इह स्वरूपासिद्धम् इदं तु व्यधिकरणासिद्धम् इत्य् एतद् एव कुतो व्यवस्थाप्यम् इति चेत् । सत्यम् एतत् । केवलं तत्रासिद्धो ऽपि हेतुर् अन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः । {p. 260} कस्मात् तत्संबन्धना*<3>*र्थं नाशङ्कनीयम् इत्य् आशंकायां तद् अभिधानीयं तदभिव्यक्तत्वाद् अनेन नोक्तम् । धर्मो हेतुस् तदंशेन व्याप्त इत्युक्ते वा [सक]लोपि हि जानात्य् एव । न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् । #<आचार्येण >#[13#<.>#22] इति |आचार्यदिग्नागेन । पक्सस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत् कर्मधारयो त एवासंख्यापूर्वकत्वा*<4>*c च न द्विगुः । अनव्ययत्वाच् च नाव्ययीभावः । यच् छब्दवाच्यासंभवात्, न हि स एव धर्मी स एव धर्म इत्य् अर्थविरोधाच् च समासान्तस्यानिच्प्रत्ययप्रसक्तेश् च न बहुव्रीहिः । नपुसंकलिङ्गात् द्विवचनप्रसङ्गाच् च "cà"arthàsaübhavàc च न द्वन्द्वः । सप्तमीसमाससूत्रे च धर्मशब्दस्यासंग्रहाद् योगविभागेन तत्समासभावे*<5>*पि षष्ठीसप्तम्योर् अभेदाद् इत्य् अभिप्रायवान् प्राह [37]#<षष्थीतत्पुरुषाद् >#[14#<.>#22] इति । षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तरव्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(-षो नान्यस्येति) | तद्वद् इहापि पक्षस्य धर्मो नान्यस्येत्य् अन्ययोगव्यवच्छेदः स्याद् इत्य् अभिसम्बन्धः । __________NOTES__________ [37] षष्ठीसमासाच् च -- S ___________________________ ननु ##[15#<.>#21] वह्निः । #<आदि>#शब्दाद् बुद्ध्यादि क्षणिकत्वेनेष्टम् इति तत् क*<6>*थम् अक्सणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्य् आह ##[15#<.>#21] | ##[15#<.>#22] इति ब्रुवतोयं भावः -- यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात्, तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् । यदा त्व् अनुमानतस् तदा तद् अपि तेषाम् अनुमानम् अदृष्टान्तकं कथं स्याद् इति साधनं दुःखम् इति । एतच् च कस्यचित् परस्य क्षणिकत्वाभ्यु*<7>*पगमम् अभ्युपगम्योक्तम् । न तु सहेतुनाशवादिभिर् बुद्ध्यादेर् अप्य् उत्पत्तिक्षण एव भावो न तु द्वितीये क्षण इति एवं लक्षणं क्षणिकत्वम् एष्टव्यम्, आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेर् इष्टत्वाद् इति द्रष्टव्यम् इति । तत्र प्रति.....न्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धाव् अप्य् अन्यत्वे ऽत्रैव वृत्तिर् अपेक्षणीयेति परिभा.... *<8>*##[15#<.>#24] तस्य प्रतिपन्नं स्याद् इत्य् आशयः । ##[15#<.>#25] स्वीकृतम् अभ्युपगतम् इति यावत् । स्व#<(स) >#[15#<.>#26] इति स्वसाध्यप्रतिबन्धः । ##[16#<.>#1]विनिश्चये । ## वस्तु धूमादिकं ##पर्वतादौ ##निश्चितं ##धूमादेः ##वह्न्यादौ ##प्रतिबद्धत्वम् ##प्रतिबन्धविदः पुंसस् t## प्रतिबन्धविषयस्य वह्न्यादेः ##धूमादि[11b]*< 1>*कं ##अनुमापकं ##पर्वतादौ ##एवम् अर्थे । ##बलं सामर्थ्यम् इति यावत् । ##[16#<.>#5] एवंप्रधानम् एतद् अर्थं "तत्तुल्ये सद्भावः" इति वचनम् । स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स ##[16#<.>#5]#< >#साध्यधर्मी तस्य । वस्तुबलाद् आगतं ## | {p. 261} पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्य् आह साध्यत्वेने[16.6]ति । इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं *<2>*दर्शितम् । तेन हीनबलत्वम् साध्याविनाभावित्वस्याविनाभावाद् इति संबन्धः । कस्मात् तन्निबन्धनं तद् इत्य् अपेक्षायाम् आह -- ##[16#<.>#8] इति । ##विनाभावित्वस्य्#<आयोगाद्># अयुज्यमानत्वाद् इति । ##[16#<.>#10] अत्राननुवृत्तेर् इति । ##[16#<.>#10]त्यादिना प्रतिविधत्ते । ##[16#<.>#14]ति शिंशपात्वादेर् वृक्षत्वादिव्यवहारसाधनस्य । यदापि तथाविधस्य हेतोर् अन्यत्वे च प्रसिद्धेन *<3>*प्रतिबन्धेन् कार्यं तदाप्य् अन्यत्राप्य् अननुवर्तमानः कथं दुष्येद् इत्य् आह ##[16#<.>#18]ति । विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वम् उक्तम् । तस्मिन् धर्मिणि संशयहेतुः स्यात् । साध्यभावाभावयोर् इत्य् अर्थात् । साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात्, तत् कथम् असौ तत्र संशयहे*<4>*तुः स्याद् इत्य् आशंक्याह -- ##[16#<.>#19]#< >#साध्यवृत्तिव्यवच्छेदे वह्निभावायोगात् । कस्येत्य् आशंकायाम् आह ##[16#<.>#19]#< >#तस्य हेतोर् आश्रयस्येति । कस्मात् पुनस् तेन साध्यधर्मव[ता] | तदभाववता वा भवितव्यः(व्यम्) प्रकारान्तरस्यापि सम्भवाद् इत्य् आह ##[16#<.>#20]ति । अन्योन्यव्यवच्छेदरूपाणाम् एकभावस्या*<5>*परविधिनान्तरीयत्वात् कुतः प्रकारान्तरं संभवतीति भावः । स्याद् एतत् -- अन्तर्व्याप्तिप्रसाधकाद् एव प्रमाणाद्विवादाध्यासितस्य धर्मिणस् तद्धर्मत्वज्ञानान् मौलस्य हेतोः कथम् अतिव्यक्तम् अपि वैयर्थ्यंभदन्तधर्माकरदत्तेन न लक्षितम् इति । अहो अभिप्रायापरिज्ञानविलसितम् । एवं हि ब्रुवतो ऽस्यायम् आश*<6>*यः -- दृष्टान्तधर्मिणीव साध्यधर्मिण्य् अपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलाद् एव साध्यसिद्धेः कुतो वैयर्थ्यम् । इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथम् इव मौलो हेतुर् वैयर्थ्यं नाश्नुवीत । तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्तिं प्रतिपद्यते । *<7>*तथा च पक्षीकृतस्यापि जिज्ञासितधर्मवत्त्वं तत एव सिद्धम् इति । अथोच्यते -- बाधकप्रमाणमाहात्म्यात् सत्त्वस्य क्षणिकत्वसिद्धाव् अपि किं न शशविषाणादेस् तत्त्वं सिद्धं ततस् तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणो ऽवश्यं "संश्चायम् शब्दादिः" इत्य् अर्थः [उप]संहर्तव्यः । इतः सत्त्वहेतोर् एवासंहृतात् शब्दादेः क्षणिकत्वावगतिर् नास्मन्मते हेतोर् वैयर्थ्यम् i*<8>*ति । ननु समानम् इदम् अस्माकम् अपि । तथाहि व्याप्तिग्राहकात् प्रमाणात् तत्र प्रवृत्ताद् अपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस् तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् । "य(स)च्चेदम्" इति तु दर्षिते सति "इदं क्षणिकं शब्दादि" इति प्रवृत्त्यङ्गं प्रतीतिर् उपजायते, यतो विशिष्टे देशादौ प्रवर्त्तत इति । कथम् अस्मन्मते मौल[12a]*< 1>*स्य हेतोर् वैयर्थ्यम् {p. 262}अमन्दमन्दाक्षेणोच्यत इति |धर्मोत्तरादिभिर्विगर्हिते ऽप्य् अस्मिन्मते गतिर् इयं अस्माभिर् उपवर्णिता । अत्रापि तु किञ्चिद् वाच्यं तद् अस्माभिर् एवस्वयूथ्यविचारे दर्शितम् इह तु मा भूद् विरसीभाव इति नोच्यत इति । ननु विशेषणेन सहोदितो निपातो ऽयोगं व्यवच्छिनत्ति । "विशेषणविशेष्याभ्याम् इति" वचनात् । अत्र च पक्ष एव *<2>*व्यवच्छेदकवद् विशेषणम् इति तेनैव सहावधारणं वाच्यम् । तथा च पक्षस्यैवे धर्म इत्य् उक्तौ तदवस्थो दोष इति चेत् । नैतद् अस्ति । "विशेषणविशेष्याभ्याम्" इत्य् अत्र शाब्दीं गतिम् अनाश्रित्याश्रितत्वाद् विशेषणम्, आश्रयत्वाद् विशेष्यम् इत्य् आर्थेन विशेषणविशेष्ययोर् अभिप्रेतत्वात् । सति चैवं पक्षो न विशेषणम्, आश्रयत्वाद् विशेष्यस् तु भवति, धर्मस् त्व् आश्रि*<3>*तत्वाद् विशेषणम् एव न विशेष्य इति । तेन सहोदितनिपातो ऽयोगम् एव व्यवच्छिनत्तीति सर्वम् अवदातम् । ##[17#<.>#4] नाम कश्चित् पुरुषः । तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः । ##[38]##[17#<.>#11] | #<आदि>#[17#<.>#11] शब्दात् प्रकरणादिसंग्रहः । ##अनन्यसाधारणे ##'तिशये ##r यस्य स [17#<.>#12] तथा । तद् उक्तं "*<4>*न हि विशेषसन्निधिर् एव सामान्यशब्दानां विशेषावस्थितिहेतुर् अपि तु प्रकरणसामर्थ्यादिकम् अर्पय(m अपि" i)ति । ##[17#<.>#12]त्यादिनैतद् एव समर्थयते । पार्थः पृथायाः कुन्ताया अपत्यम् । योगरूढिश् चैषा तेनार्जुन एवाभिधीयते । #<श्रोतुः >#[17#<.>#19]#< >#अर्थात् प्रष्टुः प्रतिपाद्यस्येति यावत् । ##[17#<.>#13]#< सातिशयं >#धानुर्द्धर्य(यं य)दान्य*<5>*गामि निषिध्यते । __________NOTES__________ [38] आलोकसम्मतः "सामर्थ्यादिना" इति सम्यक् । न तु यथा मुद्रितः "प्रकरण सामर्थ्यादिना" इति । ___________________________ कमात् तत्र धनुर्धरत्वमात्रम् इत्य् आह ##[17#<.>#15]ति । परामृष्यते[39][17#<.>#21] वाच्यत्वेन परिगृह्यते । __________NOTES__________ [39] परामृश्यते -- S ___________________________ अनभिमतं प्रतिषेधयति ##[17#<.>#21] इति । कुत इत्य् आह -- ##[17#<.>#22]ति । ननु कैषा वाचोयुक्तिर्द्## | किं धूमादीनां आश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति*<6>*? येनैवम् उच्यत इति । सत्यम् एतद् वा केवलं बोधे यत्नः करणीयः । धर्मशब्देनेह साध्यो वह्न्यादिर् अभिप्रेतः स च तस्य धर्मो नास्त्य् एवेति किम् अवद्यम् । अथात्र केन धर्मो ऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्य् आह {p. 263} ##[17#<.>#22] इति । ## यस्माद् अर्थे । अंश इवांशो यथांशो '*<7>*शिविशेषणस् तथा धर्मोपि धर्मिविशेषक इत्य् अभिप्रायः । पक्षशब्देन समुदायवचनात् तद् एकदेश एवांशो वक्तव्य इत्य् आह ##[17#<.>#22] इति । तस्यैवैकदेशः किं नोच्यत इत्य् आह ##[40]##[17#<.>#22] इति । [40] मुद्रिते "च" रहितः पाठः कप्लितः किन्तु आलोकसम्मतः पाठः "तस्य च एक-" इति । ___________________________ ##[41]##[17#<.>#28]ति पूर्वं बोद्धव्यम् । यतो व्याप्ये सति व्यापकस्य नियमेनोपस्थापनम् एव व्यापकनिष्ठा व्याप्ति*<8>*s तत्करणात् । ##[18#<.>#3] न तु व्यापकस्य ##r#< >#अविनाभाविताप्रतीतिः । किम् अपेक्षा सा तथा प्रतीतिर् इत्य् आह[42]##[18#<.>#2]ति । व्यापकभावम् अपेक्षते "ईक्षिक्षमिभ्यांञ् च" [वा. 1981] इति कर्मोपपदे णः । ##स्य ##नियमविषयं रूपम् अपेक्ष्य पर्यालोच्य तथा प्रतीतिर् भवतीत्य् अर्थः । __________NOTES__________ [41] अयम् एव सम्यक् पाठः न तु यथा कल्पितो ऽस्माभिः "धर्माणां धर्मान्तरत्वाभावात्" इति । [42] आलोकसम्मतः "व्यापकभावापेक्षा" इति पाठः सम्यक्, न तु यथा अस्माभिः कल्पितः । ___________________________ तत्र भावम् एवेत्य् अभिमतम् अवधारणं प्रदर्श्यानभिमतं निरा[12b]*< 1>*कुर्वन्न् आह ## ##[18#<.>#3]ति । ##[18#<.>#5]ति । अवधार्यत इति वर्तते । ##[18#<.>#6] सपक्षासपक्षसाधारणः । दोषान्तरसमुच्चयार्थश् चकारः । ##[18#<.>#8]शब्दो व्यापकधर्मापेक्षया पक्षान्तरम् अवद्योतयति । ##[18#<.>#8]त्य् अवधारणम् अभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्न् आह ##ति [18#<.>#9] | एतद् एव सूत्रकारवचनेन संस्यन्दयन्न् आह ##[18#<.>#17]ति । *<2>*लिङ्गे साधने सति ##साध्यं ##| अनेन व्यापकधर्मगता व्याप्तिर् दर्शिता । ##ल्लिङ्गं ##साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिर् उक्ता । उक्तेन प्रकारेण ##वधारणस्य ##वैपरीत्ये-विपर्यासश् च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् ## सति *<3>*##[##]## ()व्याप्तिर् इत्य् अर्थः |[43]##[18#<.>#20] व्याप्तेर् उभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ् च दोषआचार्येणये धूमं संयोगिनं हेतुम् इच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति । तैर् धूमस्य एकार्थसमवायित्वाल् लिङ्गत्वेनोपगतत्वात् । ते हि धूमा{p. 264}वयविनं प्रदेशं वा धर्मिणम् आधाय*<4>* साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुम् उपाददत इति । __________NOTES__________ ___________________________ [43] एतेन -- S ##[18#<.>#23] व्याप्तिवत्सद्गमकत्वे #<आख्यातं >#[18#<.>#23] प्रकाशितम् । ##[18#<.>#23]त्यादिनैतद् एव समर्थयते । एतद् अपि तद्वचनेन संस्यन्दयन्न् आह -- ##[19#<.>#1]#< >#इति । द्विष्ठत्वात् सम्बन्धस्य कथम् उभयत्रैकाकारताव्याप्तिर् न स्याद् इत्य् आशंक्य ##त्य् अनेन द्विष्ठं सम्ब*<5>*न्धं वास्तवम् अभ्युपगम्यापि प्रतिविधत्ते । कयोर् असाव् इत्य् आह = ##[19#<.>#2] इति । अंगेज्ञप(अङ्गेर् ज्ञानप)रस्य ग्रहणाद् अंग्यते लिङ्ग्यते प्रतीयते ऽनेन परोक्षार्थ इत्य् अङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोर् इत्य् अर्थः । किंभूतः स इत्य् आह । सहे[19.2]ति । तयोर् एव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमाद् एव च सहभावित्वाभ्युपगमो*<6>*प्य् आयातः । "##"शब्दसान्निध्यात् "tathàpã"ty अर्थतो द्रष्टव्यम् । ## संबन्धस्य ## वर्तनम् । तयोर् लिङ्गलिङ्गिनोर् इत्य् अर्थात् । कयोर् इव सेत्य् आह -- #<आधाराधेययोर् >#इवेति सप्तम्यन्ताद् ## | यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर् वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्या*<7>*धेयत्वम् आधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर् व्याप्तिर् अपि धूमत्वादाव् अन्यथा, अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिर् एव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिर् एव व्यापकतया गम्यो न तु तार्णत्वादिर् नापि धूमो गम्यो वह्निर् गमक इति । यत एवं तस्य वृत्तिः ##[19#<.>#4] कारणेन । ##[19#<.>#4]त्यादिना प्रकरणोपसंहारः । ##*<8>* [19#<.>#10] इतिन्यायबिन्दौ |विनिश्चये ऽपि "त्रिरूपाल् लिङ्गात्" इत्यादिनोक्तः । स्पर्धयावस्थानं ## | ##[19#<.>#22] यस्य स, तद्भावस् तत्ता, तस्याः ## प्रकाशनं तद् एव ##प्रयोजनं यस्य "##"शब्दस्य । परमार्थतस् तादात्म्यात् [19.24] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुर् अधिकृत इति दर्शितम् । तेन यत् के[13a]*< 1>*नचिद् उपक्षिप्तम् -- "सामर्थ्यम् इच्छतःकीर्तेर् नष्टं द्वित्वावधारणम्" इति - तद् अपहस्तितम् द्रष्टव्यम् । {p. 265}[44]## निश्चयरूपात् प्रस्तावात् । "पक्षधर्मस् तदंशेन व्याप्तो हेतुः" इति वचनात् । ## परिपाट्या । ##ति सर्वस्यैवेत्य् अवधारणीयम् । ## इति सामस्त्य् अनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्याम् अन्यस्य पुनर् एकैके*<2>*नेति । __________NOTES__________ [44] अत्र S प्रतेर् एकं पत्रं नष्टम् । ___________________________ अविकल्पनत्वात् प्रत्यक्षास्य कथं ततो निश्चयस् तस्य सम्भवीत्य् आशंक्याह -- प्रत्यक्षेण[45]##[20#<.>#8]ति । ##[20#<.>#8] यस्माद् अर्थे । ##[20#<.>#9]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । ##[20#<.>#9]#< >#इति प्रत्यक्षतो ##इत्य् उपचारतः ##इति । __________NOTES__________ [45] S प्रतौ "प्रति" इति नास्ति । ___________________________ ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्य् आह ##[20#<.>#11]ति । ##[20#<.>#19] इत्यादिनाउद्द्यो*<3>*तकरमतम् आशंक्यते । ##[20#<.>#19] वह्निमान् । स देशो ऽप्रत्यक्षो ऽधोदेशस्य ताद्रूप्याद् इत्य् आशयः । किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्य् आशंक्यबौद्धाभिप्रेतम् एव दर्शयन् पर आह #<आलोके>#[20#<.>#20]ति । आदिरहणात् तमसो ग्रहणम् । तद् उक्तम् " आलोकतमसी नभः" इवा(इत्या)शयः । ##वस्तुतः साधर्म्या(साध्या)धा*<4>*र इति द्रष्टव्यम् । तर्ह्य् अनुमानोत्सेद एव प्राप्त इत्य् आशंक्य पुनेर् एव व्यवस्थां कुर्वन्न् आह ##[20#<.>#22]#< >#इति । कथं पुनः स एव धर्मी स एव हेतुर् भवितुम् अर्हतीत्य् आह ##[20#<.>#22] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन ##[20#<.>#23]#< >#इत्यादिना सिद्धान्ती प्र*<5>*तिविधातुम् उपक्रमते । ##इवं मतेः । ##[20#<.>#27]#< >#इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत् संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्न् आह ## ##[21#<.>#1]ति । ##शब्दः परमताद् विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथम् इत्य् आह ##*<6>*##[21#<.>#2]ति । आचार्येणाप्य् एतद् अभिमतम् इत्य् उपदर्शयन्न् आह ##[21#<.>#3]ति । अतश् चैवम् अभ्युपेतव्यम् इति दर्शयन्न् आह ##[21#<.>#9]ति । अनुमानहेतुत्वाद् अनुमानं प्रत्ययभेदभेदित्वादि । ##[21#<.>#15]#< >#स्वरूपग्रहणम् अपि तावत् कथं युज्यते इत्य् एव योज्यम् । ##[21#<.>#15] आधाराधेयलक्षणस्य ग्रह*<7>*णम् । ##[21#<.>#16] प्रत्यवस्थीयमानस्याकारं दर्शयति । {p. 266} एवम् असौ प्रत्यवतस्थ इति कथं ज्ञायत इत्य् आशंक्याह ##[21#<.>#16]ति । ## यस्मात् ##कुमारिलेन। ज्योतिष्टोमादेः श्रेयःसाधनत्वं ## बोद्धव्यः । यद् àha÷abarasvàmã"ko धर्म्मो यः श्रेयःसाधनः" [शाबरभा.1.1.2] इति । अतएवकुमारिलोप्याह "श्रेयःसाधनताप्य् एषां नि*<8>*त्यं वेदात् प्रतीयते" [श्लोकवा. 2.14] इति । जैमिनिसूत्रे शबरस्वामीयम् ##[21#<.>#17] | एतद्भाष्यम् इति चार्थद्वारेणोक्तम् । न त्व् ईदृश एवभाष्यग्रन्थः। प्रमाणस्येति विवक्षायाम् ##[21#<.>#18] इति निर्देशः । कदा तत्पूर्वकं तद् इत्य् आह ##ति । ##कल्पनाशून्या ##[21#<.>#19] | सैव कथं तथेत्य् आह ##[21#<.>#19]ति । यस्माद् अर्थे वा [13b] *<1>*यदाशब्दो द्रष्टव्यः । विकल्पनम् अन्तरेणापि कथं न तथा ग्रहणम् इत्य् आह ##[21#<.>#20]ति । लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकम् एवा## द्रष्टव्यम् । ##सम्बद्धत्वेन ##ग्रहणम् । ## आक्षेपस्याकारं दर्शयति । प्रत्यक्षेणाग्रहणं कस्येत्य् अपेक्षायाम् आह ##[21#<.>#23]r इति । कुत इत्य् आह -- ## इति । ## इत्य् अग्रहणम् । ##ति निषेधयति । विकल्प*<2>*स्यापीष्टत्वात् प्रत्यक्षेणेति प्रकरणात् । किं विकल्पमात्रस्य तथोत्पत्तिर् इत्य् आशंक्याह -- ##[21#<.>#24]ति । ##उपकारि यस्य, तस्माद्वोपकारोप्य् अस्तीति तथा । ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत् संभवीत्य् आह -- ##[21#<.>#25]ति । ## यस्मादर्थे । विकल्पात् पूर्वं भावात् ##[21#<.>#25]#< >#आद्यम् बालादिषु तथा*<3>*विधविकल्पानिष्टेर् ज्ञानं दृष्टान्ततयेष्टम् । #<शुद्धवस्तुजम्># [21#<.>#26] शब्दस्मरणरहितवस्तुजम् इत्य् अर्थः । ##[21#<.>#27] आलोचनाज्ञानात् ##m उत्तरकालम् । ##r अप्रथमे । ##विशिष्टं ##न केवलम् आलोचनाज्ञानम् इति ##शब्दः । एवं च ब्रुवतो ऽयं भावः -- यद्य् अपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं *<4>*वस्तुगृहीतम् इन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर् जातितद्वतोः साक्षात्करणात् । तथा गृह्णत्त्व् इदं प्रमाणम् एवेति । ##ना [22#<.>#1]#< >#उक्तेः आकारं दर्शयति । ##[22#<.>#3] सामर्थ्याद् एतद् उक्तम् । न तु साक्षात् तेनोक्तम् एतत् । यस्मात् तेनैवं ब्रुवता सामर्थ्याद् एतत् प्रकाशितं ##[22#<.>#3] तस्मात् । ##कुमारिलेन ##[46]##यो ## "सौगतानाम् एव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्" इत्य् एवंलक्षणः, तस्य ## | __________NOTES__________ [46] उपवर्णित S । ___________________________ {p. 267} शिष्याणां सुखप्रतिपत्त्यर्थं ##[22#<.>#4]त्यादिफक्किकायाः समुदायार्थम् उपदर्शयन्न् आह ##[22#<.>#5]ति । ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत्*<6>* कथं तन्निबन्धनस् तन्निश्चय इत्य् अभिधातरि कथम् इदं "सधूमं hã"tyàdivaco न प्लवत इत्य् आशंकायाम् ##[22#<.>#5]ति । ##[22#<.>#5] अवधारणे । एकस्य साक्षाद् इतरस्य सामर्थ्याज् जननात् ##[22#<.>#9]त्य् उक्तम् । कदाचिद् विधिविकल्पं कदाचित् प्रतिषेधविकल्पं जनयतीत्य् अभिप्रायेण चैतद् उक्तम् । ##[22#<.>#10]ति यथायोगं वि*<7>*धिविकल्पो दर्शितः । ##[22#<.>#10] इत्यादि यथायोगं प्रतिषेधविकल्पः । किम् अनुभूते ऽर्थे विकल्पोदयः? नैवम् उच्यत इत्य् आह[47]##[22#<.>#11]ति (यथानुभवम् इति) | यद्य् अनुभवानतिक्रमेण विकल्पोदयस् तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्य् आह ##[22#<.>#11]ति । ##अभ्यासादिसहकारिकाणाम् इति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः *<8>*सहकारी, अनुभवस्य तु भवति । केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्य् अयम् अर्थः -- नानुभव इत्य् एव विकल्पं जनयति । किंतु कश्चित् पुनः पुनस् तत्रोत्पद्यमानस् तादृशो भवति । यथा रूपकादिपरीक्षकाणाम् । कश्चित् तु स्वभावातिशयलक्षणं पाटवम् अपेक्ष्य जनयति । अस्याप्य् अय[14a]*< 1>*m अर्थः -- कश्चिद् अनुभवः प्रकृत्यैव पटीयान् जायते यस् तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मादादीनां के(क्व)चिद् विषये । क्वचित् पुनर् अविद्यानुबन्धात् सदृशापरापरोत्पादविप्रलब्धश् च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथार्वाग्दर्शिनां क्षणिकत्वादौ । ##[22#<.>#11]त्य् अत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते । __________NOTES__________ [47] यथानुभवम् इति -- S ___________________________ स्याद् एतत् -- स*<2>*म्बन्धो ऽयम् इति निश्चयाननुभवनात् कथं सम्बन्धनिश्चयस् तन्निबन्धन उच्यत इत्य् आशंक्याह ##[22#<.>#13]ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस् तेन । ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात् कथं तन्निश्चयस् तन्निबन्धन उपवर्ण्यत इत्य् आह ##[22#<.>#16]ति । ##[22#<.>#19] औत्तराधर्येण ##[22#<.>#19] गृहीत्वा । {p. 268} यदि *<3>*तथाभूतवस्तुद्वयाद् अन्यो नास्ति तर्हि कथम् "अनयोर् अयं संबन्धः सम्बन्धिनौ चैतौ" इति व्यवहार इत्य् आह -- ##[22#<.>#20]#< >#| येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन ##[22#<.>#21]÷ च "अयं धर्मी अयं धर्मः" इति शाब्दो ऽभिप्रेतः । ##[22#<.>#21]तीत्थंभूतलक्षणा चेयं तृतीया । एतद् व्यवहारे कारणम् आह ##*<4>*##[22#<.>#20]ति । न त्व् अयं परमार्थिको व्यवहार इत्य् अर्थः । ननु च तथाभूतवस्तुद्वयाद् अन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस् तथाभूतवस्तुद्वयकृतोस् तु, लिङ्गसामान्यनिश्चयस् तु कथं तत्कृतः । प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् । न च विशेषो लिङ्गम् इत्य् आशंक्याह ##[22#<.>#22]ति । *<5>*##शब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः । स्याद् एतत् -- अनुगतस्य वस्तुनो ऽभावे ऽनुगतप्रत्ययो निर्हेतुकः कथं भवेद् इत्य् आह ##[22#<.>#23] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापरस् तस्यातद्विषयत्वाद् इत्य् आह -- ##[22#<.>#23]ति । यदि ते विजातीयस्वभावास् तथापि कथं त*<6>*त्प्रत्ययहेतुत्वं तेषाम् इत्य् आह -- ##[22#<.>#23]ति । ##स्याभिन्नकारस्य ##, स चासौ ##÷ च [तत्र] ## |आचार्यवचनेनैतत् संस्यन्दयन्न् आह ## [22#<.>#25] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस् तद् एवेदम् इति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्व् एकश् चासौ प्रत्यवमर्षश् चेति । एवं हि प्रत्यवमर्षश् चा(स्या)पि भिन्न*<7>*त्वात् कथम् एकत्वं? तदपरैक(परा)मर्शाद् इति यद्य् उच्येत तदा तस्यापि तत्त्वं तत इत्य् अनवस्था । तथा च यावद् अन्तिमस्य तथात्वं न ज्ञायते तावद् आदिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्याम् एकधीहेतुभावेन व्यक्तीनाम् अप्य् अभिन्न[त्वम् a]र्पायितुं न शक्येतेत्य् अलम् इह विस्तरेण । यस्मात् तैर् अयं विकल्पो जन्यते ततः [23#<.>#1] | अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु *<8>*सामान्यं केनानुभूतम् अयं गृह्णाति, येन स्मृतित्वं स्याद् इत्य् आह ##[23#<.>#1] इति । विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिर् इत्य् आह ##[23#<.>#3]ति । स्याद् एतत् -- विकल्पानाम् अनर्थग्राहितया बाह्यार्थासंस्पर्शाद् एव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वम् इत्य् आश्चर्य उपसंहारापदेशेनाह -- ##[23#<.>#4] इति । यद्य् एवं द्वैधम् अपि विकल्पः प्रतिपत्तुर् अध्यवसा[14b]*< 1>*यवशाद् गृहीतबाह्यार्थग्राहितया स्मृतिर् उच्यते, तर्हि परमार्थतः किंविषय इत्य् आह ##[23#<.>#7] इति । यतो ऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात् स्मृतिर् अभिप्रेतः ##[23#<.>#7] तस्मात् । ## एतद् वक्ष्यमाणकम् #<आह># {p. 269} कश्चित्कुमारिलादिः। किम् आहेत्य् आह ##[23#<.>#7]ति । ##भिन्नाकारं यद्विज्ञानं तद् ## ## स्मृतिरूप*<2>*m इति ##बौद्धो वदेत् । ##इवंवादिनो ## निश्चितं ## विषये यत्## तत्र #<शक्तता># सामर्थ्यम् अस्तु । वन्ध्यासुतस्यापि स्मर्त्तुं यत् सो(-र्तुम् असौ) शक्त इति यावत् कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिम् आह ##अननुभूतत्वात् । एवं ब्रुवतो ऽपि (यं) भावः -- अनुभूते *<3>*हि स्मृतिर् भवति । यदि वाननुभूतेपि स्मरणम् उपपद्यते तदा वन्ध्यासुतेप्य् अननुभूतत्वाविशेषात् स्मार्ता बुद्धिः किं न कल्प्यत इति । ##[23#<.>#18]शब्दो ऽध्येषामन्त्रणे । ##शब्दः सामान्यतः प्रश्ने । ##शब्दस् तु विशेषतः । तेनायम् अर्थः -- युष्मान् एवाध्येष्य सामान्यतो विशेषतश् च एतत् पृच्छाम इति । शतं संवत्स*<4>*राः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्न् आह -- ##[23#<.>#19]ति । ##[23#<.>#20]बौद्धस्यमतेन । तस्य ##[23#<.>#28] ##[23#<.>#29] इति सम्बन्धः कार्यः । #<आनन्त्यात् >#[23#<.>#28] इति हेतुः । तस्यैव समर्थनं सर्वम् । अलिङ्गजम् एवानुमानं भविष्यतीत्य् आह -- ##[23#<.>#21]ति । ## यस्माद् अर्थे । *<5>*##[23#<.>#21] लिङ्गरहितम् । ##स्वलक्षणस्य अनवगतम् एव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्य् आह -- ##[23#<.>#23]ति । ## पूर्ववत् । प्रदीपयोग्यतया गमकस्वस्याभावाद् इति भावः । ##[23#<.>#24] सामान्यरूपस्य लिङ्गस्य । ## लिङ्गसामान्यग्राहिणो ऽनुमानान्तर##[23#<.>#25] जन्म । किंभूताल् लिङ्गात् ##*<6>*##सामान्यज्ञानयुक्तात् सामान्यात्मना ज्ञाताद् इति यावत् । अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणाद् इति भावः । ## लिङ्गस्य सामान्य##[23#<.>#26] लिङ्गेनापरेणेत्य् अर्थात् । तेनापि सामान्यरूपतया अनुमानान्तराद् एव ज्ञातेन तथाभाव्य*<7>*m इत्य् अभिप्रायेणाह -- ##[23#<.>#27]ति । अस्त्व् एवं का क्षतिर् इत्य् आह ##[23#<.>#27]ति । नन्व् एवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत् कथंलिङ्ग्यनुमानानाम् इत्य् उक्तम् इति चेत् । सत्यं, केवलं तद् एवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्ग्यपे*<8>*क्षया लिङ्गम् अपेक्षत(m अपीष्यत) इति अभिप्रायाद् अदोष एव । {p. 270} ##स्मिल् ##[23#<.>#28] धर्मिणि । ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस् तन्निश्चय उपपद्यत इत्य् अभिधातरि कथम् इदमाचार्यीयं ##मेत्यादिना प्रत्यक्षतस् तन्निश्चयस्योपवर्णनं युज्यत इत्य् आशंक्याह ##[23#<.>#30] इति । ##[24#<.>#1] भ्रान्तत्वात् । [15a]*< 1>*## हि विजातीयव्यावृत्तिः । अयम् अर्थो -- विजातीयव्यावृत्तेर् अन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश् च विकल्पः स्वप्रतिभासम् एव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रक्र्त्या भ्रान्तत्वात् सामान्यस्य । स विवेचित*<2>*भेदो []भेद एव विकल्पेन प्रतीयत इत्य् उक्तम् । अथ यदि प्रकृतिभ्रान्तो ऽयं विकल्पस् तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वम् इत्य् आह ##[24#<.>#2]ति । कस्मात् पुनर् विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्य् आह ##[24#<.>#6]ति । ##[24#<.>#6]त्यादिनोपपत्तिम् आह । अत्रैवोपचयहेतुं दर्शयन्न् आह ##[24#<.>#7]ति । अय*<3>*m अत्राभिप्रायः । अवश्यं हि किञ्चिद् अनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- "इदं साध्यम् इदं साधनम्" इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या[48]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावाद् इत्य् अर्थः । ततश् च कथम् स्वलक्षणदर्शनाश्रयो *<4>*गम्यगमकभावो भवेद् येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेद् इति । __________NOTES__________ [48] P दृश्यस्य लिङ्गं । N प्रतेर् अत्र सम्यक् पाठः । अत एव स एव मूले स्थापितः । ___________________________ ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न "अन्यत्सामान्यलक्षणं सो ऽनुमानस्य विषयः" इति विरुध्येतेत्य् आशंक्याह ##[24#<.>#9]ति । तदन्यस्ये[24.11]त्य् अनुमानोत्तरकालभावि*<5>*नो ऽप्राप्तप्रामान्यस्याग्निर् अत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य । एवम् अपि किम् अर्थम् अवधार्यत इत्य् आह ##[24#<.>#12] | ## ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुम् इत्य् अर्थः । पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं ##[24#<.>#13] इत्यादिनोपक्र*<6>*मते । #<आदि>#[?]शब्दाद् एकविनाशे सर्वविनाशादिसङ्ग्रहः "प्रत्यक्सेण दृष्टवतः" {p. 271} इत्य् अस्य तात्पर्यार्थम् आह ##[24#<.>#26]ति । कथं पुनर् अस्य तथामननम् अनुपपन्नम् इत्य् आह ##[24#<.>#27]ति । ##[24#<.>#27]ति हेतुभावेन विशेषणम् । स्याद् एतत् -- कथं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस् तर्हि साभावसंवित्तिभन्तरेण*<7>* नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणम् उपवर्ण्यत इति । तद् असत् । तथाहि भिन्नम् अभावम् इच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टम् अवश्यैष्टव्यम्, अन्यथा प्रातिस्विकाम् एवं तदभावस्यैवायोगानाम् (?) | अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत् खल्व् अभावसंवित्तिर् नास्ति तदा*<8>*त्मवद् यावत् केवलग्रहो न भवेत् । तावच् च केवलग्रहो नास्ति यावत् नाभावसंवित्तिर् इति । किञ्च यथा केवलो ऽभावो ऽपरणाभावेन विना प्रतीयते तथा भावोप्य् अन्तरेणापराभावं केवलः किं न मीयेत । एवम् अनभ्युपगमे वानवस्था प्रसज्येतेति । तद् आहवार्तिकालंकारे प्रज्ञाकरगुप्तः "प्रपराननु[15b]*< 1>*वेशेन प्रतीतिः केवलग्रहः । ननु केवलसम्व(संवित्ति)r अभाववित्तितः कुतः । सापि केवलसंवित्तिं विना नेति समानता ॥ यथा वा केवलो ऽभावो विनाभावेन मीयते । तथाभा(तथा भा)वोपि नैवञ् चेद् अनवस्था प्रसज्यते ॥" इति । कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वम् उच्यत इत्य् आह[49]##आदि । __________NOTES__________ [49] S प्रतिर् अत्र त्रुटितः । ___________________________ ##तद् उपपत्त्यपे*<2>*क्षया । परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः । लक्ष्यते चायमाचार्यस्याभिमतः । समानो यद्वत् यादृशो दृष्टो ## | स चासौ ## एव ## | स एव विषयो ऽध्यवसायवशाद् यस्येति स तथा । इतरथा तु परमार्थतो ऽविषय एव । "परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)" एवं तुभट्टा*<3>*र्चटेन कथं न व्याख्यातम् इति न प्रतीमः । प्रमाणलक्षणसामान्येन योगम् उपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्न् आह ## इति । | इन्द्रियाणां इति व्यक्तिविवक्षया बहुवचनम् । चक्षुर् इन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु*<4>*मानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्य् अस्य विकल्पस्य नीतोपनित्यात्मनो भावाद् इति । {p. 272-278} "यद्वेन्द्रियं प्रमाण(णं) स्यात् तस्य चार्थेन संगतिः [श्लोकवा. 4.60] इत्यादिवचनात् स्वाभिमानात् प्रत्यक्षत्वेनेन्द्रियम् उदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर् बुद्धिसाम्यविषयो दृष्टान्तो भवितुम् अर्हति |बौद्धस्यै*<5>*वम् अनिष्टेर् बाधकाभिधानाच् चेति । ##[25#<.>#13]त्य् अत्र च्छेदः सुबोध एव । #<आद्यमि>#[25#<.>#12]त्य् एतद् व्याचक्षाण आह #<आदौ >#[25#<.>#14] इति । कस्मादा[द]वित्याकांक्षायां आह ##[25#<.>#14]ति । #<आदौ भवम्># इति त्व् अर्थ[þ] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् ## इति व्याचष्टे । ##[25#<.>#16]r विधिप्रतिषेध*<6>*विकल्पयोः । उक्तम् एवार्थं तथाही[25.17]त्यादिनोपपादयति । ##[25#<.>#25] [a]परामिश्र(मृष्ट)स्वभावे । ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्व् अभावांशसद्भावात् । तत् कथम् एवम् अभिधीयत इत्य् आशंक्य कारणम् आह ##[25#<.>#26]त्यादि । ##[25#<.>#27] तस्य पररूपमिश्रताप्रकारेण । ##[25#<.>#28] पराभावो ##परात्मव*<7>*d इति भावः । अत्रैवाभ्युच्चयहेतुम् आह ##[25#<.>#28] | ##[26#<.>#1] संकीर्णरूपता कथं न युक्तिमतीत्य् आह ##[26#<.>#2]ति । ##तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात् ## वस्तुनेति सामर्थ्यात् । ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषाम् एव भावानाम् उदयक्षणाद् ऊर्ध्वम् अभावाद् अभावैक*<8>*रसं जगत् स्याद् इति प्रसंजयितुं युक्तं न भू(तु) ##[50]##[26#<.>#4]ति । सत्यम् । यथाश्रुतिः(ते) स्याद् एष दोषः । केवलम् अस्य तात्पर्यार्थबोधे यत्नः करणीयः । इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद् वस्तुसन्तानविषया प्रतीतिर् अस्ति न त्व् अभावविष[16a]*< 1>*यैव । अतएव तत्त्ववार्मतथ(?)याम् उपप्लवतोत्पद्यते । उदयोत्तरकालम् अव्यवधानेन वस्तुविषया च प्रतीतिः कथम् उपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्याद् अन्यसं(विनाश्यात्य् अदसं)कीर्णरूपम् उत्पादयेत् । सति चैवं वरं स्वहेतोर् एव तथाविधाताम् उदयोस् त्व् इत्य् उच्यत इति । हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वाद् अभाव*<2>*रूपतैव हीयेतेत्य् एतद् उपेक्षे(क्ष्यै)व चैतद् उक्तं द्रष्टव्यम् । __________NOTES__________ [50] -विनाशने च वरं -- S ___________________________ प्रथमं संकीर्णरूपाणाम् उत्पादोभ्युपेयते पश्चाद् असंकीर्णरूपाणाम् उदयम् उपगन्तुम् -- का पुनर् अत्र हानिर् इत्य् आशंक्याह ##[26#<.>#5]त्यादि । कश्चित् किल परिव्राडशुचौ पतितं {p. 279} मोदकं करण गृह्णन् केनचित् सोत्प्रासं पृष्टः " किम् अशुचेर् मोदकम् उद्ग्र्ह्णासि" इति । स एवं पृष्टस् तं प्रत्य*<3>*वादीत् "प्रक्षाल्यों(ल्या) त्रैव त्यक्षा(क्ष्या)मि" इति । सो ऽयं ##ग्रहणार्थो ##s तद्##[26#<.>#6] | यथा च तत्र तन्मतम् "अत्रैव त्यक्तव्य एवायम्" तदा किम् अशुचिम् रक्षितस्यान्नस्य ग्रहणेन, वरम् अयं पूर्वावस्थाने नै(e)वास्तु इत्य् उपालम्भस् तथात्रापि । यदि त्व् अभावत एवासंकीर्णरूपाणां पश्चाद् उत्पादो ऽभ्युपेतव्यो *<4>*वरं प्रथमत एव तथाभूतानाम् उदयो ऽभ्युपगम्यताम् इत्य् आभिप्रायः । ततस् तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायम् उपालम्भाभिप्रायो द्रष्टव्यः । ##[26#<.>#6]त्यादिना प्रकृतोपसंहारः । ##[26#<.>#13]#< >#इत्य् अस्य तात्पर्यार्थं दर्शयन्न् आह -- ##[26#<.>#13] इति । ## संभावयति ## भिनत्ति । ##[26#<.>#14] vyavacchinnaçupaviùa*<5>*यातद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्य् ## | व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितद् असाधारणरूपस्य ग्रहणाद् इति भावः । "अन्यरूपम् इदं न भवति" इत्य(ती)यम् अभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यम् आचार्येण निवार्यत इत्य् आशंक्याचार्यस्याभिप्रायं *<6>*परिस्फुटयन्न् आह -- ##[26#<.>#20]ति । कस्मात् पुनर् एतत् प्रतीतिजनकत्वेनान्यद् a[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलम् इत्य् आह ##[26#<.>#20]ति । आक्रियते अध्यवसीयत इति आकारो [26.21] विशेषो व्यावृत्तिर् एव । किंभूत इत्य् आह -- ##[26#<.>#22]ति । ## तीक्ष्णता बुद्धेर् इति प्रकरणात् । #<आदि>#शब्दात् प्रत्यासत्तितारतम्यादेर् ग्रहणम् । पाटवा*<7>*दिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः । एतद् एवोपपादयन्न् आह ##[26#<.>#22]ति । ##[27#<.>#10]#< >#वस्तुनो विशेषणत्वेनाग्रहणाद् इति द्रष्टव्यम् । न तु सर्वथा []ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् । a(न्य)था "निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् |" (श्लोकवा. p. 118) इत्यादि विरुध्येत । इन्द्रिय*<8>*सम्बधाधीनालोचनाज्ञानोत्पत्तिश् च कथम् अनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति । ##a[27.14]प्रथमे । ##[27#<.>#16]#< >#इति वदन् प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या । ##[##]##स्येव ##[27#<.>#27] यस्य स तथोक्तः । अत एव तत्सदृश इत्य् आर्थः । अथ मा भूत् सामान्यम् अर्थक्रियासाधनं व्यक्तिस् तावत् तत्साधनीभवति । [16b]*< 1>*तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्य् आशंक्य ##[27#<.>#24]#< >#दूरस्थेन सम्बन्धः कार्यः । ##[27#<.>#23]#< >#विधेर् विकल्पस्येति प्रस्तावात् । {p. 280} कथम् अप्रामाण्यम् इत्य् आशंक्यं योज्यम् । ## निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमाद् इति । ##[27#<.>#23] व्यक्तम् इत्य् अस्मिन्न् अर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं *<2>*तस्योच्यते, येन त्वयैवम् उच्यत इत्य् आह ## ##[27#<.>#19]त्यादि । ##[27#<.>#21] यस्माद् अर्थे । ततोयम् अर्थः -- यस्माद् एवम् उच्यते पूर्वपक्षवादिनेत्य् अर्थात् । एवम् अभिधाने ऽपि कथं तदध्यवसाय उक्तो भवतीत्य् आशंक्याह ##[27#<.>#21] | जातिम् अतिरिक्ताम् अधिगच्छतो ऽस्य प्रामाण्यं भविष्यतीत्य् आशंक्योक्तम् एवार्थम् अधिकविधानार्थम् अनुवदन्न् आह ##[27#<.>#24] | ##[27#<.>#25] अक्षमायाम् । तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावाद् अभिप्रेत्य ## इत्य् उक्तम् । अनेन यः परेण विधिविकल्पस्य "तत्रापूर्वार्थविज्ञानम्" इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि "सत्संप्रयोग" इत्यादिना *<4>*विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सो ऽपि नास्तीति दर्शयन्न् आह ##[27#<.>#25]#< | अतएव --># जातेर् अर्थक्रियासाधनत्वाभावेनानर्थत्वाद् एव । ## अस्य विकल्पस्य असंभविनी । कथं न संभवतीति आह -- ##[27#<.>#25]ति । तेन ##[26#<.>#26] यः ## सम्बन्धस् तस्या ##[27#<.>#26] | मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्य् अभिप्रायः । तद् उक्तंकुमारिलेन -- "भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि" (श्लोकवा. प्र. 18) इति । [51]##[28#<.>#13] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य ## [28.14] वस्तुनि ##उपदर्शितार्थप्रापकत्वाद् इति यावत् । ##[28#<.>#13]ति संबन्धनीयम् । ##[22#<.>#8]त्यर्थक्रियासाधनविषयं यन् न भव*<6>*तीति । ##[27#<.>#14]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् । एतद् एव समर्थयन्न् आह ##[28#<.>#14] | ##[28#<.>#15]m उपदर्शितार्थप्रापकम् इत्य् अर्थः । ##[28#<.>#15]त्य् अत्रच्छेदो व्यक्त एव । ##व्यवहर्तरि जने । ## व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । __________NOTES__________ [51] तस्य S । ___________________________ ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवाद*<7>*कतया प्रमाणं किं न भवतीत्य् आशंक्याह ##[28#<.>#16]ति । ##(गंच्छदि)ति [28#<.>#16] | अत्र हेतौ शतुर् विधानात् प्रवर्तते । अनधिगमाद् इति कारणम् उक्तम् । {p. 281} ##[28#<.>#22]#< >#सामान्यजन्मजन्य(सामान्यजन्य)तय्## | "समानप्रसवात्मिका जातिः" इति वचनात् । ##[28#<.>#23] इति व्यक्तिसाध्यतयोपगताम् इति प्रत्येतव्यम् । अनेन यौवार्थक्रिया*<8>*युष्माभिर् व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्य् अपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेर् एवान्वयव्यतिरेकाभ्यां साक्षात् पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वाद् इत्य् अभिप्रेतम् । ननु कस्मिन् काले करोतीति प्रश्ने "स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम्" [28.23] इत्य् उक्तम् युक्तम् । न तु[52]## इति प्रश्ने इति चेत् । सत्यम् केवलं ##[17a]*< 1>*##[28#<.>#24] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वम् उत्तरकालम् इत्य् उक्तम् उपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेर् ऊर्ध्वं प्रतीयमानत्वम् एव दर्शयन्न् आह ##[28#<.>#25] | यद् वा कीदृशम् इति प्रश्नयित्वैव ## योज्यम् । तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वम् अपि किं स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम् एव किं वा कियत्कालपरि(र्य)वसाने इत्य् अपेक्षायाम् उक्तम् तत्प्रतिपत्ते*<2>*r ऊर्ध्वम् इति ##[28#<.>#27] | किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति । पराभिप्रायेणाप्य् एवम् अभिधानं किम् अर्थम् इत्य् आह ## [28.27] | ननु किं सामान्यमात्रम् एवार्थक्रियासाधनं न भवति, येन ## तथा##त्य् उच्यत इत्य् आशंक्याभ्युपगमम् एवोत्तरं रचयन्न् आह -- ##[28#<.>#29] | __________NOTES__________ [52] कीदृशं S ___________________________ यदि एवम् अनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वा*<3>*t तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन् न स्यात् । ततश् च शब्दप्रवेशे ऽक्षितारानिर्गमवृत्तान्तो जात इत्य् आशंक्याह ##[29#<.>#1] | ##विशेषार्थः । यत् ## [29#<.>#3]#< >#| कीदृशम् इत्य् अपेक्षायाम् आह -- ##[29#<.>#2]#< >#| अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यद् अर्थक्रियासाधनं तद्विषय आश्रयत्वा*<4>*ध्यवसायेन यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् । अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वम् इति न तद्विषयस्य प्रामाण्यम् इति दर्शितम् । तद्विषयत्वम् एवास्य कुत इत्य् आह ##[29#<.>#2] यद् अर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धा*<5>*t तदारूढत्वात् तन्निष्ठत्वाद् इति यावत् । सम्बद्धसम्बन्ध(द्ध)त्वम् एवेदृशम् अस्य क्व इत्य् अपेक्षायां ##[29#<.>#1]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् ##[29#<.>#1] उक्तं वेदितव्यम् । कार्यञ् च व्याप्यञ् च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं *<6>*प्रत्याययतीति भावः । अनेन सर्वणैतद् उक्तं अनुमानविकल्पेन हि परमार्थतो ऽर्थक्रियासाधनम् एव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन । {p. 282} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यद् अतस् तदध्यवसायिनस् तस्य प्रामाण्यम् उपपद्यते । ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत*<7>*स्यैवार्थक्रियासाधनस्य तथाध्यवसायाद् इति विधिविकल्पग्राह्यम् अपि सामान्यम् अनधिगतार्थक्रियासाधनविषयं सत् स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्य् आह -- ##[29#<.>#4] | ## पूर्वाद् वैधर्म्यम् अस्य द्योतयति । ##[29#<.>#9] | उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणम् इति चाशयः । ##[29#<.>#10]दाह्रियत इति संबन्धनीय्*<8>*अम् । दृष्टान्तम् एव विवटयितुं ##[29#<.>#10]त्यादिनोपक्रमते । परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नम् एव ज्ञानम् उपजनयेयुः । कथं पुनर् अभिन्नां धियम् अभिधानं चादधतीत्य् आशंक्याह -- ##[29#<.>#23] इति । ##वाहदोहादिकार्यं तत्र ##| प्रतिनियतत्वम् अवश्यं प्राग्भावित्वं ##[29#<.>#23] यस्या सा तथोक्ता । उपकर्तव्यम् अभिव(व्य)क्तव्यं न तु जनयितव्यम् इत्य् अवसे[17b]*< 1>*यम् । नित्यतया तस्य परेण तथात्वानुभ्युपगमात् । पराभ्युपगमान् अपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद् विवक्षिताद् ## [29#<.>#24] तदेकसामान्यं व्यंजकत्वाख्यम् । ##[29#<.>#24] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यम् अपरम् उपेयम् । *<2>*तथा तदभिव्यक्तयेप्य् अन्यद् इत्य् अन## अपर्यवसानस्य ##[29#<.>#24] प्राप्तेर् हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगम् अन्तरेण स्वभावत एवेति प्रकरणाद् अवसेयम् । ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर् भवतां येनैवम् अभिधीयत इत्य् आह ##[29#<.>#6] इति । अथ किम् अज्ञायमानप्रमाणकम् असद् अवश्यं भवति येन सर्वथा तदर्थक्रियो*<3>*च्छेदः क्रियत इत्य् आह ##[29#<.>#26]ति । प्रमाणाबाधाम् एव मात्रया दर्शयितुं ##[29#<.>#27]त्यादिनोपक्रमते ##[29#<.>#28] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति । ##[30#<.>#2] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोर् अनन्यत्वेन भेदे रूपिण एम भेदापत्तेर् इत्य् अभिप्रेत्याह ##*<4>*##[30#<.>#5] | #<आदि>#[30#<.>#5]शब्दाच् छब्दज्ञानपरिग्रहः । ननु भिन्नसामान्ययोगाद् भेदो भावानां, न पुनः प्रतिभासभेदाद् इत्य् आशंक्य यदि अप्य् अत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयाद् एकम् एव दूषणं दत्ते ## {p. 283} [30#<.>#7]#< >#| एवं मन्यते यदि सामान्यभेदाद् भावभेदस् तदा गवाश्वरस्येव गोत्वा*<5>*श्वत्वयोर् अपि भेदस् तदपरसामान्यभेदाद् भवेद् इति सामान्यस्याप्य् अपरसामान्यप्रसक्तेर् इति । अस्त्व् एव का क्षितिर् इत्य् आह -- ##[30#<.>#7] | ##[30#<.>#7]ति सामान्यस्य । ##[30#<.>#10] "न तथाविधम् उपलक्षयाम्" इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर् दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टम् e*<6>*तत् स्यात् ##[30#<.>#15] इति । ##[30#<.>#15]त्य् अन्व(नु)गमापेक्षत्वं बुद्धेर् इति प्रकरणाद् द्रष्टव्यम् । ##[30#<.>#16] इन्द्रियबुद्धाव् ##[30#<.>#16] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिर् अभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपम् अपास्यान्यस्येष्ट(स्पष्ट)m एव रूपम् उपगतम् । तत्रावभासते तद् एव सामान्य*<7>*m अस्माकम् इत्य् आशंक्य तद् अपि नास्तीत्य् अभिप्रायवान् आह ##[30#<.>#27]ति । अनुपलक्षणाद् इत्य् अभिसम्बद्ध्यते । संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणम् अभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्न् आह । ##[30#<.>#17]ति । ## विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति*<8>* किं व्याप्नोतीति विकल्पयोर् बुद्धिस्थीकृतयोर् मध्ये ऽव्यापनपक्षे दोषं दर्शयति । ##स्य्#<आन्तराल>#m अवकाशम् ##[30#<.>#17] स्वसत्तयान् अभिसम्बन्ध(ध्न)तः । ##[30#<.>#18]#< >#व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात् तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गम् इति च भावः । द्वितीय [18a] *<1>*विकल्पेप्य् आह ##[30#<.>#18]ति । ##[30#<.>#19] अन्तराले । न तस्य तत्र व्यक्तं रूपम् अस्ति व्यञ्जकाभावात् तेनानुपलक्षणम् इत्य् आह ##[30#<.>#19]ति । अवश्यं हि भूतले तत् कयाचिद् व्यक्तम् इति न तस्याव्यक्तरूपसंभव इति भावः |वार्तिककारस्याप्य् अयम् अर्थो ऽभिप्रेत इति प्रतिपादयन्न् आह -- ##[30#<.>#20]ति । प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्र*<2>*यम् एवायम् अपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदम् अन्यदा(त्रा)पीति निदर्शयन्न् आह -- ##[30#<.>#23] | ## वक्तव्यान्तरसमुच्चये । सर्वसर्वगतवादिनम् अधिकृत्योक्तं ##[30#<.>#23] | स्वाश्रयसर्वगतवादिनं तु प्रति ##[30#<.>#24]ति । ##[30#<.>#25]शब्दो ऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्य् अने*<3>*नाप्य् अंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस् तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्य् अनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवर्तिनो वा का {p. 284} क्षतिर् इत्य् आह ##[30#<.>#27] इति । ##s तादृशरूपनिश्चयात् । ##[31#<.>#1]छब्दे*<4>*न सामान्यं प्रत्यवमृष्यते । ##शब्देन च संबद्धं विवक्षितम् । तेनायम् अर्थस् तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावद् इति । एतच् चनैयायिकादीन्प्रत्यभिहितम् । मीमांसकंप्रत्याह -- ##[31#<.>#1]## | किम् इन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धा*<5>*v अनुमानात्मिकायाम् इति विकल्पयोर् अन्तर्निहितयोर् एकं विकल्पं निराकृत्यापरं निराकर्तुम् आह ##[31#<.>#3]ति । #<आदि>#शब्दाद् शब्दबा(शब्दादि)परिग्रहः । प्राक्तनम् ##[30#<.>#15]ति पदम् अत्राभिसंबध्यते । ततः ## द्वितीयया निर्देशः । यथास्पष्टो व्यक्त्याकारो ऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य*<6>*मानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्माद् एवम् इत्य् आह -- ##[31#<.>#5] इति तस्य स्वलक्षणस्याभावे ##[31#<.>#6]#< >#सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुम् आह #<आकारान्तरेण चे>#[31#<.>#6]ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि*<7>*यज्ञाने स्पष्टेन रूपेण प्रतिभात्य् अन्यत्र पुनर् अस्पष्टेनेत्य् आह ##[31#<.>#6]ति । ##[31#<.>#7]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात् पटस्येत्यादेर् उत्तरस्यात्रापि सुवचत्वाद् इत्य् अभिसन्धिः । ##[31#<.>#7]त्यादिनोपसंहरति । इयम् अभिन्नाभासा सामान्याकारा स्वलक्षणाद् उद्भवो ऽस्या इति ##व्यावृत्तवस्तुग्राहिणी ## | ##[31#<.>#9]ति । "दृढत्वात् सर्वदा बुद्धेर्" इति ब्रुवता यदि बुद्धेर् दार्ढ्यम् अभिहितं तद् अपि niçupayann आह -- ##[31#<.>#10]## | सहेतुकविनाशवादिपक्षे ##[31#<.>#10]त्य् आशुतरविनाशित्वाभ्युपगमाद् इति वेदितव्यम् । ##[31#<.>#11] सामान्यबुद्धेः । ##[31#<.>#10] अबाध्यमानत्वम् । [18b]*< 1>*##च्छब्दो ऽनेकान्तवचनो नियतोस्ति तेन ##[31#<.>#12]नकान्तवाद यद् वा स्याद् अक्षणिकः स्यात् क्षणिक इत्यादि [31#<.>#12] स्याद् इति वादः ##s तस्य ## निराकरणं तस्माद् एवावधारणीयो बाधक इति प्रकृतत्वात् । स्याद्वादभङ्गम् अधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या । ##[29#<.>#22] इत्यादिना यद् उपक्रान्तं तद् उपसंहरन्न् आह *<2>*##[31#<.>#16]त्यादि । ##[31#<.>#18]#< मिथ्यात्वे>#[53]##[32#<.>#1] इति सम्बन्धः । {p. 285} ##[32#<.>#1] परेणेत्य् अर्थात् । किं कृत्वासाव् उक्त इत्याह ##[31#<.>#19] | ##[31#<.>#22] इत्यादिर् ##[31#<.>#22]त्यन्तः पूर्वपक्षग्रन्थः । अस्यैव पूर्वपक्षस्याकारम् ##[30#<.>#23]शब्दो दर्शयति । ##[31#<.>#19] सामान्यस्य ##[31#<.>#19]r वर्तनस्य । ## व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्न*<3>*त्वेपि गोत्वम् एव वर्तते नाश्वत्वम् इत्य् एतन् निमित्तम् । ##कस्मात् साबलेयात् कर्को भिन्नस् तथा बाहुलेयोपि ततस् ##[31#<.>#21] भेदे ##[31#<.>#21] साबलेयादिषु वृत्तिर् गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वम् अविद्यमानत्वम् एवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद् वृत्त्यवृत्तितेति अपेक्षायाम् उक्तं*<4>* ##[31#<.>#22]ति । ##[54]## काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धाव् अपि संबध्यते । तेनायम् अर्थो यथा गोत्वादेः केषुचिद् वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि ##[31#<.>#22] तद्वद्##[31#<.>#22]r अभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात् केषु*<5>*चिद् एव ##[31#<.>#22]ति । ## विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन ##[31#<.>#25]सामान्यं ## नित्यम् ## | यद् वा ## कारणेन ##सामान्यम् ## निश्चितम् । ##न्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनाम् उत्पादे को दोष इत्य् आह । ##[31#<.>#26] | ## अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणम् उक्तं परेण । असाव् एव वन्दीकृतम् अर्थं प्रतिकुर्वन्न् आह -- ##[31#<.>#27] | ## नियतेति प्रकरणात् । न ##[31#<.>#27]ति ब्रुवतो ऽयं भावस् तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः । ## [31#<.>#27] तु सामान्यान्तरेण केषुचिद् एव वृत्तौ किम् अस्ति बाधकं येन तत्रान्य*<7>*सामान्यम् अभ्यनुजानामीति । ##[32#<.>#1] मिथ्यात्वप्रसक्तिदोषो ##सिद्धान्ततीति##[32#<.>#2]स्मदादीन् ## व्यथयति । कस्माद् इत्य् आह ##[32#<.>#2]ति । यद्य् अपि पूर्ववत् सामान्यबुद्धेर् मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखम् एवास्या मिथ्यात्वव्यवस्थापकं प्रमाणम् अस्तीति प्रतिपादयितुं ##[32#<.>#3]त्यादिनो*<8>*पक्रमते । ##[32#<.>#4] गलकम्बलः । #<आदि>#शब्दात् ककुदादिपरिग्रहः |[55]## सामान्यरूपताहानिप्रसङ्गात् । नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावाद् इति बुद्धिस्थम् । ##[32#<.>#8] अनन्तरोक्तं प्रत्यवमृषति । कुतो न युक्तम् इत्य् आह ##[32#<.>#9]ति । अमुम् अर्थं सातिरेकं कारिकाभिर् वक्तुं पर {p. 286} मुखेनाह ##(-खेनाह आहचे)## | ## इति व्यक्ते[19a]*< 1>*r इतिप्रकरणाद् द्रष्टव्यम् । ##[32#<.>#10]#< केनेष्ठे>#[32#<.>#11]ति लिङ्गविपरिणामेन संबन्धनीयम् । ##[32#<.>#11] कारणेन । ## व्यक्तिवत् । ##[32#<.>#11] व्यक्त्यन्तराननुगामित्वम् । __________NOTES__________ [53] "मिथ्यात्वप्रसङ्गदोषः" -- S [54] "अनिमित्ता" -- S [55] न चासा--- S ___________________________ ननु च "सामान्यान्य् अपि चैतानि नाशीन्य् आश्रयनाशत" [श्लोकवा. पृ. 380] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किम् उच्यते व्यक्तिनाशे ऽनाशः । केनेष्ठे(ष्ट i)ति प्रकृतं मीमांसकमतम् इति । सत्यम् एत*<2>*t । केवलम् एवंवक्तुर् अयम् आशयः यद्य् एकं सामान्यं ततो भिन्नञ्चाभिन्नञ् च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्याद् अपि यदि परं मनोमोदकोपयोगमात्रवद् एतद् इति । एतच् चाधस्ताद् यथावसरम् इहैव प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकाइर् नाशीनीत्य् उपलभ्यानीत्य् एतद् अर्थं*<3>*कुमारिलेनोक्तं व्याख्यातम् इति । व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणम् इदम् उपस्थितम् इति दर्शयन्न् आह -- ##[32#<.>#12]त्यादि । जातिर् इति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज् जातेर् इत्य् अभिप्रेत्य नागतेत्य् अभ्युपगमयति । ##[32#<.>#13] व्यक्त्युदयात् पूर्वम् । दृश्याया अनुपलब्धत्वाद् इत्य् अभिप्रायेण च ##*<4>*[32#<.>#13]## | ##[32#<.>#12]त्य् अत्रापि संबध्यते । तस्या व्यक्तेर् उत्पद्यमानाया ##दिश्यते ऽस्मिन्न् इति कृत्वाधार उक्तः । अनेनैतद् दर्शयति । तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति । ##जातिः ##व्यक्त्या ##संबद्धा ##[32#<.>#13] न कथञ्चित् । तज्जन्यजन्मनि सामान्यस्येष्यमाणे*<5>* तादात्म्यं तावद् अतिभवान् न(तावद् भेदान् न) युज्यते । तत्सम्बन्धमात्रम् अपि न संगच्छत इत्य् अभिप्रायो ऽस्यैवं च वदितुर् बोद्धव्यो ऽन्यथामीमांसकमतेतादात्म्याद् अन्यस्य सम्बन्धस्यानिष्टेर् आगताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधो ऽनुपयुक्तः प्रसज्येत प्रस्तुतञ् च तन्मतम् इति । व्यक्तिनाशे ऽविनाशित्वेष्तौ*<6>* च सामान्यस्ये(स्या)यं दोषः स्याद् इति दर्शयन्न् आह ##(क्तीति) [32#<.>#14] | निष्क्रियत्वाद् इत्य् अभिप्रायेण ##[32#<.>#14]त्य् आह । ##[32#<.>#14] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च ##त्य् आह । ##[32#<.>#15] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति । जातेर् व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस् तदन्वय*<7>*व्ययौ न स्याताम् । सत्य्ठच तद्विष्ताव् अयम् अयञ् च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस् तादात्म्योपगम एव जघन्य इति प्रतिपादयन्न् आह ##[32#<.>#16]r इत्यादि । सा व्यक्तिर् आत्मा स्वभावो यस्य तद्भावः । ##[32#<.>#17] वाद्यादिभिर् अप्रापितास्वास्थ्यं चेतो {p. 287} येषां तेषाम् । कथम् इष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेत*<8>*साम् एवमीमांसकानामिदम् इष्टम् इति सामर्थ्याद् दर्शितम् । प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणम् उच्यते ऽविशेषाधायित्वे च साधकतमत्वाभावात् कथम् अस्य तत्त्वं स्याद् इत्य् आशयः । ##[32#<.>#27]ति व्याचक्षाणश् ##[32#<.>#27]कारम् अवधारणे दर्शयति । ## ##[32#<.>#28] विकल्पस्येति प्रकरणात् । तस्मिन् विकल्पे [19b] *<1>*प्रतिभासनात् तस्य सामान्यम् इति प्रकाशितम् । संबद्धसंबन्धाद् इत्यादि पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वम् इत्य् आह ##[33#<.>#3] | कल्पितं विकल्पेन घटितं ##[33#<.>#3] स्वभावो यस्य तस्य । ##[33#<.>#3] रञ्जनाद्यर्थक्रियानुपपत्तेः । सर्वनित्यसाधारणदूषणम् इह समुच्चिन्वन्न् आह । ##[33#<.>#4]ति । ##[56]##[33#<.>#5]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानल*<2>*क्षणम् अवसेयम् । ##[33#<.>#6]r एवम् अर्थो ##[33#<.>#6] चेतसि निधत्तेवार्त्तिककार इत्य् एवं ब्रुवाण इति चार्थाद् द्रष्टव्यम् । __________NOTES__________ [56] वेति S । ___________________________ ## इति प्रमाणलक्षणं परेण कारिकया दर्शितम् इति दर्शयन्न् आह ##[33#<.>#11]. अहम्#< >#अहमिकया क्रिया #<आहोपुरुषिका >#तया [33#<.>#16] करणभूतया । तत्स्वलक्षणम् अस्पष्टरूपतया अनुकरोतीति तदनुकारी*<3>*ति विवक्षितम् इति प्रकट्यन्न् आह । ##[33#<.>#27] अस्पष्टनीलस्वलक्षणाभासम् इत्य् अर्थः । सर्व एव हि विकल्पो ऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस् तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनम् आचार्यो *<4>*विनिश्चयम् इति (य इति) तत एवा[व]गन्तव्यम् । कथं पुनर् अस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्य् आशंक्य योज्यम् -- ##[33#<.>#27] व्यवधानेन ## ततः स्वलक्षणाद् इति प्रकरणात् । यदि ततस् तन् नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्य् आशंक्य योज्यम् -- ##[33#<.>#17]ति । दर्शने*<5>*नामुधेना(नानुभवेना)हितः ##[33#<.>#27] वासना ##[57]##[33#<.>#27] आक्षेपस् तद्वशात् । ##[33#<.>#27] व्यक्तम् एतद् इत्य् आस्मिन्न् अर्थे । __________NOTES__________ [57] आधेय S । ___________________________ ननु यत् तत्रावभासते तत् स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्य् उच्यत इत्य् आह ##[33#<.>#28]ति । ## एकीकरणात् । दृश्यविकल्प्याव् अर्थाव् एकीकृत्यास्य प्रवृत्तेर् इत्य् अर्थः । दृश्यविकल्प्यैकीकरणं*<6>* च तस्य तथोत्पत्तेर् एव द्रष्टव्यम् । तदवभासिनो ऽबाह्यत्वाद् एव न परमसावनुकरोतीत्य् आशयः । ##[34#<.>#1] विकल्पः । त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वम् इत्य् आशंक्याह ##[34#<.>#4]ति । {p. 288} स्मृतिरूपत्वम् एवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- ##[34#<.>#11]त्यादि । अग्नित्वादिना रूपणानवच्छिन्न्*<7>*अत्वात् ## इत्य् आह ##सूपकारशाला । #<आदि>#[34#<.>#12]शब्दादयस् कारकुट्यादेर् ग्रहणम् । ##[34#<.>#15] पूर्वं व्याप्तिग्रहणकाल इत्य् आकूतम् । ## पर्वतादौ । ##[34#<.>#13] अनुमानविकल्पवत् । नन्व् अधिगताव् अधिगन्तुर् अप्य् अनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यम् आवेदितम् एवति किम् अनेनोक्ता*<8>*नतिशायिनोक्तेनापीत्य् आशंक्याह ##[34#<.>#14] इति । पूर्वपक्षिणैतस्मिन्न् उक्तेप्य् एवं ब्रुवाणो नियतम् एवं वक्ष्यमाणकं ##[34#<.>#14] चेतसि निवेशयति । ##[34#<.>#14]त्यादिना मननीयम् एव दर्शयति । #<आदि>#[34#<.>#15]शब्दात् कालस्य परिग्रहः । ##[34#<.>#17] पर्वतादिग्राहि । ##[34#<.>#17] महासादिधर्मिग्राहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [20a] पर्वतादिविशिष्टम् अनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति (तथात्वे ऽविप्रतिपत्ति)प्रसंगात् तद्विशिष्टम् अनग्निव्यावृत्तम् वस्तु गृहीतम् इतिदर्शनान्वया(दर्शनद्वया)नधिगतम् उक्तम् । ##[34#<.>#18] संबन्धव्युदा...एन ##[34#<.>#20] अनुमानविकल्पविपरीतत्वात् । तेन यदा(था) डृ..यत्यैव निश्चयनात् । ननु ##[34#<.>#23]स्त्वालम्बनत्वाद् इत्य् अभिप्रेतम् । तथा चानुमानासंग्रहः इत्य् आह ##[34#<.>#23]ति । चकारस् तुशब्दस्यार्थे । प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस् तम् अभिप्रेत्योच्यते । ## [34#<.>#25] विषयम् अभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् । उक्ताद् अन्येन प्रकारेण ##व्यापिनी सर्वप्रमाणासंग्राहिका । विप्रकृष्टो दे*<3>*शकालस्वभावैर् व्यवहितो विषयो यस्याः सा तथोक्ता । ##[35#<.>#1]त्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास् तद् एव विकल्परूपं वस्त्वधिष्ठानम् अस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव *<4>*प्रामाण्यं नेतरयोर् इति प्रकृतम् । उक्तञ् च "तत्र तदाद्यम् एव"[25#<.>#11] इत्यादिना । तत्कुतो ऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनम् इत्याशंक्य संगति दर्शयितुम् ##[35#<.>#12]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य ##द्धता । तस्या ##[35#<.>#16] प्रकाशनं तदर्थम् । {p. 289} ##[35#<.>#20] स्वलक्षणस्यैव । सामा*<5>*न्यस्याप्य् अर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात् तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षम् उत्पश्यन्न् एवं ब्रुवाणः किं मन्यत इत्य् आह ##[35#<.>#21] | ## a[35#<.>#21]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्ताद् उक्तम् इति । गूढाभिसन्धिश् चैवं ## [35#<.>#21] इति द्रष्टव्य*<6>*m । ##[35#<.>#23]#< वस्तुन्य् एव >#[35#<.>#24]#< पुरुषस्य प्रवृत्तेर् i>#[35#<.>#23]ति संबन्धः । ## न ##[35#<.>#23]ति साध्ये च हेतुपदम् एतत् । कथं प्रवृत्तिर् इत्य् आह ##[35#<.>#24]ति । कस्मात् तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्य् ##[35#<.>#25]ति । ##[4##35#<.>#24] स्वलक्षणे पूर्वस्या उपपत्तेर् अस्याश् च तुल्यत्वात् किम् अनेन पुनर् उक्तेने*<7>*त्य् आह ##[35#<.>#27]ति । एतञ् च शाब्दीं गतिम् आश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्थाभेदात् किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस् तद् एवोच्यत इत्य् अभिप्रायवान् आह ##[36#<.>#1]ति । ##[36#<.>#6]तिनिपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । स्याद् एतत् स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्न् अपि तदनुभवात् प्रमेया*<8>*न्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्य् आशंक्याह ##[36#<.>#12] इति । ##[36#<.>#13] प्रमेयान्तरे स्वविषय एव[58]##i[36#<.>#14]ति । सम्भावनपदम् एतत् । शक्यार्थं वा । किं कर्तुं प्रवर्तयेद् इत्य् आह -- ##[59]##i[36#<.>#14]ति । प्रमेयान्तरमात्रं तद्विषयम् अभिप्रेत्य तत्रैव प्रवर्त्तयेत् ##m i[36#<.>#14]त्य् उक्तम् अधुना तु यदि सामर्थ्य[20b](सामान्य)*< 1>*लक्षणं तत्प्रमेयान्तरं तदा ##[36#<.>#14] इत्य् उक्तम् । ## न स्वलक्षणे नापि सामान्ये न ## प्रवृत्तिमात्रप्रतिषेधाद् घ्रियते । __________NOTES__________ [58] प्रवर्तयतु S । [59] तत्साध्याम् अर्थक्रियाम् S । ___________________________ यद् वा पूर्वं सामान्यसाध्याम् अर्थक्रियामनाकल्य्याभिहितम् ##[36#<.>#13] इत्यादि । इदानीं तु तत्साध्याम् अर्थक्रियामाकाल्य्योक्तम् -- ##[36#<.>#14]ति । कस्माद् एवाम् इत्य् आह -- ##[36#<.>#15]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह ##[36#<.>#16]ति । ##*<2>*##[36#<.>#14]r अभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामार्थ्याच् चाभिन्नाभिधानलक्षणायाश् चेत्य् आभेदम् (÷ चेत्य् अपि वेद्यम्) | ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस् तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित् प्रवर्त्तयन् प्रामाण्यम् अपि प्राप्स्यतीत्य् आह -- ##[36#<.>#16]त्यादि । ##[36#<.>#17] इत्य् अत्र बहुवचनेन साकल्यं दर्शयति । ## निष्पादिता ##[36#<.>#18] | {p. 290} स्वविषयार्थक्रि*<3>*या येषान्ते तथा, तेषां ##[36#<.>#19] न ##ति पूर्वकेणाभिसम्बन्धः । ##[36#<.>#19] विशेषेष्यैव यैर् मीमांसकैर् एवं ##[##]##[36#<.>#19] तेषां मत इति सामार्थ्यात् । ##[36#<.>#21] सामान्यविशेषात्मकस्य । विज्ञानाभिन्नहेतुत्वाद् इच्छादेर् विज्ञानात्मकं(कत्वं) सिद्धम् अभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः । ##[36#<.>#26] व्य*<4>*वच्छेदः |कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षड् एव प्रमाणानीत्य् एवंरूपा ##[36#<.>#27] त्रुट्येत् । ## प्रवाहेन ##[37#<.>#1] भवनधर्माणि । ## तद्##लक्षणो हेतुर् इति प्रकरणात् । एकस्मिन्न् अर्थे सजातीयानि सजातीयविजातीयानि वा*<5>* ## प्रवर्त्तन्त इति ## [37#<.>#5] | ##[37#<.>#7]#< भिद्यत >#[37#<.>#8] इति सम्बन्धः । केषां क्षणिविशेषे(ष)साध्ये ऽर्थे वाञ्छा भवति । यद्य् अस्मदादीनां तथार्थादर्शित्वाद् एव न संभवतीत्य् आह ##i[37#<.>#11]ति । योगश् चित्तैकाग्रता स येषाम् अस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस् तद्व*<6>*ताम् । ननु तेषां स्वार्थासंभवात् किम् अभिप्रेत्यास्मिन् वाञ्छा भवतीत्य् आह -- ##[37#<.>#11]ति । अथ परोपकारिणः परेषाम् एवोपकुर्वन्तु कस्मात् पुनः क्षणविशेषसाध्यम् अर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्य् आह ##i[37#<.>#12]ति । कस्यचित् क्षणविशेषसाध्यस्यार्थस्य ## साक्षात् पारंपर्येण ##[37#<.>#12]युज्यमान*<7>*त्वात् । ##[37#<.>#12] प्राणिनीति प्रकरणाद् अवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । ##[37#<.>#12] नानायोगक्षेमत्वम् इति सम्बन्धनीयम् । तदेत्य् अत्रच्छेदो व्यक्त एव । एतद् एव निदर्शयन्न् आह -- ##[37#<.>#12]ति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यद् अपि द्रष्टव्यम् इति यथाशब्दस्यार्थः । भावनामार्गव्युदासेन[60]##[37#<.>#12] इत्य् u*<8>*क्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखे ऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् । निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[m] | मा[21a]*< 1>*र्गे ऽन्वयज्ञानक्षान्तिर् इत्य् एवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे "अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदशक्षणाः" [AK. 6.28] इति । तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । {p. 291} तस्मिन् ##[37#<.>#13] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् । __________NOTES__________ [60] अत्र विशेषार्थिना विसुद्धिमग्गो ऽनुसतव्यः पृ. 359 | ___________________________ स क्षणः किं करो*<2>*तीत्य् आह |[61]##i[37#<.>#13]ति । राग-प्रतिध-मान-अविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्टि-अन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषाम् ##[37#<.>#13] विनाशयति । कथं करोतीत्य् आह । ##[37#<.>#14]त्यादि । तैर् अनुशयैर् विरुद्धो ऽयम् आशयश् चित्तसंतत्यवस्थाविशेषस् तस्यो*<3>*त्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियाम् उपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नाम् अर्थक्रियां दर्शयितुम् आह -- ##[37#<.>#14] इति । ##[37#<.>#14] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् । ##[37#<.>#15] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर् यस्माद् इति व्युत्पत्त्या वा तावत् क्लेशविविक्तता ##*<4>*##शब्देनोक्ता । दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्ये ऽनेन दशानां एव क्लेषानां वि(नि)रोधाद् दग्ध(d दश)क्लेशविविक्ततानाततस्यात् पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानाद् अन्यथाइतद् असमंजसं स्याद् इति । अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यद् एवम् ऊचे किंत्ववान्तरनिःश्रेयसं तथाभूतम् इति न किञ्चिद् अवद्यम् । कथं तथाकरोतीत्य् आह ##[37#<.>#15] | सति तस्मिन् मनागपि ते पुनर् नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) | पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते*<6>* पुनर् न प्रविशन्ति, तथा आचरितम् इत्य् अनयोर् व्यापारप्रयोजनम् । अतएवाभिधर्मकोषे "चौरनिष्काशनपाटपिधानवद्" इति (AK 6.28 Bh) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोर् उदाहरणा(ण)दिङ्मात्रत्वेन अन्येषाम् अपि तथा विवि*<7>*क्तत्वाद् ##i[37#<.>#16]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस् तानि ग्राहकाणीत्य् आह ##[37#<.>#16]ति । परचित्तविषयाणि ज्ञानानि ##[37#<.>#16] | __________NOTES__________ [61] दमानां S इति त्व् असम्यक् ___________________________ एतद् उक्तं भवति । दर्शनमार्गम् अधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः । क्रमभाविनः क्रमभाविभिर् ज्ञानैर् योग्यंतरेण यद् आलम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि त*<8>*द्योगान्तरज्ञानानि ##[37#<.>#16] पूर्वपूर्वज्ञानाद् भिन्नान्य् एव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथग् एव प्रामाण्यम् इति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्य् एव प्रमाणानीति प्रतिपादयिष्यन्न् आह -- ##[37#<.>#17]त्यादि । {p. 292} ##[37#<.>#18]#< अध्यक्षचेतसां नानायो># [21b]*< 1>*##[37#<.>#21] | पृथग् एव प्रामाण्यम् इति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी । तेन भगवत् सम्बन्धीनि यान्य् अध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषाम् इत्य् आर्थः । किंभूतानां भगवताम् इत्य् आह ##[37#<.>#19]ति । ## भावनाबलजेन ज्ञानेन ##[62]##[37#<.>#20] पश्यताम् । कथं तेषां नानायोगक्षेमत्वम् इत्य् आह ##[37#<.>#20]ति । तेषां भगवत् स*<2>*म्बन्ध्य##[37#<.>#20] ये विषयाभिन्नाः क्षणास् तषां ##[37#<.>#21] व्यापारात् । अनेन विषयस्य तथात्वाद् विषयिणस् तथात्वम् उक्तम् अवसेयम् । कस्मात् पुनस् ते प्रतिक्षणं भावान् वीक्षन्त इत्य् आह -- ##[37#<.>#18]ति । ##[37#<.>#19] हेतौ । अनुग्राहकविबन्धकानुरूपम् आचरितुम् इत्य् अर्थाद् एव स्थितम् । __________NOTES__________ [62] -क्षणं वीक्षमाणानां -- S ___________________________ ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी*<3>*यांसम् अप्य् अपश्यन्तः कस्यचित् क्षणस्य कस्यचित् प्राणिनो ऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्य् आशंक्यतेहे(क्य हे)तु भावेन भगवद् विशेषणपदम् आह ##[37#<.>#17]ति । परस्मै हितमायति पथ्यं तस्याधानं करणम् । तस्य ## अनुष्ठेयम् एवैतद् इति नियमस् तद्वताम् । नित्ययोगे चायं मतुप्*<4>* | ## एव सदसद्विवेककरणाद् आलोक इव्#<आलोक>#s तेन्#<आवभासित># उद्योतितो ऽन्तरात्मा येषान् तेषाम् [37#<.>#18] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)s तु तथाभूतज्ञानाव् अलोकवताम् इत्य् अर्थः । अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञो ऽभावाद् वस्तुविस्तर इत्य् असाधुर् अयं प्रयोग इति *<5>*चेत् । तत् तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वम् अभिप्रेतम् । तद् àhakà÷ikàkàraþ"prathanaü विस्तीर्णता" इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वम् अभिप्रेतम् अपि तु बाहुल्यं यथा तृणस्य विस्तर इत्य् अत्र । अतएव "प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थंभागवृत्तिकारोपि अञ्जसा*<6>*व्य(सा व्या)ञ्जीत् "तृणस्य विस्तरो बाहुल्यम् इत्य् अर्थः" | तत् कथम् अप्रथने वर्त्तमानाद् अस्माद् धातोर् घञ् भवितुम् अर्हतीति । अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ "प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर् वक्तारः" इत्य् अवोचद् इति । किं सर्ववेदिनो ऽधिकृत्य भवतायं हेतुर् अनेकान्त उच्यते, a*<7>*थास्मदादीन् इति विकल्पयोर् बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्न् अपि प्रतिविधातुकामः ##[37#<.>#21]त्यादिनोपसंहर्तुम् उपक्रमते । ## पृथक् त्वं तद् द्रष्टुं शीलं येषां तान् ##[37#<.>#21]द्दिश्य ## | {p. 293} प्रकरणात् "पूर्वेणाभिन्नयोगक्षेमत्वाद्" इति हेतुर् अनैकान्तिक इत्याख्यायते । तदा "नानेकान्तः स हेतुर्" इति *<8>*प्रकरणात् । विपक्षगमनाभावाद् इति भावः । ##[37#<.>#23]ति पक्षान्तरम् उपक्षिपति । ## प्रवृत्तिनिवृत्तिलक्षणम् अनुष्ठानं प्रयोजनं येषां ##[37#<.>#23] | परमार्थतो भेदकारणम् उक्तम् ##[38#<.>#5]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चो ऽपि पराञ्चः प्रत्यया इति समर्थयितुं ##[38#<.>#8]त्यादिनोपक्रमते । ##[38#<.>#8]m अर्थक्रियासाध[22a]*< 1>*नं तस्य ## तत्र ##[38#<.>#9][63]##विद्यमानविप्लवा ##[38#<.>#10]r येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणाम् इत्य् अर्थः ##स्य ## निष्पत्तिस् तस्याः ## निष्पादकं तस्य ##भिन्नत्वात् । ##[38#<.>#16] संदीपनमादिशब्दात् पवनस्वेदनादिपरिग्रहः । __________NOTES__________ ___________________________ [63] "अक्लीवधियां" इति आलोकसंमतः पाठः । "अविक्लवधियां" इति S ##[39#<.>#18]त्यादि यच् चोद्यम् । ##[406##]त्यादि प्रत्यक्षं प्रमाणम् अभ्रान्तम् इत्य् उक्तं भवतीति वक्त*<4>*व्यम् । अनन्तरोक्ताद् एव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमाने ऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनम् एव प्रमाणम् इत्याख्यानाच् च नाज्ञानम् इन्द्रियादि प्रमाणम् इति दर्शितं भवति । भिन्नायास् तु प्रथमायाः कथम् अपाक*<5>*रणम्? किं च मुख्यवृत्त्या यद् उद्दिश्य शास्त्रं प्रवर्तते तद् अर्थं तद् उच्यते । न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति तद् अर्थं तद् उच्यते । न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तम् इदम् इति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थम् उच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्याद् अनु*<6>*मानाभासप्रतिपादनम् अनुषङ्गतो विकल्पस्य धारावाहिन्ठच पराञ्चा(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनम् अस्तीति अनुमानतदाभासव्युत्पादनार्थम् इति प्रमाणाप्रमाणव्युत्पादनार्थम् इति वा किं नोच्यते? यद्य् a(यद)प्य् अन्यत् सम्यग्ज्ञानव्युत्पादनार्थम् अभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर् मिथ्याज्ञानस्यापि*<7>* प्रसंगतो व्युत्पादनम् अस्तीति तद् अपि सम्यग्ज्ञानव्युत्पादनार्थम् इति किं नोच्यत इति यत् किञ्चिद् एतत् । तथा यद्य् अनुमानतस् तथाभूतस्य निश्चयात् तस्य प्राधान्यम् उच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ् चान्तरेण नानुमाने प्रवृत्तिर् अस्तीति तस्यापि किं न प्राधान्यम् उच्यते? न च तस्यापरभावात् प्राधान्यकल्पना ज्यायसी । कि*<8>*¤ च तद् अपि तत्त्वे निश्चायकम् अनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गम् उपसर्जनम् । तद् एतभूयेयं (?) प्रधानं भवितुम् अर्हतीति कथं विपर्यस्तास् तत्त्वविदः । अपि च स्वसंवेदनं प्रत्यक्षाम् अन्तरेण सर्वथा न कस्यचित् तत्त्वव्यवस्थानम् इति तस्याइव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [22b] *<1>*यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात् तन्निश्चयः पार्थ्यते । {p. 294} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात् तस्य तथात्वम् उच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलम् उपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य*<2>*ति अनुमानम् अपि तथैवेति किम् अनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस् तन्निश्चयात् प्राधान्यं तस्य कल्प्येतेत्य् अलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात् किं न प्राधान्यं? नहि योग्यता योग्याद् वस्तुनो ऽन्या या परोक्षा सती तेन निश्चेतुम् अशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानम् अन्यत् प्रमाणं सद् अनुमानं स्यात् । किन्तु *<3>*योग्यम् एव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस् तथाचार्येण स्वयम् एवान्यत्र दर्शितम् । अथ यद्य् अपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्र*<4>*त्यक्षपरोक्षयोर् एकात्मतानुपपत्तेर् भिन्नैव स्यात् । यथामीमांसकानांकार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुम् अशक्यत्वाद् इति चेत् । यदि नामाभ्यासात् पूर्वं निश्चेतुम् अशक्या तथाप्य् अभ्यासदशापन्नेन पटीयसा प्रत्यक्षेण स्वतो ऽपसारितभ्रान्तिनि*<5>*मित्तेन किं न निश्चीयते? फलम् अपि तस्य दाहादि नात्यन्तपरोक्षम् अन्यत्र तत्कृतस्य तस्यानेकशो ऽनुभवात् । अत एवाभ्यासेन तत् पटुतरं जातम् । नत्वम् अभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद् येन तत्राप्य् अभ्यासात् तथानिश्चयः स्यात् । यावत् आत्यन्तपरोक्षम् एव । अतस् तदपेक्षया दानचेतना*<6>*शक्तेर् अनिश्चयो युक्तः । तद् अयम् अर्थो येनासकृद् वह्न्यादेर् दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यम् एतद् इति प्रत्यक्षेण निश्चिनोत्य् एव । यथा चानभ्यासावस्थायां पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात् स्वतो ऽसंभवेपि सत्य् अप्य् अभ्यासे स एव पुरुषः पुरुषा*<7>*न्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयम् एव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस् तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयम् एव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह càtrabhartçhariþ"maõiråpyàdij¤ànaü तद्विदां नानुमानिकम्" इति । किञ् च न व्याप्तिस्मरणम् अन्तरेणानुमानं प्रवर्तते । न चाग्न्या*<8>*दि वस्तु दृष्ट्वा तत्साध्यार्थक्रियावाञ्छया प्रवृत्तौ यद् यद् एवम् अर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्व् इति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्य् अवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश् चैवं यतस् ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रुप्यनिश्चये [23a] *<1>*चरितार्थम् उपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्य् अलम् अतिविस्तरेण । यत् तु तच् c#<आनुमेयतां नातिपतति >#[40#<.>#19] तत् स्वपरसंतानवर्तिनीर् बुद्धीर् अधिकृत्योक्तम् "अन्यत्रानुभूतविषयेभ्य" इति वचनाद् इति । अत्र च सर्वत्र समाधानं धीमद्भिर् एव विधेयम् । {p. 295} आत्मा (?) ##[41#<.>#20] गम्यगमकभावः । कृतकत्वादौ ##[41#<.>#24] ##*<2>*##[41#<.>#24] भिन्नं रूपं ##[ते] नाश्रयते । कुतो नालम्बत इत्य् आह ##[41#<.>#25]ति । परमार्थभिन्नानाम् अकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्न् अर्थे द्वयोः समवाय ##[41#<.>#26]त्र विवक्षितः ##[41#<.>#26] आदी यस्य तस्य । कृतकत्वम् आदिर् यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वम् आदिर् यस्य*<3>* सावयवत्वादेः साध्यधर्मस्य । ##[41#<.>#27]ति समवायस्य । अत्रैवापेचयहेतुम् आह ## i[42#<.>#2]ति |[64]#<आदि>#[42#<.>#3]शब्दाद् अकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादेः शब्दादौ वृत्ताव् आत्मादिव्र्त्तिर् आसंज्यत इत्य् आह । ## ##[42#<.>#3]ति । ##[42#<.>#5] समवायस्य । "न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गा*<4>*भावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय" [प्रश.Bh. प्र्. 172] इति वचनाद् एकत्वेनाभ्युपगमः । अथापि स्यात् न समवायाद् वृत्तिर् अपि तु समवाय एव वृत्तिर् इति तद् अप्य् अवद्यम् । संबन्धाभावेन भावोयं व्र्त्तिर् इति कल्पनाया अयोगात् । संबन्धान्तरकल्पनाय्ठचानवस्थाप्रसंगात् । यदि च समवायस् तस्य व्र्त्तिर् आत्मादिष्व् अपि तस्य भावात्*<5>* कथं न तस्य वृत्तिर् इति तदवस्थो दोष इति । ##[42#<.>#6]शब्दः पक्षान्तरम् अवद्योतयति । एतस्मिन्न् उपगमे गड्डप्रवेशे ऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्न् आह ##[42#<.>#8]ति । __________NOTES__________ [64] पुर्वत्र शंकाचिह्नितं "आत्मा (?)" इति पदं अत्रत्यम् सम्भवति ___________________________ अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स ##s तस्य ## ## तस्य ## स ##[42#<.>#9] यस्यास् तस्याः | सा किम् a*<6>*वश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्य् आह ##[42#<.>#8] | परमार्थेन भेदो धर्मिणा सहेत्य् अर्थात् तद्वतोः परमार्थभेदवत्त्वञ् च पराभिप्रायेणोक्तं द्रष्टव्यम् । ##[42#<.>#11] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्व् अपि तौ वर्तेयाताम् इति भावः । उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश् c#<आन्तराले># घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुर् इव ##[42#<.>#11]r निष्फलत्वात् तेन । ##[42#<.>#12] | अयम् अभिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस् तदा सत्याम् अपि तस्य वस्तुनस् तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावाना*<8>*m अपर्यनुयोज्यत्वात् । केवलं तद् एव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वम् एव लक्ष्यत इति । {p. 296} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्मम् अवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किम् अन्येनेत्य् उच्यत इत्य् आशंकायाम् अभ्युपगम [23b] *<1>*एवोत्पत्तिर्(वोत्तर)m इत्य् अभिप्रायवान् आह ##[42#<.>#12]त्यादि । ##[42#<.>#12] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । ##[42#<.>#14] सततं ##स्य साध्यधर्मस्य ##s तस्याः ##[42#<.>#14] | कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्य् आह ## i[42#<.>#14]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूप*<2>*ताप्रतीतिर् इत्य् आह ##[42#<.>#15]ति । ## यस्माद् अर्थे । ##[42#<.>#17] कृतकत्वादिरूपस्य वस्तुनो ऽसंस्पर्शेप्य् अग्रहणेपि । तदग्राहिणः कथं तदध्यवसाय इत्य् आह ##[42#<.>#17]ति । ##[42#<.>#18] कृतकत्वात् कृतकत्वादिरूपबाह्योपादानत्वात् । ## विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास् तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व् a*<3>*र्थक्रियाकारितया, तत् कथं तथाविधविकल्पः स्याद् यतः प्रसवेत् (विकल्पस्य ततः प्रसवः) | तस्य तस्य धर्मस्य वैयर्थ्यम् इत्य् आह ## i[42#<.>#18]ति । ## शब्दो यस्माद् अर्थे । तस्माद् अभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो ## अन्ये ## ##बुद्धेर् ## तस्या ## केवलं ##[42#<.>#18] तद्भावस्तया । एतद् उक्तं*<4>* भवति यदि कृतकत्वादि(दिः) धर्मिणो ऽन्यो न स्यात् तर्हि कृतकादिबुद्धिर् अनुभवसिद्धा निर्निबन्धना स्यात् । न चैवम् अतो ऽस्त्य् एतद्बुद्धिकारी कृतकत्वाद् इति (दिर् इति) तत्कल्पना । ततश् च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः । तथापि तथाविधाद् भावाद् अन्ये ते तन्निबन्धनं कल्प्यंताम् इत्य् आह ## i[42#<.>#19]त्यादि । यस्माद् एवम् अनन्तरोक्तं ##*<5>* [42#<.>#19] तस्मात् । तस्य कृतकत्वादेर् या कल्पना । "अत्रैवेदं कृतकत्वादि नात्मादिषु" इत्य् एवंरूपा तस्या यन्निबन्धनम् अभूत्वाभवनधर्मतादि तद् एव ##[42#<.>#20] | हेतुम् अस्यानिष्टेर् आह ##[42#<.>#20]ति । अस्तु तदभ्युपगमस् तथापि कथं तस्य वैयर्थ्यम् इत्य् आह । ##[42#<.>#21]ति । ##[42#<.>#21] अन्येन निष्पादितप्रयोजना ##[42#<.>#21] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न] काचिद् बाधेति चार्थात् सूचितम् । स्याद् एतत् -- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच् चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर् यावता व्यतिरिक्तानित्यतादिभावे तद् एव व्यवहर्तारः प्रतिपद्यन्ते । तत् कथं यद् एव तत्कल्पनानिबन्धनम् इत्याद्युच्यमानं परभागं पुष्णातीत्य् आशंक्याह ##[42#<.>#22]ति । {p. 297} ## यस्माद् अर्थे । व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा । अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादाव् अपि यथा*<8>*योगम् एव तत्प्रत्ययं ##[42#<.>#23] निश्चिन्वन्ति । कृतकत्वाद् अनित्यतामतमन्धन्त(ताम् अनुमिन्वन्त) इति प्रकरणात् । कस्माद् अवस्त्वात्मानं ते तथा प्रतीयन्तीत्य् आह ##अनवस्थायीस्वभावस्य्#<आनुरूपा># समीचीनोचिता या ## तद्## ##[42#<.>#24] प्रवर्तनात् । तेषाम् अनुमातॄणाम् इत्य् अर्थात् । अत्र विपर्यये बाधकम् आह ##[42#<.>#24]ति । व्यतिरि[24a]*< 1>*क्तानित्यतायां सत्यां ##[42#<.>#25] स्थिरत्वात् ## शब्दादिवस्तुनः प्रस्तावात् । ##[42#<.>#25]ति ब्रुवाणस्यायम् आशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास् तत्राकिञ्चित् करत्वात् । किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेर् इव नित्यत्वव्यवस्थेति वस्तुनो ##धे[42#<.>#25]तोस् तस्य नित्यत्वस्य *<2>*वस्तुनो यो #<'वगमस् >#तेन्#<आर्थि>#[65]## न्यायप्राप्ते सति ## अनुमाताद् i(ता अनि)त्य्शब्दादिपदार्थ## -- [42#<.>#25][66]##s तस्माच् ## ##[42#<.>#26] तद् असंदेहे ऽनुमानायोगात् । तथा सन्दिहानः ##कस्माद् वस्तुनो '##[42#<.>#26] कृततात्पर्यार्थः । अनित्यतायास् तद्व्यतिरिक्तत्वाद् तस्य स्थिरात्मतानिश्चयाद् एव*<3>* तत्संशयपूर्वकानित्यताविचारस्यैवायोगाद् इति भावः । [65] अवगमार्थित्वेन S । [66] नास्ति S । ___________________________ ##येति क्वचित्पाठः । तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया । व्यतिरिक्तायाम् अनित्यतायां वस्तुनस् तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरम् अपि तस्यां दर्शयन्न् आह ##[43#<.>#1]ति । ##प्रतिपन्नायाम् अनित्यतायां न वस्तुन्य् अप्रतिपन्न इत्य् अर्थात् सूचितम् । ##[43#<.>#2] व्यतिरिक्तानित्यताद्वारेण । ##[43#<.>#2]r वस्तुनस् तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यादिनेति ##[43#<.>#4] | व्यवधानं वा व्यवधिस् तेन ##[43#<.>#3] | ## भिन्नानित्यतादिव्यवधानशून्यस्यैव वरम् अस्तु प्रतिपत्तिः । विशेष्हे*<5>*तुम् आह -- ##[43#<.>#4]ति । व्यतिरिक्तानित्यताप्रपिपत्ताव् अपि वस्तुनस् तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतम् उत्पश्यन् सोत्प्रासम् आह तद् ## i[43#<.>#4]ति । ##[43#<.>#8]नन्तरोक्तो दोषो ## [43#<.>#8] भवति । ##[43#<.>#8] हेतुभूतया । ##[43#<.>#4]t केनचिद् रूपेण यो ##s तस्य्##[43#<.>#10] नोत्प्रे*<6>*क्षामहे । यदि कथंचिद् भेदो न स्याद् भेदाधिष्ठानः साध्यसाधनभावः कथम् उपपद्येतोयोनु(द्येतेत्य् आह) ##[43#<.>#10]ति । ##[43#<.>#11] न्यायबलायातां संभावनाम् आह । {p. 298} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिद् इति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर् भेद एव न संभवति । तत् कथं स चे*<7>*तनोपगम्येति(गम्य इति) (?) प्रतिपादयन्न् आह ##[43#<.>#11]ति । ##t केनापि स्वभावेन यो ##[43#<.>#12] कृतकत्वानित्यत्वयोः स ## युक्तः । कस्माद् इत्य् आह ## i[43#<.>#12]ति । येन धर्मिस्वभावेन तयोर् अभेद इष्यते तस्माद् ##[67]##[43#<.>#12]r धर्मयोर् इति प्रस्तावात् । येन स्वभावेन ## a[43#<.>#13]भेदस् तेनापि [न] भेद एव येनायं दोषः स्यात् । कि*<8>*न्तु ततोपि स्वभावात् तयोः कृतकत्वानित्यत्वयोः कथंचिद् भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति । येन स्वभावेनाभिन्नाव् इष्येते तदेकस्वभावाद् अपि ##[43#<.>#14]r भिद्यमानयोः । ## भेदावधिना स्वभावेन ## [43#<.>#14] इति । यद्य् अभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[24b]*< 1>*क्तम् ॥ ## a[43#<.>#16]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद् भेदनिमित्तम् इति प्रस्तावाद् बोद्धव्यम् । ##क्षो #<'भ्यु>#(रो ऽभ्यु)##[43#<.>#25] | अत्रापि यदि तेन स्वभावेन तयोर् अभेद एव भवेत् तदैकान्तिको ऽभेद एव तदा च कल्पनाव् अभासिभेदनिबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्य् आशयो ऽवसेयः । अभेद*<2>*निमित्ते भेदनिमित्ते च स्व्भावान्तरे ऽभ्युपगते माभूद् ऐकान्तिको ऽभेदो भेदो वेति पुनस् तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस् तत्राप्य् एवम् इत्य् अभिप्रायवानितिशब्दहेताव् अभिप्रायाह ##[43#<.>#16]ति (-प्रायवान् आह इत्य् अनन्तैवेति । इति शब्दो हेतौ) | न केवलम् अविकल्पकायां बुद्धावत्य्[68]#<आप>#[43#<.>#16]शब्दः । ##[43#<.>#17] परपाटिः । ##[43#<.>#28] भिन्नाभिन्नस्वभावकल्पनया ##*<3>*##[43#<.>#18] विसम्वादयन्ति । दूषान्तरम् अप्य् अत्रोपचिन्वन्न् आह । ##[43#<.>#19] | भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगाद् इत्यादीनां दोषाणां कथम् ##[43#<.>#20]वसरो ऽवकाश एवेत्य् अर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह ##[43#<.>#20]ति । ##[43#<.>#20] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति *<4>*यावत् कल्पनाघटितस्य प्रतिषेधात् ##[43#<.>#24] इत्य् आह । इतिः त्रितयस्याकारं दर्शयति । त्रयो ऽवयवा अस्येति ##[43#<.>#20] | __________NOTES__________ [67] स्वभावाद् अभेदात् S । [68] नास्ति S ___________________________ प्रकरणम् उपसंहरन्न् आह ## i[43#<.>#24]त्यादि । ##[44#<.>#18]क्तरूपो ऽन्वयः । ## a[44#<.>#20]नुपपतेः । {p. 299} यथा चायोगस् तथोपरिष्टत् सहकारिपर्वणि निर्णेष्यते । भवतो ऽस्माद् अभिधानप्रत्ययाव् इति ##[45#<.>#5] ## i[45#<.>#5]त्यादिना तम् एवाभिव्यनक्ति । तद्भदानुविधानम् एव साध्ययन्न् आह ##[45#<.>#23]त्यादि । #<ऊर्णा># मेषलोम ## विशेषः । अनेनैतद् आह -- यद्य् अदृश्यं तस्य करणं स्यात् तत् कथम् अकरणस्येन्धनादेर् भेदम् अनुवि[द]ध्याद् इति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्न् आह -- ##[45#<.>#27]ति । अल्पश् च महांश् चाल्पमहान्तौ तौ च ताव् इन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति । "आन्महतः समानाधिकरण" [पा. 6.3.46] इत्यात्वन्न भवति । ##[45#<.>#27]ल्पमहतो वा धूमस्य दर्शनाद् इति सम्बन्धः । अदृश्यात्मनो ऽग्न्यादिसामग्र्यां नियतं सन्निधान*<7>*m उपेक्ष्याग्न्यादेर् एव कार्यं धूम इति । एतत् साधिकाम् उपपत्तिम् अभिधायाधुना तन्नियतसन्निधानम् एव तस्य न युज्यत इति दर्शयन्न् आह ##[45#<.>#28]ति । ##वक्तव्यान्तरसमुच्चये । तस्याग्न्यादेः ## तद्भावस् ##[46#<.>#1] | तस्यैवादृश्यस्य तदनन्तरं भावान् न धूमः स्याद् इति भावः । ##[46#<.>#3]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं*<8>* समुच्चिनोति । ##दृश्यस्य सत(सतः)तद्भावानुविधानम् । ## 'वधारणे ##[46#<.>#4]m इत्य् अस्मात् परोद्रष्टव्यः |[69]अत्रापि वृक्षेन्धनयोर् अपि ##[46#<.>#5]m इति । तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तम् उपलब्धम् उपलभ्यत इति । वृक्षादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चिद् इन्धनस्य भाव इति ##a[46#<.>#6]प्रथमे ##[25a] *<1>*परकीय ##[70]## वाक्य(वृक्ष)भेदानुविधानाद् इन्धनस्य वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् ##[46#<.>#2]#< चे>#[71]त्यादि । वृक्षादिकारणत्वं तस्य ##[46#<.>#5] बीजादेर् ##[46#<.>#5]ति परिहारः । तत्राप्य् अदश्यात्मनो नियतसन्निधेर् इत्यादिचोद्यपरिहारयोर् आभीक्षून्येनानवस्थानात् पर्यवसानं च (नं न) स्यात् । ततश् चै*<2>*कस्यापि नियतकार्यत्वं न स्याद् इत्य् आकूतम् । यदि व तस्याप्य् अदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् । तथात्राप्य् एवम् इत्य् ##न व्यवस्थितः कार्यकारणभवो भवेद् इत्य् अर्थः । अथवा ##[46#<.>#5] वृक्षादौ ##[46#<.>#5] दृश्यभावकल्पनायां परेण क्रियमाणायां तद् एवोत्तर[*<3>*m इन्धना]der वृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि । नापि वृक्षादिकारणत्वम् अदृश्यात्मनो वृक्षादेः स्वहेतोर् एव बीजादेर् भावदर्शनद् इति {p. 300} च । उत्तीर्यते ऽनिष्टपक्षाद् अनेनेत्य् उत्तरम् एतत् । बीजादिभावे नियतसन्निधेर् इत्यादौ ##[46#<.>#6] च परस्य स एव बीजादिभेदानुवि*<4>*धानाद् इत्याद्य् अनंतरोक्तो ऽस्माकं ##[46#<.>#6] परचोद्यप्रतिविधानम् । ##[46#<.>#6] चानन्तरं व्याख्यातेति । ##[46#<.>#6]न्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनाद् ति वचनसामर्थ्यात्, यस्य यस्माद् भावो दृश्यते तस्य तत्कारणत्वम् इति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेर् उत्पत्तिस् तस्या एव तद्द्र्श्यत्व*<5>*m उपजायत इति । ##[46#<.>#7] तयोर् नियतसन्निधाननिमित्तं सापि ## प्रत्याख्याता कस्यचिद् भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः । तद्भावे ऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायाम् अतिप्रसंगाद् इति भावः । अत्रैव वक्तव्यान्तरं समुच्चिवन्न् आह ## i[46#<.>#7]ति । तस्यादृ*<6>*श्यस्य्#<आन्वयव्यतिरेकानुविधानात् >#[46#<.>#7] | ##a[46#<.>#8]दृश्यम् । ##[46#<.>#8]न्वयव्यतिरेकानुविधानम् । निमित्ताभावम् एवावेदयन्न् आह कार्येति [46.10] | सत्स्वन्येषु कारणेषु समर्थेषु कार्यम् अभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरम् अपेक्षणीयं प्रतिपादयति । न तु भवे(व)d एवेति समुदायार्थः । __________NOTES__________ [69] तत्रापि S [70] स एव S [71] बन्धे वा S ___________________________ संप्रति स(त)त्कारणत्वम् उपेत्यापि*<7>* नास्मत्प्रतिज्ञातस्य काचित् क्षतिर् इति प्रतिपादयितुम् आह ## (भवत्व् इति) [46#<.>#12] |[72]##[46#<.>#14] वह्न्यादेः कारणत्वहानेः अग्न्यादेर् अन्यस्यापि[73]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः ##[46#<.>#14] | कथञ् च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्य् आशंक्याह तस्य (?) | अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्न् आह*<8>* ##[46#<.>#15]त्यादि । ##स्य कारणस्य ##m अभावो न ह्य् अकारणत्वेन प्रतीतस्य कारणत्वहानिर् इत्य् अर्थः । ## दृष्टकारणस्य ## [46#<.>#16] | ##[46#<.>#16]r दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनम् अतिशयितः प्रसङ्गो #<'तिप्रसंगस्># तेन्#<आलं >#[46#<.>#16] न किञ्चित् । ननु च तद्भावे भावस् तदभावे ऽभावश् च [25b] *<1>*कार्यधर्माव् इमौ तत् कथम् अयम् एव कार्यकारणभाव उत्य् उच्यते । कार्यभाव इति तु युक्तं वक्तुम् इति । सत्यम् एतत् केवलम् एतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावो ऽभावनम् अभावयितृत्वम् अनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्य् आचार्येणैव*<2>*m उक्तम् अनेनाप्य् एवं व्याख्यातम् । {p. 301} तेनायम् अर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकाव् अनुविधापयति तत् कारणम् । यश् च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः ##[46#<.>#22] इति । यद् वा कार्यकारणभावनिश्चयहेतुत्वाद् अयम् एव तथोक्तः । तथा हि कार्यगताभ्याम् एव तद्भाव*<3>*भावतद्(तद)भावाभावाभ्यां तयोः कार्यकारणभावो विभाव्यते । असति कारणत्वे तद्भाव(वा)भावयोस् तद्भावाभावाव् एव न भवेताम् इति । नायम् एवम् अयम् एव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धो ऽस्तीत्य् आशंक्याह ##[46#<.>#23] | ## यस्माद् अर्थे । ##[46#<.>#23] तद्भावभावतदभावाभावाभ्याम् । स्वरूपे*<4>*णास्वीकृतकार्यकारणरूपयोर् अग्निधूमयोः दूषणान्तरम् अन्वचिन्वन्न् आह ##[47#<.>#1]ति । ##[47#<.>#4] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य । ##[47#<.>#4]कार्यकारणरूपाभ्याम् । नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) | ततस् तस्य ##[47#<.>#9]र्थान्तरत्वात् । ##[47#<.>#9] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) *<5>*रूपात् प्राग्भाविनी वह्निस् तस्य धूमरूपे (?) ##[47#<.>#13] कार्यकारणभावः तयोस् ताद्रूप्येपि कारणबुद्धाव् अस्योपयोगान् न वैयर्थ्यम् इत्य् आह -- ##[47#<.>#13]ति । ##[47#<.>#14] न्यायतः सम्भावनां दर्शयति । कथम् अवसीयते नार्थान्तरनिमित्ते इत्य् आह ##[47#<.>#14]ति । तस्य तत्सामर्थ्या(तस्य ताभ्याम् अर्था)न्तरस्य ##[47#<.>#16] तद्विवेकेनाप्रति*<6>*भासिनः । ##[47#<.>#16] व्यक्तिम् इत्य् एतद् अस्मिन्न् अर्थे । सर्वं सर्वत्र गृहीतम् इतीष्टं धर्मम् अतिक्रान्तः प्रसङ्गो #<'तिप्रसङ्गः >#[47#<.>#16] | तस्यानुपलब्धिलक्षणप्राप्तत्वाद् विशेषे(ष)णासिद्धोयं हेतुर् इत्य् आह ##[47#<.>#16]ति । किम् अवश्यम् उपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवम् उच्यत इत्य् आह ##[47#<.>#18]ति । ##*<7>*##[47#<.>#18] कार्यकारणबुद्धी । ## [47#<.>#19] अर्थान्तरस्य ##[47#<.>#19] कार्यकारणबुद्ध्योः । न चान्वयव्यतिरेकानुविधानम् अविदुषस् तद्बुद्धी भवत इति बुद्धिस्थम् । उपपत्त्यन्तरम् अत्रैव समुच्चिन्वन्न् आह ##[47#<.>#19]ति । ##[47#<.>#20] चो(स्वो)परक्तज्ञाननिबन्धनम् । ##[47#<.>#21]r विकल्पात्मिकयोर् इति प्रकरणाद् द्रष्टव्यम् । तद्बु*<8>*द्धिनिबन्धनत्वेपि तस्य कथम् अवश्यम् उपलक्षणम् इत्य् आह ##[47#<.>#22]त्यादि । ## [47#<.>#24] वक्तव्यान्तरसमुच्चये । ## __________NOTES__________ [72] अत्र "यतो वह्न्यादेः कारणत्वहानेः" एतावान् पाठः अग्रे "विसंवाद इत्य् आशङ्क्याह" एतद् अनन्तरं संगच्छते । प्रमादात् प्रागायातो भाति । [73] अग्रेतनं "तस्य?" इति शंका चिह्नितं पदं अत्रत्यं भाति । तथा च "तस्य भावे" इति "तद्भावे" [46.13] इत्य् अस्य विवरणम् । ___________________________ a[47#<.>#24]ग्निधूमाभ्याम् ##[47#<.>#24] भिन्नस्य । कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात् कथं न घटत इत्य् आह । ##[47#<.>#25]ति । तस्मात् कार्यकारणाभावसंबन्धाद् अन्यस्य तेनाप्य् अर्थान्तरेण [26a] *<1>*सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् । पुनः पर्यनुयोगे पुनस् तथेति ##[47#<.>#25]प्रसक्तिस् ततः । न चैवंसम्बन्धान्तरं परिकल्प्यते । किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर् {p. 302} अकार्यकारणभाव एव सम्बन्ध इत्य् आह ##[47#<.>#26]ति |[74]##[47#<.>#27]#< >#कार्यकारणभावस्य भिन्न*<2>*स्य कल्पितस्य ततो ऽसहभावित्वात् । ## [47#<.>#27] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश् चैककालिकत्वं कुतो येनैकजनकत्वं स्याद् इति । अत्र गजनिमीलिकां कृत्वैतद् उक्तं द्रष्टव्यम् । ##[48#<.>#3] कार्यकारणाध्यवसायः । भवत्व् असौ कल्पितविषयस् तथापि भिन्नसम्भवः कथं न भवेद् इत्य् आह -- *<3>*##[48#<.>#4]ति । तद्व्यवसायस्य कार्यकारणताव्यवसायस्य । ##[75]## भिन्नस्य कार्यकारणभावस्य । माभूत् कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत् तथाविध ऐषितव्यः किं तेनेति भावः । किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे*<4>*कैकेनेति पक्षयोर् आद्यं पक्षं क्षपयन्न् आह ##[48#<.>#5] | कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश् च कारणभाव इत्य् अभिप्रेत्य ##[48#<.>#6]त्य् आह । प्रत्येकजन्यमानतायाम् अपि कारणम् उद्दिश्य निरूपयन्न् आह -- ##[48#<.>#6]ति । ##[48#<.>#8]च्छब्दापेक्षया तु स्वकार्यस्येति वि*<5>*भक्तिविपरिणामेन योज्यम् । a[76]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः । ## तस्माद् ##[48#<.>#9] कार्यतद्भावयोः । __________NOTES__________ [74] सद्भावं S [75] तस्या S । [76] षष्ठ्यतसर्थप्रत्ययेन (पा. 2.3.30) ___________________________ नन्व् एकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । न, कार्येणापि समम् अस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात् सूक्तम् इदम् । एक*<6>*सामग्र्यधीनतेष्टौ च तद् उत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात् तदव्यवस्थितेर् योयम् अप्राप्तत्वाद् इति दोषो द्रष्टव्यः । ##स्य धूमादेः ##[48#<.>#11] करणं ## | ##[48#<.>#13] तद्धूमादिक्रियापेक्षम् । ##[48#<.>#12] वह्न्यादेः असत्त्वान् मा स्म तज्जनयत, का नो हानिर् इत्य् आह ##[48#<.>#15]ति*<7>* | तद्भावः कार्यकारणभावः ## | कारणाभावाद् अनुत्पन्नश् च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुम् अर्हतीत्य् आशयः । संप्रत्यक्षणिकपक्षम् अभ्युपगम्याह -- ## | प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर् वा नातिवर्तते । यदि हि तदाश्रितं स्यात् तदा तत्र तथाविधं बोधं विदध्याद् a*<8>*न्यथासति विप्रकर्षाभावात् सर्वत्र तद्बुद्धिं जनयेन् नो वा क्वचिद् अपीति भावः । इदं पुनर् अत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर् वस्तुनोर् वर्त्तमानो नांशेन वंशदण्डवद् वर्तते अखण्डरूपत्वात् । कार्याभावः कारणा[77]भाव इति प्राप्तेर् अनेकरूपतापत्तिप्रसक्तेश् च । प्रत्येक[26b]*< 1>*रूपकार्यत्वेन वर्तमानश् च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् । सति चैवं वह्नाव् एव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः । मा स्म वा कार्यकारणयोर् अपि {p. 303} भूताम् इति । तदेकप्रका(हा)रनिहते ऽपि सम्बन्धे ऽस्मिन्न् इमाम् ईदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेन*<2>*कथम् अयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः । __________NOTES__________ [77] "कारणभाव" इत्य् अपि पठ्यते । ___________________________ ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात् कयोश्चिद् वस्तुनोः कार्यकारणरूपताम् उपैति तं प्रत्येतद् उच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वम् इच्छताम् इत्य् अनन्तरोक्ताद् दोषान् न(क्ता दोषा न) किंचिद् उपघ्नन्तीतिनैयायिकवचनम् आशंक्य तदभि*<3>*मानम् अप्य् उन्मूलयन्न् आह -- ## | समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । ## यस्माद् अर्थे । ## कुलालादि । ## कपालसंयोगादिः । तयोर् न कार्यसमवायोस्तीति न कारणं स्यात् ततश् चाव्यापित्वं लक्षणदोष इति सामर्थ्याद् दर्शितम् । कार्यलक्षणे*<4>*(ण)स्याप्य् अकार्यस्य ## ##शब्दो ऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एव कपालादौ समवायः कार्यत्वं न निमित्तासमवायिकारणयोर् इति सप्तम्यन्तं स(पद)द्वयम् इह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेर् उदयोपगमात् । ततश् च निमित्तासमवायिकारणापेक्षया घटादि*<5>*कं कार्यं न स्याद् इत्य् अत्रापि अव्यापितैव दर्शिता । इदानीं साधारणं दूषणम् उपदर्शयन्न् आह ##ति । ## समवायस्य ## वक्तव्यान्तरसमुच्चये । अन्यथात्वव्याख्यानम् अत्र साहसम् इति नानूद्यतेपि । व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा ##शब्दप्रयोगात् । ## कार्यकारणभूते वस्तुनि । ## a*<6>*विशिष्टरूपत्वात् । ## अन्योन्यं वह्नेर् धूमो धूमस्यापि वह्निः । कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषाद् उभयस् ताद्रूप्यमताद् रूप्यं वा न समं स्याद् इत्य् एवं वदितुर् अभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः*<7>* समवायभावान् न समवायभावो विभावितः । किंत्वविशेष एवानूदित इति द्रष्टव्यम् । ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टो ऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्य् आशंक्याह ## | पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तराव् उक्तौ । तयोर् यौ भावाभावौ, पूर्वभाव एव यद् उत्तरस्य भावः । तदभा*<8>*व एव यो ऽभावो ऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च यो ऽभावो ऽभावनं समं (?) [a]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतद् उक्तं भवति यो ऽर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति, यश् चार्थान्तरस्यान्वयव्यतिरेकाव् अनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [27a]*< 1>*न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । {p. 304} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्व् अभावशब्दस्य दुर्योज्यत्वात् साहसमिती नानूद्यतेपि । एतन् निषेधयन्न् आह । ## | हेतुम् आह ## इति । ## भावाभाववता पूर्वोत्तरकालेन वस्तुना## अवि*<2>*द्यमानसम्बन्धत्वात् । अयम् अर्थो विशेषणं व्यवच्छेदकं भवति । *<3>*तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायम् इमम् अवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् । एवम् एव च तथात्वे सर्वं सर्वस्य विशेषणं स्याद् इति । ननु विशेषणविशेष्यभाव एव *<4>*सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयं इत्य् आशंक्याह ## | निष्क्रान्तो ऽतिशयो व्यवस्थितरूपाद् विशेषो यस्मान् निष्क्रान्तो वातिशयात् । तस्य केनचिद् अतिशाययितुम् अशक्यस्येत्य् अर्थः । नित्यत्वाच् च निरतिशयत्वम् इति बुद्धिस्थम् । एवं ब्रूवाणश् चैवम् अभिप्रइति विशेषणेन तावद् अतिशा*<5>*यके नावश्यभाव्यम् अन्यथा सर्वं सर्वस्य विशेषणम् आपद्येत । तत्रानित्यस्य कश्चिद् अतिशयम् आदधत् किञ्चिद् भवेद् अपि विशेषणम् । यदि तत्रापि सो ऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस् तस्य किम् आयातम् अथाभिन्नस् तस्यैव तर्हि करणम् आपतितम् इति कश्चिन् न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलित*<6>*तद्रूपस्य नित्यस्येति । संप्रति ते यद्य् अवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस् तदैतत् युक्तरूपम् इत्य् उपग...अर्भम् उपदर्शयन्न् आह ## वेति । ##शब्दो ऽभ्युपगतं पक्षान्तरं दर्शयति । ## अन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस् ## तत्समवायविशेषणत्वेना*<7>*भिमतयोस् तल्लक्षणता कार्यकारणलक्षणतास्तु । तयोर् एव प्रमाणोपपन्नत्वाद् इतरस्य च तद्बाधितत्वाद् इत्य् आशयः । ##r अनन्तरोक्तं प्रत्यवमृषति । ##वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्य् एव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्यो ऽत एवामूं नियमम् असहमानस्य भिनसामग्रीवादिनो*<8>* मतम् आशंक्य तन्निराकुर्वन्न् आह ##ति । अन्यथा कुतो ऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्याद् इति । ## ##सामग्रीनिरपेक्षेणैव रूपेण । ##[48#<.>#23] जनयितव्ये ##[47#<.>#26] शक्तिव्याघातात् । ##[48#<.>#26]ति । निपातो ऽन्यवचनोस्ति तेनान्यद् इत्य् आर्थः । सामग्र्य् अपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्य् अथानपेक्षा । यदि [21b] साम*<1>*ग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्याद् आद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्यात् । a(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस् तन्निरपेक्ष एव किं न जनयतीत्य् अपि दूषणम् इह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते । न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्या*<2>*द्य् अपि पूर्ववद्द्रष्टव्यम् । {p. 305} ## 'न्वेतृत्वम् अन्वीयमानत्वं च ## व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावा## यस्य तस्य [49#<.>#11] | ##[49#<.>#18] मीमांसकादयः । ##a[49#<.>#18]न्वयनिश्चयम् । ##[49#<.>#27] इत्य् आचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सो ऽवश्यं तज्जन्यस् तत्कारणजन्यो वे*<3>*ति प्रतिपादयति अतएव "कार्यकारणभावाद् वा" इत्य् अत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावाद् इति वेदितव्यम् इति । तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्य् एव दर्शितं तत् तु कथम् ## ##[51#<.>#1] उच्यत इत्य् आशंक्याह ##[51#<.>#2]ति । ##[51#<.>#2] साध्यविपर्यये हेतोर् ##*<4>* विपरीतोत्थापकं यत् ## तस्य ## [51#<.>#2] साध्यसाधनयोः तन्निबन्धनत्वात् । अन्वयनिश्चयस्येति प्रकरणात् । उत्तरत्राप्य् एवं द्रष्टव्यम् । तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस् तद्धेतुकत्वात् । असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस् तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर् ##[78]##[79]##[51#<.>#4#<->#5]ति उक्तम् । ## न (?) कारणव्यापकानुपलब्धी । __________NOTES__________ [78] -भावप्रसाधक-S [79] तदभावसिद्धिहेतुत्वाच् च- S । ___________________________ ##[51#<.>#15]ति साध्याभावे हेत्वभावस्य |[80]##[51#<.>#19]s तत्स्वभावतासिद्धिस् ततः ## ## निमित्ते यस्य ##स्य*<6>* प्रतिबद्धत्वस्य तस्य ##[51#<.>#22] | तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिस् तदुत्पत्तिर् अभिप्रेता । ##[52#<.>#2] कारणव्यापकानुपलब्ध्योर् इति प्रकरणात् । कदा पुनस् तद्विशेषणं नोपेक्षितुं शक्यत इत्य् आह ##ति#< >#[52#<.>#3] | ##[52#<.>#4] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् । ## i*<7>*[52#<.>#8]ति । संदिग्धासिद्धत्वाद् इति द्रष्तव्यम् । ##[52#<.>#12] साध्याभावे ऽभावख्यापनम् । तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेर् उत्पत्तिर् इत्य् आशयः । अमुम् एवार्थं ##[52#<.>#15] हीत्वादिना प्रसाधयति । फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वाद् असति बहुव्रीहावजहल्लिङ्गत्वाच् च ##[52#<.>#21]m इति निर्देशोवार्तिककार*<8>*स्यावसातव्यः । __________NOTES__________ [80] तद्भावता-S ___________________________ ##[52#<.>#23] अकिञ्चित्करी । ##[52#<.>#23]t प्रतिबन्धविरहिताद् विपक्षे ऽदर्शनात् केवलात् । ##[52#<.>#23] व्यतिरेकासम्भवम् । तम् एव {p. 306} ##[52#<.>#27]त्यादिनोपपादयति । साध्याभावाद् अन्यस्य तदनुपलब्धिकारणस्याभावात् एकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्य् अभाव एव किं न भवतीत्य् आशंक्याह ##त्यादि*<1>* [28a] | #<आदि>#शब्दात्कालस्य परिग्रहः । ##[53#<.>#3] धर्मिणि ##[53#<.>#3] विद्यमानेपि ## ##[53#<.>#4] उपलम्भविरहमात्रस्य [|] न तथाविधो व्यतिरेको ऽभिप्रेत इत्य् आह -- ##[53#<.>#5]वेति । नन्व् अदर्शनमात्राद् व्यतिरेकम् इच्छताम् उक्तेन न्यायेन तदसंभव एव दर्शितः । प्रतिबन्धम् अन्तरेण दर्शनमात्राद् अन्वयम् इच्छतां तु न तदभावो भावितो ऽव*<2>*श्यदर्शयितव्यश् चासौ "अविनाभावनियमो ऽदर्शनान्न न दर्शनात्" [प्र.वा. 3.30] इत्य् अत्राभिधानाद् इत्य् आशंक्यानन्तरोदित एवायम् अर्थ इति दर्शयितुम् आह ## [53#<.>#7]पीति । ## [53#<.>#8] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि । ##[81]#< इति >#[53#<.>#8] सपक्षे दर्शनमात्रनिबन्धनम् इति प्रकरणात् द्रष्टव्यम् । ## a[53#<.>#9]न्वयस्यापि । न द*<3>*र्शनमात्राद् अन्वयम् इच्छामो येनैवम् अभिधीयते । किंतु भूयोदर्शनाद् इत्य् आशंक्याह ##[53#<.>#12] | एवम् उपलक्षणत्वाद् अस्य नादर्शनमात्राद् व्यतिरेकम् इच्छामो ऽपि तु भूयोदर्शनाद् इत्य् अपि द्रष्टव्यम् एव । "भूयोदर्शनगम्या हि" (श्लो.वा. अनु.12) इत्य् अस्य शेषनिर्देशेनापि गमयितुम् अशक्यत्वाद् ## a[53#<.>#13]न्वयात्मिकेति द्रष्ट*<4>*व्यम् । भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किम् अन्यद् व्याप्तिनिमित्तम् अस्तीत्य् आह ##[53#<.>#14]ति । प्रतिबन्धनिबन्धनाभ्याम् एव ताभ्यां सा सिद्ध्यति नान्यथेत्य् अनेन दर्शितम् । ## देशे ## [53#<.>#14] प्रचुरं यथा भवति ## ## [53#<.>#14] साहचर्येणोपलब्धानाम् आमलकत्वकषायरसत्वादीनां । ##*<5>*## [53#<.>#14] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् । सम्भावनाया अवकाशं दर्शयितुं ##[53#<.>#15] इति । ## 'भावे । एवम् उपलक्षणत्वाद् अस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति । के(क्व)चिद् बहुलं साध्याभावे ऽभाविनाम् उपलम्भेप्य् a*<6>*न्यथात्वस्य संभवात् । तदसम्भवबाधकप्रमाणाभावाद् इत्य् अपि द्रष्टव्यम् । तथाहि मधुररसत्वाभावे ऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्राद् अम्भसो ऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधाव् एवान्यथात्वं दृष्टम् इति । अन्यथाम्भस्त्वम् अपि महार्णवाम्भसो मधुरत्व*<7>*साध्ये सम्यग्धेतुर् अभ्यवगन्तव्यः प्रसज्येत । बाधकाभावात् कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिर् अशक्यनिश्चयत्वेनालक्षणत्वाद् अस्य साध्याभावे हीत्य् अलं बहुना । __________NOTES__________ [81] -निबन्धनाम -- S ___________________________ तादात्म्यतदुत्पत्तिलक्षण## य एव स ##[54#<.>#12] "सा विपर्यये बाधकप्रमाणवृत्तिः" इति वचनात् "प्रत्यक्षानुपलम्भसाधनः" {p. 307} इति वचना*<8>*c च दर्शितः । ##[54#<.>#13]s तस्मात् ## ##[54#<.>#13] भेदे[न]नोक्त आचार्येणेति प्रकरणात् । प्रतिबन्धसिद्धाव् अपि कथं कारणव्यापकानुपलब्ध्योर् अन्वयव्येतिरेकौ प्रसिद्ध्यत इत्य् आशंक्य एतद् एवोपपादयन्न् आह ##[54#<.>#14]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्न् इत्य् आह[82]## इति । तत्कार्यस्वभावात्मनि [28b] प्र*<1>*तिषेधप्रतिषेधस्य विधिरूपत्वाद् इत्य् अभिप्रायः । ## असंभवति । कथं व्यतिरिच्यत इत्य् आह । ##[54#<.>#14]ति । ##[54#<.>#16]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति । __________NOTES__________ [82] तद्भावलक्षने -- S ___________________________ तदनु "तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर्" इति पुरस्ताद् उक्तं कथं पुनर् अधुना ## ## ## ## i[55#<.>#25]त्य् उच्यत इत्य् आशंक्याह ##[83]i[55#<.>#26]ति । उभय*<2>*व्याप्तित्वाद् इत्य् अर्थः । ## ## i[55#<.>#30]ति -- "अविनाभाववैकल्यण् ce"tyàdinà पूर्वम् उक्तत्वाद् इत्य् उक्तम् । ##[56#<.>#1]त्यादिनोपपत्त्यन्तरम् अपि दर्शयति । कार्यहेतुप्रसङ्गात् ## ## ## [56#<.>#1]त्य् उक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिर् उदेष्यमाणायाः प्रत्यासन्नता तस्याः ## [56#<.>#14] कल्पनाज्ञानम् इति यावत् । ##[56#<.>#14] तत्कल्पना ## i[56#<.>#16]त्य् एतज् जातीयं*<3>* प्रत्युक्तत्वेनोक्तम् अर्थाद् इत्य् अर्थः । __________NOTES__________ [83] कृतकत्वा -- S ___________________________ कथं पुनस् तस्यास् तदुदयानन्तरम् उदयो ऽवश्यंभावी संगच्छत इत्य् आशंक्योपसंहारव्याजेनाह ## i[56#<.>#16]ति । ##[56#<.>#16]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणाद् अवसेयम् । ##[56#<.>#16] पूर्वावस्थानदेशात् संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर् वा तस्या हेतुर् e*<4>*व ##[56#<.>#17]ति कियत्कालक्षेपेणेति द्रष्टव्यम् ##[56#<.>#17]s तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः । नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानाम् एकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद् वर्षानुमानं तद् अप्य् असति प्रतिबन्धे स घटते तस्मात् तत्रापीयम् एव गतिर् इति दर्शयितुं ##[56#<.>#17]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वाद् अस्य कथं दृष्टान्तरूपतोपपद्येत । ##[56#<.>#17] पृथिव्यादीनां ##[56#<.>#17]वस्थाविशेषः । य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुर् इत्य् a*<6>*र्थो ऽर्थाद् द्रष्टव्यः । कारणकारणतया च हेतुर् द्रष्टव्यो ऽन्यथा चिरातीतं कारणम् इष्टं {p. 308} स्याद् एष्तव्यम् वा । ##[56#<.>#18]s तस्मात् ## कृत्तिकोदयस्य हेतोर् यो ##[56#<.>#18] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्ष*<7>*णाचेयं तृतीया । ##[56#<.>#18] रोहिण्यासत्ति कल्पनेत्य् अभिसम्बन्धात् स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर् ##[56#<.>#20] | ## i[56#<.>#22]त्य् अभावविषयत्वायोगाद् इति द्रष्टव्यं ##[56#<.>#24] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिर् इदानीं स्मर्यमा*<8>*णाभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं "प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (प्र.वा.2.90)" इत्य् अभिप्रइति । अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितम् इति नेहोच्यते । ##[56#<.>#25] यदि तद्द्वारे[29a]*< 1>*णानुपलब्धिप्रयोगो नेष्यते । ##न्यभावे सत्य् अप्रतिषिद्धानिवारितोपलब्धिर् यस्यान्यभावेपि सा तत्त्वत इत्य् अर्थः । ## a[56#<.>#25]भावानिश्चयाद् अभावायोगाद् इति यावत् । समुदायस्य साध्यत्वात् कथम् असौ साध्य इत्य् आह ##[57#<.>#5] इति । सम्बन्ध्यन्तरस्यानुपादानात् । कस्यासौ स्वभावो ऽवसातव्य इत्य् आह ##*<2>*##[57#<.>#6]#< >#| तन्मात्राद् अन्वयित्वम् अपि तस्य संभाव्यते । ततो विशिष्यत इत्य् आह ##[57#<.>#17]#< |># यदि नाम न व्यभिचारस् तथापि कस्माद् विशेषणं नोपपद्यते इत्य् आह ##[57#<.>#22] इति । परमतमपेक्षत इति ## ईक्षिक्षमिभ्यां चे(पा.वा 470)ति कर्मोपपदे ऽणः । परेपि किम् एवम् एषितरो न भवंति येन तन्मतापेक्षम् इदम् उच्यते इत्या*<3>*ह ##[57#<.>#25]ति । ##ख्यसंस्कारवता ##ण मुद्गरादिना यः ##[58#<.>#4]ख्यो गुणस् तस्माद् अवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, ## क्रियाबहुवचनेन व्याप्तिम् उपदर्शयति न तु बहुत्वसंख्याम् एव । संयोगस्यैक्ये क्रियाया अप्य् एकस्या भावात् । यथा वेगवत् सू*<4>*च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशो ऽस्त्य् एवेति । ##[58#<.>#4] कर्मभ्यः । ##[58#<.>#4]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ##[58#<.>#4] विभागात् संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः । ततः सं*<5>*योगविनाशात् । तेनावयवसम्योगेनासमवायिकारणेन यद् आरब्धं द्रव्यं तद् विनश्यति । द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिर् अभ्युपेयते आश्रयविनाशाद् असमवायिकारणविनाशाच् च । अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् । {p. 309} कार्यग्रहणेन तु वास्तवं रूपम् a*<6>*नूदितम् । न तु तदारब्धं चाकार्यञ्चास्ति यद् व्यवच्छिद्यते । यदि चा(वा) कार्यत्वेनैव तन् नश्यति । यत् कार्यं तद् अवश्यं नाशधर्मकम् इति प्रतिपादयितुं ##[58#<.>#5]ग्रहणम् । आहेत्य्(भि)सम्बन्धाद् द्वितीयया निर्देशः । समवायबलाद् वृत्तौ तस्यैकरूपत्वाद् विशेषाभावो विवक्षितः । कृतकत्वानित्यत्वयोर् एकत्वे कथं गम्य*<7>*गमकभावो भेदे तस्योपपत्तेर् इत्य् आह[84]## [58#<.>#23] | ## धर्मयोर् यो ## पृथक्त्वं तस्य्#<आवभासः># स विद्यते यस्याम् सा च सा कल्पना चेति तथा । धर्मभेदम् अवभासयतीति वा तथा । सा च सा कल्पना चेति तथा । इत्थं पदसंस्कारं कृत्वा पश्चाद् अभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा *<8>*कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः । सैव ##m u[58#<.>#27]पायस् तेन । साधकप्रमाणाभावाद् बाधकसद्भावाच् च न तत्कल्पना युक्तिमतीति भावः । एवं साध्यसाधनभावोपपत्ताव् अपि तत्कल्प्यताम् । यदि तद् एव व्यतिरिक्तम् अनित्यत्वादि तत्साध्याम् अर्थक्रियां प्राप्तुं हातुं वार्थिभिश् चिन्त्यते तद् अपि नास्तीति दर्शयितुम् आह*<1>* [29b] -- ##[58#<.>#28] ##[58#<.>#28] तद्धर्मिस्वरूपस्यैव । हानोपादानविषयतया ##[58#<.>#29] विचार्यत्वात् । कथं तस्यैव चिन्त्यत्वम् इत्य् आह -- ##[58#<.>#28]ति । कैश्चिन्तनीयत्वम् इत्य् आह -- ##[58#<.>#29]r इति । ताम् अर्थक्रियाम् अर्थयन्तीति तथा तैः । अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायम् एवानुसरंतीति । एतद् एवचार्यवचनेन संस्पन्दयन्न् आह -- ## ##*<2>*## i[58#<.>#29]ति । यस्माद् एवम् एवैतन् नान्यथा ## तस्माद् उक्तम् आचार्येण । सन् हि शब्दार्थो ऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः ##[59#<.>#1]s तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर् ##[59#<.>#2] शब्दादिकम् एव । व्यावृत्तिः शब्दार्थ इति वादिभिर् अप्य् अर्थात् व्यावृत्तम् एव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् । अथवा शब्दार्थमनपव*<3>*दद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्व् एव चिन्त्यत इत्य् अर्थः । तस्मा(कस्मा)d ## ## ## इत्य् आहाशं(त्याशं)कायाम् ##त्य् उक्तम् । ##r यस्मात् । ##[59#<.>#2] वस्तुनि । यद्य् अप्य् अत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न ##[59#<.>#2]s तथा(थापि) किं तथात्वेन चिन्त्यते इत्य् अत आह ## | #<षण्ड्ःअस्य>#*<4>* [59#<.>#4] सुरतमाचरितुम् अक्षमस्य तृतीया(य)प्रकृतेः । ## च वै## चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः ##[59#<.>#4] विमृष्यावधारणेन । __________NOTES__________ [84] तद्दर्शन-S ___________________________ {p. 310} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस् तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चये ऽनित्यत्वम् अप्य् ऐकात्म्यान् निश्चितम् एवेति कथम् अनुमानावतार इत्य् आशंक्योपसंहारव्याजे*<5>*नाह -- ## i[59#<.>#6]ति । यस्मात् तस्यैव वस्तुनस् ताप्यमवश्यैषितव्यं तस्मात् । ## ## ## ## #<आत्मना># ## ## ## निश्चीयन्त इति {5] संबन्धः । ## साक्षात्कृता ## शब्दादयो धर्मिणः । ##[58#<.>#6]t कृतकत्वादिना रूपेण, किंभूतेन? ## कृतकाद् ## अकृतकं तस्माद् ##*<6>* | ## अभ्यासपाटवादिप्रकारेण ##नित्यत्वादिना ## अनित्यरूपं यन् न भवति तस्माद् ##[59#<.>#7] | अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः । कृतकत्वेनेव यदि तेनाप्य् आत्मना ते तदा निश्चेतुं शक्याः कथम् अनुमानान् निश्चीयन्त इत्य् आह [59#<.>#8] ## इति । अनिश्चय एव कुत इत्य् आह । ##*<7>*##[59#<.>#7]ति । भ्रान्तेर् विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिर् अविद्या च तस्य सद्भावात् । अथ यदि तदानीम् अनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस् तर्हि कथम् असम्बद्धदर्शनात् तन्निश्चयो भवितुम् अर्हतीत्य् आशंकायाम् अनुमानं विशिष्टम् आह ##[59#<.>#8]ति । ##[59#<.>#8] विपर्यये बाधकात् प्रमाणात् । ##*<8>*## ## पूरभावी यस्यानुमानस्य तस्मात् [59#<.>#9] इतिस् तस्मात् ##[59#<.>#12] विनाशस्य्#<आर्थान्तरनिमित्ततया># ## | यस्माद् एवंभूता सत्ता तत्समवायो वा अनित्यता ##[59#<.>#16] कारणात् आत्मादाव् एवंभूतसत्तासमवाययोर् अभावाद् इति भावः । अथास्त्व् एवम् किं नच्छिन्नम् अनेन तावद्विशेषणेनास्माभिर् अतत्स्वभावता*<1>* [30a] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतम् आशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- ## ## ##[59#<.>#16] ## | इतिर् विनाशशब्दं प्रत्यवमृषति । तेन विनाशशब्देनेत्य् अर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्ति ## i[59#<.>#17]ति । ##[59#<.>#17]पि भवद्भिस् तदात्मकम् एव*<2>* मन्यते ततो ऽयुक्तम् अतत्स्वभावताप्रतिपादनम् इति च पुनर् आशंक्य पर एवाह -- ## इति {25] ##[59#<.>#17]r भिनत्ति ##[59#<.>#17] इत्य् अभिसम्बन्ध्यते । ## [59#<.>#20] प्रध्वंसाभावलक्षणस्य । ## [59#<.>#17] विरोधाद् अनुपपत्तेः । कथं पुनर् विरोध इत्य् आह ## i[59#<.>#20]ति । एवं ब्रुवाणस् तदुपपत्त्यनभिधानकारणं दर्शयति । ## [59#<.>#23]नुतिष्ठा*<3>*सवः । ##[60#<.>#1] सकाशाद् उदये ऽपि ##[60#<.>#2] प्रध्वंसाभावस्य । {p. 311} ## [60#<.>#2] विनाशो वस्तुनि । ## [60#<.>#2] अव्यापारात् । अतादर्थस्थ्यो ऽनि(दवस्थ्यम् अनि)त्यत्वं तस्य च तदवस्थत्वात् कथम् अनित्यत्वम् इत्य् अर्थः । यदि नाम तद्भावे तत्पूर्वावस्थितरूपान् न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्य*<4>*त इत्य् आह ##[60#<.>#4] | अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायाम् आह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेर् अपि तथाभावो भवेद् इति भावः । "विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह" इति यत्परेणोक्तं तद् अवद्यं प्रतिपाद्य "कृतकं त्व् इति च" यद् उक्तं तद् अपि *<5>*दूषयन्न् आह स्वकारणे[60.6]ति । समवायस्यैकत्वेनात्मादेर् अपि तथाभावप्रसङ्गेनैवम् अनिच्छतोपि न सिद्द्यतीत्य् आशयः । अमुम् एवार्थं विधिमुखेन साधयन्न् आह [##]##[60#<.>#8] ## [60#<.>#8] लोकनेति शेषः । अनेनैतद् दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । कृतकत्वशब्देन चैवंविध एवार्थो ऽभिधीयते*<6>* वृद्धैर् इति । प्राक्पध्वंसाभावयोस् तद्विशेषणरूपताम् उपेत्य प्राग्दूषणम् उक्तम् । संप्रति तु ताम् अपि विघटयन्न् आह ##[60#<.>#8]ति । एतच् च पूर्वम् एव व्याख्यातप्रायम् । ## ## [60#<.>#10] अभूत्वाभवनं भवितृत्वं कृतकत्वम् अस्तु । एवं तुल्यन्यायतया वा(चा)भवनम् अनिच्छतो ऽनित्यता न सिद्ध्यति । भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्व् इति अभिप्रायवतोक्तम् ##[60#<.>#10]ति । यदि वा तस्माद् अनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यद् उत्पत्त्यभिधानपूर्वकम् उपसंहृतिः तदभिप्रायेणैवम् उक्तम् । ## ##þ [60#<.>#16] साध्यरहिता वृत्तिर् अनैकान्तिकत्वम् इति यावत् । प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यं*<8>*भावित्वम् तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः ## {20] i[60#<.>#19]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यम् परोपगमेन पक्षधर्मतासिद्धेः । यत्र हि व्याप्तिर् वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः । यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुर् इत्य् आशय एषः । ## [60#<.>#20] ## परिमितस्य*<1>* [30b] हेतोः ## [60#<.>#21] रङ्गाश्रयस्य वस्त्रादेः । उपधातकः प्रत्ययो ## तदुपनिपातेन नावश्यंभावितेत्य् अनवश्यं भावितेत्य् अर्थः । ## शब्देन रागाद् विनाशं [60#<.>#22] भिनत्ति । ##[60#<.>#24]r विनाशहेतुसन्निधेः ##[60#<.>#24] | त एवोपधातक(का) विनाशकाः स्युस् ततश् च सहेतुको विनाशः सिद्ध इत्य् अस्याभिप्रायः । ##*<2>* ##[60#<.>#27] ## इत्य् एव संबद्ध्यते । ## ## विनाशहेतूनां संबन्धीनीमानि विरोधीनि {p. 312} शक्तिविबन्धकानि योगिपिशाचादीनि तेषाम् ## #<आनन्त्यात्>#[60#<.>#28] | ##[60#<.>#28] तेषां विरोधिनां सद्भावे । ##[60#<.>#28] तस्य नाशहेतोः शक्तेर् उपघातात् । यदि ते तद्धेतवस् तैर् अवश्यं तत्फलैर् भाव्यम् इत्य् आह *<3>*## i[60#<.>#28]ति । इतिर् हेतौ ##[60#<.>#29] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्याद् इति प्रश्ने बौद्धीयं वचनं ##[61#<.>#2] ## ##[61#<.>#2]ति । ##[60#<.>#3] सर्वगतत्वेन । ## ## i[60#<.>#3]ति परः । ##[61#<.>#4]स्य क्वचिद् अभवनस्य #<शंका># संदेहस् तया ##[60#<.>#4] ## करणीयो भवद्भिर् इति च प्रकरणात् । *<4>*अनेनैतद् परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलम् अनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । ##[85]## i[61#<.>#5]ति सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शि*<5>*तः । ## [61#<.>#5] सर्ववस्तुबाहुल्यव्यापी ## [61#<.>#5] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस् तथा पुरस्ताद् अभिहितम् । ## [61#<.>#6] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । सर्वस्यैव ताद्रूप्यमनिवारितम् इति आह -- ## i[61#<.>#6]ति । ##r अवधारणे ##*<6>*## [61#<.>#7] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनाम् ## ##[61#<.>#8] अपितृते(अपीतत्वे)नाप्य् उपलब्धेर् हेतोः ##[61#<.>#8]न्यथात्व #<शंका># प्रकरणाद् विनाशस्याभावसंदेहो यस्य पुंसस् तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानै*<7>*कान्तिकम् आह । ## ## ## [61#<.>#9]इत्यादिना तु साधारणानैकान्तिकं दर्श्यति । ##[61#<.>#10]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्ताव् अपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्तत्वाच् च । नित्यतोपगमे कारणम् आह ## [61#<.>#10] इति । तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे ##*<8>* प्रध्वस्तस्य्##विर्भावस् तस्य ##[61#<.>#10] प्राप्तेः । __________NOTES__________ [85] किं वा पुनर् इति S ___________________________ स्याद् एतन् नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनाम् उज्जनम् । न च घटादेर् भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतो ऽपि तु कुलालादिर् एव । तत् कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्याद् इति । तद् e*<1>*[31a]तद् अवद्यम् । तथाहि घटाभावव्यावृत्तिर् {p. 313} एव घटो घटविनाशश् च घटा(ट)भावव्यावृत्तिर् इति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति । अत्रैवोपचयहेतुम् आह ##[61#<.>#11]ति । ## [61#<.>#14] नाशो ऽहेतुः सन् ## [61#<.>#14] प्रध्वंसाभावस्य ##[86]##[61#<.>#14] जनितुम् अर्हति । __________NOTES__________ [86] संजायते S ___________________________ ## [61#<.>#17] वस्तूनाम् ## विनाशाख्यो ## ## '[61#<.>#17]वश्यंभावी । *<2>*अनेनैतद् दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनम् अस्माभिर् अभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशम् इत्य् आर्थ इति । ##[61#<.>#17]r इत्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान् न कुतश्चिद् इत्य् अर्थः । ## i[61#<.>#18]ति भावानाम् अवश्यभावी विनाश इति । ## *<3>*भावानाम्[87]##[61#<.>#18] अविनाशित्वस्यानुपलब्धेर् एतद् अवसितम् इति प्रकरणात् । ## ## [61#<.>#18] विद्यमानोपि । #<आत्मादेः >#[61#<.>#18] ## ## [61#<.>#18] आत्माद्यभावस्यासाधकः ## ## [61#<.>#18] वस्तुषु ## अविनाशित्वं ##[61#<.>#19] निषेधयति । आत्माद्युपन्यासेन चैतद् दर्शयति । यद्य् अविनाशित्वानुप*<4>*लम्भो ऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावाद् आत्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायम् अपीति दृष्टान्तविघटनं परस्याशंकमान आह ## [61#<.>#19]ति । ## आत्मादेः आत्मनस् तावद् रूपरसादिप्रत्ययानाम् एकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेर् अनुमानात्*<5>* | #<आदि>#[61#<.>#18]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेर् अनुमानत इति बुद्धिस्थम् । ##ना [61#<.>#19] वक्तव्यस्याकारः कथितः । ## ##[61#<.>#20] तत्सत्त्वसाधके । __________NOTES__________ [87] अन्यथाभावस्य S ___________________________ ननु यस्यानुपलब्धिस् तस्याभाव एवेत्य् अभिधातरि को ऽयम् उपालम्भः । विपक्षेपि हेतोर् वृत्त्यदर्शणे ऽभावसिद्ध्यविरोधात्; आत्मादेस् त्व् a*<6>*नुपलब्धिर् एवासिद्धा ततो नाभावसिद्धिर् इति । साधूक्तं भवता केवलं ##[61#<.>#20]त्यादि ब्रुवतो ऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्व् अस्याशयः । तावद्धेतोर् विपक्षे ऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद् यद्य् अन्नोपलभ्यते तत् तन् नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानम् असत्सि*<7>*द्धम् इति प्रमाणप्रतिक्षिप्तं कथं अनुमानस्य विषयः स्यात्? तद् उक्तं "व्याप्तो हेतोर् अनाश्रय" इति । यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलो ऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावम् अवबोधयेत्? यतस् तेन सिद्धिविपक्षा हेतुव्यावृत्तिर् आत्मादेः सत्त्वम् अनुमापयेद् इति । ##[61#<.>#25] प्रयोग*<8>*विन्यासेनैव ##[62#<.>#1]नुषङ्गेन प्रस्तावेनेति यावत् । {p. 314} साध्यदृष्टान्तधर्मिणोः ## [62#<.>#3] सदृशो हेतुसद्भावलक्षणो ##[62#<.>#3] प्रतिपाद्यतया ##[62#<.>#3] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्व् इति वक्तव्ये परिग्रहाद् वा स भावस् ## ## [62#<.>#3] भवतो ऽस्माद् अभिधानप्रत्ययाव् इति कृत्वा [31b]*< 1>* रूपविशेषः । तयोर् एव ## [62#<.>#4] हेतुसद्भावासद्भावलक्षणो ## प्रतिपाद्यतया ## ## ## [62#<.>#5] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर् व्याप्तिर् विवक्षिता । न तु साध्यधर्मणो ऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर् ## तस्या ##[62#<.>#1] | ननु च सत्त्वलक्षणे *<2>*स्वभावहेतौ साध्यधर्मिण्य् अपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर् ग्रहीतुं शक्यत इति । नैतद् अपेक्षया हेतोर् अन्यत्र वृत्त्यपेक्षया किंचिद् येनेदम् आसज्येत । किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यम् अन्यत्र प्र(a)वृत्तिर् अपेक्षणीया । तदर्थं अन्यत्राअनुवृत्तिर् इत्य् आशङ्कितम् इति किन् न भवान् व्याचष्टे*<8>* | आचार्यस्य च सत्त्व*<3>*हेतूपन्यासानन्तरं यथा ## [62#<.>#9] इत्य् उदाहरणदर्शनात् तु त्वदीयं व्याख्यानम् अपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशम् अभिप्रायम् उद्घाटयन्न् आह ## ## [62#<.>#9]#< >#इति । ## [62#<.>#9] पुंसः । किं पुनस् तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थम् इत्य् आह -- ##[62#<.>#11]ति*<4>* | अनेन पुरुषविशेषं प्रति एतद् आचार्येणेति नास्मद्व्याख्यानस्य किंचिद् अवद्यम् इति दर्शयति । विभक्तिविपरिणामेन सम्बन्धम् एव ## i[62#<.>#16]त्य् अनेन दर्शयति । बहिर् एवध्याप्तिर् ## ताम् । ##[62#<.>#23] ## ##[62#<.>#25] इति सम्बन्धः । ##[62#<.>#24]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे । ##[62#<.>#24]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । ## [62#<.>#24] साधनधर्मस्य ## साध्येनान्वीयमानत्वस्य ## [62#<.>#24] | प्रतिबन्धम् अन्तरेण तदभावे ऽपि तदभा(तद्भा)वाविरोधाद् इति भावः । ## [62#<.>#25] हेतौ । ## प्रतिबन्धसाधकस्य प्रमाणस्य[88]## [63.3] | ## [63#<.>#4] सिषाधइय्षितधर्मविशि*<6>*ष्टो ## [63#<.>#5] शब्दादिः । ##[63#<.>#6] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शने ऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शने ऽप्य् आह -- ## ##[63#<.>#8]ति । ## पक्षधर्मप्रदर्शनपूर्विकायां ## [63#<.>#8] {p. 315} प्रदर्श्यमानाय्ठचेति शेषः सर्वोपसंहारेण व्याप्तिग्रह*<7>*णे प्लवमानाकारायाः प्रतिपत्तेर् उभयत्राविशेषान्मुखभेदमात्रेणैतद् उक्तम् इत्य् अवसेयम् । __________NOTES__________ [88] तत्स्मृतये S । ___________________________ साध्यनिर्देशः ## [63#<.>#24] तस्याः ## [63#<.>#24] प्रयुक्तिः स ##[89]##[63#<.>#24] साध्यनिर्देशो न कृत इत्य् अर्थः । ##[64#<.>#12]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धू*<8>*मविशेषम् अनुमानतो निश्चित्याग्निविशेषम् अनुमिन्वतो ऽपि सङ्ग्रहः । ## i[64#<.>#16]त्य् अवधारणफलप्रदर्शनम् एतत् । __________NOTES__________ [89] नोपदर्शितः S । ___________________________ अत्रार्थितैव कर्णम् आगत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल ##[64#<.>#18] | लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य ##[65#<.>#12] निश्चयनम् । ## [65#<.>#14] हेतौ । ## [65#<.>#14] त*<1>*[32a]त्ताम् अधिरोहति । किम् उपहसतीत्य् आह -- ## ## i[65#<.>#14]ति लोकोक्तिश् चैषा । कथं तत्स्पर्धास्योच्यत इत्य् आह तत् ## i[65#<.>#15]ति । ## [65#<.>#15] अनुमातुः । ##[65#<.>#15] समानाधिकरणषष्ठ्य् एव वा । "##"[65#<.>#23]त्यादिना पूर्वं स्वयं कारणम् अभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति ## i[65#<.>#13]ति । यदि प्रतिज्ञाप्रयोगे ऽपि सा शङ्का तर्हि*<2>* किं तेनेत्य् आशङ्क्य पर एवाह ## [66#<.>#13] इत्यादि । तदा(##ना) [66#<.>#13]#< >#प्रतिज्ञाप्रयोगपक्षं विशिनष्टि "a## ##[66#<.>#9]" इत्य् एवाभिसम्बध्यते । ##÷ च ##÷ च ##÷ च तेषां ##[66#<.>#14] निश्चयो न स्यात् । इदम् एव दूषणं तेन समुच्चितम् । अत्रैव दूषान्तरम् अपि समुच्चिन्वन्न् आह । ## ##[66#<.>#17]ति । स्वपक्षविशेषं दर्शयन्न् आह |[90]## ## i[66#<.>#18]ति । ##[66#<.>#27]ति तृती*<3>*यान्तप्रतिरूपको निपातः किन्त्व् एतस्यार्थे वर्तमानो अत्रोपपत्तेः । तस्मिन् निबद्धतद् (तस्मिन् इव तद्वत्) ## साध्यलक्षण ## [67#<.>#3] उपनीयते ##[67#<.>#3]त्य् अर्थकथनम् एतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्तविशेषेण ## ## [67#<.>#4] कथं पुनस् तान*<4>*(तेन) साध्यम् उपस्थाप्यत इत्य् आशंकायां योज्यं --[91]## | [67#<.>#3] __________NOTES__________ [90] "तु" नास्ति S । [91] प्रतिज्ञावचनद्वारेनेति S । ___________________________ {p. 316} एवं तावद् अनेन व्याख्यातम् । केचित् पुनर् अन्यथाप्य् एतद् व्याचक्षते । उपस्थाप्यते प्रकाश्यते ## [67#<.>#3] वचनेन ## ##[67#<.>#3] | अयम् अपि "प्रमेयस्योपदर्शनम् अन्तरेण" [69#<.>#24] इत्य् ##शब्देन वचनम् एव व्याख्यास्य[ति] न तु पुरुषम् । तद् अपि *<5>*अग्निर् अत्राग्निमानयं साग्निर् अयम् इत्यादिरूपेणानिर्दिष्टविशेषं विवक्षितम् इत्य् अतः -- केनचिद् इत्य् उक्तम् इति ##[67#<.>#5]र्थिनः । अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् । ##[67#<.>#6] निष्क्रयं ##[67#<.>#6] प्रार्थयते । इतस् ततः पार्वणश्राद्धादिभोजी द्विजः ##[67#<.>#6] | अमुम् एव दृष्टान्तं विवृण्वन्न् आह ##[67#<.>#6]ति । ## [67#<.>#7] अत्र प्रकरणाद् भोजनानन्तरं दानं द्रष्टव्यम् । ##[67#<.>#7] अर्थविशेषाप्राप्तिकालाद् अन्यस्मिन् काले । प्रार्थनापूर्वकम् इतस् ततो भोजनशीलत्##[92]पर्वब्राह्मणसदृशस्य चैतद् विशेषणं चरणम् । श्र(#<श्रा>#)##[67#<.>#8]त्य् अत्रादिग्रहणाद् उपनयनसमावर्तनादिपर्वसङ्ग्रहः । अर्थित्वमा*<7>*त्रेपि नैतद् वचनं तस्य सम्भाव्यत इति तं विशेषयन्न् आह -- #<श्रद्धालु>#[67#<.>#8]m इति । #<श्रद्धालुं># श्रद्धावन्तम् । अनेन श्रद्धानुविद्धम् एवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितम् इति दर्शयति । ##[67#<.>#8] खाद्यविशेषस् तं प्रति । सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति |[93]##[67#<.>#9] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्य*<8>*विशेषः । दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः । ##[94]त्य् अभिसम्बन्धाद् द्वितीया । ##[67#<.>#9] एवंवादिना पर्वब्राह्मणेन । __________NOTES__________ [92] और्ध्वरथिकः S । [93] रूपकं S । [94] ददासि S । ___________________________ ननूक्तम् एतद् यथा परार्थे ऽनुमाने लिङ्गं परस्माद् एव प्रत्येयम् इति तत्पुनस् त्वया न अपहस्तितम् इति आशंकायां यद्[95]##[67#<.>#17]त्य् उक्तम् । तद् व्याख्यातुं ##[67#<.>#11]त्यादिनोपक्रमते*<1>* [32b] ##च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । अर्थाद् आचार्यस्याभिप्रेत इति दर्शयति न त्व् अस्यैव वक्तव्यान्तरसमुच्चयार्थः ##[67#<.>#11]शब्दप्रयोगो घटते । यद् अपि ब्रवीषीत्यादेर् अस्मद्वचनाद् अपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दो ऽस्य विवक्षितः किन्तु *<2>*चकारः अपिशब्दस्यार्थे । तेन किम् अपीत्य् उक्तं भवति । ततो ऽयं वाक्यार्थो यद् अपि किम् अपि ब्रवीषीति । एवं च ब्रुवता लोकोक्तिर् अनुकृतेति । ##[67#<.>#18] लिङ्गवचनस्य, ##[67#<.>#20] तद् एव लिङ्गम् इति प्रकृतत्वात । ##[68#<.>#1]शब्दो ऽत्राध्येषामन्त्रणे । ##[68#<.>#1]शब्दः सामान्यतः प्रश्ने ##[68#<.>#1] शब्दस् तु विशेषतः । तेनायम् अर्थो {p. 317} युष्मा*<3>*n एवाध्येष्य सामान्यतो विशेषतश् चैव पृच्छाम इति । उपहासे चेयम् अध्येषणा प्रकरणाद् द्रष्टव्या । __________NOTES__________ [95] यतः अस्मद्वचनाद् अपि S । ___________________________ #<आदि>#[68#<.>#4]शब्दाद् वैधर्म्यवत् प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च ग्रहणं । ##[66#<.>#23]शब्देनाचार्येण साधर्म्यवैधर्म्यवत् प्रयोगयोर् हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च स्वरूपप्रतीतिर् विवक्षितेत्य् अभिप्रेत्य ##[66#<.>#24] प्रतीतिर् इति व्याचष्टे । अतएव क्रमेणैतत् सर्वं दर्शयिष्यते । ननु किम् अवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवम् उच्यमानं शोभते इत्य् आशंक्याह -- ##[68#<.>#9] इति । ##[68#<.>#18] इति योजयित्वा किं *<5>*तन्मात्रोक्त्या सो ऽवगम्यत इत्य् अशंकायां ##[68#<.>#18]ति योज्यम् । ## ## i[69#<.>#5]त्यादि तु[96]पूर्वम् एव कृतव्याख्यानम् । ## एवात्र ##[69#<.>#6]भिप्रेतः । ##[69#<.>#6] ##r इत्य् अनुवर्तते । #<आचार्यपादै>#[69#<.>#12]r इत्य् आचार्यवसुबन्धुम् अभिसन्धा*<6>*योक्तम् । ## i[69#<.>#12]त्य् आस्यायम् अर्थः । योर्थः किंचिद् अन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यम् अर्थम् अन्तरेण न भवति तन् नान्तरीयक इति ग्राह्यम् । स चासावर्थश् चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य*<7>* निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर् भवतीति दर्शितम् । ##[69#<.>#12] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्य् अर्थः । ##[69#<.>#12]हेतुत्वाच् चानुमानम् उक्तम् । ##[69#<.>#13]r गमकरूपमात्रस्य स्वरूपं दर्शयति[97]##वादविधिसंज्ञके प्रकरणे । ## à[69#<.>#14]चार्यीये लक्षणे । ##[69#<.>#14]d उद्द्योतकरप्रभृति[भिः] | कुतः पुनर् असंत एव दोषास् तैः कीर्त्यन्त *<8>*इत्य् आशंकायां योज्यं ##[69#<.>#14]ति । स्वप्रज्ञाया अपराधो दोषस् तस्मात् । ##[69#<.>#14]r अवधारयति । तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिके ऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति" (न्यायवा. p. 54) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणम् अतिरिच्यत" इति मात्रयैव दूषणम् उक्त्वा पुनर् विपञ्चितम् -- "नान्तरीयकार्य इति समासपदम् एतत् । तत्र यदि षष्ठी*<1>* [33a] समासो नान्तरीयकस्यार्थ इति । नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनम् वा? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्य् अनुमानं प्राप्तम् । अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिर् हेतुः प्राप्तः । अथ बहुव्रीहिर् नान्तरीयको र्थो यस्येति । तत्रापि कृतकत्वं नान्तरीयकं तद् यस्य स हेतुः प्राप्तः । तच् च कृतकत्वं घटादेः {p. 318} *<2>*शब्दस्यानित्यत्वस्य वा । यदि घटादेः, घटादिर् हेतुः प्राप्तः । अनित्यः शब्दो घटात् । अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । a(अथा)नित्यत्वस्य[98]साध्यसाधनकृतकत्वं धर्मस् तथाप्य् अनित्यः शब्दो ऽनित्यत्वाद् इति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वम् इति । सर्वथा कृतकत्वम् अनित्यत्वे न हेतुः स्यात् । अथ समानाधिक*<3>*रणो नान्तरीयकश् चासाव् अर्थश् चेति । तथाप्य् असमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत् नीलशब्दस्यानेकार्थप्रवृत्तत्वाद् उत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति । न पुनर् इह नान्तरीयकत्वे इत्य् u(क इत्य् u)क्ते*<4>*स्ति व्यभिचारो ऽर्थो ऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारो ऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्" इति चाशंक्योक्तम् "अन्यथा तं(तत्)पृथिवी द्रव्यम् इति । अत्रोभयपदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यम् अप्य् उच्यते पृथ्वीत्वञ् च । द्रव्यशब्देन च प्रधानाङ्गविवक्षया*<5>* द्रव्यं द्रव्यत्वञ् च अत एवोभयपदव्यभिचारात् पृथिवी द्रव्यम् इति युक्तम् उक्तम् । इह पुनर् न युक्तं नान्तरीयकद(कार्थद)र्शनम् इति । कस्माद् अर्थप्रत्यायनार्थत्वाच् छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगम् इच्छन्ति । नान्तरीयक इति चोक्ते ऽर्थो गम्यते । अतो न युक्तो ऽर्थशब्द इति । तद्विद इति न युक्तम् नैवान्यथानान्तीयक (?) इति । न हि नालिकेर् अद्वीपवासिनो धूमदर्शनान् नान्तरीयक इति ज्ञानम् अस्ति । अतस् तद्विद इत्य् अपि न वक्तव्यम् |" (न्यायवा. p. 54-55) असन्त एव दोष इति ब्रुवाणश् चायम् एवाभि(वम् अभि)प्रइति । समासान्तरपक्षभाविनस् तावद् दोषानभ्युपगममात्रेणैकप्रहारनिहताः । समानाधिकरणसमासस् त्व् एकपद*<6>*व्यभिचारेपि दृष्टत्वान् नानुपपन्नः । तथा ह्य् अर्थो नान्तररीयको ऽपि स्याद् अनित्यलक्षणो ऽनान्तरीयको ऽपि स्यात् नित्यलक्षणः । तत एकपदव्यभिचाराद् अपि सामानाधिकरण्यम् अविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्य् एव कल्पविपरिवर्ति तावद् अस्ति, तत एवैतद् उपलप्स्यते । अन्यथायम् अनित्यध्वनिः कं व्यवच्छिंद्यात् |बौद्धाभिमतस्य*<8>* च तथाभूतस्य क्षणिकत्वस्य केनचिद् अनिष्टेः तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगे ऽयम् अक्षणिकध्वनिः कं व्यवच्छिंद्यात् । अथ नान्तरीयक इति पूर्वम् उक्ते ऽर्थस्यावगतत्वात् किम् अर्थपदेन येनैवं समासश् चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात् किं द्रव्यादिशब्देन ये*<1>*[33b]न तत्रापि तथा समासः स्यात् । तद् एवम् आदौ य एव ते परिहारः समाधिर् भ(स मे ऽपि भ)विष्यति इति यत् किञ्चिद् एतत् । यत् तु पृथिवी द्रव्यम् इत्य् अत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचाराद् एव समानाधिकरणः समासो भवतीति दर्शितं तद् योगः(तत् पापीयः) | आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {p. 319} सामान्यपदार्थः, विशेषपदार्थः, समवाय*<2>*पदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुम् अशक्यत्वात् सामानाधिकरण्यस्य च दर्शनात् । न ह्य् एषाम् आकाशादीनां सामान्यं केनचिद् अप्यते संगच्छते वा येनाकाशादिशब्दानाम् आकाशाकाशत्वाद्यनेकार्थवृत्तित्वाद् उभयपदव्यभिचारे समानाधिकरणः समासः स्यात् । *<3>*नापि षण्णां किञ्चित् सामान्यम् अस्ति यस्याप्य् अभिध्याद् a(भिधानाद् a)यम् अप्य् उभयपदव्यभिचारो वर्ण्यते । न च याचकशब्देन कर्मापि तज्जातिर् अपि वाभिधीयते । अत्र चोपपत्तिर् अन्यत्राभिहितेति नोच्यते । न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न*<4>* दृश्यते । किञ् च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ् चोच्यत इत्य् उभयपदव्यभिचारात् पृथिवीद्रव्यम् इति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश् च, अर्थशब्देनाप्य् अर्थत्वम् अर्थश् चोच्यत इत्य् उभयपदव्यभिचाराद्युक्तार्थ एव समासः । अथ त्वन्मते नार्थत्वाद्य् अस्ति । यदि नाम वास्तवं नास्ति तथापि कल्पितं तावद् अस्ति । तावतापि शब्दसिद्ध्युपपत्तेर् उक्तप्रायम् एतद् इति किं बहुना? वस्तुवृत्त्याभावान् नान्तरीयकार्थो धूमो भवति । तस्य ##[69#<.>#12] नान्तरीयकार्थदर्शनम् अपि भवति । तत्र यदि ##[69#<.>#12] इति नोच्येत तदा नालिकेर् अद्वीपायातस्य धूमदर्शनम् अनुमानम् आपद्येत ततस् तद्विद इति वक्तव्यम् एव । न च नान्तरीयको ऽर्थ इति ज्ञानम् e*<6>*व नान्तरीयकार्थज्ञानम् इत्य् उच्यते, येनैवम् उच्येत । किंतु वस्तुतो ऽनान्तरीयको यो न भवत्य् अर्थः, तस्य यद्दर्शनं तद् अपीत्य् अलम् अतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति । ## i[69#<.>#16]ति सम्बन्धः । कथम् अयुक्तम् इत्य् आशंकायां ##[69#<.>#16]दिकारणवचनम् । __________NOTES__________ [96] पृ. 260. पं. 23 [97] नास्ति S । [98] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा. p. 54 ___________________________ ##[69#<.>#25]m इत्य् अत्रादि*<7>*ग्रहणेनाप्रतिपन्नस्य जिज्ञासोश् चावबोधः । सामान्यन्यायसिद्धाम् अस्तिक्रियाम् अपेक्ष्य ##[69#<.>#29]ति पौर्वकालिकः प्रत्ययः प्रत्येयः । संशयजिज्ञासादिक[70.9]m इत्य् अत्रादिशब्दात् प्रयोजनादिपरिग्रहः । तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः । असति हि साध्याभिधाने कुत एतद् इति हेत्वा*<8>*कांक्षाया एवाभावात् । साध्यसिद्धौ हेतोर् निमित्तत्वं कथयन्तीं पंचमीम् उच्चारयन्तं कथम् इव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्न् इति । दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तद् अपेक्षः उपसंहारो [70.11] ढौकनं सत्त्वप्रदर्शनम् । दृष्टान्तदृष्टसामर्थ्यस्य हेतोर् इति च प्रकरणाद् द्रष्टव्यम् । साध्यशब्देनोपचारात् साध्यधर्मीष्टः । [34a] *<1>*पष्ठीसप्तम्योर् अभेदाच् च साध्यधर्मिणीत्य् अर्थो बोद्धव्यः । ##[70#<.>#13]r लक्षणस्य स्वरूपम् आह ##[70#<.>#14] लक्षणम् इत्य् अनुवर्तते । {p. 320} ## प्रमाणवलायातस्यार्थस्य ##[70#<.>#28]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते । तदैतद् युज्यते वक्तुम् । न चास्य तथात्वम् इत्य् आशंक्याह ##[70#<.>#28]ति ##[70#<.>#29] यस्माद् अर्थे*<2>* | व्यापारशब्देन व्यापारफलम् अभिप्रेतम् । ननु कानि पुनर् अत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणम् अस्य वर्ण्यत इत्य् आशङ्क्य परै एषाम् अवयवानाम् एवं प्रमाणत्वरूपम् आख्यातम् इत्य् आख्यातुं ##[70#<.>#29]त्यादिनोपक्रमते । ##[71#<.>#4]ति प्रकरणाद् अन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा*<3>* योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[t]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जते ऽत एव ## i[99][71#<.>#4]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फलम् अपी[100][71#<.>#5]ति वास्तवानुवादो ऽप्य् एष प्रकृतोपयोगी । ## चेति*<4>* तथा ##[71#<.>#13] | वैयर्थ्यादि स्याद् इति सम्बन्धात् ##[71#<.>#21]त्य् उक्तम् । __________NOTES__________ [99] नामलेखने -- S [100] "अपि" नास्ति -- S ___________________________ ननूद्योतकरोपवर्णितम् अस्य प्रयोजनम् अस्तीति कथं वैयर्थ्यम् इत्य् आह ## i[71#<.>#22]ति । ## i[71#<.>#23]ति । "तेनैव तावद् दर्शितेने"[66#<.>#3]त्यादिनोक्तत्वाद् उक्तम् । यथोक्ते च स्वयम् उत्तरम् आह ##[71#<.>#23]ति । ##[71#<.>#27] प्रथमं साध्यल*<5>*क्षणकर्मनिरूपपणाभावे । ##[70#<.>#21]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह ##[72#<.>#1]त्यादि । चो यस्माद् अर्थे । ## i[72#<.>#4]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिम् अनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति । ##[72#<.>#4] प्रत्यवमृश्य प्रत्ययार्थस्य । ##[72#<.>#4]त्याद्य् u*<6>*त्तरम् । अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेर् अविधानान् न तेन किञ्चिद् इति ब्रूयात् । समानम् इदं प्रकृते ऽपीति च बुद्धिस्थम् अस्यैवं ब्रूवतो द्रष्टव्यम् । प्रमाणव्यापारसमर्थनार्थञ् च यद् उक्तं[101]तत्राप्य् आह । ## ## i[72#<.>#7]ति । ##[72#<.>#9] इति ब्रुवता चागमप्रतिज्ञयोर् एकविषयत्वाद् आगमः प्रति*<7>*ज्ञेत्य् उच्यत इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यते ऽर्थः स एव चागमेप्य् उच्यते तदैव तत् स्यात् । न चैवम् अतो निरासः । __________NOTES__________ [101] p. 70 पं.29 ___________________________ {p. 321} हेतुशब्देन गमकवचनं वाच्यम् । गमकञ् च त्रैरूप्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यम् अभिधीयते किन्तु पक्षधर्मत्वमात्रम् [72.11] निमित्तभाव एव चेत्य् एवं v*<8>*अदितुर् अभिप्रायः । एतेन तद् अपि विनिक्षिप्तम् यत् कैश्चिन् निपुण(णं)मन्यैर्नैयायिकैर् उच्यते, "प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गं अनुमानं तदभिधायी शब्दो हेतुः सो ऽप्य् अभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पाररंपर्ये[34b]*< 1>*ण चैकचिषयत्वाद् इति । "तावद्धि धूमादिवस्तु न लिङ्गं यावद् वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन् नोपलीयते । तन्नान्तरीयकतया निश्चितं क्वचिद् उपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा । न च पचम्यन्तेन "धूमाद्" इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनययोर् वैयर्थ्यंप्रसङ्गात् । *<2>*तत् कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन "तदभिधायी शब्दो हेतुः" इत्य् उच्यते, स तथा बाह्याङ्गम् इति चोच्यते "हेतुर् अनुमानम्" इति सामानाधिकरण्यं तथा कल्पेतेति । प्रत्यक्षेण साध्यसाधनयोर् व्याप्तिस् तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षो ऽभिप्रेतः । अत एवायं ##[72#<.>#12] इति । नैव स*<3>*र्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर् व्याप्तिर् गृह्यते । यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवद् इत्य् अत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर् व्याप्तिर् अनुमानेन गृह्यत इत्य् अभिसन्धिः । अनेनैतद् अपि प्रत्युक्तं यत् तैर् एवनैयायि*<4>*कप्रवरैर् उच्यते -- "साध्यसाधनयोर् व्याप्तितो विषयो दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चाद् उदाहरति । तेन प्रत्यक्षं नियामकम् अस्तीति" | उदाहरणम् अपि वाक्यस्य भागान्तरम् इति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात् क्वचिद् भावात् तथाभिधाने च तत एव दृष्टान्तो ऽनुमान*<5>*m इत्य् अभिधीयेतेति । तस्य तदातिरिक्तार्थग्रहणाभावाद् इत्य् अभिप्रायेण ##[72#<.>#13]त्य् आह । एतच् च बहुबाध्य(बहुवाच्य)m अन्यत्रोक्तम् इति नेहोक्तम्, सिद्धस् त्व् अर्थो ऽनूदितः । अनयैव च द्वारा यद् उच्यते तैर् एव "यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिर् उपमानम् अतिदेशेवाक्य*<6>*ता, पक्षधर्मत्वग्राहिप्रमाणवचनम् उपनयः । अत्राप्य् उपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकम् अस्तीति उपनयोपि नियमहेतुमत्त्वाद् भागान्तरम्" इति तद् अपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्याद् एव*<7>* कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {p. 322} भागान्तरत्वं सिद्ध्येत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षम् अनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकम् अस्तीति दृष्टान्तवद् उपनयोपि प्रत्यक्षम् इति वक्तव्यः । क्वचिद् अनुमानस्यापि तथात्वाद् अनुमानम् इत्य् अपीत्य् अलम् अतार्किकवचननि*<8>*र्बन्धेन । ##[72#<.>#14] उपमानरूपोपनयव्यापारः । ##[72#<.>#16]पनय एव । स्याद् एतद् -- अनित्यः शब्द इत्य् उक्ते कुत एतद् इति श्रोतुर् अपेक्षोपजायते । न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात् प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिर् अपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[35a]*< 1>*र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः । ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनम् इति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित् तेनेत्य् उच्यमानं शोभेतेति । अत्रोच्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरम् एव यद् यद् कृतकं तत् सर्वम् अनित्यम्, यथा घटस् तथा चायं कृतक इत्य् उक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपश*<2>*मो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत । यदि सत्य् अवादी भवान् नैवं वक्तुम् अर्हतीति । किञ् च यो यस्मिन् किञ्चिद् निमित्तभावम् अपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वम् अपेक्षते । अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन् निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन *<3>*परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(m अर्थ्य)m अस्तीत्य् उच्येत तस्माच् छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनम् अवश्यैषितव्यम् । य(त)च्चोपनयेनापि शक्यं संपादयितुम् इति साधूक्तं ##[102]##[72#<.>#17]ति । __________NOTES__________ [102] न किञ्चित् तेन S । ___________________________ संप्रति निगमने यथाश्रुति *<4>*दूषणम् आह -- ##[103]##[72#<.>#18] इति । अथापि स्यान् नायं पुनः शब्दः [a]प्रथमे किं तर्हि सादृश्ये, यथा "अचिरप्रभा पुनर् निश्चरति" इत्य् अत्र । सादृश्यञ् च कियद्रूपेणास्त्य् एव । यद् वा यद्य् अपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश् च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वम् आसीत् तस्याइव निगमने सिद्धत्वम् इत्य् अवस्था*<5>*वन्तम् एकम् आश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्य् उपचर्यते तथा च पुनर् वचनम् अप्य् उपपन्नम् इति । न चैतन् निगमनं निष्प्रयोजनम् आशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वाद् अस्य । तद् उक्तं "साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनम् इति" | यद्य् अपि च लिङ्गम् आश्रयवत्साध्याविनाभावि च*<6>* प्रतिज्ञादिभिर् अवयवैर् आख्यातं तथापि निगमनम् अन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् । {p. 323} अन्यद् एव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकम् आसीत् । अन्यद् एव च धर्मिण्य् अनित्यत्वं तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धम् अब्यापकत्वेन विशेषा*<7>*भावान् मूढमतिर् नित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । तथा च सति साध्यविपर्यये हेतोर् वृत्तिशंकायां बाधकं प्रमाणं तद् एव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्माद् इत्य् अनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात् प्रत्यवमृष्यते । तस्माद् विपर्ययशंकानिवर्तकप्रमाणोपस्थाप*<8>*कं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति । तद् एतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास् स्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्य् उपनीते कः सचेतनो "येन विना यो न भवति धर्मः स भवंस् तदभावम् अप्य् उपस्थापयति" इति निश्चीन्वीत संशयीत वा येन [35b] *<1>*विरुद्धप्रसङ्गशंकानिराकरणाय निगमनम् अभिधीयेत । न चायम् अनुन्मत्तो ऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यद् एव दृष्टान्तधर्मिणि साध्यम् अनित्यत्वम् अन्यद् एव च साद्यधर्मिण्य् अनित्यत्वे तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्त् अनित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिम् असाव् अग्र*<2>*ही[d i]ति, विशेषेण व्याप्तेर् अवासम्भवात् । तथा चोक्तं -- "व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्य् अपि तस्मिंस् तद् आशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनम् इति यत् कैश्चिद् उपवर्ण्यते तद् अपि परास्तम् अवसेयम् । अथ मोहमाहात्म्याद् एवम् अपि संभाव्यत इति चेत् । अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य । *<3>*सम्भवत्य् अपि कश्चिन् मूढतरमतिर् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनम् अन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति । अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान् नित्यः शब्दः स्याद् अनित्य इति । तद्भावव्युदासाय नानी(नि)त्योपीत्य् अपि किं नोच्यत इत्य् अलम् अतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे*<4>* निरस्ते प्रथमम् उपदर्शितं यद् उभयेषां मतं तदरण्यानीरुदिततुल्यं जातम् इति किं तत्रोक्तेनेति । ##[72#<.>#21] श्रेष्ठतरः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा यस्य स तथा ##[72#<.>#21] सामस्त्य् अनिषेधश् चैष द्रष्टव्यः । ## i[72#<.>#25]त्य् अभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पारम्पर्येण एकविषयत्वाद् वा*<5>* पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः । हेतुश् चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनम् आचार्यस्य द्र*<6>*ष्टव्यम् । __________NOTES__________ [103] यत्र च प्रतिज्ञाया S । ___________________________ {p. 324} ##[73#<.>#12]ति स्वभावहेत्वधिकारेण विवृतम् । कार्यहेतुना व्यभिचारम् आशंक्य ##[74#<.>#6]त्य् आह । ##[74#<.>#7] प्रतिबन्धेन । ##[74#<.>#7]r अन्वयव्यतिरेकयोः |[104]तदभावख्यातिः [75.7] तदभावज्ञानम्, नियतं ख्यापयतश् चायम् अभिसन्धिः । तत्तुल्य एवास्तीत्य् अभिधाने ऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धे ऽसति च *<7>*नास्तित्वं लक्षणान्तरम् इति प्रसङ्गे नियमार्थम् इत्य् एव नास्तित्वं रूपं तृतीयं ##पुनर् विरुद्धे ##[75#<.>#8] चेति दर्शयितुम् असत्य् एवेत्य् उक्तं सूत्रकारेणेति । ##[75#<.>#8] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति । कथं ##[75#<.>#16]त्य् आह ##[75#<.>#16] विपक्षाद् व्यवच्छेदस्याभावस्य ## i[75#<.>#16]ति । ##[75#<. >#16] दोषस्याकारं दर्शयति । ##[75#<.>#19] तदभाव*<8>*स्य । ## i[75#<.>#21]त्य् अभिसम्बध्यते । तथा ##[105][75#<.>#13] विरोधेन विरुद्धम् इत्य् अपि द्रष्टव्यम् । __________NOTES__________ [104] हेतोर् अभावख्यातिः S [105] -लक्षणतयापि S ___________________________ ##[73#<.>#15] वेगवद्द्रव्यसंयोगविशेषोभिमतः । अभिधात्#<आग्निसंयोगाद् एव नाशप्रत्ययौ >#[76#<.>#15] तयोः ##[76#<.>#16] तं ## न ##[76#<.>#16] याति । ##लक्षणं ##[76#<.>#26] | ##[76#<.>#26] परोपगमसिद्ध [36a]*<1>* पक्षधर्मताद्वारेण । ## i[77#<.>#1]ति ब्रुवाणेन चाधिकप्रतिपादनार्थम् उक्तम् एवोच्यमानम् अनुवाद एव न तु पुनर् उक्तम् इति दर्शितम् । आकाशादिनित्यद्रव्यापेक्षया ##[77#<.>#2]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेनायम् अर्थो यथा नित्यानाम् अमीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् । ##*<2>*##[77#<.>#5]s तु दार्ष्टान्तिकः । ##[77#<.>#3] सत्त्वलक्षणैकाङ्गहीनत्वात् । ##[77#<.>#5] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां ##[77#<.>#5] | #<शास्त्रकार>#[77#<.>#5]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः । ## [77#<.>#9]ति सम्बन्धः । ##[77#<.>#7] वस्तुवृत्त्यै न परोपगमबलेनेत्य् अर्थात् । ##*<3>* [77#<.>#9] प्रकरणाद् विनाशसद्भावप्रसङ्गेनेत्य् अवसेयम् । {p. 325} ##[77#<.>#11]दिङ्नागपादोक्तं ##[77#<.>#12] इति सम्बन्धनीयम् । ##[77#<.>#12] परेष्टं प्रति । ##[77#<.>#25] वस्तुप्रकारे ##[78#<.>#1] निर्वृत्तस्थिर् आत्मा । ##[78#<.>#1] अन्यथाभावस्य । ##[78#<.>#2] हेतोः । ##[78#<.>#2] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव ##*<4>*## हेतोः । ##[78#<.>#3] हेत्वगते स्थिररूपे ##[78#<.>#3] ##[78#<.>#3] नान्यथाभावस् तदात्मा #<शक्यते कर्तुम् >#[78#<.>#1] | ## विनाशस्य स्वभावस् तत्##[78#<.>#5]तम् एव । ##[78#<.>#11]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चस्यावस्थानं कृतम् । ##[78#<.>#16] भावान्तरशून्यभावान्तररूपस्य । सर्वरूपशून्यस्य ह्य् अभावस्य हे*<5>*तुस(म)त्ता विरुध्यते न त्वस्येति भावः । यदीदं भवताम् अपीष्टं तर्हि कस्माद् अस्मन्मतं नाभ्युपेयत इत्य् आह -- ## i[78#<.>#19]ति । ##[78#<.>#24] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन् पराभिप्रायेप्य् एवं ब्रुवाणो नियतम् ##[78#<.>#26] वक्ष्यमाणकं ##[78#<.>#23]वार्तिककार इति चार्थात् ##[78#<.>#26] तथाभावः प्रध्वस्तत्वं *<6>*## ##[78#<.>#27] प्रध्वंसरूपत्वम् इति द्रष्टव्यम् । द्वयम् अप्य् एतद् यत्रकुर्वन् (?) परः प्राह । ##[79#<.>#1]ति । अनेन दृश्यमानाङ्गारादिभावेन सर्वम् इन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न ## प्रध्वंसरूपतेति परेण दर्शितम् । ##[79#<.>#7] अङ्गारादेः । ##[79#<.>#13] ध्वंसम् उपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः । ##[79#<.>#15] इति ब्रुवाणस् तथात्मकाभावरूपता यावद् व्यवस्थाप्यताम् अभावैकरसत्वात् प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणम् अस्तीति दर्शयति । ## एव दर्शयन्न् आह ##[79#<.>#16]त्यादि । ##[79#<.>#19] उपलब्धियोग्यताविकलरूप*<8>*तापत्तौ । ##[80#<.>#3]त्य् अस्य विवरणं ## i[80#<.>#3]ति । ## 'वधिज्ञानविषयतापन्नः ##[80#<.>#12] वह्न्यादिभावे ## | "लक्षणहेत्वो[þ] क्रियायाः" (पा. 3.2.126) इति हेतौ शतु(?)r विधानाद्धेतुपदम् एतत् । {p. 326} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथम् एतद् आचार्येणोक्तम् इत्य् आशंक्याह ##[80#<.>#16] इति । स्यान् मतम् प्र[36b]*< 1>*तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश् च कथम् उच्यते? न ह्य् अकारणं विषयो अतिप्रसङ्गाद् इति । नैतद् अस्ति साक्षात् कारप्रवृत्तज्ञानाभिप्रायेण तद् उक्तेर् न तत्र व्यभिचारो ऽस्ति । अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[m a]न्यथा *<2>*प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[106]##[80#<.>#24] वा कथं ## इति वा सामर्थ्य[107]## सामर्थ्ययोगिता ##[80#<.>#27] वस्तुता, ##[81#<.>#7] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् । तर्हिशब्दार्थश् चात्र प्रकरणाद् द्रष्टव्यः । ##[81#<.>#8] अनुमानसिद्धयेति विवक्षितम् । *<3>*अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनम् इति परेण दर्शितम् । ##[81#<.>#8]त्य् अनेन [a]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति । भवितृरूपत्वेन प्रतिभासनम् एव शशविषाणाद्यपेक्षया##[81#<.>#8] प्रतिष्ठितरूपावभासनम् इति सिद्दान्तिनापि दर्शितम् । सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरम् अन्वाचिन्वन्न् आह ##[71#<.>#9] | उन्मज्जनं [81.10] प्रकाश्यं यच् च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनाद् इति परेणेरितं तदभावेपि शक्यं*<5>* वक्तुम् इति दर्शयन्न् आह ##[81#<.>#11] | पूर्वं त्व् अत्र गजनिमीलिकां कृत्व अन्यद् उक्तम् । ## a[81#<.>#11]भावस्यापि ##[81#<.>#11] | चक्षुरादि(दे)r इति प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत् कथं तद्धेतुरूपतयावभासनं तुल्यम् उच्यत इत्य् आह ##[81#<.>#12]ति । *<6>*एतच् च पूर्ववद्बोद्धव्यम् । यद्य् अभावो नाम नास्त्य् एव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्न् इत्य् आह -- ## i[81#<.>#12]ति ##[81#<.>#12] इति हेतुभावेन विशेषणम् । ##[81#<.>#19] ततो निवृत्तं तदभाववद् इति यावत् । ## [81#<.>#19] गृह्येत ##[81#<.>#19] निवृत्त्यवधिव्युदासेन । सद् इति प्रत्य*<7>*याविषयस्य न भावतेति ब्रुवता यद् असदात्मकत्वम् अस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोर् एकं भावं दूषयितुम् आह -- ##[81#<.>#24]ति ##[81#<.>#24]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्य् ##[81#<.>#24]किञ्चिद् रूपस्य । न च {p. 327} भावाभावयोर् यौगपद्यम् उपपद्यते कदाचित् । न हि जीवत एव मरणम् इति घता*<8>*मण्चतीति भावः । ध्वंसेन विनाशश् च क्रियमाणः किं तदात्मा ततो ऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं ##[108]##[81#<.>#26] ततस् तद्भावेपि निमित्तीस्यादि(किम् इतीत्यादि)दूषणपरिहारयोर् आभीक्षण्ये चानवस्थाव् अभि(स्थाभि)प्रायवान् आह ## ##[82#<.>#6] | ## इन्धनादेर् निवृत्तेः । ## इति सिद्धान्ती । ##[82#<.>#8][37a]*< 1>*द्धेतुभेदात् । दृष्टं चैतत् सर्वत्र सहेतुके ऽन्यत्रैति दर्शयन्न् आह #<शाली>#[82#<.>#9]त्यादि |[109]##[82#<.>#13]कस्य भावस्य । संक्षेपेणैतद् अत्रानेन विचारितम् |क्षणभङ्गसिद्धौ तु विस्तरेण ततश् च विस्तररुचिन तत एवावगन्तव्यम् । साप्य् अस्मदीयाक्षणभङ्गसिद्धिर् अपेक्षितव्येति अभिप्रायवान् आह ##[82#<.>#14]ति । स्याद् एतत् "न भवत्य् एव केवलम्" इत्य् अनेन*<2>* किम् अग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किम् वा तदनुवृत्तिः । न तावत् तदनुवृत्तिर् अक्षणिकत्वप्रसङ्गाद् अशब्दार्थत्वाच् च । अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्न् इति । नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिद् इति यद्रूपं भावस्य तत्प्रतिपाद्यते*<3>* | न तु किञ्चिद् विधीयते । अत एवाह ##[82#<.>#18] | मा भूद् अग्निसंयोगादिर् नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुर् अस्ति -- इत्य् आह [a]## i[82#<.>#22]ति । स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति यथा चक्षुरादि विज्ञानस्य । तथाभूतस्यान्वय*<4>*व्यतिरेकानुविधापनम् एव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् । अग्न्यादिभावे च भवनधर्मणः कस्यचिद् भा(चिद् अभा)वात् कर्तृत्वाभावे कथम् इव तल्लक्षणम् हेतुत्वम् एव संगम्यत इति चैवांवदितुर् अभिप्रायः । [106] तदविषय S [107] सम्बन्धिता [108] वायं S [109] एकरूपस्य S ___________________________ ##[110]##[82#<.>#26] इति योज्यम् । यथायोगं सम्बन्धः *<5>*हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् । तेन च प्राप्तं(व्याप्तं) s/तत्स्वाभाव्यम् इति । __________NOTES__________ [110] सूभ्यग्रे-स्था S ___________________________ ##[83#<.>#15]शब्देनावकाशवद् वचनं विवक्षितम् । तेनावसरप्राप्तं वचनम् आशङ्क्येत्य् अर्थो बोद्धव्यः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयं । दृष्टान्ताद् आगतो ##[111][83#<.>#21] | कुशूलशब्देन घटादिरचित आधारविशेष उच्यते । तदादाव् ##[83#<.>#23]वस्थानं यस्य स तथोक्तः । __________NOTES__________ [111] कं S ___________________________ {p. 328} ##[84#<.>#18] #<आत्मनः># प्रातिस्विकरूपस्य ##[84#<.>#19]वस्थाभेदे । ##[84#<.>#24] केनापि प्रकारेणाभेद इत्य् अर्थस्य रखलद्गतिपदम् एवैतत् । तनोर् भेदाद् एव ##[84#<.>#26] भिन्नरूपताप्रसङ्गः । तद्वद् a[84.26]भिन्नरूपावस्थातृवत् । ##[84#<.>#26] प्रसङ्ग*<7>* इति प्रकृतत्वाद् योज्यम् । ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद् a[न]न्तरोक्तो दोषः । यावता तयोर् अपि केनचिद् रूपेण भेदः केनचिद् अभेद इत्य् आशंकमान आह -- ##[84#<.>#26]ति । ##भेदाभेदयोः, ## च ##वस्थावांश् च तयोर् #<आत्मानौ># तयोश् च । ## a[85#<.>#1]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । *<8>*## a[85#<.>#1]वस्थातद्वद्भ्याम् । [85#<.>#1]#< अन्यथा># यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद् भेदो न स्याद् ऐकात्म्यं यदि स्याद् इत्य् अर्थः । स चासाव् अभेदनिमित्त्##÷ चेति तथा तस्मात् [85#<.>#1] | ## i[85#<.>#2]ति वदितुश् चायम् आशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्याम् अवस्थातद्वद्भ्याम् अनुप्रवेष्टव्यं तयोर् वा [37b] *<1>*तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोर् अभेदनिमित्ते रूपान्तरे अनुप्रवेशस् तदाभिन्नरूपमात्रस्य भावाद् अवस्थातद्वतोर् अभेद एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोर् अनुप्रवेशस् तदावस्थातद्वन्ताव् एवावस्थिताव् इत्य् अपगतम् अभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद् भेद इत्य् आह -- *<2>*##[85#<.>#3]ति । ##[85#<.>#3]d एताभ्याम् इति तु प्रकरणात् । ##[85#<.>#3] रूपान्तरस्य ताभ्यां किञ्चिद् भेदनिबन्धनम् । यथा पूर्वं ## a[85#<.>#4]पररूपस्य । ##[85#<.>#4] कथञ्चिद् भेदनिबन्धनम् । अयम् अस्य भावः -- तस्यापरस्य रूपस्य तेभ्यो ऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद् भेदोन्यथा तदपरैकस्वभावाद् अत्यन्त*<3>*m अभेदाद् अवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् । अतस् तेभ्यस् तस्य कथञ्चिद्भेदे ऽवश्यैषितव्ये तन्निबन्धनम् अपरस्यापि रूपस्यापरं रूपम् उपैतव्यम् इति । तथा तदन्यत्राप्य् एवम् एव्##[85#<.>#4] स्यात् । ##*<4>*## i[85#<.>#6]त्यादिना प्रकृतम् उपसंहरति । ##[85#<.>#10] प्रत्यक्षबाधाम् । अनेनैतद् दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति । एतच् चोपरिष्टाद् अभिधास्यते |[112]## 'निश्चयो ##[85#<.>#12] | अनिश्चयफलत्वं संशयहेतुत्वं स्याद् इति यावत् । __________NOTES__________ [112] अनैकान्तिकता भवेत् S । ___________________________ ##[85#<.>#14] जनकाजन*<5>*कत्वम् एव |[113]##[85#<.>#17]वस्थातुर् इत्य् अर्थः । __________NOTES__________ [113] धर्मिलक्षणस्य । S ___________________________ {p. 329} न चा(चे)यम् अवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायाम् अर्थक्रियायाम् अस्योपयोगात् सामर्थ्यं कल्प्येत्य् अभिप्रायेण ##[85#<.>#22]त्य् अवोचद् इति । ## i[85#<.>#24]ति, हेतौ शतुर्विद्यानाद् बाधानुभवाद् i*<6>*त्य् अर्थः । बाधासद्भावाद् "बाधवर्जितम्" इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्य् अभावं प्रतिपादयितुं ##[85#<.>#25]त्यादिनोपक्रमते । एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात् सर्वेषाम् इत्य् आशङ्क्यान्यथैवास्योपपत्तिम् उपसंहारव्याजेन दर्शयन्*<7>* आह -- ## i[86#<.>#3]त्यादि । ##[86#<.>#3]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य ##[86#<.>#3]s तन्निरन्तरनिबन्धनेत्य् अर्थः । ##दिषु लूनपुनारूढेष्व् इत्य् अर्थाद् अवसेयम् । #<आकारसाम्यमात्रेणापहृतं># प्रकरणात् यथात्वनिश्चयायोग्यीकृतं ##[86#<.>#4] चेतो येषां तेषाम् । ननु यदि आकारस्य साम्यं*<8>* सादृश्यं नाम त्वन्मते किञ्चित् स्यात् तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः । न चैतद् अस्ति, तत् कथम् एवम् उक्तम् इत्य् आह ##[86#<.>#8]ति । "एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा. 3.72] इत्यादिना विपञ्चितत्वाद् एवम् उक्तम् । ##[86#<.>#17] भावेषु । त्रयाणाम् अपि रूपाणां प्रमाणसिद्धत्वात् [38a] *<1>*स्वतंत्रहेतुर् इयं ##[87#<.>#7] | ##[87#<.>#9] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण ##[87#<.>#10]त्यादि प्रतिविधानम् । तावद् अस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वाद् अस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच् च तस्याप्रामाण्यं नोपपद्यते यावद् अनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सि*<2>*द्ध्यति । इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिर् इतीतरेतराश्रयत्वं दोष इत्य् आशङ्क्यमानम् आह ##[87#<.>#10]ति । ##[87#<.>#11]शब्देनोपचाराल् लिङ्गम् अभिप्रेत्य ## i[87#<.>#12]त्याद्य् उक्तम् । यदि वा लिङ्गस्येत्य् अध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणम् एव दूषितं स्याद् इति सर्वत्रानाश्वास इत्य् आभि*<3>*प्रायः । {p. 330} ##[87#<.>#17] किन्तु प्रत्यक्षाभासा सती चार्थाद् अवतिष्ठते । ## बाधस् तम् ##[87#<.>#20] व्याप्नुवती भजमानेति यावत् । #<आकारस्य >#[87#<.>#20] रूपस्य ##[114][87#<.>#20]#< एकतां >#[87#<.>#20] तत्त्वं[115]##[87#<.>#21] निश्चिन्वती । #<आदि>#[87#<.>#21]शब्दात् फलस्य सङ्ग्रहः । सूर्योपराजितशब्देन यस्य रूढिः । #<आदि>#[87#<.>#22]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः । ##*<4>*## एतद् ##[87#<.>#23] | __________NOTES__________ [114] साम्यात् S । [115] प्रतियती S ___________________________ अथ किं "##[88#<.>#19]" इत्य् असिद्धत्वे कारणम् इदम् उक्तम्? एवञ् चेत् न तर्हीयन्तं कालं भवान् बुद्धवान् असिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस् तथाभावाद् इति । युक्तम् अवादीद् इदं भवान् यदि परं ## i[88#<.>#18]ति वदितुर् अभिप्रायं नाज्ञासीत् । अयं खल्व् अस्याभिप्रायः *<5>*प्रत्यभिज्ञा नाम विकल्पविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद् विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् । न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुम् शक्यत इति कथं वस्तु*<6>*तो भावाः केचिद् अभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः । तत्र(तन् न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिम् अध्यासीत । यद् यत् प्रत्यभिज्ञायते तत् तत् पूर्वापरयोः कालयोर् एकस्वभावं यथेदम् इतितथागतान् प्रतिपादयितुम् अशक्यत्वात् व्याप्त्यसिद्ध्यानैकान्तिकश् चायम् इति । प्रौढवादितया सिद्धिम् अभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्त*<7>*स्य सिद्धान्तवादिनो ##[88#<.>#19]त्यादिवाक्यम् । यद् वा दूषणान्तरम् अन्वाचिन्वन्न् आह -- ##[88#<.>#19]ति । [116]## i[88#<.>#27]ति ब्रुवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याद् अदनैकान्तिकत्वम्, न चेद[m a]स्तीति । ##[88#<.>#28]शब्दो विशेषवचनः । __________NOTES__________ [116] "ज्ञान" इतिपदं नास्ति -- S ___________________________ प्रकृते तव किम् आयातम् इत्य् आह -- ## i[89#<.>#10]ति । ##[89#<.>#12] बीजादिभिः ## इति मौलस्य हेतोर् इति द्रष्टव्यम् । ##[89#<.>#14]विशेषेण । {p. 331} न ##[89#<.>#22]शब्दो युगपदर्थवृत्तिराचार्येणेष्टो ऽपि तु सहोदरवद् एकार्थवृत्तिः । अपि तु एकार्थकरणम् अपि [114.19] यद्वर्णम् इति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते । न च युगपत्कारित्वाद् एव भावानां परस्परसहकारित्वं घटते । घटपटादीनाम् अपि कदा स्वां स्वा[38b]*< 1>*m अर्थक्रियां कुर्वताम् अपि तथाभावप्रसङ्गात् । तत् कथं #<"सहकारिषु युगपत्करणशीलेषु" >#[89#<.>#22] इत्य् एतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः । न हि सहशब्दस्य एतद् व्याख्यानं युगपद् इत्य् अपि तु भाविकारणानभ्युपगमे अवश्यम् एकार्थकारिणाम् एकदा करणम् इत्य् एकार्थं बुद्धावारोप्य वास्तवं रूपम् इदम् अनूदितम् । तेन युगपद् एकार्थकरणशीलेष्व् इत्य् अव*<2>*सेयम् । एकार्थकारित्वम् एव तु लक्षणं न तु युगपत्करणम् अवश्यंभाव्यपि व्यभिचारात् । प्राज्ञाः पुनर् एतद् यथाश्रुति समर्थयन्ति । ननु लाभो महानयम् इति, न च काचिद् अक्षमा । ##[89#<.>#25]ति व्याचक्षाणो वैशब्दम् अवधारणे दर्शयति । कः पुनस् तत्रेतरेषां व्यापार इत्य् आह -- ##[90#<.>#3] | व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं ##*<3>*##[90#<.>#8#<,>#9]ति संबन्धनीयम् । कुत एतद् इत्य् अपेक्षायां कार्येत्यादियोज्यम् । ##[90#<.>#8] कारकत्वस्येति प्रकृतत्वात् । ##[90#<.>#17] तद्वत् । ##[90#<.>#17] स्वसन्निधिमात्रत एव । ##[91#<.>#1] कारणव्यापारनिरपेक्षाद् रूपाद् एव । #<आत्मन >#[91#<.>#2] इति कार्यात्मनः । ##[91#<.>#2] जन्मनः पूर्वम् अपि । रूपरूपिणोर् अनन्यत्वाद् इत्य् अभिप्रेत्य ##*<4>*## u[91#<.>#4]क्तम् । तत् ## 'सत्त्वात् । यत्र स्थितेन कार्यं जनयितव्यं स ##[91#<.>#12]भिप्रेतः । ## चासाव् ##÷ चेति तथा तद्व##[92#<.>#3] | ननु सर्वेषां अङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतम् उत्पत्तव्यम् एवेति यत् परेण प्रकटितम् तत् कथम् एवंब्रुवतापहस्तितम् इत्य् आशंक्याह ##[92#<.>#4] इति । ##*<5>* [92#<.>#16] इति पूर्ववद्बोद्धव्यम् । उक्ते सति किम् नाम प्रतीयताम् इति तत्स्वभावस्य जननाद् इत्य् अस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यम् इति परस्याशयः । ##[92#<.>#18]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथम् एतत् तद्बाधकं भवतीत्य् आशंक्याह ##[92#<.>#29] इति । ##[93#<.>#1] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । ##[93#<.>#1]भिन्नात्मन इति प्रकरणात् । ## i[93#<.>#2]त्यादि परः । ## i[93#<.>#4]ति {p. 332} सिद्धान्ती । ## i[93#<.>#4]ति एकजातीयापेक्षयोक्तम् न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् । ## कर्तृ*<7>*## i[93#<.>#6]त्य् अभिन्नरूपकार्यम् । ##[93#<.>#8]द्भावे भवनम् । भवताम् i[93.10]तिसांख्यानभिसंधायाह । धर्मवचनस्य संकरशब्दस्य भावाद् ## a[93#<.>#23]सांकर्याद् इत्य् अर्थः । अत एवाह ##[93#<.>#24] | परोदाहृतकार्यापेक्षया सामग्रीभेदाद् भेदं प्रतिपादयितुं ##[93#<.>#25]त्यादिनोपक्रमते । ## आभिमुख्यम् । #<आदि>#[93#<.>#26]शब्दात् वासनाप्रबोधादिसंग्रहः*<8>* | ##[93#<.>#27]शब्देन तिमिरादिविकृतम् इन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । ##ग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । न त्व् आलोकादेः तदभावे तदनुत्पत्तेः । तदन्ये[93.28]त्य् अत्राप्य् आलोकादि द्रष्टव्यं । ##[94#<.>#4]s तद् एकं जन्यं विज्ञानं ##[94#<.>#4]कात्मतालक्षणस्य । ##[94#<.>#6] नानात्वं न भव(ज)ति । ## i[94#<.>#8]ति नि[39a]*< 1>*पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के ##शब्दः ##शब्दस् तु प्रश्ने । ##[94#<.>#8]शब्दो निपातो ऽत्र संबोधने । अनेकस्य भावे तेषाम् अनेन(क)जनकत्वम् इत्य् उपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन् ## i[94#<.>#12]त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्न् आह#< आह चे>#[94#<.>#18]ति |शङ्करस्वामीच बुद्धिस्थम् अस्य*<2>* | ## तस्मात् ##[94#<.>#19] कस्मात् । ## i[94#<.>#19]ति हेतुभावेन विशेषणम् । तेषाम् अवान्तरसामग्रीभेदाद् भेद इति प्रतिपादयितुं ## i[94#<.>#20]त्यादिनोपक्रमते । विज्ञानोत्पत्तौ विज्ञानम् उपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुःक्षणोत्पत्तौ तु चक्षुर् उपादानकारणम्, विज्ञानादि सहकारिकारणम् एवम् अन्यत्रापीत्य् e*<3>*कम् उपादानकारणम् इतरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यम् ईक्षितव्यम् । ##[94#<.>#25] विज्ञानचक्षुःक्षणादिरूपाणाम् । ## i[94#<.>#28]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः । ##[94#<.>#28]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् । {p. 333} एतच् चास्यैवोपसंहारे व्यक्तीकरि*<4>*ष्यते । तस्यानुकारणम् एवानुकर्तृमुखेन दर्शयन्न् आह ##[95#<.>#1]ति । द्वितीयलक्षणं विवृण्वन्न् आह ##[95#<.>#3]ति । ##शब्दः समश् चासौ बोधरूपत्वेनानन्तरश् चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्व् आगमसिद्ध्याश्रयणेनोपादानमात्रे, उपादान*<5>*लक्षणस्यैवाभिधानात् शकन्ध्वादिपाठाच् च दीर्घत्वाभावोवसेयः । न ## नियमेन ##[95#<.>#4] इत्य् अर्थात् । ##[95#<.>#5] नियमेन व्यापार इति प्रकृतत्वात् । जन्यतया यत् स्व## तस्य ##र्थाद् उत्पत्तुर् या ##ता ##[95#<.>#5] | ज्ञानोत्पादहेतोर् इत्य् अर्थः । चक्षुर्विशेषणत्वे ऽपीत्थ*<6>*m एवास्यायम् एवार्थः । अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारो ऽभिप्रेतः । उक्तयोर् लक्षणयोर् आद्यं लक्षणं दुर्बोधत्वाद् उपसंहारव्याजेन स्पष्टयन्न् आह -- ## i[95#<.>#6]ति । ##व्यवस्थैव कुतो येन तत्पतित##[95#<.>#7] ज्ञातव्यम् इत्य् अपेक्षायां योज्यम् । ##[95#<.>#7]ति । ##[95#<.>#11] हेतौ । #<à>#*<7>*(अवा)##[95#<.>#12]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वाद् इत्य् अर्थः । ## i[95#<.>#15]त्यादिना प्रकृतम् उपसंहरति । ##[95#<.>#15]कजातीयस्येति विवक्षितम् । कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात् प्रसङ्गानुपपत्तेः । अन्ये(अथ) तदभुपगमात् सिद्धं भवताम् । ततो नैवं वक्तुम् उचितम् इत्य् आशंक्याह ##[95#<.>#16]ति । एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् । केचित् पुनर् अत्रैवं ब्रुवते, नैवेदं लक्षणद्वयम् उपपद्यते अव्याप्तेः । तथाहि यदि यद् एकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणम् इत्य् उच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्याद् उपादानकारणम् । यदि चन्द्रकान्त[39b]þ 1ःमणेरुपयतीनामपां चन्द्रिकया समम् एकाकारपरामर्शप्रत्ययहेतुत्वम् अस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् । न च तत्रान्यस्य तदुपादानकारणत्वम् उपपद्यते । एवम् वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[117]विशेषस्य न स्यात् तदुपादानत्वम् । *<2>*कियद् वा शक्यते निदर्शयितुं दिङ्मात्रं तावद् उपदर्शितम् । द्वितीये ऽपि लक्षणे ऽनेनैवाव्याप्तित्वम् उन्नेयम्, न हि चन्द्रिकादेर् अवादिमात्रोत्पत्तौ नियमेन व्यापारः शक्रेणाषि शक्यते दर्शयितुम् । तादृशोत्पादो विद्यत इति चेत् । चक्षुरादेर् अपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिर् इति यत् किञ्चिद् एतत् । *<3>*सहकारिलक्षणम् अप्य् अवद्यम् । सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित् कल्प्येत । {p. 334} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथम् एवम् अभिधानं [न] साहसम् इत्य् अलं बहुनेति । अत्र तु समाधानमतद्भि(नं महद्भि)r एव विधेयम् । __________NOTES__________ [117] "भावविशेषस्य" इत्य् अपि दृश्यते । ___________________________ ##[95#<.>#23]m इत्य् एकसामग्रीमध्यप्रविष्ट## अनेकत्वा*<4>*t कार्यस्य एकजातीयस्याभेद एकत्वं ##[95#<.>#20]t सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् । ##स्यापि ##[95#<.>#20] सामग्र्यन्तरकार्याद्वैलक्षण्यम् इति । ##[95#<.>#26]च्छशब्दः क्रमे । ##[95#<.>#27] कुम्भकारः ## [96#<.>#1] अन्योन्यासहितस्वभावानि ##[96#<.>#1] सन्ति यानि ##[96#<.>#1]#< साधयन्ति># निर्वर्तयन्ति । मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् । सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् । तान्य् अपि किं भूतानि साधयन्तीत्य् आह ##[96#<.>#1]ति । मृत्पिण्डापेक्षया बीजादिजन्येभ्यो ऽकुरादिभ्यो *<6>*##, ##[96#<.>#3] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो ## सन्ति जनयन्ति [96#<.>#3]#< मृत्पिण्डकुलालसूत्राणी>#ति सामग्र्युपलक्षणम् उक्तं न पुनर् इयन्ति एव घटस्य कारणानि । एवं वक्ष्यमाणेप्य् उपदर्शने द्रष्टव्यम् । उपदर्शितम् एवोपपादयन्न् आह ##[96#<.>#4]ति । नन्य् यदि*<7>* कुलालादिसहितो मृत्पिण्डस् तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्याद् अविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात् कार्यवैलक्षण्ये निदर्शनम् इदम् उपपद्यत इत्य् आशंक्याह ##[96#<.>#4] | ##[96#<.>#6] मृदात्मकम् एव घटादिलक्षणम् एव करोति । ##[96#<.>#4] इति प्रागुक्तो ऽभिम्सम्बध्यते कर्ता । कुतो विलक्षणं *<8>*करोतीत्य् आह ##[96#<.>#7] | केन कारणेणेत्य् आह ##[96#<.>#7]ति । केवलमृत्पिण्डाद् भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस् तत्ता ##[96#<.>#7] | केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् । न तु कारणान्तरसाहित्यव्यवच्छेदस् तेन ## i[96#<.>#7]ति कारणान्तरसहितमृत्पिण्डकार्याद् इत्य् अर्थः । कुतस्त्यस्तस्या [40a] *<1>*सौ बिन्नः स्वभाव इत्य् आह -- ##[96#<.>#6]ति । तस्य कुलालस्यार्थात् कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो ## प्राक्तनक्षणस् तेनाहित उत्पादितो ##[96#<.>#6] विशिष्टं रूपं यस्य स तथोक्तः । अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता । हेतुभावेन चैतद् विशेषणम् । ##[96#<.>#6] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । एवम् उपादानभावे चोभय*<2>*त्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात् विलक्षणस्यैव {p. 335} जनकत्वं प्रतिपाद्य सहकारणस्याप्य् उभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेर् उपादानान्तरप्राप्तौ तदन्यसहितकार्याद् विलक्षणकार्यजनकत्वम् अतिदिशन्न् आह -- ## i*<3>*[96#<.>#8]ति ##[96#<.>#8] मृत्पिण्डलक्षणाद् उपादानाद् यद् अन्यद् उपादानं तेन सहितम् । ##[96#<.>#8]#< तद्विलक्षणम् एव >#[96#<.>#9] | तस्मात् तदन्योपादानसहितकार्याद् विसदृशम् एव घटादिकं ##[96#<.>#10] | ##[96#<.>#10]r यथा मृत्पिण्डादीत्यादेर् आचार्यीयवाक्यस्य यः समुदायार्थस् तस्याकारं दर्शयति*<4>* | ##[96#<.>#11]त्यादिनेदानीम् अवयवार्थं व्याचष्टे । ##[96#<.>#15]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते । तस्य ##[96#<.>#15]शब्देन विशेषणसमासं कृत्वा तस्य्##[96#<.>#15]दीति तत्पुरुषं विधाय तद् इव तस्येव वाकारो [96.15] यस्येति bahuvçãhiþ कार्यः । आदिशब्दात् तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादे*<5>*r वा संग्रहः । ##[96#<.>#17]##[96#<.>#18]#< चक्रादेर् विभक्तः स्वभावो भ्वतीति >#[96#<.>#21] सम्बन्धः । मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्य् आह ##[96#<.>#17]ति । ##[96#<.>#19] मृत्संस्थानात्मताजननस्वभावत्वात् कारणात् । ##[96#<.>#19] मृत्संस्थानरूपयोगात् । अन्यद् एव सूत्रसाहि*<6>*त्येपि तयोः कथं तज्जननस्वभाव[त्व]m इत्य् आह ##[96#<.>#20]ति । तच्छब्देन सूत्रं परामृष्यते,[118]## विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथम् इत्य् अपेक्षायां ## i[96#<.>#20]ति हेतुभावेन विशेषणपदम् इदं योज्यम् । निर्दिष्ट*<7>*कारणाभिप्रायेण ##[96#<.>#24]ग्रहणं न तु घटस्य त्रीण्य् एव कारणानि । ## भिन्नसामग्रीव्यापारैः ##पेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास् तेषाम् ##[96#<.>#24]साङ्कर्यम् । तत्र यदि ते कुलालादयः प्रत्येकं जनकाः स्युस् तदा##[96#<.>#21] इत्य् उच्येत । तथापि कथं सर्वतः समुत्प*<8>*द्यमानस्याखण्डात्मनः कार्यस्यायं विशेषो ऽस्माद् अयञ् चास्माद् इति व्यवस्थाप्यत इत्य् आशंक्याः ##[96#<.>#25]त्यादि । इतो ऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्य् आह ##[##]##ति [96#<.>#27] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेर् अपरस्य तज्जातीयत्वं प्रत्येयम् । [40b]*< 1>* अनेनैतद् दर्शयति -- नैकस्याम् एव सामग्र्यां तस्मिन्न् एवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वम् अवधार्यते अपि तु तत्तदुपचये तत् तद् उपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश् चैकाधिकरणत्वेन {p. 336} व्यवस्थापिताद् इति । व्यवहर्तारश् चैवं न विपञ्चि(श्चि)त इति ##[96#<.>#29]r इत्य् उक्तम् । तेषाम् अप्य् एवं *<2>*विवेचनेन किं प्रयोजनम् इत्य् आह ##[96#<.>#29] इति । ## 'नन्तरोक्तविवेचनात् । अनेकम् अपि कारणं कस्मात् स्वीकुर्वन्तीत्य् आह ##[97#<.>#1]ति । क्षेपवत्यां हि सामग्र्याम् अन्योन्योत्पादितातिशयकार्यप्रणालिकया वाञ्च्छिताङ्कुरादिकार्योपजननयोग्यकारणसामग्र्यसद्भावार्थम् । एतच् चोपरिष्तात् प्रदर्शयिष्यते । __________NOTES__________ [118] भिन्नात्मकतया S । ___________________________ "यत्र यद्योग्यं रूप*<3>*m उपपद्यते स तस्य विषय" इति ##[97#<.>#14] घटस्येत्य् अर्थः । ##[97#<.>#15] प्राप्तसहकार्यन्तरावस्थाकार्यात् । ##[97#<.>#19]ति कार्यस्य । अनेन "tajjanitavi÷eùabhedasye"ti मूलस्य ##[97#<.>#17]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः । ##[97#<.>#27] ##[97#<.>#28] | ##[97#<.>#26]त्य् अनुवर्तते*<4>* ##[97#<.>#28] नार्हतीति चार्थः । हेतौ शानचो विधानात् ##[97#<.>#28]त्पादाद् इति तद्रूपानुकारी(रा)युक्ततायां हेतुर् उक्तो द्रष्टव्यः । तथापि कस्मान् न युक्तम् इत्य् अपेक्षायाम् आह -- ##[98#<.>#1]ति । ##[98#<.>#3] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वाद् एव प्रमाणसिद्धाद् इत्य् अभिप्रायः । यदि*<5>* वा नैकान्तिकी न निश्चयवती । अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते । अथ विज्ञानोपजनने किम् इन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्य् एव येनैकस्यैव कार्यस्य करणम् एषाम् उपवर्ण्यते । इत्य् आह ##[98#<.>#6]ति । ननु ##[98#<.>#6]शब्देन यदि विज्ञानस्य जनकः कारणकलापो ऽभिप्रेतः, तदोक्तम् एव किम् अपेतं(त)संतानता तेषाम् इति । अथैकम् उपादानम् इतरत्सहकारिकारणम् अभिसन्धाय एकसामग्रीत्य् उक्तं न तद् अपि चतुरस्रम्, तस्या अप्य् अवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः । अथोपादेयम् अनेकं न भवतीत्य् अभिप्रे*<7>*यते । हंत तद् अपि सर्वं स्वं स्वम् उपादानम् अपेक्ष्योपादेयम् एवेति तद् अवस्थो दोष इति । उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः । एकम् उपादानं सद् एवेतरत्सहकारिकारणसद् एव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्प*<8>*त्तिर् न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिर् अपि तु चक्षुर् उपादानस्य मनस्कारादिसहकारिकारणस्य सत इति । एवं रूपादिक्षणस्याप्य् उत्पादे द्रष्टव्यम् स्वयम् । अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकम् एव कार्यं जनयति । तदैवान्यज्जनयन्ती तु नैवम् आत्मिका सती ज[41a]*< 1>*नयति । किं तर्हि चक्षुर् उपादानकारणमनस्कारादिसहकारिकारणात्मिका । {p. 337} एवं रूपादिक्षणजन्मि(न्म)न्य् अपि प्रत्येयम् । अत एवैषाम् आन्तरसामग्रीभेदः कृतः परस्परतो भेद इत्य् उक्तं पुरस्ताद् इति सर्वम् अवदातम् । कस्मात् पुनर् इष्टैकसामग्र्यपेक्षयैवैतद् उच्यते, न च सामग्रीमात्रापेक्षयापीत्य् आह ## i[98#<.>#6]ति । ##*<2>*##i[98#<.>#7]ति ## च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानाम् अन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस् तत्र । तत्सामग्र्यन्तरं तदवयवत्वेन । ##[98#<.>#8]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवम् अन्यस्याप्य् अन्यत् तस्य कार्यान्तरस्यापि प्रारम्भाद् इत्य् अनुवर्तते *<3>*अनेककार्यकर्तृत्वम् इति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावम् अभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्न् आह ##[98#<.>#9]ति । ##[98#<.>#10] तद्वद् ##[98#<.>#9]त्य् एकम् इत्य् अस्यानुवृत्तेस् तथानेकप्रत्ययजनितम् एकम् अपि नास्तीत्य् अर्थः । ##[98#<.>#9]#< >#हेतौ । ##[98#<.>#10] न्यायतः सम्भावनाम् आह । *<4>*यदि वा परमार्थतः ## i[98#<.>#9]ति सम्बन्धः कार्यः । कस्मान् न क्षतिर् इत्य् आह -- ## i[98#<.>#7]ति । ##त्यादि च पूर्ववद् व्याख्येयम् । इतिस् त्व् अनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयम् अर्थ उक्तलक्षणकारणानेकत्वाद् इति । संप्रति प्रकृतम् उपसंहरन्न् आह ##[98#<.>#10] इति । ##[98#<.>#11] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तद् एतद्धर्मोत्तरप्रदीपे ऽस्माभिर् विवेचितं विस्तरतश् च स्वयूथ्यविचार इत्य् आस्तां तावद् इह । ##[98#<.>#16]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः *<6>*पर्यायशब्देन च परि समन्तादेत्येति द्रव्यम् इति व्युत्पत्त्या धर्माः । #<आदि>#[98#<.>#18]शब्दात् स्पर्शादिसंग्रहः । ## द्रव्यं ##[98#<.>#19] पर्याया इति द्रव्यपर्याययोर् एतद् उदाहरणम् ##[98#<.>#19]स्याकारं दर्शयति द्वितीयस् तु संज्ञाभेदस्य । ##[98#<.>#22]ना लक्षणभेदस्याकारो दर्शितः । ##[98#<.>#23] इत्य् उपलक्षणम् एतत् । ##*<7>*ना [98#<.>#23] कार्यभेदस्य स्वरूपम् आह ## a[98#<.>#24]नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनाम् ##एककार्यजनकः सामान्यभूतस् तज्जन्यता ##[98#<.>#26] | ## इत्यादिनोपसंहरति परः । सामान्येन पररूपाणां आत्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुम् आह -- ## i[99#<.>#7]ति । ##*<8>* ##बहुवचनान्तस्य प्रयोगः । बहुवचनं च "युष्मदि गुराव् एकपाम्" इत्य् अनेन । अनेन संख्याभेदादित्य् अस्य {p. 338} साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य ##अस्य्#<आप्रतीतिः >#[99#<.>#12] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तव्या[41b]*< 1>*न्तरम् उच्चिन्वन्न् आह ##[99#<.>#12]#< इति चेत् यत्र># बहुवचनं "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्" [पा.1.2.58] इत्य् अनेन । ##[99#<.>#16] इति ब्रुवता च यदि संख्याभेदो ऽनेकत्वस्य साधकः स्यात् तदा तदभेदोप्य् एकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात् संख्याभेदो न समर्थो ऽनेकत्वं साधयितुम् इति दर्शितं द्रष्टव्यम् । ##*<2>* [99#<.>#19] संज्ञाभेदात् । अनेन संज्ञाभेदाद् इत्य् अस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् । संप्रति साधारणानैकान्तिकत्वम् अपि दर्शयन्न् आह ## ##[99#<.>#19] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य [99.21] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । ##[99#<.>#23]r द्धर्मधर्मिणोस् तद्##[99#<.>#24] धर्मवाचिनाम् । ##[99#<.>#26] लेशः । *<3>*सर्वदैकरूपेणावस्थानं ##[99#<.>#28] तत्तदवस्थारूपेण परिणमतो ऽवस्थानं ## तद्##[100#<.>#1]#< सा च >#[100#<.>#1] परिणामनित्यता । ##[100#<.>#2] परिणामनित्यस्य सुवर्णादेर् द्रव्यस्य । ##[100#<.>#2] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणाम् इवेति वैधर्म्यदृष्टान्तः । ## परिणामनित्यता |[119]कूटस्थनित्य*<4>*ता द्रव्ये पर्यायातिरिक्ते ##[100#<.>#4] | कुत इत्य् आह ##[100#<.>#5]ति । __________NOTES__________ [119] अत्र "कूटस्थनित्यतावत्" इति पाठः टिबेटनानुसारी सम्यग्भाति । ___________________________ ## i[100#<.>#12]ति पाठे विभक्तः परिणामो येषाम् इति विग्रहः । विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः । इदानीम् अपि केचित् पण्डितांमन्या अनेनैव पाठेन कथम् अपि व्याचक्षते । तद् एतत् पापीयः *<5>*विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्य् अयं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ् च किम् अस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्व् इति वक्तव्यं विहाय इदम् ईदृशम् अवाचकम् आचक्षीत । सर्व एव च परिणामस् तदन्यकार्यापेक्षया विशिष्टकार्यकारीति को ऽन्यस्माद् a*<6>*स्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किम् अस्थानपराक्रमेण । तस्मात् क्वचित् पुस्तके प्रमादपाठ एषः । विभक्तपरिमाणेष्व् इति तु पाठो युक्तरूपः । तत्र परिंआणं मानव्यवहारकारणं {p. 339} गुणविशेषः । परप्रसिद्ध्या चेदम् उच्यते तच् च दीर्घत्वाख्यम् उत्पाद्यम् अत्र विवक्षितम् । तत्र विभक्तं विभागेन*<7>* व्यवस्थापितम् परिमाणम् येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्व् इति यावत् । विभक्तायाम् आदिकर्पटादयः किञ्चिद् आवृण्वते किञ्चिच् च धारयन्ति किञ्चिद् उपबध्नन्तीति । ## ##उत्पद्यमानं ##[140#<.>#18] | हेतौ च शतुर्विधानात् पूर्वम् अभावा(भव)t कस्यचिद् भावे भावा(भव)d इत्य् अर्थः । भवेत् कार्यम् इति तु पापीयान् पाठः । यदि*<8>* परस्परोपादानाहितरूपविशेषस् तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस् तेन तावद् अवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्य् अभिप्रायवान् परश्चोदयन्न् आह ## i[100#<.>#24]त्यादि । ##[42a]*<1>*##[100#<.>#26] इति ब्रुवतश् चायम् अभिप्रायः -- "तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः । तद्रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ॥" (प्रमाणवा. 2.251) इति । ## वि[101#<.>#3]ज्ञानात्मकानेककार्यकारिरूपत्वात् । ##[101#<.>#4] सजातीयेतरक्षणानाम् । ##चक्षुरादीनां ##तदा[न]##[101#<.>#5] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव *<2>*जनक इत्य् अवधारणात् तदवस्थे दोष कस्माद् इदम् उच्यत इत्य् आह ##[101#<.>#5]ति । अनैनैतद् आह धर्ममात्रस्य संदेहाद् अयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति । ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् । अथ तदन्येन रूपे*<3>*ण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्य् आशङ्क्याह ##[101#<.>#7] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान् न स्याद् इत्य् आह -- ##[101#<.>#7]ति । #<आत्मातिशयस्य># [101#<.>#7] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेनैतद् दर्शयति एकेनैव रूपेण तत्तज्जनयति *<4>*केवलं तद् एकं रूपमीदृग्विज्ञानाविज्ञानजननम् इति । एतद् उक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषाम् एव क्षणानां स्वहेतुभिर् इदं रूपम् उपनीतं यदुत यूष्मत्प्राग्भावे ऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यम् इति । एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {p. 340} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय*<5>*(प)न्नम् । तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहाद् एव तथाभूतं रूपम् उप(द)पादि येन विज्ञानम् अविज्ञानात्मकं च सुखम् अन्यच् च जनयतीति शुद्धाद् रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्याने ऽस्माभिः परिहृतम् इति तत एवनुगन्तव्यम् इति । पूर्वम् अवधीरितावधारणनिरूपेणा*<6>*क्ताव् उक्तम् अधुना पुरस्कृतावधारणोक्ताव् इति भेदो द्रष्टव्यः । इदंतया व्यपदेशयोग्यं ## | स्वदेशे परोत्पत्तिनि(वि)बन्धकं ##[101#<.>#11] | इयं चागमभाषा । भिन्नप्रवृत्तिनिमित्तयोर् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् तेषां तन्निमित्तानां तदयोगाद् एकत्रैव वृत्त्यनुपपत्तेः । ##[101#<.>#14] *<7>*तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान् न्यायप्राप्ताद् इति । उक्तम् एवाधिकाभिधानार्थम् अवतारयन्न् आह -- ##[101#<.>#17]त्यादि । प्रतिबन्धाभाव एव कुत इत्य् आह -- तद्ग्राहकेति तदभावम् एव प्रतिपादयितुम् आह ##[101#<.>#18] इति । ##[101#<.>#20] ज्योतीरूपाद्यात्मतयैव । प्रत्यक्षेणैवम् उपलम्भान् न तावत् प्रत्यक्षं तत्प्रतिबन्धसाधकम् इत्य् अर्थाद् दर्शितम् । येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते ##[101#<.>#20] एतच् चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया द्रष्टव्यम् न तु कारणमात्रापेक्षया कलापात् कलापोत्पत्तेर् इति । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह ##[101#<.>#21]ति । सहकार्य्युपादानभावेन्#<आनेकक्रियानभ्युपगमे >#[101#<.>#21] यदि [42b] *<1>*एकस्यानेकरूपत्वम् अस्माभिर् अभ्युपेतं स्यात् प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्य् अभिप्रायेणोक्तम् एकस्यानेकस्वभावताया एव ## i[101#<.>#25]ति । ##[101#<.>#27]नेकवत् । ##ति यदि येनानेकेनैव(क)स्वभावताम् अनुभवति तद् एव परं भिद्यते । न त्व् असौ धर्मीति ##[102#<.>#3]r हेतौ । ##यस्यानेकस्य तद् एककार्यं तस्य भावस् ##[102#<.>#4] एक*<2>*कार्यकारित्वं न स्याद् इत्य् अर्थः । तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदाद् एवैकरूपत्वाभावाद् इति समुदायार्थः । ननु नैवास्माभिर् एकम् अनेकं करोतीत्य् उच्यते येन त्वयैवम् उच्येत, किन्तु समग्रावस्थायां तदेकैकम् एव तदेकैकम् उपकल्पयतीत्य् आशंक्य ##[102#<.>#6]त्यादि प्रथमतो योज्यम् । कस्मान् न *<3>*जनयतीत्य् अपेक्षायां तु पश्चाद्योज्यम् । ##[102#<.>#4]त्यादि । ##[120]युगपद् एव । एतद्दोषभयात् परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषाम् एकैकेन भावतस्तावतः क्षणस्योपकारात् । कथम् एकम् अनेककार्यकृन् n स्याद् इति चानेन दर्शितम् । ##[102#<.>#6]त्य् {p. 341} एकस्यानेककार्यकारित्वासंभवात् । गतार्थम् अप्य् एतत् कण्ठोक्तं कुर्वन्न् आह । ##[102#<.>#7]त्यादि । यथायोगम् एकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमाद् एवैकस्यानेकक्रियाविरहाद् उक्तया नीत्यानेकस्याप्य् एकक्रियाविरहाद् इति चार्थो द्रष्टव्यः । __________NOTES__________ [120] सहैक S ___________________________ ननु च एकस्यानेककारित्वप्रकाराद् अनेकस्यैवैककारित्वप्रकारात् किलान्यः प्रकारो नास्ती*<5>*त्य् अभिमतम् । अस्ति खल्व् अनेकम् एवानेकं करोतीति प्रक्रान्तं तत् कथम् एतत् संगस्यत इति चेन् न । अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमाद् एकस्यानेकक्रियोपगमप्राप्तेर् इत्य् अभिप्राया*<6>*t सर्वम् अवदातम् । अहेतुकत्वे च तन्नियमायोगाद् इति भावः । द्रव्यपर्याययोस् तावद् भिन्नं कार्यम् इष्टम् । तौ चैकस्वभावाव् एकं वस्त्व् इति कथम् एकस्यानेककार्यकारित्वम् अनुन्मत्तेन प्रतिक्षिप्यत इत्य् अभिप्रायवान् आह ##[102#<.>#13]त्यादि । ##त्वे ऽपि नैकवस्तुतेत्य् अह -- ##[102#<.>#15]ति । ##यदि *<7>*वस्तुनो ऽन्यः स्वभावः स्यात् ##[102#<.>#15] वस्तुनः एवं स्वभावस्याप्य् अवस्तुताप्रसङ्गादित्य् अपि द्रष्टव्यम् येनाभिप्रायेण ##[102#<.>#14] इत्य् अवादीत् तम् इदानीं स्फुटयन्न् आह ##[102#<.>#16]ति । यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन *<8>*द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियाम् एकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैर् अव्श्यैपितव्यम् इत्य् अभिप्रायो ऽस्यैवं वदितुर् अवसातव्यः । [43a] *<1>*अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपम् उत्पद्यते । किन्तूत्पन्ने कार्ये पश्चात् कारणाद् उत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यम् अरूपम् अस्पर्शम् अरसम् अगन्धम् उपगम्यतेयोगैः। तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तद् एवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावद् इदम् अस्माभिर् यथा कथञ्चिद् उपपादितम्, *<2>*कर्मणश् चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया । न हि कुतश्चिद् अपि कर्मणो युगपत् संयोगविभागाव् उत्पद्येते किन्तु प्रथमं विभागस् ततः प्राच्यसंयोगविनाशस् तदनन्तरम् u?अरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)द्यैतद् वक्तव्यम् |वैशेषिकप्रक्रियायां*<3>* स्थित्वैवैतद् अभिधानस्य प्रकान्तत्वात् । अन्यथा किम् अस्ति कर्म किम् अस्ति संयोगादिर् येनैवम् उच्येत । अतश् चैवं ##[102#<.>#17]त्याह । अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालम् इति किं बहुना । एतच् चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थय*<4>*न्ति कामं समर्थयन्तु न नो हानिः काचिद् अपि तु महानेव लाभ इति । {p. 342} ##[121]##[102#<.>#24] कार्त्स्न्येन । न तु सजातीया विजातीयाः समस्ता ## i[102#<.>#25]त्य् अर्थः । ##[103#<.>#1] विचारेण । __________NOTES__________ [121] अनवयवेन S ___________________________ देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्न् आह ##[103#<.>#4]त्यादि*<5>* | स्वभावाभेदपि निरूपयन्न् आह -- ##[103#<.>#5]ति । अपिर् उपगमप्रदर्शने । द्वितीयः पुनर् ##[103#<.>#6] अवधारणे ## अस्मात् परो द्रष्टव्यः । ##[103#<.>#6]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् । प्रत्येकम् इति प्रतिवस्त्वत्य् अर्थो द्रष्टव्यः न तु प्रत्यात्मेति । *<6>*नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणाम् अनुवृत्तिरूपतापि । तद् अयम् अर्थो यदि प्रतिवस्तु द्रव्यपर्याययोर् अनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्य् अन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं ## स्यान् न ## | ##[103#<.>#8]r हेतौ । ##[103#<.>#8] स्वभावाभेदात् । पदार्थद्वयस्यैव न्याय*<7>*प्राप्तत्वात् स्वभावाभेदस्यैवं सिद्धत्वाद् इति भावः । अनुवृत्तिव्यावृत्त्योस् तत्स्वभावत्वम् उपेत्यैतद् उक्तम् एतद् एव तु नास्तीति दर्शयन्न् आह -- ##[103#<.>#8]त्यादि ##[122][103#<.>#9] च भावत्वं निमित्तम् इहाभिप्रेतम् यद् अनन्तरं व्यक्तीकरिष्यते ततस् तयोस् तत्स्वभावत्वायोगात् । तत्स्वाभावत्वम् एवानयोः कथं न युज्य*<8>*ते यनैवम् उच्यत इत्य् आह -- ##[103#<.>#11]ति भावत्वेन क्रियात्वेन । ##[103#<.>#11] कर्त्रधीनत्वात् । भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस् तत्त्वेन भविता धर्मी तदधीनत्वात् न तु तत्त्वाद् इति । यद्य् एककार्यकर्तृत्वाद् एकत्वं तर्हि अनेककार्यकर्तृत्वाद् अनेकत्वं स्यात् । अन्यथा तद्यो(तदयो)गात् न चैवम् इष्टं युक्तं वा तस्माद् एतद् अपि विपर्यये बाध[43b]*< 1>*काभावान् न वक्तुम् उचितम् इत्य् अभिप्रायवान् आह ## [103#<.>#22] | ##[103#<.>#24]त्यादि ब्रुवतः पूर्ववद् अभिप्रायो बोद्धव्यः । ##[103#<.>#22] संकेतितासंकेतितानाम् । एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः । ##प्रकृतत्वात् शब्दानाम् अभिधेयलक्षण##[103#<.>#26]#< ब्रुवाणं >#[103#<.>#26]#< प्रत्यभिहितम्># a[103#<.>#26]नन्तरम् एव । ##[103#<.>#27]ति ब्रुवतश् च*<2>* पूर्ववदभिप्रायो ज्ञेयः । अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वाद् इत्य् अस्य साधारणानैकान्तिकत्वं ख्यापयितुम् आह ##[104#<.>#1] | ननु यद्य् एकं द्विरूपन्नेष्यते कथं तर्हि तद् एकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्य् उच्यत इति परस्य वचनम् आशंक्या*<3>*ह[123]## इति । ##[104#<.>#3] नीलसरूपतया ##[104#<.>#5] वस्तुतः । अनेन व्यावृत्तिभेदम् उपादाय तथोच्यते न तु वास्तवं द्वैरुप्यम् इति दर्शितम् । {p. 343} ##[104#<.>#6] भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुः । दृष्टान्तम् एव विघटयन्न् आह ##[104#<.>#8]त्यादि । ## हिरण्यकशिपुवधार्थनिर्मि*<4>*तनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वाद् इत्य् अभिप्रेत्य ##[104#<.>#8] इत्य् उक्तम् । ##[104#<.>#9] | सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावाद् इति भावः । अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रच*<5>*याभिप्रयेण भागशब्दप्रवृत्तिर् न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद् दर्शयितुम् आह ##[104#<.>#10]ति । तासु ता*<6>*सु ह्य् अवस्थासु स एवायं नर इत्य् अनुवृत्तिप्रत्ययहेतोर् नरत्वजातेर् ऊर्ध्वतासामान्यशब्दाभिलाप्यायास् तासु चावस्थासु सिंहः सिंह इत्य् अनुगाभिप्रत्ययहेतोः सिंहत्वजातेस् तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्य् अनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर् जात्यन्तरम् अवसेयम् । *<7>*##[104#<.>#10] इति सामानाधिकरण्येन निर्देशश् च तस्य तद्वतश् चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः |दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यम् नेष्टम् उपरिष्टाच् च एतद्भट्टार्चटेनापि स्फुटयिष्यते । नापि तिर्यक्सामान्यम् अत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वात् अनेकवृ*<8>*त्तित्वाच् च सामान्यस्येति । शबलरूपत्वाभावम् एव ##[104#<.>#11]त्यादिनाप्रतिपादयति । अयम् अस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिद् अनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य (शबलरूपतोच्यते) | तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य[124]) शबलरुपत्वं इति [44a] *<1>*प्रकृतम् एव हीयेतेति । अवश्यं हि शाबल्यम् इच्छता वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह (वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह[125]) ##[104#<.>#11]ति । यद्य् एकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलम् इदम् इति मन्यत इत्य् आशंक्याह ## i[104#<.>#13]त्यादि । ##प्रत्ययवमर्षाद्येकं ## तस्य ##[104#<.>#13] | एकव्यवहारे चायं हेतुः । __________NOTES__________ [122] "त्वेन" इत्य् अपि पठितुं शक्यम् । [123] विज्ञानं तु S [124] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । [125] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । ___________________________ इह खलु*<2>* वास्तवधर्मापेक्षो वास्तवो धर्मी । धर्मश् च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस् तदपेक्षो धर्म्य् अपि वास्तवो व्युदस्त इत्य् अभिप्रायेण धर्मधर्मीणोर् ## i[104#<.>#18]त्य् उक्तम् । {p. 344} अनन्तरोक्तम् अर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- #<आह चे># [104#<.>#20]ति । ##[104#<.>#21] एकस्येति प्रकरणात् । ##[104#<.>#21]शब्दो वक्तुररुचिं ख्यापयति । ##[104#<.>#22]r द्रव्यपर्याययोः । तत्र संज्ञाभेदस्य तावद् भेदकत्वं प्रतिबध्नन्न् आह ##[104#<.>#23]ति । ##[104#<.>#24] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यावसायात् विशेषयन्न् आह ##[104#<.>#24]ति । बहुवचनेन व्याप्तिम् आह ## तस्मात् ##[104#<.>#23] हेतुना । लोकोक्तिश् चैषा द्रष्तव्या । ## सांकेतिकः शब्दस् तद्##*<4>*##[104#<.>#24] | अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतो ऽयम् आशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन् नियतम् इमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्य् अर्थान् स्वस्वविषया*<5>*n अभेत्स्यन्त इति । वस्तूनां तद्गो(तदगो)चरत्वे कारणम् आह -- ##[104#<.>#25]त्यादि । अभिधानाभिधेययोर् अभेदविवक्षायाम् इत्य्#<आदिवचनाद्># i[104#<.>#25]त्यादिवचनप्रतिपादिताद् अर्थाद् इत्य् अर्थो ऽवसातव्यः । ##[104#<.>#27]स्मात् ##[104#<.>#27] कल्पनारूढरूपविषयाः । ##[104#<.>#28]स्माद् यदि ##[104#<.>#28] कल्पितस्यैव भेदो भवेद् इति यो*<6>*ज्यम् । कल्पितभेदे किं वस्तुभेदो न भवतीत्य् आह ##[105#<.>#1] इति । अर्थाक्षिप्तम् एव कंठोक्तं कुर्वन्न् आह ##[105#<.>#1] इति । ननु किम् एकद्विवचनबहुवचनान्य् एव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[126]द) उच्येत । न चैतत् । किंन्त्व् अद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनम् अत एव पाणिनिः*<7>* "बहुषु बहुवचनाम"(पा. 1.4.21)त्याद्याचख्याव् इति । स्याद् एवैतत् यद्य् एकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् । केवलम् इति एव नास्ति । अस्ति तु तथाभूतसङ्केतानुरोधाद् एकादिवचनम् एवैकादिव्यवहारनिबन्धहम् इत्य् अनेनाभिप्रायेणोक्तम् ##[105#<.>#2] इति । __________NOTES__________ [126] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । ___________________________ ##[105#<.>#3] वचनभेदात्मका*<8>*t संख्याभेदात् ##[105#<.>#3] कल्पनाविपरिवर्तिनो रूपस्य ##[105#<.>#4] इति दूरस्थम् इह संबन्धनीयम् । ## {p. 345} [105#<.>#4] द्रव्यपर्यायरुपेणान्यथा वा । ##[127][105#<.>#3]ति भेदाध्यवसायो ऽवसयः । कुतः पुनः सिद्धम् एतद् वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्य् आह -- ## i[105#<.>#4]ति । अत्रापि वाच्यवाचकयोर् अभेदविवक्षया इत्यादि प्रतिपादि[44b]*< 1>*त एवेत्यादिशब्देनोक्तो द्रष्टव्यः । __________NOTES__________ [127] विभिन्नता S ___________________________ अधुना लक्षणभेदम् अधिकृत्याह ##[105#<.>#5] इति । ##[105#<.>#6] कस्मात् । ##[105#<.>#6] नैव, विरुद्धधर्माध्यासाद् इति भावः । यदि वा ## इति हेतुभावेन विशेषणं तेन तदात्मकत्वात् ##कस्माद् द्रव्याविनाशे ##[105#<.>#6] इत्य् अर्थः । अनेनैकस्य एतल् लक्षणद्वयायोगाल् लक्षणभेदो ऽसिद्ध उक्तः । उक्तदोष(षं) निराचिकीर्षोः प*<2>*रस्य वचनमा[शङ्कमा]न आह ##[105#<.>#7] इति । ##[105#<.>#7] पर्यायाः । ##[105#<.>#7]ति पराभ्युपगमं दर्शयति । ##[105#<.>#7] न धर्मिरूपेणेत्य् अर्थाद् अवस्थितम् । एतन् निराकुर्वन्न् आह -- ## | द्रव्यस्वभावतो ऽन्यस्वभावता तेषां किम् अस्ति? पृच्छतश् चायम् अभिप्रायो यश्.अन्यस्वभावता तेषां भवेत् स्वभावभेदेन स्वभावाभेद एव न भवेद् इति । अत एवायं वैद*<3>*र्भपरस्य प्रश्नः । सिद्धान्तवाद्येवैतद् दोषदर्शिनो ऽन्यस्वभावतानिषेधम् आशंकमान आह ##[105#<.>#8] | अत्राप्य् आह ##[105#<.>#8] इति । ##[105#<.>#8] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्य् एवम् आत्मना ##[105#<.>#8] | नो चेद् इति तु क्वचित् पाठः । तत्रापि ## द्रव्यस्वभावेन ##*<4>* ##[105#<.>#8] न यदि प्रकृताश् च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतद् आशंक्य सिद्धान्त्य् एवाह ## i[105#<.>#8]ति । द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावाद् अन्यस्वरूपता तेषां किम् अस्तीत्य् अर्थः । शेषम् समानं पूर्वेण । अनुगामिरूपं द्रव्यम् उदयव्यययोगिनस् तु पर्याया ऐकात्म्यञ् च द्रव्यपर्या*<5>*याणाम् अह्रीकैः किं नेष्तं? तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीम् उदयिनो ऽधिकृत्याह -- ##[105#<.>#9]ति । पर्याया इत्य् अनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात् ##[105#<.>#9]शब्देन तस्य परामर्शः । तद् अयं वाक्यार्थो ## भेदनिबन्धनेपि केन कारणेन ##[105#<.>#10] पर्यायाः ## इति । विरुद्ध्धर्मा*<6>*ध्यास एव कुत इत्य् आह -- ##[105#<.>#9] इति । हेतौ शतुर्विधानाच् च पश्चाद् भावाद् इत्य् अर्थः । तन्निष्पत्तावनिष्पत्तिर् एव विरुद्धधर्माध्यास इति भावः । {p. 346} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणां एषां तेन सह सम्बन्धाभावात् तद्धर्मत्वम् एव च न स्यात् । ततश् च प्रकृतकृतिदर्शितम् अत्रैव वक्तव्यान्तरं समुञ्चिन्वन्न् आह ##[105#<.>#10]#< तत्र># द्रव्ये ##जातं ##? द्रव्यपर्याययोर् ऐकात्म्येन द्रव्यस्थितौ पर्यायाणाम् अपि नियता स्थितिर् इति न किञ्चिद् भूतम् इत्य् अभिसन्धिः । ##[105#<.>#10] कस्यचित् तदतिरिक्तस्याभावात् । अभिप्रायम् अविदुषः परस्य वचनम् आशंकमान आह ##[105#<.>#11]ति । भिद्यन्त इति ## पर्याया एव *<8>*## भूतं ##[105#<.>#11] | एतन्निराचिकीर्षन्न् आह ## i[105#<.>#12]ति । ##अवधारणे भिन्नम् इत्य् अस्मात् परो द्रष्टव्यः । ##[105#<.>#13] तयोर् ऐकात्म्ये । ## i[105#<.>#14]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतम् इति चेति । असंबद्धत्वम् एवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्न् आह[128]## i[105#<.>#14]ति ## च तद् ##[45a]*< 1>*#<ष्टं># चेति तथा । [128] एकम् इति S ___________________________ तदैतत् प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नम् आशंक्याह -- ##[105#<.>#15]त्यादि । यस्माद् उक्तया नीत्या लक्षणभेद एव सिद्धस् ##[105#<.>#16] तस्मात् । सम्प्रति कार्यभेदं प्रस्तुवन्न् आह -- ##[105#<.>#17]ति । कार्यभेदात् ##[105#<.>#17] | ##[105#<.>#17] स्वभावभेदे सति अवश्यं हि भेदम् इच्छता स्वभावभेद एवैष्टव्यो ऽन्यथा भेदासिद्धेः । सति *<2>*चैवं किम् अकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थम् उच्यत इति परं शिक्षयन्न् आह ##[105#<.>#19]ति । ननु कार्यभेदो ऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्हो ऽपि च तत् किम् एवम् उच्यत इत्यासंक्याह ##[105#<.>#20]#< >#इति । ## यस्मात् ## प्रकरणात् स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य ##इव स्वहेतुबलायातस्याभिन्नस्य न ##[105#<.>#20] हेतौ शतुर्विधानात् पश्चाद् भावाद् इत्य् अर्थः । प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्याद् अपि, न तु पश्चाद् भावीत्य् अभिप्रायः । पश्चाद् भवन्न् अपि कस्मान् न भेदक इति? आह ##[105#<.>#21] | ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित् तदवस्थे विकारायोगात्, तम् एव तु विनाशयि*<4>*ष्यतीत्य् आह ##[105#<.>#21] | यदि चायं कार्यभेदस् तयोः स्वभावस्य भेदकः स्यात् तद् अयं दोषः स्याद् इति दर्शयन्न् आह -- ##[105#<.>#22]ति । {p. 347} ## द्रव्यपर्यायात्मके ##[105#<.>#22] | स्याद् एतत् -- स्याद् अयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद् भवन्स्वभावस्य तस्यैव स्वहेतुबलाया*<5>* तस्याभिन्नस्य न भेदकस् तयोर् अभिन्नोय(यं) स्वभावो न भवेत् । यावतास्त्य् अभिन्नोपि स्वभावस् ततस् तयोर् अभेदोपीत्य् आह ##[105#<.>#22] | ## 'भिन्नः स्वभावः । ##[105#<.>#23] द्रव्यपर्याययोः, ## कारणेन । कुतः पुनर् असौ तयोर् न स्याद् इत्य् आह -- ## i[105#<.>#23]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यां अभिन्नस्याभि*<6>*न्नस्वभावस्य कल्पितस्य तस्य । ##[105#<.>#23] भेदाद् व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तीति च बुद्धिस्थम् । ##[105#<.>#23] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् । ##[105#<.>#25] तृतीयस्यापि स्वभावस्य ##[105#<.>#25] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थम् परश्चतुर्थः ##[105#<.>#26]न्यथायः -- *<7>*शलाकाकल्पास्तूयेव(s त्रय एवा)संबद्धाः प्रसज्येरन्न् इति भावः । एवं पञ्चमादाव् अपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् । ननु किम् a[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्य् आह -- ## [105#<.>#27] | स्याद् एतत् स्याद् अयं दोषो यद्य् अभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदो ऽप्य् उपगम्येत । किन्त्व् अभेद*<8>* एवेत्य् आह ## i[105#<.>#29]ति । ## द्रव्यपर्याययोर् ##स्वभावाद् ##भवेद् इति योज्यम्, भेद एव तयोर् ##[105#<.>#30] विलीयेत । कुत इत्य् आह ##[105#<.>#30]ति । तस्माद् एकस्मात् स्वभावाद् अव्यतिरेकस् तयोर् इत्य् अर्थात् । अथवा ##इत्याद्य् अन्यथा व्याख्येयम् । ##[105#<.>#23] द्रव्यपर्यायाभ्याम् ##[105#<.>#23]व्यतिरिक्तस्य [45b] *<1>*विभेदस् तदात्मवद्भेदात् । अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस् तादात्म्योपगमे तस्य वा तयोर् अनुप्रवेश एषितव्यस् तयोर् वा तत्रेति । तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोर् अनुप्रवेशस् तदा ताव् एव स्वरूपेण व्यवतिष्ठेयातां न त्व् असाव् इति सो ऽसन्कथं तत्सम्बन्धी स्यात् । ननु च नासौ स्वभावस् तयोर् उपलीयमानस् तदभेदा*<2>*नुभावी किं तर्हि तेषाम् अभेदसिद्ध्यर्थम् अभिन्नस्वभावो ऽन्यो ऽभ्युपगम्यते इत्य् अभिप्रायस्य परस्य वचनम् आशंकमान आह ## i[105#<.>#24]ति । अत्रापि दोषान्तरम् उपेक्ष्यैवानवस्थां दर्शयन्न् आह ##[105#<.>#26]ति । अथ द्रव्यपर्याययोस् तस्मिन्न् अभिन्ने स्वभावे ऽनुप्रवेशस् तत्राह ## i[105#<.>#29]त्यादि इति । {p. 348} ननु न तयोस् तदाभि(दाभि)न्नस्वभावयोगाद् अभेदो येनैव*<3>*m उच्यते । किन्तु स्वत एवाभेद इत्य् आह ##[106#<.>#1]ति । ## द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य ##[106#<.>#1]ङ्गीकारे । ## भेदस्य ##[106#<.>#2] सत्यत्वे । ##[106#<.>#2]#< >#प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्य् अर्थात् । कस्मात् पुनर् भेदाभेदाव् एकात्मकौ न स्याताम् इत्य् आह ##[106#<.>#3]ति । ##*<4>*## a[106#<.>#3]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् । ##[106#<.>#4] विधिर् ##स्य्#<आभावा># निषेधो यस् तद्##[106#<.>#4] भेदाभेदाभ्यां ## नास्ति । यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान् नैकत्र भेदाभेदौ भवेताम् । स एव तु न भेदव्यवस्थानिमित्तम् इत्य् आशंक्याह ##[106#<.>#4]ति । ##[106#<.>#8] *<5>*विरुद्धधर्माध्यासो ऽभिप्रेतः । ##शब्देन भेदव्यवस्था विवक्षिता । ##[106#<.>#8]शब्देन च निमित्तम् । तेनायम् अर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् । एवं च कथं स्यात् एवं च कस्मान् नेष्तव्यम् इति । तद्रूपाः सन्तोपि ##[106#<.>#5]#< >#भिन्नाः स्युर् विरोधस्य भेदव्यवस्थाङ्गत्वात् । अन्येन प्रकारेण ##[106#<.>#6] पर्यायविनाशे । द्रव्यं कथं विनाशि स्यात् । द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैर् इष्यते । तद्रूपेणापि विनाशः कस्माद् इष्यते । सर्वथैव तस्य विनाशः किन्नेष्यत इत्य् अर्थः । कथं नाम द्रव्यम् एष्तव्यम् इत्य् आकांक्षायां षिक्षयन्न् आह ##[106#<.>#7]ति । ## [106#<.>#7] स्थिरता । "नेध्रु(र्ध्रु)व" इत्य् a*<7>*नेन निसस्त्ययो विधानात् । अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं ##, ##[106#<.>#7] पर्यायेषु । परिणामनित्यता द्रव्येषु कस्माद् इष्तेति सामर्थ्याद् आवेदितम् । अस्तु तर्हीष्ता कूटस्थनित्यतेत्य् आशंक्याह ## i[106#<.>#9]ति । तस्याः कूटस्थनित्यताया इष्टौ । अत्र दोषान्तरम् उपेक्ष्यैव एतद् आह ##[106#<.>#9]ति । यथोत्तरोत्तरसर्वपर्या*<8>*यानुगामिसुवर्णत्वाद्य् एकं सामान्यम् इष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्य् एकं ##[106#<.>#10] कस्मान् नेष्यते । इच्छामस् तर्हीदम् अपीत्य् आह ##[106#<.>#10]ति । जननी माता । प्रथममढा पत्नी जाया । ननु यदि स्त्रीत्वसामान्यम् अभिप्रेत्येदम् उच्यते तदाभ्युपगम एवोत्तरम् इति कोयम् अनुपया(नुयो)गः ? भार्यात्वञ् चोपाधिरूप न [46a] *<1>*सामान्यम् । अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[a]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {p. 349} धियमादधीरन् । न चैतद् अस्ति, तस्माद् अयुक्तम् एतद् इति । शोभनम् उक्तं भवता केवलम् एवं वदितुर् अभिप्रायो न सम्यग्ज्ञायि । अयं खल्व् अस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद् रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान*<2>*m एनां तथोपभोगाङ्गं नोपपादयति विनैव तावद् आत्मना जनन्याम् अपि तेन वर्तितव्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वम् आपद्येत; एवम् अत्रापेक्षयाप्य् उच्यमानजायाया अपि तथात्वम् अनिवार्यम् । यद्य् एवं शाबलेयबाहुलेयादीनाम् अप्य् एकगोत्वादियोगाद् एकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितम् इति । उदाहरण*<3>*दिङ्मात्रं तूक्तम् एतद् उपहासापदेशेनेति सर्वम् अवदातम् । एवम् उक्तया नित्या भेदाभेदाव् एकाधिकरणौ न युक्ताव् इति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्य् उक्तदोषान् न मुक्तिर् इति प्रतिपादयन्न् आह ##[106#<.>#11]ति । द्रव्यपर्याययोर् भेदे ह्य् एकान्तेन विभिन्ने ते स्याताम् । न त्व् एकं द्विरूपम्, तथा*<4>* सुवर्णकुण्डलादिपर्याययोर् अपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वम् उक्तम् अव्याहतम् आपद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलो ऽयम् एकस्य भेदाभ्युपग*<5>*म इति चार्थाद् दर्शितम् । ##[106#<.>#11]r भेदाभेदयोर् ## [106#<.>#11]#< कथं वा न># भवन्ति । प्रत्येकं भावान् न समुदाये भवन्तीत्य् आह -- ##[106#<.>#12] दोषाः । ननु च दृष्टम् इदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्य् अभिप्रायवान् परः प्राह ##[106#<.>#13] | केवलो गुडः ष्लेष्मणोर् हेतुर् ## शुण्ठी *<6>*केवलं ##[106#<.>#13] | मिलितयोस् त्व् अनयोस् तौ दोषौ कस्मान् न भवत इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः । अत्र समाधिम् आह ## i[105#<.>#14]ति । परस्परोपसर्पणाश्रयात् प्रत्ययात् तदुपादानसहकारिणो #<'न्यद् एव >#[106#<.>#14] तत् -- कार्यकारिणः केवलाद् गुडात् । केवलाच् च नागराद् भिन्नम् एव विशिष्ता*<7>*र्थक्रियाकारि द्रव्यान्तरम् ##[106#<.>#14]ख्यम् उत्पन्नम् । न तु स एव गुडो नागरञ् च द्वे इमे द्रव्ये । ##[106#<.>#14] तद्गुडनागरकारणम् । अनेनैतद् आह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरम् इदम् उदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस् तु मिलिताव् अपि भेदाभेदौ द्रव्यपर्यायलक्षणौ ताव् एवेति कथन् नो(कथम् u?)भयभा*<8>*विनो दोषा न भवेयुर् इति । अथास्तु द्रव्यान्तरम् इदं तथापि मधुरत्वात् कटुकत्वाच् च कथं कफपित्तकृन् न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्न् आह ## i[106#<.>#15]ति । ##[106#<.>#15]#< कफहेतुर्># न संभाव्यते । ##i[106#<.>#15]ति संभावनपदम् एतत्, शक्यार्थम् वा । केन पुनर् निदर्शनेन सर्वं मधुरम् एव(वं) संभावयितुम् अयुक्तम् इत्य् अत आह ##[106#<.>#15]ति । {p. 350} कफना[46b] *<1>*शकत्वाद् एव मधुर(न) इत्य् अभिप्रायः । अनेन मधुरत्वाद् इत्य् अयं हेतुः साधारणानैकान्तिको दर्शितः । ##[106#<.>#16] कटुकम् वा ## इति ## इति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । ##[106#<.>#16] पिप्पली शीतवीर्याहित्ये(ते)त्य् आशयः । अनेनापि कटुकत्वाद् इत्य् अस्य साधरणानैकान्तिकत्वं दर्शयतो ऽयम् अभिप्रायः । गुडनागराख्यस्य द्रव्यान्तरस्या*<2>*स्यान्यद् एवेत्थं मधुर(न) इव माधुर्यं कटुकत्वम् अपि पिप्पल्या इवान्यद् एव तेन मिलितावस्थायां न दोषद्वयसम्भव इति । यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेर् अभावोपदर्शनेनैतत् प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायाम् अपि भावदर्शनात् किम् अस्मद् अभिमतं चानुप(नाभ्युप)पद्यत इति *<3>*दर्शयितुं ## i[106#<.>#17]त्यादिनोपक्रमते । यदि वा समुदायावस्थायां तेषां दोषाणाम् असद्भावे साध्ये प्रत्येकभावित्वाद् इत्य् अस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुम् आह -- ## i[106#<.>#17]ति । ## प्रत्येत्येकं यस्य कार्यस्य ##[106#<.>#17] निमित्तं स्वतस् तद् यदि स्वहेतुबलान् ##[106#<.>#17]न्यसहितम् एवाधिकरणम् उत्पद्यते तदा किं *<4>*तत्कार्यकारि तत्र ##[106#<.>#18] क्षेपे किमः प्रयोगाद् दृष्टम् एवेत्य् अर्थः । स्नेहो हि कफहेतुर् ऊष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायाम् अपि ते तत्कार्यकारिणी दृष्टे यथा अमूमाषङ्गते, अत एव ##[106#<.>#18] इत्य् उदाहरति । माषो हि स्निग्धत्वाद् ऊष्णवीर्यत्वाच् चोभयात्मक उभयम् एव कार्यं कफपित्तलक्षणं करोतीति । ननु मधुररसाद् अपि मधुरः(नः) श्लेष्मा कस्मान् न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मद् उक्तं भवता व्यभिचार्यते । तथाप्य् अभावे वा गुडान्नागराच् च तौ दोषौ मा भूताम् इति परस्य मतम् आशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुम् आह #<शक्त्यपेक्षञ् चे>#[106#<.>#19]ति । यस्मात् तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्ति*<6>*m अपेक्षत इति #<शक्त्यपेक्षम् >#[106#<.>#19] | किं तत्## माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्ने ऽभ्युपगम एवोत्तरं कुर्वन्न् आह -- ##[106#<.>#19] | आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तद् ##[106#<.>#19] अकारणं यस्य तत् तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्थो [दोष] *<7>*इत्य् आह ##[106#<.>#20] | ##[106#<.>#20] शक्तीनां किञ्चिद् एव कार्यं ## जन्यतया सम्बन्धी भवति । अयम् अर्थो मधुरत्वाविशेषेपि किञ्चिद् एव स्वहेतुसमुद्भूतरूपविशेषं यत् तथाकार्यकारि न तत् सर्वम् । तद्धेतोस् तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस् तस्यापि तथेत्य् अपर्यनुयोज्य e(-ज्यमे)वैतत् । एतद् उक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादि*<8>*दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअम् अपेक्षते । न च भेदस्य {p. 351} विशेष एव संभवति मिलितावस्थायाम् अपि ताद्रूप्याद् एव । एवम् अभेददोषोपि द्रष्टव्यः । तस्माद् गुणमात्रनिबन्धनं यत्कार्यं तद् यथा सति तस्मिन् भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युर् इति । भेदाभेदाभ्याम् उत्पत्ति[47a]*< 1>*धर्मत्वम् अमीषां दोषाणाम् अभ्युपेत्य सर्वम् इदम् उक्तम् अधुना तु तादात्म्याद् एव तेषाम् अनिवार्यत्वम् आयातम् इति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणाम् अन्यथैवानुपपत्तिम् अभ्युपगच्छन्न् आह ##[106#<.>#24]ति । ## नागरादेः । ## तस्माद् ## दोषस्य स ## a[106#<.>#23]पि । ##[106#<.>#24] भेदाभेदात्मा । ## दोषः, स तु ##भूते भेदे ## ##निष्तोपि न ##[106#<.>#24] | अतत्स्वभावत्वप्रसङ्गाद् इति भावः । इदम् अत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्याताम् इत्यादिना च वस्तुतस् तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वम् अपि अभिन्नरूपात्मकम् एव वस्तुतः । अन्य*<3>*d अपि दूषणं वस्तुतो भेदाभेदात्मकम् एव । व्यावृत्तिकृतस् तु भेदो यदि भवेद् भवतु न तावता प्रकृतक्षतिर् इति । तन्मते ऽवस्थान्तरावयविनः सत्त्वम् उपेत्यैतद् उक्तम् इदानी तु स एव नास्तीति दर्शयितुम् आह ##[106#<.>#25]ति । ## भागत्वेनाभिमता एव । परमार्थतस् तु परमाणव एवेत्य् अर्थः । तेन तेन प्रकारेणाधिस्ति*<4>*र्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च ##[106#<.>#25] व्यवस्थिताः । ##[106#<.>#23] भागवान् । ## स्वतो निरंशः । अनेन दृश्यानुपलंभो {दर्शितः । तदभावाच् च केन सह तेषां भेदाभेदचिन्ता स्याद् इति चाभिप्रेतम् । नन्व् असत्य् एकस्मिन्न् अवयविनि धारणाकर्षने कथम् उपपद्येयाताम् इत्य् आह -- ##[106#<.>#27]ति । ##*<5>* [106#<.>#27] भागाः । एक सामग्र्यधीनत्वाद् अन्योन्यकारणाधीनापेक्षाः सन्तस् तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषाम् अपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथास्थितिर् अपि त्व् अदृष्टवशाद् अपीति दर्शयन्न् आह -- ##[106#<.>#28]ति । लोकस्यासाधारणचेतनात्मकर्मणाम् अपि ##*<6>*##[106#<.>#28] परस्परं विभागेन न वर्तन्ते । ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनम् अयुक्तम् इत्य् आशंक्याह ##[106#<.>#29]ति । ##[106#<.>#21]r यस्माद् अर्थे । "कर्मजं लोकवैचित्र्यम्" [अभिध्. 4.1] | {p. 352} इति वचनात् ##[106#<.>#30] इत्य् आह । तेषाम् एव प्राणिनां साधारणैर् असाधारर्णवौ कर्मभिः । ##[106#<.>#30] कर्मस्य एव तदाधिपत्याद् एवेति यावत् । ##*<7>*##[106#<.>#30] विभागेन न वर्तन्ते । अथासत्य् एकस्मिन्न् अवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्याद् इत्य् आशंक्याह -- ##[106#<.>#31]ति । ## भागाः ## एककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिद् एकत्वेन प्रत्यवभासते तद् एव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात् त कथम् अभे*<8>*दिनो ऽर्थस्यापलापः क्रियत इत्य् आह ##[106#<.>#32]ति । स्वलक्षणालम्बनं ज्ञानं ##[106#<.>#32] तस्मिन् ## | अयम् अभिप्रायो यदि शब्दगोचरो ऽर्थः स्वलक्षणं स्यात् तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतद् अस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् । न चैकम् एव रूपम् उपायभेदे ऽपि भिन्नाकारावभासि युक्तम् । तद् उक्तम् "एकस्यै[47b]*< 1>*व कुतो रूपं भिन्नाकारावभासि तत्" [प्रमानावा.2.235] एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिद् एकं तावद् आस्ताम् । ततो न सर्वथैकस्याभावः सिध्यतीत्य् आह ##[107#<.>#1]ति । ##[107#<.>#1] भागा एवं । विजातीयव्यावृत्त्या केवलया प्रतीयमाना##[107#<.>#1] | अयम् अर्थस् तत्रापि ज्ञाने त एव भागा a[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिद् एकम् अपि । अध्यवसायानु*<2>*रोधेन च त एवेत्य् उक्तं द्रष्टव्यम् । यतौ भागातिरिक्तं निर्भागदृश्यम् अनुपलभ्यमानम् असद्व्यवहारगोचरः ##[107#<.>#2]s तस्मात् |[129]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् । __________NOTES__________ [129] एषां S ___________________________ पुनर् अपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरम् आह । ##[130]##[106#<.>#3]ति । भिन्नो देषो यस्य स चासाव् अंशश् चेति पदसंस्कारं कृत्वा पश्चाद् ##शब्देन सह *<3>*कर्मधारयः कार्यः । तद्##[107#<.>#3] तद्व्यापिता । अयम् आशयो यदि तत् सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशम् अंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत् तथा कर्तुम् उत्सहत इति । ननु प्रतीयते तावद् एकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथम् एतद् इति विमृष्टेन । तथा चोक्तम __________NOTES__________ [130] निर्विभागस्य S ___________________________ [131]"तत् तथैवाभ्युपैतव्यम् यद् यथैव प्रतीयत |" __________NOTES__________ [131] तुलनाश्लोकवा. अनु. 186 | ___________________________ इत्य् अभिप्रायवतः परस्य वचनम् आशङ्कमान आह ##[107#<.>#4]ति यद्य् अप्य् अत्रोक्तम् एव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि । {p. 353} तथापि तदुपेक्ष्यैव दूषणान्तरम् आह[132]##[107#<.>#4]ति । __________NOTES__________ [132] क्षणध्वंसानु-S । ___________________________ ##[107#<.>#5] स्थैर्यं ##[107#<.>#5] यत् तदोर्नित्यम् अभिसंबन्धात्ते *<5>*## कस्मान् ##[107#<.>#5] इति योज्यम् । अनेनैतद् आह प्रतीतिशरणाश् चेद् भवन्तस् तदा कथम् अन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति । पुनः परस्य वचनम् आशंकमान आह -- ##[107#<.>#6] इति । ## प्रमाणात् तन्मता इत्य् अभिसम्बन्धव्यम् । ## प्रकृते ## बाधकं पमाणं ##[107#<.>#6] तुल्य*<6>*m अत्रापि तद्धित इत्य् अर्थः । उक्तेपि दृश्यानुपलम्भादौ बाधके ऽन्यद् अपि बाधकं दर्श्यन्न् आह -- ## i[107#<.>#7]ति । ## एकात्मकत्वात् । ## अन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्ताव् ## स्याताम् । ##[107#<.>#7] निश्चितम् । अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्य*<7>*ते न तु पर्याया इत्य् आशंक्याह -- ##[107#<.>#8]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् ## एव ##[107#<.>#8]वश्यंभावीत्य् अभिप्रायः । अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावाद् इति परस्य वचनम् आशंकमान आह ##[107#<.>#9]ति । ##शब्दो भिन्नकमो ## इत्य् अस्मात् परो द्रष्टव्यः । न केवलम् अभेद इति चार्थः । अत्रा*<8>*प्य् आह ##[107#<.>#10]ति । ##शब्ददर्शितम् अभेदम् अपि दूषयन्न् आह ##[107#<.>#12]ति । ##[107#<.>#13] इत्य् अभिन्नस्वभाव इत्य् अभिप्रेतम् । ##[107#<.>#13] यदभिन्नरूपनिमित्ता । कथं नास्तीत्य् आह ##[107#<.>#14] इति । ## एकस्मात् स्वभावात्, ## स्वभावानुप्रवेशे ##[107#<.>#14] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवद् इति भावः । ##[48a]*< 1>*##[107#<.>#15]भिन्नस्य स्वभावस्य ##[107#<.>#15] द्रव्यपर्यायाभ्याम् । ##[107#<.>#15] इत्य् अनेनोक्तं बहुत्वम् एवाह ##[107#<.>#16]त्यादि । ##[107#<.>#17] द्रयपर्यायतदन्यस्वभावेभ्यो ऽन्यो ऽभिन्नः स्वभावस् ## एव त्रयाणाम् ## यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च ##[107#<.>#18] इव ## 'नवस्थाप्रसङ्गः स्यात् । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह *<2>*## i[107#<.>#19]ति । कुत एवं स्याद् इत्य् आह ## i[107#<.>#19]ति । तस्मिन् पारतन्त्र्यं तस्मात् । कयोस् तत्तन्त्रत्वम् इत्य् अपेक्षायाम् {p. 354} आह -- तद् ## i[107#<.>#19]ति । तस्माद् एकस्वभावाद् अन्ययोर् द्रव्यपर्याययोर् भेदस्याभेदस्य च तन्मूलत्वात् तत्तन्त्रत्वं प्रत्येयम् । अस्तु तर्हि तस्य तथात्वम् अनेकात्मकत्वं च वस्तुनः । न च दृष्टस्यानवस्थया अपलापः क*<3>*र्तुं शक्य इत्य् आह -- ## i[107#<.>#20]ति । ## यस्मान् नैवं प्रमाणेन गम्यते । प्रकरणम् उपसंहरन्न् आह ##[107#<.>#20]ति । ##[न]न्तरोक्तेन कारणकलापेन ##अनेकान्तवादो ## उत्पथप्रस्थितकल्पितः । ##[107#<.>#21]r हेतौ । ##[107#<.>#21]#< न># किञ्चित् । एतावतैव सर्वस्य समाहितत्वाद् इति भावः । अवश्यमो भा*<4>*व आवश्यकम् इत्य् अस्य भावप्रत्ययान्तत्वाद् अपृक्करणस्यावश्यकम् इति प्राप्ते योयम् #<आवश्यकम् अपृथक्करणम्># i[108#<.>#1]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथम् इति तु न जाने महान्त एव प्रष्टव्याः । ##[108#<.>#11] कर्तव्येषु ##[108#<.>#11] न ## इति रूपादिवर्गाभिप्रायेणानपेक्ष*<5>*स्य तत् कारणमात्रं विवक्षितम् । न तु विशेषप्रतिषेधात् सापेक्षस्य कारणत्वम् । अगुणत्वेन च द्रव्यकर्मणोर् व्यवच्छेदः । सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् । संयोगविभागापेक्षया त्व् अनपेक्षो न कारणं किन्तु सापेक्ष एव कारणम् इति विवक्षितम् । सापेक्षत्वं न चरमभाव्यपे*<6>*क्षया द्रष्टव्यम् । न तु कस्यचिद् अन्यानपेक्षस्यैव कारणत्वम् अस्ति येनानपेक्षो ऽकारणम् इत्य् उच्यमानं शोभेत । तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः । तद् यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनम् अपेक्षते । यथा च वंशादौ पाटनाख्या*<7>*वयवकर्मजो ऽवयवान्तराद् विभागः पश्चाद्भाविनं द्रव्यविनाशम् अपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद् विभागम् आरभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागम् अभ्युपगच्छद्भिर्वैशेषिकैर् इष्यते तथा नेहाप्रकृतत्वाद् उच्यते । ## इत्य् अत्र्#<आदि>#[108#<.>#15]ग्रहणात् समवायिकारणत्वस्य संग्रहः । ##*<8>*##[108#<.>#28]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् । तस्य ##[108#<.>#28] इति विग्रहः । अस्माकम् अयम् #<आस्माकीनः >#[109#<.>#16] | "[133]युष्मद् अस्मद्भ्याम् अन्यतरस्याम् खञ्" इत्य् अनेन खञ कर्तव्यः । ##[109#<.>#6] प्रागुक्तसंस्कारपक्ष इव । ##[109#<.>#21]#< चेत्य् आचष्ट >#[109#<.>#25] इति सम्बन्धः । __________NOTES__________ [133] पाणिनीयं सूत्रं (4.3.1) तु भिन्नम् । ___________________________ ##[110#<.>#6] एककरणशीलाः । ##[111#<.>#2] वासनाप्रबोधकं रसादिकञ् च [48b] *<1>*यथायोग्यं वाच्यम्, ##[111#<.>#2], ##[111#<.>#3]#< साम>#ग्र्यास् तथाभूताया । ##[111#<.>#3]ति {p. 355} निर्विकल्पकस्य रसाद्यालम्बनस्य । ##[111#<.>#3] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यम् इदम् एकम् उपदर्शितम् एतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितम् इत्य् आह ## i[111#<.>#13]ति । ## इति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यम् i*<2>*त्य् अवसेयम्, न त्व् एकजन्यं नाम किञ्चित् संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद् विज्ञानाच् चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानाद् एवैतद् ऊहितुं शक्यम् इत्य् अहिप्रायेण च ##[134]## i[111#<.>#13]त्य् आह । ननु किं भागतो विशेषवृत्तिर् येन*<3>* बहुवचनेन निर्देश इत्य् आह[135]## ##[111#<.>#17]ति । ## ## | __________NOTES__________ [134] स्वयम् अभ्यूह्यम् S [135] अतज्जन्यापेक्षया S ___________________________ कुतः स्वभावभेदवत्त्वं तस्येत्य् अपेक्षायां योज्यम् ##[112#<.>#1]त्यादि । पृथिव्यादीन्य् उपादाय वर्तन्त इत्य् उपादाय ##[112#<.>#5] परस्परादि मयूरव्यंसकादित्वात् समासः । आगमापेक्षया वक्तुम् उद्यतेन च*<4>* परेणागमभाषैवानूदिता । स्वभावस्थितं तेनाश्रयः(स्थितेर् आश्रयः) ##[112#<.>#18] | अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्य् अभिप्रायेणाह ## i[112#<.>#19]ति । ननूपकारक आधारो न तु जनकस् तत् कथम् एवम् उच्यत इत्य् आह ##[112#<.>#27]ति । ##[113#<.>#2] पृथिव्यादी*<5>*नाम् । ##[113#<.>#2]वैभाषिकमते कथ्यत इति द्रष्टव्यम् । न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति । ##[113#<.>#9] कालविलंबने । ##[113#<.>#14]त्य् अनुग्राह्यसहचारिणेत्य् अवसेयम् । ##[113#<.>#14]#< तदुत्पादनात्># | ## विशेषस्य्## | ##[113#<.>#15] क्रियमाणविशेषस्य । कथं तत्राकिञ्चित्करत्वं तस्य स*<6>*हकारिणो ज्ञापितं भवतीत्य् आह -- #<शक्तिप्रतिबन्धकापनयनेने>#[113#<.>#19]ति । यस्माद् अर्थे ऽयं निपातः "##"[नै]वेति व्याचक्षाणो ##[113#<.>#25]शब्दम् अवधारणे दर्शयति । ##[114#<.>#2] न्यायबलायातायाम् इत्य् अवसेयम् । अत एव व्यनक्ति ##[114#<.>#3]ति । {p. 356} अनेन सहकारीत्य् अत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः । कथं तर्हि ##[114#<.>#12] इत्य् अयं व्याचष्टेति चेत्, उक्तम् अत्र पूर्वम् इति न पुनर् उच्यते । ##[114#<.>#13] इत्य् एकार्थकारी । वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिना##[114#<.>#17]ग्रहणम् । ##[115#<.>#8]ति तृतीयान्तप्रतिरूपको ऽयं निपातो यस्माद् इत्य् अस्मिन्न् अर्थे, किंत्व् एतस्मिन्न् अर्थे वा अनुवर्तते । ## अन्येन युक्ताः ##*<8>*##[115#<.>#9] क्षणमात्रस्थायिनः । तदवस्थाया ## पूर्वं ## उत्तरकालं[136]## तद्विकलावस्थायां ##[115#<.>#10] सद्भावः । __________NOTES__________ [136] पृथक्त्व S ___________________________ ननु यदि स्वहेतोः समर्थस्योत्पत्तिस् तर्हि कथम् अनन्तरम् उक्तम् -- "ते समर्थाः स्वभावतः [115#<.>#6]" इत्य् अत आह ##[115#<.>#16]ति । भवत्यस्मात् कार्यम् इति भावो हेतुस् ## इति । तद् अपि त्वया कस्मान् न व्याख्यातम् इति चेत् । न, स[49a]*<1>*मर्थः कुत उत्पन्न इत्य् अस्य व्याघातप्रसंगात् । ##[137]##[115#<.>#17]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवम् इच्छन्ति येन तन्मतोपग्रहेणाप्य् एतत् संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह --jalpamahodaghiþ"sahakàrisàkalyaü तद्वतः सामर्थ्यं वैकल्यं त्व् असामर्थ्यम्" इति । __________NOTES__________ [137] मिच्छति S ___________________________ ##[115#<.>#25] विवक्षितकार्यक*<2>*रणे शक्तम् । #<आवश्यकं>#[138]## i[116#<.>#11]त्य् अस्य शब्दस्य तु सिद्धिः[139]पूर्वं न जाने । __________NOTES__________ [138] अवश्यंजनकत्वम् S [139] द्रष्टव्यम् -- पृ. 354 पं. 8 -- "अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता", एतदर्थकः पाठस्त्रुटितोत्र भाति । ___________________________ ##[116#<.>#14] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चाद् आदिशब्दे[न] बहुव्रीहिः कार्यः । प्रकिरणम् इत्य् अयम् औणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस् तदा गुणस्याप्रतिषेधेन प्रकरणम् इति प्राप्तेर् असाधु*<3>*त्वप्रसंगात् । ##[116#<.>#19] योग्यदेशे स्थित्वा ##आद्येन सह मिलित्वा ## सहकार्युपादानरूपैः । ननु च "अत एव तयोर् अवस्थयोर्" इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यम् अपोदितम् एव तत् कथं न पुनर् उक्ते(क्तम् i)त्य् आह -- ##[117#<.>#9]ति । ##[117#<.>#11] {p. 357} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणम् इति । ## सामर्थ्याद् दर्शित*<4>*m एव । तर्हि किम् अर्थं पुनर् उक्तम् इत्य् आह -- ##i[117#<.>#12]ति ## पूर्वस्माद् अस्य कथनस्य विशेषं दर्शयति । #<आध्यात्मिकेषु >#[117#<.>#15] आन्तरेषु । पश्चाद् बाह्येपि दर्शयितव्यत्वात् क्रमे ## शब्दम् आह । #<शक्यपरिच्छेदं >#[117#<.>#15] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् । [140]## अव्यवधानेन विज्ञानकार्यकारिणः ##धेतोः । *<5>*तस्य जनने -- ##व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्य् आह ## इति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर् हेतुव्यपदेशसंभवाज् जननहेतुर् इत्य् आह । कथं तद्धेतुर् इत्य् आह ## इति ## परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिर् इन्द्रियादिभिः । *<6>*## च तद्विज्ञानजनने ## चेति तथा ## | अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद् विज्ञानहेतोर् हेतुत्वं दर्शितम् । एतच् चानन्तरम् एव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीम् अभिप्रेत्योक्तं द्रष्टव्यम् । कथम् अन्यथाभावस्या*<7>*संभव इति आह ##ति । ## च ते हेतवश् च ते च ते ## च तेषाम् ## | ## तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् । __________NOTES__________ [140] S प्रतिर् अत्र त्रुटिता । ___________________________ सुखसंवर्दितत्वाद् इति व्याचक्षाणो मूले ## इत्य् अस्य्#<आनभियोग>#निमित्तस्यापि सामर्थ्यात् ##[119#<.>#12]शील इत्य् अस्य हेतुभावेन *<8>*विशेषणत्वं दर्शयति । ननु कृतं निष्पादितम् उच्यते ऽत्र च किमाचार्येण निष्पादितम् इत्य् आशंकां निराकुर्वन्न् आह ## i[119#<.>#14]ति । न ## e[119#<.>#15]वम् आचक्षाणेन द्विर् उक्ताभावो दर्शित इति बोद्धव्यम् । अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच् च कृतं कृतम् इति निर्देशस्य न्या[49b]*<1>*यप्राप्तत्वाद् अतिप्रसिद्धत्वाच् चेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्य् उच्यत इत्य् आह -- ## इत्यादि । ##[119#<.>#17] निरूपितं निर्णीतम् इति यावत् । पूर्ववन् मीमांसकाभिप्रायेण ##[119#<.>#25] इत्य् आचष्टे । ##[120#<.>#6]##[120#<.>#7] | {p. 358} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्न् आह -- ##[120#<.>#12]ति । अयं चात्राभिप्रायः -- भवतु यावद् बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात् सामर्थ्योत्पादादिकल्पना न पुनर् इह तथा अदर्शनाद् इति । ##न्यत्वमनापन्नस्य । ##[120#<.>#13] विज्ञानोत्पादादिसामर्थ्यम् । ##[120#<.>#14] यस्य पुं*<3>*सः स तथा । यद्य् अपि विवेको ऽस्य प्रत्यक्षतो नावगम्यते तथाप्य् एतस्मात् प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्न् आह ##[120#<.>#15]ति । ## उत्पद्यत इति ## | क्रमिणां विज्ञानादिकार्याणां ##[120#<.>#15] | *<4>*तच् च ## इति निश्चयः । ## i[120#<.>#17]ति सिद्धान्ती । ## e[120#<.>#17]करूपम् । ##स्य यः ##स आकारस् तेन ## रहितो य ##दिस् तद्## | यत एवैवं तत एवाविकृतम् इति च द्रष्टव्यम् । अनवक्लृप्तिख्यापनार्थो ##[120#<.>#19]शब्दः । अभ्युपगम्यताम् एवं का क्षतिर् इत्य् आह तथेति तद्वत् । *<5>*## i[120#<.>#25]त्य् आगन्तुकं सामर्थ्यम् इत्य् अवसातव्यम् । द्विविधं हि सामर्थ्यं प्रातिस्विकम् आगन्तुकञ् च । प्रातिस्विकी च शक्तिर् अवश्यैषितव्या । अन्यथा शिलाशकलम् अपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान् न निव(र्व)र्तयतीति पर्यनुयोगे किम् उत्तरं वाच्यम् इति हि तेषां मतम् । ननु सामर्थ्यम् अतिशयलक्षणं सहकार्याधेयं ततो ऽन्यद् एव तत् क*<6>*थं "सहकारिप्रत्यय[सान्निध्य]lakùaõasye"ty उच्यत इत्य् आह ##[141]##[121#<.>#3]ति । प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्यो ऽन्यस्यानपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्य् अप्य् उक्तं द्रष्टव्यम् । अत एव्#<आभ्युपगमाद्># i[121#<.>#3]ति उपागताभ्युपगमाद् i*<7>*ति प्रत्येतव्यम् । एवम् ##[142]##[121#<.>#6]#< क्षणि>#[143]##त्य् अभिसंबन्धनीयम् । __________NOTES__________ [141] तत एव S [142] इच्छतो S [143] क्षणिकतेवै-S ___________________________ यच् छब्देस्यैतद् व्याख्यानं ## i[121#<.>#21]ति । इदं शब्दस्य चैतद् इति एतद् ##[121#<.>#21] | अनुत्तरस्यैवोत्तरीकरणाद् ## i[121#<.>#24]त्य् उक्तम् । एवं नियुञ्जानमहो महासामर्थ्यम् अस्तु का तवाक्षमेत्य् आशंक्य यदि नामेत्य् अवतारयितुं ##[121#<.>#25]त्याद्य् आह । न चात्र ##[121#<.>#25]#< किंत्व् इतीयम्># अस्माकं ##[122#<.>#3]ति सम्ब*<8>*न्धः । ##[121#<.>#25] इत्य् अनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य् a(प्य)स्माकं इति "अस्मदो द्वयोश् च" (पा. 1-2-59) {p. 359} इत्य् अनेनैकस्मिन्न् एवार्थे बहुवचनेन द्रष्तव्यम् । एवम् असंबद्धवादिन्य् अपूज्य एव ##उपसंहारपरं द्रष्टव्यम् । ## i[122#<.>#1]त्य् अर्थात् संबोध्यमानस्य दैन्यप्रकाशनम् इति । निकृष्टसम्बोधने ऽयं ##[122#<.>#1] शब्द इति यावत् । ## 'प्र[50a]*< 1>*सवधर्मकत्वात् । ## 'पगतः ##[122#<.>#2] प्रसूतिः परंपरा यस्य तथोक्तम् । ##[122#<.>#3] चिन्तारूपम् उपदर्शितम् । शिरःकम्पे चास्य ##[122#<.>#10]त्य् अस्य शब्दस्य प्रयोगम् आकलय्य प्रयोक्तुर् अभिप्रायं वर्णयन् ##[122#<.>#13]त्य् आचष्टे । अत एव चेदम् आह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्न् आह ## i[122#<.>#13]ति । ## हेतोर् आहार्य इति प्र*<2>*करणात् । ## अत्रेति शब्देन ##आस्तित्वेनाभिप्रेतस्य ##[122#<.>#17]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् ##[122#<.>#16]ति पुनर् आह । यद्य् एवम् अस्य न्याय्यवचनस्य सद्भावादनवद्यम् एवास्मन्मतम् इत्य् आशं*<3>*क्याह ## i[122#<.>#17]ति । केवलम् ##[122#<.>#17] वक्षमाणं ##सि । प्रच्युतम् अजनकं रूपम् उत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावम् अभिप्रेत्य प्रच्युत्## इत्य् आह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च ##[123#<.>#8]त्वं ज्ञेयम् । ##[123#<.>#19] जनकाजनकभेदेपि । ##[123#<.>#20] भावभेदस्य । ## i[123#<.>#20]ति परा*<4>*पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वाद् इति । भवत इदं ##[123#<.>#21] | #<आधीयते >#[123#<.>#26] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्य् अभिप्रायेणाह ##[144]#<षाम् अपि पररूपेण कर्तृत्व >#[124#<.>#1] इति । ## इति पर एव कर्ता स्यात् । तस्य तु तथात्वं*<5>* हरीतकीं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्याद् इत्य् अभिप्रेत्याह -- ## i[124#<.>#3]ति । ##[124#<.>#5] "सहितस् तत्स्वभावो न केवल" इत्य् अस्य । प्रकृतम् उपसंहरन्न् आह -- ## i[124#<.>#10]ति । ## ##[124#<.>#10]नापि प्रकारेण न ## ## | पुरस्ताद् अपि तस्य स्वरूपस्य भावाद् इति भावः । __________NOTES__________ [144] तेषाम् अपि-S ___________________________ *<6>*स्याद् एतज् जनकम् अस्य रूपम् अवस्थितं जनकञ् च तद् उच्यते यस्मिन् सत्य् एव कार्यम् अस्ति न तु यस्मिन् सति कार्यं भवत्य् एव, सति भावस्याक(का)रणसाधारण्णत्वात् । कार्यम् अपि तद्भा(तदभा)वे {p. 360} नोपपद्येत इत्य् एव तस्य कार्यं, तद्भावे तु भवत्य् अवश्यम् इति को(क्वो)पयोगो ऽस्य । तस्मात् कथं तद्रूपभावेपि कार्यक्रिया*<7>* प्रसंजनं ज्याय इति । अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमाने ऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रम् आपद्येत । तथा च न तत् तस्य कार्यं स्यात् । तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन -- "सर्वावस्थासमाने ऽपि कारणे यद्य् अकार्यता ॥ स्वतन्त्रं कार्यम् एव स्यान् न [तत्]कार्यं तथा *<8>*सति ॥" इति । कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठाद् एव जनयेत् । तथाप्य् अभावे न तस्य कार्यं स्यात् । तस्माद् a[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ् च वक्तव्यः । ननु "तद्भा(तदभा)वे न भवति कार्यम्" इत्य् अकारणाद् अस्य विशेषः । न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतद् अवगम्यते तद[50b]*<1>*भावप्रयुक्तो ऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात् तदा तदभावप्रयुक्तो ऽस्याभावः सिद्ध्येद् इतरथाकारणाभिमताभावप्रयुक्तो ऽपि तदभावः किं न कल्प्यते?[145]तदभावेपि कार्याभावस्य भावान् न तदभावप्रयुक्ततास्येति चेत्, समानम् इदं कारणाभिमतेपि । तस्माद् यथा *<2>*तदवस्थ एव कारणे स्वयम् एव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावो ऽपि स्वयम् एव न भविष्यतीति स्वातन्त्र्याद् एव । यश् च स्वयम् एव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावे ऽवश्यम् एव भवेत् । tadàhaalaïkàrakàraþ __________NOTES__________ [145] अकारणाभिमताभावाभावे ऽपि इत्य् अर्थः । ___________________________ "[146]तद्भावेपि न भावश् चेद् अभावे भाविता कुतः । __________NOTES__________ [146] प्रमाणवा. आलं. पृ. 74. ___________________________ तदभावप्रयुक्तो ऽस्य सो ऽभाव इति *<3>*तत् कुतः ॥" इति । तस्मात् तद्भावे भावस् तदभावे चाभाव इति विशेषितः कार्यकारणभावो ऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्य् अवश्यंभावि कार्यम् आयातम् इति कथं कदाचित् क्रियाविरामः । किञ् च तथाविधो हि कार्याभावो निर्हेतुकत्वात् स्वयम् एव भवतीति युक्तम् अपि । भावस् तु हेतुपरतन्त्रत्वात् स*<4>*मर्थे हेतौ न भवतीति न युक्तम् । तद् उक्तम् "अभावो हि पदार्थानां स्वयम् एव भवेद् अपि । भावस् तु परतन्त्रत्वात् कथं हेतोर् भवेन् न सः ॥" इति । {p. 361} ननु कार्याभावस्य स्वतन्त्रत्वात् "कारणे सत्य् एव न bhavatã"ti युक्तम् एवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तो ऽभाव कथं भवेत् कार्यस्य(कार्यम्[147]अस्य) ततः स्वयम् e*<5>*व न भवति, यश् च स्वयम् एव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेद् अपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेद् एव तदा स्वरसनिरोधेप्य् अपरापरक्षणोत्पत्तेस् तदभाव एव संतानोच्छेदस् तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सु*<6>*ज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति । __________NOTES__________ [147] "कार्यम् अस्य" प्रमाणवा. अलं.पृ. 74. ___________________________ एतेन तद् अपि निरस्तम्यदाहुर् एके यथोभयाधीननिरूपणा व्याप्तिर् अयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनर् अन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य*<7>*कारणभावो ऽप्य् उभयाधीननिरूपणोपि कारणे ऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति; कार्ये पुनर् अन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्न् इत्य् अनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावे ऽभवतस् तत्कार्यताया एवाभावप्रसङ्गात् *<8>*स्वभावे ऽभावमत(?)÷ चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवो ऽन्यस् तु तादर्थ्याद् उपचरितकारणभावस्यानुभव इति स्वयम् उपचरितकारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्य् अवश्यं भावम् अनिच्छता कार्यस्य कादाचित् कादन्वयात् तत्कार[51a]*< 1>*णम् इष्यते । तथा कादाचित् कादव्यतिरेकाद् अपि किन् न कारणम् इष्यते युज्यते वा । तस्मात् कार्यकारणभावं नियतम् इच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस् तथा व्याप्तिमान्न् अन्व(मान् अन्व)योप्य् अवश्यैषितव्यो ऽन्यथा तद्यो(तदयो)गाद् इति । किं च सहितावस्थायां तावद् असौ भावः कार्यं जनयतीतीष्यते । जनयतीति च को ऽर्थः ? किं कार्यं*<2>* सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्य् उतरः पक्षस् तदा तस्मिञ् जनयति न कदाचित् कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)t । अथान्य(द्य) एवोपगमस् तदा विकल्पद्वयम्, किम् अनेनैव स्वभावेन पूर्वम् अयम् अवस्थितो ऽथान्येन । न तावद् अन्येन, एकस्य रूपद्वयायोगात् । *<3>*अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्य् उपेतं स्यात् । तथा च प्रकृतकृ(क्ष)तिर् इति किम् अस्थानाभिनिवेशेनेति । अथ भवतो ऽपि किम् इदं कारणत्वं? किं प्राग्भाव एव किं वा प्राग् एव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवम् एव कारणत्वे सु[148]साधितस्य*<4>* निराकरणं प्रसज्येत । अथ प्राग् एव भावः, तद् एतत्क्षणिकत्वे सिद्धे सिद्ध्यति । तद् एव तु न सिद्धम् इति {p. 362} कथम् इदम् उच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तम् एवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिर् एव महती बाधेति चेति । हन्त किं *<5>*हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर् निराक्रियते येनेदम् अपि वक्तुम् अध्यवसितास् तर्कविदः कथं नामेति चेत् । उच्यते । प्राग्भाव एवासौ स्थिररूपात् क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर् यथा च ततस् तयोर् निवृत्तिस् तथान्यत्र निऋणीतम् इति ने*<6>*ह हेतुलक्षणकाले ऽप्रकृतत्वाद् उच्यते । अथ तद् एव न संगच्छते । तर्हि तद् एवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिर् इति । अलम् अतार्किकवचनेनातिनिर्बन्धेनेति । __________NOTES__________ [148] अत्र स्वसाधितस्य इत्य् अपि दृश्यते । ___________________________ ##[##]## e[123#<.>#21]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुम् ##[124#<.>#10]त्यादिनोपक्रमते |[149]##[124#<.>#10] अपेक्षा*<7>*याः । __________NOTES__________ [149] अस्य S ___________________________ ननूक्तम् एव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस् तत् कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्याद् इत्य् आह ##[124#<.>#19]ति । ##[124#<.>#23] सहकारिसाहित्यासाहित्यकालयोः । केचित् पुनः "स्वहेतुभिर् एवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [124#<.>#11]" इत्य् अत्रैव विपञ्च्यते । *<8>*यद्य् एवंधर्मो ऽयं स्वहेतुभिर् एव जनितः स्यात् तदा न कदाचिज् जनयेत् । तथा हि यावत् सहकारिप्रत्ययसन्निधिकालस् तावद् अकरणधर्मासौ भावो ऽन्यथास्या पूर्वम् अपि कर्तृत्वं प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात् कि[51b]*<1>*यत्कालाकरणधर्मत्वात् तस्य क्रियायात् (क्रियायांतु) स एव स्वभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस् तादात्म्यः(म्ये) तावत्कालम् अक्रिय एव । पुनर् अन्ते तथैवेति कथम् इवाक्षणिकः कदाचिद् अपि जनयेत् । तस्मान् न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर् जन्यत इति । तथा चाह -- "तत्सहकारिसापेक्ष*<2>*जनको यदि हेतुभिः । भावः स्याज् जनितो नासौ किंचिज् जनयेत् तदा ॥ तथाहि सन्निधीयन्ते यावत् ते सहकारिणः । तावन् नूनम् अकर्तासौ स्वभावस् तस्य वस्तुनः ॥ एषितव्यो ऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः । तत्सन्निधानकाले च स्वभावो ऽस्य (?) वर्तते ॥ तन् न कुर्यात् क्रियायाम् वा स्वभावोस्य नो भवेत् (?) | यद्वा {p. 363} तावत् समयसापे*<3>*क्षजनकस्यानुवृ...त्ततः ॥ स्वभावस्य तथाप्य् एष तावत् कालम् असत्क्रियः । पुनर् अन्ते तथैवेति कुर्याद् अक्षणिकः कथम्? ॥" इति । ##गतो #<'न्त्यो >#[125#<.>#9] यस्य स तथोक्तः । ##[150]##[126#<.>#22] यस्य निपातस्यार्थकथनं ## i[126#<.>#22]ति । __________NOTES__________ [150] प्रसह्य S । ___________________________ ##[127#<.>#15]तिशयेन । सन्तानम् अप्य् आश्रित्य कथम् उच्यत इत्य् आह -- ##[128#<.>#8] | किं लक्षणं नाम वस्तु*<4>*तस् तत्र सहकारित्वम् इत्य् आह -- ##[151]## i[128#<.>#10]ति । ##[128#<.>#14] विशेष्य । __________NOTES__________ [151] पूर्वपूर्वक्षणे-S । ___________________________ ##[152]##[130#<.>#4] | प्र[153]यातुर(?)समानकालकारणक्षणः । ##[130#<.>#6] तद् एवेदम् इति निश्चितस्य । __________NOTES__________ [152] तत्समानकालः S [153] प्रदातुर- इत्य् अपि पठ्यते । ___________________________ ## ते च ##[130#<.>#13] तथा ## यतो ऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत *<5>*इति "[154]अर्ष àdi"ty एनद् विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्य् अर्थः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयम् । ## [130#<.>#10] स्वानुरागान्नाशो(n)मुखत्वाद् इति यावत् । प्रकरणात् कार्य्##[130#<.>#15] प्रत्येयम् । ##[130#<.>#19] कालविलम्बवती । __________NOTES__________ [154] पाणिनीयसूत्रं तु "अर्ष आदिभ्यो ऽच् (5.2.127) इति वर्तते । किंतु दुर्वेकेन अन्यद् एव किञ्चिद् उद्धत भाति । तथा च अत्र "अर्ष आदिभ्यो ऽदित्यनेनाद् विधातव्यः" इति पाठः सम्यक् सम्भाव्यते । ___________________________ तदनासादनम् एव कथम् इत्य् आह -- ## i[130#<.>#27]ति*<6>* | अयं निरतिशयो ऽयं च सातिशय इति विवेकस्याभावात् । ##[130#<.>#28]द्यम् इत्य् अर्थात् । यद् उक्तम् अक्षणिके ##[131#<.>#10] इति । ## [131#<.>#12] क्षणिकानाम् । यद् वा ## i[131#<.>#13]तीदम् उभयत्रापि सम्बन्धनीयम् । पूर्वं स्वदेशस्थित्या ता(ते) एव ##परतः ##[131#<.>#15] प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्य् आशंकायां न्यायम् उपदर्शयन्न् आह ## ##[131#<.>#16]ति ##न दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते । ## विशेषस्य्##[131#<.>#22] | {p. 364} नैव कार्योत्पादने योग्यास् ते ऽस्माभिर् इष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पा*<8>*दने तत् कथं तदुपायेत्याद्य् उच्यमानं शोभेतेत्य् आशंक्याह ##[132#<.>#5] इति । ##[132#<.>#20] वक्त्रोक्त्या । किं ##[132#<.>#22]r हि द्विस्त्रिर् वा ब्रूमः । किं तर्हि शतश एव ब्रूम इत्य् अर्थः । संप्रत्येवम् एव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्न् आह -- ## i[132#<.>#23]ति । ##[132#<.>#25]टीकाकृतः। न विशेषोत्पादनाद् एवेत्यादिग्रन्थस्य पुनर् उक्ततापरि[52a]*<1>*हारार्थं ## यत्नं कुर्वन्ति । ##[132#<.>#26]ति निपातो नामन्त्रणमात्रे । ##[133#<.>#2]d विशेषोत्पादाभावात् । न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्य् आह ##[133#<.>#22]ति । ##[133#<.>#22]सहायम् एव । छायापि शीताद्यर्थक्रियाकारिणी वस्त्व् एव त्व् अना(न त्व् à)लोकाभावमात्रमितिच्छा[155]योद्वता (?) | न तु प्रतिक्षणम् इत्यादिना एकदैवार्थस्योक्तत्वात् कथं द्विः पुनर् ग्रहणं कृतम् इत्य् आह ## i[133#<.>#29]ति । ##[134#<.>#2]r द्वौ वारौ "द्वित्रिचतुर्भ्यः सुज्" इति । (पा. 5-4-18) सुचकेनोक्तम् इत्य् आह ##[134#<.>#2] इति । तज्जन्मनिमित्तम् इत्य् आचक्षाणो मूले निमित्तसप्तमीं दर्शयति । __________NOTES__________ [155] योद्धता (?) इत्य् अपि पठ्यते । ___________________________ ## i[136#<.>#23]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । *<3>*अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन् कार्ये कर्तव्ये ऽनुकूलो ऽनुगुणः स चासौ ## चेति तथा #<आसाद् इतस्># तद्## यैस् ते तथा तैः [136#<.>#28] | अथ केन ग्रन्थेन पूर्वम् अनवस्थोक्ता कथं च स्याद् इति पार्श्वस्थवचनम् आशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्न् आह ##[137#<.>#1]त्यादि । कथं *<4>*सा न भवतीत्य् आह ##[137#<.>#4]ति । कुशूलाद्यवस्थम् अपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकम् अपि तेन कृतविशेषम् एवोपतिष्ठत इत्य् अस्य ##[156]##[137#<.>#4] किं नामाभ्युपेतामत्य् आह ##[137#<.>#5]त्यादि । पुर्ववत्##[137#<.>#5]शब्दो द्रष्तव्यः । ##'यम् आद्यो विशेषः ##*<5>*नन्तरक्षणरूपस् तज्जनकस्य धर्मशब्दाद् अनिचं विधातुं व्युत्पत्तिं दर्शयन्न् आह a##[137#<.>#14]ति । ##[137#<.>#27] इति तत्कार्यतां चेति द्रष्टव्यम् इतरथा अन्त्यावस्थाप्राप्तेर् अबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् । __________NOTES__________ [156] प्रकारस्यानुभ्युपगमात् S ___________________________ {p. 365} ##ति विवृण्वन् ##[137#<.>#28]शब्दं निपातं दर्शयति ##त्य् अस्यार्थे वर्तमानम् । *<6>*अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस् तेनाक्षणिकस्यापि भविष्यति तत् कथम् एवं विभज्यत इति आह ##[138#<.>#2] इति । स्वभावान्तरोत्पत्तिर् अपि विरुद्धा कस्मात् कल्प्यत इत्य् आह ##[138#<.>#3]ति । कथं न विरुध्यत इत्य् आह ##[128#<.>#4]ति । तर्हि पूर्वस्वभावस्य कथम् u(म)*<7>*पनय इत्य् आह -- ##[138#<.>#6]ति । [157]तत्सभावतैव । __________NOTES__________ [157] इदं "असौ" (138.15) इत्य् अस्य अर्थकथनं भाति । ___________________________ ##[138#<.>#15]ति निपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । ##[138#<.>#15]त्य् अयम् अपि निपातो वृथेत्य् अस्यार्थे । ##[138#<.>#15] प्रत्ययान्तराणि । सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्न् आह ## i[138#<.>#17]ति । ##[138#<.>#20]ति "तत्स्वभावस्य जननाद्" इत्य् अस्य *<8>*## प्रस्तावाद् आगतं ##[138#<.>#23] कार्यं यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्य् आह ##[139#<.>#27]r इति । ##[139#<.>#28] सकाशात्, ##[139#<.>#29] प्रध्वंसलक्षणस्य ## | ##[140#<.>#5] प्राच्येनैव रूपेण वर्तमानस्य । ननु यदि स्वरसनिरुद्धात् ताम्रादेर् उपादानकारणाद् वह्न्यादेश् च सहकारि[52b]*<1>*कारणाद् अन्यस्यैव द्रव्यादिरूपस्य ताम्रादेर् उत्पत्तिर् इहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिके ऽनेनैव यदवादि -- "सहकारात् सहस्थानाशंका अग्निताम्र(स्थानम् अग्निताम्र)द्रवत्ववत्" (प्रमाणवा. 1.6.4) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुम् उपादानात् तस्मात् तस्माच् च सहकारिकारणाद् अन्यद् एव तत् तथोत्पन्नम् । न त्व् अग्निस् ताम्रद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुति*<2>* स्याद् विरोधो यथा त्व् अविरोधस् तथास्माभिर्विशेषाख्याने ख्यापितम् इति तत एवानुगन्तव्यम् इति । {p. 366} ## '[140#<.>#19]स्थितिस्वरूपो धर्मः पराश्रितत्वात् । तस्य्## | ##[140#<.>#12]स्थिररूपाद् धर्माद् विनाशहेतुसमुद्भूतात् । ##[140#<.>#19]r उच्यमानस्याकारं दर्शयति । पर एव प्रश्नयन्न् आह -- ##[140#<.>#22] इति । ##[140#<.>#24]#< >#तस्य विनाशस्य काष्ठादेर् i*<3>*ति प्रकरणात् । तथापि तस्य तथात्वम् कथम् इत्य् आशंक्य पर एवाह ##[140#<.>#24]ति । ##[140#<.>#25] विनाशहेत्वग्न्याद्यभावेपि । तर्हि न निवर्तेतैवेत्य् आशंक्य स एवाह ##[140#<.>#25]त्यादि । ##[140#<.>#26] यद् एतत् । यत् तस्मात् तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्य् आशंक्य स एवाह ##*<4>*## i[140#<.>#27]ति । उक्तम् एवार्थम् उपसंहारव्याजेन स्फुटयन्न् आह ## i[140#<.>#28]ति । अत्रमीमांसकस्य सहायकं दर्शयन्न् आह -- ## i[141#<.>#2]ति । ## स्वभावेन ##[141#<.>#4]#< अपेक्ष्य निवर्तत >#[141#<.>#3] इति योज्यम् । ## क्षणिकवादिनां ## a[141#<.>#4]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् । ##[141#<.>#8]r भावस्याभावः प्रसज्य*<5>*प्रतिषेध इत्य् अर्थः, अवधारणेनान्यस्य विरामः । सापि कथम् अहेतुर् इत्य् आह -- ##[141#<.>#9]ति । यदि सा भवित्री कथम् अहेतुका भवेद् इत्य् आशंक्य स एवाह -- ##[141#<.>#9]ति । को नामास्य भाषितस्यार्थ इत्य् आह ## i[141#<.>#10]ति । ##क्तम् उत्तरं कर्तृ ##[141#<.>#12] | ##[141#<.>#14] नास्ती*<6>*ति ब्रुवतो ऽयम् आशयः । स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति । ##[141#<.>#15]ति सिद्धान्ती । ##[141#<.>#15] कालान्तरस्थितिधर्मतोपगमेपि । ##[141#<.>#16] इति "कालाध्वनोर् अत्यन्तसंयोग" (पा. 2-3-5) इति द्वितीया । ## व्याप्य ##[141#<.>#18] इत्य् अर्थः । यद्य् एकदिवसाव् अति(से ऽति)क्रान्ते सत्य् एकदिवसा(स)न्यूनस*<2>*म्वत्सरे स्थितिधर्मा स्यात् तदानयोः स्वभावयोर् विरुद्धधर्माध्यासेन भेद एव भवेद् इत्य् अभिप्रायेण ##[141#<.>#18]त्य् आह । ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमो ऽवगन्तव्यः । ##[141#<.>#27] अक्षणिकवादिना । ##[142#<.>#3] "तदन्तेपि स एवास्य स्वभाव" इत्य् अनेन ## युक्त्या ##[142#<.>#5]n नाशायोगात् । ##[142#<.>#9]ति सिद्धान्तवादी । ##[142#<.>#9] विरोधिसन्निधानापेक्षत्वाद् एव ##[142#<.>#8] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः । {p. 367} ##[142#<.>#10] [53a]*<1>*हेतुत्वस्य्#<आपेक्षा># कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात् सा ##[142#<.>#11] यस्य तद्भावस् तत्त्वं तस्मात् । ## i[142#<.>#12]ति सिद्धान्ती । अयं चास्याशयो यदि विनाशो ऽन्यथा नोपपद्यते परतश् च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत्, यदि परम् एतद् एव नास्तिईति । पूर्वम् अकिण्चित्करत्वेन विरोधित्वम् उपेत्य तदपेक्षा*<2>*यां उक्तम् । संप्रति तु विरोधित्वे ऽकिञ्चित्करत्वम् एव नास्तीति दर्शयन्न् आह ##[142#<.>#15]ति । ##[142#<.>#16]शब्दो ऽसंभावनायाम् इह । ##[142#<.>#20] सिद्धान्तः । ##[142#<.>#27] मुद्गरादिभाव एव । ##[142#<.>#27] कपालादीनां ## उत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्न् आह -- ## i[142#<.>#28]ति । कस्मात् संजातातिशय इत्य् अपेक्षायां योज्यम् ##[142#<.>#28]त्यादि । *<3>*कार्यमुखेनोक्त्वा कारणमुखेनाप्य् आह ##[143#<.>#2]ति । ## वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य । ##[143#<.>#10] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुम् अर्हति येन एवम् उच्यत इत्य् आह -- ##[143#<.>#14]ति । भावे विहितो घञ् a(कु)तो वचनात् क*<4>*र्तरि भवतीत्य् आशंक्याह -- ## i[143#<.>#14]ति । "कुत्यल्युटो बहुलम्" (पा. 3-3-113) इत्य् अस्माद् वचनाद् इत्य् अर्थः । ##[143#<.>#23]#< प्रतिपाद्ये>#[143#<.>#24]ति योज्यम् । ## विनंष्टुर् इत्य् अर्थात् । कथं प्रतिपाद्येत्य् आह -- ## i[143#<.>#23]ति । ##विनाशहेत्वयोगेन । अयोग एव कुत इत्य् आह -- ##[143#<.>#24]ति । ##शब्देनाचार्यदिग्नागो ऽभिप्रेतः । स्याद् एतत् तत्र खलु विपर्यये बाधकं प्रमाणम् उच्यते यत् साध्यविपर्यये हेतोर् वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत् साक्षाद् एव साध्यं साधयति । इयं चानपेक्षा साक्षाद् एव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । *<6>*तथाहि ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश् चोदयान् अन्तरम् इमे कृतका भावा इति -- प्रयोगे कृते कृतकानाम् एषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस् तत्सिद्धिः प्रार्थ्यते । तस्माद् अयं मौलो हेतुर् वैयर्थ्यम् आत्मनः पश्यन् नै(श्यन् ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायम् अपेक्षयितुं क्षणम् अपि न क्षमत इति । न वयंभट्टार्चटेन कृतकत्वस्य हेतोर् एवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {p. 368} चैवं गडुप्रवेशे ऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद् वक्तुमीश्महे, केवलंवार्तिककार*<8>*स्य कृतकत्वहेतोर् व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयम् अभिप्रायं (?) प्रकाशयितुं सहामहे । अनपेक्षशब्देन ह्य् अनपेक्षासूचितं बाधकम् अभिप्रेतम् । न त्व् एतदै(d e)व बाधकं प्रमाणम् । तथाहि कृतकत्वस्योदयानन्तरम् अविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् । अन्यथा विनाशयोगात् । विनाशं [53b] *<1>*प्रत्यनपेक्षत्वं तद्धेतुयोगाद् अवगतं तस्य व्यापकम् ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात् तद्भावानियतत्वाद् उदयानन्तरम् अविनाशित्वलक्षणात् निर्वतमानं स्वयम् अपि व्याप्यं कृतकत्वम् आदाय निवर्तत इति व्याप्तिसिद्धिः । ततश् च व्यापकविरुधोपलम्भात् कृतकस्य हेतोर् निवृत्तिर् इति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एत*<2>*t सुचनार्थम् अनपेक्षां (?) बाधकं प्रमाणम् अस्याभिमतम् । ये यद्भावं प्रत्यनपेक्षा इत्य् एतद् अपि यद्य् अनन्तरोक्तसूचनाद् बाधकं प्रमाणम् उच्यते, कामम् उच्यतां कः प्रतिकूलो ऽनुकूलम् आचरति । न तु जातु तद् एव बाधकं प्रमाणं वक्तुं युक्तम् स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् । तद् उक्यमाचार्यशान्तरक्षितेन -- "तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः । विनाशं प्रति सर्वेषाम् अनपेक्षतयास्थितेः ॥ यद्भावं प्रति यन् नैव हेत्वन्तरम् अपेक्षते । तत् तत्र नियतं ज्ञेयं स्वहेतुभ्यस् तथोदयात् । निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रति सर्वेपि निरपेक्षाश् च जन्मिनः ॥" (तत्त्वसं. 353-355) इत्यादि । ये पुनर् इमं दो*<4>*षम् उपदर्शितं प्रतिवद[158]न्तो यथाश्रुति बाधकं प्रमाणम् इदं समर्थयितुम् ईशते न तान् वयं[159]विद्मः प्रत्युतोपकारिण एव मन्यामह इति । तर्हि पूर्वाचार्यैर् अकृतकसतां क्षणिकत्वम् उक्तम्, तथा च नित्यत्वम् उर्पक्षेत(?)m इत्य् आशंक्योपसंहारव्याजेनाह -- ## i[144#<.>#9]त्यादि । अहेतोः स्वभावादिनियमायो*<5>*गाद् इत्य् अभिप्रायेणाह ##[160]## i[144#<.>#9]ति । __________NOTES__________ [158] "बहन्तो" इत्य् अपि पठ्यते । [159] अत्र यदि "द्विष्मः" इति पाठः स्यात् तदा बाढं संगच्छेत् । [160] अकृतकस्य S । ___________________________ ##त्य् अस्य स्पष्टीकरणं ##[144#<.>#25]ति ##[144#<.>#23]नाशिस्वभावसापेक्षत्वात् । ##[161]#<णाद् i>#[144#<.>#24]ति हेतुभावेन विशेषणम् । ##[144#<.>#25]r हेतौ । {p. 369} ##[162]##[144#<.>#25] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(a)सि*<6>*द्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण ##[163]##[144#<.>#25] ग्रहणं द्रष्टव्यम् । अभिधानीयम् अभिधातुम् उचितम् ##[144#<.>#27] आचार्य इति प्रकरणात् । ##[145#<.>#4] न्यायबलायातायाम् इति द्रष्टव्यम् । __________NOTES__________ [161] सापेक्षाणाम् S । [162] अनपेक्षया S । [163] सतो S । ___________________________ ननु सत्तायोगादितः सत्वम् अक्षणिकस्योपपत्स्यते तत् कथं #<शक्तिर् हि >#[145#<.>#18] -- इत्याद्य् उच्यमानं शोभत i*<7>*त्य् आशंक्याह ##[145#<.>#20] इति । त्रिपदार्थसत्करीति सत्ता तैर् इष्यत इत्य् अभिप्रायेणाह -- ##[145#<.>#22]ति । आदिशब्दात् विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषाम् इष्यमाणे तद्वद् अन्येषाम् अपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर् दोषः । ##[145#<.>#24] वन्ध्यासुतादीनाम् । तस्यैव सत्तायोग इत्य् अर्थसाम*<8>*र्थ्यम् एव भावलक्षणम् #<आयातम्># i[146#<.>#3]त्य् एष एव पाठः ##[146#<.>#2]शब्देन हेत्वभिधाने अर्थ्यत इत्य् अर्थो दाहपाकादिस् तत्र सामर्थ्यं तद् एव भावलक्षणम् आयातम् इति संगतत्वात् । तस्यैव सत्तायोग इत्य् अर्थ इति प्रमादपाठः । एवं हि सामर्थ्यम् एव भावलक्षणम् इत्य् अकारणम् उक्तं स्यात् के च(क्व च) तत्सामर्थ्यम् इति च नोक्तं भवेत् तस्मा[54a]*<1>*d इत्य् अध्याहृत्य व्याख्याने च क्लिष्टम् इष्टं स्याद् इति । अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्न् आह -- ##[146#<.>#3]ति अनेन वक्ष्यमाणेन प्रकारेण । ## a[146#<.>#3]र्थसामर्थ्यभावलक्षणम् इति । तम् एव प्रकारं दर्शयन्न् आह ##[146#<.>#3]ति । अर्थसामर्थ्याद् अन्येन प्रकारेण । मीमांसकादीनां सत्त्वलक्षणम् अपास्यदिगम्बरस्यापि दूषयितुम् आह । ##[146#<.>#6]ति*<2>* | यद्य् एवम् आहुः:- "घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्व् अयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी. 59] "न नाशेन विना शोको नोत्पादेन विना धृतिः । स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम् ॥" इति । तथा "प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥" [आप्तमी. 60] इति । कथम् अयु*<3>*क्तम् इत्य् आह ##[146#<.>#7]ति । ##[146#<.>#7] | एषाम् इत्य् अर्थात् । अनेनासंभवितां लक्षणदोषम् आह -- ##[146#<.>#10] यादृशम् उक्तं उत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत् तथोक्तम् । उत्पादव्ययघ्रौव्याणाम् {p. 370} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस् तैर् अन्यस्य योगो *<4>*युक्त इति । ##[146#<.>#12] स्वज्ञानजननम् अप्य् अयोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्याद् इति स्वज्ञानं जनयेत् तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । #<आदि>#[146#<.>#12]शब्देन द्रव्याव्यवस्थादिसंग्रहः । ##[164]##[146#<.>#27] इति सत् सप्तमीयम् । ##i[146#<.>#28]ति क्रमयौगपद्यकारित्वाभ्याम् इति द्र*<5>*ष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथम् इव व्याप्येत । यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते । __________NOTES__________ [164] अक्षणिकत्वे S । ___________________________ अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश् चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तम् i*<6>*त्य् उच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वम् इव शिंशपात्वेनेति । कथम् इदम् उच्यमानं शोभेतेति । ##[146#<.>#29] व्याप्यव्यापकभावात् कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर् ##[147#<.>#1]r निवृत्तत्वात् । त(क)दा निवृत्तिर् इत्य् अपेक्षायाम् आह ##*<7>*##[147#<.>#2] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वाद् विपक्षान् निवृत्तेर् इति च सामर्थ्याद् अपादानं द्रष्टव्यम् । कथं तयोस् ततो निवृत्तिर् इत्य् आह -- ## i[147#<.>#1]ति । ## इत्य् अनुपपत्तेर् इत्य् अर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर् विरोधयोर् अन्यतरविरोधवशाद् इति । "विरोधशब्देनायोगस्य विवक्षितत्वात् ततश् चाक्षणिकस्य क्रमयौगपद्याभ्याम् *<8>*अर्थ्क्रियासिद्धिम् अनुसरतासौगतेन[165]विरोध्य् अप्य् अक्षणिकः[166]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद् विरोधसिद्धिर्[167]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् । अयोगपक्षे ऽपि यावत् सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितम् इति तत एवापेक्षितव्यम् इति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[54b]*<1>*स्य क्वचित् सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । a(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातम् इति तत एवावगन्तव्यम् इति. ##[147#<.>#3] सत्त्वासत्त्वयोः । ततो ऽक्षणिकत्वात् । __________NOTES__________ [165] saugatenaem.(cf. Steinkellner 1963: 8 frag. 6) : saugate HBòâ [166] virodhy apy akùaõikaþem.(cf. Steinkellner 1963: 8 frag. 6) : virodhyasya kùaõikaþ HBTâ [167] virodhasiddherem.(cf. Steinkellner 1963: 8 frag. 6) : virodhasiddhir ह्ब्ता ___________________________ *<2>*##[147#<.>#6]त्य् अत्र क्रमयौगपद्ये कार्यधर्माव् एव विवक्षिते । तेनायम् अर्थः -- ##[147#<.>#6] केवलं वा क्रियेतान्यसहितं {p. 371} चेति । ##[168][147#<.>#8] कार्योत्पत्तेः । ##[147#<.>#10] स्वभावादिविप्रकर्षयुक्तानां ##[147#<.>#14]ति सिद्धान्ती । ##[147#<.>#15] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रम*<3>*यौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर् व्यक्तम् उपदर्शितम् | अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्य् अस्माभिर् व्याख्यातं तथा । ##[147#<.>#17] कार्यान्तरसहितासहितावस्थाभावेप्य् अङ्कुरादेर् इति प्रकरणात् । ##[147#<.>#18] प्रकारान्तरम् । भवत्व् एवं, ततः किम् आयात*<4>*m इत्य् आह -- ##[147#<.>#18]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद् देशे काले च तस्याभावव्यवहारो ऽन्यस्मिन् पुनर् देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह । ##[147#<.>#23]त्यादि । ## अङ्कुराद्युत्पादस्य ##*<5>*## कार्यान्तरसहितासहितावस्थाबहिर्भावस् ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्य् अनि(सति नि)षेध इत्य् आह -- ## i[147#<.>#24]ति । ##147#<.>#24#<) भावेपी>#[147#<.>#25]ति तस्याङ्कुरादेर् इति प्रकरणात् ##[147#<.>#25] | किं भूते देशान्तरादाव् इत्य् आह ##[147#<.>#24]दि । ##[147#<.>#24] युगपदङ्कुरादि*<6>*भाववति वा । एतच् च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिर् अप्य् एतद् देशान्तरवत् क्रमेन वा तद्भाववान् युगपद् वा भवितुम् अर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवम् अदोष एवेति । ## i[147#<.>#25]ति ब्रुवतश् चायम् अभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषि*<7>*द्धो ऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत् कथं देशान्तरादौ प्रकारान्तरम् आशंक्येति(क्येतेति) | प्रकरणम् उपसंहरन्न् आह ##[##]#< >#[147#<.>#25] इति । __________NOTES__________ [168] कार्यात्मनः S ___________________________ ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत् कथम् इदानीम् उच्यते ##[147#<.>#25] इत्यादीति चेत् । नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तम् अधुना पुनर् अमूढं प्रती*<8>*ति को व्याघातः । ## i[148#<.>#1]ति क्रमाक्रमयोर् इत्य् अर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथान्यो ऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः । अत एवास्माभिर् अक्रमशब्देन यौगपद्यमनूदितम् इति । ##[148#<.>#3] प्रकारान्तरस्य प्रतिषेधः । [55a]*<1>*उभयनिषेधात्मकम् एव प्रकारान्तरं किं {p. 372} न भवति येनैकनिषेधनापरविधानात् तस्य निषेधो भवतीत्य् आह -- ## i[148#<.>#4]ति । अयम् अभिप्रायः -- क्रमो न भवतीति अयम् एवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश् चैकाधिकरणयोर् एककालिकयोर् विरोधस् तस्मात् तथाभूतस्या...ü...व इति । ##[148#<.>#3] *<2>*इति त्व् अपाठ एअ । कारणम् अपि कारणापेक्षया कार्यम् एवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगो ऽत्र कश्चित् । कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद् वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिर् इत्य् आशंका एतद् एवोपपादयन्न् आह ##*<3>*##[148#<.>#10]ति । ## i[148#<.>#10]ति तथव्यवच्छिद्यमानप्रकाराद् इतरव्यवस्थानम् इति तथा |[169]##[148#<.>#15] ##वम् इति प्रकरणात् । संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्य् अपि द्रष्टव्यम् । ##[148#<.>#15]र्थात् प्राक्प्रवृत्तम् इत्य् अवसेयम् । बाधकम् इत्य् अस्याविरुद्धोपलब्धेः साध्यवि*<4>*पर्यये ##[148#<.>#15] प्रमाणम् उच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्यो ऽन्यथा कां क्रियाम् अपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायाम् अयं प्रसज्येत पुरुषसम्बधित्वात् प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण #<शीतोष्णस्पर्शयोर्># i[148#<.>#16]त्य् उदाहरति । __________NOTES__________ [169] सद्भावं S ___________________________ ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्य् अक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति । सति चैवं व्यापकानुपलम्भो ऽसिद्ध इत्य् आशंक्याह -- ##[148#<.>#18] | ##[148#<.>#18] पूर्वरूपाविशेषात् । एतद् एव दृष्टान्तव्याजेन व्यनक्ति ## ##[148#<.>#18]ति । अपेक्षितसहकारिप्रत्ययः स*<6>*न्करोति नान्यदेत्य् आह -- ##[148#<.>#19]ति । ##[148#<.>#20]ति च सम्बन्धः; कुत इत्य् आह ##[148#<.>#19]ति । अथ यथा भिन्नदेशानेककार्यकारित्वम् एकस्य स्वहेतु(तो)s तथोत्पादाद् उपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणम् उपपत्स्यते तत् कुतः क्रमकारित्वानुपपत्तिर् अक्षणिकस्येति चेति(चेत्) | तद् एतच्च*<7>*तुःस(श)त्यां क्षणभङ्गसिद्धाव् अस्माभिः सूक्तं प्रत्युक्तम् इति तत एवानुगन्तव्यम् । ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्य् अनुपपत्तेः समानो दोष इति चेद् एतद् अपि तत्रैव निर्णितम् इति नेहोच्यत इति । ##[148#<.>#20] चेति द्वितीयादिक्षणभाविनाम् इत्य् अवसेयम् । ##[148#<.>#20] प्रथम क्षणक्रियाकाल {p. 373} एव । ##[##]##*<8>* [148#<.>#21] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य ##कक्रियाकले, ##[148#<.>#20]कारो ## इत्य् अस्मात् परो द्रष्टव्यः । अनेन च यद् यदा यज्जनसमर्थं तत् तदा जनयत्य् एव यथा अन्त्या कारणसामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश् चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । ##[148#<.>#21] | "[55b]*<1>*अक्षणिकः कार्याणि करोती"[148#<.>#18]त्य् अभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत् तस्य स्वरूपस्यानुवृत्तेर् इत्य् अभिप्रेत्य ##[170]##[148#<.>#22]त्य् आह । अनेनापि समुदाये यज्जननसमर्थं तत् तदा त तज्जनयत्य् एव यथान्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्यकरणरूपश् चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गम् e*<2>*व दर्शयति । अनयोश् च प्रसङ्गहेत्वोर् उपदर्शितयोर् अर्थादुन्नीयमानयोश् च प्रसङ्गविपर्यययोर् यावत् संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितम् इति तत एवावगन्तव्यम् इति । ##[148#<.>#23] इदानीं यद् ## अस्य तस्माद् ## इत्य् अर्थो ऽवसातव्यः । ##[148#<.>#25] शक्ताशक्तयो*<3>*रूपयोर् इत्य् अर्थात् । अत्रैवोपपत्त्यन्तरम् उपचिन्वन्न् आह ##[148#<.>#25]ति |[171](पूर्वोत्तरकालभावा च उपपत्त्योर् भेदो ऽवसेयः पूर्वकालहेतुर् अकाले च) ##[128#<.>#28] एकस्मिन्न् एव क्षणात्मनि काले सर्वस्य कर्तव्यस्य्##[148#<.>#29] एव कृतत्वाद् अर्थक्रियाकारित्वाभावाद् असत्त्वं स्यात् । ##[149#<.>#1]r हेतौ । प्रकरणम् उपसंहरन्न् आह ##[149#<.>#2]m इति । __________NOTES__________ [170] पुनस् तत्क्रियाप्रसङ्गात् S । [171] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति । ___________________________ आर्य*<4>*ज्ञानं तन्वंतीति #<आयतना>#नि । ##[149#<.>#3] च तान्य् आयतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्य् अस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यम् अन्यथान्तर्व्याप्तिर् असमर्थिता स्यात् । ततश् चक्षुराद्यायतनानाम् अमीषां प्रमाणसिद्धानाम् इति द्रष्टव्यम् । स्याद् एतद् यत् सत् तत्क्षणिकम् एवेति नियतं क्षणिकत्वं साधयितुं किल स*<5>*त्त्वाख्यो हेतुर् उपदीयते । अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकम् इति साधयन् साध्यविपर्ययसाधानाद् विरुद्ध एव । तथा चावादीद्वादन्याये स्याद् वादकेशरी-- "अखिलस्य वस्तुनो ऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः" -- इति । एतच् च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातम् उप*<6>*पादितञ् च -- "## चराचरं सूक्ष्मव्यवहितविप्रकृष्टं ## धर्मित्वेनोपात्तम् । अन्तो धर्मो ## आत्मा स्वरूपं यस्य तद्भावस् तत्त्वम् -- अयं साध्यो धर्मः ## इति हेतुः । ##नेकात्मकत्वाभावप्रकारेण -- {p. 374} ## कार्यं सं(र्यसं)पादनं ## न कुतश्चित् । अनेनान्यथानुपपत्तेर् विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् -- "अन्यथानुपपन्नत्वं यस्यासौ हेतुर् इष्यते । दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ॥" इति न्यायात् । तन् न तावद् अक्षणिको भावः कार्यं कऋतुं शक्नोति । तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व*<8>*भावो ऽथान्यदा । यदि प्रथमविकल्पस् तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारणं स्वसत्ताक्षण एव यत् कार्यम् अकृत तद् अप्य् अन्यस्य कारणम् इति तद् अपि तदैव स्वकार्यं कुर्यात् । तद् अपि कारणम् अन्यस्येति तद् अपि तदैव कुर्याद् एवम् उत्तरेष्व् अप्य् अयम् एव न्याय इति । सत्यम्, का[56a]*<1>*रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यम् अन्यदोत्पद्यत इति चेत् । तर्हि कार्यम् अपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर् विरुध्येत[172]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालम् उज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुख*<2>*स्य यो ऽयं समनन्तरनियम एतद्विनाशानन्तरम् एवेदम् अस्य कार्यम् इति तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्यो ऽकिङ्चित्करस् तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वम् अप्रतिहतं स्यात् । तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्य् अपि न तदैव *<3>*कार्याण्य् उत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थे ऽपि कार्याण्य् एव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतोर् अक्षणिकक्षनिकयोः कश्चिद् विशेष इति |" __________NOTES__________ [172] अत्र प्राक्तनं "अन्यदा" पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्य् अर्थः कर्तव्यः । ___________________________ यदिनामाह्रीकोक्तिर् उपेक्षणीया प्रेक्षावतां तथापि किञ्चिद् उच्यते । *<4>*इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोर् इव सहभुवोर् अन्यतरकारित्वानुपपत्तेः । "असतः प्रागसामर्थ्यात् पश्चाच् चानुपयोगतः |" इति न्यायात् । किं तर्हि किञ्चिद् अनन्तरं सत्तयाभि*<5>*सम्बध्यमानं प्रति नियतप्राग्भावित्वम् एव, कार्यस्यापि नियमेन तदनन्तरभावित्वम् एव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति को ऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति । तथा स्वलक्षण(स्वक्षण) एव करोतीत्य् अस्यापि को ऽर्थः? अनन्तरभाविकार्या*<6>*t पूर्वं सद्भवति {p. 375} कारणम् इति । तद् उक्तं "भूतिर्यैव क्रिया सैव" इत्यादि । इत्थं चैकप्रहारनिय(ह)तम् एव तत्सर्वंदिगम्बरेरितम् । ततश् च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वम् एव साधयद् विरुद्धम् आचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनम् इदम् उपनयन्तः स्फुटमहीकावेति(महीका एवेति) *<7>*उपेक्षाम् एव प्रे...वितामर्हन्तीति । स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तम् दर्शयन् पूर्वापरयोः संगतिं ## i[150#<.>#3]त्यादिना करोति । ##[150#<.>#5] कार्यहेत्वाश्रितम् । कस्मात् पुनः स्वभावहेतुवद् अप्य् अस्यान्वयव्यतिरेकाव् एव न प्रतिपाद्येते, येन तद्गता*<8>* परभ्रान्तिकारणोपादानर्थम् एव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य ## i[150#<.>#4]त्यादि योज्यम् । ## a[150#<.>#4]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिर् एतद्दर्शनीया ततश् च तां दर्शयितुम् इति किं नोच्यत इत्य् अपेक्षायां ##[150#<.>#5]ति योज्यम् । ## कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात् [56b] *<1>*##[150#<.>#7] इत्य् आचष्टे । ##[150#<.>#7] कार्यम् एवेति विवक्षितं । "त्रिधैव स" इति नियमस्य पूर्वं प्रतिपादितत्वात् अत एव ##[150#<.>#8]ति पश्चाच् चोदयिष्यते । ## व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे । असाधारणं ##[150#<.>#9] | दिङ्[173]नागेन[174](सर्वव्यक्तिष्व् अनुपग(ष्व् अनुग)तप्रत्ययप्रसूतिः?) | __________NOTES__________ [173] "आचार्येण" [150.13] इत्य् अस्य विवरणं दिग्नागेन इति भाति । [174] "सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूति?" इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति । तच् च "अग्नेर् इति" इत्य् अस्य अनन्तरं यदि स्यात् तदा संगच्चेतापि । तत्रापि सामान्यपदं गच्छितं भाति । तथा च सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूतिः सामान्यं इत्य् अर्थः स्यात् । ___________________________ सर्वथा तद्भावम् एव प्रतिपादयन्न् आह*<2>* -- ## i[150#<.>#17]ति । अस्याश्रितत्वाद् अग्नेः अग्नित्वं सर्वाग्निव्यापनाद् अनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास् त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वम् अस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्व् अनुगतप्रत्ययप्रसूति*<3>*हेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात् धूमान्वयता(मान् न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः । को ऽसौ धूमाश्रितो विशेषधर्मो {p. 376} दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिर् i[150#<.>#23]त्य् अत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः । ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद् गमकत्वं तत् कथं "सर्वथा *<5>*जन्यजनकभावाद्" इत्य् उच्यत इत्य् आशंक्याह ##[150#<.>#20]ति । सर्वथा जन्यजनकभावम् एव प्रतिपादयन्न् आह ##[150#<.>#21]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस् ##[150#<.>#22] | पर्णे भवः ##[150#<.>#23] | भावप्रधानश् चैव निर्देशस् तेन तार्णत्वादिभिर् इत्य् अर्थः । ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात् सामान्यधर्म उच्यते तथा धूमत्वम् अपि सामान्यधर्म एव । यथा च द्रव्यत्वादयो ऽग्न्यनग्निसाधारणत्वाद् अनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास् तथा पाण्डुत्वम् अपि धूमनीहारादिगमनाद् अनुगतज्ञानकारणत्वाच् च सामान्यधर्म *<7>*एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वम् एव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम् अपोदितम् । एवं सत्य् अग्नित्वम् अपि विशेषधर्म इत्य् अग्ने*<8>*r विशेषधर्मस्यापि गम्यत्वम् आयातम् इति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान् न कश्चिद् दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर् गम्यत्वम् दूममात्रस्य तदप्रतिबन्धान् निषिध्यत इति किम् अवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश् च पाण्डुशब्दो ऽस्ति योनेनोपात्त इति द्वितीयम् अपि चोद्यम् अपोद्यते । स [57a]*<1>*चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्य् अग्निर् अत्र पाण्डुत्वाद् इति नोच्यत इति सर्वम् अवदातम् । ##[151#<.>#8](वैर् ध)र्मैर् इत्य् अर्थः । ##[151#<.>#13] इति । यावद्भिर् अविनाभाविकारणस्य बाह्यैकदेशस्यान्यो ऽर्थो न तु समुदायग्रन्थस्यामुमर्थम् अन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । ##[151#<.>#11] इति तत्## i[151#<.>#15]ति सम्बन्धः कार्य इत्य् अर्थो न*<2>* तु पूर्वव्याख्यानोक्तम् अत्रापि व्याख्याने ऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुर् इति प्राप्ताव् अर्थां सं(v अर्थासं)गतेर् एव संबन्धनीयत्वाद् इति । ## इति कारणगतानां धर्माणां हेतुस् तत्कार्यम् इति पूर्वोक्तम् अभिसंबध्यते । कैः स्वभावैर् हेतुर् इत्य् अत्र गजनिमीलिकैव कृता एतद् एनुसन्धानेन न *<3>*त्व् अनन्तरं वाक्यं भविष्यति । केचित् पुनर् अत्रैवम् आहुः -- उक्ते सति नियतम् एतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः । तस्माद् यतस् तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुम् अयुक्तस् तस्माद् यावद्भिः कारणे {p. 377} व्यवस्थितैर् धर्मैर् विना तत्कार्यं न भवति ताव*<4>*तां हेतुर् नान्येषां तत्कार्यत्वनियमाद् इत्य् एवं व्याख्यातुम् उचितम् इति । अत्र तु समाधानम् अत्राभियुक्तैर् एव दातव्यम् इति । पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन ##[151#<.>#20] कारणाश्रितानां तावतां हेतुर् इत्य् अनेन ## i[151#<.>#20]वांशं धर्मं ## साध्यत्वेन निश्चित्य पश्चाद्*<5>*व्याख्याताद् अर्थात् प्राग्व्याख्यातत्वेन प्राग्भवेन ## "यावद्भिर् धूमत्वादिभिः स्वगतैर्" इत्य् अनेन ## धर्मं ##[151#<.>#20]n प्रकरणाद् गमकतया निश्चिन्वन् । पूर्ववत् ##[151#<.>#23]m अनयोः विशेषरूपत्वं च प्रत्येयम् । ## u[152#<.>#8]भयत्राविशिष्टरूपसंयोगवशाद् गम्यगमकभावम् i*<6>*च्छताम् इत्य् अभिप्रायः । ##[152#<.>#20] निश्चेतुम् । धूमत्वं विशेषणं यस्य तेन धूमत्वाद् इति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात् कथम् एव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितम् न च परिहृतम् इति किम् अस्माकम् अत्र परिश्रमेणधर्मोत्तरादेर् e*<7>*व तु तदवसेयम् इति । यथाइव जन्यजनकभावस् तथैव किं न गम्यगमकभाव इत्य् आह ##[152#<.>#25]ति । वस्तुवृत्त्यपेक्षयैव कस्मान् न तथात्वम् किं पुनर् निश्चयापेक्ष इत्य् आह -- ##[152#<.>#26]ति । ननु भवो भवतो यस्माद् भावशंकायां नान्वयव्यतिरेकाव् इत्य् उक्ते ततो ऽभाव उच्यमानः कथं शोभत इत्य् आशंक्याह एवं ##[154#<.>#12] इति । #<शक्रमूर्द्धा >#[154#<.>#28] वल्मीकः*<8>* इति । मन्यमान आह -- ##[155#<.>#13]#< तथाविधजन्मे>#[155#<.>#15]ति ##[155#<.>#17] इति द्रष्टव्यम् । ननु उक्तम् एव तदुत्पन्नम् एव कार्यं कारणम् अपेक्षते न तु तादृशातादृशतायां ततस् तयोर् हेतुनिरपेक्षयोर् इष्टत्वाद् एव किम् अनेनोक्तेनेत्य् आशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्याद् इति इत्यादिदूषणम् उत्पत्स्येव (?) कारणनिरपेक्षत्व[57b]*<1>*m एव तयोर् असहमान आह ##[159#<.>#4]ति । ## इत्य् अपेक्षा । अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयो ऽवसेयः । ## [161#<.>#24] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य रूढिः तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् । ##(धानं[175]कुतश्चिद् रूपात् कथंचित् तेन सहैकप्रत्यवमर्शजनना)#<श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे >#[162#<.>#18] | जातिभेदे कथम् एकसंतानव्यवस्थेत्य् आह -- {p. 378} ##[162#<.>#20]ति । यद्य् एकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात् सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्याद् इत्य् a*<2>*भिप्रायवान् परश् चोदयति #<आद्यस्ये>#[162#<.>#22]ति । जात्यनुविधानं कुतचि(श्चि)d रूपात् कथञ्चित् तेन सहैकप्रत्यवमर्षजननम् । ##[162#<.>#23]त्यादिनैतद् एव समर्थयते । अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते ##[162#<.>#24] तद्वर्तिंधूमाः । *<4>*तद्भेदानुकरणम् एषां कुतो ज्ञायते इत्य् आह -- ##[176]##[162#<.>#25]ति । यस्माद् इन्धनेन सह धूमस्य केनचिद् रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?)] तस्मात् इन्धनम् एवेति स्थूलेनायं व्यपदेशो वस्तुतस् तु तद्गतार्द्रसन्तानविशेषस् तस्योपादानकारणं ज्ञेयं सन्ता*<5>*नस् तु तस्याङ्गारादेः । यथा चैतत् तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतम् इति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गो ऽतिशयितः प्रसङ्गो #<'तिप्रसङ्गस् तेनालम्># a[163#<.>#4]तिविस्तरेणेत्य् अर्थो ऽत्र द्रष्टव्यः । __________NOTES__________ [175] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग् भाति । [176] दुर्वेकानुरोधेन "तद्रूपरसवीर्य" इत्यादि पाठः स्यात् । ___________________________ ##[163#<.>#6] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् । ## भेदस्य तस्मिन् स*<6>*त्य् अजायमानस्यापि कथम् अहेतुत्वम् इति पार्श्वस्थवचनम् आशंक्याह ##[163#<.>#9]ति । ##[163#<.>#11] प्रकरणाद् असति सामग्र्यभेद इत्य् अर्थः । कुतः पुनर् असत्य् अभेदे जात इत्य् अपेक्षायां योज्यं ## i[163#<.>#11]ति । ##[163#<.>#12] सामग्र्योर् भेदे ऽन्यादृशत्वलक्षणे सत्य् अभवतो भेदस्य ## तद्वत् ##[163#<.>#12] सामग्र्यभेदलक्षणे #<'सत्य् अपि># भवतो भेदस्येति प्रकरणात् । ## तादृशत्वम् एकजातीयत्वम् इति यावत् तस्य ##[163#<.>#14] शालिकोद्रवादौ भेदस्य भावात् कथं न क्वचित् पदानुबन्ध इत्य् आह #<शाली>#[163#<.>#15]ति । तद्धेत्वोर् अभेदहतुत्वात् तयोर् अप्य् अभेदेनैव भवितव्यम् इति तद् अपि पक्षीकृतम् एवेति भावः । हेतुभेदे ऽपि *<8>*शालिकोद्रवादेर् न तत्कु(कृ)तो भेदो ऽन्यादृशत्वम् अपि त्व् एवम् एवेत्य् आह -- ##[163#<.>#13]ति । ## भेदकल्पनायां विशेषाभावान् निर्मित्तत्वेन ##[163#<.>#16] शाल्यन्तरे ऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यम् वा । यद् वा न हेत्वभेदो ऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्व् एवम् एवाभेदो भविष्यतीत्य् à[58a]*<1>*ह -- ## i[163#<.>#16]ति । ## अभेदकल्पनायाम् । विशेषाभावाच् छालिकोद्रवयोर् अपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् । स्याद् एतत् प्रतिभासनियमनिबन्धनोयम् अभेदो नान्यनिबन्धनस् तत् किम् एवम् उच्यते इत्य् आह ##[163#<.>#16]ति । प्रतिभासस्य भेदस् तादृशत्वम् । तस्य ## {p. 369} à[163#<.>#17]कारसाम्यादेः ## अतादृ*<2>*शत्वेप्य् ## दर्शनानैवम् इति द्रष्तव्यम् । एवम् उपलक्षणत्वाद् अस्य भेदविचारावसरे ऽपि प्रतिभासभेदाद् भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो ऽभेदेप्य् उपलक्षणाद् इति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदाव् अप्य् अपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्माद् à*<3>*द्ययोर् अपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः ##[163#<.>#21] भेदाभेदयोः । ##[163#<.>#22] स्वंभावस्य । ##[163#<.>#22] भेदाभेदाभ्याम् । ## भावस्वभावभेदाभेदेभ्यो #<'न्यः># ## चासौ ## चेति तथा तस्य ##[163#<.>#23] तस्याम् । सोपि तेषां कुत इत्य् आकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तद् e*<4>*वोत्तरम् इत्य् अनवस्था । ## i[163#<.>#24]ति ब्रुवतो ऽयं भावो यदि भावस्वभावे तयोर् अनुप्रवेशस् तदा स एवावतिष्ठेत न तु तौ । अथ तयोस् तस्यानुप्रवेशस् तर्हि ताव् अवतिष्ठेयातां न त्व् असाव् इति । पुनर् भेदपक्ष एव दोषान्तरं समुच्चिन्वन्न् आह ##[163#<.>#25]ति । यौ भेदाभेदौ तादृशत्वाता*<5>*दृशत्वलक्षणाव् असौ प्रतिपद्यते ##[164#<.>#1] ततो व्यतिरिक्तौ । ## (तदबस्थः) [164#<.>#2] न भिन्नं नाप्य् अभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले । ##[164#<.>#2] भावस्वभावस्य । ##[164#<.>#6] स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात् कुतश्चिद् भिन्नाभिन्नाद् रूपाद् ##[164#<.>#11]r इत्य् अत्र विशेषशब्देन स्वलक्षणं न वाच्यम् । तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेर् अयोगासिद्धिप्रसङ्गान् नापि विशेष्पदार्थस् तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्व् एकसामान्ययोगेप्यवान्तरसामान्यविशेषः । ##[164#<.>#13]r भेदाभेदयोः । *<7>*## ##[164#<.>#18]त्य् अत्रस्थस्य ##शब्दस्य मौलस्य व्याख्यानम् एतत् ## i[164#<.>#18]ति । टीकाकृतस् तु "##" इत्य् अत्रस्थहिशब्दो ऽवधारणे, यद् वा ##ति योज्यम् । द्वाव् एतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ । ##[165#<.>#2] निष्पादनाय कथं नेष्यत इत्य् आह । ##[165#<.>#10]ति । यादृशं दृष्टं ## | *<8>*यथादृष्टं कार्यं यथादृष्टाद् एव कारणाद् उत्पद्येतेति वर्तते । विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित् सामग्र्या जायमानं किं तल्लक्षणं न भवतीति । तथा च स एव दोष इत्य् आशंक्य पर एवाह ##[165#<.>#23]ति । ##स्मि[58b]*<1>*n ##[165#<.>#25]#< यादृशी शक्ति>#[165#<.>#28]r इति योज्यम् । ##[166#<.>#3] संज्ञान्तरेण । कथं तद् एव ## {p.380} ##[166#<.>#3]ति । ##ग्न्यादिसामग्रीविलक्षणस्य । याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्य्#<आविलक्षणस्या>#ग्न्यादिकारणकलापस्य य #<आत्मातिशयः># शक्तिशब्दवाच्यस् तस्य्#<आसंभवाद्># a[166#<.>#4]योगात् । *<2>*अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवाद् इति समुदायार्थः । तदात्मातिशययोगे ऽपि कथम् अग्न्यादिरूपत्वं तस्येत्य् आह ##[166#<.>#4]ति ## | ## u[166#<.>#5]पादानभावेन जनयतीत्य् अर्थः । ##[166#<.>#7]त्य् अत्र ##शब्दस् तुशब्दस्यर्थे । तां सामग्रीम् अग्न्यादिसंज्ञया वयं*<3>* व्यवहरामो भवन्तस् तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो ## संज्ञायाम् एव ## | [166#<.>#7] कथं पुनर् नाग्न्य् एव विवादो नान्यत्रेत्य् आह ## i[166#<.>#7]ति । अर्थाभेदं तथा धूमजननशक्तिलक्षणम् ##[166#<.>#7] शक्रमूर्धादीत्य् अभिधानात् । धूमादिकं कार्यं कर्तृ कथं निश्चितम् इत्य् आह -- ##[166#<.>#9]ति । ##*<4>*## इन्धनादिकं कर्म ## | क्षणापेक्षापक्षे तु कारणम् इन्धनादि क्षणरूपम् इत्य् अवसेयम् । अव्यभिचारस्याकारं दर्शयति -- ## इति । ## हेतौ ##[166#<.>#12] निष्पद्यत इति । कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस् ततस् तदुत्थानं तदुपदर्शयितुं ##[167#<.>#3]त्यादिनोपक्रमते । ## उत्पद्यमानं ## निश्चितं ## i[167#<.>#3]ति सकृद् अपीति ज्ञेयम् । ##[167#<.>#3] यथा व्याख्याताभ्याम् । ##[167#<.>#4]त्य् अवधारयतो ऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था । अवधारणेन प्रतीयमानम् अप्य् अतथाविधाज् जन्मनिषेधं कण्ठोक्तं कुर्वन्न् आह -- ##[167#<.>#4]ति । ##[167#<.>#5] सर्वदेशकालपरिग्रहेण । *<6>*## अनुपलब्धिं भेदवतीं दर्शयति । यादृश्युक्ता ##[167#<.>#7] तस्यां दृश्यत्वविशेषणायाम् इत्य् अर्थः । निमित्तान्तराभावोपदर्शनं प्राग् उक्तम् इति भावः । ##[167#<.>#8]ग्रहणम् उपलक्षणं तेन व्यापारेपीत्य् अपि प्रत्येयम् । अत एव व्यापारस्य पश्चाद् दर्शयितव्यत्वात् । क्रमे तावच् छब्दं प्रयुञ्जानो ऽनुपलब्धिस्वरूपं *<7>*तावद् दर्शयतीति वक्ष्यति । ##[##]##[167#<.>#8]रस् त्व् अन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणम् असंगतं स्यात् । ##[167#<.>#8]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमाम् उपदर्शयां बभूव । ##*<8>*#<णापरिणाम>#[167#<.>#11]s तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानम् आत्मनो मन्तव्यम् । तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरम् इति प्रमाणान्तरत्वम् एव तदन्यविज्ञानाश्रयेणोपपादयन्न् {p. 381} आह ##[167#<.>#13]ति । प्रत्यक्षम् एकम् अनुमानात्मकं यद् वा । ##[167#<.>#13] प्रत्यक्षस्यानुमानस्य वा । ## भावांशात् । किं कुर्वत् तर्हि तदभावप्रमाण[59a]*<1>*व्यपदेशम् अश्नुत इत्य् आह ##[167#<.>#14]#< जनयद् इति >#[167#<.>#15] हेतावयं शतृप्रत्ययः प्रत्येयः । ## इत्य् अन्यविषयज्ञानम् । तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस् तत्प्रतिपत्तिजनकत्वेन लभत इत्य् अभिसंबन्धाद् द्वितीया ##[167#<.>#18]पदसंस्कारवेलायाम् अनुपलब्धिर् नापेक्षितेति तथा निर्देशः । कथं तर्हि स सिध्यतीत्य् आशंकायाम् आचार्यदेशीय*<2>*स्यैवाभिप्रायं वर्णयन्न् आह ## i[167#<.>#18]ति । यदि विमृश्यमानम् "अघटम् एतद्भूतलम्" इति प्रतीतिर् नातिशेते "तद्घटो नास्ति" इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षाट् जायमानं प्रत्यक्षं सद् एव ## अनुमानादेः प्रमाणाद् अन्यत् प्रमा*<3>*णम् । यद् वा विशेषवचनो ऽयम् अन्तरशब्दः । किं भूतं सद् एतत् प्रत्यक्षं प्रमाणम् इत्य् आह ##[167#<.>#21] इति । ##[167#<.>#21] इति भावरूपशून्यस्येति बोद्धव्यम् न त्व् अवस्था(त्व् अस्त्व् à)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् । ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलम् एतत् तत् कथ*<4>*m एवम् उक्तम् इति चेत्, सत्यम् एतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानम् इदं प्रमाणम् अभिप्रेतम् । ## i[167#<.>#21]ति च परिच्छिद्यते ऽनेनेति परिच्छेदस् तदात्मकम् । परिच्छित्तिस् तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात् फलम् एवाभिप्रेतम् इह एवंभूतं प्रत्यक्षप्रमाणफलान्तरम् आच*<5>*क्षाणैश् च सामर्थ्यात् यत एतद् भवति तत् प्रत्यक्षं प्रमाणम् इति दर्शितम् इति सर्वथावदातम् । तेषाम् एव बौद्धं प्रति वक्रोक्तिं दर्शयन्न् आह -- ## [167#<.>#21] इति तद् एव प्रमाणम् अनन्तरोक्तं यत् । ## तीर्थकानाम् आचार्यदेशीयानां च ##[167#<.>#24] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थम् इति याव*<6>*t । उपलब्धिलक्षणप्राप्तिर् यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तो ऽर्थस् तथोक्तो वार्तिककृतेत्य् आशङ्क्योपलब्धिलक्षणप्राप्तिम् अभिप्रेतां दर्शयन्न् आह ##[167#<.>#25]ति । उपलब्धिलक्षणप्राप्तिर् एवंरूपा #<शास्त्रकृता>#*<7>* ##[167#<.>#29] इति सम्बन्धः कार्यः । ##[167#<.>#26]शब्दः प्रत्येकम् अभिसम्बध्यते |[177]##प्रत्यय आलोकादिः, ##प्रत्ययः प्राक्तनं विज्ञानम्, ## च चक्षुरादिः, आलम्ब्यत इति कृत्वा #<आलम्बनप्रत्ययो># नीलादिः स । किम् अर्थम् सा तथारूपा #<शास्त्रकृता >#[167#<.>#28] {p. 382} अन्यत्र व्याख्यातेत्य् आशङ्कायाम् आह -- ##[168#<.>#1] इति । विप्रतिपत्तिम् एव दर्शयन्न् आह -- ##[168#<.>#1] इति । ##[178]## u[168#<.>#2]पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोर् उपलब्धिर् न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोर् उपलम्भस्यनैयायिकैर् इष्टत्वात् । [59a]*<1>*एवं गुणादीनाम् अपि तथा तथोपलब्धेर् इष्टत्वाद् इति । एवम् एषां अभिधानं कुतो ज्ञायत इति आह ##[168#<.>#2]ति । एतच् च प्रतितन्त्रसिद्धान्ताश्रयणेन ##[168#<.>#3]त्य् आचष्ट इति द्रष्टव्यम् अन्यथा असंगतम् उक्तं स्यात्वैशेषिकसूत्रत्वाद् अस्येति । अस्यायम् अर्थो महत्त्वयुक्ते महत्युपलब्धिर् भवति न द्वयणुकादौ । यदि महत्त्वाद् उपलब्धिस् तर्हि परममहत्त्वेप्य् अवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थम् उक्तम् ## | अथवा अनेकद्रव्यावयवास् तद्वत्त्वम् अवयविनो महत एव न द्वयणुकस्येत्य् उत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोर् इति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यम् आरम्भकतया विद्यते यस्य तद्भावस् त*<3>*स्मात् । अनेकद्रव्यवत्त्वाद् इति पाठे सर्वधनादेर् आकृतिगणत्वेन गणपाठाद् अस्य बहुव्रीहिप्रतिषेधेन शतुर् विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात् बहुव्रीहिर् लाघवेनेष्ट इत्य् अनेकं द्रव्यं [यस्य] स तथा तद्भावस् तस्माद् इति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)d इति पाठे तु न कश्चिद् आयासः । यदि *<4>*महत्त्वाद् अनेकद्रव्यवत्त्वाद् अन्यत[र]स्माद् वा उपलब्धिर् वायाव् अपि सा स्यात् । तन्निवृत्त्यर्थम् उक्तं ## i[168#<.>#3]ति । __________NOTES__________ [177] दुर्वेकानुरोधेन "hetusamanantare"tyàdi पाठः सम्यग् भाति । [178] दुर्वेकानुरोधेन "द्रव्याणाम् उपलम्भकान्य् आह" इति पाठः स्यात् । ___________________________ ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतो ऽभावसिद्धेर् अनुपलब्धिस् तावल् लिङ्गत्वेन तैर् इष्टैवेत्य् आह -- ##[168#<.>#3] इति । ##[168#<.>#5] त एवनैयायिकाः। कुतो ऽनैकान्तिकीत्य् आशङ्क्य *<5>*तन्मत एव स्थित्वा आह -- ##[168#<.>#4] इति । एतद् एव तन्मत्यैव निदर्शनेनोपपादयन्न् आह -- ##[168#<.>#5] इति |[179]## न सन्ति |भाष्यकारःप्रकरणात्न्यायभाष्यकारःपक्षीलस्वामी । अनुमानत उपलब्धिम् एव तदीयां दर्शयितुम् आह -- ##[168#<.>#8] इति । ##[168#<.>#9] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्य् अर्थः । e*<6>*तच् चार्थकथनम् अवसेयम् न तु अनुगमानप्रयोग एष । पञ्चावयवस्य वाक्यस्यानुपदर्शनात् । भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)m एवोपसंहरन्न् आह -- ## i[168#<.>#11]ति । {p. 373} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर् यथा व्याख्यायते । ते हि रूपाद् इत्य् उद्भूतसमाख्याताद् इति विशेष्य *<7>*नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति |[180]## u[168#<.>#12]पलब्धिलक्षणप्राप्तानुपलब्धेर् अनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थम् इत्य् आह -- ##[168#<.>#12]ति । ##[168#<.>#13] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्य् आह ##[168#<.>#13]ति । ##[168#<.>#15] इति तयोपलब्धिलक्षण*<8>*प्राप्त्या वर्तमानस्यानुपलब्धिर् इति च प्रकरणात् । ##[168#<.>#15] इत्य् उपलब्धिलक्षणप्राप्तानुपलब्धेः । __________NOTES__________ [179] मूले "भवन्ति" इत्य् एव मुद्रितं किंतु "न भवन्ति" इत्य् एव पाठो ऽनुटीकागतः साधुः । [180] तन्निरासं S । ___________________________ ननुनैयैकैर् यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकम् उच्यते तस्याप्य् अनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर् भवतापि कस्मान् नोच्यते किं पुनर् आहोपुरुषिकयान्याभिधीयत इत्य् आशंक्याह ## i[168#<.>#16]ति । तम् एवा[60a]*<1>*संभवम् आश्रयाभावद्वारेण प्रतिपादयितुम् आह ##[168#<.>#17]ति । ## यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं ## | कथं न प्रतीभातीत्य् आह #<आकारान्तरेणे>#[168#<.>#18]ति । रूपाद्यात्मनो ऽन्येनात्मना । किं भूतेनेति आह ##[168#<.>#18]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपम् एव तस्य ## प्रच्युतिस् तद्वता । अनेनानुपलम्भ*<2>*s तद्भावव्यवहारसाधको दर्शितः । ##(घ)टप्रतिभासने ऽपि पटप्रतिभासव्यवस्था स्याद् इत्य् ##[168#<.>#19]s ## | इदानीं द्रव्यम् अभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वम् अपाकर्तृकाम आह ##[168#<.>#20]ति । ## महत्त्वसंबन्धेपि । स्वहेतुसमुद्भूते ऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वाद् इति भावः । स्वरूपेण महतस् तु किम् अर्थान्तरे*<3>*ण महत्त्वेन तद्बुद्धेर् अपि तत एवोत्पत्तेर् इति चाभिप्रेत्य ##[168#<.>#20] इति । एकस्मिन्न् एव पक्षे स दोषो दर्शितो ऽनेनेति द्रष्टव्यम् । अथ तत्संबन्धे मा भूद् अस्य स्वतो महत्ता किं नश् छिन्नम् अर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्य् आह -- [168#<.>#21] -- ##[181]## | परस्य ततो ऽन्यस्य महत्त्वस्य रूपेण । *<4>*##[168#<.>#21] भ्रान्तम् एव । अतस्मिंस् तद्ग्रहरूपत्वाद् भ्रान्तेर् इति भावः । उपलम्भयतीत्य् ## | एतच् च महत्त्वम् उपेत्योक्तं दूषणम् । न तु च महत्वा(त्व)n नाम किञ्चित् न चात्र स(तत्) कस्याचिद् उपलंभकं नामेत्य् अपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकम् इति वर्तते । कुतस् तस्यानुपलम्भकत्वम् इत्य् आह -- ##[168#<.>#23]ति । तस्य रूप*<5>*स्य ## i[168#<.>#24]ति सम्बन्धनीयम् । ग्राहयतीति {p. 384} ग्राहकं तस्य भावस् तत्त्वम् इति चार्थो द्रष्तव्यः । ##[168#<.>#23] न्यायतः संभावनाम् आह । तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुम् आह ##[168#<.>#23]ति । ## प्रातिस्विकेन आत्मना ## अन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । अयम् अस्याशयो रूपं हि गृह्यमाणम् एवोपलम्भकं युक्तं, नान्यथा । न तच् च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्य् अस्य तथात्वम् उपगच्छामो यदि ततो भेदेन तत्प्रतिभासः *<7>*स्यान् न चैतद् अस्तीति प्रतिपादयन्न् आह ##[168#<.>#23]ति । ## द्रव्यस्वरूपस्य । ## रूपस्वभावविवेकेन अनुपलक्षणाद् अनुपलब्धेः । एतच् च दूषणं महत्त्वेप्य् उपलंभे द्रष्तव्यम् । अत्रैव वक्तव्यान्तरं समुच्चिन्वन्न् आह -- ##[168#<.>#24]ति । हेतुम् आह ##[168#<.>#25] इति । ##त्पन्नम् एव सत् । ##[168#<.>#25] समवायिकारणताम् । उत्पत्तिक्ष*<8>*णे निर्गुणम् अपि द्वितीये क्षणे सगुणं भविष्यतीत्य् आह ##[168#<.>#27]ति |[182]## द्रव्यस्य । ## पूर्वस्वरूपनाशो ऽक्षणिकत्वाद् अस्येत्य् आशयः । ##[168#<.>#28] पूर्वरूपनाशरूपान्तराविर्भावात् । __________NOTES__________ [181] अपररूपेण S । [182] अस्य S ___________________________ ननु च पूर्वरूपनाशे तस्यैव नाशाद् रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यद् एव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तद् एवाधा[60b]*<1>*रतां यायाद् इति चेद् अयम् अपरो ऽस्तु दोषो ऽस्येत्य् अभिप्रायाद् अदोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यम् आधारो नोपपद्यत इति दर्शयन्न् आह -- ##[169#<.>#1]ति । प्रजनकस्यापि तथात्वे ऽतिप्रसंगात् । स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच् चेति भावः । ## a[169#<.>#2]र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियाम् उपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्य् अर्थो ऽवसेयः । स्याद् एतद् यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्य् आह ##[169#<.>#3] इति । *<3>*## स्वाश्रितं स्वारूढम् इति यावत् । जनयतु तर्हि स्वोत्कलितं कार्यम् । यतस् तथा व्यपदेशम् अश्नत इत्य् आह -- ##[169#<.>#4]ति । ## इति स्वोत्कलितकार्यजननम् । अयम् अस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्व् आगृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनात*<4>*द्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणे ऽसत्त्वात् न स्वोत्कलितकार्यजननम् इति -- ## [183]##[169#<.>#5] न चेत्य् अनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशाद् इति भावः । __________NOTES__________ [183] आधाराभावः S ___________________________ {p. 385} तदभावेपि कथम् असंभवीत्य् आह -- ## i[169#<.>#6]ति । ## अनेकद्रव्यवद् इति व्यपदिश्यते । द्रव्याभावश् च न हि रूपादिव्य्*<5>*अतिरिक्तम् इत्यादिना अनन्तरम् एवोपपादितः । ##[169#<.>#10]#< उपलब्धिलक्षणप्राप्तस्ये>#ति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्य् अर्थः । ##[169#<.>#11]r हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः। अभावशब्देन अभावो अभावव्यवहारश् चाभिप्रेत्य(त) इत्य् अभिप्रायेण आह -- ##[169#<.>#13]ति । ## i[169#<.>#13]त्यादि ब्रुवतश् चायम् अभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर् वेति वक्तुम् अध्यवस्याह -- नैतद् रूपात् अभावशब्देनाप्य् अभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टाम् एवानुपलब्धिम् अबिप्रइतीति ## व्यापारम् इमं कथयता च वार्तिककृता सामर्थ्याद् यद् अत्रोपदर्शितं अन्यत्र तु साक्षाद् अभिहितम् तद् अपि दर्शयन्न् आह -- ##[169#<.>#15]त्यादि ##[169#<.>#17] | कुतः पुनस् तद् अन्यवस्तुविज्ञानम् एवेच्छन्तीति ज्ञायत इत्य् अपेक्षायां योज्यम् -- ## i[169#<.>#21]ति । यदा ##*<8>*##[169#<.>#24] इत्य् अर्थः । ननु भवन्मते किम् उपधी(m उपलब्धा) कश्चिद् आत्मास्ति, येनैवम् उच्यते इत्य् आह -- ##[169#<.>#26]ति । ## व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे यस्माद् अर्थे वा । अत्रैवाहंकारस्योपपत्तेर् इति भावः । ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत् किम् उपलब्धिजनकस् तथाविध-उपलभमान उच्यत इत्य् आशंक्याह ##[169#<.>#28]ति । कामम् एवम् उच(च्य)ताम् [61a]*<1>*तथापीन्द्रियादेः कथं तत्त्वम् इत्य् आह ##[169#<.>#28]ति । ##[170#<.>#1]त्य् आत्मनः । ## प्रकरणात् उपलब्धिजनकत्वम् इत्य् अर्थः । #<आत्मन >#[170#<.>#7] आत्माख्यस्य नित्यद्रव्यस्य । ## उपलब्ध्युत्पत्तौ ## इयन्त एव हेतव इति व्यवस्थाभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्याद् इति भावः । आश्रयत्वात् तर्ह्य् असौ कर्ता *<2>*भविष्यतीत्य् आह -- #<आश्रयत्वम् अपी>#[170#<.>#11]ति । तस्य नित्यस्यात्मनो*<6>* जनकत्वानुपपत्तेर् इति भावः । ## उत्पत्तिक्षणमात्रसत्त्वे सति ## उपादातिरेकिण्या ##[170#<.>#12] | न ## तस्याः [170#<.>#14] पतनस्यैवासंभवाद् इति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिर् इत्य् आह -- ##[170#<.>#14] इति । तस्या उपलब्धेर् ##[170#<.>#15] {p. 386} गुरुत्वसंज्ञकगुणा*<3>*भावात् । तदभावश् च बुद्धेर् गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ् च गुणानां "अगुणत्वं द्रव्याश्रितत्वं ce"ti वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणम्" इति वचनाच् च गुरुत्वाभावः । मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्य् आह -- ##[184]##[170#<.>#15] इति । यदि गुरुत्वाद् एव पतनं भवेत् न *<4>*तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्य् उक्तम् ##[170#<.>#15] शाखावृन्तादिसंयोगाभावे । __________NOTES__________ [184] संयोगाभावेन S । ___________________________ ##[170#<.>#16] सिद्धान्तः ## उपलब्धेस् तत्र समवायाद् इत्य् अर्थः । ##[170#<.>#16] समवायो ऽपि । कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः । यद्य् अप्य् u*<5>*पलब्धेर् न पातः सम्भवी तथाप्य् असौ किम् आधारो न भवतीत्य् आशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । ##[170#<.>#17] इति । अपतनधर्मकत्वं च तस्या गुरुत्वाभावाद् अनन्तरम् एव प्रतिपादितम् । अनेनैतद् दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिद् आधारो भवतु यावद् य*<6>*दि तत्रापि कश्चित् को ऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्व् अपतनधर्मण इति तद् आहप्रामाणिकचक्रचूडामणिः-- "स्याद् आधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किम् आधारो गुणसामान्यकर्मणाम् ॥" [प्रमाणवा. 1.70] इति । ## à[170#<.>#18]त्मनोपि । तद्भावप्रसङ्गस् तदाधारत्वप्रसङ्गः । कुत एतद् इत्य् à*<7>*ह ##[170#<.>#19]ति । ##[170#<.>#19] एकत्वात् । अत एवाह -- एक##[170#<.>#19] इति । ## [170#<.>#19] समवायस्य । ##[170#<.>#25] चिंतायां प्रस्तावे इति यावत् । ##[170#<.>#25] शास्त्रविहिताद् । ##[170#<.>#25] भक्षणार्हात् । अन्यत्वेन ##[170#<.>#26]#< तदन्यस्य >#[170#<.>#26] ब्राह्मणादेर् अन्यस्य । ##[170#<.>#26] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य*<8>*मानो ऽर्थः सुज्ञातो भवतीत्य् निदर्शनान्तरम् आह ##[170#<.>#27] इति । ##[170#<.>#27] प्रस्तावे । ##[171#<.>#1] उपदर्शितद्वयवद् ##[171#<.>#3] उत्तरपदार्थाभावविशिष्टे ##[171#<.>#3] तत्सदृश इति यावत् । ##[171#<.>#3] इति {p. 387} योज्यम् । ##[171#<.>#3] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया । भावविषयभानप्रतिषेधमात्रविषयतेत्य् अर्थात् । किंभूतस्य नञ [61b] *<1>*इत्य् अपेक्षायां योज्यम् #<आगृहीते>#[171#<.>#3]ति । तथा विधिसामानयेन समन्तात् svãkççtottarapadàrthapratiùedhasya कथं पुनर् एतत् ज्ञातव्यम् इत्य् अत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिर् अत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्य् आशङ्कायाम् आह ##[171#<.>#4] इति । यत्रैवम् एवं ##[171#<.>#6] इति सम्बन्धः । ##*<2>*## a[171#<.>#4]भिधेयतया भावरूपं प्रतिपाद्यत इत्य् अर्थः । ##[171#<.>#5] तथाभूतोत्तरपदार्थनिषेधः ## सदृशवस्तुविधानसामर्थ्याक्षिप्तः ##[171#<.>#5]r यो ऽर्थः क्षत्रियादिः ##त्मवाचकेन ## पर्युदासम् अर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु "समासनिमित्ते अन्वाख्यानवाक्य" इति नित्यसमासत्वाद् अस्य तदसंभवात् *<3>*इतरथा "रज्ञाः पुरुषमानय" इत्यादिवत् क्षत्रियानयने विवक्षिते न ब्राह्मणमानयेत्यादिर् अपि प्रयोगः प्रसज्येत । यत् तु [न] ब्राह्मणो ऽब्राह्मण इत्य् उच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्य् अस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं *<4>*तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपम् उपकुंभम् इत्यादिवद् इति । यदि स्वपदेन नोच्यते कथं नामासव् उच्येत इति चेत् । अन्यशब्देनेति ब्रूमः । अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनइअ पदान्तरेणाभिसम्बन्धात् । एतद् एव*<5>* सामान्योपदर्शितं लक्षणं प्रकृते योजयन्न् आह ##[185]##[171#<.>#6]ति । ##[171#<.>#7] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्य् आह -- ##[171#<.>#8] इति । कथं तर्ह्य् असाव् उच्यत इत्य् आह ##[171#<.>#10]ति । कथम् अन्यशब्देनोच्यते न तु स्वशब्देनेत्य् आह ##[171#<.>#11]ति*<6>* | वाक्य इति तत्त्वार्थकथने ##[171#<.>#11] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्य् अपेक्षायां योज्यं ##[171#<.>#10]ति । एतद् एव दर्शयति ## i[171#<.>#11]ति । ## a[171#<.>#12]शब्देनाभिधानस्याकारं दर्शयति । ## समासैकदेशेन । ##[171#<.>#12] व्यपेक्षालक्षणः सम्बन्धः । *<7>*##[171#<.>#12]r हेतौ । ## न वाक्यभेदं(दः) सामानाधिकरण्यम् इत्य् अर्थः । तद् एव दर्शयन्न् आह -- ##[186]## i[171#<.>#12]ति । ##ना एकवाक्यत्वस्याकारो दर्शितः । ##[171#<.>#13] कंचिद् अर्थं प्रसज्य यः प्रतिषेधः । कस्यचिद् अर्थस्य प्रसङ्गम् उपदर्शनम् अधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभि*<8>*धेयम् इत्य् अर्थः मयूरव्यंसकादित्वाच् च {p. 388} समासः |[187]##[171#<.>#13] उपदर्शितपर्युदासविपरीतः । वैपरित्यम् एव सुखप्रतिपत्त्यर्थम् उपदर्शयन्न् अह -- ##[171#<.>#14]त्यादि । तत्र ह्य् अत्तरपदार्थप्रतिषेधस्य समासार्थत्वात् प्राधान्यम् । ## कस्यचिद् अर्थस्य विधानं ## सामर्थ्यात् ##[171#<.>#14] यदा विधिप्रतीतिस् तदार्थाद् इति च द्रष्टव्यम् । [62a] *<1>*तथाहि "अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः" इत्य् उक्तेर् विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वाद् इति लक्षणात् सामर्थ्याद् अनभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रदृ(नञो ऽत्रदृ)शिना तिञन्तेन संबद्धो न तु सुबन्तेनेति ## | ##[171#<.>#15] सूर्यदर्शनादिः ##[171#<.>#15] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते । अत्र तु समास*<2>*निमित्ते ऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवाद् इति सर्वञ् चैतत् प्रकरणादितो ज्ञातुं शक्यम् इति सर्वम् अवदातम् । __________NOTES__________ [185] विधेश् चेति S [186] न उपलब्धि-S [187] एतद्विपरीतः S ___________________________ प्रासंगिकं परिसमापय्य संप्रति प्रकृतम् अनुधुन्व(नुबन्ध्न)न्न् आह ## i[171#<.>#16]ति |[188]##[171#<.>#26] वस्तुनः परमार्थत इति यावत् । ## a[171#<.>#27]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्य् अर्थान्तरभूतः सम्बन्धः*<3>* कथं तयोर् इति पर्यनुयोगे तदन्यकल्पना, तत्राप्य् एवम् इत्य् अनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् । उक्तसदृशं ##[171#<.>#27] | __________NOTES__________ [188] सम्बन्धाभावतः S इति तु न युक्तं, "सम्बन्धो भावतो" इति तु अनुटीकानुरोधेन सम्यक् पाठः । ___________________________ तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारम् अर्पयतीत्य् अपेक्षायां योज्यम् ## i[172#<.>#16]ति । यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितम् इत्य् अर्थः । स्वाकारद्वारे*<4>*ण । [172#<.>#19]#< >#स्वाकारार्पणद्वारेण । एतद् एव स्फुटयन्न् आह ## i[172#<.>#20]ति । ##[172#<.>#20] स्वात्मनि ##[172#<.>#28] आकर्णनीयवचनाः । ##[172#<.>#28] अतिशीघ्रप्रचारत्वात् ज्ञानस्य ##[172#<.>#29] युगपद्ग्र्हीतानीत्य् अध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्य*<5>*न्ते ज्ञानेन तु युगपद् इति सामर्थ्याद् दर्शितम् । ##[173#<.>#5] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानम् एवात्र क्रियेति मन्यते परः । ## i[173#<.>#4]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वम् अव्याहतम् इति भावः । ## देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् । ##*<6>*##[173#<.>#5] तर्हि इति सिद्धान्तवादी । अयम् अस्याशयो यदि सत्य् अप्य् एकस्मिन्न् अस्मिन् करणे ऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वाद् अनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वम् इति सामर्थ्याद् आयातम् {p. 389} ततश् च न करणैकत्वानुविधानं क्रियैकत्वस्येति किम् अनेनोक्तेनापीति । स्याद् एतत् यथा तत्र कर्तारो*<7>* बहवः प्रतिपत्तारस् तथा करणान्यपीन्द्रियाणि बहून्य् एव ततश् च करणबाहुल्याद् एवानेकत्र कर्मणि क्रियाबाहुल्यम् इति करणैकत्वात् क्रियैकत्वं व्यवस्थितम् इति । तद् एतद् अवद्यम् । यतो ज्वल्यमाने दीपे प्रत्येकम् एकस्मिन्न् एवेन्द्रिये प्रदीपे वा करणे सर्वेषाम् एव प्रतिपतॄणाम् अनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो*<8>*दयात् साधारणनैकान्तिकत्वम् अनिवारितम् एवेति । ##[173#<.>#6] विशरणशीलेष्व् इत्य् अर्थः । अयम् अस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात् स्वातन्त्र्येण कांचित् क्रियाम् अभिनिवेशयति स कर्ता, यश् च क्रियासिद्धौ साधकतमः स करणम् उच्यते । तथा सत एव कदाचित् क्रियायोगाद् अर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [62b] *<1>*इति कथं सत्त्वम् आसाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियाम् अर्था)न्तरभूताम् इति । संप्रति क्षणिकाक्षणिकयोर् असाधारणदूषणम् आह -- ##[173#<.>#8]ति । ##ति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् । इदानीम् एकज्ञानसंसर्गाद् इत्य् अत्रैकशब्दार्थं निरूपयितुम् आह ##[173#<.>#14]ति । ## एकरूपा*<2>*द्यायतनस्ंगृहीतो #<'नेकत्रापि># ## i[173#<.>#15]ति । निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः । ## i[173#<.>#16]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस् त्व् एकस्मिन्न् एव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्य*<3>*r वाग्दर्शनं संक्षेपान्य् एव(दर्शनप्रसंगे यान्य् एव) ज्ञानान्य् उत्पद्यन्त इति । अस्मिंश् च पक्षे यच् चोद्यम्, यश् च परिहारस् तद् द्वयम् अपि विशेषाख्याने ऽस्माभिर् अभिहितम् इति नेहोच्यते । ##[173#<.>#23] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्य् अर्थः ## शीलं ययोस् तौ ##*<4>* | ## a[173#<.>#23]शेषोपसंहारन्यायस्वीकारात् । ##[174#<.>#1] प्रत्यासत्तिन्यायसमाश्रयणाद् इत्य् अर्थः । का पुनर् अत्र तयोः प्रत्यासत्तिः सम्भविनीत्य् आह -- ##[174#<.>#1]ति । ##[174#<.>#8] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर् यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानम् e*<5>*व पर्युदासवृत्त्यानुपलब्धिर् उच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो#< >#[174#<.>#11]#< >#मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेर् द्वैताद् अनुपलब्धेर् अपि तथैव द्वैतम् आयातं न्यायत इति मन्यते । घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगाद् अनुपलब्धित्वं *<6>*युक्तं नान्यस्येत्य् {p. 390} आशंक्य द्वयोर् अप्य् उपयोगाविशेषं प्रतिपादयन्न् आह ##[174#<.>#12]ति । ## निषेध्या(ध्यो) विवक्षितस् तत्##[174#<.>#13] | एतद् एव प्रतिपत्तृव्यवहारेणोपपादयन्न् आह ##[174#<.>#14]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस् तत्त्वार्थम् इति चेत् । नैतद् अस्ति । एकैकस्मिन्न् एकैकस्य विशेषण*<7>*त्वेनावश्यं भावात् । तथाहि यस्मात् केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच् छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति । #<आहत्ये>#[174#<.>#2]ति निपातस् त*<8>*त्क्षणम् इत्य् अस्यार्थे । #< तयो>#[174#<.>#16]## भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्य##[175#<.>#16] | धर्मभेदे धर्मिरूपेणाभेदे ऽपि ##[175#<.>#18] | ## 'स्माकं स्थानं[189]## व्यवस्थानं मतम् इति यावत् तस्मिन् । ##[175#<.>#18] उद्भूतानुद्भूतरूपत्वात् । ##[175#<.>#18] ##शब्दाद् अग्रहणं चावतिष्ठते तयोर् इति प्रकर[63a]*<1>*णात् । __________NOTES__________ [189] स्थिते S । ___________________________ एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्य् अभिप्रायेण ## i[176#<.>#6]ति व्याचष्टे । ##शब्दसामर्थ्याच् च कस्यचिद् इति लब्धम् । ##[176#<.>#7]द्धिहेतुत्वायोगात् । दूषणान्तरम् अत्र समुच्चिन्वन्न् आह ##[176#<.>#9]ति च । अभावस्य ##[176#<.>#10] ##[176#<.>#10] इति योजयित्वा कुत एतद् इत्य् अपेक्षा*<2>*याम् ##[176#<.>#9] इति हेतुभावेन विशेषणपदं योज्यम् । तदनपेक्षत्वम् एव कथम् अस्येत्य् अपेक्षायाम् ##[176#<.>#10] तत्प्रति (यतयेति) योज्यम् । ##[190]##[176#<.>#11]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात् प्रत्येयम् । तस्य साधनासिद्धेर् इत्य् अस्य एकं(एकां) विधाम् अभिधाय अपराम् उपदर्शयितुम् आह ##[176#<.>#11]ति । ##[176#<.>#12] साधकम् एव निश्चायकम् एवेति*<3>* यावत् ##[176#<.>#15] नास्तीति ज्ञानोदयप्रसंगात् । __________NOTES__________ [190] साधकत्व- S । ___________________________ ##[176#<.>#25] भावरूपसंसृष्टत्वप्रकारेण । ##[176#<.>#26] तस्याभावांशस्यायोगात् । ## पररूपात् सं(पासं)सृष्टरूपता । {p. 391} प्रकारान्तरेणाप्य् अभावव्यवहारसिद्धेर् अविबन्धात् किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं *<4>*वर्णयन्न् आह ##[177#<.>#9] इति । ##[177#<.>#10] वा ##[177#<.>#11] इति वर्तते । ##[177#<.>#11] घटाभावप्रतिपत्तेः । ## इति प्रतिपद्यत इत्य् अस्यानुवर्तनाद् उक्तम् केवलप्रदेशाभिप्रायेण ##[177#<.>#15] | तज्ज्ञानाभिप्रायेण ##हणम् । स च तथा हानतो(भावतो) घटाभावः । एवं हि लोकप्रतीतिर् अनुकूलिता भवतीति भावः । मध्ये घटाभावप्रतीतेर् भावात् ##[177#<.>#18] इत्य् आचष्टे परः । ##[177#<.>#19]ना मननीयस्याकारो दर्शितः । केवलप्रदेशज्ञानापेक्षया ##[178#<.>#2]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् । पर एव विशेषम् आशंक्य परिहरन्न् आह ##[178#<.>#8]ति । ##[178#<.>#9] प्रतिषेधमा*<6>*त्रया रूपयानुपलब्ध्या तदवगतया ##[178#<.>#12]ति व्यवधानाव्यवधानकृतस्य । एवं सति को गुण इत्य् आह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्न् आह ##[178#<.>#18]ति तथा सही(ती)ति योज्यम् । ##r यस्माद् अर्थे द्रष्टव्यः । ## | [179#<.>#1] तल्लिङ्गम् एवं सति भवतीत्य् अर्थो ऽवसेय इति । ##[179#<.>#10]d एकात्मत्वानुप*<7>*पत्तेः ##[179#<.>#15] न किञ्चिद् रूपत्वम् । तद् अपि पररूपेण न किञ्चिद् इत्य् अभिप्रायेणाह -- ##[179#<.>#16]#< तस्यापि तुच्छरूपत्वाद्># इति #<शून्यविकल्पप्रतिभासी >#[179#<.>#17] तदभावमात्रविकल्पप्रतिभासी । ##[191]##[179#<.>#18] प्रतिषेध्यरूपविरहात् । ## तद्वत् । ##[179#<.>#20] नोपपद्येत । ##[179#<.>#21] स्वरूपेणापि तुच्छरूपत्वप्रकारेण । कथं पुनस् तथात्वे परस्य तत्राभावो न स्याद् इत्य् आह -- ##[179#<.>#22]ति ## सदृशरूपान्तरन्तु । __________NOTES__________ [191] तद्रूपविरहात् S ___________________________ कीदृशं ##[179#<.>#28] निषेध्यरूपरहितम् । विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः । ## [179#<.>#28] कथ्यत इति वर्तते । ततो विवक्षिताद् रूपात् ##[180#<.>#2] रूपान्तराभाव## | ## प्रकृतं निषेधयति । प्रतीताव् इत्य् अन्तर्भू[63b]*<1>*तो ञिजर्थो द्रष्टव्यस् तेन्#<आकारण>#स्य प्रत्यायकाजनकस्य ## प्रत्यायने ##[180#<.>#2] प्रकरणात् ##[180#<.>#5] विवक्षितस्य रूपस्येति । अर्थान्तरस्य सतो {p. 392} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेद् इति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्य् u*<2>*च्यमानं शोभेतेत्य् आह ##[180#<.>#3]ति । ##[180#<.>#9] अव्यभिचारनिबन्धनस्य भावाद् इति भावः । ##[192]प्रत्यक्षेण ## [180#<.>#9] | __________NOTES__________ [192] तेन ग्रहणात् S ___________________________ स्याद् एतद् यदि तत्त्वव्यवस्थापकाद् एव प्रमाणाद् घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थम् अभावप्रमाणम् अभ्युपेयम् । घटासंसृष्टरूपत्वम् अस्य ततः सिद्ध्यति । एवं तर्हि घटं प्रत्याधा*<3>*रभावो ऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्य् आशंकायां यथा द्वयम् अप्य् एतत् तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं ##[180#<.>#9]त्यादिनोपक्रमते । ## i[180#<.>#10]ति । इदमात्रे(त्र) देशमात्रं विवक्षितम् । ##[180#<.>#10] घटव्यावृत्तस्वभावतया । ## न घटेन सम्बन्धस्याहैकरूपम् । तद्व्यावृत्तरूप*<4>*तयैव च ## घटसहितो ऽपि । ## घटात् ## इति । सर्वथा घटाद् अन्यत्वं तस्यैका विधा । ## i[180#<.>#10]ति तु प्रमादपाठः । द्वितीयां बा(वि)धाम् आह ##[180#<.>#11]ति । केवल इति, घटाद् अन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितम् तद् एव कैवल्यं स्पष्टयन्न् आह -- ##[180#<.>#11]ति । ## प्रदेशस्य ##[180#<.>#12] घट*<5>*रूपविवेकेन च ## सति । ##[180#<.>#12] संयोगिघटविरहश् च । ## तस्मात् । ##नाम् ##[180#<.>#13]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत् ## तन्निश्चयार्थं, ##[180#<.>#20][193]## [180#<.>#20] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वम् एव*<6>* तस्याः प्रतिपादयति ##[180#<.>#21] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । ##[180#<.>#22] तदभावस्येति प्रकरणात् । ##[180#<.>#23]ति तयोस् तादात्म्योपगमकाले । यद् वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद् वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्य् आशंकायां ##[180#<.>#23]त्य् उत्तरम् । के(क्व) तर्हि साभिहितेत्य् अपेक्षायाम् उक्तं ##[194]##[180#<.>#23] इति । तादात्म्योपगमपक्ष इत्य् अर्थः । संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश् च धूमो हि संयोगी हेतुर् इत्य् अभिप्रइति । कुतः पुनः स्वशब्देनैव {p. 393} गो नोक्त इत्य् आह -- ##[181#<.>#2]ति । ##[181#<.>#3]तरभिन्नेन रूपेण यो ##[180#<.>#3] व्यपदिश्यमानत्वं तत्र्#<आनादरात्># | यद् वा ## वाचकेन यो व्यपदेशम् à(श à)ख्यानं तत्रानादराद् इति । किं पुनः समवाय एव नोच्यत इत्य् आह ## i[180#<.>#3]ति । एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनर् अस्थान एवास्य मतिविभ्रमो जात इत्य् आचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[64a]*<1>*त्वं साध्यत इत्य् एकार्थसमवाय्येव धूमो हेतुर् इति परे संसचते (संचक्षते) | पुरस्ताच् चायं तस्माद् धूम एवात्र धर्मी कर्तव्यः । साग्निर् अयं धूमो धूमत्वाद् इत्युद्योतकरमतम् अदर्शयद् इदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारम् अप्य् अवज्ञयात्र(ज्ञापात्र)m आपादयतीति -- किम् अत्र ब्रूम इति । ##[181#<.>#6] धूमस्य । __________NOTES__________ [193] तद् इति S । [194] पक्षान्तरेण S ___________________________ ##[181#<.>#8]त्यादिना प्रकृतम् आक्षि[प]ता ##[181#<.>#10] ##(ङ्गेनेत्या)दिना *<2>*च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिद् अन्यभावतदभावयोर् अमीषाम् अन्यतमं सम्बन्धम् इच्छति तदभावोपदर्शनेन स तावत् कण्ठोक्तेनैव निरस्यते । सामर्थ्याच् च येपिनैयायिका-- "न वयम् अनयोर् गम्यगमकभावं वर्णयामो ऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते" इत्य् अभि*<3>*मन्यन्ते तेप्य् अन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वाद् भवितुम् अर्हतीति निरस्ता भवन्तीत्य् अभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनर् उक्ततां परिहर्तुम् आह *<4>*##[181#<.>#11] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वाद् उक्तम् । ## i[181#<.>#12]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयम् इति तेन शक्यते वक्तुं षट्सु पदार्थेष्व् अस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्वि*<5>*प्र(गमनप्र)सङ्गात् दण्डदण्डिनोर् जातितद्वतोश् च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोर् अस्तंगमनप्रस(सं)गाच् च किं कुर्वच् च तत् तस्य विशेषणम् इत्यादिविचारासहत्वाच् चेति । एवं चास्याक्षेपपरिहारापुनर् उक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये *<6>*सत्य् आदितो द्रष्टव्यम् इतरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरम् इदं भ्राजेतेति |[195]## प्रदेशावयवा ##[181#<.>#25] द्रव्यस्वभावाः । ##[181#<.>#26] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तद् àhapra÷astakaraþ"tatra द्रव्याणि -- {p. 394} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्म*<7>*मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति । "[प्रश. भा. p. 3] #<आदि>#[181#<.>#17]शब्दाद् गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) | __________NOTES__________ [195] तेहि S ___________________________ ##[181#<.>#17] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्य् आह ##[181#<.>#28]ति । ## द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म*<8>*शब्दाश् चतुर्विशतिगुणाः । न चायम् अभावस् तेषां चतुर्विशतेर् गुणानां रूपादीनाम् अन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्य् आह -- ##[182#<.>#1]ति । ##[182#<.>#1] वर्तत इत्य् अनुवर्तते । कस्मान् न वर्तत इत्य् आह ## i[181#<.>#1]ति । उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64b]*<1>*न्तर्भाव इत्य् आह ## i[182#<.>#2]ति । किं पुनः कर्मणो लक्षणं यद्विरहस् तस्योच्यत इत्य् आह ## i[182#<.>#2]ति । भावप्रधानत्वान् निर्देशस्यैकद्रव्यत्वम् इत्य् अर्थः । #<आदि>#[182#<.>#3]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रय*<2>*समवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्य् आह -- ##[182#<.>#3]ति । ## शब्दाद् विशेषसमवायपरिग्रहः । कुतस् तथा न वर्तत इत्य् आह ##[182#<.>#3]ति । एवं ब्रुवतो ऽस्यायम् आशयः -- स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न*<3>* चायं तथा । तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद् वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशदिक्कालात्मनःस्व(त्मनःसु) प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिद्धानाम् आधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति । *<4>*##[182#<.>#5]स्य संयोगस्याभ्युपगमात् । ##[182#<.>#9] द्रव्यगुणकर्मसामान्यविशेषाणां ##[182#<.>#9] समवायाश्रयत्वम् । ##[182#<.>#13] विशिष्टोद्देशाभावेपि ##[182#<.>#13] | अनेन व्यतिरेकाननुविधानं दर्शितम् । ##[182#<.>#18] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । ##[182#<.>#19] | सम्बन्धिनां घटपटादीना ## नानात्वात् अन्यादृशत्वाद् वा । ##[182#<.>#20] नानात्वे अन्यादृशत्वे वेष्यमाणे । ## भयप्र(भेदप्र)सङ्गः । समनन्तरम् एवोक्तं (?) | ननु च वाच्यवाचकभूताव् इह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः *<6>*शब्दार्थसामान्ययोर् जन्यजनकभावः {p. 395} सम्भवी तत् कथम् एवम् उक्तम् इत्य् आशङ्क्य विशेषाभिधानार्थम् अभ्युपगच्छन्न् आह -- ##[183#<.>#4]ति । #<शब्दार्थयोर्># i[183#<.>#5]ति । वाच्यवाचकभूतयोर् इति विवक्षितम् । ##[183#<.>#5]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः "स एवायं यो मया वाचकत्वेन प्रतिपन्नः स *<7>*एवायं यो वाच्यत्वेन प्रतीत" इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न । ##[183#<.>#5]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या ##[183#<.>#6] बीजस्य । शब्दस्वलक्षणानुभावाद् एव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भव*<8>*तीति भावः । ##[183#<.>#7] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण ##[183#<.>#13] केवलप्रदेशादिभावस्य । अनेन च ##[183#<.>#15] इत्यादिना ##[183#<.>#16] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्य् असति कार्यकारणभावे अविनाभावानुपपत्तेस् तद्##[183#<.>#16] [65a] *<1>*इत्य् आह । ननु यदि यद्य् अस्य सिद्धेर् निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धो ऽवश्यं भावीत्य् उच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्याद् इत्य् अभिप्रायवान् परः प्राह --[196]##[183#<.>#28] इति । सिद्धान्त्य् आह -- ##[183#<.>#28]ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात् कार्यकारणभावो ऽस्तीति दर्शयति । अनयोर् अप्य् एवम् एव भवि*<2>*ष्यतीत्य् आह -- ## i[184#<.>#1]ति । इह अन्यभावे तदभावसाधने । ##[184#<.>#1] अनन्तरोक्तं नास्ति । कुत इत्य् आह -- ##[184#<.>#1]ति । ## e[184#<.>#1]कसामग्र्युत्पादायोगात् । अयोगश् चाभावस्य कुतश्चिद् उत्पादे भावरूपताप्राप्तेस् ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच् च द्रष्तव्यः । प्रौढवादितया तत् तद् उक्तं अयुक्तं प्रतिपाद्य*<3>* सम्प्रत्यप्रस्तुताभिधानम् अस्य दर्शयन्न् आह -- ##[184#<.>#2] इति । __________NOTES__________ [196] कथम् इन्द्रिय S । ___________________________ ##[184#<.>#24] घटाभाव इति प्रकृतत्वात् । कैवल्यम् एव दर्शयति धर्मिणः ##[184#<.>#24] विशेषणत्वम् ## इति । ##[197]##[185#<.>#23]#< धर्मिणो ऽभावाद्># इति केवलप्रदेशरूपाद् अन्यस्य । ##[185#<.>#24] लिङ्गाश्रयस्याभावाद् इति । __________NOTES__________ [197] ततश् चान्यस्य S । ___________________________ {p. 396} ##[198]##[186#<.>#8] इति *<4>*हेतुभावेन विशेषणम् । ##[186#<.>#10] साध्यनिर्देशस् तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्न् आह -- ##[186#<.>#12]ति । ## i[186#<.>#14]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् । __________NOTES__________ [198] देशकालाव् अस्यानियतो S । ___________________________ ##[186#<.>#23] इति । पुरो ऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात् । लिङ्गवज् ज्ञापकत्वाद् अवश्यप्रत्येतव्यम् इत्य् अभिप्रायेणाह -- ##[186#<.>#25]#< केवलस्य प्रदेशस्य >#[186#<.>#26] प्रतिपत्ताव् इति पूर्ववत् प्रतिज्ञार्थैकदेशताप्य् अत्र द्रष्टव्या । ततः केवलप्रदेशाल् लिङ्गीभूतात् । ##[187#<.>#10]तीत्थंभूतलक्षणा तृतीया । ##ति[199]पाठो ऽवदातो यथाभिधानाभिप्रायान् अभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः । __________NOTES__________ [199] अभिप्रायान् अभिज्ञतया S । ___________________________ ##*<6>*##[187#<.>#19] साध्यत्वेन । #<आदि>#शब्दाद् अन्योन्याभावप्रध्वंसाभावयोर् न विरोधोमीमांसकमते ऽत्यन्ताभावस्य च । ##[188#<.>#3] प्रागभावादिरूपा भेदाः ##[188#<.>#6]भावांशप्रतीतेश् च । ##[188#<.>#6] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । ##[188#<.>#5]#< यत् प्रतीयत >#[188#<.>#6] इति प्रकरणात् । ##i[188#<.>#7]न्द्रियासम्बन्धहेतुकम् । *<7>*ज्ञानम् इति प्रकृतत्वात् । यद् वा ## तथाविधं ज्ञानं ## प्रकरणाद् इन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर् भेदात् कथं "तदन्यभाव eve"ty उक्तमाचार्येण इत्य् आशङ्क्याह -- ## ##[188#<.>#15] इति । ## [188#<.>#17] घटरूपविरहितत्वात् । ##[188#<.>#17] घटरूपवैकल्यम् । ##[188#<.>#18] घटरूपवैकल्याभावे । ## घटाद् अन्यस्य भावस्य प्रदेशादेः । ##[188#<.>#20] तस्यापि घटरूपत्वप्रकारे सति । ## घटाभावो ऽपि ##[200]## घटात्मनिवेति भावः । ##[188#<.>#24] अन्यभावसंयोग एव । ##[189#<.>#2] मयेति बुद्धिस्थम् । ##[189#<.>#3] ज्ञातव्यः । __________NOTES__________ [200] न सिद्ध्येत् S । ___________________________ ##[189#<.>#11] सर्वपदार्थव्यावृत्तम् । ##[189#<.>#12] अभिश्रत्वेन । ##[201]##[189#<.>#5] संदिह्यमानसर्वाकारम् {p. 397} अनिश्चिताकारम् इति । कामलो विद्यते ऽस्येति ##[189#<.>#17] तस्य । ##[189#<.>#20] तस्य पुरोवर्तिनो भूतलादेर् अप्य् अभावस्य परिच्छेदाभावः । __________NOTES__________ [201] सम्मुग्धाकारं S । ___________________________ ननु च कस्यचिद् दर्शनाद्योयं क्वचित् प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते ##[189#<.>#23] इति व्याख्यानं कथम् इव न साहसम् न ह्य् अदृष्टस्य दर्शनम् अस्ति । अथ दर्शनम् इत्य् उपलक्षणम् एतत्, ततो ऽदर्शना[65b]*<1>*d इत्य् अपि द्रष्टव्यम् इति चेत् । तद् अवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत् तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर् न स्याद् इति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखम् अत्रविवक्षितम् ##ब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद् वस्तुनः सुखहेतोर् दर्शनाद्योयं क्वचिद् देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश् च दुःखहेतोर् दर्शनाद् अदृष्टस्य*<3>* दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात् सर्वस्यैव दर्शनस्येति । अतश् चैवं यद् vini÷cayaþ"sukhaduþkhasàdhane हि ज्ञात्वा यथार्हं प्रतिपित्सवः" इत्य् अलं बहुना । किं भूतस् तदर्थो व्यवहार इत्य् आह ##[189#<.>#24] *<4>*इति यथासंख्य सम्बन्धः कार्यः । ##[189#<.>#26] संकीर्णरूपाप्रतिभासनप्रकारेणा##[189#<.>#26] प्रत्यक्षस्य । ##[190#<.>#6] प्रत्यक्षानुपलम्भरूपेण । ##[190#<.>#16]m इतिमीमांसकम् इत्य् अवसेयम् । एवम् अभ्युपगमे कारिते ऽपि किं फलम् इत्य् आह ##[190#<.>#17]ति । यथाश्रुति ज्ञा##[190#<.>#18]त्य् उक्तं द्रष्टव्यम् । ##[202]#<शस्यैवाभावत्वेनोप>#*<5>*## i[190#<.>#20]ति । "भावान्तरविनिर्मुक्तो ऽभावोत्रानुपलंभवद्" इत्यादिवचनाद् उक्तं भावान्तरस्याप्य् अतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वम् अभावप्रमाणस्य भविष्यतीत्य् अत आह ##[203]##[190#<.>#20]वेति । अन्यथा तस्य तदभावरूपत्वानुपपत्तेर् इति भावः । भवत्य् एवं *<6>*तथाप्य् एकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्य् आह ##[190#<.>#20][204]##[190#<.>#20]ति । अन्यथा तुल्ययोग्यतारूपतैव {p. 398} न सिद्ध्येत् । असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्याद् इत्य् आशयः । ## a[190#<.>#21]भावप्रमाणतयोपगन्तव्यम् । ##[190#<.>#21] तस्य तदतुल्ययोग्य*<7>*तारूपस्य तदेकसंसर्गिणश् च वस्तुनो ज्ञानात् । एतद् एव साधयन्न् आह ##[190#<.>#22]ति । ##[190#<.>#28] प्रसज्यप्रतिषेधयोर् निरूपाख्यानत्वात् ##[191#<.>#1] भवति । ##[191#<.>#2] प्ररिच्छेदहेतुत्वम् । __________NOTES__________ [202] भावान्तरस्यैव- S [203] स्यैक- S [204] एकज्ञान- ___________________________ ##[191#<.>#10]त्य् एवम् अभ्युपगमकाले । ##[191#<.>#10]त्य् अनेन कस्यचिद् अपीति मूलग्रन्थम् अनुभासते । ##ति ## इति ग्रहणकपदविवक्षि*<8>*तम् एवाहआचार्यः। ##[191#<.>#10]त्य् अनेन तस्येति मूलपदमुल्लिङ्गार्थम् आह ##[191#<.>#10]ति । ##[191#<.>#14]ति । मूल(लं) व्याचक्षाण आह --[205]##[191#<.>#11]ति । कस्मात् पुनस् ततः सलिलाद् अन्यस्यानलादेर् इति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्य् आशंक्याचार्यस्यैतद् द्वयोपन्यासे ऽभिप्रायं वचनभङ्ग्या वर्णयितुम् आह ##[66a]*<1>*##[206]#<¤ चे>#[191#<.>#11]ति । ##[191#<.>#12] "विज्ञानं वान्यवस्तुनि" इति लक्षणे तदङ्गीकरणे ऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगमं इति यावत् । ## a[191#<.>#13]न्यवस्तुज्ञानात्मकत्वात् । तत आत्मनो यः परिणामो मा भूद् भेदेन व्यवस्थाप्येत "विज्ञानं वान्यवस्तुनि" इति लक्षणम् इति प्रकरणात् । ##त्यादेर् मूलग्रन्थस्य समुदायार्थम् इदानीं ##*<2>* ##[191#<.>#14]त्यादिना वक्तुम् उपक्रमते । ##[191#<.>#15]शब्देन गाढस्वापो ऽभिप्रेतः । प्रगाढनिद्राक्रान्तस्य हि विषयग्रहणवैकल्यं भवति । यदि यत् तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात् परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्याद् इति भावो ##[191#<.>#16]ति ब्रुवतो द्रष्टव्यः । ##स्मद् अभिमतात् प्रधानाद् अन्येन प्रकारेण । ## इति अस्यार्थकथनं ##[191#<.>#25]ति । तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानम् एव कुर्याद् इत्य् आह ##[191#<.>#25]ति । ##त्य् अस्यार्थं कथयति ##[191#<.>#25] एतद् एव प्रदर्शयितुम् उपक्रमते । ##[191#<.>#26]ति । __________NOTES__________ [205] ततो वे- S । [206] इज्ञानं वे- S । ___________________________ ## *<4>*##[192#<.>#19]न्यद् इत्य् उच्यते । ##[192#<.>#19] सकलासंकीर्णवस्तुरूपावभासितया । तदन्यद् वस्तु {p. 399} ## अन्याभावं प्रत्येतीति ##[192#<.>#20] ## a[192#<.>#20]न्यभावप्रतिपत्त्ययोगात् । यश् चान्यो ##[193#<.>#8] विधिविकल्प इत्य् अर्थात् । ##[193#<.>#9] नेत्य् अनुवर्तनीयम् । ## *<5>*वहित्रं तद्#<आरूढैः >#[193#<.>#17] | ##[195#<.>#5] शेषपदार्थवृत्तात्मनः सकाशात् ##[195#<.>#6] प्रत्यक्षम् । ##[195#<.>#7] अभावप्रामाण्यसमाश्रिता । ## एव [195#<.>#10] स्वहेतुत एव । ##[195#<.>#13] अभावाख्यस्य प्रमाणस्य । ##[195#<.>#24] परात्मनः सकाशात् । ## [196#<.>#1] व्यवच्छेदनं तस्य गृह्यमाण*<6>*स्येत्य् अर्थात् ##[196#<.>#7] अन्यात्मपरिच्छेदप्रसङ्गात् । ##[196#<.>#10] सकाशाद् ## निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथम् उच्यत इत्य् अपेक्षायां ## i[196#<.>#13]ति योज्यम् । ##[196#<.>#14]ति हेतौ शानयोर् विधानाद्धेतुपदम् इदम् अन(m अव)वसेयम् । *<7>*##[196#<.>#15]त्यादि ##[196#<.>#14]r व्याख्यानम् । ## i[196#<.>#24]त्यादेर् मूलग्रन्थस्य अभावात् कार्यम् आह । ##[196#<.>#28] इत्य् अभावप्रमाणकल्पनयेति प्रकरणात् । विषयम् एवा(विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् । [207]##[197#<.>#1] न भवतीति वर्तते । ##[197#<.>#3] निर्विकल्पकात् प्रत्यक्षात ## i[197#<.>#4]ति यथावासनाप्रबोधं*<8>* विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य (?) साक्षाद् इतरस्य सामर्थ्याज् ज्ञानाद् विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः |[208]##[197#<.>#21] तत्त्वान्यत्वाभ्याम् भिन्नतया विकल्पता(ना)d इत्य् अर्थः । येन निमित्तेन विवक्षितस्य ततो ऽन्यत्वं न व्यवस्थाप्यते, तस्य ##[197#<.>#27] | कथं प्रकारान्तराभावं सूचयतीत्य् अपेक्षायां योज्यम् [66b] *<1>*##[197#<.>#27] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {p. 400} एव कुत इत्य् अपेक्षायां ##[198#<.>#4] योज्यम् । __________NOTES__________ [207] अन्यथैतदात्मकम् S इति तु न सम्यक् । ___________________________ [208] ततो ऽर्थात् S ___________________________ ##[198#<.>#6] इति ब्रुवतो ऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)m एवम् अवतिष्ठते । यत*<2>* इति ## [198#<.>#10] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण ##[198#<.>#10] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनाद् इत्य् अपि प्रमाणवृत्तविचारेणोच्यत इत्य् अवसातव्यम् । ##[198#<.>#27][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः । ##[199#<.>#1] च ##[199#<.>#1] एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर् भावो द्वितैव ## तत्##[199#<.>#3] | ##[199#<.>#6] ## ##[209]## ##[199#<.>#6]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्य् अपेक्षायाम् आह -- ##[199#<.>#6]त्यादि । __________NOTES__________ [209] व्यवस्थापनाकाल एव S ___________________________ ##[199#<.>#9] इति प्रत्यक्षैकनिबन्धनाम् अनुमानैकनि*<4>*बन्धनां वेति विवक्षितम् । न तु परोप्येनाम् अनेकप्रमाणनिबन्धनाम् इच्छति यद् अनेन व्यवच्छिद्येत । अभावप्रमाणमात्रनिबन्धनतया तेनोपगमाद् इति ##[199#<.>#11]#< तदात्मनो >#[199#<.>#12]#< व्यवच्छेद >#[199#<.>#12] इति सम्बन्धः । "तदन्यात्मन" इति मूले निर्देशात् कथं त्वया ##[199#<.>#14] इति व्याख्यायत इत्य् a*<5>*नुयोगम् आशङ्क्याह ##[199#<.>#14] इति । ##[199#<.>#18] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः । ##[200#<.>#3] तद्देशकालश् च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या । न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति । ## कथम् इति वर्तते । ## i[200#<.>#9]त्य् a*<6>*भावव्यवहारसिद्धिर् मूढं प्रतीति च द्रष्टव्यम् । अमूढस्य प्रत्यक्षाद् एवाभावव्यवहारसिद्धेः । एतच् चानन्तरम् एव प्रतिपादयिष्यते । यथोक्तम् एवानुपलम्भं दर्शयितुम् आः##[200#<.>#9] इति । अनुपलम्भाद् इति चावर्तनीयम् । तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् इति । ननु उप*<7>*लब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिर् इत्य् आह ##[200#<.>#10]## | ## निषेध्येन सह ## स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {p. 401} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [200#<.>#10] तस्मात् । ##[200#<.>#10] व्यक्तम् एतद् इत्य् अस्यार्थे । यद् वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं । तेन तु तत्तु*<8>*ल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्य् एवंरूपाद् अनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्य् असङ्गतं स्याद् इति । ## [200#<.>#10] अनुपलम्भमात्राद् इत्य् अर्थः । किम् एवंवादिनो ऽपि सम्भवति येनैवम् उच्यत इत्य् आह -- ##[200#<.>#11] इति । ##[200#<.>#13] ## [67a] *<1>*##[200#<.>#12] योज्यम् । पञ्चावयवा यस्येति ## | "संख्यायातिसदत्ताया कन्" इत्य् अनेन कन् । प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः ##[200#<.>#12] न ## इति च पञ्चानां प्रमाणानां मध्ये यत्रैकम् अपि न जायत इत्य् अर्थः । सति वस्तुनि तदनुदय एव कथम् इत्य् आह ##[200#<.>#15]ति । ##[200#<.>#19]r लिङ्गत्वम् अपि प्रकरणात् । ## सह ## i[200#<.>#25]ति योज्यम् |[210]## उपलब्धिरूपभावरूपायाः । __________NOTES__________ [210] अन्यभावरूपायाः S ___________________________ कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्य् आह -- ## i[201#<.>#27]ति । ## इति [202#<.>#6] सामान्यतः पृच्छति । ## i[202#<.>#6]ति विशेषतः ##[202#<.>#6] योसौ केवलप्रदेशलक्षणो ऽन्यभावः ##[202#<.>#7]न्द्रियजप्रत्यक्षलक्षनेन । एतच् च प्रायेण लोको यस्मात् केवलम् इदं भूतलं वे*<3>*द्यते तस्माद् घटो ऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्य् अभिप्रायेणोक्तं द्रष्टव्यम् । ##[202#<.>#8] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनम् इदानीं प्रकृतं नाप्य् उपयुक्तम् इति । ##[202#<.>#8] नाभावम् इत्य् अर्थात्, तस्य केवल*<4>*प्रदेशोपलब्धिकाल एव सिद्धत्वाद् इति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस् तथेत्य् आह ##[211][202#<.>#8]ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वम् इत्य् अर्थः । प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुम् अनीशानो ऽस्य मते ## वाच्यस् तस्य ##[202#<.>#10] प्रतिप*<5>*त्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश् च तद् इतरो द्रष्टव्यः । मूढं प्रतिपत्तारं प्रति तं साधयति नामूढम् इति च समुदायार्थः । अमूढस्य {p. 402} तर्हि किं निबन्धनो ऽसद्व्यवहार इत्य् आह -- ## i[202#<.>#11]ति । ##[202#<.>#13]स्यैव प्रस्तावेनालं न किञ्चित् । अत्रधर्मोत्तरःप्रा*<6>*ह -- "तदेकाकारनियतं पटीयो ऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुम् अलम् अदृष्टानाम् अपि सत्त्वान् नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्य् अभावः" इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिर् एवायातेति चाभिप्रइति । अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यम् इति । __________NOTES__________ [211] -पेक्षायाम् S ___________________________ यद्य् अपि बहुप्रकारानुपलब्धिस् तथापि मूलभूतप्रकारप्रदर्शनार्थं ##[202#<.>#21]त्य् उक्तं द्रष्तव्यम् । ##[202#<.>#28] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति । तथा ##[203#<.>#26]ति कारणव्यापकयोर् यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । ##[204#<.>#3]r इति कारणव्यापक*<8>*योर् इति मूलग्रन्थस्यापेक्षणात् सङ्गतम् इदम् । ##[204#<.>#10]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शने ऽपि भूयस् त्व् अविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् । तदभावस्य च तयोः कारणव्यापकयोर् अभावस्यच संदिग्धलक्षणता वाच्या । एतद् एव विदर्भवचनेन मात्रया दर्शयन्न् आह -- [67b] *<1>*## i[204#<.>#11]ति । ##[204#<.>#12] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवे ऽपि साहचर्यादर्शनसंवादस् तथा विवक्षिते ऽपि भविष्यतीति भावः । ##[204#<.>#16] सम्बन्धो ऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र । ## i[204#<.>#16]त्यादेर् अनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन*<2>* च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववताम् अर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोर् अन्वयव्यतिरेकयोर् निश्चयः सञ्जायते । सोयम् उपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः । जरन्नैयायिकाभिप्रायेण ##[205#<.>#23]*<3>*ग्रहणम् अस्य बोद्धव्यम् । अधुनतनाः पुनर् अन्वयव्यतिरेकिणं पंचलक्षणम् अन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणम् आचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्याद् इति । संख्याया गुणत्वेन द्रव्याश्रितत्वाद्##[205#<.>#28]त्य् आह । ## इत्य् अस्यैवार्थकथनं {p. 403} ##[206#<.>#3] इति । साध्यप्रतिपक्षसाधको हेतुः ## | सिषा*<4>*धयिषितविरुद्धं न व्यभिचरतीति । ##[206#<.>#6]परं रूपम् इति प्रागुक्तम् अनुवर्तते । यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं ##[206#<.>#17] साध्ये #<'सति >#[246#<.>#17] | ##[207#<.>#2] निपातो ऽनुविषये । ##[207#<.>#3]शब्देन प्रकरणादाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये । यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्याम् उद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यम् इदं यदविनाभावविकलं हेतुम् उपदर्श्य धर्मिणि साध्यकथनम् इति मन्वानः परोपहासपूर्वकमाहाचर्यः#<शण्ढम् उद्वाह्ये>#[207#<.>#15]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- ## i[207#<.>#15]ति । *<6>*## साध्यधर्मिणि ##[207#<.>#16] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ् च तस्य तत्र तदविनाभावितयानिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । ##[207#<.>#15] पदार्थं तथैव व्याचक्षाण आह -- ##[207#<.>#16]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं*<7>* ##[212]##[207#<.>#17] प्रार्थ्यते याच्यत इति यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस् तत्र साध्यं विभावयेद् इति को ऽयम् उपहास इत्य् आह ##[207#<.>#20]ति । यदम्भस् तल्लवणरसं यथा सामुद्रम् । अम्भश् चेदं नादेयम् इति प्रयोगे चैतद् उच्यत इत्य् अवसेयम् । ##[207#<.>#21] लवणरसतया । __________NOTES__________ [212] मृगयते S । ___________________________ ##[207#<.>#25] हेतुयोपनीतेषु तथा दर्शनात् । ## [207#<.>#27] *<8>*अबाधितसाध्यधर्मा । ##[208#<.>#13] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्य् अवश्यम् अभाव इति भावः । ##[208#<.>#20] साध्यभावस्य । ##[208#<.>#21]ति बाधकप्रमाणे सति साध्याभावाद् एव । ##[208#<.>#23] बाधकप्रमाणवृत्त्यभावेपि वा ## साध्याभावस्येति प्रकरणात् । हेतोः सामर्थ्यं ## तत्प्रतिपादयन्न् आह ##[209#<.>#2] | कथं [68a] *<1>*हेतुसामर्थ्यं प्रतिपादयतीत्य् अपेक्षायां योज्यम् -- ##[213]i[209#<.>#1]ति । {p. 404} ##[209#<.>#2] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनाद् इत्य् अर्थः । ##[209#<.>#6] साध्यसिद्धये । यत्रासौ तदर्थम् ##[209#<.>#6] | __________NOTES__________ [213] तत्रान्यथार्थम् इति S ___________________________ ##[209#<.>#9]शब्दो ऽक्षमायां बाधानुपलब्धिर् अबाधेत्यादि यद् उच्यते तत्र क्षम्यत इत्य् अर्थः । ## i[209#<.>#9]ति निपातानिपातसमुदायः*<2>* प्रश्ने । ##[209#<.>#10] इतिर् मात्रार्थानां भयहेतुर् अपादानम् इत्य् अपादानत्वाद् अपादाने पञ्चमीयम् । ##[209#<.>#16]शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुर् एव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्य् अभिप्रायेण ##[209#<.>#16]ति व्याचष्टे । बाधानुपलब्धिर् अबाधेति अभिधानाद् ## i[209#<.>#16#<->#17]त्य् अभिप्रायवान् परः प्राहोक्तम् एवै*<3>*तद् इति । ##[209#<.>#18] स हेतुर् इति सामर्थ्यात् । ##[209#<.>#24] परमार्थतो ऽसद्भावनिश्चयं ## | ##[210#<.>#6] बाधां प्रति जातसंदेहस्य । ##[##]##[211#<.>#4] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा । #<आदि>#[212#<.>#21]शब्दाद् अनुमानविरुद्धादेः संग्रहः ##[212#<.>#23] {15] प्रत्यक्षविरुद्धादीनाम् ##[212#<.>#23] स्वरूप*<4>*प्रदर्शनम् । तद्भावायोगाद् विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर् यद् उक्तं "व्यस्तोहेतोर् अनाश्रय" इति भावः |[214]## i[213#<.>#9]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नो ऽभिप्रायगतो द्रष्टव्यः । __________NOTES__________ [214] कथं -- यथा बाधाविनाभावयोः S ___________________________ ##[213#<.>#14] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्मा## [213#<.>#14] | लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः । विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात् तदभिप्रायेण ##[213#<.>#23]त्य् उक्तम् । ##[214#<.>#14]s तत्त्वसिद्धिस् तदयोगात् । ##[214#<.>#17]m इति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितम् इत्य् अर्थः । *<6>*##[214#<.>#21]त्यलक्षणम् एतद् इत्य् अस्य । अत्रापि बाधितत्वादिरूपान्तरयोगिन्य् अपि पूर्वयोजितुम् उपदर्शितम् । ##[214#<.>#59]त्य् एतद्धेतुभावेन विशेषणम् । ##[215#<.>#3] स एवेति विवक्षितं । निरस्तप्रतिपक्षत्वम् एव कुत इत्य् आह -- ##[215#<.>#12] तथा {p. 405} भूतविशेषवति पटू ##साध्ये क्वचिद् ##[215#<.>#13] संभवति सति । ##*<7>*##[216#<.>#7] साध्याव्यभिचारिणः । ## i[217#<.>#14]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्व् इत्य् अभिप्रेतं -- यद् आह --वार्तिके कुमारिलः-- "स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा । प्रत्यक्षाद्यधिकारोपि तैर् अर्थांसंगतिर् यत[215]" [श्लोकवा. 2.26] इत्यादि । __________NOTES__________ [215] श्लोकवार्तिके तु -- "प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्" इति उत्तराधर्म ___________________________ ## i[217#<.>#14]तिवार्तिककारात् पूर्वैर् इति विवक्षितम् । ##[217#<.>#16] इत्य् अदुष्टकारणजन्य*<8>*त्वाद् इत्यादयः । यथाहकुमारिलः-- "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर् जन्यमानत्वाल् लिङ्गाप्तोक्त्यक्षबुद्धिवद् ॥" [श्लोकवा. 2.184] इत्यादि । ##[217#<.>#20]शंकानिमित्तसंभवात् । #<आक्रोशमात्रेण >#[217#<.>#20] विपूर्वपक्षे भाषिकामात्रेण । केषां न कश्चिद्धेतुः स्याद् इत्याह ## i[218#<.>#1]ति । ##[218#<.>#6] इति प्राक्तनेनआचार्यग्रन्थेन । ##[68b]*<1>*## i[218#<.>#6]त्य् अस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति । न ##[216][218#<.>#9] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् । ताभ्याम् अस्यान्वयव्यतरेकासिद्धेर् अभिप्रायेणैवोक्ते । __________NOTES__________ [216] -हेतुत्वम् -- S ___________________________ ##[218#<.>#16] बाहुमूद्ध्...वीर्कृत्य ##[218#<.>#17] फूत्कारं मुञ्चन्न् इत्य् अर्थः । ##[218#<.>#18]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः | ## [218#<.>#20] अनावरणीयम् । मी*<2>*मांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः । अपवर्गस् तु मोक्षः । स च दर्शनभेदाद् अनेकविध इष्टः । स्वर्गापवर्गयोजनम् एववैयाकरणमताश्रयेण दर्शयन्न् आह -- ##[219#<.>#1]ति |मीमांसकमताश्रयें#<आथवे>#त्य् अनेन पक्षान्तरम् आह -- ##[219#<.>#5] आत्मतत्त्वनिषेवणात् । ##[219#<.>#5] प्रशस्तप्रज्ञेन । उप*<3>*हासेप्य् अयं प्रयोगः प्रकरणात् ज्ञातव्यः । ## {p. 406} ##[219#<.>#8] इति व्याचक्षाणश् चोत्कीलितम् अपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किम् उच्यते ## ##[219#<.>#8] इति चेत्, सत्यम् एतत् केवलं यस्माद् असौ विद्यमान एव स्वयं प्रापितायास् तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण *<5>*तानि वस्तूनि तांश् च पुरुषांस् त्रायस्व त्रायस्वेति फूत्कारं विप्लवम् आभाषमाणानीव स्वजीवितम् अपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं प्रयुक्तं इवेत्य् अभिप्रायाद् अदोषत्रय (?) इति चेत्, सर्वञ्चैतत् किं यो वस्तुतो असंभवात् प्रतिहेतुर् इत्यादिदूषणम् अवाधितविषयत्वे ऽपि लक्षणे प्रतिहेतुप*<6>*दम् अपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यं । अत एवस्माभिर् एतन्न् इदानम् एव किं वस्तुतो ऽसंभवद्बाधत्वम् अबाधितविषयत्वम् अभिप्रेतमुताप्रतिभासमानबाधत्वम् अपि किं तदैव किं वा अन्येषाम् अपि । तत्रापि किं तदैवाहोस्विद् उभयं वदापि (?) | अन्येषाम् अपि किं तदैवाथ कालान्तरे ऽपीत्यादि विकल्प्य सर्वत्र यथा *<7>*योगं दूषणम् उपनयद्भिर् आत्मनिराकरणे '...आधि[त]त्वम् आत्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर् विशेषणम् अपहस्तितम् । ततो ऽन्यैर् अपि जिगीषुभिर् अबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयम् इति । ##[220#<.>#23] लिङ्गलक्षणम् । ज्ञानस्यैव ##[220#<.>#24] त्वत्प्रत्ययेन । एतद् एव साधयन्न् आह ##[220#<.>#24]ति । ##*<8>* ##[220#<.>#29] वाच्य्वस्तुनिरपेक्ष एव । ## [221#<.>#1] अर्थप्रतिलम्भो न स्याद् एवेत्य् अर्थः । ##[221#<.>#2] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्य् एवं बाह्यस्यैव हेतुत्वम् अस्तु तत्किम् अनेन प्रयासेनेत्य् आह -- ##[221#<.>#3]ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69a]*<1>*कार्यादिरूपत्वं चेत्य् आशङ्क्याह -- ##[221#<.>#4]ति । तस्यैव ## बाह्यवस्तुधर्मताम् । बाह्यगतं(तां) तद्व्यावृत्तिरूपतां इति यावत् । ##[217]##[221#<.>#4] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो ##[221#<.>#4] एकस्मिन्न् अप्य् अर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यम् अनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश् च भेदं हेतौ *<2>*शतुर्विधानात् प्रदर्शनाद् इत्य् अर्थः । साध्यसाधनभावसमर्थनार्थम् एतद् उक्तं द्रष्टव्यम् । {p. 407} संवादकत्वसमर्थनार्थम् आह -- ##[221#<.>#5] इति । वस्तुनि -- साध्ये ऽर्थे । ##[221#<.>#5] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याह ##[221#<.>#5]ति । कार्यादिदर्शनद्वारायातत्वात् तत्त्वेनाध्यवसायाच् च ##[218]##[221#<.>#5] त एव इति प्रकरणात् । तेन व्यपदेश*<3>*निबन्धनम् इति च व्यपदेश "इन्द्रियम् अस्थानम् एतद् राजन (?)" इति निर्देशवद् द्रष्तव्यः । __________NOTES__________ [217] अनुस्मरंतो S । ___________________________ [218] कार्यादिलिङ्गव्यपदेशनिबन्धनं S । ___________________________ ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वम् अपि निराकुर्वन्न् आह ##[221#<.>#7] इति । ##[221#<.>#8] विकल्पावभासिनः । सामान्याकारस्य ##[221#<.>#8]ति च व्याचक्षाणो ऽलीकरूपताम् अपोहस्याभिप्रइति । ##[221#<.>#9] अवृक्षव्यावृत्ति*<4>*रूपस्य विचारतो ऽसद्रूपस्य ##[219]##[221#<.>#9] इति । विकल्पाकाराद् भेदेन प्रत्येतुम् अशक्यत्वात् प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारो ऽपि तथाध्यस्तो ऽपोहो वाच्य इति दर्शितम् अनेन । कथं तस्य सामान्यात्मत्वव्य्वस्थेत्य् आह -- ## i[221#<.>#10]ति । ##[221#<.>#11]ध्य[220]वसित*<5>*स्येत्य् अन्तरोक्तम् अनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्य् आह -- ## ##[221#<.>#11] इति । ##[221#<.>#11] अनुयायित्वे । ##[221]##[221#<.>#12] विकल्पस्वलक्षणात्मता । ##[221#<.>#17] प्रस्तुतायाम् । ##[222]##[221#<.>#17] एवंविधं लिङ्गस्य रूपम् इत्य् अभिधीयते । ##[223][221#<.>#21] संप्रत्ययात् । __________NOTES__________ [219] विकल्पप्रतिबिम्बचक्रस्य S । [220] व्यवसितस्य S । [221] विकल्परूपता S । [222] स्वरूपम् अभि- S । [223] संप्रत्ययात् S ___________________________ परमतापेक्षया ## i[221#<.>#28]त्य् उक्त*<6>*m । तथा ## [222#<.>#1] इति, #<आलोकमनस्कारादीनाम् >#[222#<.>#2] इति, वस्तुवृत्त्यपेक्षयोक्तम् । ## i[222#<.>#2]ति ब्रुवतो ऽयं भावो यदि तत्र साध्यं न भवेत् तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानम् एव न भवेत् । यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न*<7>* भवेत्, तदा तद्विषयं प्रत्यक्षम् एव न भवेत् । असति च तस्मिन् न लिङ्गिनि विज्ञानम् उत्पद्येत तथालोका भावे ऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर् ज्ञातव्या । तथासति मनस्कारे ऽसति । मनस्कारसाद्गुण्य इति बोद्धव्यम् । पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश् च । ##त्य् एव पाठः यत्र पुस्तके {p. 408} ##[222#<.>#9]ति पाठः । तत्र हिशब्दो ऽपिशब्दस्य वार्थे*<8>* द्रष्तव्यः । ##[222#<.>#10] ज्ञानविशेषत्वात् । ##[222#<.>#11] निश्चयस्य । #<"सपक्षे भावेन" >#[222#<.>#19] किं भूतेनेत्य् आह -- ##[222#<.>#19] इति । ## विपक्षे यो #<'भावः># तद्##[222#<.>#21] किं भूतेन सर्वत्र विपक्षे यो ऽभावेनेत्य् आह -- ##[222#<.>#20] इति । ## निमित्ते यस्य ## स तथा ##[222#<.>#21] | ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[69a]*<1>*r भावाभावाव् अप्य् अन्योन्यविशिष्टाव् एव तत् को ऽतिशयो ऽनेनोक्त इत्य् आशङ्क्याह -- ##[222#<.>#22]ति । प्रतिबन्धसाधकप्रमाणवृत्त्या ##[224]#<श्चितो (तौ) >#[222#<.>#23] न तु दर्शनादर्शनाभ्याम् इत्य् अर्थात् । ## i[223#<.>#6]ति व्याप्तिमान्ताव् इत्य् अर्थः । __________NOTES__________ [224] निश्चितौ S ___________________________ ##[223#<.>#10] तादात्म्यतदुत्पत्तिसिद्धिविषयम् । ##[223#<.>#19] भावाभावयोर् एव । #<आक्षिप्यते >#[223#<.>#20] प्रकाश्यते । उत्पत्त्यतिरेकि*<2>*ण्याः सत्ताया अनुत्पत्तेर् ## ##[223#<.>#19]r इति व्याचष्टे । ##[223#<.>#29] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवम् अभिधानम् ##[224#<.>#1] व्यवहारयोग्यताम् उपयान्ति । ##[224#<.>#1] इति पुंसः । तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्य् आशयः । ##[228#<.>#1]## इति सम्बन्ध्यते । लिङ्गस्य प्रकृतत्वात् ##[224#<.>#13] इत्य् आह*<3>* | #<आचार्येण >#[224#<.>#21] इतिआचार्यदिग्नागेन |सूत्रकारीयनिश्चितग्रहणसाफल्यम् उपवर्णयतावार्तिककृतास्वानुमतिर् अत्र दर्शितैवेत्य् अभिप्रायेण आचार्यवचनम् इव कृत्वा इह ##[224#<.>#21] इत्यादि । ##[225#<.>#3] व्याप्त्यान्वयः । सर्वत्र तदभावे अवश्यम् अभावो नेति पूर्वकम् अनुवर्तनीयम् । ##[225#<.>#9] इत्यादिकवस्तु(-कस् तु) मूलस्यादि*<4>*ग्रन्थो अनेन सुबोधत्वान् न व्याख्यातः । अयं त्व् अस्यार्थो ऽवसेयो ##[224#<.>#20] यतः प्रमाणाद् अनयोर् भावाभावयोर् भवति निश्चयस् तदधीनता तयोर् भावाभावयोः सत्ता व्यवस्थेत्य् अस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतम् इति |आचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथम् अस्मा*<5>*भिर् इत्य् उच्यत इत्य् आशंक्याह -- ## i[225#<.>#9]ति । #<आचार्यकृते >#[225#<.>#9] सूत्रकाराचार्यकृते । ##[225#<.>#9]#< अस्माकम् अभिमतत्वाद्># i[225#<.>#10]ति वचनेन चैवंआचार्यस्याभिप्रायं दर्शयति । तच् चेद् अस्माकम् अभिमतम् एव तदास्माभिर् एवोक्तम् इति । एवं तावद् अनेन व्याख्यातं लक्ष्यते पुनर् अयम् अस्यार्थः -- {p. 409} एतद् अर्थं सूत्रकारेणप्रमाणसमुच्चये*<6>* -- मया च विनिश्चयादौ निश्चितग्रहणं कृतम् इत्य् अभिप्रेत्याचार्यवार्तिककारेणावाभ्याम् इत्य् अस्मिन्न् अर्थे #<'स्माभिर्># इत्य् अभिधायीति । द्वयोर् अर्थयोर् बहुवचनं केन वचनेनेति "अस्मदोर्द्वयोश् च" इत्य् अनेनेति ब्रूम इति । ## इति पाठोः ##[225#<.>#12] इति तु प्रमादपाठः । ##[225#<.>#15] ज्ञानस्येति प्रकरणात् । ##[225#<.>#1#<...>#] "##"त्य् अनुवर्तते । ##[226#<. >#] इत्य् अनेन च साध्ये सत्य् एव भावो लक्षितस् तथा ##[226#<.>#1] इत्य् अनेन असति साध्ये अभाव एव विवक्षितः । ##[226#<.>#9] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावयावृत्त्याभाव इति । ##[226#<.>#10] इति ब्रुवतो*<8>*यं भावः तस्मिन् सत्य् एव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वं एवम् एव हेतोः स्वगत एवायं धर्मो ऽत एव यत्रान्वयस् तत्र व्यतिरेक इति स्वभावहेतुसाध्यम् एतद् अवतिष्ठते । न तत्त्वा(त्व् अर्था)पत्तिगम्यम् इति । ननु च यद्य् अनयोः परस्परान्तर्भावो न भवेत् तर्हि कथम् एकं वाक्यम् उभयं गमयेत् । तथा चैतत् पूर्वोक्तं [70a] *<1>*किं ...... र्हीति । ##[226#<.>#15] व्यावृत्तितो भिन्नस्वभावम् एव सन्तं ततश् च भिन्नत्वात् अनयोर् लिङ्गरूपत्वाच् च पृथगवयवान्तरत्वं युक्तम् इति भावः । यद्य् एकः स्वभा...............यदुक्तपूर्वं तदवस्थम् एवेत्य् आह ##[226#<.>#16] इत्यादि । ##[226#<.>#16] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू*<2>*......सपक्षविपक्षयोर् भावाभावयोर् अपरस्पराक्षेपाद् इति सिद्धान्तवादिनाभिहितं किम् अनेन तदप्रतिविधायकेन ## i[226#<.>#17]त्यादिनोक्तेन इत्य् आशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुम् आह -- ##[226#<.>#17] इति । तदभावो ऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्याद् इत्या*<3>*.........त इति वर्तते । ##[226#<.>#22] प्रतिबद्धत्वञ् च हेतोर् इत्य् अर्थात् । ##[225#<.>#22] तादात्म्येन तदुत्पत्त्या वा । ##[226#<.>#23]ति विचारत एतद् अवतिष्ठते । यत इत्य् अभिप्रायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिना ##[225]## i[227#<.>#17]ति __________NOTES__________ [225] -वाक्यार्थान्तर-S ___________________________ {p. 410} कदाचित्*<4>* .........पादनकाले दृष्टाद् इत्य् अभिप्रायेणोक्तम् -- ##[227#<.>#18]कवाक्यार्थावतवन्ता(?)v इत्य् अर्थः । ##[227#<.>#18] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् । एकरूपान्तरर् भावात् तु ##[227#<.>#27]r नेति वर्तते । ##[228#<.>#6]ति यथा तया क*<5>*......त तथा भिन्नरूपाव् एवेति । ##[228#<.>#19] शास्त्रात् । सर्वदा चात्र ##[228#<.>#15]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच् च पुरस्ताद् उपदर्शितम् एव । स्याद् एतत् ये तावत् ज्ञातत्वशब्देन ज्ञानम् एवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं*<6>* .........निराक्रियन्ते इत्य् आशङ्कायाम् आह ##[228#<.>#20] इत्यादि । ##[228#<.>#25] ज्ञानापेक्षो ऽपि । प्रकरणम् उपसंहरन्न् आह -- ## i[228#<.>#28]ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वम् अवदातम् । आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं*<7>*...............थ तत्त्वप्रकाशिकां टीकां पटीयसीम् ईदृशीं परार्थम् उद्दिश्य प्रणयता नियतं मयापि किम् अपि पुण्यं उपार्जितं तद् अप्य् अहं परार्थम् उपनयाम् इति मन्वानो ऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणो ऽयं भदन्तधर्माकरदत्त ##[229#<.>#1] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया[र्थः *<8>*##]##[229#<.>#2]#< विवृ>#[226]##[229#<.>#3] इति । कायवाङ्मनोमौनयोगान् मुनयः प्रत्येकबुद्धादयस् तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस् तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस् तस्य [70b]*<1>* ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् ##त्सितः प्रमाणानुपपन्नार्थप्रकाशनात् ## न्यायदर्शनादि[r i]ति तथा । अशेषश् चासौ स चेति तथा । तस्य ##[229#<.>#1] पन्थाः सिद्धान्त इत्य् अर्थः । क्षतः खण्डितः तद्वैरूप्यापादनाद् अशेषः कुतर्कमार्गो येन स तथा । तं ##[227]## व्याख्याय*<2>* ...............र्थात् । ##[229#<.>#3] कर्तृ ##[229#<.>#3] विमलचित्तसंतति ##[229#<.>#4] प्रकृष्टां सर्वावरणप्रहाणाद् इति सर्वम् अनवद्यम् इति । __________NOTES__________ [226] वितत्य S [227] वितत्य S ___________________________ {p. 411} दारिद्र्यदुःखाद् अभियोगमात्राद् विशुद्धबुद्धेर् विरहाद् अबोधात् । नास्तीह सूक्तं मम यत् पुनः स्यात् गुरोर्जितारेःस खलु प्रसादः ॥ कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष*<3>*[या वा] ......स्वत एव रूपं विज्ञास्यते ऽस्येति न वर्णयामः ॥ कृतो ऽयमर्चटालोको निबन्धो बालबान्धवः । यत्र मूर्तिर् इवादर्शे दृश्यते स्वपरस्थितिः ॥ परार्थम् उद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया । निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥ समाप्तश् चा*<5>* ............... निबन्धः ॥ कृतिर् इयं पण्डितदुर्वेकमिश्रस्येति ।