Ratnakirti: Nibandhavali (= Nibandh) Based on the edition by Anantalal Thakur: RatnakÅrti NibandhÃvalÅ. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 75 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for references to Thakur's edition (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RatnakÅrti NibandhÃvalÅ // // sarvaj¤asiddhi÷ // namastÃrÃyai yasminnavaj¤Ã narakaprasÆtirbhaktiÓca sarvÃbhimatapradÃyinÅ / avyÃhataæ yo jagadekabandhu÷ sa j¤Ãyate sarvavidatra nirmalam // iha hi dharmaj¤Ãdaparama navaÓe«aj¤amanicchannapi kumÃrilo dharmaj¤a eva kevale prati«iddhe vedamupÃdeyamabhimanyamÃna÷ paÂhati dharmaj¤atvani«edhastu kevalo 'tropayujyate / sarvamanyadvijÃnaæstu puru«a÷ kena vÃryate // iti / tadayamÃcÃryo 'pi sarvasarvaj¤acaraïareïusanÃthaæ yÃvadÃkÃÓaæ jagadicchannapi tribhuvanacƬÃmaïÅbhÆtasaparikaraheyopÃdeyatattvaj¤apuru«apuï¬arÅkaprasÃdhanÃdapyapramÃïakaja¬avaidikaÓabdarÃÓipramukhasakaladurmatipravÃdapratihatirityantarnayannÃha heyopÃdeyatattvasya sÃbhyupÃyasya vedaka÷ / ya÷ pramÃïamasÃvi«Âo na tu sarvasya vedaka÷ // ityÃdi // tadidÃnÅmupayuktasarvaj¤ameva tÃvat prasÃdhayÃma÷ / paryante tu sarvasarvaj¤adohadamapyapane«yÃma÷ / svÃsthyamÃsthÅyatÃm / yo ya÷ sÃdaranirantaradÅrghakÃlÃbhyÃsasahitacetoguïa÷ sa sarva÷ sphuÂÅbhÃvayogya÷ / yathà yuvatyÃkÃra÷ kÃmina÷ puru«asya / yathoktÃbhyÃsasahitacetoguïÃÓvÃmÅ caturÃryasatyavi«ayà ÃkÃrà iti svabhÃvo hetu÷ / tatra na tÃvadÃÓrayadvÃreïa hetudvÃreïa vÃsiddhisaæbhÃvanà / saækalparƬhÃnÃæ caturÃryasatyÃkÃrÃïÃæ cetoguïatvamÃtrasya ca heto÷ pratyÃtmavedyatvÃt / nÃpi sÃdaranirantaradÅrghakÃlÃbhyÃsalak«aïaæ hetuviÓe«aïamasaæbhÃvanÅyam / tathà hi saæsÃrasvabhÃvaæ (##) du÷khÃtiÓayamapanetumiyaæ saækalpÃrƬhà caturÃryasatyÃkÃrabhÃvanà prÃrabdhà / asyÃÓcÃsaæbhÃvanà nÃma kiæ (1) bhÃvyasya saækalpÃrƬhatvÃsaæbhavÃt (2) anarthitvÃt (3) heyarÆpÃniÓcayÃt (4) heyasya nityatvÃt (5) tasyÃhetutvÃt (6) taddhetornityatvÃt (7)heyahetvaparij¤ÃnÃt (8) tadbÃdhakÃbhÃvÃt (9) bÃdhakÃparij¤ÃnÃt (10) cittasya do«ÃtmakatvÃt (11) tasya vyavasthitaguïatvÃt (12) bhavÃntarÃbhÃvÃt (13) dhvastado«apunarudbhavÃd veti trayodaÓa vikalpÃ÷ // tatra na tÃvadÃdya÷ pak«a÷ / saparikaraheyopÃdeyÃtmakasya caturÃryasatyÃkÃrasya bhÃvyasya vikalpÃrƬhasya pratyÃtmavedyatvÃt // nÃpi dvitÅya÷ / du÷khamÃtrasyÃpi parityÃgÃrthitvena vyÃpte÷ sarvajanÃnubhavasiddhatvÃt // nÃpi t­tÅya÷ / saæsÃrÃtmano du÷khasvarÆpasya pratÅte÷ / kathamasya du÷khÃtmakatvamiti cet / saæk«epata÷ kathitaæ sÃk«Ãddu÷khaprak­ti narakaæ pretatiryakkharÆpaæ martye Óarma kvacana tadapi grastamevÃsukhena / devÃnÃæ ca k«ayamupagate puïyapÃtheyapiï¬e caï¬ajvÃlÃvyatikaramuco hanta bhogÃsta eva //iti // na ca caturtha÷ / vÃrtamÃnikapa¤caskandhÃtmakasya du÷khasyotpÃdadarÓanÃt // na ca pa¤cama÷ / du÷khasya kÃdÃcitkatvÃt // nÃpi «a«Âha÷ / kÃryakÃdÃcitkatvasya anityahetukatvena vyÃptatvÃt // nÃpiæ saptama÷ / du÷khe viparyÃsat­«ïÃprav­tiÓaktikarmabhi÷ sahitasyÃtmad­«Âilak«aïasya heto÷ sÃæsÃrikapa¤caskandhalak«aïakÃryÃnyathÃnupapattito niÓcayÃt / yadÃhu÷ ahaækÃrastÃvattadanu mamakÃrastadubhayaprasÆto rÃgÃdistadahitamaterdve«adahana÷ / tata÷ Óe«a÷ kleÓastata udayina÷ karmavisarÃdvisÃrÅ saæsÃra÷ Óaraïarahito dÃruïatara÷ // tasmÃtt­«ïÃviparyÃsÃvÃtmad­«Âipura÷sarau / saæsÃriskandhajanakau nirïÅtau kÃryahetuta÷ // ÃtmadarÓanasya cÃvidyÃtvamÃtmapratik«epato dra«Âavyam / tadabhÃve 'pi k«aïabhaÇgaprastÃve paralokÃdikamanÃkulamavasthÃpitam // na cëÂama÷ / Ãtmad­«ÂirÆpÃyÃ÷ avidyÃyÃ÷ pratipak«abhÆtasya nairÃtmyadarÓanasya saæbhavÃt // (##) nÃpinavama÷ / nairÃtmyadarÓanasya mÃrgaÓabdavÃcyasya pramÃïato niÓcitatvÃt // daÓamo 'pyasaæbhavÅ / do«ÃvasthÃyÃæ cittasya saæskÃrÃpek«atvÃt / yo hi yatsvabhÃvastasmin svabhÃve vyavasthito na saæskÃramapek«ate / yathà do«amapanÅya tapanÅyamak«ayadaÓÃyÃmavasthitam / apek«ate ca cittamavidyÃvasthÃyÃæ saæskÃramiti vyÃpakaviruddhopalabdhi÷ / prati«edhyasya tatsvabhÃvatvasya yadvyÃpakaæ saæskÃranirapek«atvaæ tadviruddhaæ tadapek«atvamiti cittasya do«Ãtmakatvak«ati÷ // ekÃdaÓo 'pyayukta÷ / cetasastattatsaæskÃrÃtiÓaye praj¤ÃtiÓayadarÓanÃt // na ca dvÃdaÓa÷ / paralokaprasÃdhanÃt / tathà hi, yaccittaæ taccittÃntaraæ pratisandhatte / yathedÃnÅntanaæ cittam / cittaæ ca maraïakÃlabhÃvÅti svabhÃvahetu÷ / na cÃrhaccaramacittena vyabhicÃra÷ / tasyÃgamamÃtrata÷ pratÅtatvÃt / ni÷kleÓacittÃntarajananÃd và / hetorvà kleÓe satÅti viÓe«aïÃdityanÃgatabhavasiddhi÷ / evaæ yaccittaæ taccittÃntarapÆrvakaæ yathedÃnÅntanaæ cittam / cittaæ ca janmasamayabhÃvÅtyarthata÷ kÃryaheturityatÅtabhavasiddhi÷ // na ca trayodaÓa÷ / do«akÃraïasyÃtmadarÓanasya yadviruddhaæ nairÃtmyadarÓanaæ tasya nirupadravatvÃt / bhÆtÃrthatvÃt / svabhÃvatvÃcca / sarvadÃvasthite÷ / tannÃyaæ viÓe«aïÃsiddho 'pi hetu÷ / tathÃpÅ d­Óo 'bhyÃso na kasya cid dÌÓyata iti cet / na d­ÓyatÃm / saæbhÃvanà tÃvadaÓakyaprati«edhà / idÃnÅntanajanaprav­tiÓcÃvyÃhateti nÃparaæ gamyate / ata evedaæ saæbhÃvanÃnumÃnamucyate // na cai«a viruddho hetu÷ / sapak«e kÃminyÃkÃre saæbhavÃt / na cÃnaikÃntika÷ / abhyÃsasahitaceto guïasphuÂapratibhÃsayo÷ kÃryakÃraïayorghaÂakumbhakÃrayoriva sarvopasaæhÃreïa pratyak«Ãnupalambhata÷ kÃryakÃraïabhÃvasiddhÃvabhyÃsasahitacetoguïatvasya sÃdhanasya sphuÂapratibhÃsakaraïayogyatayà vyÃptisiddhe÷ / tathà hi vyÃptyadhikaraïe kÃmÃturavartini yuvatyÃkÃre sÃdaranirantaradÅrghakÃlÃbhyÃsasahitacetoguïÃt pÆrvamanupalabdhi÷ sphuÂÃbhasya / paÓcÃdabhyÃsasaævedanaæ sphuÂÃbhasaævedanamiti / trividhapratyak«ÃnupalambhasÃdhya÷ kÃryakÃraïabhÃva÷ sphuÂapratibhÃsÃbhyÃsasacivacittÃkÃrayoriyamupapannà sarvopasaæhÃravatÅ vyÃpti÷ / ato 'naikÃntikatÃpyasaæbhavinÅtyanavadyo hetu÷ // nanu kathamanumÃnata÷ sarvaj¤asiddhipratyÃÓà / tasya parok«atvena tatpratibaddhaliÇgÃniÓcayÃt (##) kiæ ca sarvaj¤asattÃsÃdhane sarvo heturna trayÅæ do«ajÃtimatipatati / sarvaj¤e hi dharmiïyasiddhatvam / asarvaj¤e hi viruddhatvam / ubhayÃtmakepyanaikÃntikatvamiti // api ca abhyÃsÃt kÃraïÃtkÃryasya sphuÂÃbhasya pratÅtau nÃvaÓyaæ kÃraïÃni kÃryavanti bhavantÅtyanaikÃntikatà / atha sphuÂÅbhÃvayogyatÃnumÅyate / sÃpi Óaktirucyate / sà ca kÃrye 'nantarà sÃntarà và / tatrÃdyà kÃryasamadhigamyà / na cÃdhigatakÃryasya tayà kaÓcidupayoga÷ / dvitÅyà tu kÃryÃvasÃyamaikÃntikaæ na sÃdhayet // na ca kÃryÃpratÅtau yogyatÃniÓcaya÷ saæbhavÅ / nÃpi yogyatÃmÃtrasÃdhanek­tÃrtha÷ sÃghanavÃdÅ / sarvaj¤aj¤Ãne kÃrye vivÃdasya tÃdavasthyÃd / bhavatu sphuÂÅbhÃvasya siddhi÷ / tathÃpi ka÷ prastÃva÷ sarvaj¤avivÃde sÃdhanamÃrabdhavata÷ sphuÂatvaæ cetasa÷ sÃdhayitum // kiæ ca prasiddhÃnumÃne bhÆtalasya dharmiïa÷ kumbhakÃraghaÂayorapi dharmayo÷ pratÅtatvÃt kÃryakÃraïabhÃvo grahÅtuæ Óakyata eva / prastute tu kÃmÃturasantÃnavartino yuvatyÃkÃrasya dharmiïastatpragatÃbhyÃsasphuÂatvayorapi dharmayo÷ parok«atvÃt / kathaæ kÃryakÃraïag­hÅti÷ / yathà ca naiyÃyikaæ prati yu«mÃbhirucyate pratyak«ato na kÃryamÃtraæ puru«avyÃptaæ sidhyati / kiæ tvavÃntarameva ghaÂajÃtÅyaæ kÃryamiti tathà nÃkÃramÃtramabhyÃsapÆrvakaæ sidhyati / kiæ tvavÃntarameva yuvatyÃkÃrasÃmÃnyamiti vyaktameva / na cÃbhyÃsakÃrya÷ sphuÂÅbhÃva÷ / tadabhÃve 'pi svapne darÓanÃt // kiæ ca sarvavido 'pi yadi caturÃryasatyaparij¤Ãnata÷ sarvaj¤atÃsthiti÷, tarhi ghaÂÃdikatipayavastuj¤Ãne 'pi sarvaj¤ateti sÃdhvÅ Óuddhi÷ / api ca j¤ÃnavÃn m­gyate kaÓcit taduktapratipattaye / aj¤opadeÓakaraïe vipralambhanaÓaÇkibhi÷ // iti yu«mÃbhirevocyate / na ca sarvaj¤ÃnavÃn viÓe«ani«ÂhatayÃdhigantuæ Óakyate / na cÃsya sattÃmÃtrasiddhau kaÓcidupayoga÷, prav­tteranaÇgatvÃditi sarvamasama¤jasam // atrocyate / na vayaæ sÃk«Ãtsarvaj¤asattÃpratij¤ÃyÃæ hetuvyÃpÃramanumanyÃmahe / bhÆdharÃdhÅnavahnisattÃvat / kintu caturÃryasatyÃkÃrasvarÆpe dharmiïi sphuÂÃbhatvasya sÃdhyasyÃyogavyavacchedÃrthaæ parvate 'gnimÃtrÃyogavyavacchedavat / sphuÂÃbhatvaæ tu kÃminyÃkÃrÃdid­«ÂÃnte d­«Âameva / tacca parvatÅyÃgnivat / pak«adharmatÃbalata÷ satyacatu«ÂayÃdhikaraïaæ sidhyat sarvaj¤atÃmÃcak«mahe / yathoktam ityabhyÃsabalÃt parisphuÂadaÓÃkoÂi÷ sphurat saæbhavÅ heyÃdeyatadaÇgalak«aïaguïa÷ sarvaj¤atà saiva na÷ // iti / tadatrÃbhyÃsasahitacaturÃryasatyÃkÃra÷ samagro dharmÅ sÃmagryamabhyÃsaviÓi«ÂacetoguïatvamÃtraæ hetu÷ sphuÂÅbhÃvayogyatÃsÃdhyam / yathà sÃgnitvÃnagnitvasandehe (##) parvatÃtmà pramÃïapratÅto dharmÅ / tathÃtrÃpi sarvaj¤atvÃsarvaj¤atvavivÃde 'hi pratyÃtmavidita÷ satyacatu«ÂayÃkÃro dharmÅ / tasmÃt sphuÂÃbhatvena sÃdhyena d­«ÂÃnte vyÃptisiddherastyeva tatpratibaddhaliÇganiÓcaya÷ / sÃdhyasandehe 'pi dharmiïaÓcaturÃryasatyÃkÃrasya siddherna trividhado«ajÃteravasara÷ / yogyatÃyÃ÷ prasÃdhanena ca kÃraïÃt kÃryapratÅtÃvanaikÃntikatvamityapyanabhyupagamapratihatam / yogyatà ca sÃntaraiva sÃdhyate / iyaæ ca na gamayatu nÃmaikÃntata÷ kÃryasattvam / anupapadyamÃnaæ punarasya saæbhavamÃk«ipatyeva / tadà bhÃvini kÃrye sandehe 'pi kÃraïayogyatà niÓcÅyata eva / brÅhyÃdau bhÃviphalÃniÓcayepi yogyatÃniÓcayena prav­tte÷ / anyathà ÓilÃÓakalÃderapyupÃdÃnaprasaÇga÷ / tajjÃtÅyasya ÓarÃvasthapaÇkoptasya sÃmarthyamupalabdhamiti cet / atrÃpi kÃminyÃkÃre bhÃvanÃjÃtÅyasya sphuÂÅbhÃvakaraïayogyatà d­«Âeti samÃnam / evaæ yogyatÃmÃtrasÃdhanenaiva k­tÃrtha÷ sÃdhanavÃdÅ / sarvaj¤akÃraïabhÃvÃttadabhÃvavÃdinÃæ nirdalanÃt / kÃryasya va traikÃlikasya sambhÃvanÃprasÃdhanÃt / muttkyarthinÃæ ca prav­tteravirodhÃt / vÃdino 'pi tanmÃtrasÃdhanasyÃbhipretatvÃt / ataeva ka÷ prastÃva÷ sarvaj¤asattÃvivÃde sphuÂÅbhÃvasÃdhanasyetyÃdyapyanavakÃÓam / sarvaj¤aÓabdena sphuÂÅbhÃvayogyatÃyà vivak«itatvÃt / tathà kÃryakÃraïapratÅtirapi saæbhavatyeva / tathà hi kÃminyabhyÃsasantatisahacÃri saæbhramakÃyavacodarÓanameva kÃminyÃkÃrasya tadbhÃvanÃyÃÓca darÓanam / tathÃbhÆtakÃyavaco 'darÓanameva bhÃvanÃyà adarÓanam / evaæ sphuÂapratibhÃsasantatisahacÃriviÓi«ÂakÃyavacodarÓanaæ sphuÂapratibhÃsadarÓanam / tathÃvasthitakÃyavaco 'darÓanameva sphuÂapratibhÃsÃdarÓanamityastyeva prastute 'pi pratyak«Ãnupalambhata÷ kÃryakÃraïabhÃvapratÅti÷ / iyaæ ca tathÃvasthakÃmÃturaÓarÅravacanagrahaïe tadekadeÓabhÆtayuvatyÃkÃrÃbhyÃsasphuÂapratibhÃsagrahaïavyavasthà vyÃvahÃrikeïÃvaÓyaæ svÅkartavyà / anyathà cityacaityarÆparasagandhasparÓaparamÃïupu¤jÃdyÃtmakasya kumbhakÃraghaÂapradeÓÃderapi rÆpaikadeÓagrÃhakaæ cak«u÷pratyak«aæ na samudÃyavyavasthÃpakamiti sarvavyÃvahÃrikapramÃïocchedaprasaÇga÷ / tathà bÃhyaghaÂakÃminyÃdÅnÃæ Óaktik­tasya mahato jÃtibhedasya saæbhavÃdanyajÃtÅyavyÃptigrahe 'nyajÃtÅyÃd buddhimadanumÃnamayuktam / saækalpÃrƬhÃnÃæ tu jalajvalanayuvatyÃkÃrÃdÅnÃæ bÃhyatvenÃdhyastÃnÃmapi vij¤ÃnaikasvarÆpatayaikajÃtÅyatvamastÅti bhÃvanÃsahitÃkÃramÃtreïaiva vaiÓadyavyÃptirastu // na ca svapne sphuÂatÃvyabhicÃra÷ / bhÃvanÃsiddhalak«aïayorhetvorjÃtibhede tatkÃryayorekatvÃbhimÃne 'pi jÃtibhedasyÃvaÓyaæ svÅkartavyatvÃt / d­Óyate hi siddhasÃdhyà vaiÓadyajÃtiranapek«ya viparÅtabhÃvanÃæ nidrÃvicchede vicchidyamÃnà / bhÃvanÃbhÃvinÅ tu na vinà vipak«ÃbhyÃsaæ jÃgrato 'pi yadÃhu÷ (##) svapne 'pi sphuÂatà tathaiva na tathÃpyekatvamevÃnayor a prÃkÃrasamatvameva samatÃæ jÃte÷ samÃmaægati / anyannidhanirodhabÃdhyamitaradbÃdhyaæ prayatnai÷ punar vaiÓadyaæ viparÅtabhÃvanabalÃn nairgh­ïyabhede yathà // iti // yadapi ghaÂÃdikatipayaj¤Ãne 'pi sarvaj¤a÷ syÃdityuktam / tatrÃpi ghaÂÃdiprak­tÃÓe«avedane 'pi bhayaæ bhavÃd dhÅyet yadi ko do«a÷ so 'pi sarvaj¤atÃæ vrajet / saæsÃradu÷khamok«Ãya sp­hayanto vayaæ punar bhajema tadupÃyaj¤aæ sthÃtuæ tadgÅtavartmani // ityuttaraæ dra«Âavyam / tathà sattÃmÃtre vipratipannÃn prati sattaiva kevalà prasÃdhità / viÓe«ajij¤ÃsÃyÃæ tu pramÃïopapannak«aïikanairÃtmyavÃdina eva sugatasya bhagavata÷ sarvaj¤atà / ata etadapi nirastaæ yadÃha bhaÂÂa÷ sugato yadi sarvaj¤a÷ kapilo neti kà pramà / athobhÃvapi sarvaj¤au matabheda÷ kathaæ tayo÷ // iti // tasmÃt uktakrameïa munirÃjanaye pramÃyÃ÷ Óaktirvyanakti gatimapramitÃæ k­pÃæ ca / anyatra tu dvayamudastamado 'stamÃne tenaika eva Óaraïaæ sa nirÃtmavÃdÅ // iti viÓe«asiddhirapyanavadyeti sarvamanÃkulamÃkulÃdhaya÷ pare na pratipadyante / sÃdhane 'sminnavadye 'pi durnÅtidahanadagdhabuddhaya÷ punarapyetadÃcak«ate / bÃdhakapramÃïasadbhÃvÃt sarvaj¤asyÃsadvyavahÃro yukta÷ sadvyavahÃraprati«edho và prasÃdhakapramÃïÃbhÃvÃdveti // atra vicÃryate kiæ punarasya bhagavato bÃdhakaæ pramÃïaæ pratyak«amanumÃnaæ ÓabdÃdikaæ veti vikalpÃ÷ // na tÃvat pratyak«am / pratyak«aæ hi kevalapradeÓÃdau pravartamÃnaæ svaprav­ttiyogyameva tatra vastu prati«edhati / na vastumÃtram / na ca sarvaj¤asya pratyak«aprav­ttiyogyatÃsti / svabhÃvaviprak­«ÂatvÃttasya // (##) syÃdetat / na vayaæ pratyak«aæ pravartamÃnamabhÃvaæ sÃdhayatÅti brÆma÷ / kiæ tarhi / nivartamÃnam / tathà hi yatra vastuni pratyak«asya niv­ttistasyÃsadbhÃva÷ / yathà ÓaÓavi«ÃïÃde÷ / yatra tu pratyak«asya pravÌttistasya sadbhÃvo yathà ghaÂÃde÷ / asti ca sarvaj¤e pratyak«aniv­tti÷ / tadasyÃpyabhÃva÷ kena nivÃryata iti // ucyate / nivartamÃnaæ pratyak«amabhÃvaæ sÃdhayatÅti ko 'rtha÷ / kiæ pratyak«asya yà niv­ttistato 'bhÃvasiddhi÷, niv­ttisahitÃdvà pratyak«Ãt, niv­ttÃdvà pratyak«Ãditi / nÃdya÷ pak«a÷ / satyapi vastuni pratyak«aniv­tterupalabhyamÃnÃyà vastvabhÃvaniya tatvÃsiddhe÷ // nÃpi dvitÅya÷ / svÃbhÃvena saha kasyacit sÃhityÃnupapatte÷ / anyathà tanniv­ttatvÃnupapatte÷ // na ca t­tÅya÷ / tathà hi niv­ttÃt pratyak«ÃdabhÃvasiddhirityasata÷ pratyak«Ãdityuktaæ bhavati / na cÃsato hetubhÃva÷ saæbhavati / sarvasÃmarthyavirahalak«aïatvÃttasya / na hi tacca nÃsti tena ca pratipattiriti nyÃyyam / ato na tÃvat pratyak«aæ sarvaj¤abÃdhakam // nÃpyanumÃnam / taddhi trividhaliÇgajatvena trividham / tatra kÃryasvabhÃvayorvidhisÃdhanatvÃt, prati«edhe sÃdhye 'navasara÷ / na ca d­ÓyÃnupalambha÷ tatprabhedo và kÃryÃnupalabdhyÃdiryogyÃnupalambho và parÃbhimato 'tra pramÃïam / sarvaj¤atÃyÃ÷ svabhÃvaviprak­«ÂatvenÃd­ÓyatvÃt // nanu kÃraïÃnupalambhÃdeva sarvaj¤atÃprati«edha÷ sidhyati / tathà hi tatkÃraïamindriyavij¤Ãnaæ và mÃnasaæ và bhÃvanÃbalajaæ và / bhÃvanÃbalajamapi cÃk«u«aæ vÃ, mÃnasaæ veti vikalpÃ÷ / tatra na tÃvaccak«urindriyavij¤ÃnamaÓe«ÃrthagrÃhi / tasya pratiniyatÃrthavi«ayatvÃt / deÓÃntare kÃlÃntare [ca] tathaiva pratiniyama÷ / anyathà hetuphalabhÃvÃbhÃvaprasaÇgÃt / anekendriyavaiyarthyaprasaÇgÃcca / tathà ca kÃrikà ekendriyapramÃïena sarvaj¤o yena kalpyate / nÆnaæ sa cak«u«Ã sarvÃn rasÃdÅn pratipadyate // yajjÃtÅyai÷ pramÃïaiÓca yajjÃtÅyÃrthadarÓanam / bhavedidÃnÅæ lokasya tathà kÃlÃntare 'pyabhÆt // iti // tataÓcaivaæ prayoga÷ kartavya÷ / buddhacak«urnÃtÅtÃdivi«ayam / cak«ustvÃt / smadÃdicak«urvat / (##) acak«urvà / atÅtÃdivi«ayatvÃt / Óabdavat / iti sarvametat ÓrotrÃdÃvapi dra«Âavyam / na cak«urÃdiprakar«a÷ svÃrthamatikramya d­«Âa / kÃrikà yatrÃpyatiÓayo d­«Âa÷ sa svÃrthÃnatilaÇghanÃt / dÆrasÆk«mÃdiv­ttau syÃnna rÆpe Órotrav­ttita÷ (?tÃ) // b­haÂÂÅkà ca Órotragamye«u Óabde«u dÆrasÆk«mopalabdhita÷ / puru«ÃtiÓayo d­«Âo na rÆpÃdyupalambhanÃt // cak«u«Ãpi ca dÆrasthasÆk«marÆpopalambhanam / kriyate 'tiÓayaprÃptyà na tu ÓabdÃdidarÓanam // na caitad vaktavyam / yadi nÃmaikaikenendriyeïa tajj¤Ãnena và sarvasyÃgrahaïaæ tathÃpi pa¤cabhirindriyaistajj¤Ãnairvà svasvavi«ayaprav­ttairevÃtiÓayaprÃptairbhavi«yatÅti / ekaikasyÃpi ni÷Óe«asvavi«ayagrahaïÃdarÓanÃt / paracittÃdyatÅndriyÃïÃæ grahaïÃ(bhÃvÃ) cca / tadevamindriyamindriyavij¤Ãnaæ và nÃÓe«agrÃhÅti na prathama÷ pak«a÷ // nÃpi dvitÅya÷ / tathà hi yadyapi tanmÃnasaæ sarvÃrthavi«ayaæ tathÃpi na tasya svÃtantryeïÃrthagrahaïe vyÃpÃro 'sti / manaso bahirasvÃtantryÃt / anyathÃndhavadhirÃdyabhÃvaprasaÇga÷ / te«Ãmapi manaso bhÃvÃt / pÃratantrye cendriyaj¤Ãnaparig­hÅtÃrthavi«ayatvÃdatÅtÃnÃgatadÆrasÆk«mavyavahitaparacittÃderarthasyendriyaparij¤ÃnÃgocarasya manasà paricchedo na prÃpnotÅti kathaæ sarvaj¤atà // na ca bhÃvanÃbalajaæ sarvÃrthagrÃhÅti t­tÅya÷ pak«a÷ / tathà hi tadbhÃvanÃbalajamapi yadÅndriyÃÓritamiti caturtha÷ pak«a÷, tadà so 'saÇgata÷ / indriyasya tajj¤Ãnasya ca niyatavi«ayavi«ayatvapratipÃdanÃt // atha bhÃvanÃbalena tathÃvidhamutpannaæ manovij¤Ãnaæ sarvÃrthagrÃhÅti pa¤cama÷ pak«a÷ / tadÃnvarthatvÃt pratyak«aÓabdasya tasya ca bhÃvanÃbalÃvalambino 'pyanak«ajatvÃt nÃrthasÃk«ÃtkÃritvamastÅti pratipÃdanÅyam / kiæ ca svavi«ayasÅmÃnamanatipatyaiva prakar«o 'pi d­Óyate / na tu sarvavi«ayatveneti / kathaæ tenÃpi sakalÃrthajÃtÃdivedanam / yato na kasyacidabhyÃse 'pyatÅndriyÃrthadarÓitvamupalabdham // b­haÂÂÅkà ye 'pi sÃtiÓayà d­«ÂÃ÷ praj¤ÃmedhÃbalairnarÃ÷ / stokastokÃntaratvena na te 'tÅndriyadarÓanÃ÷ // (##) prÃj¤o 'pi ca nara÷ sÆk«mÃnarthÃn dra«Âuæ k«amo 'pi san / sajÃtÅranatikrÃmannÃtiÓete parÃnapi // ekÃvavarakasthasya pratyak«aæ yatpravartate / Óaktistatraiva tasya syÃnnaivÃvavarakÃntare // ye cÃrthà dÆravicchinnà deÓaparvatasÃgarai÷ / var«advÅpÃntarairye ca kastÃn paÓyedihaiva san // atra var«a÷ kÃlaviÓe«a÷ / evaæ ÓÃstravicÃre«u d­Óyate 'tiÓayo mahÃn / na tu ÓÃstrÃntaraj¤Ãnaæ tanmÃtreïaiva sidhyati // j¤Ãtvà vyÃkaraïaæ dÆraæ buddhi÷ ÓabdÃpaÓabdayo÷ / Ãk­«yate na nak«atratithigrahaïanirïaye // jyotirvicca prak­«Âo 'pi candrÃrkagrahaïÃdi«u / na bhavatyÃdiÓabdÃnÃæ sÃdhutvaæ j¤Ãtumarhati // tathà vedetihÃsÃdij¤ÃnÃtiÓayavÃnapi / na svargadevatÃpÆrvapratyak«Åkaraïe k«ama÷ // daÓahastÃntaraæ vyomno ye nÃmotplupya gacchati / na yojanamasau gantuæ Óakto 'bhyÃsaÓatairapi / tasmÃdatiÓayaj¤ÃnairatidÆragatairapi / ki¤cidevÃdhikaæ j¤Ãtuæ Óakyate natvatÅndriyam // iti // pratyak«asÆtre tu kÃÓikÃkÃra÷ paramatamÃÓaÇkyÃha, tanna, avagatavi«ayatvÃd bhÃvanÃyÃ÷ / na cÃkasmÃdavagaterÆtpatti÷ saæbhavati / sarvotpattimatÃæ kÃraïavattvÃt / atha pramÃïÃntarÃvagataæ bhÃvyate / kiæ bhÃvanayà / tata eva tatsiddhe÷ / kiæ ca tatpramÃïam / na tÃvadanumÃnaæ dharmÃdharmayo÷ pÆrvamagrahaïena tadvayÃptaliÇgasaævedanÃsaæbhavÃt / jagadvaividhyÃrthÃpatterapi hi kimapi kÃraïamastÅti etÃvadunnÅyate / na tu kaÓcidviÓe«a÷ / na cÃnirdi«ÂaviÓe«avi«ayà bhÃvanà bhavati / yogaÓÃstre«vapi hi viÓe«Ã eva dhyeyatayopadiÓyante / dhyeya Ãtmà prabhuryo 'sau h­di dÅpa iva sthita÷ / ityÃdibhi÷ / Ãga(ma)mÃnÃttarhi avagataæ bhÃvayi«yate / yadi pramÃïÃttadà tata evÃvagate÷ / kiæ bhÃvanayà / hÃnopÃdÃnÃrthaæ hi vastu jij¤Ãsyate / te ca tata eva siddhe (##) iti vyarthà bhÃvanà / kÃruïiko 'pi hi dharmÃgamÃneva Ói«yebhyo vyÃcak«Åta / na bhÃvanÃbhedamanubhavet / atha vipralambhabhÆyi«ÂhatvÃdÃgamÃnÃæ pramÃïamÃgamo na veti vicikitsamÃno bhÃvanayà jij¤Ãsate / tanna / tato 'pi tadasiddhe÷ / bhÃvanÃvalaparini«pannamapi j¤ÃnamanÃÓvasanÅyÃrthameva / abhÆtasyÃpi bhÃvyamÃnasyÃparok«Ãrthavat prakÃÓanÃt / yathà hi tairevoktam tasmÃd bhÆtamabhÆtaæ và yad yadevÃbhibhÃvyate / bhÃvanÃparini«pattau tat sphuÂà kalpadho÷ phalam // api ca bhÃvanÃbalajamapramÃïam / g­hÅtagrahaïÃt / yÃvadeva hi g­hÅtaæ tÃvadeva bhÃvanayà vi«ayÅkriyate / mÃtrayÃpyadhikaæ na bhÃvanà gocarayati / yogÃbhyÃsÃhitasaæskÃrapÃÂavanimittà hi sm­tireva bhÃvaneti gÅyate / sà ca na pramÃïamiti sthitameva / na ca taduttarakÃlaæ sÃk«ÃtkÃrij¤ÃnamudetÅti pramÃïamasti / indriyasannikar«amantareïÃrthasÃk«ÃtkÃrasya kvacidadarÓanÃt / yoginÃæ dharmÃdharmayoraparok«apratibhÃsaæ j¤Ãnaæ nÃsti, indriyasannikar«ÃbhÃvÃdasmadÃdivat // vÃcaspatistu kaïikÃyÃmÃha / satyaæ ÓrutÃnumÃnagocaracÃriïÅ bhÃvanà viÓadÃbhaj¤Ãnaheturiti nÃvajÃnÅmahe / kintu yadvi«ayajÃtaæ tadeva viÓadapratipattigocara÷ / na jÃtu rÆpabhÃvanÃprakar«o rasavi«ayavij¤ÃnavaiÓadyÃya kalpate / nanu na vi«ayÃntaravaiÓadyahetubhÃvaæ bhÃvanÃyÃ÷ saægirÃmahe / kintu ÓrutÃnumÃnavi«ayavaiÓadyahetutÃmeva / tadvi«ayaÓca samastavastunairÃtmyamiti tadbhÃvanÃprakar«a÷ samastavastunairÃtmyaæ viÓadayan samastavastuviÓadatÃmantareïa tadanupapatte÷ samastavastuvaiÓadyamÃvahatÅtyuktam / satyamuktam / ayuktaæ tu tat / tathà hi nÃgamÃnumÃnagocaratvaæ nirÃtmanÃæ vastubhedÃnÃæ paramÃrthasatÃm / nahi te ete«Ãmanyaniv­ttimÃtrÃvagÃhinÅ paramÃrthasatsvalak«aïaæ gocarayitumarhata÷ / nÃpi tadvi«ayà bhÃvanà / tadagrÃhyamapi svalak«aïaæ tadadhyavaseyatayà tadvi«aya iti tadyonirapi bhÃvanà tadvi«ayeti tatprakar«astadvaiÓadyaheturiti cet / na / tadadhyavaseyasyÃpi paramÃrthasatvÃbhÃvÃt / tathà hi yadanumÃnena g­hyate yaccÃdhyavasÅyate te dve apyanyaniv­ttÅ, na vastunÅ / svalak«aïÃvagÃhitve 'bhilÃpasaæsargayogyapratibhÃsÃnupapatte÷ // mà bhÆttayo÷ svalak«aïaæ vi«aya÷ / tatprabhavabhÃvanÃprakar«aparyantajanmanastu (##) viÓadÃbhasya cetaso bhavi«yati / kÃminÅvikalpaprabhavabhÃvanÃprakar«Ãdiva kÃmÃturasya kÃminÅsvalak«aïasÃk«ÃtkÃra÷ / karikumbhakaÂhorakucakalaÓahÃriïi hariïaÓÃvalolalocane campakadalÃvadÃtagÃtralate lÃvaïyasarasi nirantaralagnalalitado÷kandalÅmÆla mÃliÇganamaÇgane preyasitare prayaccha / sa¤jÅvaya jÅviteÓvari, patito 'smi tava caraïanalinayoritivacanakÃyace«Âayorupalabdhe÷ / asti ca vikalpÃvikalpayo÷ katha¤cit samÃnavi«ayateti nÃtiprasaÇga iti cet / satyam / saæbhavatyayamanubhavo na punarasyÃrthe prÃmÃïyasaæbhava÷ / atadutpatteratadÃtmanastadavyabhicÃraniyamÃyogÃt / atÃdÃtmyaæ cÃrthasya vij¤ÃnÃdatirekÃt / anatireke 'pi ca vij¤ÃnÃnÃmanyonyasya bhedÃdatÃdÃtmyÃt / ekasya vij¤Ãnasyetaravij¤ÃnavedanÃnupapatte÷ / vij¤Ãnasvalak«aïaikatvÃbhyupagame ca tannityamekamadvitÅyaæ brahmÃbhyasanÅyamiti k«aïikanairÃtmyÃbhyÃsÃbhyupagamo dattajaläjali÷ prasajyeta / tanna tÃdÃtmyÃttasyÃvyabhicÃra÷ / nÃpi tatkÃryatvÃt / bhÃvanÃprakar«akÃryaæ khalvetanna vi«ayakÃryam / yadyucyeta pÃramparyeïa tatkÃryamanumÃnavat / yathà hi vahnisvalak«aïÃddhÆmasvalak«aïam / tato dhÆmÃnubhavastato dahana vikalpa÷, tataÓcÃnumÃnamutpannamiti pÃramparyeïa vahnipratibandhÃt prÃpakaæ ca vahnerdÃhapÃkakÃriïa÷ tathedamapi anumÃnajanitabhÃvanÃprakar«aparyantajaæ pÃramparyeïÃrthaprasÆta tayà tadavyabhicÃraniyamÃttatra pramÃïamiti / tat kimanumÃnena vahniæ vyavasthÃpya bhÃvayato yadvahnivi«ayamativiÓadavij¤Ãnaæ tatpramÃïamiti / omiti brubÃïasya parvatanitambÃrohaïe satÅndriyasannikar«ajanmano dahanavij¤Ãnasya bhÃvanÃdhipatya viÓadÃbhavij¤Ãnena saha saævÃdaniyamaprasaÇga÷ / visaævÃdaÓca bahulamupalabhyate / lak«aïayogini ca vyabhicÃrasaæbhave tallak«aïameva bÃdhitamiti viÓadÃbhamapi prÃtibhamiva saæÓayÃkrÃntamapramÃïam / tadbhÃvanÃyà bhÆtÃrthatvaæ na tajjaviÓadÃbha vij¤ÃnaprÃmÃïyahetu÷, vyabhicÃrÃt / eva¤ca prÃsarpakasyeva saktukarkarÅprÃptimÆlalÃbhamanorathaparamparÃhito dvaviïasaæbhÃrasÃk«ÃtkÃrastathÃgatasya nirÃtmakasamastavastusÃk«ÃtkÃra ityÃpatitam / sarvÃrthavastubhÃvanÃparikarmitacittasantÃnavartivij¤Ãnaæ pratyÃlambanapratyayatvamarthamÃtrasya / tathà ca tadutpatte÷ tadavyabhicÃraniyama iti cet / na / arthasya hyÃlambanapratyayatvavij¤Ãnaæ pratÅndriyÃpek«atvena vyÃptam / taccÃsmÃtsvaviruddhopalabdhyà (##) vyÃvartamÃnamÃlambanapratyayatÃmapyarthasya nivartayati / na khalvindhanaviÓe«o dhÆmaheturiti vinÃpi dahanaæ sahasreïÃpi saæskÃrairdhÆbhamÃdhate / tadÃdhÃne và samastakÃrya hetvanumÃnocchedaprasaÇga÷ / bhÃvanÃyÃÓca bhÆtÃrthÃyà arthÃnapek«Ãyà eva viÓadavij¤ÃnajananasÃmarthyamupalabdha kÃmÃturÃdivartinyà iti bhÆtÃrthÃpi tannirapek«aiva samartheti nÃrthasyÃlambanapratyayatvaæ ÓakyÃvagamam / api ca Ãlambanapratyayà api ta evÃsya k«aïà yujyante, ye tasya purastÃttanà avyavadhÃnÃstathà ca ta evÃsya grÃhyà na puna÷ pÆrvatarÃ÷ / tatkÃlà anÃgatÃÓceti na sarvavi«ayatà / atha d­ÓyamÃnà dhÃtutrayaparyÃpannÃ÷ prÃïabh­to janmÃntaraparivartopÃttÃtÅtÃnÃgataskandhakadambakopÃdÃnopÃdeyÃtmÃna iti taddarÓanaæ d­ÓyamÃnatÃdÃtmyena tadviÓe«aïatayÃtÅtÃnÃgatamapi gocarayati / na cÃsmadÃdidarÓanasyÃpi tathÃtvaprasaÇga÷, rÃgÃdimalÃv­tatvÃt / tasya ca bhagavato nirm­«ÂanikhilakleÓopakleÓamalaæ vij¤ÃnamanÃvaraïaæ parita÷ pradyotamÃna mÃlambanapratyayaæ sarvÃkÃraæ gocarayet / tasya ca sÃk«Ãt paramparayà ca katha¤cit sarveïa saæbandhÃd deÓkÃlaviprakÅrïavastumÃtraviÓi«ÂasvabhÃvatayà tathaiva gocarayet / na caitat sarvagrahaïamantareïeti sarvavi«ayamasya vij¤ÃnamanÃvaraïaæ siddham / tadanupapannam / vicÃrÃsahatvÃt / tathà hÅyamÃlambanapratyayasya sarvaviÓi«ÂÃtmatà bhÃvikÅ na và / bhÃvikÅ cet / na tÃvatsarvasminnÃlambanapratyaye caikà saæbhavati / ekasyÃnekav­ttitvÃnupapatte÷ / nÃnà cet / ÃlambanapratyayÃÓca sarve ceti tattvam / tathà ca na saæbandha iti na tadgrahaïe sarvagrahaïam / vikalpÃropitatayà tvavikalpakaæ samastavastuvi«ayaæ sarvatra pratÅyata iti subhëitam / svÃlambanapratyayamÃtragocaramevÃvikalpakaæ samastavastuviÓi«ÂÃlambanÃdhyavasÃyajananam / tenÃdhyavasÃyÃnugatavyÃpÃramavikalpakamapi samastavastuvi«ayaæ bhavati / yadÃha vyavasyantÅk«aïÃdeva sarvÃkÃrÃnmahÃdhiya÷ / iti cet / atha katipayavastvÃlambanÃnubhavasya kutastya e«a mahimà yata÷ samastavastvavasÃya iti / rÃgÃdyÃvaraïavigamÃditi cet / tarhi yathÃvad vastÆni paÓyet / na punarasmÃdapÃrthatvamasyeti / tadayuktaæ vikalpanirmÃïakauÓalamasya yujyeta / tattvÃvarakatà hi sulabhamalÃnÃæ kleÓÃdÅnÃæ na punarvikalpanirmÃïapratibandhatà / tasmÃd bhÃvanÃprakar«amÃtrajatvÃt, arthÃvyabhicÃraniyamÃbhÃvÃt, viÓadÃbhamapi saæÓayÃkrÃntatvÃdapramÃïamapratyak«aæ ceti sÃmpratam // (##) yadapi sadarthaprakÃÓanaæ buddhe÷ svabhÃvo 'sadarthatvaæ cÃgantukamiti, asati bÃdhake sadarthatvameveti, tadayuktam / anumitabhÃvitavahnivi«ayaviÓadÃbhaj¤Ãna prÃmÃïyaprasaÇgÃt tadvidhasya kvacid bÃdhadarÓanÃdaprÃmÃïyamihÃpi samÃnam / anyatrÃbhiniveÓÃt / tadiha yadi viÓadÃbhavij¤Ãnahetutvaæ bhÃvanÃyà viÓe«aïatrayayogena sÃdhyate, tata÷ siddhasÃdhanam / bhavatu tathÃgatastathÃbhÆtavij¤ÃnavÃn / na tvetadvij¤Ãnamasya pratyak«amapramÃïatvÃt / tathà cÃpak«adharmatayà hetorasiddhatà / prasiddhadharmaïo dharmiïo 'jij¤ÃsitaviÓe«atayà anumeyatvÃbhÃvÃt / atha pratyak«avij¤Ãnahetutà bhÃvanÃyÃ÷ paraæ pratyasiddhà sÃdhyate, tathà ca sati sÃdhyaviparyayavyÃpterviruddhatà heto÷, viÓe«aïatrayavatyà api bhÃvanÃyà viÓadÃbhabhrÃntavij¤ÃnajanakatvÃt / d­«ÂÃntasya ca sÃdhyahÅnatvÃt / yadà ca bhÆtÃrthabhÃvanÃjanitatve 'pi nÃsya prÃmÃïyamabhÆtÃrthatvÃt, tadà yaducyate, nirupadravabhÆtÃrthasvabhÃvasya viparyayai÷ / na bÃdhà yatnavattve 'pi buddhestatpak«apÃtata÷ // iti / tadanupapannam / bhÆtÃrthatve 'pi hi buddhe÷ tatpak«apÃtità bhÆtÃrthai÷ pratipak«airbÃdho na bhavet / abhÆtÃrthà tviyaæ sÃtmÅbhÃva mÃpannÃpyÃtmÃtmÅyad­«Âiriva saæbhavadbÃdhà / tasmÃt pratipak«avib­ddhimÃtram / na tvÃtyantikÅ viv­ddhi÷ saæbhavati / yayà samÆlakëaæ ka«ità do«Ã na punarudbhavi«yanti / ataevÃsthirÃÓrayatve 'pi apunaryatnÃpek«atve 'pi asya nÃtyantikÅ ni«Âhà saæbhavati / ÃtmÃtmÅyad­Óa iva virodhipratyayasaæbhavÃt / tatsaæbhavaÓcÃbhÆtÃrthatvÃt / ÓrutÃnumitavi«ayaæ tu pratyak«aæ na saæbhavatyeva / tayo÷ parok«arÆpÃvagÃhitvÃt / pratyak«asya ca tadviparÅtatvÃt / tadgatabhÆtÃbhÆtÃrthÃnuvidhÃyitvena svavi«aye ÓrutÃnumÃnaj¤ÃnÃpek«ayà prÃmÃïyÃnupapatteÓva // tat siddhametat bhÆtÃrthabhÃvanÃprakar«aparyantajavij¤Ãnamapratyak«amarthe 'prÃmÃïyÃt / yadapramÃïaæ tadapratyak«amarthe / yathà kÃmÃturasya kÃminÅvij¤Ãnam / apramÃïaæ ca tat / nitÃntaviÓadÃbhatve sati bhÃvanà (prakar«a) jatvÃt / yannitÃntaviÓadÃbhatve sati bhÃvanÃprakar«ajaæ vij¤Ãnaæ tadapramÃïam / (##) yathÃnumitabhÃvitavahniviÓadavij¤Ãnamiti / samÃnahetujatvaæ samÃnarÆpatayà vyÃptam / yadÃha tadatadrÆpiïo bhÃvÃstadatadrÆpahetujÃ÷ / iti / tadasya prÃmÃïyaæ nivartamÃnaæ tulyahetujatvamapi nivartayati / na cai«a bhÆtÃrthabhÃvanÃprakar«aparyantajo 'nindriyasannik­«ÂÃnumitabhÃvitavahnivaiÓadye ca nirÃtmakasamastavastuvaiÓadye ca viÓi«yate / na ca rÃgÃdyÃvaraïaviraho viÓe«a÷ / na khalvete kambalÃdibadÃvarakà vij¤Ãnasya / kiæ tu tadÃk«iptamanà vividhavi«ayabhedat­«ïÃdiparipluto na Óaknoti bbÃvayitumiti bhÃvanÃdaramÃtra eva tadvirahopayoga÷ / asti cehÃpi ÓiÓirabharasaæbh­ta ja¬imamantharatarakÃyakÃï¬asyÃnumitavahnibhÃvanÃbhiyoga iti na hetu bhedata÷ pratibandhasiddhi÷ / na caikapÃrthivÃïusamavÃyikÃraïajanmabhirabhinnau«ïyÃpek«aikavahnisaæyogÃsamavÃyikÃraïairgandharasarÆpasparÓairnÃnÃsvabhÃvairvyabhicÃra÷ / sÃmarthyavaicitryÃdekatve 'pi pÃrthivasya paramÃïo÷ / tadvaicitryaæ ca kÃryavaicitryopalambhÃt / tacca nityasamavetaæ nityam, kÃraïasÃmarthyaprakrameïa ca pÃrthivÃvayavini kÃrye jÃyata iti avadÃtam / pariÓi«Âaæ tu granthavyÃkhyÃnasamaye vyÃkhyÃsyÃma÷ / tadÃstÃæ tÃvat // trilocanastu nyÃyaprakÅrïake prÃha / iha kila du÷khasamudayanirodhamÃrgÃkhyÃnyÃryÃïÃæ satyÃni catvÃri / te«Ãæ satyÃnÃæ svarÆpasÃk«ÃtkÃrij¤Ãnaæ yogipratyak«am / tatra du÷khaæ phalabhÆtÃ÷ pa¤copÃdÃnaskandhÃ÷ / tacca svarÆpato j¤Ãtavyam / ta eva hetubhÆtÃ÷ samudaya÷ / sa ca prahÃtavya÷ / ni÷kleÓÃvasthà cittasya nirodha÷ / sa ca sÃk«Ãtkartavya÷ / tadavasthÃprÃptiheturnairÃtmyak«aïikatvÃdyÃkÃraÓcittaviÓe«o mÃrga÷ / sa ca bhÃvayitavya iti saugatamatam / atrocyate / mÃrgastÃvat pramÃïapariÓuddho na bhavatÅtyuktaæ prÃk / ato 'bhÆtavi«ayasya vikalpasyÃbhyÃsÃdasatyÃrthavij¤Ãnaæ syÃnna saævÃdi / api ca pramÃïapariÓuddhamÃrgavÃdo ÓÃkya÷ pramÃïaæ p­«Âa÷ san satvÃkhyaliÇgajaæ vikalpaæ brÆyÃt / tato yÃvadvikalpena darÓitarÆpaæ tatsarvamasat / Óabdasaæs­«ÂatvÃt / tasmiæÓca bhÃvyamÃne sattve bhÃvakasya vikalpakasya bhÃvanopahite viÓadÃbhatve Óabdasaæs­«ÂagrÃhyanimittaæ vikalpakatvaæ nivartate / tadvyÃv­ttau grÃhyamapi Óabdasaæs­«Âaæ nivartate / ato nirvikalpakamapi yogij¤Ãnaæ nirvi«ayaæ prasaktam / yattu pÃramÃrthikaæ vastvÃtmakaæ na (##) tatpramÃïapariÓuddham / Óuddhau và kiæ bhÃvanayà / bhÃvyasya sÃk«Ãdvij¤ÃtatvÃt / na cÃnyasmin Óabdasaæs­«Âe bhÃvyamÃne sphuÂamanyadrÆpaæ bhavati / ÓokÃturasyÃpi niruddhendriyavyÃpÃrasya tanayabhÃvanÃyÃæ mitrÃdipratibhÃsaprasaÇgÃt / k«aïikatve bhÃvye samÃropite vÃstavaæ k«aïikatvameva yogivij¤ÃnapratibhÃsÅti cet / na / satyÃsatyayorekatvÃbhÃvÃtmake hi bhede 'satyabhÃvane 'pi yadi satyapratibhÃsa÷, tarhi satyatanayÃbhyÃse 'pi ÓabdasÃmyÃdabhedinastanayasaæj¤akasya kasyacidaparasya svarÆpapratibhÃsaprasaÇga÷ / tasmÃdabhÆtavi«ayÃbhyÃsaæ nirvikalpakamapi saævÃdÃnna pramÃïamiti na sarvaj¤asiddhi÷ / api ca bhÃvyasya vastuna÷ puna÷ punaÓcetasi niveÓanamabhyÃsa÷ / sa ca brahmacaryeïa tapasà sÃdaraæ dÅrghakÃlaæ nirantaramÃsevito d­¬habhÆmirasphuÂÃkÃrasya vikalpasya sphuÂÃbhatvajanana i«Âa÷ / sa k«aïikatvanairÃtmyavÃdinà dra¬hayitumaÓakya÷ / tathà hi bhÃvyagrÃhÅ yÃd­Óo vikalpa utpannastÃd­Óa eva niranvayaæ nirudhyate / tasmiæÓca niruddhe puna÷ punarutpadyamÃna÷ pratyayastÃd­Óa evÃpÆrva utpadyate / tadanena paryÃyeïa kalpasahasre 'pi apÆrvotpatteraviÓe«Ãnna tajjanya÷ saæskÃro 'bhyÃsa utpadyate / etena viÓi«Âavij¤ÃnotpÃdo 'bhyÃso vyÃkhyÃta÷ / niranvayaniruddhaæ hi pÆrvapÆrvavij¤Ãnaæ kathamuttarottarÃvasthÃntaraæ viÓi«Âaæ janayet / sarvathà kramabhÃvibhi÷ pratyayairavasthitameva rÆpaæ Óakyaæ saæskartum / anavasthitaæ tu svotpÃdavyayayogimÃtramityaviÓi«Âaæ syÃt / tasmÃt pratyÃv­ttibhÃvyavastupratyayaja÷ saæskÃro vyutthÃnapratyayasaæskÃravirodhÅ yasyÃsti tasyaivÃtmana÷ prak­«Âo 'pi bhÃvyasÃk«ÃtkÃripratyayaheturitiyuktaæ paÓyÃma÷ / kiæ ca cittamekÃgraæ vyavasthÃpayituæ vik«epatyÃgÃrthamabhyÃso 'nu«ÂhÅyate / na ca k«aïikavÃdinÃæ vik«iptaæ cittamasti / pratyarthaniyatatayà sarvasya cittaikÃgratvÃt / tathà hi yadi sÃkÃraæ vikalpavij¤Ãnaæ svapratibhÃsaniyatatvÃt ekÃgrameva tat kathaæ vik«ipyate / atha nirÃkÃraæ tathÃpi vikalpakaæ prati vikalpyaæ bhinnameva / na tu sarvavikalpÃnÃmekaæ vikalpyamasti / tato nirÃkÃramapi vij¤Ãnaæ niyatÃlambanatvÃdekÃgrameva, na vik«iptam / sarvathà nÃsti k«aïikavÃdinÃmekamanekÃrthamavasthitaæ cittaæ yadekÃgraæ kartumi«yate / tadevamabhyÃsÃnupapatterasarvaj¤avatyÃæ cittasantatau na ca vij¤ÃnaviÓe«a÷ sarvaj¤a÷ sidhyatÅti // nyÃyabhÆ«aïakÃrastvÃha / sarvaj¤ÃnÃnÃæ nirÃlambanatve saævedanamÃtratve ca yogÅtarapratyayayo÷ ko viÓe«a÷ / ÓuddhÃÓuddhatvamiti cet / bhavatu nÃmaivam / tathÃpi caturÃryasatyÃdivi«ayatvamayuktam / na hi svÃtmamÃtravedanena caturÃryasatyÃdikaæ sÃk«Ãtk­tamiti yuktamatiprasaÇgÃt / (##) tadÃkÃratvena tadvi«ayatvamiti cet / tat kimidÃnÅæ sautrÃntikamatamabhyupagataæ satyam / tathÃpyatotÃnÃgatavi«ayatvaæ katham / na hyasata÷ kaÓcidÃkÃro 'sti / d­«ÂaÓrutÃnumitÃkÃraÓca yadi bhÃvanÃbalata÷ spa«Âa evÃvabhÃti, tathà ca satibhrÃntameva yogipratyak«aæ syÃt / avidyamÃnasya vidyamÃnÃkÃratayà pratibhÃsanÃt, svapnavat / tathÃ(') visaævÃditvÃnna bhrÃntam / na / anumÃnaj¤Ãnasya bhrÃntatve 'pi avisaævÃditvÃbhyupagamÃt / atha bhrÃntasyÃpi saævÃditvena prÃmÃïyam / tathÃpi pratyak«alak«aïasyÃbhrÃntatvaviÓe«aïaæ virudhyate / na cÃvisaævÃditvamapi tvanmate yuktam / yata÷ prÃpyÃrthadarÓakatvaæ vÃ, prav­ttivi«ayopadarÓakatvaæ vÃ, avabhÃtÃdarthakriyÃni«pattirvà bhavatÃmavisaævÃditvamabhipretam / na caitadatÅtÃdyarthaj¤Ãne saæbhavati / vartamÃnÃrthaj¤ÃnasyÃpi k«aïikatvapak«e nopapadyata eva / tasmÃt saugatÃnÃæ yogipratyak«opavarïanamayuktameveti // kiæ cedamapi vaktumucitam / yadyanumÃnapÆrvakamarthe«u bhÃvanÃbalajaj¤ÃnamÃÓvÃsabhÃjanaæ, tadÃstÃæ tÃvadanumÃnapauru«apratyÃÓà / pratyak«eïÃpi cak«urdahanÃdikaæ g­hÅtvà bhÃvanÃprakar«aparyante jÃtaæ sthirataraæ tadÃkÃravij¤Ãnaæ syÃt, yÃvanna viparÅta bhÃvanÃbhiyogaparyanta÷ / astaæ gataÓca tadvi«ayo 'vasthÃntaraprÃpto veti kathaæ pramÃïopanÅtavastugocaratve 'pi saævÃdÃÓvÃsa÷ / api ca yadà hÃlika eva havyÃÓanamanumÃya bhÃvanayà sphuÂayet, tadà na tadyogij¤Ãnaæ paramÃrthavi«ayÃbhÃvÃditi pratyak«ÃntaraprasaÇga÷ / kiæ ca tadyogij¤Ãnamindriyaj¤ÃnÃdbhinnamabhinnaæ và / abhedapak«e na yogij¤Ãnaæ nÃma pratyak«eïa bhinnamindriyaj¤Ãnenaiva saægrahÃt / na ca bhÃvanopask­tasantÃnasya tathodayÃd bhedavyavasthà / rasÃyanÃdisaæskÃrÃpek«ayÃpi pratyak«ÃntaravyavasthÃprasaÇgÃt / bhedapak«e ca bhÃvanÃsaæbhavaæ j¤Ãnaæ k«aïikasÃk«ÃtkÃri / indriyaj¤Ãnaæ ca syairyagrÃhÅti sÃdhvÅ siddhi÷ / indriyaj¤ÃnasyÃpi tadavasthÃyÃmasthairyagrahaïe k­taæ yogij¤Ãnena / na ca tasyÃkasmika÷ k«aïikatvÃvabodha÷ / bhÃvanodbhÆtavaiÓadyasya hi tadbodha÷ / na cendriyaj¤Ãnasya bhÃvanà / api tu manovij¤Ãne / tÃmantareïÃpi sÃk«Ãt kriyÃlÃbhe ca bhÃvanÃvaiyarthyamiti kÃraïÃbhÃvÃdeva sarvaj¤apratihati÷ // atrÃbhidhÅyate / yattÃvat sarvapadÃrthasaævedanasya kÃraïaæ kimindriyaj¤ÃnamityÃdi valgitaæ tatra bhÃvanÃbalajaæ manovij¤Ãnameva sarvapadÃrthagrÃhÅti pa¤cama evÃsmÃkaæ pak«a÷ / ata÷ pak«ÃntarabhÃvino do«Ã anabhyupagamapratihatÃ÷ / yaccÃsmadabhyupagate pa¤came pak«e dÆ«aïamuktam, anarthatvÃtpratyak«aÓabdasya, tasya ca bhÃvanÃbalÃbalambinopya nak«ajatvÃnnÃrthasÃk«ÃtkÃritvamastÅti, tadasaÇgatam / tathà hi pratyak«aÓabdasya tÃvadak«ÃÓritatvaæ vyutpattinimittamarthasÃk«ÃtkÃritvaæ tu prav­ttinimittamiti pratipÃditam / (##) na ca bhÃvanÃbalÃvalambino manovij¤ÃnasyÃnak«ÃÓritatve 'pyarthasÃk«Ãtkaraïe kaÓcidasti ÓaktipratighÃta÷ / yathà hi cak«rurindriyaæ svasÃmarthyÃnatikrameïa yogyadeÓasthamarthamapek«ya svavij¤Ãnajanane pravartate, tathà sarvÃvidyÃparipanthibhÆtÃrthabhÃvanÃsahitaæ mana indriyamapi yogyadeÓasthamarthaæ prÃpya svavij¤Ãnajanane pravarti«yate / aprÃpyakÃritÃyà ubhayo÷ sÃdhÃraïatvÃt / arthavattÃyÃÓca manaso 'pi tadÃnÅmi«ÂatvÃt / p­thagjanasya tu na tÃd­ÓÅ Óakti÷, yato netraÓrotravanmano 'pi tÃd­ÇmaryÃdayà yogyadeÓasthamarthasahakÃriïamÃsÃdya vedanamutpÃdayet, sarvÃvidyonmÆlakasya bhÃvanÃviÓe«asya sahakÃriïo 'bhÃvÃditi nÃtiprasaÇga÷ / tadavasthÃyÃæ tu Órutinayanayoriva manaso 'pi kiyaddÆreïa vi«ayasannidhivyavasthitika eva pramÃtuæ k«ama÷ / kevalametÃvaducyate / yÃvattena Óakyamadhigantuæ svÃkÃrÃrpaïasamartha sahakÃri vastu tÃvaditarajanÃsÃdhÃraïaæ truÂyadrÆpatayà tasya gocarÅbhavatÅti / ata evÃrthÃkÃro vastuto na bhÃvanÃmÃtrajanita iti na visaævÃdaÓaÇkÃpi / bhÃvanayà punastadÅyasantÃne netra iväjanaviÓe«eïa ÓaktiratiÓayavatÅ kÃcidarpità yatparajanÃsÃdhÃraïadarÓanamasya / tasmÃdanak«ajatve 'pi manovij¤ÃnasyÃrthasÃk«ÃtkÃritvaæ sambhavati / nanu manaso bahirasvÃtantryam / anyathÃndhabadhirÃdyabhÃvaprasaÇgÃt / uktaæca yoginÃæ dharmÃdharmayoraparok«apratibhÃsaæ j¤Ãnaæ nÃsti / indriyasannikar«ÃbhÃvÃdasmadÃdivaditi / api ca, arthasya hi ÃlambanapratyayatvamindriyÃpek«atvena vyÃptam / taccÃsmÃt svaviruddhopalabdhyà vyÃvartamÃnamÃlambanapratyayatÃmapi tasya nivartayati / na khalvindhanaviÓe«o dhÆmaheturiti vinÃpi dahanaæ sahasreïÃpi saæskÃrairdhÆmamÃdhatte / tadÃdhÃne samastakÃryahetukÃnumÃnocchedaprasaÇga÷ / na ca bhÃvanÃbalena kasyacidatÅndriyadarÓitvaæ sarvaj¤atvaæ và d­«Âamiti cet / atrocyate / mana÷Óabdena tÃvadasmÃkamanak«ajaæ vij¤ÃnamevÃbhipretam / na cÃsminnandhabadhirÃdyabhÃvaprasaÇga÷ / sarvÃvidyÃpratipak«abhÆtÃrthabhÃvanÃlak«aïasya sahakÃriviÓe«asyÃndhÃdÅnÃmabhÃvÃt / indriyasannikar«ÃbhÃvÃditi tvarthasÃk«ÃtkÃritvamÃtrÃpek«ayà sandigdhavyatirekitve anaikÃntikÅ kÃraïÃnupalabdhi÷ / asmadvidhÃrthasÃk«ÃtkÃritvÃpek«ayà puna÷ siddhasÃdhanam // asmadÃdiviÓe«aïaÓÆnyasyÃrthasÃk«ÃtkÃritvamÃtrasyaivendriyÃdhÅnatvadarÓanÃdanaikÃntikatvamasaæbhavÅti cet / yadyevamarthasÃk«ÃtkÃritvamÃtrasyendriyavadÃlokÃdhÅnatvamupalabdhamiti na santamase paÓyeyurulÆkÃdaya÷ / atha vyabhicÃradarÓanÃdÃlokasyÃvyÃpakatvam, vyabhicÃraÓaÇkayà tarhÅndriyasyÃpyavyÃpakatvam / vyÃptyà ÓaÇkà khaï¬yata iti cet / ÓaÇkÃsaæbhavÃd vyÃptirevÃsaæbhavinÅ / yadi hi prathamata eva vyÃpti÷, vyabhicÃro 'pi na d­Óyeta / (##) tasmÃd vyabhicÃradarÓanaæ vyÃptiÓaithilyÃdeva / sati ca vyÃptiÓaithilye ÓaÇkÃpi nyÃyÃdÃpatantÅ kena pratihanyate / ulÆkÃdÅnÃæ bhinnajÃtÅyatvÃdÃlokÃbhÃve 'pyarthasÃk«ÃtkÃritvamastviti cet / tarhi bhagavato 'pi bhÆtÃrthabhÃvanÃprakar«aparyantamahÃpralayavÃyunà nirastÃnÃdyavidyÃvipak«asya saæsÃrakÆpapatitebhya÷ prÃïibhyo 'styevÃdbhutavaijÃtyamiti yuktamasyÃvidyÃpratipak«abhÃvanÃtiÓayasahitÃtmakÃnantarapratyayÃdÃlambanapratyayÃcca sÃk«ÃdutpannasyendriyamantareïÃrthasÃk«ÃtkÃritvam / ata÷ kÃraïÃnupalabdhi÷ kÃÓikÃkÃrasya vyÃpakaviruddhopalabdhiÓca vÃcaspate÷ sandigdhavyatirekitvÃdanaikÃntikÅ / sandigdhavyatirekitvaæ tu dÆ«aïamasmadÅÓvaradÆ«aïe prasÃdhitam // tasmÃtsÃdhÃraïakarmanirjÃtÃnÃmasmadÃdÅnÃmarthasÃk«ÃtkÃritvamindriyÃpek«atvena vyÃptamiti siddhasÃdhanam / prasiddhÃnumÃnasya ca na k«atird­ÓyatvopÃdherdhÆmÃde÷ pratyak«Ãnupalambhato vyÃptigrahaïÃvirodhÃt / sÃæsÃrikÃgocarÃrthasÃk«ÃtkÃritvamÃtrÃpek«ayà tu sandigdhavyatirekitvam / ad­Óyasya pratyak«ÃnupalambhÃbhyÃæ kenacid vyÃptigrahaïÃyogÃt / viparyaye bÃdhakapramÃïasya cÃsaæbhavÃditi / na catÅndriyadarÓitvaæ sarvaj¤atvaæ vÃdarÓane 'pi ni«eddhuæ Óakyate, ad­ÓyÃnupalambhato ni«edhÃyogÃt / kÃraïÃnupalambhatastanni«edha iti cet / kÃraïÃbhÃvo 'pi adarÓanamÃtrato na sidhyatÅti tadavastha÷ paribhava÷ // yadapi kÃÓikÃkÃreïÃbhihitam, atha pramÃïÃntarÃvagataæ bhÃvyate, ki bhÃvanayÃ, tata eva tatsiddheriti / tadapyasaægatam / pramÃïÃntaraæ hyanumÃnam / na ca caturÃryasatyasvarÆpe vastutattve niÓcite sÃk«ÃtkÃramantareïa kleÓaj¤eyÃvaraïak«atiriti svÃrthamapi tÃvad bhÃvanà yuktimatÅ / tattvasÃk«ÃtkÃriïi ca cittasantÃne sati ÓakyasÃk«Ãtkriyamidamityanye 'pi niÓcayÃnantaraæ sÃk«ÃtkriyÃyai pravartyante, tadupadi«Âa svargasÃdhanaæ cÃrthabhÃvanayÃnusarantÅti svargÃpavargalak«aïaparÃrthasiddhaye ca bhÃvanà saphaleti / anyathà tattvÃsÃk«ÃtkÃriïo lokÃnatikrÃntasya vacanamanÃdeyameva syÃditi kva parÃrthavÃrtÃpi / yacca kiæ ca tatpramÃïamityÃdyÃrabhya tasmÃd bhÆtamabhÆtaæ veti etatparyantena dharmÃdharmayoranumÃnÃpravartanamuktam, tatra dharmÃdharmaÓabdena kimabhipretam / yadi k«aïikanirÃtmakavastu tattvam, tadà tasya pratyak«eïÃniÓcaye 'pi yathà viparyaye bÃdhakapramÃïabalena vyÃptisaævedanaæ tathà k«aïabhaÇgasÃdhanÃvasare vyavasthÃpitam / atha vastÆnÃæ svargÃdisÃdhanatvamabhipretam, tadà tadvi«ayaparij¤ÃnÃprasÃdhane 'pi nÃsmÃkaæ kÃcit k«ati÷ / saparikarasaæsÃranirvÃïaparij¤Ãnenaivopayuktasarvaj¤aprasÃdhanÃt / yadÃhu÷ heyopÃdeyatattvasyetyÃdi / yadapi, api ca bhÃvanÃbalajaæ g­hÅtagrahaïÃdapramÃïamityuktam, tatra g­hÅtaæ nÃma pratyak«eïÃnumÃnena và / pramÃïÃntarasyÃbhÃvÃt / na tÃvat pratyak«aæ k«aïikatvÃdÃvarvÃcÅnasya (##) kasyacidasti / anumÃnena caikavyÃv­ttiviÓi«Âe vastutattve 'vasite 'pi sarvÃtmanà spa«ÂavastutattvasÃk«ÃtkÃri pratyak«aæ na g­hÅtagrÃhi, anumÃnena vastutattvÃsparÓanÃt / na ca taduttarakÃlamityÃdi tu kÃraïÃnupalabdhidÆ«aïaprastÃve prativyƬhamiti / yadapi vÃcaspatinà satyamityÃdinà puna÷ punaruttarottaramÃÓaÇkaya tat kimanumÃnena vahni vyavasthÃpyetyÃdinà bhÃvanÃbalajasyÃnumÃnapÆrvakatve visaævÃdamupadarÓyopasaæh­tam, tanna bhÃvanÃyà bhÆtÃrthatvaæ tajjaviÓadavij¤ÃnaprÃmÃïyahetu÷, vyabhicÃrÃditi / tadasaÇgatam / tathà hyayaæ vahnivi«ayenumÃnapÆrvakabhÃvanÃbalata÷ spa«Âavahnipratyaya÷ kiæ vahnerapyutpanna÷, tathÃbhÆtabhÃvanÃmÃtrÃdeva và / prathamapak«e visaævÃdaÓca bahulamupalabhyate iti yaduktaæ taddurbhëitam / sÃk«ÃdarthÃdutpannasyÃpi visaævÃdasaæbhave 'nyasyÃpi pratyak«asya hastakatyÃgaprasaÇgÃt / dvitÅyapak«e tu bhÃvanÃprakar«amÃtrajasyÃrthÃdanutpannasya bahulaæ visaævÃdopalambhe 'pi bhÃvanÃrthÃbhyÃæ sÃk«Ãdutpannasya yogipratyak«asyÃpi visaævÃdasaæbhava iti sthavÅyasÅ bhrÃnti÷ / nanu yadÅndriyaæ vinÃpi bhÃvanÃrthÃbhyÃæ yogij¤Ãnamutpadyate, tarhi parvate bhÃvanÃvahnibhyÃæ vahnij¤ÃnamutpadyatÃmavisaævÃdi / visaævÃdaÓca bahulamupalabhyata iti cet / na / sÃk«ÃdvahnerutpÃde sati visaævÃdÃbhÃvÃt / kevalamutpÃda eva durÃpa÷ / na hi vayaæ pramÃïad­«ÂavastubhÃvanÃsahitaæ manaindriyamarthasvarÆpagrÃhij¤Ãnaæ janayatÅti brÆma÷, api tvasadd­«Âilak«aïÃvidyÃparipanthik«aïikanairÃtmyalak«aïasarvavastutattvabhÃvanÃsahitam / na ca vahnitvaæ sarvavastutattvam, kiæ tu k«aïikanairÃtmyameveti k«aïabhaÇgaprasÃdhanata÷ pratipÃditamiti / kiæ ca svamanÅ«Ãparikalpita÷ khalvayamanuimitabhÃvitavahnivi«ayaviÓada÷ pratyaya÷ / na punarasya loke saæbhava÷ / tathà hi ni«prayojanamanunmatto na kaÓcidbhÃvayati / prayojanaæ ca ÓiÓirabharamantharakÃyakÃï¬asyÃpi dÃhÃdimÃtrameva, taccÃnumitenaiva vahninà taddeÓopasarpaïÃt sidhyati / anupasarpaïe bhÃvanÃvaiyarthyam / purastÃttu bhÃvite parisphurati tadarthÃpek«ayà bhrÃnti÷ prÃsarpakasyevetyÃdyupahÃsyamapyasya k«atÃtmano durnÅtipÆtigavÅbhak«aïÃdhmÃtajaradgomÃyorudgÃra iva satÃmasahya÷ / yadapi tato 'nantaramÃÓaÇkayÃrthasyÃlambanapratyayatvamindriyÃpek«itvena vyÃptamiti prasÃdhitam, tatpÆrvameva pratyuktam / tathà bhÃvanÃyÃÓcetyÃdyÃÓaÇkayÃrthasyÃlambanapratyayatvamaÓakyÃvagamamiti yaduktaæ tadapyasambaddham / cak«urindriyasyÃpyarthamantareïa dvicandrakeÓoï¬ukÃdau viÓadabhrÃntaj¤ÃnajananasÃmarthyamupalabdhamityarthasahitamapi kevalameva samartham / ato ghaÂÃderapyÃlambanapratyayatvamaÓakyÃvagamamiti indriyapratyak«amapi pratihataæ syÃditi / tathÃ, api (##) cÃlambanapratyayà api ta eva yujyanta ityÃdirna punarvikalpanirmÃïapratibandhateti paryanto vyartha÷ / asmÃbhirevaævidhasya prastute 'nabhyupagatatvÃt / ata eva tasmÃdbhÃvanÃprakar«amÃtrajatvÃt, arthÃvyabhicÃraniyamÃbhÃvÃt, viÓadÃbhamapi saæÓayÃkrÃntatvÃt, apramÃïamapratyak«aæ ceti sÃmpratamityupasaæhÃro 'pi dhikkÃra÷ / sarve«Ãmeva hetÆnÃmasiddhatvÃt / bhÃvanÃbalajasyÃrthÃdapyutpatterindriyapratyak«avat / sadarthaprakÃÓanaæ buddhe÷ svabhÃva ityÃdyasmÃkamapi manoharam / bhÃvanÃyÃÓca sÃmÃnyena sphuÂÃbhaj¤Ãnahetutvaæ sÃdhyate / pramÃïopapannacaturÃryasatyavi«ayani«ÂhÃyÃæ tu sÃmarthyÃt pratyak«apramÃïahetutÃpi sÃdhyate / ata eva kÃminÅpratibhÃsasyÃpramÃïatve 'pyapratyak«atve 'pi sphuÂÃbhatvasya sÃdhyadharmasÃmÃnyasya saæbhavÃt na viruddho hetu÷ / nÃpi d­«ÂÃntasya sÃdhyaÓÆnyateti / na ca nairÃtmyad­«Âi÷ saæbhavadbÃdhÃ, arthÃdutpatterabhÆtÃrthatvÃbhÃvÃt / ÓrutÃnumitavi«ayaæ pratyak«aæ na saæbhavatotyapyayuktam / ÃgamÃnumÃnayordvividho vi«aya÷ grÃhyo 'dhyavaseyaÓca / tatra grÃhya÷ svÃkÃra÷, adhyavaseyastu pÃramÃrthikavastusvalak«aïÃtmà / asya ca parok«atve 'numÃnasÃmagrÅsaæbhave 'numÃnavi«ayatvam, pratyak«asÃmagrÅsaæbhave ca krameïa pratyak«avi«ayatvaæ d­«Âameva / tatsiddhamityÃdyupasaæhÃro 'pi paryÃkula eva / apramÃïatvÃditi hetuÓca prathamo 'siddha÷ / bhÃvanÃbalajasyÃrthÃdapyutpatte÷, pramÃïaÓaktisaæbhavÃt, indriyapratyak«avat / bhÃvanÃbalajatvÃditi dvitÅyastu sandigdhavyatirekitvÃdanaikÃntika÷ / tathà yathÃnumitabhÃvitavahnivi«ayaviÓadaj¤Ãnamiti d­«ÂÃnto 'pyasaæbhavÅti pratipÃditam / bhavatu vÃ, tathÃpi yogij¤Ãnasya tena saha tulyahetutvamasiddham / taddhi pramÃïad­«ÂavastubhÃvanÃmÃtrajam / yogij¤Ãnaæ tu avidyÃpratipak«asarvavastutattvabhÃvanÃvi«ayÃbhyÃmutpannamiti mahÃntamapi viÓe«amasau durmatiprapÃtapatito nÃvagÃhata ityupek«aïÅya÷ // nyÃyaprakÅrïe tu mÃrgastÃvat pramÃïapariÓuddho na bhavatÅtyuktaæ yat, tat tatprasÃdhakapramÃïenaiva pratyuktam / yaccÃpi cetyÃdyÃrabhya yogij¤Ãnaæ nirvi«ayaæ prasaktamityuktam tatra keyaæ nirvi«ayatà nÃma / kiæ vikalpÃkÃraniv­ttau nirÃkÃratÃ, arthÃkÃrÃdvisad­ÓÃkÃratÃ, atha tadÃkÃratve 'pi tadvastusaæsparÓità / na tÃvatprathama÷ pak«a÷ k«ama÷ / j¤Ãnasya nirÃkÃratÃnupapatte÷ / nÃpi dvitÅya÷ / kÃminyÃdibhÃvanÃyÃstadÃkÃrasyaiva viÓadasya darÓanÃt / na ca t­tÅya÷ / arthasamarpitÃkÃrasaæsparÓamapÃsyÃnyasyÃrthasaæsparÓasyÃyogÃt / tathà coktam arthena ghaÂayatyenÃmityÃdi / tayoÓcaikatvenÃdhyavasÃyÃd bÃhya eva prav­ttiniv­ttÅ, vyÃvahÃrikasya sphuÂÅbhÃvo 'pi bahirabhimatasya paryante vikalpopÃdeyak«aïasyaiva sphuÂasyodaya÷ / tÃvataiva sa (##) vi«ayastena sÃk«Ãtk­ta iti vyavahÃra÷ kevalamarthÃdapyutpattau / anyathà vyabhicÃrÃdaprÃmÃïyam / na ca vikalpopadarÓitamapi÷ rÆpamavastu j¤ÃnÃtmakatvÃt / anÃtmakatve prakÃÓÃyogÃt / tadbhÃvanaiva cÃrthabhÃvanÃ, tatsphuÂÅbhÃva eva bÃhuasphuÂÅbhÃva÷, prakÃrÃntareïa bÃhyasparÓÃyogÃt / etena yat pÃramÃrthikamityÃdi na sarvaj¤asiddhiritiparyantaæ pratyuktam / yaccÃpi cetyÃdi na yuktaæ paÓyÃma itiparyantena dÆ«aïamuktam, tadapyasaægatam / tathà hi yÃd­Óa eva bhÃvyagrÃhÅ pratyaya÷ prathamo niranvayo niruddhastÃd­Óa evÃpara utpadyata iti niyamaniÓcayakÃraïaæ na ki¤cidasti caï¬adevatÃsparÓÃdanyat, k«aïikatvÃditi cet / nanu k«aïikatvaæ sthÃyitayà virudhyate na visad­ÓotpÃdena, taddhi prÃcÅnaæ niranvayanirodhe yathà sad­Óak«aïÃntaramÃrabhate tathà svahetugatasÃmarthyayogÃt kÃryotpÃdÃnumeyÃd yadi viÓe«aleÓaviÓi«Âaæ k«aïÃntaramutpÃdayati, tadà na kÃcit k«ati÷ / na hi bhavata iva bhÃvasyÃpi k«aïikatÃyÃæ pradve«o nÃma / tasmÃnna k«aïikatvottaraviÓi«Âak«aïajanakatvayorvirodha iti nÃpÃrthako 'bhyÃsa÷ / yaccedaæ ki¤cetyÃdinà k«aïikatve cittamavik«iptamÃveditam, tadapyasÃdhu / nairÃtmyÃditattvaparÃ(Ç) mukhasya sarvasyaiva vik«iptatvÃt / bhÃvanÃbalena tattvasÃk«ÃtkÃriïa÷ samÃhitatvÃt / atha ca tattvasÃk«ÃtkriyÃlÃbhÃt grÃhakÃkÃrÃvagraha saæbhavÃt(ca) vyÃvahÃrikamapi vik«iptamasti cittam / yato mamaiva do«ak«ayo bhÃvÅti mÃrgÃmyÃsaprav­ttirabhyÃhateti / paramÃrthata÷ prÃpyÃdÅnÃmabhÃve 'pi tatsaækalpasyaivÃnÃdyavidyÃprabhÃvitasya sarvatra pravartakatvÃt / ata eva mÃrgasatyÃbhyÃsÃt siddha÷ sarvaj¤a÷ / nyÃyabhÆ«aïasyÃpi yogÃcÃrÃpek«ayà dÆ«aïamaprastutam / bahirarthÃmyupagamenaiva sÃdhanaprakramÃt / yaccoktam tathÃpyatÅtÃnÃgatavi«ayatvaæ katham, na hyasata÷ kaÓcidÃkÃro 'stÅti, tadetat prastÃvÃnavagÃhanaphalam / upayuktasarvaj¤ÃdhikÃreïa hi sarvak«aïikanirÃtmakavastubhÃvanopak«eïa÷, na sarvasarvaj¤Ãpek«ayà / tato 'tÅtÃnÃgatamapratÅyamÃnamapi na bÃdhakam / tÃvataiva du÷khanirodhasiddhe÷ / parasmai ca k«aïikatvÃdini(«Âha)kasya deÓanÃvatÃrÃt / na ca sarvasarvaj¤ahastakatyÃga÷ / tathà hi caturÃryasatyasÃk«ÃtkÃraprÃptau nirÃvaraïÃnta÷ karaïasya kÃruïyÃtiÓayÃt sarvÃkÃraparÃrthaparatayà sakalagocaracÃriïi cetasi ciravirƬhotsÃhasya tÃd­gupÃyaviÓe«Ãdhigamo bhavi«yati, yamanuti«ÂhatastadutpattimantareïÃpi devatÃdhipatyÃt satyasvapnavat / pratiparamÃïusarvavi«ayaæ yathà deÓakÃlÃkÃrapratyavasthÃnukÃri sphuÂataraæ j¤ÃnamudiyÃt, tadà na tÃvadvastuvyabhicÃrak­taæ visaævÃditvam, vastÆnÃmeva pratibhÃsanÃt / utpattisÃrÆpyÃbhyÃæ vedyasthitiriti tu p­thagjanÃpek«ayà / yoginastu sÃrÆpyamÃtreïaiva grahaïamiti nyÃya÷ / (##) yad vÃrtikam aviÓuddhadhiya÷ prati / grÃhyagrÃhakacinteyamacintyà yoginÃæ gati÷ // iti / tadevaæ bhÃvibhÆtayorajanakayorapi yogij¤Ãne sphuraïamabÃdhyam / bhÃvibhÆtayostarhi yadi svarÆpasya sphuraïam, vartamÃnataiva syÃt / atha svarÆpasannihitaæ j¤Ãnameva tadÃkÃramiti nirÃlambanaæ niyamena / tadapi nÃsti / yasmÃdasannihite 'pyarthe bhÃvanÃbalÃt taddeÓakÃlÃkÃrÃnukÃri vij¤Ãnaæ kathamanÃlambanam / tathÃtvenÃdhyavasÃyÃcca, adhyavasitakÃlaviÓi«Âasyaiva satyasvapnavattasya prÃpte÷ / yad bhëyam yathà sa d­«Âa÷ ÓaradÃdikÃlayukta stathà tasya na bÃdhitatvam / tatkÃlayuktastu na tena d­«Âa stathÃpratÅtÃvapi nÃsti do«a÷ // j¤ÃnamÃtrasya tu tattvata÷ sphuraïÃcca na vartamÃnatÃprasaÇga÷ saÇgata÷ / tathà k«aïikatvapak«e 'pi ekatvÃdhyÃropasÃmarthyÃnna vyavahÃrikaæ prati pramÃïasya kÃcit k«atiriti ÓÃstre prapa¤citam / yadapi ki¤cedamapi vaktumucitamityÃdyÃrabhya bhÃvanÃbalajasyÃnumÃnapÆrvakatve 'pi pratyak«apÆrvakatve 'pi vyabhicÃrÃbhidhÃnam, tadarthÃdapi bhÃvanÃbalajasya sÃk«ÃdutpattisvÅkÃrÃdapahastitam / yathendriyajasyÃpi dvicandrÃdij¤ÃnasyÃrthÃdanutpatteraprÃmÃïyam, arthendriyÃbhyÃmutpattau tu prÃmÃnyamevaæ pramÃïapÆrvakasyÃpi bhÃvanÃmÃtrÃdutpannasyÃprÃmÃïyam, bhÃvanÃrthÃbhyÃmutpannasya tu prÃmÃïyam / yadi yogij¤ÃnasyÃrthÃdutpatti÷, pramÃïapÆrvakatvÃpek«ayà na ki¤catprayojanamiti ceta / na deÓakÃlavastuviÓe«amapÃsya sÃmÃnyena sarvadikkÃlavartivastumÃtraæ k«aïikanirÃtmakamityaniÓcaye mahÃprayÃsasÃdhyapuru«Ãyu«avyÃpinyÃæ bhÃvanÃyÃmeva prav­tterabhÃvÃt / na ca hÃliko havyÃÓanamanumÃya sphuÂÅkarotiyena pratyak«ÃntaratvaprasaÇga÷ / asÃmarthyavaiyarthyÃbhyÃæ tadasaæbhavapratipÃdanÃt / yadapyuktaæ yogino j¤Ãnamindriyaj¤ÃnÃdabhinnaæ bhinnaæ và / tatra prathamapak«e tÃvanna vastudo«a÷ / tÃd­kpuru«aviÓe«asya siddhatvÃt / vyavasthÃdÆ«aïamapi nÃsti / sÃdhyatayaiva tÃdÌgdaÓÃviÓe«asya lokÃtikrÃntÃtiÓayasya paramapuru«ÃrtharÆpasya sÃdhanaviÓe«apratipÃdanÃya p­thagjanasÃdhÃraïendriyaj¤ÃnÃd bhedena nirdeÓÃt / paramapuru«Ãrthavi«ayatvÃbhÃvÃdeva ca rasÃyanÃdisaæskÃrajasyÃpi j¤Ãnasya na pratyak«Ãntaratà / bhedapak«e 'pi na tÃvat stharyetarasphuraïak­topÃlambhasaæbhava÷ / indriyaj¤ÃnenÃpi vastu (##) sarvÃtmanà g­hïatà truÂyadrÆpasyaiva grahaïÃt / adhyavasÃyo hi pÆrvaæ durllabha÷ idÃnÅæ tu bhÃvanÃbalanirdalitÃvidye cittasantÃne so 'pÅndriyaj¤Ãnena janyata iti viÓe«a÷ / nanu yogino manovij¤Ãnendriyaj¤ÃnÃbhyÃæ paÓyata ÃkÃradvayasphuraïaprasaÇga iti cet / satyam / satyaj¤ÃnÃkÃrastÃvad vastuno na bhinnadeÓo 'nyatarabhrÃntiprasaÇgÃt / atastÃvÃkÃrÃvapratimau kayà gatyà spharata iti ko nirïetuæ k«ama÷ / yadÃha acintyà yoginÃæ gatiriti / sarvathà tu na yogij¤Ãnasya k«atiriti siddham / tadevaæ kÃraïÃnupalambhÃdapi na sarvaj¤atÃbhÃva÷ / nanu yadi nÃma yu«madabhimatasyÃnumÃnasya na bÃdhakam, tathÃpyastyevÃnumÃnaæ bÃdhakam / tathà hi ÓakyamidamabhidhÃtum sugato 'sarvaj¤a÷ / j¤eyatvÃt, prameyatvÃt, sattvÃt, puru«atvÃt, vakt­tvÃt, indriyÃdimattvÃdityÃdi / rathyÃpuru«avat / tathà ca b­haÂÂÅkà yasya j¤eyaprameyatvavastusattvÃdilak«aïÃ÷ / nihantuæ hetava÷ ÓaktÃ÷ ko nu taæ kalpayi«yati // kÃrikÃpi pratyak«ÃdyavisaævÃdi prameyatvÃdi yasya ca / sadbhÃvavÃraïe Óaktaæ ko nu taæ kalpayi«yati // atrocyate / kimete j¤eyatvÃdaya÷ sarvaj¤atvena sÃk«ÃdviruddhÃ÷ paramparayà và / aviruddhavidhÃne prati«edhÃyogÃt / sa ca sÃk«Ãd virodha parasparaparihÃrasthitilak«aïo vÃ, bhÃvÃbhÃvavat; sahÃnavasthÃnalak«aïo vÃ, dahanatuhinavaditi / na tÃvadÃdya÷ pak«a÷ / yadvyavacchedanÃntarÅyako yasya paricchedastayoreva parasparaparihÃrasthitilak«aïo virodha÷ / na ca j¤eyatvÃdi sarvaj¤atvavyavacchedena sthitam / kiæ tarhi / aj¤eyatvÃdivyavacchedena / tathà sarvaj¤atvamasarvaj¤atvavyavacchedena, na tu j¤eyatvavyavacchedena / nÃpi dvitÅyo virodha÷ / yasya hyavikalakÃraïasya bhavato yatsannidhÃnÃdabhÃvastayoreva sahÃnavasthÃnalak«aïo virodha÷ / na ca sarvaj¤atvaæ prÃk prav­ttamavikalakÃraïaæ d­«Âaæ yena paÓcÃjj¤eyatvÃdisadbhÃve nivartata iti syÃt / tathÃtve sati deÓÃdini«edya eva bhavenna tu sarvathoccheda iti / na ca paramparayà virodha÷ / sa hi bhavan ni«edhyasya sarvaj¤atvasya vyÃpakaviruddhatvÃt, kÃraïaviruddhatvÃt, kÃryaviruddhatvÃt, svabhÃvaviruddhakÃryatvÃt, (##) vyÃpakaviruddhakÃryatvÃt, kÃraïaviruddhakÃryatvÃt, kÃryaviruddhakÃryatvÃt, svabhÃvaviruddhavyÃptatvÃt, vyÃpakaviruddhavyÃptatvÃt, kÃraïaviruddhavyÃptatvÃt, kÃryaviruddhavyÃptatvÃd và bhaved / tatra sarvaj¤atvasyÃsattvÃt, vyÃpakakÃraïakÃryÃïÃmasiddhestadviruddhakÃryavyÃpyÃbhÃvÃt na prameyatvÃdaya÷ sarvaj¤atvena paramparayÃpi viruddhÃ÷ / nanu vakt­tvaæ virudhyata eva sarvavi«ayanirvikalpaj¤ÃnaviruddhavikalpakÃryatvÃd vakt­tvasya / naitad yuktam / savikalpÃvikalpayoryugapadav­ttervikalpakatvena sarvaj¤asyÃvirodhÃt / kastarhi p­thagjanÃdasya bheda iti cet / ucyate / yathà mÃyÃkÃro nirmitÃÓvÃdivi«ayaæ vij¤Ãnaæ nirvi«ayatvena niÓcinvannabhrÃnta÷, tadanyasmÃcca Óre«Âha÷, tathà bhagavÃnapi ÓuddhalaukikavikalpasammukhÅbhÃve 'pi na bhrÃnto nÃpi p­thagjanasamÃna iti / tataÓca nirvikalpakasarvaj¤aj¤ÃnavikalpayorvirodhÃbhÃvÃd vakt­tvaæ sarvaj¤atvena sahÃviruddhameva // etenaidapi nirastam yadÃha kÃÓikÃkÃra÷, samÃdhervyutthÃyopadek«yata iti cet / na / vyutthitasya hyabhilÃpinÅ pratÅtibhrÃntabhëitamapramÃïaæ bhavediti // yadapyuktaæ b­haÂÂÅkÃyÃm yadà copadiÓedekaæ ki¤citsÃmÃnyavakt­vat / ekadeÓaj¤agÅtaæ tanna syÃtsarvaj¤abhëitam // tadapi nirastam, vikalpenaikasya kasyacidÃmukhÅk­tvopadeÓe 'pi nirvikalpena sarvamavabudhyamÃnasya vacanÃnÃæ sarvaj¤abhëitatvÃdeva // yatpuna÷ kÃrikÃyÃmuktam sÃnnidhyamÃtratastasya puæsaÓcintÃmaïeriva / niÓcaranti yathÃkÃmaæ ku¬yÃdibhyo 'pi deÓanÃ÷ // evamÃdyucyamÃnaæ hi ÓraddadhÃnasya Óobhate / ku¬yÃdini÷s­tatvÃttu nÃÓvÃso deÓanÃsu na÷ // kinnu buddhapraïotÃ÷ syu÷ kiævà kaiÓciddurÃtmabhi÷ / ad­ÓyairvipralambhÃrtha piÓÃcÃdibhirÅritÃ÷ // b­haÂÂÅkÃyÃmapi tasmin dhyÃnasamÃdhisthe cintÃratnavadÃsthite / niÓcaranti yathÃkÃmaæ ku¬yÃdibhyo 'pi deÓanÃ÷ // tÃbhirjij¤ÃsitÃnarthÃn sarvÃn jÃnanti mÃnavÃ÷ / hitÃni ca yathÃyogaæ k«ipramÃsÃdayanti te // (##) ityÃdi kÅrtamÃnaæ tu ÓraddadhÃnasya Óobhate / vayamaÓraddadhÃnÃstu ye yuktÅrarthayÃmahe // ku¬yÃdini÷s­tÃnÃæ ca na syÃdÃptopadi«Âatà / viÓvÃsaÓca na tÃsu syÃtkenaitÃ÷ kÅrtità iti // kinnu buddhapraïÅtÃ÷ syu÷ kiæ và brÃhyaïava¤cakai÷ / krŬadbhirupadi«ÂÃ÷ syurdÆrasthapratiÓabdakai÷ // kiæ và k«udrapiÓÃcÃdyairad­«Âai÷ parikalpitÃ÷ / tasmÃnna tÃsu viÓvÃsa÷ kartavya÷ prÃj¤amÃnibhi÷ // etadapyanabhyupagamenaiva nirastam / ÓuddhalaukikavikalpasaæmukhÅbhÃvenaiva tasya deÓakatvÃbhyupagamÃditi // atha và yathà cakrasyoparate 'pi daï¬apreraïÃvyÃpÃre pÆrvÃvegavaÓÃd bhramaïam / evaæ bhagavati pratyastamitasamastavikalpajÃle 'pi sthite yadi pÆrvapraïidhÃnÃhitasatatÃnÃbhogavÃhinÅ deÓanà syÃttadà ko virodha÷ / vivak«ÃbhÃve kathaæ vacanaprav­ttiriti na vaktavyam / tadabhÃve 'pi nidrÃïasya tattatpravyaktavacanasandarÓanÃt / vacanamÃtrasya vivak«ayà vyÃpterabhÃvÃt / tasmÃd yathà pÆrvÃbhyÃsato jhaÂiti prabodhitasyÃriïà prahÃrÃdidÃnenÃnurÆpa eva prakrama÷ ÓastroddharaïÃdika÷, tathà sarvavedinopi sakalÃ÷ kalÃ÷ ityanÃkulam / yadÃhÃlaÇkÃra÷ ÓatrusÃnnidhyamÃtreïa pravartante 'vikalpata÷ / prÃgeva tannirÃkÃriprakramÃ÷ kopanirmitÃ÷ // yatpunaruktam piÓÃcÃdik­taÓaÇkayà nÃtrÃÓvÃsa÷ satÃæ yukta iti / tadasaÇgatam, yata÷ saæbhinnÃlÃpahiæsÃdikutsitÃrthopadarÓanam / krŬÃÓÅlapiÓÃcÃde÷ kÃryaæ tÃsu na vidyate // pramÃïadvayasaævÃdi mataæ tadvi«aye 'khile / yasya bÃdhà pramÃïÃbhyÃmaïÅyasyapi nek«ate // yathÃtyantaparok«e 'pi na pÆrvÃparabÃdhitam / karuïÃdiguïotpatte÷ sarvapuæsÃæ pravartakam // sarvÃnuÓayasaædohapratipak«ÃbhidhÃyakam / nirvÃïanagarad«vÃrakapÃÂapuÂabhedanam // (##) taccet krŬanaÓÅlÃnÃæ rak«asÃæ và vaco bhavet / ta eva santu saæbuddhÃ÷ sarvatallak«aïasthite÷ // na ca nÃmni vivÃda÷ / na ca nÃmaniv­ttau vastu nivartate / pratyuta vedasyaiva krŬanaÓÅlapiÓÃcÃdipraïÅtatvaæ yuktaæ saæbhÃvayitum / yena goÓavÃdi«u yoge«vagamyÃgamanÃdayo 'satyasamudÃcÃrÃ÷ saæprakÃÓitÃ÷ / lokaprasiddhiÓca trayo vedasya kartÃro munibhaï¬aniÓÃcarÃ÷ / iti alamatinirbandhena // nanu sarvaj¤atvaæ vÅtarÃgaditvena vyÃptami«yate / tadviruddhaæ ca rÃgÃdiyogitvam, tatkÃryaæ ca vacanam / tadetad vyÃpakaviruddhakÃryabhÆtaæ vacanaæ sarvaj¤ÃbhÃvaæ sÃdhayati paramparayà viruddhatvÃditi cet / na / rÃgÃdÅnÃæ vacasaÓca kÃryakÃraïabhÃvÃsiddhe÷ / tathà hi vacanaviÓe«o rÃgÃdikÃryam, yo rÃgeïaiva janita÷, vacanamÃtraæ và / tatra na tÃvat prathama÷ pak«a÷ / tÃd­Óasya vacanasya niÓcayopÃyÃsaæbhavÃt / asabhyamaithunÃcÃraprakÃÓakaæ vacanaæ tatkÃryamiti cet / na / abhiprÃyasya durlak«yatvÃt / virakto 'pi raktavacce«Âate, rakto 'pi viraktavadityabhiprÃyo durbodha÷ / tataÓca viÓi«ÂavyavahÃrasya sÃækaryeïa na tatraikÃntena rÃgÃnumÃnaæ yujyate / nÃpi vacanamÃtraæ rÃgÃdikÃryam / asaæmukhÅbhÆtarÃgÃdayo 'pi hi svÃbhimatadevatÃstutividhÃne mÃtrÃdigurujanasaæbhëaïÃdau ca vacanamÃtramuccÃrayanta÷ samupalabhyante / na ca yadyadabhÃve bhavati tasya tatkÃryatocyate, atiprasaÇgÃt / rÃgÃdiyogyatà tarhi vacasa÷ kÃraïam, tayà vinopalakhaï¬alÃdau vacanasyÃdarÓanÃditi cenna / karaïaguïavaktukÃmate hi vacanasya hetu÷ / tadabhÃvÃdevopalakhaï¬alÃdau nivartate, na rÃgÃdiyogyatÃyà abhÃvÃt / yadi kÃraïaguïÃdisakalatadanyakÃraïabhÃve 'pi rÃgÃdi yogyatÃbhÃvÃnnotpadyate vacanamiti sidhyettasyÃ÷ kÃraïatvam / upalakhaï¬alÃdau tu vaktukÃmatà nÃsti / tatkathaæ tatkÃraïatvaæ vacasÃmiti / evaæ tarhi vaktukÃmataiva rÃgo 'stu / i«ÂatvÃnna ki¤cid bÃdhitaæ syÃt, nÃmni vivÃdÃbhÃvÃt / paramÃrthata÷ punarnityasukhÃtmÃtmÅyadarÓanÃk«iptaæ sÃÓravavi«ayaæ cetaso 'bhi«vaÇgaæ rÃgamÃhu÷ / ni«pannasarvasampattervivak«Ãpi na yujyata iti cet / ado«o 'yam, parÃrthatvÃdvivak«ÃyÃ÷ / vÅtarÃge 'rthÃsaÇgÃbhÃvÃt kathaæ parÃrthÃpi prav­ttiriti cet / na / ÃsaÇgamantareïa karuïayÃpi prav­tte÷ / saiva rÃga iti cet / i«ÂatvÃdado«a÷ / rÃgasya tu svarÆpamuktam / kÃruïikasyÃpi ni«phalÃrambho na yukta iti cet / na / parÃrthasyaiva phalatvÃt / i«Âalak«aïatvÃt phalasyeti yatki¤cidetat / (##) nanu nirvikalpasya bhagavata÷ kathaæ tasyÃmavasthÃyÃæ karuïÃsaæbhava÷ / du÷khavikalpaprabhavà hi karuïetyanvayavyatirekÃbhyÃmanyatvena niÓcitam / tataÓca kÃraïÃbhÃvÃt kathaæ kÃryasaæbhava iti cet / na / yathà kumbhakÃraniv­ttÃvapi svasantÃnamÃtrabhÃvinÅ ghaÂÃdisthitistathotthÃpakavikalpÃbhÃve 'pi sama(na) ntarapratyayabalÃdanÃlambanakaruïÃpravÌtteravÃryatvÃt / yadÃhurgurava÷ sattÃropak­to 'pi bhÃvanavaÓÃt kÃÂhinyamÃpattathà Óaithilye 'pi yathÃsya du÷khahataye sÃndrastathaiva Órama÷ / utpÃde tu phalasya hetuniyamo no tu prabandhasthitau tasmÃd du÷khad­Óa÷ k«aye 'pi vilasanmaitryÃdaye 'smai nama÷ // etenaitadapi nirastaæ yadÃha kÃrikÃyÃm rÃgÃdirahite cÃsmin nirvyÃpÃre vyavasthite / deÓanÃnyapraïÅtaiva syÃd­te pratyavek«aïÃt // nanu yadi nÃmaivaæ vakt­tvaæ sarvaj¤atvena sahÃviruddhaæ dehendriyabuddhyÃdiyogitvaæ tu viruddhameva / sarvaj¤atÃvyÃpakavÅtarÃgatvaviruddharÃgÃdikÃraïatvÃddehÃdÅnÃm / tataÓca prati«edhyavyÃpakaviruddhakÃraïopalambhÃt sarvaj¤ÃbhÃva iti cet / ucyate / dehÃdÅnÃæ hetutve 'pi nai«Ãæ kevalÃnÃæ sahakÃrimÃtrÃïÃmÃtmÃbhiniveÓalak«aïopÃdÃnakÃraïavikalÃnÃæ rÃgÃdijanakatvamityagamakà eva dehÃdaya÷ sarvaj¤ÃbhÃvasya / tasmÃj j¤eyatvÃdÅnÃmapyasÃmarthyÃnna paraparikalpitÃnumÃnato 'pi sarvaj¤ÃbhÃva÷ / nÃpi svavikalpitaæ ÓÃbdÃdikaæ bhagavato bÃdhakam / tathà hi yadyapi te«Ãæ sati prÃmÃïye 'numÃna evÃntarbhÃva÷, anantarbhÃve cÃprÃmÃïyameveti sthÆlaæ dÆ«aïamasti, tathÃpi tatprÃmÃïyamabhyupagamyÃpi brÆma÷ / yattÃvat pauru«eyavacanaæ tadapramÃïameva bhavatÃm / na ca vaidikaæ ki¤cidvacanaæ sarvanarÃsarvaj¤atvapratipÃdaka mupalabhyate / pratyuta nimittanÃmni ÓÃkhÃntare sphuÂatarameva sarvaj¤a÷ pratipÃdita÷ / tathà hi sa vetti viÓvaæ na ca tasya vettà ityÃdinà ca sarvaj¤o vede pratipÃdita÷ // nÃpyupamÃnÃttadabhÃva÷ sidhyati / tathà hi smaryamÃïameva gavÃdivastu purovartigavayÃdisÃd­ÓyopÃdhi gavÃdyupÃdhi và sÃd­ÓyamupamÃnena pratÅyata iti sthiti÷ / na ca sarvaj¤asantÃnavartÅni cetÃæsi kenacit sarvaj¤enÃnubhÆtÃni yata÷ smaraïena vi«ayÅkriyeran, paracittavitterayogÃt // (##) yat punaruktaæ kumÃrilena narÃn d­«Âvà tvasarvaj¤Ãn sarvÃnevÃdhunÃtanÃn / tatsÃd­ÓyopamÃnena Óe«Ãsarvaj¤aniÓcaya÷ // tadapyayuktam, adhunÃtanasarvanarÃsarvaj¤atvÃniÓcayÃt / niÓcaye cÃtmanyeva sarvaj¤atvÃbhyupagamaprasaÇgÃt / nÃpyarthÃpattirbÃdhikà / yato d­«Âa÷ Óruto vÃrtho 'nyathà nopapadyata iti ad­«ÂÃrthaæparikalpanamarthÃpattirucyate / na cÃsarvaj¤atvamantareïa sarvanare«u kaÓcidartho d­«Âa÷ Óruto và nopapadyate yatastadarthÃpattyà parikalpyeta / nanu saæsÃrasya tÃvadanÃditvaæ pramÃïena pratÅtam / tacca na sarvaj¤ena j¤Ãyate, tajj¤ÃnÃvadhe÷ parastÃdasattve 'nÃditÃk«atiprasaÇgÃt, tadanyathÃnupapadyamÃnaæ sarvabhÃvÃnÃmanÃditvaæ sarvaj¤ÃbhÃvaæ sÃdhayatÅti cet / ucyate / upayuktasarvaj¤Ãpek«ayà tÃvadidamadÆ«aïam / tasyÃnÃditvÃj¤Ãne 'pi upayuktasarvaj¤atvÃvyÃhate÷ / sarvasarvaj¤asyÃpyabhÃve sÃdhye 'samartheyamarthÃpatti÷ / tathà hi yathà saæsÃrasyÃnÃditve pÆrvapÆrvavastusattÃyà anavadhitvaæ tathà sarvaj¤aj¤ÃnasyÃpi pÆrvapÆrvavastusattÃvyÃpakatvenÃnavadhiprasaratà iti / aj¤ÃtasyaikasyÃpi vastuno 'navasthite÷ / satyapi sarvaj¤e 'nÃditvamupapadyamÃnaæ na sarvaj¤ÃbhÃvamÃk«ipati / tataÓcÃrthÃpattirapi na sarvaj¤asya bÃdhikà / na cÃbhÃvapramÃïabÃdhya÷ sarvaj¤a÷ / pramÃïapa¤cakaniv­ttirabhÃvapramÃïami«yate / tatra niv­ttiriti prasajyav­ttyà pramÃïÃnutpattimÃtramabhipretam, atha và paryudÃsav­ttyà vastvantaram, vastvantaramapi ja¬arÆpaæ j¤ÃnarÆpaæ vÃ, j¤Ãnamapi j¤ÃnamÃtram, ekaj¤Ãnasaæsargivastuj¤Ãnaæ veti vikalpÃ÷ / tatra na tÃvanniv­ttimÃtrabhÃvapramÃïamupapadyate / tatkhalu nikhilaÓaktivikalatayà na ki¤cit / yacca na ki¤cit tatkathaæ prameyaæ paricchindyÃt, tadvi«ayaæ và vij¤Ãnaæ janayet, pratÅtaæ và tatkathamiti sarvamandhakÃranartanam / yathoktam na hyabhÃva÷ kasyacitpratipatti÷ pratipattiheturvà / tasyÃpi và kathaæ pratipattiriti / nÃpi vastvantaratÃpak«e ja¬arÆpa÷ pramÃïÃbhÃva÷ saægacchate, tasya prameyaparicchedÃyogÃt / paricchedasya j¤ÃnadharmatvÃt / nÃpi j¤ÃnamÃtrasvabhÃvo 'bhÃva÷ / deÓakÃlasvabhÃvaviprak­«ÂasyÃpi tato 'bhÃvaprasaÇgÃt / tadapek«ayÃpi vij¤ÃnamÃtratvÃt tasya / athaikaj¤ÃnasaæsargisvabhÃvo 'numanyate, tadà k«atamabhÃvapramÃïapratyÃÓayÃ, adhyak«aviÓe«asyaivÃbhÃvapramÃïanÃmakaraïÃt / tasya cÃsmÃbhird­ÓyÃnupalambhÃkhyasÃdhanatvena svÅk­tatvÃt / d­ÓyÃnupalambhaÓca bhagavadabhÃvasÃdhane 'samartha iti pÆrvamevÃveditam / (##) kiæ ca, ka÷ punarayaæ pramÃïÃbhÃvo 'bhimato bhavatÃm / svapramÃïagaïaniv­ttiratha sarvaprÃïigaïapramÃïaniv­tti÷ / tatra svapramÃïagaïaniv­ttirvyabhicÃriïÅ, tasyÃæ satyÃmapi vyavahitasyÃrthasyÃna pahnavatvÃt / parapramÃïaniv­ttistvasarvavido 'siddhà / yadÃha sarvÃd­«ÂiÓca sandigdhà svÃd­«ÂirvyabhicÃriïÅ / vindhyÃdrirandhradÆrvÃderad­«ÂÃvapi sattvata÷ // iti // tadevaæ nÃbhÃvapramÃïato 'pi sarvaj¤ani«edha iti sthitam // nanu tathÃpi sadvyavahÃrÃrthaæ sÃdhakamapyasya na vidyate / tathà hi sarvavido 'tÅndriyatvÃt na tÃvadasmadÃdipratyak«amasya sÃdhakam / yathà cÃsmÃbhirasau nopalabhyate tathÃsmajjÃtÅyairapyapratyak«asvabhÃvaniyamÃt / na cÃyaæ kÃlÃntare 'bhÆditi ca kalpanà yujyate / yathà hi kÃlatvÃdidÃnÅntanakÃlavaditi anenÃnumÃnena nirÃkartuæ Óakyate, na tathà sÃdhayitum / kÃrikà sarvaj¤akalpanà tvanyairvede vÃpauru«eyatà / tulyavat kalpyate yena tenedaæsaæpradhÃryate // sarvaj¤o d­Óyate tavannedÃnÅmasmadÃdibhi÷ / nirÃkaraïavacchakyà na cÃsÅditi kalpanà // iti // nÃpyanumÃnata÷ sarvaj¤asiddhi÷ / tatpratibaddhaliÇgÃniÓcayÃt / kiæ ca sarvaj¤asattÃsÃdhane sarvo hetu÷ trayÅæ do«ajÃtiæ nÃtivartate asiddhatvaæ viruddhatvamanaikÃntikatvaæ ceti / tathà hi sarvaj¤e dharmiïi kriyamÃïe na taddharmo hetu÷ siddha÷ / tasyaiva dharmiïa÷ sÃdhyatvenÃsiddhatvÃt / siddhau và vaiyarthyaprasaÇgÃt / asarvaj¤e dharmiïi na sarvaj¤asiddhi÷ / heto÷ sarvaj¤aviparÅtasÃdhanatvena viruddhatvÃt / nÃpi sarvaj¤Ãsarvaj¤adharmo hetu÷ / tasyÃnaikÃntikatvÃt / tasmÃnnÃnumÃnato 'pi sarvaj¤asiddhi÷ / kÃrikà d­«Âo na caikadeÓo 'sti liÇgaæ yo vÃnumÃpayet / iti // nÃpyÃgamagamya÷ / Ãgamo hi dvividha÷ pauru«eyo nityaÓca / tatra pauru«eyopyÃgama÷ tadÅyo và tatra pramÃïam, narÃntarapraïÅto và / na tÃvattadÅya÷ / anyo 'nyasaæÓrayÃpatte÷ / tathà hyÃgamasya sarvaj¤oktatve prÃmÃïyam / asya ca prÃmÃïye satyasmÃt sarvaj¤asiddhiriti / narÃntarapraïÅtastu pramÃïatvenÃnabhimata evetyato 'pi na sarvaj¤asiddhi÷ // (##) kiæ ca sarvaj¤apraïÅtÃdvacanÃt sarvaj¤asiddhau kimaparÃddhaæ svavacanena yenÃto 'pyasau na gamyeta / nÃpi nityÃgamagamya÷ sarvaj¤a÷, tathÃvidhasya sarvaj¤apratipÃdakasya nityÃgamasyÃbhÃvÃt / yaccopani«adÃdau sarvaj¤apratipÃdakavÃkyaæ tasyÃnyÃrthatvaæ dra«Âavyam / na ca nityavÃkyasyÃnityasarvaj¤atvapratipÃdakatvam, nirvi«ayatvaprasaÇgÃt / kiæ ca yadyaÇgÅk­to nityÃgama÷, kiæ sarvaj¤akalpanayÃ, nitya evÃgamo dharme pramÃïaæ bhavi«yati / kÃrikà na cÃgamena sarvaj¤astadÅye 'nyonyasaæÓrayÃt / narÃntarapraïÅtasya prÃmÃïyaæ gamyate katham // na cÃpyevaæ paro nitya÷ Óakyo labdhumihÃgama÷ / d­«ÂaÓcedarthavÃdatvaæ tatpare syÃdanityatà // Ãgamasya ca nityatve siddhe tatkalpanà v­thà / yatastaæ pratipatsyante dharmameva tato narÃ÷ / b­haÂÂÅkÃpi na cÃgamavidhi÷ kaÓcinnitya÷ sarvaj¤abodhaka÷ / ityÃdi saptacatvÃriæÓat ÓlokÃ÷ saprapa¤cametamarthaæ pratipÃdayanti / tadevamÃgamato 'pi na sarvaj¤asiddhi÷ / nÃpyupamÃnapramÃïasamadhigamya÷ / upamÃnaæ hi sad­ÓagrahaïanÃntarÅyakaprav­ttika masannik­«ÂÃrthagocaram / yathà gavayagrahaïadvÃreïa go÷ smaraïam / na ca sarvaj¤asad­Óa÷ kaÓcidasti / kÃrikà sarvaj¤asad­Óaæ ka¤cid yadi paÓyema samprati / upamÃnena sarvaj¤aæ jÃnÅyÃmastato vayam // nÃpyarthÃpattita÷ sarvaj¤asiddhi÷ / d­«Âa÷ Óruto vÃrtho 'nyathà nopapadyate iti adÌ«ÂÃrthaparikalpanamarthÃpattilak«aïam / na cÃtra pramÃïapratÅtaæ ki¤cid vastvasti yatsarvaj¤amantareïÃnupapadyamÃnaæ tatsattÃmupanayet / tannÃrthÃpattirapi sarvaj¤asÃdhanÅ / na ca pramÃïapa¤cakÃbhÃvasvabhÃvÃdabhÃvapramÃïÃdasya siddhi÷, vastvabhÃvasÃdhanatvÃdasya / pratyutÃyamevÃsyÃbhÃvaæ sÃdhayatÅti pratipÃditam / yadapÅdaæ kÃrikÃb­haÂÂÅkayoreka«a«Âyà Ólokai÷ sarvaj¤asiddhaye bauddhasya sÃdhanamÃÓaÇkaya dÆ«itaæ tadapi gh­ïÃkaramiti granthavistarabhayÃnna likhitam / (##) tathà hyetÃni kila saugatai÷ sarvaj¤asÃdhanÃya sÃdhanÃnyabhidhÅyante sarvaj¤o 'stÅti satyam, sarvaj¤oktatvÃt, dharmÃbhyupadeÓakatvÃt, buddha÷ sarvaj¤a iti ciraprav­ttad­¬hasm­te÷, prathamataramaÓe«aÓi«yajanavargasyÃnekavidhacittacaittÃdiparij¤ÃnÃt, sakalapadÃrtharÃÓitattvopadeÓÃditi // tasmÃt sthitametat nÃtÅndriyadarÓÅ sÃk«Ãdasti, api tu nityavacanadvÃreïaiva tasya darÓanamiti / tadevaæ sarvathà sarvaj¤asÃdhakapramÃïÃsabhavÃdayukto bauddhÃnÃæ sarvaj¤e sadvyavahÃra iti // atrocyate / anumÃnÃdanyato 'siddhau siddhasÃdhanam / anumÃnÃdapÅtyasiddham, anumÃnasya pÆrvamuktatvÃt / tatpratibaddhaliÇgÃniÓcayÃdityÃdidÆ«aïaprabandho 'pi prativyƬha ityupayuktasarvaj¤astÃvat trailokyÃloka÷ siddha÷ / sarvasarvaj¤apak«e 'pÅdaæ sÃdhanam / yatpramÃïasaævÃdiniÓcitÃrthavacanaæ tatsÃk«ÃtparamparÃ(vÃ) tadarthasÃk«ÃtkÃrij¤ÃnapÆrvakam / yathà dahano dÃhaka iti vacanam / pramÃïasaævÃdi niÓcitÃrthavacanaæ cedam / k«aïikÃ÷ sarvaj¤asaæskÃrà ityarthata÷ kÃryahetu÷ / nÃsyÃsiddhi÷, sarvabhÃvak«aïabhaÇgaprasÃdhanÃdasya vacanasya satyÃrthatvÃt / nÃpi virodha÷, sapak«e bhÃvÃt / na cÃnaikÃntika÷, vacanamÃtrasya saæÓayaviparyÃsapÆrvakatve 'pi pramÃïaniÓcitÃrthavacanasya sÃk«ÃtpÃramparyeïa tadarthasÃk«ÃtkÃrij¤ÃnapÆrvakatvÃt / anyathà niyamena pramÃïasaævÃdÃyogÃt // ayaæ ca bhëyakÃrÅya÷ sarvasarvaj¤aprasÃdhakaprayoga÷ paï¬itajitÃribhi÷ prapa¤cita iti tata eva pracayato 'badhÃrya iti / daurvÃraprativÃdivikramamanÃd­tya pramÃprau¬hita÷ sarvaj¤o jagadekacak«urudagÃde«a prabhÃvo 'tra ca / saæbuddhasthitimedinÅkulagirerasmadguro÷ kintvayaæ saæk«epo mama ratnakÅrtik­tinastadvistaratrÃsina÷ // viÓvamastu ÓubhÃdasmÃd yathecchaæ ratimanmatha÷ / ma¤juvajraÓca paryante tatpÃdaæ satphalapradam // aha¤ca ma¤juvajra÷ syÃæ ma¤jugho«o 'tha ma¤juvÃk / ma¤juÓrÅrva(Ã) dirÃïma¤jukumÃro jinadhÆrdhara÷ // // sarvaj¤asiddhi÷samÃptà // (##) // 2 // // ÅÓvarasÃdhanadÆ«aïam // oæ namastÃrÃyai / sÆktaratnÃÓrayatvena jitaratnÃkarÃdidam / gurorvÃgambudhe÷ smartuæ ki¤cidÃk­«ya likhyate // rÅti÷ sudhÃnidhiriyaæ sattame madhyavartini / vidve«iïi vi«ajvÃlà ki¤cijj¤e tu na ki¤cana // ihaite naiyÃyikÃdayo vivÃdapadasya k«itidharÃde÷ svarÆpopÃdÃnopakaraïasaæpradÃnaprayojanavibhÃgapravÅïaæ sarvaj¤atÃdiguïaviÓi«Âaæ puru«aviÓe«amicchanti / yadÃhu÷ eko vibhu÷ sarvavidekabuddhisamÃÓraya÷ ÓÃÓvata ÅÓvarÃkhya÷ / pramÃïami«Âo jagato vidhÃtà svargÃpavargÃrthibhirarthanÅya÷ // iti // sa ca kathaæ sidhyatÅti paryanuyuktÃ÷ sÃdhanamidamÃcak«ate / vivÃdÃdhyÃsitaæ buddhimaddhetukam / kÃryatvÃt / yat kÃryaæ tadbuddhimaddhetukam / yathà ghaÂa÷ / kÃryaæ cedam / tasmÃd buddhimaddhetukamiti / heto÷ parok«ÃrthapratipÃdakatvamanubhÆte«u hetvÃbhÃse«u na ÓakyamÃvedayitum / hetvÃbhÃsÃÓca pa¤ca / yathoktam savyabhicÃraviruddhaprakaraïasamasÃdhyasamÃtÅtakÃlà iti / tatra na tÃvadayaæ sÃdhyasamo hetu÷ / asiddho hi sÃdhyasama÷ kathyate / sa ca saæk«epato vibhajyamÃno dvidhà vyavati«Âhate / ÃÓrayÃsiddhatvÃd vÃsiddho yathà surabhi gaganÃravindamaravindatvÃditi / satyapi cÃÓraye pramÃïena saæbandhÃsiddherasiddho (##) yathà anitya÷ Óabda÷ sÃvayavatvÃditi / na cÃbhyÃæ prakÃrÃbhyÃæ prastutasya hetorasiddhirasti / k«mÃruhÃdau dharmiïi pramÃïasamadhigate kÃryatvasya sÃdhanasya pramÃïapratÅtatvÃt / cirotpannaparvatÃdau ca dharmiïi kÃryatvaæ sÃvayavatvena hetunà boddhavyam / tad yathà vivÃdapadaæ kÃryam / sÃvayavatvÃt / yatsÃvayavaæ tat kÃryam / yathà vastram / tathà cedam / tasmÃt kÃryamiti / nanu sÃvayavatvena hetunà dravyÃïÃmeva kÃryatvaæ sidhyati / na tu tatsamavetÃnÃæ guïakarmÃdÅnÃm / te«ÃmavayavasaæbandhÃbhÃvÃditi cet / satyam / te«Ãæ kÃryaguïÃditvena hetvantareïa kÃryatvamadhigantavyam / tathà hi janmabhÃjo vivÃdÃdhyÃsitanityetarasamavÃyino guïÃdaya÷ / kÃryaguïÃditvÃt / yo ya÷ kÃryaguïÃdi÷ sa sarvastathÃ, yathà ghaÂÃdirÆpÃdi÷ / tathà caite / tasmÃjjanmabhÃja÷ / iti / kÃryatvaæ ca na svakÃraïasamavÃya÷, sÃmÃnyaviÓe«o và boddhavya÷, yenÃsya pradhvaæsÃvyÃpakatvÃd bhÃgÃsiddhatà syÃt, kiæ tu kÃraïÃdhÅnasvarÆpamÃtram / tacca ÓabdÃdi«viva pradhvaæsÃdÃvapi pratyak«eïÃdhigatamiti na tÃvadayamasiddho hetu÷ / nÃpi viruddha÷ / tathà hi yo vipak«a eva vartate sa khalu sÃdhyaviparyayavyÃpte÷ sÃdhyaviruddhaæ sÃdhayan viruddho 'bhidhÅyate / yathà nitya÷ Óabda÷ k­takatvÃditi / na cÃyaæ tathÃ, prasiddhakart­ke«u ghaÂÃdi«u sapak«e«u sadbhÃvadarÓanÃt / nanu buddhimatpÆrvakatve sÃdhye siddhasÃdhanam / abhimataæ hi pare«Ãmapi karmajatvaæ kÃryajÃtasya, karmaïaÓca cetanÃtmakatvÃt, cetanÃhetukatvÃdvà / taddhetukatvaæ ca jagata÷ / sarvaj¤apÆrvakatve tu sÃdhye vyÃpti÷ svapne 'pi nopalabddhà / d­«ÂÃntaÓca sÃdhyahÅna÷, kulÃlÃdÅnÃmasarvaj¤atvÃt / viruddhatà ca hetorasarvaj¤apÆrvakatvenaiva kumbhÃdau kÃryatvasya vyÃpterupalabdhe÷ / na copalabdhimatpÆrvakatvamÃtraæ sÃdhanavi«aya÷, tadviÓe«asya tu sarvaj¤apÆrvakatvasyÃtadvi«ayasyÃpi tata÷ siddhiriti sÃmpratam / tathà hi yadyasau viÓe«o na sÃdhanavi«aya÷ kathamatastatsiddhi÷, siddhaæ và kathamavi«aya÷, vi«ayaÓcet kathamananvayado«aæ na sp­Óediti cet / ucyate / sÃmÃnyamÃtravyÃptÃvapi antarbhÃvitaviÓe«asya sÃmÃnyasya pak«adharmatÃvaÓena sÃdhyadharmiïyanumÃnÃt viÓe«avi«ayamanumÃnaæ bhavatyeva / itarathà sarvÃnumÃnocchedaprasaÇgÃt / (##) tathà hi vahnayanumÃnamapi na sÃmÃnyamÃtravi«ayam, tasya prÃgeva siddhatvÃt / nÃpi tadviÓi«Âagirigocaram vahnitvasÃmÃnyasya tatsambandhÃbhÃvena tadviÓe«aïatvÃnupapatte÷ / itarathà gotvasamavÃyÃdiva gÃva÷ ÓÃbaleyÃdaya÷ parvato 'pi vahnitvasamavÃyÃd vahni÷ prasajyeta / astyeva girervahnitvena saæyuktasamavÃya÷ saæbandha iti cet / tarhi nÃpratipadya parvatasaæyuktaæ vahniviÓe«amasau Óakyapratipattiriti vahniviÓe«asyÃpyananumÃnam / tathà cÃnanvayado«aprasaÇga÷ / indriyÃnumÃne 'pyayameva nyÃyo dra«Âavya÷, yathendriyalak«aïakaraïaviÓe«asiddhi÷ / tathà hi tatrÃpi nendriyakaraïikà kÃcit kriyopalabdhà / na khalu cchidÃdyÃ÷ kriyà indriyasÃdhanÃ, vraÓcanÃdÅnÃmanindriyatvÃt / na ca vraÓcanÃdisÃdhanà saæbhavati rÆpÃdiparicchittilak«aïà kriyà / tasmÃd yathà kriyÃtvasÃmÃnyasya karaïamÃtrÃdhÅnatvavyÃptatve pak«adharmatÃvaÓÃdindriyalak«aïakaraïaviÓe«asiddhistathehÃpi satyapi kÃryatvasyopÃdÃnopakaraïasaæpradÃnaprayojanaj¤akart­mÃtravyÃptatve 'pi vivÃdÃdhyÃsite«u pak«adharmatÃvaÓÃdupÃdÃnÃdyabhij¤asÃmÃnyasyÃk«iptaviÓe«asyaiva siddhi÷ / anyathà sÃmÃnyasyÃpi vyÃpakÃbhimatasya na siddhi÷ syÃt, nirviÓe«asyÃsaæbhavadviÓe«asya và tasyÃnupapatte÷ / asarvaj¤asya cÃtrÃd­«ÂÃdibhedavij¤ÃnarahitasyÃdhi«ÂhÃt­bhÃvÃsaæbhavÃt sarvaj¤Ãtmaka eva viÓe«o balÃdÃpatati / nanÆpÃdÃnÃdyabhij¤akart­ mÃtreïevÃsarvaj¤atvadehitvÃdibhirapi vyÃptiraÓakyaparihÃrÃ, vyabhicÃrÃdarÓanasya samÃnatvÃditi cet / na sarvaj¤atvÃsarvaj¤atvayordehitvÃdehitvayorvà kÃryotpattÃvanupayogÃt / na hi sÃrvaj¤yaæ kart­ïÃæ yogyatÃmupasthÃpayati, asarvaj¤ebhya÷ kumbhakÃrÃdibhya÷ kumbhÃdÅnÃmaprasavaprasaÇgÃt / nÃpyasÃrvaj¤yaæ kumbhakÃrÃdeva keyÆrÃdÅnÃmapyutpattiprasaÇgÃt / tathà na dehitvaæ kÃryotpattÃvupayogi kumbhakÃrÃdeva keyÆrÃdÅnÃmutpattiprasaÇgÃt /nÃdehitvaæ kumbhakÃrÃd ghaÂÃdÅnÃmanutpÃdaprasaÇgÃt / tataÓvopÃdÃnÃdyabhij¤apuru«apÆrvakatvameva kÃryatvasya vyÃpakam / tadeva ca buddhimatpuru«apÆrvakatvaÓabdavÃcyam / tena yadyapi buddhimatpÆrvakatvamÃtraæ vyÃptivi«ayastathÃpi tadviÓe«asya sarvaj¤atvasya pak«adharmatÃbalÃt pratilambha iti viÓe«avi«ayamanumÃnam / na coktado«aprasaÇga÷, tasya sÃdhyad­«dÃntayordharmavikalpÃdutkar«Ãpakar«alak«aïaparyanuyogasya sarvÃnumÃnasÃdhÃraïyenÃnumÃnamÃtraprÃmÃïyapratik«epahetutvÃt / etena yaduktaæ kaïikÃyÃæ yadi kulÃlÃdÅnÃæ katipayopakaraïÃdij¤Ãnaæ, na samastopakaraïÃdij¤atÃ, tarhi tenaiva nidarÓanena ÅÓvarasyÃpi tadupakaraïÃdimÃtraj¤Ãnam / tanmÃtraj¤Ãne na sarvaj¤atÃsiddhi÷ / katipayaj¤o hi tathà sati syÃt / na và tanmÃtraj¤ÃnamapÅÓvarasya bÃlÃdivadityÃha / vÃlonmattÃdÅnÃæ svakÃryaprayojanÃparij¤Ãne (##) 'pi nirabhiprÃyÃïÃæ tatra tatra prav­ttidarÓanÃt / na ca kulÃlÃdayo nidarÓanam na vÃlÃdaya ityatra niyamaheturastÅti tannirastam // ÅÓvarasya hi katipayÃtÅndriyopakaraïÃdij¤Ãne tatkÃraïasya sarvatra samÃnatvÃdaÓe«opakaraïÃdij¤atÃyà durvÃratvÃt / kÃraïaæ ca tajj¤Ãne sattÃmantareïa nÃnyat, dharmÃdharmÃdÅnÃæ laukikapratyÃsattihetÆnÃæ tatrÃsaæbhavÃt / kÃraïÃbhede ca kÃryÃbheda÷ / anyathà katipayÃtÅndriyaj¤Ãnamapi na syÃt / yathà hi kulÃlÃdistulyadarÓanasÃmagrÅke«u nÃki¤cijj¤Ã÷ tathÃtÅndriyopakaraïÃdi«vapÅÓvara÷, sÃmarthyasyÃviÓe«Ãt / na ca bÃlonmattÃdinidarÓanena katipayopakaraïaj¤atÃni«edho yukta÷, bÅjad­«ÂÃntena buddhimanmÃtrasyÃpi ni«edhÃbhidhÃnaprasaÇgÃt / tasmÃd yathopÃdÃnÃdyabhij¤asyÃpi saæbhavÃd bÅjÃdibhirna vyabhicÃrÃbhidhÃnam, tathà bÃlonmattÃdibhirapÅti kulÃlÃdÅnÃmeva d­«ÂÃntatà yuktimatÅ, upÃdÃnÃdyabhij¤abuddhivanmÃtrakÃryatvayo÷ sÃdhyasÃdhanayostatra prasiddhatvÃt / tathà j¤ÃnavadÅÓvarasya cikÅr«ÃprayatnaunityÃvityatrÃpi / yadabhihitam - nityau cet kimÅÓvarasya j¤Ãnena cikÅr«ÃprayatnopayoginÃ, tayornityatvÃt, svotpÃdopayogÃnapek«aïÃdityÃdi / tadapyasÃram / aj¤Ãtakart­tvÃnupapatte÷ / j¤Ãnaæ hi yatra cikÅr«ÃprayatnÃvanityau tatra tÃvupasthÃpayadupakaraïÃdikamupadarÓayati / yatra tu tau nityau tatropakaraïÃdikamupadarÓayadapi saphalam / tasmÃt satyapi cikÅr«Ãprayatnayornityatve saphalamÅÓvaraj¤Ãnaæ sÃk«ÃtkÃryotpattÃvanupayogyapi / ata eva ca so 'yamÅd­Óo viÓe«o vicÃrÃsaha÷ kathaæ pak«adharmatÃbalÃdapi sÃdhyadharmiïyupasaæhriyata ityÃdirapi pralÃpa eva / ÅÓvaraj¤ÃnasyÃvyÃhatau sarvaj¤atÃviÓe«asya durvÃratvÃt / yadabhihitam - prek«ÃvatÃæ prav­tti÷ prayojanavattayà vyÃptà / na ceÓvarasya prek«Ãvato jagannirmÃïe prayojanamutpaÓyÃma÷, prÃptanikhilaprÃpaïÅyasya prÃptavyÃbhÃvÃt / tadapi sÃvadyam, tadabhiprÃyasya durvodhatvÃt, prayojanÃbhÃvÃsiddhe÷, vyÃpakÃnupalabdhe÷, sandigdhatvÃt / vicitrà hi puru«amÃtrasya cetov­tti÷ prÃgeva viÓvasya kartu÷ / prÃptanikhilaprÃpaïÅyasyÃpi karÆïayÃpi parÃrthaprav­tta÷ saæbhÃvyamÃnatvÃt / na cÃsya narakÃdinirmÃïaprav­tti÷ kÃruïikatÃmupahanti, pratyuta pitu÷ putragaï¬apÃÂanav­ttirivÃlpadu÷khadÃnena prabhÆtadÃruïadu÷khÃpanayanÃt karuïÃtiÓayameva gamayati / prek«ÃvatÃmivÃsyÃpi niyatasthiraprav­ttisiddhe÷ prayojanÃnumitireva nyÃyaprÃptà // yaccedamudÅritam - yadi hi sarvakÃryÃïÃmeka÷ kartà syÃt tato 'j¤asya (##) tattvÃnupapatte÷ sarvaj¤atà syÃt / atha punarekaikaæ kÃryamekaikena kartrà janyata iti yo yajjanayati sa tatkÃraïamÃtraj¤a eva na tu sarvaj¤a iti / atrocyate / kÃryaliÇgÃviÓe«Ãdeka÷ kartà saditi j¤ÃnÃviÓe«Ãt sattaikatvavat / kutaÓcilliÇgÃdanumitasya vastuno nÃnÃtvasya liÇgÃntarÃnumeyatvÃt, nÃnÃtvamupapÃdayituæ pramÃïÃntaraæ vaktavyam / yathÃtmanÃnÃtvamavasthÃpayadbhi÷ sukhÃdi (bhirnÃnÃtva) vyavasthÃpanamucyate / na ceha karturanekatvÃdhigame pramÃïÃntaramasti / ekatve tu na pramÃïÃntaramanve«Âavyam, ekasya karturabhÃve bahÆnÃæ vyÃhatamanasÃæ svÃtantreïa parasparavirodhena mitha÷ svÃnukÆlÃbhiprÃyÃnavabodhena yugapatkÃryÃnutpati÷, utpannasya và vilopÃdiprasaÇga÷ syÃditi / ekatve tu siddhe sarvaj¤atÃsiddhiravirodhinÅ / na ceÓcarasya sakalak«etraj¤asamavÃyidharmÃdharmaj¤ÃnakÃraïÃbhÃvena tadaj¤Ãnam, tatsamavetÃnÃæ j¤ÃnacikÅr«ÃprayatnÃnÃæ nityatvÃt / na ca buddhitannityatvayo÷ kaÓcidvirodha÷ / na ca buddheranityatÃyÃstatra tatropalabdherÅÓvarabuddherapi tathÃtvaæ yuktam, rÆpÃdÅnÃmapyanityÃnÃæ tatra tatropalabdhestoyÃdiparamÃïusamavetÃnÃmapi rÆpÃdÅnÃmanityatvaprasaÇgÃt / parapuru«asamavetadharmÃdharmÃdhi«ÂhÃnamapyasya yuktameva, saæyuktasaæyogisamavÃyasya sambandhasya sadbhÃvÃt / saæyuktÃ÷ khalvÅÓvareïa paramÃïava÷, taiÓca k«etraj¤Ã÷, tatsamavetau ca dharmÃdharmÃviti // tadevaæ kaïikÃyÃæ vÃcaspaterÅÓvaradÆ«aïaæ yathÃsÃramutthÃpya vyudastamasmÃbhi÷ / aparaæ ca busaprÃyamanabhyupagamaprasiddhasiddhÃntagrastamiha granthavistarabhayÃnna likhitam / tadevamabhimatasyaiva sarvaj¤atÃlak«aïasya viÓe«asya siddhernai«a viÓe«aviruddho hetu÷ / nÃpi karmabhi÷ siddhasÃdhanamiti sthitam // na cÃnaikÃntika÷ / sa hi bhavannasÃdhÃraïo và syÃt, yathà nityà p­thvÅ gandhavatvÃditi; anupasaæhÃryo vÃ, yathà sarvaæ nityaæ prameyatvÃditi; sÃdhÃraïo và yathà nitya÷ Óabda÷, asparÓavattvÃditi / tatra na tÃvadÃdimau pak«au, sapak«asadbhÃvadarÓanena pratik«iptatvÃt / nÃpyantima÷, adhigatakart­niv­ttervyomÃdervipak«Ãd vyÃv­tterupalabdhe÷ / nanu puru«avyÃpÃramantareïa t­ïÃdÅnudayamÃnÃnavalokayan loka÷ kÃryamÃtraæ puru«apÆrvakamiti vyÃptimeva na pratipadyata iti cet / evaæ tarhi prasiddhÃnumÃnasthitirapi dattajaläjali÷ / tatrÃpi hi vyÃptipratÅtikÃla eva vyÃghrÃdiparyÃkulÃtidurgapradeÓe vahnivyÃpÃramantareïa dhÆmaæ puru«avyÃpÃraæ vinà pÆrvaæ siddhaæ ghaÂaæ và vilokayan loko dhÆmamÃtraæ vahnipÆrvakaæ ghaÂamÃtraæ và puru«apÆervakamiti vyÃptimeva na pratipadyata iti vaktuæ ÓakyatvÃt / (##) tatra vahnipuru«ayordeÓakÃlaviprak­«ÂatvÃdapratik«epa iti cet / yadyevaæ t­ïÃdÃvapi puru«asya svabhÃvaviprak­«ÂatvÃdapratik«epa iti sarvaæ samÃnamanyatrÃbhiniveÓÃt / puru«avyÃpÃrapÆrvakatà tÃvanna pratÅyate t­ïÃdÅnÃm / sà ca puru«asyÃd­ÓyatvÃdasattvÃd và na pratÅyatÃm, kimanena vicÃritena / sarvathà ki¤citkÃryamapÆrvapuru«apÆrvakamapaÓyanna vyÃptiæ kÃryamÃtrasya puru«eïa kaÓcit cetanÃvÃnavagacchatÅti cet / yadyevaæ vahnimÃtrapÆrvakatà tÃvanna pratÅyate dhÆmasya, puru«amÃtrapÆrvakatà ca ghaÂasya / sà ca vahnerdeÓaviprak­«ÂatvÃdasattvÃd và puru«asya kÃlaviprak­«ÂatvÃdasattvÃd và na pratÅyatÃm, kimanena vicÃritena / sarvathà dhÆmamÃtraæ vahnivyÃpÃrapÆrvakamapaÓyan ghaÂamÃtraæ và puru«apÆrvakamapaÓyannavyÃptimeva dhÆmasya vahnimÃtreïa ghaÂasya puru«amÃtreïa và kaÓciccetanÃvÃnadhigacchatÅtyapyucyamÃnaæ na vaktraæ vakrÅkaroti / tat kimanena prasiddhÃnumÃnÃpalÃpinà jÃtyuttareïa // syÃdetat / na sapak«Ãsapak«ayordarÓanÃdarÓanamÃtreïÃvyabhicÃraniÓcaya÷, atadÃtmano 'tadutpatteÓcÃvyabhicÃraniyamÃbhÃvÃt / tadidaæ kÃryatvaæ sandigdhavipak«avyÃv­ttikatvenÃsÃdhanam / atrocyate / nÃsti vipak«ÃddhetorvyÃv­ttisandeha÷, dhÆmÃnalayoriva kÃryabuddhimatorupalambhÃnupalambhasÃdhanasya kÃryakÃraïabhÃvasya siddhatvÃt / kÃryaviÓe«asyaiva tadutpÃdasiddhirna kÃryasÃmÃnyasya, yathà dhÆmÃdivartino vastutvÃdernÃnalÃdijanyatvaniÓcaya iti cet / na / viÓe«ahetvabhÃvÃt / upalambhÃnupalambhayostadutpattisÃdhanatvene«ÂayoraviÓe«Ãt kÃryaviÓe«asyeva kÃryasÃmÃnyasya prabodhÃÓrayÃyattatÃsiddhe÷ / yathà hi kÃryaæ vastrÃdyupÃdÃnavad d­«Âam, kÃryÃntaramapyad­«ÂopÃdÃnamupÃdÃnavat kÃryatvÃdyupasthÃpyate tathà tadeva kÃryaæ vastrÃdi d­«Âakart­kamityad­«Âakart­kamapi kÃryatvÃt kart­madvyavasthÃpyate / upÃdÃnasyeva karturapikÃryeïÃnuk­tÃnvayavyatirekatvÃt / tanmÃtranibandhanatvÃcca sarvatra kÃryakÃraïavyavahÃrayo÷ / tasmÃd yathà kÃryaæ ca syÃnnirupÃdÃnaæ ceti na ÓakyamÃÓaÇkitum, kÃryamÃtrasyopÃdÃnamÃtrÃdutpÃdasiddhe÷ tathà kÃryaæ ca bhavedakart­kaæ ceti nÃÓaÇkanÅyam, kÃryamÃtrasya kart­mÃtrÃdutpÃdasiddheraviÓe«Ãt // nanu brÆyà nÃma ki¤cit / tathÃpi na kÃryamÃtrÃd buddhimadanumÃnam, api tu kÃryaviÓe«Ãdeva / yaddarÓanÃdakriyÃdarÓino 'pi k­tabuddhi÷ syÃt / na cÃnapek«itatattvÃnugamÃcchabdamÃtrasÃmyÃt sÃdhyasiddhiryuktà / goÓabdavÃcyatÃmÃtreïa vÃgÃdÅnÃæ vi«ÃïitvÃnumitiprasaÇgÃditi cet / tadetat khasthottaramanuttarÃrham, kÃryasÃmÃnyasyaiva vyÃptiprasÃdhanÃt / api ca kà punariyaæ k­tabuddhi÷, kimapek«itaparavyÃpÃrÃvasÃyo 'tha puru«ak­tametaditi pauru«eyatvaniÓcaya iti / (##) yadyÃdya÷ pak«a÷ sa kathaæ k«ityÃdi«u nÃsti, kÃraïavyÃpÃrÃtmalÃbhalÃk«aïasya kÃryatvasya kumbhÃdivat k«ityÃdi«vaviÓe«Ãt / atha puru«eïa k­tamiti pauru«eyatvaniÓcaya÷ k­tabuddhirabhimatÃ, tadÃpi tÃd­ÓÅ k­tabuddhi÷ kasya nÃstÅti vaktavyam / kiæ kÃryatvÃditi hetoravinÃbhÃvavedina Ãhosvit tadviparÅtasya / nÃdya÷ pak«a÷ / avinÃbhÃvavedina÷ sÃdhyÃpratipatterayogÃt / atha tadviparÅtasya sÃdhyabuddhirna bhavatÅti k­tabuddhihetukatvamavanitanumahÅruhÃdi«u nÃstÅti buddhimato 'numÃnaæ pratik«ipyate / nanvevaæ sati sarvÃnumÃnoccheda syÃt / sarvahetÆnÃmag­hÅtÃvinÃbhÃvaæ prati agamakatvÃt / tasmÃnna k­tabuddhihetutvaæ viÓe«a÷ / bhavatu và kaÓcidanirÆpitarÆpo viÓe«astathÃpi kimanena / kÃryamÃtrasyaiva dhÆmamÃtrasyeva vyÃptipratÅte÷ / na ca kÃryatvena hetunà saha m­ddhikÃrasya samakak«atà / tasya svasÃdhyena d­ÓyakumbhakÃreïa saha vyabhicÃrasya ÓataÓo darÓanÃt / kÃryatvasya tu d­ÓyÃd­ÓyasÃdhÃraïena buddhimanmÃtreïa tadyogÃditi nÃyamanaikÃntika÷ / nÃpi prakaraïasama÷, apratipak«atvÃt / na hyasya pratipak«opasthÃpakaæ dharmÃntaramasti / yathà nitya÷ Óabdo vastutve satyanupalabhyamÃnanityadharmatvÃdityasya, anitya÷ Óabdo vastutve satyanupalabhyamÃnanityadharmatvÃditi pratipak«ak­taæ dharmÃntaramasti / na cedaæ bÃdhakaæ vaktavyam / neÓvarakart­kaæ jagat / vastutvasattvÃdityÃdi / ÅÓvarakart­katvasya vastutvÃditi virodhÃbhÃvÃt / iti gÃyaæ prakaraïasamo 'pi / na ca kÃlÃtyayÃpadi«Âa÷ pratyak«ÃnumÃnÃgamairbÃdhitavi«ayasya tathÃbhÃvÃt / asya ca tairavirodhÃt / tatra pratyak«aviruddha÷, anu«ïastejo 'vayavÅ k­takatvÃt / anumÃnaviruddha÷, sÃvayavÃ÷ paramÃïavo mÆrtatvÃt / Ãgamaviruddha÷, Óuci na(ra) Óira÷ kapÃlaæ prÃïyaÇgatvÃditi / tatra na tÃvadayaæ pratyak«aviruddha÷, sÃdhyaviparyayasya pratyak«Ãvi«ayatvÃt / nÃpyanumÃnaviruddha÷, dharmigrÃhiïÃnumÃnenÃbÃdhitavi«ayatvÃt / na cÃgamaviruddha÷, Ãgamena sÃdhyaviparya(ya) syÃparicchedÃt / saugatÃdyÃgamairviparÅtaparicchedÃditi cet / na, te«Ãæ k«aïikatvÃdyarthavisaævÃdopalambhena prÃmÃïyÃbhÃvÃt / vedÃgamo 'pi bÃdhakatvena nÃÓaÇkanÅya÷, sahasraÓÅr«Ã puru«a÷ ityÃdinà tatra kartureva pratipÃdanÃt / tathÃbhÆtapuru«ÃtiÓayapÆrvakatvÃbhÃve satyaprÃmÃïyÃcceti nÃyamatikrÃntakÃlo hetu÷ / tadevamapanÅtahetvÃbhÃsavibhramÃdata÷ sÃdhanÃdupÃdÃnÃdyabhij¤o buddhimÃnabhimata÷ kartà sidhyati / sa eva bhagavÃnasmÃkamÅÓvara iti sthitam // (##) tathÃsya siddhaye ÓaÇkara÷ sÃdhanamidamabhipraiti - jagadetat prabodhÃÓrayÃyattaprasavamabhilëaprÅtiparamÃïumÆrtyÃdhÃraparatvÃparatrvÃnumeyasÃmÃnyasamavÃyÃntyaviÓe«atadekÃrthasamavetaparimÃïaikatvap­thaktvagurutvasnehÃpÃrthivarÆparasasparÓÃpyadravatvÃmÆrtasaæyogataditaretarÃbhÃvÃnutpattirÆpÃrÆpamasmadÃdivinirmitetarat / acetanopÃdÃnatvÃt / yaditthaæ tat tathÃ, yathà kalasa÷ / tathà cedam / tasmÃdidamapi tatheti / asyÃyamartha÷ / jagaditi dharmÅ / prabodhÃÓrayÃyattaprasavamiti sÃdhyam / abhilëetyÃdi anutpattirÆpÃrÆpaparyantena dharmiviÓe«aïenÃkÃÓÃdinityavargaparihÃra÷ / asmadÃdivinirmitetaradityanenÃpi dharmiviÓe«aïena prasiddhakart­kaghaÂÃdiparihÃra÷ / abhilëaÓca prÅtiÓca paramÃïumÆrtiÓca / ÃsÃmadhÃra÷ ÃkÃÓa Ãtmà paramÃïu÷ / paratvÃparatvÃnumeyau dikkÃlau / sÃmÃnyÃdayastu yathÃprasiddhà grahÅtavyÃ÷ / tathà narasiæha÷ prÃha - vij¤ÃnÃdhÃrÃdhÅnajanma(a) janmÃvacchinnÃtmobhayavÃdyavivÃdÃspadapuru«apÆrvakavyatireki bhÃvÃnubhÃvi prameyajÃtam / utpattimattvÃt / yad yadÃkhyÃtasÃdhanasambandhi tattaduktasÃdhyadharmÃdhikaraïam / yathà vÃsa÷ / tathà cedam / tasmÃdidamapi tatheti / asyÃyamartha÷ / prameyajÃtaæ dharmi / vij¤ÃnÃdhÃrÃdhÅnajanmeti sÃdhyam / ajanmÃvacchinnÃtmeti dharmiviÓe«aïam / etenÃkÃÓÃdinityavargaparihÃra÷ / ubhayavÃdyavivÃdÃspadapuru«apÆrvakavyatirekÅtyanenÃpi prasiddhakart­kaghaÂÃdiparihÃra÷ / bhÃvÃnubhÃvÅti vasturÆpam / etena pradhvaæsÃdiparihÃra÷ / yad yadÃkhyÃtasÃdhanasaæbandhÅti vyÃptivacanaæ yaddharmirÆpaæ kathitasÃdhanayogÅtyartha÷ / trilocanastu vyatirekiïamimaæ prayogamÃha - sarvaæ kÃryaæ prabodhavaddhetukam / utpattidharmakatvÃt / yannityaæ d­«Âamabodhavaddhetukaæ tasyÃkÃÓÃdestathotpattirnÃstÅti d­«Âam / utpattidharmakaæ ca pak«Åk­tamasmadÃdivinirmitetarat / (##) tasmÃd bodhavaddhetukamiti / punardvyaïukeÓvarasiddhau trilocana eva prÃha - vivÃdÃspadÅbhÆtaæ dvitvamÃtmotpattau kasyacidekaikavi«ayÃæ buddhimapek«ate / dvitvasaækhyÃtvÃt / yad yad dvitvaæ tat tathà / yathà dve dravye / tathà cedaæ dvayaïukagataæ dvitvam / tasmÃttatheti / yasya cÃtra buddhirapek«yate sa bhagavÃnÅÓvara÷ // tathà ca vÃcaspati÷ pramÃïayati - vivÃdëyÃsitatanutarugirisÃgarÃdaya÷ upÃdÃnÃdyabhij¤akart­kÃ÷ / kÃryatvÃt / yadyat kÃryaæ tattadupÃdÃnÃdyabhij¤akart­kam / yathà prÃsÃdÃdi / tathà va vivÃdÃdhyÃsitÃstanvÃdaya÷ / tasmÃttatheti / evaæ sthitvà sthitvà prav­ttidharmakatvÃt, sanniveÓavattvÃt, arthakriyÃkÃritvÃdityÃdayo hetava÷ kathitapa¤cÃvayavakrameïa boddhavyà iti / tadetaddurmativispanditaæ jagadandhÅkaraïaæ na satÃmupek«itumucitamiti ki¤ciducyate / iha khalu buddhimatkÃryamÃtrayo÷ sÃdhyasÃdhanayo÷ sarvopasaæhÃravatÅ vyÃptistÃvadavaÓyaæ grahÅtavyà / anyathà gamyagamakabhÃvÃyogÃt / sà ca g­hyamÃïà kiæ kÃraïakÃryamÃtrayoriva viparyayabÃdhakapramÃïabalÃd grÃhyà / yadvÃgnidhÆmayoriva viÓi«ÂÃnvayavyatirekagrahaïapravaïaviÓi«Âapratyak«ÃnupalambhÃbhyÃæ boddhavyà / uta svavyavasthayà sapak«Ãsapak«ayorbhÆyodarÓanÃdarÓanÃbhyÃæ pratyetavyà / Ãhosvit sapak«Ãsapak«ayo÷ sak­ddarÓanÃdarÓanÃbhyÃæ j¤Ãtavyeti catvÃro vikalpÃ÷ / na tÃvadÃdya÷ pak«a÷ / sÃdhyaviparyaye buddhimadabhÃve kÃryatvasÃmÃnyasya sÃdhanasya bÃdhakapramÃïÃbhÃvÃt / nanu bÃdhakapramÃïÃbhÃvo 'siddha÷ / tathà hÅdaæ kÃryatvaæ yathà buddhimatà vyÃptami«yate tathà deÓakÃlasvabhÃvaniyatatvenÃpi, kÃdÃcitkakÃraïasannidhimattayÃpi, sÃmagrÅkÃryatvenÃpi vyÃptamupalabdham / sa ca deÓÃdi niyama÷ kÃdÃcitkakÃraïasannidhi÷ sÃmagrÅ và buddhimatpÆrvikà siddhà / yadi punaracetanÃni cetanÃnadhi«ÂhitÃni kÃryaæ kuryu÷ tato patra kvacanÃvasthitÃni janayeyuriti na deÓakÃlasvabhÃvaniyataprasavaæ kÃryamupalabhyeta / hetusamavadhÃnajanmatayà na kÃryaæ pratyekaæ kÃraïairjanyata iti cet / samavadhÃnameva tu kÃraïÃnÃæ kuta÷ / kÃdÃcitkaparipÃkÃdad­«ÂaviÓe«Ãditi cet / nanvayamacetana÷ kathaæ yathÃvat kÃraïÃni sannidhÃpayet / no khalu kvacidavasthitÃni (##) daï¬ÃdÅni vinà kumbhakÃraprayatnamad­«ÂaviÓe«avaÓÃdeva parasparaæ sannidhÅyante / sannihitÃni và kÃryÃya prabhavantÅti buddhimatà deÓakÃlasvabhÃvaniyamasya kÃdÃcitkakÃraïasannidhe÷ sÃmagryÃÓca vyÃptisiddhi÷ / buddhimadabhÃve cai«Ãæ vyÃpakÃnÃæ niv­ttau nivartamÃnaæ kÃryatvaæ buddhimatpÆrvakatvena vyÃpyata iti pratibandhasiddhaye vyÃpakÃnupalambhatrayamupanyastam / tathà ca na kÃryaæ buddhimatparityÃgÃt ahetukameva bhavatÅti saæbhÃvyam, deÓakÃlasvabhÃvaniyamÃbhÃvaprasaÇgÃt / nÃpi buddhimato 'nyasmÃdeva bhavatÅti ÓaÇkanÅyam, sak­dapyutpÃdÃbhÃvaprasaÇgÃt / na cÃnyasmÃdasmÃdapi bhavatÅti saæbhÃvyam, aniyatahetutve 'hetutvaprasaÇgÃt / tathà buddhimantamantareïÃcetanena karaïe sarvadà kriyÃyà avirÃmaprasaÇgaÓcetyapi viparyayabÃdhakamatiprasaÇgacatu«Âayaæ vyÃptiprasÃdhakamiti kÃryatvasya hetupÆrvakatvamiva buddhimatpÆrvakatvamapyavÃryamiti cet / atrocyate / sidhyatyevedaæ manorÃjyaæ yadi deÓakÃlasvabhÃvaniyamasya kÃdÃcitkakÃraïasannidhe÷ sÃmagryÃÓca buddhimatpÆrvakatvena vyÃpti÷ sidhyati / kevalametadeva durÃpam / buddhimadabhÃve 'pi hi svahetubalasamutpannasannidhe(÷) pratiniyatadeÓakÃlaÓaktinÃcetanenÃpi sÃmagrÅlak«aïakÃraïaviÓe«eïa kriyamÃïÃni deÓakÃlasvabhÃvaniyamakÃdÃcitkakÃraïasannidhisÃmagrÅkÃryatvÃni yujyanta iti sandigdhÃsiddhà vyÃpakÃnupalabdhaya÷ // buddhimadabhÃve samavadhÃnameva kuta iti cet / tadapi cetanÃnadhi«ÂhitayathoktÃcetanasÃmagrÅviÓe«Ãdeva / so 'pi tÃd­ÓÃdityanÃdyacetanasÃmagrÅparamparÃto 'pideÓÃdiniyamasaæbhÃvanÃyÃæ nÃvaÓyaæ buddhimadapek«Ã / ghaÂÃderdeÓakÃlasvabhÃvaniyama÷ kÃdÃcitkakÃraïasannidhiÓca, sÃmagrÅ ca buddhimatpÆrvikà d­«Âà ityaparopi deÓakÃlasvabhÃvaniyamÃdistathaiveti cet / yadyevaæ ghaÂÃdikamapi kÃryaæ bahuÓo buddhimatpÆrvakamupalabdhamiti sarvameva kÃryaæ tathÃstu, kimanena vyÃpakÃnu (pa)lambhopanyÃsaduarvyasanena / ghaÂÃderbahuÓo buddhimatpÆrvakatvadarÓane 'pi na sarvatra kÃryamÃtrasya tathÃbhÃvaniÓcayaÓcet / deÓÃdiniyamÃdÅnÃmapÅdaæ samÃnamiti kathamatrÃpi ÓaÇkÃvyudÃsa÷ // astu tadà pratyak«ameva sarvatra vyÃptigrÃhakamiti cet / na tarhi viparyayabÃdhakapramÃïabalÃd vyÃptigrahanirvÃha÷ / pratyak«aæ ca tatrÃÓaktamiti dvitÅyavikalpÃvasare nivedayi«yate / tathà siddhe kÃryakÃraïabhÃve dhÆmasyÃhetukotpatÃvanyasmÃdevo tpattÃvanyasmÃdapyutpattau saæbhÃvyamÃnÃyÃæ deÓÃdiniyamÃbhÃva (kl­ptahetu) tyÃga (anya) hetutvaprasaÇgÃ÷ saÇgacchante / prastute tu buddhimatkÃryamÃtrayo÷ kÃryakÃraïabhÃvo nÃdyÃpi siddha÷ / sÃdhayituæ và Óakya÷ / na cÃcetanasya kart­tve kriyÃyà (##) avirÃmaprasaÇga÷ saÇgata÷ / na hyacetanamityeva sarvadà sÃmarthyayogi, tasyÃpi svahetuparamparÃpratibaddhasÃmarthyatvÃdityacetanakÃraïaviÓe«aparamparÃsaæbhÃvanÃyÃæ nÃvaÓyaæ buddhimadÃk«epa iti svamatavyÃlopaviklavavikroÓitamÃtramevedaæ na punaratra nyÃyagandho 'pi / tadevaæ vyÃptisÃdhanÃrthamupanyastaæ vyÃpakÃnupalambhatrayaæ sandigdhÃsiddhamatiprasaÇgatuca«Âayaæ ca buddhimatkÃryamÃtrayorvyÃptyasiddhÃvasaÇgatam / ata÷ kÃryatvaæ sÃdhanaæ sandigdhavipak«avyÃv­ttikatvÃdanaikÃntikam // atra vÃcaspati÷ prÃha - sandigdhavipak«avyÃv­ttikatvaæ nÃma hetudo«a eva na bhavati / tatkathaæ nirasyate / tathà hi ya eva vipak«e d­«Âo hetu÷ sa eva prameyatvÃdivadabhimataæ na sÃdhayet / yastu mahatÃpi prayatnena m­gyamÃïo 'sapak«e nopalak«ita÷ sa kathaæ sÃdhyaæ na sÃdhayet / avaÓyaæÓaÇkayà bhÃvyaæ niyÃmakamapaÓyatÃm / iti tu datÃvakÃÓà laukikamaryÃdÃtikrameïa saæÓayapiÓÃcÅ labdhaprasarà na kvacinnÃstoti nÃyaæ kvacitpravarteta / sarvasyaivÃrthasya katha¤cicchaÇkÃspadatvÃdarÓanÃt / anarthaÓaÇkÃyÃÓca prek«ÃvatÃæ niv­ttyaÇgatvÃt / antata÷ snigdhÃnnapÃnopayoge 'pi maraïadarÓanÃt / tasmÃt prÃmÃïikalokayÃtrÃmanupÃlayatà yathÃdarÓanaæ ÓaÇkanÅyam, na tvad­«Âamapi / viÓe«asm­tyapek«o hi saæÓayo nÃsm­terbhavati / na ca sm­tirananubhÆtacare bhavati / taduktaæ mÅmÃæsÃvÃrttikak­tà adhyu«ÂasahasrikÃyÃm - nÃÓaÇkà ni÷pramÃïiketi / tathà tenaiva b­haÂÂÅkÃyÃm - utprek«eta hi yo mohÃdajÃtamapi bÃdhakam / sa sarvavyavahÃre«u saæÓayÃtmà k«ayaæ vrajet // iti // tadetat pralÃpamÃtram / na hi mahatÃpi prayatnena vipak«e m­gyamÃïasya hetoradarÓanamÃtreïa vyatireka÷ sidhyati / tathà hi vipak«e heturnopalabhyata ityanena tadupalambhakapramÃïaniv­ttirucyate / pramÃïaæ ca prameyasya kÃryam, nÃkÃraïaæ vi«aya iti nyÃyÃt / na ca kÃryaniv­ttau kÃraïaniv­tirupalabdhÃ, nirdhÆmasyÃpi bahnerupalambhÃt / yadi puna÷ pramÃïasattayà prameyasattà vyÃptà syÃt, tadà yuktametat / kevalamiyameva vyÃptirasaæbhavinÅ, sarvasya sarvadarÓitvaprasaÇgÃt / tannÃdarÓanamÃtreïa vyatirekasiddhi÷ / yathoktam - (##) sarvÃd­«ÂiÓca sandigdhà svÃd­«ÂirvyabhicÃriïÅ / vindhyÃdrirandhradÆrvÃderad­«ÂÃvapi sattvata÷ // iti sakalavipak«asyÃrvÃcÅnaæ pratyad­ÓyatvÃt // yaccoktam - saæÓayapiÓÃcÅ labdhaprasarà na kvacinnÃstÅti na kvacit pravarteteti / tadasaÇgatam / arthasaæÓayasyÃpi prek«ÃvatÃæ prav­ttyaÇgatvÃt prav­ttiravirodhinyeva / anarthasandeha÷ sarvatra kartuæ Óakyate / antata÷ snigdhÃnnapÃnopayoge 'pi maraïadarÓanÃdaprav­ttiriti cet / duarj¤Ãnametat / tathà hi arthasandeho 'narthasandeho veti nÃyaæ «a«ÂhÅsamÃsa÷ / kintvarthonmukha÷ sandeho 'rthasandeha÷, anarthonmukha÷ sandeho 'nartha sandeha iti ÓÃkapÃrthivÃdivanmadhyapadalopÅ samÃsa÷ / evaæ sati snigdhÃnnapÃnÃdÃvarthasandeha eva, tajjÃtÅyasya svaparasantÃne d­«Âipu«ÂyÃdyarthasya koÂiÓa÷ karaïadarÓanÃt, maraïÃderanarthasya kvacit kadÃciddarÓanÃt / etadviviparÅto 'narthasandeho dra«Âavya÷ / tasmÃt pramÃïÃdivÃrthasaæÓayÃdapi prek«ÃvatÃæ tatra tatra prav­ttirdurvÃraiva // yadapÅdaæ lapitaæ yathÃdarÓanaæ ÓaÇkanÅyaæ nÃd­«ÂapÆrvamapi viÓe«asm­tyapek«o hi saæÓaya ityÃdi / tadasaæbaddham / sÃdhakabÃdhakapramÃïÃbhÃvÃdeva paryudÃsav­ttyà vasvantararÆpÃt sarvatra saæÓayotpatte÷ / kiæca viÓe«asm­tyapek«a evÃyaæ saæÓaya÷ / tathà hi lak«aïayogitvÃyogitvÃbhyÃmeva tajjÃtÅyÃtajjÃtÅye vaktavye / anyathà lak«aïapraïayanamanarthakaæ syÃt / evaæ ca sati tÃdÃtmyatadutpattilak«aïapratibandhaviyogitvena sÃdhÃraïena dharmeïa prameyatvadhÆmatvakÃryatvÃdÅnÃæ tvanmatena sajÃtÅyatvÃt prameyatvavyabhicÃradarÓanameva ÓaÇkÃmupasthÃpayatÅti yathÃdarÓanamevedamÃÓaÇkitam / yaÓca kumÃrilasya sÃk«itvenopanyÃsa÷ sa khalu dadhibhÃï¬e vi¬Ãla÷ sÃk«Åti pravÃdaæ nÃtipatatÅti kimatra vaktavyam / tadevaæ vipak«e 'darÓanamÃtreïa heto 'rvyatirekÃsiddhe÷ sandigdhavipak«avyÃv­ttikatvaæ nÃma hetudÆ«aïaæ durvÃrameva / ata evÃsyopanyÃso 'do«odbhÃvanaæ nÃma nigrahasthÃnamiti yadanenÃveditaæ tadapi sÃvadyam / pratyutÃsmin heto÷ saddÆ«aïe parihartavye nÃyaæ hetudo«o 'to na parihartavyo 'sya copanyÃso 'do«odbhÃvanaæ nÃma nigrahasthÃnamiti bruvannayameva tapasvÅ svamatena niranuyojyÃnuyogalak«aïena nigrahasthÃnena nig­hyata iti k­pÃmarhati / tadevaæ viparyayabÃdhakapramÃïÃbhÃvÃdavyÃpterasiddhe÷ sandigdhavipak«avyÃv­ttikatvÃdanaikÃntika÷ kÃryatvalak«aïo hetu÷ // athÃgnidhÆmayoriva viÓi«ÂÃnvayavyatirekagrahaïapravaïaviÓi«Âapratyak«ÃnupalambhÃbhyÃæ vyaptirniÓvÅyata iti dvitÅya÷ pak«a÷ / atrocyate / kiæ d­ÓyaÓarÅropÃdhinà buddhimanmÃtreïa vyÃptirg­hyate, Ãhosvit d­ÓyaÓarÅropÃdhiviÓureïa d­ÓyÃd­ÓyasÃdhÃraïeneti (##) vikalpau / yadyÃdya÷ pak«a÷, tadà tathÃbhÆtasÃdhyamantareïÃpyutpadyamÃne viÂapÃdau kÃryatvadarÓanÃt prameyatvÃdivat sÃdhÃraïÃnaikÃntiko hetu÷ / nanu v­k«Ãdaya÷ pak«Åk­tÃ÷ / kathaæ tairvyabhicÃra÷ / trividho hi bhÃvarÃÓi÷ / sandigdhakart­ko yathà v­k«Ãdi÷ / prasiddhakart­ko yathà ghaÂÃdi÷ / akart­ko yathà ÃkÃÓÃdi÷ / tatra prasiddhakart­ke ghaÂÃdau pratyak«ÃnupalambhÃbhyÃæ vyÃptimÃdÃya sandehapade k«mÃruhÃdau kÃryatvamupasaæh­tya buddhimÃnanumÅyate / na punarasau vyabhicÃravi«ayo bhavitumarhati / yadÃha - na sÃdhyenaiva vyabhicÃra iti / ayuktametat / na hi vyabhicÃravi«aya eva pak«e bhavitumarhati, sandigdhe hetuvacanÃd vyasto hetoranÃÓraya÷ iti nyÃyÃt / vyabhicÃravi«ayatà ca d­ÓyaÓarÅropÃdherbuddhimanmÃtrasya t­ïÃdyutpattau d­ÓyÃnupalambhena pratik«iptatvÃt / tataÓca k«mÃdharÃdireva sandigdhakart­ka÷ pak«Åkartumucita÷ k«mÃruhÃdistvacetanakart­ka iti caturtho bhÃvarÃÓirne«Âavya÷ / atha vyabhicÃracamatkÃrÃstrividhabhÃvarÃÓivyavasthÃpanÃrthaæ ca viÂapÃdau pratyak«Ãpratik«iptena d­ÓyÃd­ÓyasÃdhÃraïena buddhimanmÃtreïa vyaptiravagamyata iti dvitÅya÷ saÇkalpa÷ / tadà viÂapÃdau buddhimanmÃtrasya saæbhÃvyamÃnatvÃt na sÃdhÃraïÃnaikÃntikatÃæ brÆ ma÷ / kiæ tarhi vyÃptigrahaïakÃle d­ÓyÃd­ÓyasÃdhÃraïasya buddhimanmÃtrasya sÃdhyasyÃd­Óyatayà d­ÓyÃnupalambhena vyatirekÃsiddhervyÃpterabhÃvÃt sandigdhavyÃv­ttikatvamÃcak«mahe / tathà hi / yadà kumbhakÃravyÃpÃrÃtpÆrvaæ kumbhasya vyatireka÷ pratyetavyastadà na sÃdhyÃbhÃvak­to ghaÂavyatireka÷ pratyetuæ Óakya÷ / yathà hi viÂapÃdijanmasamaye buddhimanmÃtrasyÃd­Óyatvena ni«eddhumaÓakyatvÃt sattÃsaæbhÃvanà tathà ghaÂÃdÃvapi vyatirekaniÓcayakÃle buddhimanmÃtrasyÃd­ÓyatvÃt sattvasaæbhÃvanÃyÃæ sÃdhyÃbhÃvaprayuktasya sÃdhanÃbhÃvasyÃsiddhatvena vyÃpterabhÃvÃt kathaæ na sandigdhavyatireko hetu÷ / yathoktam - na ca yathà kÃryaæ ca syÃnnirupÃdÃnaæ ceti nÃÓaÇkanÅyam, tathà kÃryaæ ca bhavedakart­kaæ ceti nÃÓaÇkanÅyamiti, tatrÃpi kÃryaæ ca syÃnnirupÃdÃnaæ ca bhavediti na vaktavyamiti kenaiva pratÃrito 'si / yadi hyatra pratyak«ÃnupalambhÃbhyÃæ vyÃptirg­hyate tadà kathamupÃdÃnapÆrvakaæ kÃryamÃtra sidhyati / vyÃptigrahaïaprakÃrÃntaraæ ca tvayÃpi nopanyastam / d­ÓyÃd­ÓyasÃdhÃraïayorupÃdÃnakÃryamÃtrayord­Óyavi«ayÃbhyÃæ pratyak«ÃnupalambhÃbhyÃæ vyÃpterabhyÆhitumaÓakyatvÃt / svamatavyÃlopaprasaÇgastu pramÃïacintÃvasare 'prÃptÃvakÃÓa÷ / viparyayabÃdhakapramÃïabalÃdvÃtra vyÃptisiddhi÷ / tathà hi yathÃÇkurÃdikaæ kÃryaæ niyatadeÓakÃlasvabhÃvatvena vyÃptaæ tathà ÓÃlitvÃdinÃpi (##) jÃtibhedena vyÃptamupalabdham / tataÓcÃnupÃdÃnapÆrvakatvÃdvipak«Ãtmana÷ ÓÃlitvÃdijÃtibhedasya vyÃpakasya niv­ttau nivartamÃnaæ kÃryatvamupÃdÃnapÆrvakatve viÓrÃmyat tena vyÃptaæ sidhyati / na cÃnupÃdÃnenÃpi kriyamÃïa÷ ÓÃlitvÃdijÃtibhedo yujyate, upÃdÃnaæ vinà k­tÃnupÃdÃnÃdeva kevalÃdekajÃtÅyakÃraïÃt tadatajjÃtÅyakÃryotpattau kÃryabhedasyÃhetukatvaprasaÇgÃt taduktam - tadatadrÆpiïo bhÃvÃstadatadrÆpahetujÃ÷ //iti / anyathÃnupÃdÃnÃdeva k«ityÃderaÇkurÃdikamutpadyetetyaÇkurÃrthino bÅjaæ nÃnusareyu÷ / tasmÃdviparyayabÃdhakapramÃïabalÃdeva kÃryatvasya hetumÃtrapÆrvakatvenevopÃdÃnapÆrvakatvenÃpi vyÃptisiddhiriti nyÃya÷ / na caivaæ kÃryamÃtrakart­tvamÃtrayorapi vyÃptiprasÃdhakaæ viparyaye bÃdhakaæ pramÃïamasti, pÆrvoktasya vyÃpakÃnupalambhatrayasyÃti prasaÇgacatu«Âayasya ca prÃgeva pratyÃkhyÃtatvÃt / tasmÃtkÃryaæ ca syÃt na ca dhÅmatkart­pÆrvakamiti ÓaÇkÃæ kurvÃïa÷ prativÃdÅ vinà caraïamardanÃdinà ni«eddhumaÓakya÷ // nanu yadi d­ÓyÃgnidhÆmasÃmÃnyayoriva d­ÓyÃtmanoreva kÃryakÃraïasÃmÃnyayo÷ pratyak«Ãnupalambhato vyÃptistadà paracittÃnumÃnak«ati÷ / svaparasantÃnasÃdhÃraïena d­ÓyÃd­Óyena cinmÃtreïa pratyak«ato d­Óyavi«ayÃd vyÃptigrahaïÃyogÃdityapi na vÃcyam / bÃhyÃrthasthitau hi svaparasantÃnasÃdhÃraïasya cinmÃtrasya svarÆpeïÃd­Óyatve 'pi d­ÓyaÓarÅreïa sahaikasÃmagrÅpratibandhÃdavinirbhÃgavartitvamastyeva / tato yathà ghaÂavi«ayaæ pratyak«aæ rÆpaikadeÓaprav­ttamapyavyabhicÃrÃt samudÃyopasthÃpakam tathà dehagrÃhakameva pratyak«aæ dehÃvinirbhÃgavarti svaparasantÃnasÃdhÃraïaæ cinmÃtraæ kampÃdervyÃpakamadhigacchati / tadevaæ d­ÓyÃtmano d­ÓyÃvinirbhÃgavartino và padÃrthasya vyÃvahÃrikapaÂupratyak«ata÷ siddhirvyÃptigrahaÓca, na tu tathÃtvavinÃk­tÃd­ÓyasÃdhÃraïacinmÃtrasyeti santÃnÃntarÃnumÃnamucitam / tasmÃd yadi pratyak«ÃnupalambhÃbhyÃæ vyÃptigrahastadà d­Óyenaiva d­Óyasyeti nyÃya÷ / tadayaæ saæk«epÃrtha÷ - kÃryatvasya vipak«av­ttihataye saæbhÃvyate 'tÅndriya÷ kartà ced vyatirekasiddhividhurà vyÃpti÷ kathaæ sidhyati / d­Óyo 'tha vyatirekasiddhimanasà kartà samÃÓrÅyate tattyÃge 'pi tadà t­ïÃdikamiti vyaktaæ vipak«e k«aïam // ato na pratyak«ÃnupalambhÃbhyÃmapi vyÃptisiddhi÷ // nanu bhÆyodarÓanÃdarÓanÃbhyÃæ pratibandha÷ pratÅyata iti t­tÅya evÃsmÃkaæ pak«a÷ / kevalaæ sa pratibandho na tadutpattilak«aïo grahÅtavya÷ / kintu svÃbhÃvika÷ / sa eva darÓanÃdarÓanÃbhyÃæ pratÅyate / tathà caitamevÃrthaæ vÃcaspati÷ prÃha - (##) na sapak«Ãsapak«ayordarÓanÃbhyÃæ kÃryatvasya gamakatvamapi tu svÃbhÃvikapratibandhabalÃditi brÆ ma÷ / sa eva tu sapak«Ãsapak«ayordarÓanÃdarÓanÃbhyÃæ bak«yamÃïena krameïa pratÅyata iti tadupak«epo 'pi yukta÷ / tena yasyÃsau svÃbhÃvikapratibandho niyata÷ siddha÷ sa eva gamako gamyaÓcetara÷ sambandhÅti yujyate / tathà hi dhÆmÃdÅnÃæ vahnyÃdibhi÷ saha sambandha÷ svÃbhÃviko na tu vahnyÃdÅnÃæ dhÆmÃdibhi÷ / te hi vinà dhÆmÃdibhirupalabhyante / yadà tvÃrdrendhanasaæbandhamanubhavanti tadà dhÆmÃdibhi÷ saæbadhyante / tasmÃd vahnyÃdÅnÃmÃrdrendhanÃdyupÃdhik­ta÷ sambandho na tu svÃbhÃvikastato na niyata÷ / svÃbhÃvikastu dhÆmÃdÅnÃæ vahnyÃdibhi÷ sambandha÷, tadupÃdheranupalabhyamÃnatvÃt / kvacid vyabhicÃrasyÃdarÓanÃt / anupalabhyamÃnasyÃpi kalpanÃnupapatte÷ / na cÃnupalabhyamÃno darÓanÃnarhatayà sÃdhakabÃdhakapramÃïÃbhÃvena sandihyamÃna upÃdhi÷ saæbandhasya svÃbhÃvikatvaæ pratibadhnÃtÅti yuktam / yathoktaæ prÃk seyaæ saæÓayapiÓÃcÅtyÃdi / tasmÃdupÃdhiæ prayatnenÃnvi«yanto 'nupalabhamÃnà nÃstÅtyavagamya svÃbhÃvikatvaæ niÓcinuma÷ // syÃdetat / anyasyÃnyena sahÃkÃraïena cet svÃbhÃvika÷ sambandho bhavet, sarvaæ sarveïa sambadhyeta / tathà ca sarvaæ sarvasmÃd gamyeta / athÃnyaccedanyasya kÃryaæ kasmÃt sarvaæ sarvasmÃnna bhavati anyatvÃviÓe«Ãt / tataÓca sa evÃtiprasaÇga÷ / yadyucyeta svabhÃvà na paryanuyojyÃ÷ / tasmÃdanyatvÃviÓe«e 'pi ki¤cideva kÃraïaæ kÃryaæ ca ki¤ciditi / nanve«a svabhÃvÃnanuyogo 'kÃryakÃraïabhÆtÃnÃmapi svabhÃvaprativandhe tulya eva / tasmÃd yatki¤cidetadapi // kimasya saæbandhasya vyÃptigrÃhakaæ pramÃïamiti cet / ucyate bhÆyodarÓanagamyà hi vyÃpti÷ sÃmÃnyadharmayo÷ / iti prasiddhameva / asyÃyamartha÷ kÃÓikÃkÃreïa vyÃkhyÃta÷ - prÃcÅnÃnekadarÓanajanitasaæskÃrasahÃye carame darÓane cetasi vakÃsti dhÆmasyÃgniniyatasvabhÃvatvam, ratnatattvamiva parok«akasya, Óabdatattvamiva vyÃkaraïasm­tisaæsk­tasya, brÃhmaïatvamiva mÃtÃpit­saæbandhasmaraïasacivasyetyÃdi / na hyetat sarvamÃpÃtato na pratibhÃtamiti purastÃdapi pratibhÃsamÃnamanyathà bhavatÅti // trilocanena punarayamartha÷ kathita÷ - bhÆyodarÓanena bhÆyodarÓanasahÃyena manasà tajjÃtÅyÃnÃæ saæbandho g­hÅto bhavati / ato dhÆmo 'gniæ na vyabhicarati / tadvayabhicÃrepyupÃdhirahitaæ sambandhamatikrÃmet / hetorvipak«aÓaÇkÃnivartakaæ pramÃïamupalabdhilak«aïaprÃptopÃdhivirahaniÓcayaheturanupalambhÃkhyaæ pratyak«ameva / tata÷ siddha÷ svÃbhÃvika÷ sambandha÷ / tathehÃpÅti svamataæ vyavasthÃpitamiti // (##) vÃcaspatinÃpÅdamuktam - abhijÃtamaïibhedatattvavad bhÆyodarÓanajanitasaæskÃrasahÃyamindriyameva dhÆmÃdÅnà vahnyÃdibhi÷ svÃbhÃvikasaæbandhagrÃhÅti yuktamiti // atrocyate / bhede sati tadutpatteranya÷ svÃbhÃvika÷ saæbandha÷ ÓabdÃsphÃlanamÃtramevedam / na khalu nirÆpyamÃïa÷ prÃpyate / tathà hi svÃbhÃvikastu dhÆmÃdÅnÃæ vahnyÃdibhi÷ saæbandha÷ tadupÃdheranupalabhyamÃnatvÃt / kvacid vyabhicÃrasyÃdarÓanÃditi tvayaivÃsya lak«aïamuktam / etaccÃsiddham / yata÷, upÃdhiÓabdena svato 'rthÃntaramevÃpek«aïÅyamabhidhÃtavyam / na cÃrthÃntaraæ d­ÓyatÃniyatam, ad­ÓyasyÃpi deÓakÃlasvabhÃvaviprak­«Âasya saæbhavÃt / tataÓca dhÆmasyÃpi hutÃÓena saha sambandhe syÃdupÃdhi÷, na copalak«yata iti kathamadarÓanÃnnÃstyeva yata÷ svÃbhÃvikasaæbandhasiddhi÷ // atha yadyathÃntaramapek«aïÅyaæ syÃt / kathaæ dhÆma ityeva pÃvakasatÃniyama iti cet / nanvidameva cintyate / tadutpatterasvÅkÃre sahasraÓo darÓane 'pi kiæ sarvatra dhÆme satyavaÓyamagni÷ sambhavÅ na veti kadÃcidarthÃntaramupÃdhimapek«ya dhÆmo 'pi syÃnnÃgniriti kimatra ni«ÂaÇkakÃraïam / tadupÃdheranupalabhyamÃnatvÃt / kvacid vyabhicÃrasyÃdarÓanÃditi tu yaduktaæ tatpratyuktameva / ad­ÓyasyÃpyupÃdhe÷ saæbhÃvyamÃnatvÃt / vyabhicÃrasya ca pratyayÃntaravaikalyenÃhatyÃdarÓane 'pi ni«eddhamaÓakyatvÃt / ata eva tayorbÃdhakÃbhÃve 'pi sÃdhakabÃdhakapramÃïÃbhÃvÃt ÓaÇkà saæbhavatyeva / na punastavÃmunà viklavavikroÓitamÃtreïa vyÃvartate / na caitÃvatà prÃmÃïikalokayÃtrÃtikrama÷ / prÃmÃïikaireva sÃdhakabÃdhakapramÃïÃbhÃve nyÃyaprÃptasya saæÓayasya vihitatvÃt / na ca sarvatrÃprav­ttiprasaÇga÷, pramÃïÃdarthasaæÓayÃcca prav­tterupapatte÷ / na cÃnarthasandeha÷ sarvatra va rtuæ Óakyate, kvacidarthonmukhatÃyà eva darÓanÃt // yaccÃnyatvÃviÓe«e 'pi ki¤cideva kÃraïaæ kÃryaæ ca ki¤ciditi svabhÃvo yathà na paryanuyojyastathai«a svabhÃvÃnanuyogo 'kÃryakÃraïabhÆtÃnÃmapi svabhÃvapratibandhe tulya eveti grÃmyajanadhandhÅkaraïaæ prativandÅkaraïamatilÃghavamÃviskaroti vÃcaspate÷ / tathà hi vastutvÃviÓe«e 'pyagnirdahati nÃkÃÓamityatra yathà nÃtiprasaÇga÷ saÇgata÷ pramÃïasiddhatvÃdasyÃrthasya, tathà bhedÃviÓe«e 'pi ki¤cideva kasyacitkÃraïaæ kÃryaæ ca ki¤cidityatrÃpi nÃtiprasaÇgÃvatÃra÷ / bhede sati tadanvayavyatirekÃnuvidhÃnalak«aïasya kÃryakÃraïabhÃvasya pramÃïasiddhatvÃdeva / na caivaæ svÃbhÃvikasaæbandhaÓabdavÃcyo 'rtha÷ pramÃïasiddha÷ kaÓcidasti, tallak«aïasyÃsiddhatvÃduktatvÃt / na ca pratij¤Ãsiddhe vastunyatiprasaÇgo nÃbhidhÃtavya÷, sarve«Ãæ sarvatra tadrÆpÃbhyupagamamÃtreïa vijet­tvaprasaÇgÃt / yadÃhÃlaÇkÃrakÃra÷ - yatki¤cidÃtmÃbhimataæ vidhÃya niruttarastatra k­ta÷ pareïa / (##) vastusvabhÃvairiti vÃcyamitthaæ, tathottaraæsyÃdvijayÅ samasta÷ // iti // kiæ ca svÃbhÃvikasaæbandha iti ko 'rtha÷ / kiæ svato bhÆta÷ svahetuto bhÆto 'hetuko veti traya÷ pak«Ã÷ / na tÃvadÃdya÷ pak«a÷, svÃtmani kÃritravirodhÃt / dvitÅyapak«e tu tadutpattireva saæbandho mukhÃntareïa svÅk­ta iti na kaÓcidvivÃda÷ / ahetukatve tu deÓakÃlasvabhÃvaniyamÃbhÃvaprasaÇgÃdityasaÇgata÷ svÃbhÃvika÷ saæbandha÷ // etena yaduktam - na sapak«Ãsapak«ayordarÓanÃdarÓanÃbhyÃæ kÃryatvasya gamakatvamapitu svÃbhÃvikasaæbandhabalÃditi brÆma÷, sa eva tu sapak«Ãsapak«ayordarÓanÃdarÓanÃbhyÃæ vak«yamÃïena krameïa pratÅyata iti, tadi«ÂakÃmatÃmÃtrÃvi«karaïamiti mantavyam / svÃbhÃvikasaæbandhasya hyupÃdhinirapek«aniyatatvaæ lak«aïamuktam / tasya coktanyÃyenÃsiddhau bhÆyodarÓanajanitasaæskÃrasahÃye carame cetasi manasi và tathÃbhÆtaæ niyatatvaæ parisphuratÅti sadayena vaktumaÓakyatvÃt / yacca Óabdatattvamiva brÃhmaïatvamiveti d­«ÂÃntÅk­taæ taddvayamapyasmÃn pratyasiddhamiti d­«ÂÃntayitumanucitam / abhijÃtamaïibhedatattvaæ tu parisphuratÅti yuktam / tasya hyupadeÓaparamparÃto mÃïikyavattenÃpi ka«ÂenendradhanurÃkÃrajyotirÃdikaæ lak«aïaæ niÓcitam / na caivaæ svÃbhÃvikasaæbandhalak«aïaæ tvayà svakapolaracitamapi pramÃïena niÓcitam / yenÃsyÃpi tÃd­ÓÅ vyavasthà syÃditi yatki¤cidetat // kiæ ca bhavatu tÃvadayamanavadhÃritarÆpa÷ svÃbhÃvika÷ saæbandha÷, tathÃpi darÓanÃdarÓanÃbhyÃmasya grahaïamatidurlabham / tathà hi yadi prÃcÅnÃnekadarÓanajanitasaæskÃrasahÃyena caramacetasà dhÆmasyÃgniniyatatvaæ grÃhyaæ tadà sapak«Ãsapak«ayo÷ koÂiÓa÷ prav­ttadarÓanÃdarÓanajanitasaæskÃrasahÃyena caramacetasà pÃrthivatvasyÃpi lohalekhyatvaniyatatvaæ g­hyata iti pÃrthivatvÃdapi lohalekhyatvasiddhirastu / atha pÃrthivatvasya lohalekhyatvaniyatatvameva nÃsti vajre vyÃbhicÃradaerÓanÃt / tat kathaæ pratyak«eïa niyatatvagraha÷ / tarhi dhÆmasya vahniniyatatvameva nÃsti, vyabhicÃrÃbhÃvasya darÓayitumaÓakyatvÃt / tatkathaæ caramacittena niyamagraha ityapi tulyam / vyabhicÃrÃdarÓanÃdavyabhicÃra iti cet / nanu vyabhicÃrÃdarÓanÃdavyabhicÃra iti ko 'rtha÷ / kiæ vyabhicÃrÃdarÓanÃdavyabhicÃra÷, vyabhicÃrÃbhÃvÃt và / prathame pak«e vyabhicÃro bhavatu mà và vyabhicÃrÃdarÓanÃdevÃvyabhicÃra iti ni«ïÃtaæ pÃï¬ityam / atha dvitÅya÷ pak«a÷ / tadà vyabhicÃrÃbhÃva÷ kuto j¤Ãta÷ / adarÓanÃditi cet / tat kimadarÓanamÃtraæ d­ÓyÃdarÓanaæ và / prathamamaÓaktam / na hyadarÓane 'pi vyabhicÃro nÃstÅtyabhidhÃtuæ Óakyate, cirakÃlana«ÂabrÃhmaïÅvyabhicÃravat / ÃhatyÃdarÓane (##) 'pyaticirakÃlavyavadhÃnena vyabhicÃradarÓanÃt / dvitÅyaæ cÃsambhavi, kvacit kadÃcit kenacid vyabhicÃradarÓanasÃmagryÃæ satyÃæ vyabhicÃradarÓanÃt / darÓanasÃmagryabhÃve tu pratyayÃntaravaikalyÃt deÓakÃlÃntaravartitvÃd và vyabhicÃrasya sa(rvaæ) pratyupalabdhilak«aïaprÃptatvÃbhÃvÃt / tasmÃt satyapi vyabhicÃre tadupalambhasÃmagryabhÃvÃd vyabhicÃrÃnupalambha÷ / prakÃrÃntareïa và tadutpattilak«aïenÃvyabhicÃre vyabhicÃrÃnupalambha ityubhayathÃpi vyabhicÃropalambhaniv­ttirastu / tvayà tu yadavyabhicÃrapratipattinibandhanaæ darÓanÃdarÓanamupavarïitaæ tatpÃrthivatvÃdau vyabhicÃrÃd dhÆme 'pi nÃvyabhicÃranibandhanamiti dhÆmo 'pi tvanmate nÃÓvÃsabhÃjanamiti prasaktam / asmanmate tu pratyak«ÃnupalambhÃbhyÃmekatra kÃryakÃraïabhÃvasiddhau na vyabhicÃraÓaÇkÃsaæbhava÷ / tadabhÃve tu hetumattÃæ vilaÇghayediti nyÃyÃt na saæÓayapiÓÃcÃvasara÷ / tadevaæ bhÆyodarÓanÃdarÓanÃbhyÃmapi na vyÃptisiddhi÷ / tarhi sak­t sapak«Ãsapak«ayodarÓanÃrdanÃbhyÃæ vyÃpterniÓcaya iti caturtha eva pak«o 'stu / tathà hi kÃryatvasya buddhimanmÃtrapÆrvakatvenÃnvayo ghaÂÃdau d­«Âa÷, ÃkÃÓÃdau buddhimatkÃraïaniv­ttau kÃryatvasya vyatireka÷ / tataÓca sak­danvayavyÃtireka siddhau vyÃpte÷ siddhatvÃt kuto 'naikÃntikatà / atrÃbhidhÅyate / yadi buddhimatkÃraïakÃryatvayorekatra pratibandha÷ pramÃïapratÅta÷ syÃttadà ÃkÃÓÃdau buddhimanniv­ttau kÃryatvasya niv­ttiriti yuktam / sa ca pratibandha÷ tÃdÃtmyaæ tadutpatti÷ svÃbhÃviko 'nyo và na sidhyati sÃdhakapramÃïÃbhÃvÃdityanantaramevÃveditam / tataÓcÃkÃÓÃdau buddhimanniv­ttirapi syÃt / na ca kÃryatvasya niv­ttiriti sandigdhavipak«avyÃv­ttikatvÃdanaikÃntikaæ kÃryatvam / nanvÃkÃÓasyÃsmanmate nityatvaæ tvanmate cÃsattvam / tatkathamata÷ kÃryatvavyatireka÷ sandigdha iti cet / ucyate / nahyÃkÃÓe kÃryavyÃv­ttimÃtraæ vyatireka÷ / kintu sÃdhyÃbhÃvaprayukta÷ sÃdhanÃbhÃvo vyatireka÷ / sa cÃkÃÓe grahÅtumaÓakya÷ / yathà tatra buddhimatkÃraïaniv­ttistathà kÃraïamÃtrasyÃpi niv­tti÷ / tat kasyÃbhÃvaprayukta÷ kÃryÃbhÃva÷ pratÅyatÃæ yena vyatireka÷ sidhyati// nanu satyamevaitat / yathÃkÃÓe buddhimatkÃraïaniv­ttistathà kÃraïamÃtrasyÃpi tatra niv­ttirna buddhimatkÃraïavyatirekÃnuvidhÃyitvaæ kÃryatvasya niÓcetuæ Óakyate / tathÃpi ghaÂÃdau kÃryatvasya buddhimatÃnyayadarÓanÃdÃkÃÓe 'pi buddhimadabhÃvaprayukta÷ kÃryatvÃbhÃva÷ pratÅyate / tatkathaæ vyatirekÃsiddhiriti cet / hanta ghaÂÃdÃvapi na kÃryatvasya sattÃmÃtramanvaya÷ / kiæ tu sÃdhyasadbhÃvaprayukta÷ sÃdhanasadbhÃva÷ / sa ca ghaÂe grahÅtumaÓakya÷ / yathà hi tatra buddhimadbhÃvastathà kaÂaku¬yÃdibhÃvo 'pi / tat (##) ka evaæ jÃnÃtu kiæ buddhimadbhÃve kÃryatvasya bhÃvo yadvà kaÂaku¬yÃdibhÃve bhÃva iti / tasmÃdatra viÓi«ÂÃnvayavyatirekagrahaïapravaïaviÓi«Âapratyak«ÃnupalambhÃvanusartavyau yad d­Óyayoreva kÃryakÃraïayostadutpattisiddhÃvanvayavyatirekau sidhyata÷ // na ca pratibandhasÃdhakaæ pramÃïaæ svapne 'pyastÅti caturtho 'pi pak«a÷ k«ata÷ / tadevaæ buddhimatkÃryamÃtrayorvyÃpterasiddhÃvadhikaraïasiddhÃnta nyÃyÃdyupÃdÃnÃdyabhij¤a÷ sarvaj¤a÷ puru«aviÓe«a÷ sidhyatÅti pratyÃÓà durÃÓaiva // yacca kriyÃsÃmÃnyasya pak«adharmatÃvaÓÃccak«urlak«aïakaraïaviÓe«asiddhiriti d­«ÂÃnto darÓita÷ so 'pi sÃdhyÃ(bhi)nna÷ / tatra hi rÆpaj¤ÃnÃnyathÃnupapattyà siddhasya kÃraïÃntarasyaiva cak«urindriyamiti nÃmakaraïÃt / rÆpaj¤ÃnajanakatvÃtiriktasya cak«urlak«aïaviÓe«asyÃsiddhatvÃt / atha rÆpaj¤Ãnajanakatvameva cak«u«Âvamucyate / bhavatu ko do«a÷ / etadevÃsmÃbhi kÃraïÃntaramucyate / tathaiva yadi tvayÃpi buddhimatsÃmÃnyÃÓrayamÃtrasya puru«aviÓe«a÷ iti nÃma kriyate, tadà nÃsmÃkaæ kÃcidvipratipatti÷ / paramÃrthato buddhimatsÃmÃnyÃÓraye sarvaj¤atvÃdiviÓe«aÓcak«urÃdiviÓe«avat sidhyatÅti tatra vivadÃmahe / ubhayorapi d­«ÂÃntadÃr«ÂÃntikayorviÓe«asÃdhanasÃmarthyÃbhÃvÃt // tadayaæ saæk«epÃrtha÷ - d­Óye tu sÃdhye vyabhicÃra eva d­Óyaæ na cenna vyabhicÃrasiddhi÷ / sÃdhÃraïatvÃdatha và vipak«asandehata÷ sÃdhyamato na sidhyati // itÅÓvaro dattajaläjali÷ // idÃnÅæ sÃdhanasvarÆpaæ nirÆpyate / yadetanmerumandaramedinÅghaÂapaÂÃdisÃdhÃraïaæ kÃryamÃtraæ sÃdhanamupanyastam yÃvadasya buddhimadanvayavyatirekÃnuvidhÃnamekatra nÃvadhÃryate tÃvad gamakatvamayuktam / na ca tat svapne 'pi pratyetuæ Óakyam / tathà hi kumbhakÃravyÃpÃre sati m­tpiï¬Ãd ghaÂalak«aïaæ kÃryamupalabhyatÃæ nÃma / na tu vyÃpÃrÃt pÆrvaæ ghaÂavatkÃryamÃtrasya vyatireka÷ pratyetuæ Óakya÷, kumbhakÃravyatireke 'pi Óo«abhaÇgÃdilak«aïasya kÃryasya m­tpiï¬e darÓanÃt / na ca yadvinÃbhÆtaæ yadupalabhyate tattasya kÃryamatiprasaÇgÃt / t­ïÃdivanm­tpiï¬asya Óo«abhaÇgÃdikÃryamÃtramapi pak«Åk­tamiti cet / kriyatÃæ buddhimadvyatireke kÃryamÃtravyatirekastvekatrÃpi pratipÃdyatÃæ yena vyÃptisiddhau t­ïÃdiriva Óo«abhaÇgÃderapi buddhimadanumÃnaæ syÃt / (##) ÃkÃÓÃdivaidharmyad­«ÂÃntastu pÆrvaæ pratihata÷, buddhimatpÆrvakatvasyeva kÃraïamÃtrapÆrvakatvasyÃpi tatra saæbhavÃt kiæprayukta÷ kÃryatvÃbhÃva ityaparij¤ÃnÃt // etena yaduktam - na vyabhicÃropalambhÃtprÃtisvikaviÓe«aparityÃgena ghaÂÃdÅnÃmabhÆtvÃbhavanÃdanyarÆpaæ viÓe«amupalak«ayÃmo yanni«Âhaæ puru«apÆrvakatvaæ vyavasthÃpayÃma iti tadapi prativyƬham / kumbhakÃrÃdyabhÃve 'pi m­tpiï¬Ãdau Óo«abhaÇgÃdikÃryadarÓanÃdabhÆtvà bhÃvalak«aïasya kÃryamÃtrasya vyatirekÃsiddhervyÃpterabhÃvÃt // nanu yadi kÃryatvamÃtrasya na buddhimatà pratyak«ato vyÃptigraha÷ vyatirekÃbhÃvÃt, tvayÃpi tarhi kathaæ k­takatvasyÃnityatvena vyÃptiravadhÃryata iti cet / anapek«Ãlak«aïaviparyayabÃdhakapramÃïabalÃditi brÆma÷ / taccÃtadrÆpaparÃv­ttasyaiva k­takatvasya vipak«Ãd vyatirekaæ sÃdhayati / na ca tvayà viparyayabÃdhakapramÃïamabhidhÃtuæ Óakyata iti prÃgeva pratipÃditam / sandigdhavipak«avyÃv­ttikatvÃdanaikÃntikamidaæ kÃryatvamÃtram // etena yadetat naiyÃyikÃnÃmÃk«epaparihÃravi¬ambanam / iha khalu dve kÃryatve / kÃryamÃtram / viÓi«Âaæ ca / tatrÃdyasya pratibandhÃsiddheranaikÃntikatvam / viÓi«Âasya bhÆdharÃdi«vasaæbhavÃdasiddhatvamiti / tadasaÇgatam / kÃryatvamÃtrasyaiva pratibandhopapÃdanÃt // yaccoktaæ viÓi«Âaæ kÃryatvamiti / kÅd­Óaæ punastaditi vaktavyam / atha yatkÃryaæ «uru«ÃnvayavyatirekÃnuvidhÃyitayà tatpÆrvakamupalabdham / yadd­«ÂerakriyÃdarÓino 'pi kÌtabuddhirutpadyate tatkÃryaæ sakalaprÃsÃdÃdyanugataæ bhÆdharÃdivyÃv­ttaæ viÓi«ÂamityabhidhÅyate / tadasundaram / vikalpÃnupapatte÷ // tathà cÃha ÓaÇkara÷ - k­tabuddhi÷ kiæ sÃdhyabuddhi÷ kiæ và sÃdhanabuddhi÷ / sÃdhyabuddhirapi yadi g­hÅtavyÃptikasya, sà bhavatyeva / athÃg­hÅtavyÃptikasya, kimanyatrÃpi sà bhavantÅ d­«Âà / atha sÃdhanabuddhi÷ / tarhi svopagamavirodha÷, sarvasya bhÃvasya k­takatvopagamÃditi // vÃcaspati÷ punaratrÃha - idamatra nipuïataraæ nirÆpayatu bhavÃn kiæ buddhimadanvayavyatirekÃnuvidhÃnaæ viÓe«a÷ / Ãhosvit taddarÓanaæ yatparvatÃdi«u nÃstÅtyabhidhÅyate / yadi pÆrvaka÷ kalpa÷, sa buddhimaddhetukatvaæ tanubhuvanÃdÅnÃmÃti«ÂhamÃnairabhyupeyata eva / na hi kÃraïaæ kÃryÃnanuvihitabhÃvÃbhÃvamanyo vaktyahrÅkÃt / atha taddarÓanamiti carama÷ kalpa÷ / na tarhi akriyÃdarÓina÷ k­tabuddhisaæbhava÷ / ya eva hi ghaÂo 'nena buddhimadanvayavyatirekÃnuvidhÃyÅ d­«Âa÷, sa eva kÃryo na tu vipaïivartÅ / tajjÃtÅyasya (##) tadanvayavyatirekÃnuvidhÃnadarÓanÃdad­«ÂÃnvayavyatirekÃnuvidhÃnamapi tajjÃtÅyaæ tatheti cet / hantotpattimadghaÂÃdi buddhimadanvayavyatirekÃnuvidhÃyÅti anyadapitanubhuvanÃdikaæ tathà bhavanna daï¬ena parÃïudyate ghaÂajÃtÅyamutpattimadbuddhimatpÆrvakamiti cet / nanu prÃsÃdÃdi taddhetukaæ na bhavet / aghaÂajÃtÅyatvÃt / atha yajjÃtÅyamanvayavyatirekÃnuvidhÃyi d­«Âam, tajjÃtÅyamevÃd­«ÂÃnvayavyatirekamapi taddhetukam / tat kiæ kÃryajÃtÅyaæ prÃsÃdÃdi buddhimaddhetukaæ na d­«Âam yenotpattimattanubhuvanÃdi tathà na syÃt / na khalu tajjÃtÅyatve kaÓcidviÓe«a iti // vittokastvÃha - bhavatu và kaÓcidanirÆpitarÆpo viÓe«a÷ / kiæ punaranena viÓe«aæ pratipÃdayatÃbhipretam / kiæ kÃryatvasÃmÃnyasyÃsiddhatvam / atha kÃryaviÓe«asya / atha kÃryamÃtrasya buddhimatkart­vyabhicÃra÷ / atha sÃdhyad­«ÂÃntayorvaidharmyamÃtram / kiæ cÃta÷ yadi tÃvat kÃryasÃmÃnyasyÃsiddhatvam / tannÃsti / viÓvambharÃdi«vapi kÃraïavyÃpÃrajanyatvasyobhayasiddhatvÃt / atha kÃryaviÓe«asya kumbhÃdivartina÷ pak«e 'siddhirabhidhÅyate / tadà na kÃcidatra k«atirviÓe«asya hetutvenÃnupÃdÃnÃt / yadi kÃryasÃmÃnyasya kart­vyabhicÃra÷ pratipÃdayitumi«Âa÷ / sa na Óakyo vipak«e 'darÓanÃt / t­ïÃdeÓca pak«Åk­tatvÃt / ÓaÇkÃmÃtrasya sarvathÃni«iddhatvÃt / sandigdhavyatirekitvaæ naiyÃyikÃnÃæ niranuyojyÃnuyogo bauddhÃnÃmado«odbhÃvanaæ nigrahasthÃnamiti tu pratipÃditam / tathÃpi bÃdhakapramÃïÃnyabhihitÃnyeva / tasmÃnna pratibandhÃsiddhe÷ sarvatra vyabhicÃrÃÓaÇkà / atha sÃdhyad­«ÂÃntayorvaidharmyodbhÃvanam / tanna / tasya sarvatra sulabhatvÃt / yadi sÃdhyad­«ÂÃntayorvaidharmyamÃtrÃt sÃdhyÃsiddhi÷ nirv­ttedÃnÅmanumÃnavÃrtÃpi niku¤jamahÃnasayorapi dhÆmavattve 'pi katha¤cid vaidharmyopapatteriti sakalaæ yatki¤cidetaditi / tadayamatra saæk«epÃrtha÷ / yattÃvat kÃryatvamÃtraæ tadevoktena krameïa pratibandhasiddherbhÆdharÃdi«u d­«Âaæ puru«amanumÃpayatÅtyasmÃkamabhimatasÃdhyamasiddhirupapannaiveti kimasmÃkamadhikacintayetyaÇgÅk­tyÃpyuktaæ viÓi«ÂakÃryatvam / tadeva tu nÃstÅti punarvistareïa pratipÃditamiti tadapi sarvamanavadheyameva / tathà hi kÃryatvamÃtrasya tÃvaduktena krameïa vyÃpterasiddhatvÃdanaikÃntikatvamanivÃryam / yacca viÓi«ÂakÃryatvaæ vikalpya dÆ«itaæ tasyÃsmÃbhiranabhyupagatatvÃt taddÆ«aïÃya prabandha÷ prayÃsaikaphala÷ / na hi kÃryatvaæ dvividhamabhimatam / ekaæ sarvakÃryÃnugatam, aparaæ parvatÃdivyÃv­ttaæ ghaÂapaÂaprÃsÃdÃdyanuyÃyÅti / kiæ tu kÃryamanekajÃtÅyakam / tatra yadi nÃma paÂasya prÃsÃdÃdibhi÷ saha vastutvasaæsthÃnaviÓe«ayogitvakÃryatvÃdibhirdharmai÷ sajÃtÅyatvamasti tathÃpi na tÃn dharmÃn buddhimatpÆrvakÃnadhigacchati vyÃvahÃrikaæ pratyak«am, kÃryatvÃdÅnÃæ buddhimadvyatirekÃnuvidhÃnÃbhÃvÃt / tatkathaæ prÃsÃdaparvatÃdi«u kÃryatvÃdidarÓanÃd buddhimadanumÃnamastu / kiæ tu yasyaiva ghaÂajÃtÅya kÃryaæcakrasya vyatirekasiddhistasya buddhimadvyÃptatvaæ pratyak«ata÷ sidhyatÅtyuktam / (##) tena deÓakÃlÃntare ghaÂajÃtÅyÃdeva buddhimadanumÃnam / yadà tu prÃsÃdajÃtÅyakamapi buddhimaddhetukamekatra p­thagavadhÃryate tadà tajjÃtÅyÃdapi buddhimatsiddhi÷ / evaæ tattajjÃtÅyasarÃboda¤canaÓakaÂapaÂakeyÆraprabh­te÷ kÃryacakrÃd buddhimatpÆrvakatvena p­thak p­thagavadhÃritÃd buddhimadanumÃnamanavadyam / amumevÃrthamabhisandhÃyÃcÃryapÃdairabhihitam- siddhaæ yÃd­gadhi«ÂhÃt­bhÃvÃbhÃvÃnuv­ttimat / sanniveÓÃdi tadyuktaæ tasmÃd yadanumÅyate // iti / evaæ ghaÂapaÂaparvatÃdÅnÃæ kÃryatvavastutvÃdibhirdharmai÷ sajÃtÅyatve 'pi avÃntaraæ ghaÂapaÂaparvatatvÃdijÃtibhedamÃdÃya lokasya vyÃptigrÃhakaæ pratyak«aæ pravartataæ iti darÓayituæ saævyavahÃrapragalbhapuru«abuddhyapek«ayà yaddarÓanÃdakriyÃdarÓino 'pi k­tabuddhirbhavatÅtyuktam / na tu ÓÃstraparavaÓabuddhipuru«Ãpek«ayà / tathà hi ÓÃstrasaæskÃrarahitasya vyavahÃrapragalbhasya puru«asya devakulajÃtÅyakaæ puru«apÆrvakatayÃvadhÃritavato nagarÃdvanaæ pravi«Âasya parvatadevakulayordarÓane tayordvayorapyakriyÃdarÓino 'pi devakule k­tabuddhirbhavati na parvate / tadanayordevakulaparvatayo÷ kÃryatvÃdinà ekajÃtitve 'pi k­tabuddhibhÃvÃbhÃvau na tayo÷ parvatadevakulatvalak«aïÃvÃntarajÃtibhedamanavasthÃpya sthÃtuæ prabhavata÷ / jÃtibhede ca siddhe devakulajÃtÅye vyÃptergrahaïÃt na parvatajÃtÅyasya, na ca prÃsÃdajÃtÅyasya vyÃptisiddhiriti na tato buddhimadanumÃnam / yadà tu prÃsÃdasyÃpi p­thag vyÃptigraha÷ tadà tajjÃtÅyÃdapi buddhimadanumÃnamastu / na k«itidharÃdijÃtÅyasya svapne 'pi vyÃptigraha÷ krŬÃparvatÃdernÃmamÃtrÃbhede 'pi parvatÃdibhirekÃntato bhinnasvarÆpatvÃt / yacca p­«Âaæ keyaæ k­tabuddhirityÃdi / tatra kÃmaæ sÃdhyabuddhireveti brÆma÷ / yaccÃtroktaæ sÃdhyabuddhirapi yadi g­hÅtavyÃptikasya sà bhavatyeva / athÃg­hÅtavyÃptikasya kimanyatrÃpi sà bhavantÅ d­«Âeti // atrocyate / g­hÅtavyÃptikasyÃnumÃnaæ bhavati, ag­hÅtavyÃptikasya na bhavatÅtyatrÃsmÃkaæ na kÃcidvipratipatti÷ / kevalaæ g­hÅtavyÃptikosmin vi«aye na saæbhavatÅti brÆma÷ / uktakrameïa vyatirekÃsiddhervyÃvahÃrikapratyak«eïa kÃryatvasya vyÃptatvÃniÓcayÃt / tasmÃdavÃntarajÃtibhedaprasiddhyarthaæ vyÃvahÃrikapuru«Ãpek«ayaivÃsyà buddherbhÃvÃbhÃvÃvuktau / jÃtibhede ca prayojanaæ pÆrvameva pratipÃditam / yadapyatra nipuïammanyena vÃcaspatinà kathitaæ tat kiæ kÃryajÃtÅyaæ prÃsÃdÃdi buddhimaddhetukaæ na d­«Âaæ yenotpattimattanubhuvanÃdi tathà na syÃt, na khalu tajjÃtÅyakatve kaÓcidviÓe«a iti / tadasaÇgatam / tathà hi bhavatu prÃsÃdaparvatÃdÅnÃæ kÃryatvÃdinà sajÃtÅyatvam / tattu na vyÃvahÃrikapratyak«eïa buddhimadvyÃptaæ pratyetuæ Óakyam, vyÃptigrahaïasamaye d­«ÂÃnte buddhimadabhÃvaprayuktasya kÃryamÃtravyatirekasya darÓayitumaÓakyatvÃt / (##) tadayaæ saæk«epÃrtha÷ / kÃryatvamÃtrasyÃvyatirekÃdavyÃptasyÃgamakatvam / avÃntaraæ tu ghaÂaprÃsÃdÃdisÃdhÃraïaæ kÃryatvamÃtramasmÃbhirapi na svÅk­tameva / yathà tu ghaÂatvapaÂatvÃdiprÃtisvikÃnekajÃtipuraskÃreïa prasiddhÃnumÃnavyavasthà sà cÃnavadyamavasthÃpiteti / saæprati sÃdhyÃtmà vicÃryate / nanu vÃdinà sÃdhane samupanyaste taddÆ«aïopanyÃsamapÃsya sÃdhyasvarÆpavikalpanaæ nÃma naiyÃyikamate niranuyojyÃnuyoga÷, saugatamate tvado«odbhÃvanaæ nigrahasthÃnamiti cet / tadetajjÃlmajalpitam / tathà hi sÃdhyasvarÆpe 'parini«Âhite tadanusÃriïÅ pak«asapak«avipak«avyavasthà kuta÷ / tadasiddhau cÃsiddhatÃdayo do«Ã÷ pak«adharmatÃdayaÓca guïà na vyavasthità ityuktam / nedÃnÅæ hetordo«a guïakatheti mÆkena prativÃdinà sthÃtavyam / tasmÃddhetudo«opanyÃsÃyaiveyaæ sÃdhyaniruktirityayameva vÃdÅ svamate niranuyojyÃnuyogadÆ«aïena nigrahasthÃnena nig­hyata iti kimatra nirbandhena / yadetat kÃryatvaæ sÃdhanaæ kimanena viÓvasya buddhimanmÃtrapÆrvakatvaæ sÃdhyate / Ãhosvidekatvavibhutvasarvaj¤atvanityatvÃdiguïaviÓi«ÂabuddhimatpÆrvakatvam / prathamapak«e siddhasÃdhanam / dvitÅye tu vyÃpterabhÃvÃdanaikÃntikatà / nanu sÃmÃnyena vyÃptau pratÅtÃyÃmapi pak«adharmatÃbalÃd viÓe«asiddhi÷ / yathÃgne÷ parvatÃyogavyavacchedÃdisiddhi÷ / anyathà sarvÃnumÃnoccheda÷ / anumÃnadve«Å hyevaæ jalpati - anumÃnabhaÇgapaÇke 'smin nimagnà vÃdidantina÷ / viÓe«e 'nugamÃbhÃva÷ sÃmÃnye siddhasÃdhyatà // atrocyate / sidhyatyeva pak«adharmatÃbalato viÓe«a÷ / na tu sarva÷ / yena hi vinà pak«asthaæ sÃdhanaæ nopapadyate sa viÓe«a÷ sidhyatu / yathà vahnereva parvatavartitvÃdiviÓe«o na pa¤cavarïaÓikhÃkalÃpakamanÅya÷ / na ca girÅïÃæ tarÆïÃæ kÃryatvaæ karturekatvavibhutvasarvaj¤atvÃdikamantareïa nopapadyate, taditare«vapi darÓanÃt / tasmÃt pak«ÃyogavyavacchedabhedamÃtre na dÆ«aïam / i«ÂasiddhyanvayÃbhÃvÃdatirikte tu dÆ«aïam // yadyevaæ svasvarÆpopÃdÃnopakaraïasaæpradÃnaprayojanÃbhij¤a eva kartà sÃdhyate / svarÆpamiha ca dvayaïukaæ kÃryam / upÃdÃnamiha paramÃïujÃticatu«Âayam / upakaraïaæ samastak«etraj¤asamavÃyidharmÃdharmau / sampradÃnaæ k«etraj¤Ã÷, yÃnayaæ bhagavÃn svakarmabhirabhipraiti / (##) prayojanaæ sukhadu÷khopabhoga÷ k«etraj¤ÃnÃm / evaæ bhÆte buddhimati sÃdhye kuta÷ siddhasÃdhanam / na cÃvyÃpti÷ / kulÃlad­«ÂÃntena udÃpÃnadyabhij¤atvasya saæbhavÃt / tathà ca vÃcaspati÷ pramÃïayati - vivÃdÃdhyÃsitÃstanugirisÃgarÃdaya÷ upÃdÃnÃdyabhij¤akart­kÃ÷ / kÃryatvÃt / yadyatkÃrya tattadupÃdÃnÃdyabhij¤akart­kam / yathà prÃsÃdÃdi / tathà ca vivÃdÃdhyÃsitÃstanvÃdaya÷ / tasmÃttatheti / evamata÷ sÃdhanÃdupÃdÃnÃdyabhij¤akart­mÃtraæ prasÃdhya tasya sarvaj¤atvasÃdhanÃya vÃcaspatireva punarapÅdamÃha - bhavatu tÃvadupÃdÃnÃdyabhij¤akart­mÃtrasiddhi÷ / pÃriÓe«yÃt tu vyatirekidvitÅyanÃmno 'numÃnÃdviÓe«asiddhi÷ / tathà hi tanubhuvanÃdyupÃdÃnadyabhij¤a÷ kartà nÃnityÃsarvavi«ayabuddhimÃn / tatkartustadupÃdÃnÃdyanabhij¤atvaprasaÇgÃt / na hyevaævidhastadupÃdÃnÃdyabhij¤o yathÃsmadÃdi÷ / tadupÃdÃnÃdyabhij¤aÓcÃyam / tasmÃttatheti / no khalu paramÃïubhedÃn k«etraj¤asamavÃyinaÓca karmÃÓayabhedÃnaparimeyÃnanya÷ Óakto j¤Ãtum­te tÃd­gÅÓvarÃditi / atrocyate / yÃvanti dvayaïukÃni bhinnadeÓakÃlasvabhÃvÃni kÃryÃïi santi te«u sarve«veva kimeka eva buddhimÃn vyÃpriyate / aneko và / yadvà svasvavi«ayamÃtropÃdÃnÃdivedina÷ parasparavyÃpÃrÃnabhij¤Ã bhinnadeÓakÃlasvabhÃvÃ÷ pratidvayaïukamanya eva buddhimanto vyÃpriyante iti traya÷ pak«Ã÷ / na tÃvat prathamapak«a÷ / deÓakÃlasvabhÃvabhinnÃnÃæ sarve«Ãæ dvayaïukÃnÃæ karturekatvÃsiddhe÷ / yaccaikatvasÃdhanÃya kÃryaliÇgÃviÓe«ÃdityÃdyapi sÃdhanamupanyastaæ tadasaÇgatam / dhÆmaliÇgÃviÓe«e 'pi hyagneranekatvavat tatrÃpi tacchaÇkÃsaæbhavÃt / saditi liÇgÃviÓe«Ãditi tu d­«ÂÃnto 'smÃn pratyasiddha eva, tasmÃd yathà mayà nÃnÃtvasÃdhanÃya pramÃïaæ vaktavyaæ tathà tvayÃpyekatvasÃdhanÃya sÃdhanamabhidhÃnÅyam / atha manyate anekatvasÃdhanÃbhÃvÃdekatvasiddhiriti / yadyevamekatvasÃdhanÃbhÃvÃdanekatvameva kiæ nÃvagacchasi / yadapyuktam - ekatve tu na pramÃïÃntaramanve«Âavyamekasya karturabhÃve bahÆnÃæ vyÃhatamanasÃmityÃdi / tadapi cintyatÃm / bahubhi÷ karaïe yugapatkÃryÃnutpattiriti kiæ (##) bhinnadeÓakÃlÃnÃæ kÃryÃïÃmanutpattirvivak«ità / ekasyaiva và mahÃvayavina÷ / k«itighaÂÃdirÆpasya / tatra ekasminnapi kÃrye bahubhi÷ karaïe utpattivirodhi (naæ) na paÓyÃma÷ / bahÆnÃæ parasparaæ vaimatyaniyamÃbhÃvÃt / parasparÃvyÃghÃtapuru«atvayordvividhasyÃpi virodhasyÃsaæbhavÃt / puru«atvaæ hi apuru«atvena viruddham / na tu parasparÃvyÃghÃtena / ye tvanantadeÓakÃlasvabhÃvabhedabhinnÃste«u sutarÃmevÃnekavyÃpÃrani«edho 'sambhavÅti dvitÅyopi pak«o vyudasta÷ / na ca karturekatvena d­«Âà vyÃptisiddhi÷ / anekenÃpi svatantreïa svasvaprayojanÃrthinà grÃmapravi«ÂahariïÃdimÃraïaikakÃryadarÓanÃt / tasyÃpi pak«Åkaraïe ekakart­pÆrvakÃbhimatasyÃpi pak«Åkaraïe Ãtmakart­pÆrvakatvamastu / tadevaæ na sarvadvayaïukÃnÃæ karturekatvasiddhi÷ / tathà coktam ekakarturna siddhau tu sarvaj¤atvaæ kimÃÓrayam / ata eva dvitÅyo 'pi pak«a÷ k«Åïa÷ / sarve«u dvayaïuke«vekasyÃpi karturaprav­ttau bahÆnÃæ sutarÃmaprav­tte÷ / t­tÅyastu pak«o yadi bhaved tadà svasvavyÃpÃravi«ayamÃtropÃdÃnÃdyabhij¤atve 'pi naika÷ kaÓcit sarvaj¤a÷ sidhyati / na ca j¤Ãnaæ sattÃmÃtreïa katipayÃtÅndriyadarÓanavat sarvÃrthagrahaïaæ yena tadabhedÃt prastutaparamÃïÆvat sarvasyaivÃviÓe«eïa grahaïÃt sarvaj¤atà syÃt / anumÃnato hi katipayÃtÅndriyadarÓane siddhe 'pÅÓvarasya tatkÃraïayogitvaæ niÓcÅyate / na tu j¤ÃnasattÃmÃtreïa prakÃrÃntareïeti niÓcaya iti kuta÷ sarvaj¤atà / nanvatÅndriyaæ paramÃïvÃdikaæ jÃnato na kathaæ sÃrvaj¤yamiti cet / tat kimidÃnÅmasarvadarÓitve«vatÅndriyadarÓanamÃtreïa sarvaj¤atÃpratyÃÓà / evameveti cet / hanta yadi nÃma nyÃyavihastena tvayà Åd­Óo hastasamÃracita÷ sarvaj¤a÷ paribhÃvitastathÃpyanye«ÃmapÃradÆradeÓakÃlavartinÃæ dvayaïukÃdÅnÃmupÃdÃnÃdi«u janu«Ãndhaprakhyasya paramapuru«ÃrthÃvedino và lokai÷ prÃmÃïikaiÓca nÃsya sÃrvaj¤yamanumanyate // asmÃkantu nÃtÅndriyadarÓimÃtre pradve«a÷ / evaæ ca karturekatvÃsiddhau vyatirekyapi heturasamartha÷ viÓve«Ãmekasya karturasiddhau tadupÃdÃnÃdyabhij¤abhÃvasyà siddhatvÃt / yaÓca yanmÃtrakÃra÷ sa tanmÃtropÃdÃnÃdyabhij¤o bhavanna sarvaj¤a÷ / anekÃÓrayeïÃpi upÃdÃnÃdyabhij¤asÃmÃnyasya caritÃrthatvÃt / tadevamupÃdÃnÃdyabhij¤apuru«amÃtrasiddhÃvapi naikatvasarvaj¤atvÃdiviÓi«Âapuru«aviÓe«asiddhi÷ / puru«amÃtre ca siddhasÃdhanamuktam / buddhimanmÃtrapÆrvakatÃmicchatÃmupÃdÃnÃdyabhij¤abuddhimatpÆrvakatve sÃdhye kathaæ siddhasÃdhanamiti cet / na tadapek«ayà siddhasÃdhyatÃyà janitatvÃt (##) kevalamasiddhoddhÃre 'bhimate viÓe«e siddhe 'pi naiyÃyikasyÃpi nÃbhimatasiddhiriti brÆma÷ // saugatasya tÃvadani«Âasiddhiriti cet, na, svÃbhimatasÃdhyasÃdhanenaiva hi parasyÃni«Âamapi sÃdhanÅyam / anyathà mÃt­ÓokasmaraïÃdinÃpi tadani«Âasiddhi÷ syÃditi / asya saægraha÷ pare«Âasiddhirnapare«ÂabÃdhakaæ prasÃdhane vedanayatnamÃtrayo÷ / ananvayo 'bhÅ«ÂaviÓe«asÃdhane vipak«asandehasahantu sÃdhanam // sÃdhyacintÃdhikÃrast­tÅya÷ // evamanye 'pi hetavo yathÃyogamabhyuhya dÆ«aïÅyÃ÷ / tadevaæ tÃvadÅÓvarasya sadvyavahÃro ni«iddha÷ / asadvyavahÃrÃrthantu tallak«aïavilak«aïak«aïabhaÇgasÃdhakaæ sattÃdisÃdhanameva dra«Âavyamiti // ityabodhajanakart­vikalpa vyÃpi mohatimirapratirodhi / ratnakÅrtiracanÃmalaramya jyotirastu ciramapratirodhi // (##) // 3 // apohasiddhi÷ // // namastÃrÃyai // apoha÷ ÓabdÃrtho nirucyate / nanu ko 'yamapoho nÃma / kimidamanyasmÃdapohyate / asmÃd vÃnyadapohyate / asmin vÃnyadapohyata iti vyutpattyà vijÃtivyÃv­ttaæ bÃhyameva vivak«itam / buddhyÃkÃro và / yadi và apohanamapoha ityanyavyÃv­ttimÃtram iti traya÷ pak«Ã÷ / na tÃvadÃdimau pak«au / apohanÃmnà vidhereva vivak«itatvÃt / antimo 'pyasaægata÷, pratÅtibÃdhitatvÃt / tathà hi parvatoddeÓe vahnirastÅti ÓÃbdÅ pratÅtirvidhirÆpamevollikhantÅ lak«yate / nÃnagnirna bhavatÅti nitr­ttimÃtramÃmukhayantÅ / yacca pratyak«abÃdhitaæ na tatra sÃdhanÃntarÃvakÃÓa÷ ityatiprasiddham // atha yadyapi niv­ttimahaæ pratyemÅti na vikalpa÷ tathÃpi niv­ttapadÃrthollekha eva niv­ttyullekha÷ / na hyanantarbhÃvitaviÓe«aïapratÅtirviÓi«ÂapratÅti÷ / tato yathà sÃmÃnyamahaæ pratyemÅti vikalpÃbhÃve 'pi sÃdhÃraïÃkÃraparisphuraïÃd vikalpabuddhi÷ sÃmÃnyabuddhi÷ pare«Ãm, tathà niv­ttapratyayÃk«iptà niv­tibuddhirapohapratÅtivyavahÃramÃtanotÅti cet / nanu sÃdhÃraïÃkÃraparisphuraïe vidhirÆpatayà yadi sÃmÃnyabodhavyavasthÃ, tat kimÃyÃtamasphuradabhÃvÃkÃre cetasi niv­ttipratÅtivyavasthÃyÃ÷ / tato niv­ttimahaæ pratyemÅtyevamÃkÃrÃbhÃve 'pi niv­ttyÃkÃrasphuraïaæ yadi syÃt ko nÃma niv­ttipratÅtisthitimapalapet / anyathà asati pratibhÃse tatpratÅtivyavah­tiriti gavÃkÃre 'pi cetasi turagabodha ityastu / atha viÓe«aïatayà antarbhÆtà niv­ttipratÅtirityuktam / tathÃpi yadyagavÃpo¬ha itÅd­ÓÃkÃro vikalpastadà viÓe«aïatayà tadanupraveÓo bhavatu kiæ tu gauriti pratÅti÷ / tadà ca sato 'pi niv­ttilak«aïasya viÓe«aïasya tatrÃnutkalanÃt kathaæ tatpratÅtivyavasthà / athaivaæ mati÷ - yad vidhirÆpaæ sphurati tasya parÃpoho 'pyastÅti tatpratÅtirucyate / tadÃpi sambandhamÃtramapohasya / vidhireva sÃk«ÃnnirbhÃsÅ / api (##) caivamadhyak«asyÃpyapohavi«ayatvamanivÃryam viÓe«ato vikalpÃdekavyÃv­ttollekhino 'khilÃnyavyÃv­ttamÅk«amÃïasya / tasmÃdvidhyÃkÃrÃvagrahÃdadhyak«avad vikalpasyÃpi vidhivi«ayatvameva nÃnyÃpohavi«ayatvamiti kathamapoha÷ ÓabdÃrtho ghu«yate / atrÃbhidhÅyate / nÃsmÃbhirapohaÓabdena vidhireva kevalo 'bhipreta÷ / nÃpyanyavyÃv­ttimÃtram / kintvanyÃpohaviÓi«Âo vidhi÷ ÓabdÃnÃmartha÷ / tataÓca na pratyekapak«opanipÃtido«ÃvakÃÓa÷ // yattu go÷ pratÅtau na tadÃtmÃparÃtmeti sÃmarthyÃdapoha÷ paÓcÃnniÓcÅyata iti vidhivÃdinÃæ matam, anyÃpohapratÅtau và sÃmarthyÃdanyÃpo¬ho 'vadhÃryate iti prati«edhavÃdinÃæ matam / tadasundaram / prÃthamikasyÃpi pratipatti kramÃdarÓanÃt / na hi vidhiæ pratipadya kaÓcidarthÃpattita÷ paÓcÃdapohamavagacchati / apohaæ và pratipadyÃnyÃpo¬ham / tasmÃd go÷ pratipattirityanyÃpo¬hapratipattirucyate / yadyapi cÃnyÃpo¬haÓabdÃnullekha uktastathÃpi nÃpratipattireva viÓe«aïabhÆtasyÃnyÃpohasya / agavÃpo¬ha eva goÓabdasya niveÓitatvÃt / yathà nÅlotpale niveÓitÃdindÅvaraÓabdÃnnÅlotpalapratÅtau tatkÃla eva nÅlimasphuraïamanivÃryaæ tathà goÓabdÃdapyagavÃpo¬he niveÓitÃd gopratÅtau tulyakÃlameva viÓe«aïatvÃdago 'pohasphuraïamanivÃryam / yathà pratyak«asya prasajyarÆpÃbhÃvÃgrahaïamabhÃvavikalpotpÃdanaÓaktireva tathà vidhivikalpÃnÃmapi tadanurÆpÃnu«ÂhÃnadÃnaÓaktirevÃbhÃvagrahaïamabhidhÅyate / paryudÃsarÆpÃbhÃvagrahaïaæ tu niyatasvarÆpasaævedanamubhayoraviÓi«Âam / anyathà yadi ÓabdÃdarthapratipattikÃle kalito na parÃpoha÷ kathamanyaparihÃreïa prav­tti÷ / tato gÃæ badhÃneti codito 'ÓvÃdÅnapi badhnÅyÃt // yadapyavocad vÃcaspati÷ jÃtimatyo vyaktayo vikalpÃnÃæ ÓabdÃnÃæ ca gocara÷ / tÃsÃæ ca tadvatÅnÃæ rÆpamatajjÃtÅyaparÃv­ttamityatastadavagaterna gÃæ badhÃneti codito 'ÓvÃdÅn badhnÃti / tadapyanenaiva nirastam / yato jÃteradhikÃyÃ÷ prak«epe 'pi vyaktÅnÃæ rÆpamatajjÃtÅyaparÃv­ttameva cet, tadà tenaiva rÆpeïa Óabdavikalpayorvi«ayÅbhavantÅnÃæ kathamatadvayÃv­ttiparihÃra÷ // atha na vijÃtÅyavyÃvÌttaæ vyaktirÆpaæ tathÃpratÅtaæ và tadà jÃtiprasÃda e«a iti kathamarthato 'pi tadavagatirityuktaprÃyam / atha jÃtibalÃdevÃnyatovyÃv­tam / bhavatu jÃtibalÃt svahetuparamparÃbalÃd vÃnyavyÃv­tam / ubhayathÃpi vyÃv­ttapratipatau vyÃv­ttipratipattirastyeva / (##) na cÃgavÃpo¬he goÓabdasaÇketavidhÃvanyÅnyÃÓrayado«a÷ / sÃmÃnye tadvati và saækete 'pi taddo«ÃvakÃÓÃt / na hi sÃmÃnyaæ nÃma sÃmÃnyamÃtramabhipretam, turage 'pi goÓabdasaæketaprasaÇgÃt / kiæ tu gotvam / tÃvatà ca sa eva do«a÷ / gavÃdiparij¤Ãne gotvasÃmÃnyÃparij¤ÃnÃt / gotvasÃmÃnyÃparij¤Ãne goÓabdavÃcyà parij¤ÃnÃt / tasmÃdekapiï¬adarÓanapÆrvako ya÷ sarvavyaktisÃdhÃraïa iva bahiraghyasto vikalpabuddhyÃkÃra÷ tatrÃyaæ gauriti saæketakaraïe netaretarÃÓrayado«a÷ / abhimate ca goÓabdaprav­ttÃvagoÓabdena Óe«asyÃpyabhidhÃnamucitam / na cÃnyÃpo¬hÃnyÃpohayorvirodho viÓe«yaviÓe«aïabhÃvak«atirvÃ, parasparavyavacchedÃbhÃvÃt / sÃmÃnÃdhikaraïyasadbhÃvÃt / bhÆtalaghaÂÃbhÃvavat / svÃbhÃvena hi virodho na parÃbhÃvenetyÃbÃlaprasiddham / e«a panthÃ÷ Órughnamupati«Âhata ityatrÃpyapoho gamyata eva / aprak­tapathÃntarÃpek«ayà e«a eva ÓrudhnapratyanÅkÃni«ÂasthÃnÃpek«ayà Órughnameva / araïyamÃrgavad vicchedÃbhÃvÃdupati«Âhata eva / sÃrthadÆtÃdivyavacchedena panthà eveti pratipadaæ vyavacchedasya sulabhatvÃt / tasmÃdapohadharmaïo vidhirÆpasya ÓabdÃdavagati÷ puï¬arÅkaÓabdÃdiva ÓvetimaviÓi«Âasya padmasya // yadyevaæ vidhireva ÓabdÃrtho vaktumucita÷, kathamapoho gÅyata iti cet / uktamatrÃpohaÓabdenÃnyÃpohaviÓi«Âo vidhirucyate / tatra vidhau pratÅyamÃne viÓe«aïatayà tulyakÃlamanyÃpohapratÅtiriti / na caiva pratyak«asyÃpyapohavi«ayatvavyavasthà kartamucità / tasya ÓÃbdapratyayasyeva vastuvi«ayatve vivÃdÃbhÃvÃt / vidhiÓabdena ca yathÃdhyavasÃyamatadrÆpaparÃv­tto bÃhyo 'rthobhimata÷, yathÃpratibhÃsaæ buddhyÃkÃraÓca / tatra bÃhyo 'rtho 'dhyavasÃyÃdeva ÓabdavÃcyo vyavasthÃpyate / na svalak«aïaparisphÆrtyà / pratyak«avaddeÓakÃlÃvasthÃniyatapravyaktasvalak«aïÃsphuraïÃt / yacchÃstram ÓabdenÃvyÃp­tÃk«asya buddhÃvapratibhÃsanÃt / arthasya d­«ÂÃviva iti / indriyaÓabdasvabhÃvopÃyabhedÃdekasyaivÃrthasya pratibhÃsabheda iti cet / atrÃpyuktam - jÃto nÃmÃÓrayonyÃnya÷ cetasÃæ tasya vastuta÷ / ekasyaiva kuto rÆpaæ bhinnÃkÃrÃvabhÃsi tat // na hi spa«ÂÃspa«Âe dve rÆpe parasparaviruddhe ekasya vastuna÷ sta÷ / yata ekenendriyabuddhau pratibhÃsetÃnyena vikalpe / tathà sati vastuna eva bhedaprÃpte÷ / (##) na hi svarÆpabhedÃdaparo vastubheda÷ / na ca pratibhÃsabhedÃdapara÷ svarÆpabheda÷ / anyathà trailokyamekameva vastu syÃt // dÆrÃsannadeÓavartino÷ puru«ayorekatra ÓÃkhini spa«ÂÃspa«ÂapratibhÃsabhede 'pi na ÓÃkhibheda iti cet / na brÆma÷ pratibhÃsabhedo bhinnavastuniyata÷, kiæ tvekavi«ayatvÃbhÃvaniyata iti / tato yatrÃrthakriyÃbhedÃdisaciva÷ pratibhÃsabhedastatra vastubheda÷, ghaÂavat / anyatra punarniyamenaikavi«ayatÃæ pariharatÅtyekapratibhÃso bhrÃnta÷ // etena yadÃha vÃcaspati÷ - na ca ÓÃbdapratyak«ayorvastugocaratve pratyayÃbheda÷ kÃraïabhedena pÃrok«yÃpÃrok«yabhedopapatteriti, tannopayogi / parok«apratyayasya vastugocaratvÃsamarthatÃt / parok«atÃÓrayastu kÃraïabheda indriyagocaragrahaïaviraheïaiva k­tÃrtha÷ / tanna / ÓÃbde pratyaye svalak«aïaæ parisphurati / kiæ ca svalak«aïÃtmani vastuni vÃcye sarvÃtmanà pratipatte÷ vidhini«edhayorayoga÷ / tasya hi sadbhÃve 'stÅti vyartham, nÃstÅtyasamartham / asadbhÃve tu nÃstÅti vyartham, astÅtyasamartham / asti cÃstyÃdipadaprayoga÷ / tasmÃt ÓÃbdapratibhÃsasya bÃhyÃrthabhÃvÃbhÃvasÃdhÃraïyaæ na tadvi«ayatÃæ k«amate // yacca vÃcaspatinà jÃtimadvyaktivÃcyatÃæ svavÃcaiva prastutyÃntarameva na ca ÓabdÃrthasya jÃterbhÃvÃbhÃvasÃdhÃraïyaæ nopapadyate / sà hi svarÆpato nityÃpi deÓakÃlaviprakÅrïÃnekavyaktyÃÓrayatayà bhÃvÃbhÃvasÃdhÃraïÅbhavantyastinÃstisaæbandhayogyà / vartamÃnavyaktisaæbandhità hi jÃterastità / atÅtÃnÃgatavyaktisaæbandhità ca nÃstiteti sandigdhavyatirekitvÃdanaikÃntikaæ bhÃvÃbhÃvasÃdhÃraïyam, anyathÃsiddhaæ veti vikalpitam / tadaprastutam / tÃvatà tÃvanna prak­tak«ati÷ / jÃtau bharaæ nyasyatà svalak«aïavÃcyatvasya svayaæ svÅkÃrÃt / kiæ ca sarvatra padÃrthasyasvalak«aïasvarÆpeïaivÃstitvÃdikaæ cintyate / jÃtestu vartamÃnÃdivyaktisaævadhÅ 'stitvÃdikamiti tu bÃlapratÃraïam / evaæ jÃtimadvyaktivacane 'pi do«a÷ / vyakteÓcet pratÅtisiddhi÷ jÃtiradhikà pratÅyatÃæ mà vÃ, na tu vyaktipratÅtido«Ãnmukti÷ / etena yaducyate kaumÃrilai÷ sabhÃgatvÃdeva vastuno na sÃdhÃraïyado«a÷ / v­k«atvaæ hyanirdhÃritabhÃvÃbhÃvaæ ÓabdÃdavagamyate / tayoranyatareïa ÓabdÃntarÃvagatena saæbadhyata iti / tadapyasaÇgatam / sÃmÃnyasya nityasya pratipattÃbanirdhÃritabhÃvÃbhÃvatvÃyogÃt / (##) yaccedam - na ca pratyak«asyeva ÓabdÃnÃmarthapratyÃyanaprakÃro yena tadd­«Âa ivÃstyÃdiÓabdÃpek«Ã na syÃt, vicitraÓaktitvÃt pramÃïÃnÃmiti / tadapyaindriyakaÓÃbdapratibhÃsayorekasvarÆpagrÃhitve bhinnÃvabhÃsadÆ«aïena dÆ«itam / vicitraÓaktitvaæ ca pramÃïÃnÃæ sÃk«ÃtkÃrÃdhyavasÃyÃbhyÃmapi caritÃrtham / tato yadi pratyak«ÃrthapratipÃdanaæ ÓÃbdena tadvadevÃvabhÃsa÷ syÃt / abhavaæÓva na tadvi«ayakhyÃpanaæ k«amate // nanu v­k«aÓabdena v­k«atvÃæÓe codite sattvÃdyaæÓaniÓcayanÃrthamastyÃdipadaprayoga iti cet / niraæÓatvena pratyak«asamadhigatasya svalak«aïasya ko 'vakÃÓa÷ padÃntareïa / dharmÃntaravidhini«edhayo÷ pramÃïÃntareïa và / pratyak«e 'pi pramÃïÃntarÃpek«Ã d­«Âeti cet / bhavatu tasyÃniÓcayÃtmakatvÃdanabhyastasvarÆpavi«aye / vikalpastu svayaæ niÓcayÃtmako yatra grÃhÅ tatra kimapareïa / asti ca ÓabdaliÇgÃntarÃpek«Ã / tato na vastusvarÆpagraha÷ // nanu bhinnà jÃtyÃdayo dharmÃ÷ parasparaæ dharmiïaÓceti jÃtilak«aïaikadharmadvÃreïa pratÅte 'pi ÓÃkhini dharmÃntaravattayà na pratÅtiriti kiæ na bhinnÃbhidhÃnÃdhÅno dharmÃntarasya nÅlacaloccaistaratvÃderavabodha÷ / tadetadasaÇgatam / akhaï¬Ãtmana÷ svalak«aïasya pratyak«e 'pi pratibhÃsÃt / d­Óyasya dharmadharmibhedasya pratyak«apratik«iptatvÃt / anyathà sarvaæ sarvatra syÃdityatiprasaÇga÷ / kÃlpanikabhedÃÓrayastu dharmadharmivyavahÃra iti prasÃdhitaæ ÓÃstre / bhavatu và pÃramÃrthiko 'pi dharmadharmibheda÷ / tathÃpyanayo÷ samavÃyÃderdÆ«itatvÃdupakÃralak«aïaiva pratyÃsattire«itavyà / evaæ ca yathendriyapratyÃsattyà pratyak«eïa dharmipratipattau sakalataddharmapratipattistathà ÓabdaliÇgÃbhyÃmapi vÃcyavÃcakÃdisaæbandhapratibaddhÃbhyÃæ dharmipratipattau niravaÓe«ataddharmapratipattirbhavet / pratyÃsatimÃtrasyÃviÓe«Ãt // yacca vÃcaspati, na caikopÃdhinà sattvena viÓi«Âe tasmin g­hÅte upÃdhyantaraviÓi«Âastadgraha÷ / svabhÃvo hi dravyasyopÃdhibhirviÓi«yate / na tÆpÃdhayo và viÓe«yatvaæ và tasya svabhÃva iti / tadapi plavata eva / na hyabhedÃdupÃdhyantaragrahaïamÃsa¤jitam / bhedaæ purask­tyaivopakÃrakagrahaïe upakÃryagrahaïaprasa¤janÃt / na cÃgnidhÆmayo÷ kÃryakÃraïabhÃva iva svabhÃvata eva dharmadharmiïo÷ pratipattiniyamakalpanamucitam / (##) tayorapi pramÃïÃsiddhatvÃt / pramÃïasiddhe ca svabhÃvopavarïanamiti nyÃya÷ // yaccÃtra nyÃyabhÆ«aïena sÆryÃdigrahaïe tadupakÃryÃÓe«avasturÃÓigrahaïaprasa¤janamuktam, tadabhiprÃyÃnavagÃhanaphalam / tathà hi tvanmate dharmadharmiïorbheda÷, upakÃralak«aïaiva ca pratyÃsattistadopakÃrakagrahaïe samÃnadeÓasyaiva dharmarÆpasyaiva copakÃryasya grahaïamÃsa¤jitam / tatkathaæ sÆryopakÃryasya bhinnadeÓasya dravyÃntarasya và d­«ÂavyabhicÃrasya grahaïaprasaÇga÷ saÇgata÷ / tasmÃdekadharmadvÃreïÃpi vastusvarÆpapratipattau sarvÃtmapratÅte÷ kva ÓabdÃntareïa vidhini«edhÃvakÃÓa÷ / asti ca / tasmÃnna svalak«aïasya ÓabdavikalpaliÇgapratibhÃsitvamiti sthitam // nÃpi sÃmÃnyaæ ÓÃbdapratyayapratibhÃsi / sarita÷ pÃre gÃvaÓcarantÅti gavÃdiÓabdÃt sÃsnÃÓ­ÇgalÃÇgÆlÃdayo 'k«arÃkÃraparikaritÃ÷ sajÃtÅyabhedÃparÃmarÓanÃt sampiï¬itaprÃyÃ÷ pratibhÃsante / na ca tadeva sÃmÃnyam / varïÃk­tyak«arÃkÃraÓÆnyaæ gotvaæ hi kathyate / tadeva ca sÃsnÃÓ­ÇgÃdimÃtramakhilavyaktÃvatyantavilak«aïamapi svalak«aïenaikÅkriyamÃïaæ sÃmÃnyamityucyate tÃd­Óasya bÃhyasyÃprÃpterbhrÃntirevÃsau keÓapratibhÃsavat / tasmÃd vÃsanÃvaÓÃd buddhereva tadÃtmanà vivarto 'yamastu / asadeva và tadrÆpaæ khyÃtu / vyaktaya eva và svajÃtÅyabhedatiraskÃreïÃnyathà bhÃsantÃmanubhavavyavadhÃnÃt sm­tipramo«o vÃbhidhÅyatÃm / sarvathà nirvi«aya÷ khalvayaæ sÃmÃnyapratyaya÷ / kva sÃmÃnyavÃrtà / yat puna÷ sÃmÃnyÃbhÃve sÃmÃnyapratyayasyÃkasmikatvamuktaæ tadayuktam / yata÷ pÆrvapiï¬adarÓanasmaraïasahakÃriïÃtiricyamÃnaviÓe«apratyayajanikà sÃmagrÅ nirvi«ayaæ sÃmÃnyavikalpamutpÃdayati / tadevaæ na ÓÃbde pratyaye jÃti÷ pratibhÃti / nÃpi pratyak«e / na cÃnumÃnato 'pi siddhi÷ / ad­Óyatve pratibaddhaliÇgÃdarÓanÃt / nÃpondriyavadasyÃ÷ siddhi÷ j¤ÃnakÃryata÷ kÃdÃcitkasyaiva nimittÃntarasya siddhe÷ / yadà piï¬Ãntare antarÃle và gobuddherabhÃvaæ darÓayet tadà ÓÃvaleyÃdisakalagopiï¬ÃnÃmevÃbhÃvÃdabhÃvo gobuddherupapadyamÃna÷ kathamarthÃntaramÃk«ipet / atha gotvÃdeva gopiï¬a÷ / anyathà turago 'pi gopiï¬a÷ syÃt / yadyevaæ gopiï¬Ãdeva gotvamanyathà turagatvamapi gotvaæ syÃt / tasmÃt kÃraïaparamparÃta eva (##) gopiï¬o gotvaæ tu bhavatu mà và / nanu sÃmÃnyapratyayajananasÃmarthyaæ yadyekasmÃt piï¬Ãdabhinnaæ tadà vijÃtÅyavyÃvÌttaæ piï¬Ãntaramasamartham / atha bhinnam, tadà tadeva sÃmÃnyam, nÃmni paraæ vivÃda iti cet / abhinnaiva sà Óakti÷ prativastu / yathà tveka÷ ÓaktasvabhÃvo bhÃvastathÃnyo 'pi bhavan kÅd­Óaæ do«amÃvahati / yathà bhavatÃæ jÃtirekÃpi samÃnadhvaniprasavahetu÷, anyÃpi svarÆpeïaiva jÃtyantaranirapek«Ã, tathÃsmÃkaæ vyaktirapi jÃtinirapek«Ã svarÆpeïaiva bhinnà hetu÷ // yattu trilocana÷ - aÓvatvagotvÃdÅnÃæ sÃmÃnyaviÓe«ÃïÃæ svÃÓraye samavÃya÷ sÃmÃnyaæ sÃmÃnyamityabhidhÃnapratyayayornimittamiti / yadyevaæ vyakti«vapyayameva tathÃbhidhÃnapratyayaheturastu, kiæ sÃmÃnyasvÅkÃrapramÃdena / na ca samavÃya÷ saæbhavÅ / iheti buddhe÷ samavÃyasiddhiriheti dhÅÓca dvayadarÓanena / na ca kvacit tadvi«aye tvapek«Ã svakalpanÃmÃtramato 'bhyupÃya÷ // etena seyaæ pratyayÃnuv­ttiranuv­ttavastvanuyÃyinÅ kathamatyantabhedinÅ«u vyakti«u vyÃv­ttavi«ayapratyayabhÃvÃnupÃtinÅ«u bhavitumarhatÅtyÆhÃpravartanamasya pratyÃkhyÃtam / jÃti«veva parasparavyÃv­ttatayà vyaktÅyamÃnÃsvanuv­ttapratyayena vyabhicÃrÃt / yat punaranena viparyaye bÃdhakamuktam, abhidhÃnapratyayÃnuv­tti÷ kutaÓcinniv­ttya kvacideva bhavantÅ nimittavatÅ, na cÃnyannimittamityÃdi / tanna samyak / anuv­ttamantareïÃpyabhidhÃnapratyayÃnuv­tteratadrÆpaparÃv­ttasvarÆpaviÓe«ÃdavaÓyaæ svÅkÃrasya sÃdhitatvÃt / tasmÃt - tulye bhede yayà jÃti÷ pratyÃsattyà prasarpati / kvacinnÃnyatra saivÃstu Óabdaj¤Ãnanibandhanam // yat punaratra nyÃyabhÆ«aïoktaæ na hyevaæ bhavati, yayà pratyÃsattyà daï¬asÆtrÃdikaæ prasarpati kvacinnÃnyatra saiva pratyÃsatti÷ puru«asphaÂikÃdi«u daï¬isÆtritvÃdivyavahÃranibandhanamastu, kiæ daï¬asÆtrÃdineti / tadasaÇgatam / daï¬asÆtrayorhi puru«asphaÂikapratyÃsannayo÷ d­«Âayo daï¬isÆtritva pratyayahetutvaæ nÃpalapyate / sÃmÃnyaæ tu svapne 'pi na d­«Âam / tad yadÅdaæ parikalpanÅyaæ tadà varaæ pratyÃsattireva sÃmÃnyapratyayahetu÷ parikalpyatÃm, kiæ gurvyà parikalpanayetyabhiprÃyÃparij¤ÃnÃt / (##) athedaæ jÃtiprasÃdhakamanumÃnamabhidhÅyate / yadviÓi«Âaj¤Ãnaæ tadviÓe«aïagrahaïanÃntarÅyakam / yathà daï¬ij¤Ãnam / viÓi«Âaj¤Ãnaæ cedaæ gaurayamityarthata÷ kÃryahetu÷ / viÓe«aïÃnubhavakÃryaæ hi d­«ÂÃnte viÓi«Âabuddhi÷ siddheti / atrÃnuyoga÷ / viÓi«ÂabuddherbhinnaviÓe«aïagrahaïanÃntarÅyakatvaæ và sÃdhyaæ viÓe«aïamÃtrÃnubhavanÃntarÅyakatvaæ và / prathamapak«e pak«asya pratyak«abÃdhà sÃdhanÃvadhÃnamanavakÃÓayati, vastugrÃhiïa÷ pratyak«asyobhayapratibhÃsÃbhÃvÃt / viÓi«Âabuddhitvaæ ca sÃmÃnyaheturanaikÃntika÷, bhinnaviÓe«aïagrahaïamantareïÃpi darÓanÃt / yathà svarÆpavÃn ghaÂa÷, gotvaæ sÃmÃnyamiti và / dvitÅyapak«e tu siddhasÃdhanam / svarÆpavÃn ghaÂa ityÃdivat gotvajÃtimÃn piï¬a iti parikalpitaæ bhedamupÃdÃya viÓe«aïaviÓe«yabhÃvasye«ÂatvÃdagovyÃv­ttÃnubhavabhÃvitvÃd gaurayamiti vyavahÃrasya / tadevaæ na sÃmÃnyasiddhi÷ / bÃdhakaæ ca sÃmÃnyaguïakarmÃdyupÃdhicakrasya kevalavyaktigrÃhakaæ paÂupratyak«aæ d­ÓyÃnupalambho và prasiddha÷ / tadevaæ vidhireva ÓabdÃrtha÷ / sa ca bÃhyo 'rtho buddhyÃkÃraÓca vivak«ita÷ / tatra na buddhyÃkÃrasya tattvata÷ saæv­tyà và vidhini«edhau, svasaævedanapratyak«agamyatvÃt / anadhyavasÃyÃcca / nÃpi tattvato bÃhyasyÃpi vidhini«edhau, tasya ÓÃbde pratyayepratibhÃsanÃt / ata eva sarvadharmÃïÃæ tattvato 'nabhilÃpyatvaæ pratibhÃsÃdhyavasÃyÃbhÃvÃt / tasmÃd bÃhyasyaiva sÃæv­tau vidhini«edhau / anyathà saævyavahÃrahÃniprasaÇgÃt / tadevaæ nÃkÃrasya na bÃhyasya tattvato vidhisÃdhanam / bahireva hi saæv­tyà saæv­tyÃpi tu nÃk­te÷ // etena yad dharmottara÷ Ãropitasya bÃhyatvasya vidhini«edhÃvityalaukikamanÃgamamatÃrkikÅyaæ kathayati, tadapyapahastitam / nanvavyavasÃye yadyadhyavaseyaæ vastu na sphurati tadà tadadhyavasitamiti ko 'rtha÷ / apratibhÃse 'pi prav­ttivi«ayÅk­tamiti yo 'rtha÷ / apratibhÃsÃviÓe«e vi«ayÃntaraparihÃreïa kathaæ niyatavi«ayà prav­ttiriti cet / ucyate / yadyapi viÓvamag­hÅtaæ tathÃpi vikalpasya niyatasÃmagrÅprasÆtatvena niyatÃkÃratayÃ, niyataÓaktitvÃt niyataiva jalÃdau prav­tti÷ / dhÆmasya parok«Ãgnij¤Ãnajananavat / (##) niyatavi«ayà hi bhÃvÃ÷ pramÃïaparini«ÂhitasvabhÃvà na ÓaktisÃækaryaparyanuyogabhÃja÷ / tasmÃt tadadhyavasÃyitva mÃkÃraviÓe«ayogÃt tatprav­ttijanakatvam / na ca sÃd­ÓyÃdÃropeïa prav­ttiæ brÆma÷, yenÃkÃre bÃhyasya bÃhye và ÃkÃrasyÃropadvÃreïa dÆ«aïÃbakÃÓa÷ / kiæ tarhi svavÃsanÃvipÃkavaÓÃdupajÃyamÃnaiva buddhirapaÓyantyapi bÃhyaæ bÃhye prav­ttimÃtanotÅti viplutaiva / tadevamanyÃbhÃvaviÓi«Âo vijÃtivyÃv­tto 'rtho vidhi÷ / sa eva cÃpohaÓabdavÃcya÷ ÓabdÃnÃmartha÷ prav­ttiniv­ttivi«ayaÓceti sthitam / atra prayoga÷ / yad vÃcakaæ tatsarvamadhyavasitÃtadrÆpaparÃv­tavastumÃtragocaram / yatheha kÆpe jalamiti vacanam / vÃcakaæ cedaæ gavÃdiÓabdarÆpamiti svabhÃvahetu÷ / nÃyamasiddha÷ / pÆrvoktena nyÃyena pÃramÃrthikavÃcyavÃcakabhÃvasyÃbhÃve 'pyadhyavasÃyak­tasyaiva sarvavyavahÃribhiravaÓyaæ svÅkarttavyatvÃt / anyathà sarvavyavahÃrocchedaprasaÇgÃt / nÃpi viruddha÷ / sapak«e bhÃvÃt / na cÃnaikÃntika÷ / tathà hi ÓabdÃnÃmadhyavasitavijÃtivyÃv­ttavastumÃtravi«ayatvamanicchadbhi÷ parai÷ paramÃrthato vÃcyaæ svalak«aïamupÃdhirupÃdhiyoga÷ sopÃdhirastu yadi và k­tirastu buddha÷ / gatyantarÃbhÃvÃt / avi«ayatve ca vÃcakatvÃyogÃt / tatra Ãdyantayorna samaya÷ phalaÓaktihÃnermadhye 'pyupÃdhivirahÃt tritayena yukta÷ // tadevaæ vÃcyÃntarasyÃbhÃvÃt vi«ayavattvalak«aïasya vyÃpakasya niv­ttau vipak«ato nivarttamÃnaæ vÃcakatvamadhyavasitabÃhyavi«ayatvena vyÃpyata iti vyÃptisiddhi÷ / mahÃpaï¬itaratnakÅrtipÃdavira(ci) tamapohaprakaraïaæ samÃptam // (##) // 4 // // k«aïabhaÇgasiddhi÷ // / anvayÃtmikà // æamastÃrÃyai // Ãk«iptavyatirekà yà vyÃptiranvayarÆpiïÅ / sÃdharmyavati d­«ÂÃnte sattvahetorihocyate // yat sat tat k«aïikam / yathà ghaÂa÷ / santaÓvÃmÅ vivÃdÃspadÅbhÆtà padarthà iti / heto÷ parok«ÃrthapratipÃdakatvaæ hetvÃbhÃsatvaÓaÇkÃnirÃkaraïamantareïa na Óakyate pratipÃdayitum / hetvÃbhÃsÃÓca aÓiddhaviruddhÃnaikÃntikaprabhedena trividhÃ÷ / tatra na tÃvadayamasiddho hetu÷ / yadi nÃma darÓane darÓane nÃnÃprakÃraæ sattvalak«aïamuktamÃste, arthakriyÃkÃrittvaæ, sattÃsamavÃya÷, svarÆpasattvam, utpÃdavyayadhrauvyayogitvaæ, pramÃïavi«ayattvaæ tadupalambhakapramÃïagocaratvaæ, vyapadeÓavi«ayatvamityÃdi, tathÃpi kimanenÃprastutenedÃnÅmeva ni«ÂaÇkitena / yadeva hi pramÃïato nirÆpyamÃïaæ kadÃrthÃnÃæ sattvamupapannaæ bhavi«yati tadeva vayamapi svÅkari«yÃma÷ / kevalaæ tadetadarthakriyÃkÃritvaæ sarvajanaprasiddhamÃste tat khalvatra sattvaÓabdenÃbhisandhÃya sÃdhanatvenopÃttam / tacca yathÃyogaæ pratyak«ÃnumÃnapramÃïaprasiddhasadbhÃve«u bhÃve«u pak«ik­te«u pratyak«Ãdinà pramÃïena pratÅtamiti na svarÆpeïÃÓrayadvÃreïa bÃsiddhisaæbhÃvanÃpi // nÃpi viruddhatÃ,sapak«Åk­te ghaÂe sadbhÃvÃt / nanu kathamasya sapak«atvam, pak«avadatrÃpi k«aïabhaÇgÃsiddhe÷ / na hyasya pratyak«ata÷ k«aïabhaÇgasiddhi÷, tathÃtvenÃniÓcayÃt / nÃpi sattvÃnumÃnata÷,punarnidarÓanÃntarÃpek«ÃyÃmanavasthÃnaprasaÇgÃt / na cÃnyadanumÃnamasti / saæbhave và tenaiva pak«e 'pi k«aïabhaÇgasiddheralaæ sattvÃnumÃneneti cet / ucyate / anumÃnÃntarameva prasaÇgaprasaÇgaviparyayÃtmakaæ ghaÂasya k«aïabhaÇgaprasÃdhakaæ pramÃïÃntaramasti / tathà hi ghaÂo vartamÃnak«aïe tÃvadekÃmarthakriyÃæ (##) karoti / atÅtÃnÃgatak«aïayorapi ki tÃmevÃrthakriyÃæ kuryÃt, anyÃæ vÃ, na và kÃmapi kriyÃmiti traya÷ pak«Ã÷ // nÃtra prathama÷ pak«o yukta÷, k­tasya karaïÃyogÃt / atha dvitÅyo 'bhyupagamyate, tadidamatra vicÃryatÃm / yadà ghaÂo vartamÃnak«aïabhÃvi kÃryaæ karoti tadà kimatÅtÃnÃgatak«aïabhÃvinyapi kÃrye Óakto 'Óakto và / yadi Óaktastadà vartamÃnak«aïabhÃvikÃryavadatÅtÃnÃgatak«aïabhÃvyapi kÃryaæ tadaiva kuryÃt / tatrÃpi ÓaktatvÃt / Óaktasya ca k«epÃyogÃt / anyathà varttamÃnak«aïabhÃvino 'pi kÃryasyÃkaraïaprasaÇgÃt / pÆrvÃparakÃlayorapi ÓaktatvenÃviÓe«Ãt / samarthasya ca sahakÃryapek«Ãyà ayogÃt / athÃÓakta÷, tadaikatra kÃrye ÓaktÃÓaktatvaviruddhadharmÃdhyÃsÃt k«aïavidhvaæso ghaÂasya durvÃraprasara÷ syÃt / nÃpi t­tÅya÷ pak«a÷ saÇgacchate, ÓaktasvabhÃvÃnuv­ttereva / yadà hi Óaktasya padÃrthasya vilambo 'pyasahyastadà dÆrotsÃritamakaraïam / anyathà vÃrtamÃnikasyÃpi kÃryasyÃkaraïaæ syÃdityuktam / tasmÃd yad yadà yajjananavyavahÃrapÃtraæ tattadà tat kuryÃt / akurvacca na jananavyavahÃrabhÃjanam / tadevamekatra kÃrye samarthetarasvabhÃvatayà pratik«aïaæ bhedÃd ghaÂasya sapak«atvamak«atam // atra prayoga÷ / yad yadà yajjananavyavahÃrayogyaæ tat tadà tajjanayatyeva / yathà antyà kÃraïasÃmagrÅ svakÃryam / atÅtÃnÃgatak«aïabhÃvikÃryajananavyavahÃrayogyaÓcÃyaæ ghaÂo vartamÃnak«aïabhÃvikÃryakaraïakÃle sakalakriyÃtikramakÃle 'pÅti svabhÃvahetuprasaÇga÷ / asya ca dvitÅyÃdik«aïabhÃvikÃryakaraïavyavahÃragocaratvasya prasaÇgasÃdhanasya vÃrtamÃnikakÃryakaraïakÃle sakalakriyÃtikramakÃle ca ghaÂe dharmiïi parÃbhyupagamamÃtrata÷ siddhatvÃdasiddhistÃvadasaæbhavinÅ / nÃpi viruddhatÃ, sapak«e 'ntyakÃraïasÃmagryÃæ sadbhÃvasaæbhavÃt / nanvayaæ sÃdhÃraïÃnaikÃntiko hetu÷ / sÃk«Ãdajanake 'pi kuÓÆlÃdyavasthitavÅjÃdau vipak«e samarthavyavahÃragocaratvasya sÃdhanasya darÓanÃditi cet / na / dvividho hi samarthavyavahÃra÷ - pÃramÃrthika aupacÃrikaÓca / tatra yatpÃramÃrthikaæ jananaprayuktaæ jananavyavahÃragocaratvaæ tadiha sÃdhanatvenopÃttam / tasya ca kuÓÆlÃdyavasthitabÅjÃdau kÃraïakÃraïatvÃdaupacÃrikajananavyavahÃravi«ayabhÆte saæbhavÃbhÃvÃt kuta÷ sÃdhÃraïÃnaikÃntikatà / (##) na cÃsya sandigdhavyatirekitÃ, viparyaye bÃdhakapramÃïasadbhÃvÃt / tathà hÅdaæ jananavyavahÃragocaratvaæ niyatavi«ayatvena vyÃptamiti sarvajanÃnubhavaprasiddham / na cedaæ nirnimittam, deÓakÃlasvabhÃvaniyamÃbhÃvaprasaÇgÃt / na ca jananÃdanyannimittamupalabhyate, tadanvayavyatirekÃnuvidhÃnadarÓanÃt / yadi ca jananamantareïÃpi jananavyavahÃragocaratvaæ syÃt tadà sarvasya sarvatra jananavyavahÃra ityaniyama÷ syÃt / niyataÓcÃyaæ pratÅta÷ / tato jananÃbhÃve vipak«e niyatavi«ayatvasya vyÃpakasya niv­ttau nivartamÃnaæ jananavyavahÃragocaratvaæ janana eva viÓrÃmyatÅti vyÃptisiddheranavadyo hetu÷ / na cai«a ghaÂo varttamÃnakÃryakaraïak«aïe sakalakriyÃtikramaïe cÃtÅtÃnÃgatak«aïabhÃvi kÃrya janayati / tato na jananavyavahÃrayogya÷, sarva÷ prasaÇga÷ prasaÇgaviparyayani«Âha iti nyÃyÃt // atrÃpi prayoga÷ / yad yadà yanna karoti na tattadà tatra samarthavyavahÃrayogyam / yathà ÓÃlyaÇkuramakurvan kodrava÷ ÓÃlyaÇkure / na karoti cai«Ã ghaÂo vartamÃnak«aïabhÃvikÃryakaraïakÃle sakalakriyÃtikramakÃle cÃtÅtÃnÃgatak«aïabhÃvi kÃryamitivyÃpakÃnupalabdhirbhinatti samarthak«aïÃdasamarthak«aïam // atrÃpyasiddhirnÃsti, vartamÃnak«aïabhÃvikÃryakaraïakÃle sakalakriyÃtikramakÃle cÃtÅtÃnÃgatak«aïabhÃvikÃryakaraïasyÃyogÃt / nÃpi virodha÷, sapak«e bhÃvÃt / na cÃnaikÃntikatÃ, pÆrvoktena nyÃyena samarthavyavahÃragocaratvajanakatvayorvidhibhÆtayo÷ sarvopasaæhÃravatyà vyÃpte÷ prasÃdhanÃt // yat punaratroktam, yad yadà yanna karoti na tattadà tatra samarthamityatra ka÷ karotyartha÷ / kiæ kÃraïatvam / uta kÃryotpÃdÃnuguïasahakÃrisÃkalyam / ahosvit kÃryÃvyabhicÃra÷ / kÃryasaæbandho veti / tatra kÃraïatvameva karotyartha÷ / tata÷ pak«ÃntarabhÃvino do«Ã anabhyupagamapratihatÃ÷ / na cÃtra pak«e kÃraïatvasÃmarthyayo÷ paryÃyatvena vyÃpakÃnupalambhasya sÃdhyÃviÓi«ÂatvamabhidhÃtumucitam, samarthavyavahÃragocaratvÃbhÃvasya sÃdhyatvÃt / kÃraïatvasamarthavyavahÃragocaratvayoÓca v­k«aÓiæÓapayoriva vyÃv­ttibhedo 'stÅtyanavasara evaivaævidhasya k«udrapralÃpasya / tadevaæ prasaÇgaprasaÇgaviparyayahetudvayabalato ghaÂe d­«ÂÃnte k«aïabhaÇga÷ siddha÷ / tat kathaæ sattvÃdanyadanumÃnaæ d­«ÂÃnte k«aïabhaÇgasÃdhakaæ nÃstÅtyucyate / na caivaæ sattvahetorvaiyarthyam, d­«ÂÃntamÃtra eva prasaÇgaprasaÇgaviparyayÃbhyÃæ k«aïabhaÇgaprasÃdhanÃt // (##) nanvÃbhyÃmeva pak«e 'pi k«aïabhaÇgasiddhirastviti cet / astu, ko do«a÷ / yo hi pratipattà prativastu yad yadà yajjananavyavahÃrayogyaæ tattadà tajjanayati ityÃdikamupanyasitumanalasastasya tata eva k«aïabhaÇgasiddhi÷ / yastu prativastu tannyÃyopanyÃsaprayÃsabhÅru÷ sa khalvekatra dharmiïi yad yadà yajjananavyavahÃrayogyaæ tattadà tajjanayati ityÃdinyÃyena sattvamÃtramasthairyavyÃptamavadhÃrya sattvÃdevÃnyatra k«aïikatvamavagacchatÅti, kathamapramato vaiyarthyamasyÃcak«Åta / tadevamekakÃryakÃriïo ghaÂasya dvitÅyÃdik«aïa bhÃvikÃryÃpek«ayà samarthetarasvabhÃvaviruddhadharmÃdhyÃsÃd bheda eveti k«aïabhaÇgitayà sapak«atÃmÃvahati ghaÂe sattvaheturupalabhyamÃno na viruddha÷ / na cÃyamanaikÃntika÷, atraiva sÃdharmyavati d­«ÂÃnte sarvopasaæhÃravatyà vyÃpte÷ prasÃdhanÃt / nanu viparyayabÃdhakapramÃïabalÃd vyÃptisiddhi÷ / tasya copanyÃsavÃrtÃpi nÃsti / tatkathaæ vyÃpti÷ prasÃdhiteti cet / tadetat taralabuddhivilasitam / tathà hi uktametad vartamÃnak«aïabhÃvikÃryakaraïakÃle 'tÅtÃnÃgatak«aïabhÃvikÃrye 'pi ghaÂasya Óaktisaæbhave tadÃnÅmeva tatkaraïam / akaraïe ca ÓaktÃÓaktasvabhÃvatayà pratik«aïaæ bheda iti k«aïikatvena vyÃptaiva sà arthakriyÃÓakti÷ // nanvevamanvayamÃtramastu / vipak«Ãt punarekÃntena vyÃv­ttiriti kuto labhyata iti cet / vyÃptisiddhereva / vyatirekasandehe vyÃptisiddhireva kathamiti cet / na / dvividhà hi vyÃptisiddhi÷ / anvayarÆpà ca kart­dharma÷ sÃdhanadharmavati dharmiïi sÃdhyadharmasyÃvaÓyambhÃvo ya÷, vyatirekarÆpà ca karmadharma÷ sÃdhyÃbhÃve sÃdhanasyÃvaÓyambhÃvoya÷ / enayoÓcaikatarapratÅtirniyamena dvitÅyapratÅtimÃk«ipati / anyathaikasyà evÃsiddhe÷ / tasmÃd yathà viparyaye bÃdhakapramÃïabalÃt niyamavati vyatireke siddhe 'nvayavi«aya÷ saæÓaya÷ pÆrvaæ sthito 'pi paÓcÃt parigalati tato 'nvayaprasÃdhanÃrthaæ na p­thak sÃdhanamucyate tathà prasaÇgatadviparyayahetudvayabalato niyamavatyanvaye siddhe vyatirekavi«aye pÆrvaæ sthito 'pi sandeha÷ paÓcÃt parigalatyeva / na ca vyatirekaprasÃdhakamanyat pramÃïaæ vaktavyam / tataÓca sÃdhyÃbhÃve sÃdhanasyaikÃntiko vyatireka÷ / sÃdhane sati sÃdhyasyÃvaÓyamanvayo veti na kaÓcidarthabheda÷ / tadevaæ viparyayabÃdhakapramÃïamantareïÃpi prasaÇgaprasaÇgaviparyayahetudvayabalÃdanvayarÆpavyÃptisiddho sattvahetoranaikÃntikatvasyÃbhÃvÃdata÷ sÃdhanÃt k«aïabhaÇgasiddhiranavadyeti // (##) nanu ca sÃdhanamidamasiddham / na hi kÃraïabuddhyà kÃrya g­hyate, tasya bhÃvitvÃt / na ca kÃryabuddhyÃkÃraïam, tasyÃtÅtatvÃt / na ca vartamÃnagrÃhiïà j¤ÃnenÃtÅtÃnÃgatayorgrahaïam, atiprasaÇgÃt / na ca pÆrvÃparayo÷ kÃlayoreka÷ pratisandhÃtà asti, k«aïabhaÇgabhaÇgaprasaÇgÃt / kÃraïÃbhÃve tu kÃryÃbhÃvapratÅti÷ svasaævedanavÃdino manorathasyÃpyavi«aya÷ / nanu ca pÆrvottarakÃlayo÷ saævitto, tÃbhyÃæ vÃsanÃ, tayà ca hetÆphalÃvasÃyo vikalpa iti cet tadayuktam / sa hi vikalpo g­hÅtÃnusandhÃyako 'tadrÆpasamÃropako và / na prathama÷ pak«a÷ / ekasya pratisandhÃturabhÃve pÆrvÃparagrahaïayorayogÃt /vikalpavÃsanÃyà evÃbhÃvÃt / nÃpi dvitÅya÷ / marÅcikÃyÃmapi jalavij¤Ãnasya prÃmÃïyaprasaÇgÃt / tadevamanvayavyatirekayorapratipatterarthakriyÃlak«aïaæ sattvamasiddhamiti // kiæ ca prakÃrÃntarÃdapÅdaæ sÃdhanamasiddham / tathà hi bÅjÃdÅnÃæ sÃmarthyaæ bÅjÃdij¤ÃnÃt tatkÃryÃdaÇkurÃdervà niÓcetavyam / kÃryatvaæ ca vastutvasiddhau sidhyati / vastutvaæ ca kÃryÃntarÃt / kÃryÃntarasyÃpi kÃryatvaæ vastutvasiddhau / tadvastutvaæ ca tadaparakÃryÃntarÃdityanavasthà / athÃnavasthÃbhayÃt paryante kÃryÃntaraæ nÃpek«ate, tadà tenaiva pÆrve«ÃmasattvaprasaÇgÃnnaikasyÃpyarthasÃmarthya sidhyati / nanu kÃryatvasattvayorbhinnavyÃv­ttikatvÃt sattÃsiddhÃvapi kÃryatvasiddhau kà k«atiriti cet / tadasaÇgatam / satyapi kÃryatvasattvayorvyÃv­ttibhede sattÃsiddho kuta÷ kÃryatvasiddhi÷ / kÃryatvaæ hyabhÆtvÃbhÃvitvam / bhavanaæ ca sattà / sattà ca saugatÃnÃæ sÃmarthyameva / tataÓca sÃmarthyasandehe bhavatÅtyeva vaktumaÓakyam / kathamabhÆtvÃbhÃvitvaæ kÃryatvaæ setsyati / apek«itaparavyÃpÃratvaæ kÃryatvamityapi nÃsato dharma÷ / sattvaæ ca sÃmarthyam / tacca sandigdhamiti kuta÷ kÃryatvasiddhi÷ / tadasiddhau pÆrvasya sÃmarthyaæ na sidhyatÅti sandigdhÃsiddho hetu÷ // tathà viruddho 'pyayam / tathà hi k«aïikatve sati na tÃvadajÃtasyÃnanvayaniruddhasya và kÃryÃrambhakatvaæ saæbhavati / na ca ni«pannasya tÃvÃn k«aïo 'sti yamupÃdÃya kasmaicit kÃryÃya vyÃpÃryeti / ata÷ k«aïikapak«a evÃrthakriyÃnupapatterviruddhatà / atha và vikalpena yadupanÅyate tat sarvamavastu / tataÓca yastvÃtmake k«aïikatve sÃdhye 'vastÆpasthÃpayannanumÃnavikalpo viruddha÷ / yadvà sarvasyaiva heto÷ k«aïikatve sÃdhye viruddhatvaæ deÓakÃlÃntarÃnanugame sÃdhyasÃdhanabhÃvÃbhÃvÃt / anugame ca nÃnÃkÃlamekamak«aïikaæ k«aïikatvena virudhyata iti // (##) anaikÃntiko 'pyayam, sattvasthairyayorvirodhÃbhÃvÃditi / atrocyate / yattÃvaduktaæ sÃmarthyaæ na pratÅyata iti, tat kiæ sarvathaiva na pratÅyate, k«aïabhaÇgapak«e và / prathamapak«e sakalakÃrakaj¤ÃpakahetucakrocchedÃnmukhaspandanamÃtrasyÃpyakaraïaprasaÇga÷ / anyathà yenaiva vacanena sÃmarthyaæ nÃstÅti pratipÃdyate tasyaiva tatpratipÃdanasÃmarthyamavyÃhatamÃyÃtam / tasmÃt paramapuru«ÃrthasamÅhayà vastutattvanirÆpaïaprav­ttasya ÓaktisvÅkÃrapÆrvikaiva prav­tti÷ / tadasvÅkÃre tu na kaÓcit kvacit pravarteteti nirÅhaæ jagajjÃyeta / atha dvitÅya÷ pak«a÷ / tadÃsti tÃvat sÃmarthyapratÅti÷ / sà ca k«aïikatve yadi nopapadyate tadà viruddhaæ vaktumucitam / asiddhamiti tu nyÃyabhÆ«aïÅya÷ pÃpo vilÃpa÷ / na ca satyapi k«aïikatve sÃmarthyapratÅtivyÃghÃta÷ / tathà hi kÃraïagrÃhij¤ÃnopÃdeyabhÆtena kÃryagrÃhiïà j¤Ãnena tadarpitasaæskÃragarbheïa asya bhÃve asya bhÃva ityanvayaniÓcayo janyate / tathà kÃraïÃpek«ayà bhÆtalakaivalyagrÃhij¤ÃnopÃdeyabhÆtena kÃryÃpek«ayà bhÆtalakaivalyagrÃhiïà j¤Ãnena tadarpitasaæskÃragarbheïa asyÃbhÃve asyÃbhÃva iti vyatirekaniÓcayo janyate / yadÃhurgurava÷ - ekÃvasÃyasamanantarajÃtamanyavij¤ÃnamanvayavimarÓamupÃdadhÃti / evaæ tadekavirahÃnubhavodbhavÃnyavyÃv­ttidhÅ÷ prathayati vyatirekabuddhim // evaæ sati g­hÅtÃnusandhÃyaka evÃyaæ vikalpa÷, upÃdÃnopÃdeyabhÆtakramipratyak«advayag­hÅtÃnusandhÃnÃt / yadÃhÃlaÇkÃra÷- yadi nÃmaikamadhyak«aæ na pÆrvÃparavittimat / adhyak«advayasadbhÃve prÃkparÃvedanaæ katham // iti // nÃpi dvitÅyo 'siddhaprabheda÷ / sÃmarthyaæ hi sattvamiti saugatÃnÃæ sthitire«Ã / na caitatprasÃdhanÃrthamasmÃkamidÃnÅmeva prÃrambha÷ / kiæ tu yatra pramÃïapratÅtebÅjÃdau vastubhÆte dharmiïi pramÃïapratÅtaæ sÃmarthyaæ tatra k«aïabhaÇgaprasÃdhanÃya / tataÓcÃÇkurÃdÅnÃæ kÃryÃdarÓanÃdÃhatya sÃmarthyasandehe 'pi paÂupratyak«aprasiddhamasatparÃv­ttaæ sanmÃtratvamavÃryameva / anyathÃÇkurÃdau sattÃmÃtrÃnabhyupagame pratidarÓanaæ lak«aïabhedapraïayanÃyogÃt / sarvatra sadvyavahÃrÃbhÃvaprasaÇgÃcca / tasmÃcchÃstrÅyasattvalak«aïasandehe (##) 'pi paÂupratyak«abalÃvalambitavastubhÃve 'ÇkurÃdau kÃryatvamupalabhyamÃnaæ bÅjÃde÷ sÃmarthyamupasthÃpayatÅti nÃsiddhido«ÃvakÃÓa÷ // nÃpi k«aïikatve sÃmarthyak«ati÷, yato viruddhatà syÃt / k«aïikatvaniyataprÃgbhÃvitvalak«aïakÃraïatvayorvirodhÃbhÃvÃt k«aïamÃtrasthÃyino 'pi sÃmarthyasaæbhavÃditi nÃdimo virodha÷ / nÃpi dvitÅyo virodhaprabheda÷ / avastuno vastuno và svÃkÃrasya grÃhyatvepi adhyavaseyavastvapek«ayaiva sarvatra prÃmÃïyapratipÃdanÃd vastusvabhÃvasyaiva k«aïikatvasya siddhiriti kva virodha÷ / yacca g­hyate yaccÃdhyavasÅyate te dve apyanyaniv­ttÅ na vastunÅ, svalak«aïÃvagÃhitve 'bhilÃpasaæsargÃnupapatteriti cet / na / adhyavasÃyasvarÆpÃparij¤ÃnÃt / ag­hÅte 'pi vastuni mÃnasyÃdiprav­ttikÃrakatvaæ vikalpasyÃdhyavasÃyitvam / apratibhÃse 'pi prav­ttivi«ayÅk­tatvamadhyavaseyatvam / etaccÃdhyavaseyatvaæ svalak«aïasyaiva yujyate, nÃnyasya / arthakriyÃrthitvÃdarthiprav­tte÷ / evaæ cÃdhyavasÃye svalak«aïasyÃsphuraïameva / na ca tasyÃsphuraïai 'pi sarvatrÃviÓe«eïa prav­ttyÃk«epaprasaÇga÷, pratiniyatasÃmagrÅprasÆtÃt, pratiniyatasvÃkÃrÃt, pratiniyataÓaktiyogÃt, pratiniyataevÃtadrÆpaparÃv­tte 'pratÅte 'pi prav­ttisÃmarthyadarÓanÃt, yathà sarvasyÃsattve 'pi bÅjÃdaÇkurasyaivotpatti÷, d­«Âasya niyatahetuphalabhÃvasya pratik«eptumaÓakyatvÃt / paraæ bÃhyenÃrthena sati pratibandhe prÃmÃïyam / anyathà tvaprÃmÃïyamiti viÓe«a÷ // tathà t­tÅyo 'pi pak«a÷ prayÃsaphala÷ / nÃnÃkÃlasyaikasya vastuno vastuto 'saæbhave 'pi sarvadeÓakÃlavartinoratadrÆpaparÃv­ttayoreva sÃdhyasÃdhanayo÷ pratyak«eïa vyÃptigrahaïÃt / dvividho hi pratyak«asya vi«aya÷ grÃhyo 'dhyavaseyaÓca / sakalÃtadrÆpaparÃv­ttaæ vastumÃtraæ sÃk«ÃdasphuraïÃt pratyak«asya grÃhyo vi«ayo mà bhÆt, tadekadeÓagrahaïe tu tanmÃtrayorvyÃptiniÓcÃyakavikalpajananÃdadhyavaseyo vi«ayo bhavatyeva / k«aïagrahaïe santÃnaniÓcayavat / rÆpamÃtragrahaïe rÆparasagandhasparÓÃtmakaghaÂaniÓcayavacca / anyathà sarvÃnumÃnocchedaprasaÇgÃt // tathà hi vyÃptigraha÷ sÃmÃnyayo÷, viÓe«ayo÷, sÃmÃnyaviÓi«Âasvalak«aïayo÷ svalak«aïa viÓi«ÂasÃmÃnyayorveti vikalpÃ÷ / nÃdyo vikalpa÷, sÃmÃnyasya bÃdhyatvÃt / abÃdhyatve 'pyad­ÓyatvÃt / d­Óyatve 'pi puru«ÃrthÃnupayogitayà tasyÃnumeyatvÃyogÃt / nÃpyanumitÃt sÃmÃnyÃd viÓe«ÃnumÃnam / sÃmÃnyasarvasvalak«aïayorvak«yamÃïanyÃyena pratibandhapratipatterayogÃt / (##) nÃpi dvitÅya÷, viÓe«asyÃnanugÃmitvÃt / antime tu vikalpadvaye sÃmÃnyÃdhÃratayà d­«Âa eva viÓe«a÷ sÃmÃnyasya viÓe«yo viÓe«aïaæ và karttavya÷ / ad­«Âa eva và deÓakÃlÃntaravartÅ / yadvà d­«ÂÃd­«ÂÃtmako deÓakÃlÃntarvarttyatadrÆpaparÃv­tta÷ sarvo viÓe«a÷ / na prathama÷ pak«o 'nanugÃmitvÃt / nÃpi dvitÅya÷, ad­«ÂatvÃt / na ca t­tÅya÷, prastutaikaviÓe«adarÓane 'pi deÓakÃlÃntaravartinÃæ viÓe«ÃïÃmadarÓanÃt / atha te«Ãæ sarve«Ãmeva viÓe«ÃïÃæ sad­ÓatvÃt, sad­ÓasÃmagrÅprasÆtatvÃt, sad­ÓakÃryakÃritvÃditi pratyÃsattyà ekaviÓe«agrÃhakaæ pratyak«amatadrÆpaparÃv­ttamÃtre niÓcayaæ janayadatadrÆpaparÃv­ttaviÓe«amÃtrasya vyavasthÃpakam / yathaikasÃmagrÅpratibaddharÆpamÃtragrÃhakaæ pratyak«aææ ghaÂe niÓcayaæ janayad ghaÂagrÃhakaæ vyavasthÃpyate / anyathà ghaÂo 'pi ghaÂasantÃno 'pi pratyak«ato na sidhyate, sarvÃtmanà grahaïÃbhÃvÃt / tadekadeÓagrahaïaæ tvatadrÆpaparÃv­tte 'pyaviÓi«Âam / yadyevamanenaiva krameïa sarvasya viÓe«asya viÓe«aïaviÓe«yabhÃvavat vyÃptipratipattirapyastu / tat kimarthaæ nÃnÃkÃlamekamak«aïikamabhyupagantavyaæ yena k«aïikatva sÃdhanasya viruddhatvaæ syÃditi na kaÓcidvirodha prabhedaprasaÇga÷ // na cÃyamanaikÃntiko 'pi hetu÷, pÆrvoktakrameïa sÃdharmyad­«ÂÃnte prasaÇgaviparyayahetubhyÃmanvayarÆpavyÃpte÷ prasÃdhanÃt / nanu yadi prasaÇgaviparyayahetudvayabalato ghaÂed­«ÂÃnte k«aïabhaÇga÷ sidhyet tadà sattvasya niyamena k«aïikatvena vyÃptisiddheranaikÃntikatvaæ nasyÃditi yuktam / kevalamidamevÃsambhavi / tathà hi Óakto 'pi ghaÂa÷ kramikasahakÃryapek«ayà kramikÃryaæ kari«yati / na caitad vaktavyam / samartho 'rtha÷ svarÆpeïa karoti / svarÆpaæ ca sarvadÃstÅtyanupakÃriïÅ sahakÃriïyapek«Ã na yujyata iti / satyapi svarÆpeïa kÃrakatve sÃmarthyÃbhÃvÃt kathaæ karotu / sahakÃrisÃkalyaæ hi sÃmarthyam / tadvaikalyaæ cÃsÃmarthyam / na ca tayorÃvirbhÃvatirobhÃvÃbhyÃæ tadvata÷ kÃcit k«ati÷, tasya tÃbhyÃmanyatvÃt / tasmÃdartha÷ samartho 'pi syÃt, na ca karotÅti sandigdhavyatireka÷ prasaÇgahetu÷ // atrocyate / bhavatu tÃvat sahakÃrisÃkalyameva sÃmarthyam / tathÃpi so 'pi tÃvad bhÃva÷ svarÆpeïa kÃraka÷ / tasya ca yÃd­ÓaÓcaramak«aïe 'k«epakriyÃdharmà svabhÃvastÃd­Óa eva cet prathamak«aïe tadà tadÃpi prasahya kurvÃïo brahmaïÃpyanivÃrya÷ / na ca so 'pyak«epakriyÃdharmà svabhÃva÷ sÃkalye sati jÃto bhÃvÃd bhinna evÃbhidhÃtuæ (##) Óakya÷, bhÃvasyÃkart­tvaprasaÇgÃt / evaæ yÃvad dharmÃntaraparikalpastÃvattÃvadudÃsÅno bhÃva÷ / tasmÃd yadrÆpamÃdÃya svarÆpeïÃpi janayatÅtyucyate tasya prÃgapi bhÃve kathamajani÷ kadÃcit / ak«epakriyÃpratyanÅkasvabhÃvasya và prÃcyasya paÓcÃdanuv­ttau kathaæ kadÃcidapi kÃryasaæbhava÷ // nanu yadi sa evaika÷ kartà syÃd yuktametat / kiæ tu sÃmagrÅ janikà / tata÷ sahakÃryantaravirahavelÃyÃæ balÅyaso 'pi na kÃryaprasava iti kimatra viruddham / na hi bhÃva÷ svarÆpeïa karotÅti svarÆpeïaiva karoti, sahakÃrisahitÃdeva tata÷ kÃryotpattidarÓanÃt / tasmÃd vyÃptivat kÃryakÃraïabhÃvo 'pyekatrÃnyayogavyavacchedenÃnyatrÃyogavyacchedenÃvaboddhavya÷, tathaiva laukikaparÅk«akÃïÃæ saæpratipatteriti // atrocyate / yadà militÃ÷ santa÷ kÃryaæ kurvate tadaikÃrthakaraïalak«aïaæ sahakÃritvame«Ãmastu, ko ni«eddhà / militaireva tu tat kÃryaæ karttavyamiti kuto labhyate / pÆrvÃparayoarekasvabhÃvatvÃd bhÃvasya sarvadà jananÃjananayoranyataraniyamaprasaÇgasya durvÃratvÃt / tasmÃt sÃmagrÅ janikÃ, naikaæ janakamiti sthiravÃdinÃæ manorathasyÃpyavi«aya÷ / d­Óyate tÃvadidamiti cet / d­ÓyatÃm / kiæ tu pÆrvasthitÃdeva sÃmagrÅmadhyapravi«ÂÃd bhÃvÃt kÃryotpattiranyasmÃdeva và viÓi«ÂÃd bhÃvÃdutpannÃditi vivÃdapadam / tatra prÃgapi saæbhave sarvadaiva kÃryotpattirna và kadÃcidapÅti virodhamasamÃdhÃya cak«u«Å nimÅlya tata eva kÃryotpattidarÓanÃditi sÃdhyÃnuvÃdamÃtraprav­tta÷ k­pÃmarhatÅti / na ca pratyabhij¤ÃdibalÃdekatvasiddhi÷ / tat pauru«asya lÆnapunarjÃtakeÓanakhÃdÃvapyupalambhato nirdalanÃt / lak«aïabhedasya ca darÓayitumaÓakyatvÃt / sthirasiddhadÆ«aïe cÃsmÃbhi÷ prapa¤cato nirastatvÃt / tasmÃt sÃk«Ãt kÃryakÃraïabhÃvÃpek«ayobhayatrÃpyanyayogavyavaccheda÷ / vyÃptau tu sÃk«Ãt paramparayà kÃraïamÃtrÃpek«ayà kÃraïe vyÃpake 'yogavyavaccheda÷ / kÃrye vyÃpye 'nyayogavyavaccheda÷ / tathà tadatatsvabhÃve vyÃpake 'yogavyavaccheda÷ / tatsvabhÃve ca vyÃpye 'nyayogavyavaccheda÷ / vikalpÃrƬharÆpÃpek«ayà vyÃptau dvividhamavadhÃraïam / nanu yadi pÆrvÃparakÃlayorekasvabhÃvo bhÃva÷ sarvadà janakatvenÃjanakatvena và vyÃpta upalabdha÷ syÃt, tadÃyaæ prasaÇga÷ saægacchate / na ca k«aïabhaÇgavÃdinà pÆrvÃparakÃlayoreka÷ (##) kaÓcidupalabdha iti cet / tadetadatigrÃmyam / tathà hi pÆrvÃparakÃlayorekasvabhÃvatve satÅtyasyÃyamartha÷ / parakÃlabhÃvÅ janako ya÷ svabhÃvo bhÃvasya sa eva yadi pÆrvakÃlabhÃvÅ, pÆrvakÃlabhÃvÅ và yo 'janaka÷ svabhÃva÷ sa eva yadi parakÃlabhÃvÅ tadopalabdhameva jananamajananaæ và syÃt / tathà ca sati siddhayoreva svabhÃvayorekatvÃrope siddhameva jananamajananaæ vÃsajyata iti / nanu kÃryameva sahakÃriïamamek«ate, na tu kÃryotpattihetu÷ / yasmÃd dvividhaæ sÃmarthyaæ nijamÃgantukaæ na sahakÃryantaram, tato 'k«aïikasyÃpi kramavat sahakÃrinÃnÃtvÃdapi kramavat kÃryanÃnÃtvopapatteraÓakyaæ bhÃvÃnÃæ pratik«aïamanyÃnyatvamupapÃdayitumiti cet / ucyate / bhavatu tÃvannijÃgantukabhedena dvividhaæ sÃmarthyam / tathÃpi yat prÃtisvikaæ vastusvalak«aïamarthakriyÃdharmakamavaÓya mabhyupagantavyam, tat kiæ prÃgapi paÓcÃdeva veti vikalpya yaddÆ«aïamudÅritaæ tatra kimuktamaneneti na pratÅma÷ / yattu kÃryeïaiva sahakÃriïo 'pek«yanta ityupask­taæ tadapi nirupayogam / yadi hi kÃryameva svajanmani svatantraæ syÃd yuktametat / kevalamevaæ sati sahakÃrisÃkalyasÃmarthyakalpanamaphalam / svatantrÃdeva hi kÃryaæ kÃdÃcitkaæ bhavi«yati / tathà ca sati santo hetava÷ sarvathÃsamarthÃ÷ / asadetat kÃryaæ svatantramiti viÓuddhà buddhi÷ / atha kÃryasyaivÃyamaparÃdho yadidaæ samarthe kÃraïe satyapi kadÃcinnopapadyata iti cet / na tattarhi tatkÃryaæ svÃtantryÃt / yadbhëyam sarvÃvasthÃsamÃne 'pi kÃraïe yadyakÃryatà / svatantraæ kÃryamevaæ syÃnna tatkÃryaæ tathà sati // atha na tadbhÃve bhavatÅti tatkÃryamucyate / kiætu tadabhÃve na bhavatyeveti, vyatirekaprÃdhÃnyÃditi cet / na / yadi hi svayaæ bhavan bhÃvayedeva hetu÷ svakÃryam, tadà tadabhÃvaprayukto 'syÃbhÃva iti pratÅti÷ syÃt / no ced yathà kÃraïe satyapi kÃrya svÃtantryÃnna bhavati, tathà tadabhÃve 'pi svÃtantryÃdeva na bhÆtamiti ÓaÇkà kena nivÃryeta / yad bhëyam tadbhÃve 'pi na bhÃvaÓcedabhÃve 'bhÃvità kuta÷ / tadabhÃvaprayukto 'sya so 'bhÃva iti tat kuta÷ / tasmÃd yathaiva tadabhÃve niyamena na bhavati tathaiva tadbhÃve niyamena bhavedeva / abhavacca na tatkÃraïatÃmÃtmana÷ k«amate / (##) yaccoktaæ prathamakÃryotpÃdanakÃle hi uttarakÃryotpÃdanasvabhÃva÷, ata÷ prathamakÃla evÃÓe«Ãïi kÃryÃïi kuryÃditi / tadidaæ mÃtà me bandhyetyÃdivat svavacanavirodhÃdayuktam / yo hi uttarakÃryajananasvabhÃva÷ sa kathamÃdau kÃryaæ kuryÃt / na tarhi tatkÃryakaraïasvabhÃva÷ / na hi nÅlotpÃdanasvabhÃva÷ pÅtÃdikamapi karotÅti / atrocyate / sthirasvabhÃvatve hi bhÃvasyottarakÃlamevedaæ kÃryaæ na pÆrvakÃlamiti kuta etat / tadabhÃvÃcca kÃraïamapyutarakÃryakaraïasvabhÃvamityapi kuta÷ / kiæ kurma÷ / uttarakÃlameva tasya janmeti cet / astu sthiratve tadanupapadyamÃnamasthiratÃmÃdiÓatu / sthiratve 'pye«a eva svabhÃvastasya yaduttarak«aïa eva karotÅti cet / hatedÃnÅæ pramÃïapratyÃÓà / dhÆmÃdatrÃgnirityatrÃpi svabhÃva evÃsya yadidÃnÅmatra niragnirapi dhÆma iti vaktuæ ÓakyatvÃt / tasmÃt pramÃïaprasiddhe svabhÃvÃlambanam / na tu svabhÃvÃvalambanena pramÃïavyÃlopa÷ / tasmÃd yadi kÃraïasyottarakÃryakÃrakatvamabhyupagamya kÃryasya prathamak«aïabhÃvitvamÃsajyate, syÃt svavacanavirodha÷ / yadà tu kÃraïasya sthiratve kÃryasyottarakÃlatvamevÃsaÇgatamata÷ kÃraïasyÃpyuttarakÃryajanakatvaæ vastuto 'sambhavi tadà prasaÇgasÃdhanamidam / jananavyavahÃragocaratvaæ hi jananena vyÃptamiti prasÃdhitam / uttarakÃryajananavyavahÃragocaratvaæ ca tvadabhyupagamÃt prathamakÃryakaraïakÃla eva ghaÂe dharmiïi siddham / atastanmÃtrÃnubandhina uttarÃbhimatasta karyasya prathame k«aïe 'saæbhavà deva prasaÇga÷ kriyate / na hi nÅlakÃrake 'pi pÅtakÃrakatvÃrope pÅtasaæbhavaprasaÇga÷ svavacanavirodho nÃma / tadevaæ Óakta÷ sahakÃryanapek«itatvÃd jananena vyÃpta÷ / ajanaryaÓca ÓaktÃÓaktatvaviruddhadharmÃdhyÃsÃd bhinna eva // nanu bhavatu prasaÇgaviparyayabalÃdekakÃryaæ prati ÓaktÃÓaktatvalak«aïaviruddhadharmÃdhyÃsa÷ / tathÃpi na tato bheda÷ sidhyati / tathà hi bÅjamaÇkurÃdikaækurvad yadi yenaiva svabhÃvenÃÇkurÃdikaæ karoti tenaiva k«ityÃdikaæ tadà k«ityÃdÅnÃmapyaÇkurasvÃbhÃvyÃpatti÷ / nÃnÃsvabhÃvatvena tu kÃrakatve svabhÃvÃnÃmanyonyÃbhÃvÃvyabhicÃritvÃdekatra bhÃvÃbhavau parasparaviruddhau syÃtÃmityekamapi bÅjaæ bhidyeta / evaæ pradÅpo 'pi tailak«ayavarttidÃhÃdikam / tathà pÆrvarÆpamapyuttararÆparasagandhÃdikamanaikai÷ svabhÃvai÷ parikalitaæ karoti / te«Ãæ ca svabhÃvÃnÃmanyo 'nyÃbhÃvÃvyabhicÃrÃdviruddhÃnÃæ yoge pradÅpÃdikaæ bhidyeta / na ca bhidyate / (##) tanna viruddhadharmÃdhyÃso bhedaka÷ / tathà bÅjasyÃÇkuraæ prati kÃrakatvaæ gardabhÃdikaæ pratyakÃrakatvamiti kÃrakatvÃkÃrakatve api viruddho dharmau / na ca tadyoge 'pi bÅjabheda÷ / tadevamekatra bÅje pradÅpe rÆpe ca vipak«e parid­ÓyamÃna÷ ÓaktÃÓaktatvÃdirviruddhadharmÃdhyÃso na ghaÂÃderbhedaka iti / atra brÆma÷ / bhavatu tÃvad bÅjÃdÅnÃmanekakÃryakÃritvÃddharmabhÆtÃnekasvabhÃvabheda÷, tathÃpi ka÷ prastÃvo viruddhadharmÃdhyÃsasya / svabhÃvÃnÃæ hyanyonyÃbhÃvÃvyabhicÃre bheda÷ prÃptÃvasaro na virodha÷ / virodhastu yadvidhÃne yanni«edho yanni«edhe ca yadvidhÃnaæ tayorekatra dharmiïi parasparaparihÃrasthitatayà syÃt / tadatraika÷ svabhÃva÷ svÃbhÃvena viruddho yukto bhÃvÃbhÃvavat / na tu svabhÃvÃntareïa ghaÂatvavastutvavat / evamaÇkurÃdikÃritvaæ tadakÃritvena viruddhaæ na punarvastvantarakÃritvena / pratyak«avyÃpÃraÓcÃtra yathà nÃnÃdharmairadhyÃsitaæ bhÃvamabhinnaæ vyavasthÃpayati tathà tatkÃryakÃriïaæ kÃryÃntarÃkÃriïaæ ca / tad yadi pratiyogitvÃbhÃvÃdanyonyÃbhÃvÃvyabhiocÃriïÃvapi svabhÃvÃvaviruddhau tatkÃrakatvÃnyÃkÃrakatve vÃvi«ayabhedÃdaviruddhe tat kimÃyÃtamekakÃryaæ prati ÓaktÃÓaktatvayo÷ parasparapratiyoginorviruddhayordharmayÅ÷ / etayorapi punaravirodhe virodho nÃma dattajaläjali÷ // bhavatu tarhyekakÃryÃpek«ayaiva sÃmarthyÃsÃmarthyayorvirodha÷ / kevalaæ yathà tadeva kÃryaæ prati kvaciddeÓe ÓaktirdeÓÃntare cÃÓaktiriti deÓabhedÃdaviruddhe ÓaktyaÓaktÅ tathaikatraiva kÃryakÃlabhedÃdapyaviruddhe / yathà pÆrvaæ ni«kriya÷ sphaÂika÷ sa eva paÓcÃt sakriya iti cet / ucyate / na hi vayaæ paribhëÃmÃtrÃdekatra kÃrye deÓabhedÃdaviruddhe ÓaktyaÓaktÅ brÆma÷, kiæ tu virodhÃbhÃvÃt / taddeÓakÃryakÃritvaæ hi taddeÓakÃryÃkÃritvena viruddham / na punardeÓÃntare tatkÃryÃkÃritvenÃnyakÃryakÃritvena và // yadyevaæ tatkÃlakÃryakÃritvaæ tatkÃlakÃryÃkÃritvena viruddham / na puna÷ kÃlÃntare tatkÃryÃkÃritvenÃnyakÃryakÃritvena và / tatkathaæ kÃlabhede 'pi virodha iti cet / ucyate / dvayorhi dharmayorekatra dharmiïyanavasthitiniyama÷ parasparaparihÃrasthitilak«aïo virodha÷ / sa ca sÃk«ÃtparasparapratyanÅkatayà bhÃvÃbhÃvavad và bhavet, ekasya và niyamena pramÃïÃntareïa bÃdhanÃnnityatvasattvavad và bhavediti na kaÓcidarthabheda÷ / tadatraikadharmiïi tatkÃlatat kÃryakÃritvÃdhÃre kÃlÃntare tatkÃryÃkÃritvasyÃnyakÃryakÃritvasya và niyamena pramÃïÃntareïa bÃdhanÃdvirodha÷ / tathà hio yatraiva dharmiïi tatkÃlakÃryakÃritvamupalabdhaæ na tatraiva kÃlÃntare (##) tatkÃryÃkÃritvamanyakÃryakÃritvaæ và brahmaïÃpyupasaæhartuæ Óakyate, yenÃnayoravirodha÷ syÃt / k«aïÃntare kathitaprasaÇgaviparyayahetubhyÃmavaÓyaæbhÃvena dharmibhedaprasÃdhanÃt // na ca pratyabhij¤ÃnÃdekatvasiddhi÷, tatpauru«asya nirmÆlitatvÃt / ata eva vajro 'pi pak«akuk«au nik«ipta÷ / kathamasau sphaÂiko barÃka÷ kÃlabhedenÃbhedaprasÃdhanÃya d­«ÂÃntÅbhavitumarhati / na caivaæ samÃnakÃlakÃryÃïÃæ deÓabhede 'pi dharmibhedo yukto bhedaprasÃdhakapramÃïÃbhÃvÃt / indriyapratyak«eïa nirastavibhramÃÓaÇkenÃbhedaprasÃdhanÃcceti na kÃlabhede 'pi ÓaktyaÓaktyorvirodha÷ svasamayamÃtrÃdapahastayituæ Óakya÷, samayapramÃïayoraprav­tteriti // tasmÃt sarvatra viruddhadharmÃdhyÃsasiddhireva bhedasiddhi÷ / vipratipannaæ prati tu viruddhadharmÃdhyÃsÃd bhedavyavahÃra÷ sÃdhyate // nanu tathÃpi sattvamidamanaikÃntikamevÃsÃdhÃraïatvÃt sandigdhavyatirekitvÃd và / yathà hÅdaæ kramÃkramaniv­ttÃvak«aïikÃnniv­ttaæ tathà sÃpek«atvÃnapek«atvayorekatvÃnekatvayorapi vyÃpakayorniv­ttau k«aïikÃdapi / tathà hi upasarpaïapratyayena devadattakarapallavÃdinà sahacaro bÅjak«aïa÷ pÆrvasmÃdeva pu¤jÃt samartho jÃto 'napek«a ÃdyÃtiÓayasya janaka i«yate / tatra ca samÃnakuÓÆlajanmasu bahu«u bÅjasantÃne«u kasmÃt ki¤cideva bÅjaæ paramparayÃÇkurotpÃdÃnuguïamupajanayati vÅjak«aïaæ nÃnye bÅjak«aïà bhinnasantÃnÃnta÷ pÃtina÷ / na hi upasarpaïapratyayÃt prÃgeva te«Ãæ samÃnÃsamÃnasantÃnavartinÃæ bÅjak«aïÃnÃæ kaÓcit paramparÃtiÓaya÷ / athopasarpaïapratyayÃt prÃÇ na tatsantÃnavartino 'pi janayanti, paramparayÃpyaÇkurotpÃdÃnuguïaæ bÅjak«aïaæ bÅjamÃtrajananÃt te«Ãm / kasyacideva bÅjak«aïasyopasarpaïa pratyayasahabhuva ÃdyÃtiÓayotpÃda÷ / hanta tarhi tadabhÃve satyutpanno 'pi na janayedeva / tathà ca kevalÃnÃæ vyabhicÃrasaæbhavÃdÃdyÃtiÓayotpÃdakamaÇkuraæ và pratik«ityÃdÅnÃæ parasparÃpek«ÃïÃmevotpÃdakatvamakÃmenÃpi svÅkarttavyam / ato na tÃvadanapek«Ã k«aïikasya sambhavinÅ / nÃpyapek«Ã yujyate, samasamayak«aïayo÷ savyetaragovi«ÃïayorivopakÃryopakÃrakabhÃvÃyogÃt iti nÃsiddha÷ prathamo vyÃpakÃbhÃva÷ / api cÃntyo bÅjak«aïo 'napek«ÃÇkurÃdikaæ kurvan yadi yenaiva rÆpeïÃÇkuraæ karoti tenaiva k«ityÃdikaæ tadà k«ityÃdÅnÃmapyaÇkurasvÃbhÃvyÃpattirabhinnakÃraïatvÃditi na tÃvadekatvasaæbhava÷ // nanu rÆpÃntareïa karoti / tathà hi bÅjasyÃÇkuraæ pratyupÃdÃnatvam / k«ityÃdikaæ tu prati sahakÃritvam / yadyevaæ sahakÃritvopÃdÃnatve kimekaæ tattvaæ nÃnà và / (##) ekaæ cet kathaæ rÆpÃntareïa janakam / nÃnÃtve tvanayorbÅjÃdbhedo 'bhedo và / bhede kathaæ bÅjasya janakatvaæ tÃbhyÃmevÃÇkurÃdÅnÃmutpatte÷ / abhede và kathaæ bÅjasya na nÃnÃtvaæ bhinnatÃdÃtmyÃt, etayorvaikatvamekatÃdÃtmyÃt / yadyucyeta k«ityÃdau janayitavye tadupÃdÃnaæ pÆrvameva k«ityÃdibÅjasya rÆpÃntaramiti / na tarhi bÅjaæ tadanapek«aæ k«ityÃdÅnÃæ janakam / tadanapek«atve te«ÃmaÇkurÃdbhedÃnupapatte÷ / na cÃnupakÃrakÃïyapek«anta iti tvayaivoktam / na ca k«aïasyopakÃrasaæbhavo 'nyatra jananÃt, tasyÃbhedyatvÃdityanekatvamapi nÃstÅti dvitÅyo 'pi vyÃpakÃbhÃvo nÃsiddha÷ / tasmÃdasÃdhÃraïÃnaikÃntikatvaæ gandhavattvavaditi / yadi manyetÃnupakÃrakà api bhavanti sahakÃriïo 'pek«aïÅyÃÓca kÃryeïÃnuvihitabhÃvÃbhÃvÃcca sahakaraïÃcca / nanvanena krameïÃk«aïiko 'pi bhÃvo 'nupakÃrakÃnapi sahakÃriïa÷ kramavata÷ kramavatkÃryeïÃnuk­tÃnvayavyatirekÃnapek«i«yate / kari«yate ca kramavatsahakÃrivaÓa÷ krameïa kÃryÃïÅti vyÃpakÃnupalabdherasiddhe÷ sandigdhavyatirekamanaikÃntikaæ sattvaæ k«aïikatva siddhÃviti / atra brÆma÷ / kÅd­Óaæ punarapek«ÃrthamÃdÃya k«aïike sÃpek«Ãnapek«atvaniv­ttirucyate / kiæ sahakÃriïamapek«ata iti sahakÃriïÃsyopakÃra÷ karttavya÷ / atha pÆrvÃvasthitasyaiva bÅjÃde÷ sahakÃriïà saha saæbhÆyakaraïam / yadvà pÆrvÃvasthitasyetyanapek«yamilitÃvasthasya karaïamÃtramapek«Ãrtha÷ / atra prathamapak«asyÃsaæbhavÃdanapek«aiva k«aïikasya, kathamubhayavyÃv­tti÷ / yadyanapek«a÷ kimityupasarpaïapratyayÃbhÃve 'pi na karoti / karotyeva yadi syÃt / svayamasaæbhavÅ tu kathaæ karotu / atha tadvà tÃd­gvÃsÅditi na kaÓcidviÓe«a÷ / tatastÃd­ksvabhÃvasaæbhave 'yakaraïaæ sahakÃriïi nirapek«atÃæ na k«amata iti cet / asaæbaddhametat, varïasaæsthÃnasÃmye 'pyakart­æstatsvabhÃvatÃyà virahÃt / sa cÃdyÃtiÓayajanakatvalak«aïa÷ svabhÃvaviÓe«o na samÃnÃsamÃnasantÃnavarti«u bÅjak«aïe«u sarve«veva saæbhavÅ / kiæ tu ke«ucideva karmakarakarapallavasahacare«u / nanvekatra k«etre ni«pattilavanÃdipÆrvakamÃnÅyaikatra kuÓÆle k«iptÃni sarvÃïyeva bÅjÃni sÃdhÃraïarÆpÃïyeva pratÅyante / tat kutastyo 'yamekabÅjasaæbhavÅ viÓe«o 'nye«Ãmiti cet / ucyate / kÃraïaæ khalu sarvatra kÃrye dvividham - d­«Âamad­«Âaæ (##) ceti sarvÃstikaprasiddhametat / tata÷ pratyak«aparok«asahakÃriapratyayasÃkalyamasarvavidà pratyak«ato na Óakyaæ pratipattum / tato bhavedapi kÃraïasÃmagrÅÓaktibhedÃttÃd­Óa÷ svabhÃvabheda÷ ke«Ã¤cideva bÅjak«aïÃnÃæ yena ta eva bÅjak«aïà ÃdyÃtiÓayamaÇkuraæ và paramparayà janayeyu÷ / nÃnye ca bÅjak«aïÃ÷ / nanu ye«Æpasarpaïapratyayasahacare«u svakÃraïaÓaktibhedÃdÃdyÃtiÓayajanakatvalak«aïo viÓe«a÷ saæbhÃvyate sa tatrÃvaÓyamastÅti kuto labhyamiti cet / aÇkurotpÃdÃdanumitÃdÃdyÃtiÓayalak«aïÃt kÃryÃditi brÆma÷ /kÃraïÃnupalabdhestarhi tadabhÃva eva bhavi«yatÅti cet / na / d­ÓyÃd­ÓyasamudÃyasya kÃraïasyÃdarÓane 'pyabhÃvÃsiddhe÷ kÃraïÃnupalabdhe÷ sandigdhÃsiddhatvÃt / tadayamartha÷ pÃïisparÓavata÷ k«aïasya na bhidà bhinnÃnyakÃlak«aïÃd bhedo veti matadvaye mitibalaæ yasyÃstvasau jitvara÷ / tatraikasya balaæ nimittaviraha÷ kÃryÃÇgamanyasya và sÃmagrÅ tu na sarvathek«aïasahà kÃryaæ tu mÃnÃnugam // iti // tadevaæ nopakÃro 'pek«Ãrtha ityanapek«aiva k«aïikasya sahakÃri«u nobhayavyÃv­ti÷ // atha saæbhÆyakaraïamapek«Ãrtha÷, tadà yadi pÆrvasthitasyeti viÓe«aïÃpek«Ã tadà k«aïikasya naivaæ kadÃcidityanapek«aivÃk«Åïà / atha pÆrvasthitasyetyanapek«ya militÃvasthitasyaiva karaïamapek«Ãrthastadà sÃpek«ataiva, nÃnapek«Ã / tathà ca nobhayavyÃv­ttirityasiddha÷ prathamo vyÃpakÃnupalambha÷ / tathaikatvÃnekatvayorapi vyÃpakayo÷ k«aïikÃd vyÃv­ttirasiddhà / tattadvyÃv­ttibhedamÃÓrityopÃdÃnatvÃdikÃlpanikasvabhÃvabhede 'pi paramÃrthata ekenaiva svarÆpeïÃnekakÃryani«pÃdanÃdubhayavyÃv­tterabhÃvÃt / yacca bÅjasyaikenaiva svabhÃvena kÃrakatve k«ityÃdÅnÃmaÇkurasvÃbhÃvyÃpattiranyathà kÃraïÃbhede 'pi kÃryabhede 'pi kÃryasyÃhetukatvaprasaÇgÃdityuktam tadasaÇgatam / kÃraïaikatvasya kÃryabhedasya ca paÂunendriyapratyak«eïa prasÃdhanÃt / ekakÃraïajanyatvaikatvayorvyÃpte÷ pratihatatvÃt / prasaÇgasyÃnupadatvÃt / yacca kÃraïÃbhede kÃryÃbheda ityuktaæ tatra sÃmagrÅsvarÆpaæ kÃraïamabhipretam / sÃmagrÅsajÃtÅyatve na kÃryavijÃtÅyatetyartha÷ / na puna÷ sÃmagrÅmadhyagatenaikenÃnekaæ kÃryaæ na kartavyaæ nÃma, ekasmÃdanekotpatte÷ pratyak«asiddhatvÃt / na caivaæ pratyabhij¤ÃnÃt kÃlabhede 'pyabhedasiddhirityuktaprÃyam / na cendriyapratyak«aæ bhinnadeÓaæ sapratighaæ (##) d­ÓyamarthadvayamekamevopalambhayatÅti kvacidupalabdham yena tatrÃpi bhede ÓaÇkà syÃt / ÓaÇkÃyÃæ và paÂupratyak«asyÃpyapalÃpe sarvapramÃïocchedaprasaÇgÃditi / nÃpi sattvaheto÷ sandigdhavyatirekitvam, k«ityÃderdravyÃntarasya bÅjasvabhÃvatvenÃsmÃbhirasvÅk­tatvÃt / anupakÃriïyapek«ÃyÃ÷ pratyÃkhyÃtatvÃt vyÃpakÃnupalambhasyÃsiddhatvÃyogÃt / tadetau dvÃvapi vyÃpakÃnupalambhÃvasiddhau na k«aïikÃt sattvaæ nivartayata iti nÃyamasÃdhÃraïo hetu÷ // api ca vidyamÃno bhÃva÷ sÃdhyetarayoraniÓcitÃnvayavyatireko gandhavattÃdivadasÃdhÃraïo yukta÷ / prak­tavyÃpakÃnupalambhÃcca sarvathÃrthakriyaivÃsatÅ ubhÃbhyÃæ vÃdibhyÃmubhayasmÃdvinivartitatvena nirÃÓrayatvÃt / tat kathamasÃdhÃraïÃnaikÃntiko bhavi«yatÅtyalaæ pralÃpini nirbandhena / tadevaæ Óaktasya k«epÃyogÃt samarthavyavahÃragocaratvaæ jananena vyÃptamiti prasaÇgaviparyayayo÷ satve hetorapi nÃnaikÃntikatvam / ata÷ k«aïabhaÇgasiddhiritisthitam // iti sÃdharmyad­«ÂÃnte 'nvayarÆpavyÃptyà k«aïabhaÇgasiddhi÷ samÃptà // k­tiriyaæ mahÃpaï¬itaratnakÅrtipÃdÃnÃmiti // (##) // 5 // // k«aïabhaÇgasiddhi÷ // // vyatirekÃtmikà // // namastÃrÃyai // vyatirekÃtmikà vyÃptirÃk«iptÃnvayarÆpiïÅ / vaidharmyavati d­«ÂÃnte sattvahetorihocyate // yat sat tat k«aïikam / yathà ghaÂa÷ / santaÓcÃmÅ vivÃdÃspadÅbhÆtÃ÷ padÃrthà iti svabhÃvahetu÷ / na tÃvadasyÃsiddhi÷ saæbhavati, yathÃyogaæ pratyak«ÃnumÃnapramÃïapratÅte dharmiïi sattvaÓabdenÃbhipretasyÃrthakriyÃkÃritvalak«aïasya sÃdhanasya pramÃïasamadhigatatvÃt / na ca viruddhÃnaikÃntikate, vyÃpakÃnupalambhÃtmanà viparyaye bÃdhakapramÃïena vyÃpte÷ prasÃdhanÃt / yasya kramÃkramau na vidyete na tasyÃrthakriyÃsÃmarthyam / yathà ÓaÓavi«Ãïasya / na vidyete cÃk«aïikasya kramÃkramÃviti vyÃpakÃnupalambha÷ / na tÃvadayamasiddho hetu÷, ak«aïike dharmiïi kramÃkramasadbhÃvÃyogÃt / tathà hi prÃptÃparakÃlayorekatve nityatvam / tasya kramÃkramayoge k«aïadvaye 'pyavaÓyaæ bheda÷ / bhedÃbhedayoÓca parasparavirodhÃt kuto 'k«aïike kramÃkramasaæbhava÷ / k«aïadvaye 'pi bhede kramÃkramayoga÷ / abhede hi prathama eva k«aïe ÓaktatvÃd bhÃvino 'pi kÃryasya karaïaprasaÇge kathaæ kÃryÃntarakaraïe kramÃntarÃvakÃÓa÷ / na cÃk«aïikasyÃkrameïaiva sakalasvakÃryaæ k­tvà svÃsthyam / k«aïÃntare 'pi ÓaktatvÃt punastatkÃryakaraïaprasaÇgÃt / tasmÃdak«aïikamiti pÆrvÃparakÃlayorabheda÷ / kramÃkramayoga iti pÆrvÃparakÃlayorbheda÷ / anayoÓca parasparaparihÃrasthitilak«aïo virodha÷ / tadayamak«aïike dharmiïi kramÃkramÃbhÃvalak«aïo heturnÃsiddho vaktavya÷ / kramÃkramayogitvÃk«aïikatvayorvirodhÃdeva / (##) nÃpi viruddha÷, sapak«e bhÃvÃt / na cÃnaikÃntika÷, kramÃkramÃbhÃvasyÃrthakriyÃsÃmarthyÃbhÃvena vyÃptatvÃt / yenaiva hi pratyak«Ãtmanà pramÃïenÃparaprakÃrÃbhÃvÃdvidhibhÆtÃbhyÃæ kramÃkramÃbhyÃæ vidhibhÆtasyÃrthakriyÃsÃmarthyasya vyÃpti÷ prasÃdhitÃ, tenaivÃrthakriyÃsÃmarthyÃbhÃvena kramÃkramÃbhÃvasya vyÃpti÷ prasÃdhiteti svÅkarttavyam / na hi dahanÃdinà dhÆmÃdervyÃptisÃdhakapramÃïÃdaparaæ dhÆmÃdyabhÃvena dahanÃdyabhÃvasya vyÃptisÃdhakaæ ki¤cit pramÃïaæ ÓaraïabhÆtamasti / tasmÃdvidhyoreva vyÃptisÃdhakaæ pramÃïamabhÃvayorapi vyÃptisÃdhakamiti nyÃyasya duratikramatvÃt sattvÃbhÃvena kramÃkramÃbhÃvo vyÃpta eveti nÃnaikÃntika ityanavadyo vyÃpakÃnupalambha÷ / tadayamak«aïikÃd vinivartamÃna÷ svavyÃpyaæ sattvaæ nivartyaæ k«aïike viÓrÃmayatÅti sattvaheto÷ k«aïabhaÇgasiddhirapyanavadyà / (##) nanu vyÃpakÃnupalambhata÷ sattvasya kathaæ svasÃdhyapratibandhasiddhi÷, asyÃpyanekado«adu«ÂatvÃt / tathà hi na tÃvadayaæ prasaÇgo hetu÷, sÃdhyadharmiïi pramÃïasiddhatvÃt, parÃbhyupagamasiddhatvÃbhÃvÃt, viparyayaparyavasÃnÃbhÃvÃcca / atha svatantra÷, tadÃÓrayÃsiddha÷ / ak«aïikasyÃÓrayasyÃsaæbhavÃt / apratÅtatvÃdvà / pratÅtarhi pratyak«eïÃnumÃnena vikalpamÃtreïa và syÃt / prathamapak«advaye sÃk«Ãt pÃramparyeïa và svapratÅtilak«aïÃrthakÃritve maulasÃdhÃraïo hetu÷ vyÃpakÃnulambhaÓca svarÆpÃsiddha÷ syÃt / arthakriyÃkÃritve kramÃkramayoranyatarasyà vaÓyaæbhÃvÃt / antimapak«e tu na kaÓciddheturanÃÓraya÷ syÃt / vikalpamÃtrasiddhasya dharmiïa÷ sarvatra sulabhatvÃt / api ca, tat kalpanÃj¤Ãnaæ pratyak«ap­«ÂhabhÃvi và syÃt, liÇgajanma vÃ, saæskÃrajaæ vÃ, sandigdhavastukaæ vÃ, avastukaæ và / tatrÃdyapak«advaye 'k«aïikasya sattaivÃvyÃhatà / kathaæ bÃdhakÃvatÃra÷ / t­tÅye tu na sarvadÃk«aïikasattÃni«edha÷, tadarpitasaæskÃrÃbhÃve tatsmaraïÃyogÃt / caturthe tu sandigdhÃÓrayatvaæ hetudo«a÷ / pa¤came ca tadvi«ayasyÃbhÃvo na tÃvat pratyak«ata÷ sidhyati, ak«aïikÃtmana÷ sarvadaiva tvanmate 'pratyak«atvÃt / na cÃnumÃnatastadabhÃvastatpratibaddhaliÇgÃnupalambhÃdityÃÓrayÃsiddhistÃvaduddhatà / evaæ d­«ÂÃnto 'pi pratihantavya÷ / svarÆpÃsiddho 'pyayaæ hetu÷, sthirasyÃpi kramÃkramisahakÃryapek«ayà kramÃkramÃbhyÃmarthakriyopapatte÷ / nÃpi kramayaugapadyapak«oktado«aprasaÇga÷ / tathà hi kramisahakÃryapek«ayà kramikÃryakÃritvaæ tÃvadaviruddham / tathà ca ÓaÇkarasya saæk«ipto 'yamabhiprÃya÷ / sahakÃrisÃkalyaæ hi sÃmarthyam / tadvaikalyaæ cÃsÃmarthyam / na ca tayorÃvirbhÃvatirobhÃvÃbhyÃæ tadvata÷ kÃcit k«ati÷, tasya tÃbhyÃmanyatvÃt / tatkathaæ sahakÃriïo 'napek«ya kÃryakaraïaprasaÇga iti / trilocanasyÃpyayaæ saæk«iptÃrtha÷ / kÃryameva hi sahakÃriïamapek«ate / na kÃryotpattihetu÷ / yasmÃt dvividhaæ sÃmarthyaæ nijamÃgantukaæ ca sahakÃryantaram, tato 'k«aïikasyÃpi kramavatsahakÃrinÃnÃtvÃdapi kramavatkÃryanÃnÃtvopapatteraÓakyaæ bhÃvÃnÃæ pratik«aïamanyÃnyatvamupapÃdayitumiti / nyÃyabhÆ«aïo 'pi lapati / prathamakÃryotpÃdanakÃle hi uttarakÃryotpÃdanasvabhÃva÷ / ata÷ prathamakÃla evÃÓe«Ãïi kÃryÃïi kuryÃditi cet / tadidaæ mÃtà me bandhyetyÃdivat svavacanavirodhÃdayuktam / yo hi uttarakÃryajananasvabhÃva÷ sa (##) kathamÃdau tat kÃryaæ kuryÃt / (atha kuryÃt) na tarhi tatkÃryakaraïasvabhÃva / nahi nÅlotpÃdanasvabhÃva÷ pÅtÃdikamapi karotÅti / vÃcaspatirapi paÂhati / nanvayamak«aïika÷ svarÆpeïa kÃryaæ janayati / taccÃsya svarÆpaæ t­tÅyÃdi«viva k«aïe«u dvitÅye 'pi k«aïe saditi tadÃpi janayet / akurvan và t­tÅyÃdi«vapi na kurvÅta, tasya tÃdavasthyÃt / atÃdavasthye và tadevÃsya k«aïikatvam // atrocyate / satyaæ svarÆpeïa kÃryaæ janayati na tu tenaiva / sahakÃrisahitÃdeva tata÷ kÃryotpattidarÓanÃt / tasmÃd vyÃptivatkÃryakÃraïabhÃvo 'pyekatrÃnyayogavyavacchedena / anyatrÃyogavyavacchedenÃvavoddhavya÷ / tathaiva laukikaparÅk«akÃïÃæ saæpratipatteriti na kramikÃryakÃritvapak«oktado«Ãvasara÷ // nÃpyak«aïike yaugapadyapak«oktado«ÃvakÃÓa÷ / ye hi kÃryamutpÃditavanto dravyaviÓe«Ãste«Ãæ vyÃpÃrasya niyatakÃryotpÃdanasamarthasya ni«pÃdite kÃrye 'nuvartamÃne«vapi te«u dravye«u niv­ttÃrthÃdÆnà sÃmagrÅ jÃyate / tatkathaæ ni«pÃditaæ ni«pÃdayi«yati / na hi daï¬Ãdaya÷ svabhÃvenaiva kartÃro yenÃmÅ ni«patterÃrabhya kÃryaæ vidadhyu÷ / kiæ tarhi vyÃpÃrÃveÓina÷ / na ceyatà svarÆpeïa na kartÃra÷, svarÆpakÃrakatvanirvÃhaparatayà vyÃpÃrasamÃveÓÃditi // kiæ ca kramÃkramÃbhÃvaÓca bhavi«yati na ca sattvÃbhÃva iti sandigdhavyatireko 'pyayaæ vyÃpakÃnupalambha÷ / na hi kramÃkramÃbhyÃmanyasya prakÃrasyÃbhÃva÷ siddha÷, viÓe«ani«edhasya Óe«Ãbhyanuj¤Ãvi«ayatvÃt / kiæ ca prakÃrÃntarasya d­Óyatve nÃtyantani«edha÷ / ad­Óyatve tu nÃsattÃniÓcayo viprakar«iïÃmiti na kramÃkramÃbhyÃmarthakriyÃsÃmarthyasya vyÃptisiddhi÷ / ata÷ sandigdhavyatireko 'pi vyÃpakÃnupalambha÷ / kiæ ca d­ÓyÃd­ÓyasahakÃripratyayasÃkalyavata÷ kramayaugapadyasyÃtyantaparok«atvÃt tena vyÃptaæ sattvamapi parok«ameveti na tÃvatpratibandha÷ pratyak«ata÷ sidhyati / nÃpyanumÃnata÷, tatpratibaddhaliÇgÃbhÃvÃditi / api ca kramÃkramÃbhyÃmarthakriyÃkÃritvaæ vyÃptamityatisubhëitam / yadi krameïa vyÃptaæ kathamakrameïa / athÃkrameïa na tarhi krameïa / kramÃkramÃbhyÃæ vyÃptamiti tu bruvatà vyÃpterevÃbhÃva÷ pradarÓito bhavati / na hi bhavati dhÆmo vahnibhÃvÃbhÃvÃbhyÃæ vyÃpta iti / ato vyÃpteranaikÃntikatvam / api ca kimidaæ bÃdhakamak«aïikÃnÃmasattÃæ sÃdhayati, utasvidak«aïikÃt sattvasya vyatirekam, atha sattvak«aïikatvayo÷ pratibandham / na pÆrvo vikalpa÷, (##) uktakrameïa hetorÃÓrayÃsiddhatvÃt / na ca dvitÅya÷ / yato vyÃpakaniv­ttisahità vyÃpyaniv­ttirvyatirekaÓabdasyÃrtha÷ / sà ca yadi pratyak«eïa pratÅyate tadà taddhetu÷ syÃditi sattvamanaikÃntikam / vyÃpakÃnupalambha÷ svarÆpÃsiddha÷ / atha sà vikalpyate tadà pÆrvoktakrameïa pa¤cadhà vikalpya vikalpo dÆ«aïÅya÷ / ata eva na t­tÅyo 'pi vikalpa÷, vyatirekÃsiddhau sambandhÃsiddhe÷ / kiæ ca na bhÆtalavadatrÃk«aïiko dharmÅ d­Óyate / na ca svabhÃvÃnupalambhe vyÃpakÃnupalambha÷ kasyacit d­Óyasya pratipattimantareïÃntarbhÃvayituæ Óakyata iti / kiæ cÃsyÃbhÃvadharmatve ÃÓrayÃsiddhatvamitaretarÃÓrayatvaæ ca / bhÃvadharmatve viruddhatvaæ ca / ubhayadharmatve cÃnaikÃntikatvamiti na trayÅæ do«ajÃtimatipatati / yat punaruktamak«aïikatve kramayaugapadyÃbhyÃmarthakriyÃvirodhÃditi / tatra virodhasiddhimanusaratà virodhyapi pratipattavya÷ / tatpratÅtinÃntarÅyakatvÃd virodhasiddhe÷ / yathà tuhinadahanayo÷ sÃpek«adhrÆvabhÃvayoÓca / pratiyogÅ cÃk«aïika÷ pratÅyamÃna÷ pratÅtikÃritvÃt sanneva syÃt, ajanakasyÃprameyatvÃt / saæv­tisiddhenÃk«aïikatvena virodhasiddhiriti cet / saæv­tisiddhamapi vÃstavaæ kÃlpanikaæ và syÃt / yadi vÃstavaæ kathaæ tasyÃsattvam / kathaæ cÃrthakriyÃkÃritvavirodha÷ / arthakriyÃæ kurvaddhi vÃstavamucyate / atha kÃlpanikam / tatra kiæ virodho vÃstava÷, kÃlpaniko và / na tÃvad vÃstava÷, kalpitavirodhivirodhatvÃt, bandhyÃputravirodhavat / atha virodho 'pi kÃlpanika÷ na tarhi sattvasya vyatireka÷ pÃramÃrthika iti k«aïabhaÇgo dattajaläjaliriti / ayameva codyaprabandho 'smadgurubhi÷ saæg­hÅta÷ nityaæ nÃsti na và pratÅtivi«ayastenÃÓrayÃsiddhatà heto÷ svÃnubhavasya ca k«atirata÷ k«ipta÷ sapak«o 'pi ca / ÓÆnyaÓca dvitayena sidhyati na cÃsattÃpi sattà yathà no nityena virodhasiddhirasatà Óakyà kramÃderapi // iti // atrocyate / iha vastunyapi dharmidharmavyavahÃro d­«Âo yathà gavi gotvam, paÂe Óuklatvam, turage gamanamityÃdi / avastunyapi dharmidharmavyavahÃro d­«Âo yathà ÓaÓavi«Ãïe tÅk«ïatvÃbhÃvo bandhyÃputre vakt­tvÃbhÃvo gaganÃravinde gandhÃbhÃva (##) ityÃdi / tatrÃvastuni dharmitvaæ nÃstÅti kiæ vastudharmeïa dharmitvaæ nÃsti, ÃhosvidavastudharmeïÃpi / prathamapak«e siddhasÃdhanam / dvitÅyapak«e tu svavacanavirodha÷ / yadÃhurgurava÷ dharmasya kasyacidavastuni mÃnasiddhà bÃdhÃvidhivyavah­ti÷ kimihÃsti no và / kvÃpyasti cet kathamiyanti na dÆ«aïÃni nÃstyeva cet svavacanapratirodhasiddhi÷ // avastuno dharmitvasvÅkÃrapÆrvakatvasya vyÃpakasyÃbhÃvÃdà ÓrayÃsiddhidÆ«aïasyÃnupanyÃsaprasaÇga ityartha÷ / yenaiva hi vacanenÃvastuno dharmitvaæ prati«idhyate, tenaivÃvastuno dharmitvÃbhÃvena dharmeïa dharmitvamabhyupagatam / parantu prati«idhyata iti vyaktamidamÅÓvarace«Âitam / tathà hyavastuno dharmitvaæ nÃstÅti vacanena dharmitvÃbhÃva÷ kimavastuni vidhÅyate, anyatra vÃ, na và kvacidapÅti traya÷ pak«Ã÷ / prathamapak«e 'vastuno na dharmitvani«edha÷, dharmitvÃbhÃvasya dharmasya tatraiva vidhÃnÃt / dvitÅye 'vastuni kimÃyÃtam anyatra dharmitvÃbhÃvavidhÃnÃt / t­tÅyastu pak«o vyartha eva nirÃÓrayatvÃditi kathamavastuno dharmitvani«edha÷ / tasmÃdyathà pramÃïopanyÃsa÷ prameyasvÅkÃrapÆrvakatvena vyÃpta÷, vÃcakaÓabdopanyÃso và vÃcyasvÅkÃrapÆrvakatvena vyÃptastathÃvastuno dharmitvaæ nÃstÅti vacanopanyÃso 'vastuno dharmitvasvÅkÃrapÆrvakatvena vyÃpta÷ / anyathà tadvacanopanyÃsasya vyarthatvÃt / tad yadi vacanopanyÃso vyÃpyadharmastadÃvastuno dharmitvasvÅkÃro 'pi vyÃpakadharmo durvÃra÷ / atha na vyÃpakadharma÷ tadà vyÃpyasyÃpi vacanopanyÃsasyÃsaæbhava iti mÆkataivÃtra balÃdÃyÃteti kathaæ na svavacanapratirodhasiddhi÷ / yadÃhÃcÃrya÷ - na hyabruvan paraæ bodhayitumÅÓa÷ / bruvan và do«amimaæ parihartumiti mahati saækaÂe praveÓa÷ / avastuprastÃve sah­dayÃnÃæ mÆkataiva yujyata iti cet / aho mahadvaidagdhyam / avastuprastÃve svayameva yathÃÓakti valgitvà bhagno mÆkataiva nyÃyaprÃpteti paribhëayà ni÷sartumicchati / na cÃvastuprastÃvo rÃjadaï¬ena vinà caraïamardanÃdinÃni«ÂimÃtreïa và prati«eddhaæ Óakyate / tataÓvÃtrÃpi kramÃkramabhÃvasya sÃdhanatve sattvÃbhÃvasya ca sÃdhyatve sandigdhavastubhÃvasyÃvastvÃtmano và k«aïikasya dharmitvaæ kena prati«idhyate / (##) trividho hi dharmo d­«Âa÷ / kaÓcit vastuniyato nÅlÃdi÷ / kaÓcidavastuniyato yathà sarvopÃkhyÃviraha÷ / kaÓcidubhayasÃdhÃraïo yathÃnupalabdhimÃtram / tatra vastudharmeïÃvastuno dharmitvani«edha iti yuktam / na tvavastudharmeïa, vastvavastudharmeïa vÃ, svavacanasyÃnupanyÃsaprasaÇgÃdityak«aïikasyÃbhÃve sandehe 'pi và vastudharmeïa dharmitvamavyÃhatamiti nÃyamÃÓrayÃsiddho vyÃpakÃnupalambha÷ / ak«aïikÃpratÅtà vÃÓrayÃsiddho heturiti yuktamuktam, tadapratÅtau tadvyavahÃrÃyogÃt / kevalamasau vyavahÃrÃÇgabhÆtà pratÅtirvastvavastunorekarÆpà na bhavati / sÃk«ÃtpÃramparyeïa vastusÃmarthyabhÃvino hi vastupratÅti÷ / yathà pratyak«amanumÃnaæ pratyak«ap­«ÂhabhÃvÅ ca vikalpa÷ / avastunastu sÃmarthyÃbhÃvÃdvikalpamÃtrameva pratÅti÷ / vastuno hi vastubalabhÃvinÅ pratÅtiryathà sÃk«Ãtpratyak«am, paramparayà tatp­«ÂhabhÃvÅ vikalpo 'numÃnaæ ca / avastunastu na vastubalabhÃvinÅ pratÅtistatkÃrakatvenÃvastutvahÃniprasaÇgÃt / tasmÃdvikalpamÃtramevÃvastuna÷ pratÅti÷ / na hyabhÃva÷ kaÓcidvigrahavÃn ya÷ sÃk«Ãtkartavyo 'pi tu vyavahartavya÷ / sa ca vyavahÃro vikalpÃdapi sidhyatyeva / anyathà sarvajanaprasiddho 'vastuvyavahÃro na syÃt / i«yate ca taddharmitvaprati«edhÃnubandhÃdityakÃmakenÃpi vikalpamÃtrasiddho 'k«aïika svÅkartavya iti nÃyamapratÅtatvÃdapyÃÓrayÃsiddho heturvaktavya÷ / tataÓcÃk«aïikasya vikalpamÃtrasiddhatve yaduktam, na kaÓciddheturanÃÓraya÷ vikalpamÃtrasiddhasya dharmiïa÷ sarvatra sulabhatvÃditi tadasaÇgatam / vikalpamÃtrasiddhasya dharmiïa÷ sarvatra saæbhave 'pi vastudharmeïa dharmitvÃyogÃt / vastudharmahetutvÃpek«ayà ÃÓrayÃsiddhasyÃpi heto÷ saæbhavÃt / yathÃtmano vibhutvasÃdhanÃrthamupanyastaæ sarvatropalabhyamÃnaguïatvÃditi sÃdhanam / vikalpaÓcÃyaæ hetÆpanyÃsÃt pÆrvaæ sandigdhavastuka÷ / samarthite tu hetÃvavastuka iti brÆma÷ / na cÃtra sandigdhÃÓrayatvaæ nÃma hetudo«a÷ / ÃstÃæ tÃvat / sandigdhasyÃvastuno 'pi vikalpamÃtrasiddhasyÃvastudharmÃpek«ayà dharmitvaprasÃdhanÃt / vastudharmahetvapek«ayaiva sandigdhÃÓrayasya hetvÃbhÃsasya vyavasthÃpanÃt / yatheha niku¤je mayÆra÷ kekÃyitÃditi / avastukavikalpavi«ayasyÃsattvaæ tu vyÃpakÃnupalambhÃdeva prasÃdhitam / evaæ d­«ÂÃntasyÃpi vyomotpalÃderdharmitva vikalpamÃtreïa pratÅtiÓcÃvagantavyà / tadeva mavastudharmÃpek«ayÃvastuno dharmitvasya vikalpamÃtreïa pratÅteÓcÃpahnotumaÓakyatvÃnnÃyamÃÓrayÃsiddho hetu÷ / na ca d­«ÂÃntak«ati÷ / na cai«a svarÆpÃsiddha÷, ak«aïike dharmiïi kramÃkramayorvyÃpakayorayogÃt / tathà hi yadi tasya prathame k«aïe dvitÅyÃdik«aïabhÃvikÃryakaraïasÃmarthyamasti tadà (##) prathamak«aïabhÃvikÃryavat dvitÅyÃdik«aïabhÃvyapi kÃryaæ kuryÃt, samarthasya k«epÃyogÃt / atha tadà sahakÃrisÃkalyalak«aïasÃmarththaæ nÃsti, tadvaikalyalak«aïasyÃsÃmarthyasya saæbhavÃt / na hi bhÃva÷ svarÆpeïa karotÅti svarÆpeïaiva karoti, sahakÃrisahitÃdeva tata÷ kÃryotpattidarÓanÃditi cet / yadà tÃvadamÅ militÃ÷ santa÷ kÃryaæ kurvate tadaikÃrthakaraïalak«aïaæ sahakÃritvame«Ãmastu, ko ni«eddhÃ÷ / militaireva tu tatkÃryaæ karttavyamiti kuto labhyate / pÆrvÃparakÃlayorekasvabhÃvatvÃd bhÃvasya sarvadà jananÃjananayoranyataraniyamaprasaÇgasya durvÃratvÃt / tasmÃt sÃmagrÅ janikÃ, naikaæ janakamiti sthiravÃdinÃæ manorÃjyasyÃpyavi«aya÷ / kiæ kurmo d­Óyate tÃvadevamiti cet / d­ÓyatÃm, kiæ tu pÆrvasthitÃdeva paÓcÃt sÃmagrÅmadhyapravi«ÂÃd bhÃvÃt kÃryotpattiranyasmÃdeva viÓi«ÂasÃmagrÅsamutpannÃt k«aïÃditi vivÃdapadametat / tatra prÃgapi saæbhave sarvadaiva kÃryotpattirna và kadÃcidapÅti virodhamasamÃdhÃya tata eva kÃryotpattiriti sÃdhyÃnuvÃdamÃtraprav­tta÷ k­pÃmarhati / na ca pratyabhij¤ÃnÃdevaikatvasiddhi÷, tatpauru«asya lÆnapunarjÃtakeÓakuÓakadalÅstambÃdau nirdalanÃt / vistareïa ca pratyabhij¤ÃdÆ«aïamasmÃbhi÷ sthirasiddhidÆ«aïe pratipÃditamiti tata evÃvadhÃryam / nanu kÃryameva sahakÃriïamapek«ate / na tu kÃryotpattihetu÷ / yasmÃd dvividhaæ sÃmarthyaæ nijamÃgantukaæ ca sahakÃryantarama, tato 'k«aïikasyÃpi kramavatsahakÃrinÃnÃtvÃdapi kramavatkÃryanÃnÃtvamiti cet / bhavatu tÃvat nijÃgantukabhedena dvividhaæ sÃmarthyam / tathÃpi tat prÃtisvikaæ vastusvalak«aïaæ sadya÷ kriyÃdharmakamavaÓyÃbhyupagantavyam / tadyadi prÃgapi, prÃgapi kÃryaprasaÇga÷ / atha paÓcÃdeva, na tadà sthiro bhÃva÷ / na ca kÃryaæ sahakÃriïo 'pek«ata iti yuktam, tasyÃsattvÃt / hetuÓca sannapi yadi svakÃryaæ na karoti, tadà tatkÃryameva tanna syÃt, svÃtantryÃt / yaccoktam - yo hi uttarakÃryajananasvabhÃva÷ sa kathamÃdau kÃryaæ kuryÃt, (atha kuryÃt) na tarhi tatkÃryakaraïasvabhÃva÷, na hi nÅlotpÃdanasvabhÃva÷ pÅtÃdikamapi karotÅti tadasaÇgatam / sthirasvabhÃvatve bhÃvasyottarakÃlamevedaæ na pÆrvakÃlamiti kuta etat / tadabhÃvÃcca kÃraïamapyuttarakÃryasvabhÃvamityapi kuta÷ / kiæ kurma÷, uttarakÃlameva tasya janmeti cet / sthiratve tadanupapadyamÃnamasthiratÃmÃdiÓatu / sthiratve 'pye«a eva svabhÃvastasya yaduttarak«aïa eva kÃryaæ karotÅti (##) cet / na / pramÃïabÃdhite svabhÃvÃbhyupagamÃyogÃditi na tÃvadak«aïikasya kramikÃryakÃritvamasti / nÃpyakramikÃryakÃritvasaæbhava÷, dvitÅye 'pi k«aïe kÃrakasvarÆpasadbhÃve punarapi kÃryakaraïaprasaÇgÃt / kÃryeni«panne tadvi«ayavyÃpÃrÃbhÃvÃdÆnà sÃmagrÅ na ni«pÃditaæ ni«pÃdayediti cet / na / sÃmagrÅsaæbhavÃsaæbhavayorapi sadya÷ kriyÃkÃrakasvarÆpasaæbhave janakatvamavÃryamiti prÃgeva pratipÃdanÃt / kÃryasya hi ni«pÃditatvÃt puna÷ kartumaÓakyatvameva kÃraïamasamarthamÃvedayati / tadayamak«aïike kramÃkramikÃryakÃritvÃbhÃvo na siddha÷ / na ca kramÃkramÃbhyÃmaparaprakÃrasaæbhavo yena tÃbhyÃmavyÃptau sandigdhavyatireko hetu÷ syÃt / prakÃrÃntaraÓaÇkÃyÃæ tasyÃpi d­ÓyatvÃdÌÓyatva prakÃradvayadÆ«aïe 'pi svapak«e 'pyanÃÓvÃsaprasaÇgÃt / tasmÃdanyonyavyavacchedasthitayornÃpara÷ prakÃra÷ saæbhavati / svarÆpÃpravi«Âasya vastuno 'vastuno vÃtatsvabhÃvatvÃt / prakÃrÃntarasyÃpi kramasvarÆpÃpravi«ÂatvÃt / tathÃtÅndriyasya sahakÃriïo 'd­Óyatve 'pyayogavyavacchedena d­ÓyasahakÃrisahitasya d­Óyasyaiva sattvasya d­ÓyakramÃkramÃbhyÃæ vyÃpti÷ pratyak«Ãdeva sidhyati / evaæ kramÃkramÃbhyÃmarthakriyÃkÃritvaæ vyÃptamiti kramÃkramayoranyonyavyavacchedena sthitatvÃdetatprakÃradvayaparihÃreïÃrthakriyÃkÃritvamanyatra na gatamityartha÷ / ata evaitayorviniv­ttau nivartate // trilocanasyÃpi vikalpatraye prathamadÆ«aïamÃÓrayÃsiddhido«aparihÃrato nirastam / dvitÅyaæ cÃsaÇgatam, vikalpaj¤Ãnena vyatirekasya pratÅtatvÃt / na hyabhÃva÷ kaÓcidvigrahavÃn ya÷ sÃk«Ãtkartavya÷, api tu vikalpÃdeva vyavahartavya÷ / na hyabhÃvasya vikalpÃdanyà pratipattirapratipattirvà sarvathà / ubhayathÃpi tadvyavahÃrahÃniprasaÇgÃt / evaæ vaidharmyad­«ÂÃntasya hetuvyatirekasya ca vikalpÃdeva pratipatti÷ / t­tÅyamapi dÆ«aïamasaÇgatam / vyÃpakÃnupalambhena nirdo«eïa sattvasya k«aïikatvena vyÃpteravyÃhatatvÃt / tadayaæ vyÃpakÃnupalambho 'k«aïikasyÃsattvam sattvasya tato vyatirekaæ k«aïikatvena vyÃptiæ va sÃdhayatyekavyÃpÃrÃtmakatvÃditi sthitam // nanu vyÃpakÃnupalabdhiriti yadyanupalabdhimÃtraæ tadà na tasya sÃdhyabuddhijanakatvamavastutvÃt / na cÃnyopalabdhirvyÃpakÃnupalabdhirabhidhÃtuæ Óakyà bhÆtalÃdivadanyasya kasyacidanupalabdheriti cet / tadasaÇgatam / dharmyupalabdherevÃnyatrÃnupalabdhitayà vyavasthÃpanÃt / yathà hi neha ÓiæÓapà v­k«ÃbhÃvÃdityatra v­k«Ãpek«ayÃkevalapradeÓasya dharmiïa upalabdhirv­k«Ãnupalabdhi÷ / ÓiæÓapÃpek«ayà ca kevalapradeÓasya dharmiïa upalabdhireva rÓiÓapÃyà abhÃvopalabdhiriti svabhÃvahetuparyavasÃyivyÃpÃro (##) vyÃpakÃnupalambha÷ / tathà nityasya dharmiïo vikalpabuddhyavasitasya kramikÃritvÃkramikÃritvÃpek«ayà kevalagrahaïÃdeva kramikÃritvÃkramikÃritvÃnupalambha÷ / artha kriyÃpek«ayà ca kevalapratÅtirevÃrthakriyÃyogapratÅtiriti vyÃpakÃnupalambhÃntarÃdasya na kaÓcidviÓe«a÷ // adhyavasÃyÃpek«ayà va bÃhye 'k«aïike vastuni vyÃpakÃbhÃvÃd vyÃpyÃbhÃvasiddhivyavahÃra÷ / adhyavasÃyaÓca samanantarapratyayabalÃyÃtÃkÃraviÓe«ayogÃdag­hÅte 'pi pravartanaÓaktirboddhavya÷ / Åd­ÓaÓcÃdhyavasÃyo 'smaccitrÃdvaitasiddhau nirvÃhita÷ / sa cÃvisaævÃdÅ vyavahÃra÷ parihartumaÓakya÷ / yad vyÃpakaÓÆnyaæ tadvayÃpyaÓÆnyamiti / etasyaivÃrthasyÃnenÃpi krameïa pratipÃdanÃt / ayaæ ca nyÃyo yathà vastubhÆte dharmiïi tathÃvastubhÆte 'pÅti ko viÓe«a÷ / tathà hyekaj¤Ãnasaæsargyatra vikalpya eva / yathà ca hariïaÓirasi tenaikaj¤Ãnasaæsargi Ó­Çgamupalabdhaæ ÓaÓaÓirasyapi tena sahaikaj¤ÃnasaæsargitvasaæbhÃvanayaiva Ó­Çgaæ ni«idhyate, tathà nÅlÃdÃvaparini«ÂhitanityÃnityabhÃve kramÃkramau svadharmiïà sÃrdhamekaj¤Ãnasaæsargiïau d­«Âau, yadi nitye bhavata÷, nityagrÃhij¤Ãne svadharmiïà nityena sahaiva g­hyeyÃtÃmiti saæbhÃvanayà ekaj¤ÃnasaæsargadvÃrakameva prati«idhyate / kathaæ punaretasminnityaj¤Ãne kramÃkramayorasphuraïamiti yÃvatà kramÃkramakro¬Åk­tameva nityaæ vikalpayÃma iti cet / ata eva bÃdhakÃvatÃro viparÅtÃropa mantareïa tasya vaiyarthyÃt / kÃlÃntare 'pyekarÆpatayà nityatvam / kramÃkramau ca k«aïadvaye bhinnarÆpatayà / tato nityatvasya kramÃkramikÃryaÓakteÓca parasparaparihÃrasthiti lak«aïatayà durvÃro virodha iti kathaæ nitye kramÃkramayorantarbhÃva÷ anantarbhÃvÃcca Óuddhanityavikalpena dÆrÅk­takramÃkramasamÃropeïa kathamullekha÷ / tataÓca pratiyogini nitye 'pi vikalpyamÃne ekaj¤Ãna saæsargilak«aïaprÃpte nityopalabdhireva nityaviruddhasyÃnupalabhyamÃnasya kramÃkramasyÃnupalabdhi÷ / tata eva cÃrthakriyÃÓakteranupalabdhi÷ / tasmÃd vyÃpakavivekidharmyupalabdhitayà na vyÃpakÃnupalambhÃntarÃdasya viÓe«a÷ // na tvetadavastu dharmitvopayogivastva dhi«ÂhÃnatvÃt pramÃïavyavasthÃyà iti cet / kimidaæ vastvadhi«ÂhÃnatvaæ nÃma / kiæ paramparayÃpi vastuna÷ sakÃÓÃdÃgatatvam, atha vastuni kenacidÃkÃreïa vyavahÃrakÃraïatvam, vastubhÆtadharmipratibaddhatvaæ và / (##) yadyÃdya÷ pak«astadà kramÃkramasyÃrthakriyÃyÃÓca vyÃptigrahaïagocaravastupratibaddhatvamasyÃpi na k«Åïam / na dvitÅye 'pi pak«e do«a÷ saæbhavati, k«aïabhaÇgivastusÃdhanopÃyatvÃdasya / na cÃntimo 'pi vikalpa÷ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhÆtasya kramÃkramavadbÃhyanityopÃdÃnaÓÆnyatvenÃrthakriyÃvad bÃhyanityopÃdÃnaÓÆnyatve prasÃdhanÃt / paryudÃsav­ttyà buddhisvabhÃvabhÆtÃk«aïikÃkÃre vastubhÆte dharmiïi pratibaddhatvasaæbhavÃt // ayameva nyÃyo na vaktà bandhyÃsutaÓcaitanyÃbhÃvÃdityÃdau yojya÷ / etena yathà v­k«ÃbhÃvÃdirantarbhÃvayituæ Óakyate na tathÃyamiti trilocano 'pi nirasta÷ // na ca kramÃdyabhÃvastrayÅæ do«ajÃtiæ nÃtikrÃmati, abhÃvadharmatve 'pi ÃÓrayÃsiddhido«aparihÃrÃt / yattvanena pramÃïÃntarÃnnityÃnÃmasattvasiddhau kramÃdivirahasyÃbhÃvadharmatà sidhyatÅtyuktam, tadvÃlasyÃpi durabhidhÃnam / nityo hi dharmÅ / asattvaæ sÃdhyam / kramikÃryakÃritvÃkramikÃryakÃritvaviraho hetu÷ / asya cÃbhÃvadharmatvaæ nÃma asattvalak«aïasvasÃdhyÃvinÃbhÃvitvamucyate / tacca kramÃkrameïa sattvasya vyÃptisiddhau sattvasya vyÃpyasyÃbhÃvena kramÃkramasya vyÃpakasya viraho vyÃpta÷ sidhyatÅtyabhÃvadharmatvaæ prÃgeva vidhyorvyÃptisÃdhanÃt pratyak«ÃdanumÃnÃdekasmÃdvà pramÃïÃntarÃt siddhamiti netaretarÃÓrayado«a÷ / na ca sattÃyÃmivÃsattÃyÃmapi tulya÷ prasaÇgo bhinnanyÃyatvÃt / vastubhÆtaæ hi tatra sÃdhyaæ sÃdhanaæ ca / tayordharmyapi vastveva yujyate / vastunastu pratyak«ÃnumÃnÃbhyÃmeva siddhi÷ / tayorabhÃve niyamenÃÓrayÃsiddhiriti yuktam / asattÃsÃdhane tvavastudharmo heturavastu vikalpamÃtrasiddhe dharmiïi nÃÓrayÃsiddhido«eïa dÆ«ayituæ Óakya÷ / tathà ak«aïikasya kramayaugapadyÃbhyÃmarthakriyÃvirodha÷ sidhyatyeva / tathà vikalpÃdevÃk«aïiko virodhÅ siddha÷ / vikalpollikhita ÓcÃsya svabhÃvo nÃpara ityapi vyavahartavyam / anyathà tadanuvÃdena kramÃkramÃdirahitatvÃdini«edhÃdikamayuktam, tatsvarÆpasyÃnullekhÃdanyasyollekhà dityak«aïikaÓaÓavi«ÃïÃdiÓabdÃnuccÃraïaprasaÇga÷ / asti ca / ato yathà pramÃïÃbhÃve 'pi vikalpasiddhasya (##) bandhyÃsutÃde÷ saundaryÃdini«edho 'nurÆpastathà vikalpopanÅtasyaivÃk«aïikarÆpasya tata eva pratyanÅkÃkÃreïa saha virodhavyavasthÃyÃæ kÅd­Óo do«a÷ syÃt / yadi cÃk«aïikÃnubhavÃbhÃvÃd virodhaprati«edhastarhi bandhyÃputrÃdyanubhavÃbhÃvÃdeva saundaryÃdini«edho 'pi mà bhÆt // nanvevaæ virodhasyÃpÃramÃrthikatvam / taddvÃreïa k«aïabhaÇgasiddhirapyapÃramÃrthikÅ syÃditi cet / na hi virodho nÃma vastvantaraæ ki¤cidubhayakoÂidattapÃdasaæbandhÃbhidhÃnami«yate asmÃbhirÆpapadyate và yenaikasaæbandhino vastutvÃbhÃve 'pÃramÃrthikaæ syÃt / yathà tvi«yate tathà pÃramÃrthika eva / viruddhÃbhimatayoranyo 'nyasvarÆparihÃramÃtraæ virodhÃrtha÷ / sa ca bhÃvÃbhÃvayo÷ pÃramÃrthika eva / na bhÃvo 'bhÃvarÆpamÃviÓati, nÃpyabhÃvo bhÃvarÆpaæ praviÓatÅti yo 'yamanayorasaækaraniyama÷ sa eva pÃramÃrthiko virodha÷ / kÃlÃntaraikarÆpatayà hi nityatvam / kramÃkramau k«aïadvaye 'pi bhinnarÆpatayà / tato nityatvakramÃkramikÃryakÃritvayorbhÃvÃbhÃvavad virodho 'styeva // nanu nityatvaæ kramayaugapadyavattvaæ ca viruddhau dharmau vidhÆya nÃparo virodho nÃma, kasya bÃstavatvamiti cet / na / na hi dharmÃntarasya saæbhavena virodhasya pÃramÃrthikatvaæ brÆma÷ / kiæ tu viruddhayordharmayo÷ sadbhÃve / anyathà virodhanÃmadharmÃntarasaæbhave 'pi yadi na viruddhau dharmau kva pÃramÃrthikavirodhasaæbhava÷ / viruddhauceddhamau tÃvataiva tÃttviko virodhavyavahÃra÷ kimapareïa pratij¤ÃmÃtrasiddhena virodhanÃmnà vastvantareïa / tadayaæ pÆrvapak«asaæk«epa÷ nityaæ nÃsti na và pratÅtivi«ayastenÃÓrayÃsiddhatà heto÷ svÃnubhavasya ca k«atirata÷ k«ipta÷ sapak«o 'pi ca / ÓanyaÓya dvitayena sidhyati na cÃsattÃpi sattà yathà no nityena virodhasiddhirasatà Óakyà kramÃderapi // iti // atra siddhÃntasaæk«epa÷ dharmasya kasyacidavastuni mÃnasiddhà bÃdhÃvidhivyavah­ti÷ kimihÃsti no và / kvÃpyasti cet kathamiyanti na dÆ«aïÃni nÃstyeva cet svavacanapratirodhasiddhi÷ // (##) tadevaæ nityaæ na kramikÃryakÃritvÃkramikÃryakÃritvayogÅti paramÃrtha÷ / tataÓca sattÃyuktamapi naiveti paramÃrtha÷ / tataÓca k«aïikÃk«aïikaparihÃreïa rÃÓyantarÃbhÃvÃdak«aïikÃnnivartamÃnamidaæ sattvaæ k«aïika eva viÓrÃmyattena vyÃptaæ sidhyatÅti sattvÃt k«aïikatvasiddhiravirodhinÅ // prak­ti÷ sarvadharmÃïÃæ yadbodhÃnmuktiri«yate / sa eva tÅrthyanirmÃthÅ k«aïabhaÇga÷ prasÃdhita÷ // iti k­tiriyaæ ratnakÅrte÷ // (##) // 6 // // pramÃïÃntarbhÃvaprakaraïam // pramÃïadvitayÃdanyapramÃïagaïadÆ«aïam / nÃpÆrvamucyate tattu prayogeïÃtra mudrayate // iha khalu pramÃïamÃtre na kecid vipratipadyante / antataÓcÃrvÃkasyÃpi saæpratipatte÷ / pramÃïamÃtrocchedavÃdÅ ca tattadÃÇÓakya pratividhÃnÃdasmadgurubhiravaj¤Ãta÷ pramÃïamapramÃïaæ ced vicÃrÃvasaro hata÷ / bruvatà niyataæ ki¤cit sÃdhyaæ và bÃdhyameva và // tatrÃyuktiæ bruvÃïasya ÓlÃghà sadasi kÅd­ÓÅ / nÃnumÃyÃ÷ parÃyukti÷ kiæ siddhaæ tadanÃdare // svÅk­tà tena setyasmÃttanmatyà bÃdhanaæ yadi / abÃdhane 'syÃ÷ svÅkÃrÃttadbhiyà bÃdhanaæ katham // sÃdhyaæ na ki¤ciditi ced bÃdhÃyà api sÃdhyatà / sÃpi neti vaco vyarthaæ praÓnamÃtre 'pi kiæ phalam // phalaæ yadi gira÷ kvÃpi nÃnyattaccÃvabodhanÃt / vÃca÷ pratyÃyane Óaktà nÃk«adhÆmÃdi sundaram // saæ(v­)tau mÃnami«Âaæ ced vicÃro 'pye«a saæv­ti÷ / saæv­tÃvapi ne«Âaæ ced vadan jetà yathà tathà // saæv­tiÓca vinà mÃnaæ vÃÇmÃtreïa na sidhyati / mÃnato yadi duarvÃra÷ pramÃïasya parigraha÷ // ÃcÃryopyÃha - ani«ÂeÓcet pramÃïaæ hi sarve«ÂÅnÃæ nibandhanam / bhÃvÃbhÃvavyavasthÃæ ka÷ kartuæ tena vinà prabhu÷ // iti / tadevaæ pramÃïamÃtrÃpratik«epe pratyak«aæ tÃvadÃdau gaïanÅyam, tanmÆlatvÃdaparapramÃïopapatte÷ / na ca cÃrvÃko 'pyanumÃnamanavasthÃpya sthÃtuæ prabhavati, vyÃpÃratrayakaraïÃt / (##) tacchÃstre hi pratyak«etarasÃmÃnyayo÷ pramÃïetaravidhÃnaæ lak«aïapraïayanato vidhÃtavyam / tacca lak«aïaæ pratyak«e dharmiïi lak«ye prÃmÃïye pratyetavye svabhÃvo hetu÷ / parabuddhipratipattau ca kÃyÃdivyÃpÃra÷ kÃryahetu÷ / paralokaprati«edhe ca d­ÓyÃnupalambho 'ÇgÅkartavya iti kathamanumÃnÃpalÃpa÷ / yadÃcÃrya÷ pramÃïetarasÃmÃnyasthiteranyadhiyo gate÷ / pramÃïÃntarasadbhÃvaprati«edhÃcca kasyacit // api ca arthasyÃsaæbhave 'bhÃvÃtpratyak«e 'pi pramÃïatÃ÷ / pratibaddhasvabhÃvasya taddhetutve samaæ dvayam // ityanumÃnamapi pramÃïam / prÃmÃïyaæ ca pramÃïÃntarÃg­hÅtaniÓcitaprav­ttivi«ayÃrthatayà tatprÃpaïe Óakti÷ // nanvastu prÃpaïe Óakti÷ prÃmÃïyam, paramasaunÃrthÃdutpatte÷, api tvarthadarÓanÃdi(ti) cet / kimidamarthadarÓanam / arthasya dharmo d­Óyatvam / j¤Ãnasya dharmo dra«Â­tvam / prathamapak«e nÅlatvavad d­ÓyatvasyÃpi sÃdhÃraïatvÃdekagocaro 'rtha÷ sarvagocara÷ syÃt / na hi pratipuru«amarthÃnÃæ bhedo nairÃtmyaprasaÇgÃt / dvitÅyapak«e tu kathamanyasmin j¤ÃnasvabhÃve dra«Â­tve satyanyasyÃsamba(ddha)syÃrthasya pratyÃÓà syÃt / dra«Â­tvaæ d­ÓyatvamantareïÃnupapadyamÃnaæ tadÃk«ipatÅti cet / nanu j¤ÃnÃrthayorutpattisÃrÆpyabalato dra«Â­d­ÓyatvavyavasthÃ(pa)nametat / anabhyupagame dra«Â­tvaæ d­Óyatvaæ ca na saæbhavatÅti kiæ kenÃk«ipyatÃm / bhavatu và prakÃrÃntareïÃpi dra«Â­d­ÓyabhÃvastathÃpi bhede satyavyabhicÃrastadutpattireva prÃptinimittam / sà ca prÃpaïaÓakti÷ pratyak«ÃnumÃnayoraviÓi«Âeti pramÃïe eva / nanvanyadapi ÓÃbdopamÃnÃdikaæ pramÃïamasti / tathà hi ÓabdÃccodanÃrÆpÃdasannik­«Âe 'rthe svargÃdau yajj¤Ãnamutpadyate tadapi ÓÃbdaæ j¤Ãnaæ pramÃïameva / pratyayitoditavÃkyaprasÆtaæ ca j¤Ãnaæ pramÃïam / yadÃha kumÃrila÷ taccÃkart­kato vÃkyÃdanyÃdvà pratyayito (?) ditÃt / iti / tatra yadà Óabdasamutthaæ j¤Ãnaæ pramÃïaæ tadopÃdÃnÃdibuddhi÷ phalam / yadà tu Óabdastadà tadÃlambanaæ j¤Ãnaæ phalamiti / naiyÃyikasya puna÷ ÃptopadeÓa÷ Óabda÷ iti ÓabdapramÃïalak«aïasÆtram / tatra Óabda iti lak«yapadam / ÃptopadeÓa iti lak«aïapadam / asyÃyaæ saæk«epÃrtha÷ / Ãptopadi«Âa÷ Óabda÷ pramÃïamiti / ÃptaÓca (##) sÃk«Ãtk­taheyopÃdeyatattvo yathÃd­«Âasya cÃrthasyÃcikhyÃsayà prayukta upade«Âà abhidhÅyate / pramÃïaphalavyavasthà ca pÆrvavad dra«Âavyeti / tathà mÅmÃæsakÃnÃmupamÃnaæ pramÃïam / yaduktaæ ÓabarasvÃminà upamÃnamapi sÃd­Óyamasannik­«Âe 'rthe buddhimutpÃdayati / yathà gavayadarÓanaæ go÷ smaraïasyeti / asyÃyamartha÷ / ekatra d­ÓyamÃnaæ sÃd­Óyaæ kart­ / pratiyogyantare d­ÓyamÃnapratiyogisÃd­ÓyaviÓi«ÂatayaitatsÃd­ÓyaviÓi«Âo 'sau ityasannik­«Âe 'rthe yÃæ buddhimutpÃdayati tadupamÃnaæ pramÃïamiti / yattadoradhyÃhÃra iti / tasmÃt smaratÅti smaraïaæ puru«a÷ / tenÃyamartha÷ - yathà gavaye d­ÓyamÃnaæ sÃd­Óyaæ gÃæ smarato manu«yasya etatsÃd­ÓyaviÓi«Âo 'sau gauriti buddhimutpÃdayatÅti / na cedamupamÃnaæ smaraïaæ kartavyam, gavayasÃd­ÓyaviÓi«Âasya gorgoviÓi«Âasya ca sÃd­Óyasya prameyatvÃt / gosÃd­ÓyayorviÓe«aïaviÓe«yabhÃvasyopamÃnapramÃïavi«ayasya gogrÃhiïà gavayagrÃhiïà và pratyak«eïa kenacidagrahaïÃt / yadÃha bhaÂÂa÷ pratyak«e 'pi yathà deÓe smaryamÃïe ca pÃvake / viÓi«ÂasyÃnyata÷ siddheranumÃnapramÃïatà // pratyak«eïÃvabuddhe ca sÃd­Óye gavi ca sm­te / viÓi«ÂasyÃnyato 'siddherupamÃnapramÃïatà // na ca grahaïamantareïa smaraïamasti / tasmÃnnopamÃnaæ smaraïamata÷ pramÃïamiti / naiyÃyikÃdÅnÃæ tÆpamÃnasÆtram, prasiddhasÃdharmyÃt sÃdhyasÃdhanamupamÃnam iti / asyÃyamartha÷ / prasiddhaæ sÃdharmyaæ yasya tasmÃd gavayÃde÷ sÃdhyasya saæj¤Ãsaæj¤isambandhasya sÃdhanaæ siddhistadupamÃnaphalam / samÃkhyÃsambandhapratipattiheturupamÃnamityartha÷ / ayamasya prapa¤ca÷ / ya÷ pratipattà gÃæ jÃnÃti na gavayam, Ãdi«ÂaÓca svÃminà gacchÃraïyam gavayamÃnayÃsmÃditi, gavayaÓabdavÃcyamarthama jÃnÃno vanecaramanyaæ và tajj¤aæ p­«ÂavÃn, bhrÃta÷ kÅd­Óo gavaya iti / tena cÃdi«Âaæ yathà gaustathà gavaya iti / tasya ÓrutÃtideÓavÃkyasya kasyäcidaraïyÃnyÃmupagatasyÃtideÓavÃkyÃrthasmaraïasahakÃri yad gavayasÃrÆpyaj¤Ãnaæ tatprathamata evÃsau gavayaÓabdavÃcyo 'rtha iti pratipattiæ prastuvÃnamupamÃnaæ pramÃïamiti / (##) tathÃrthÃpattisaæj¤aæ pramÃïaæ mÅmÃæsakasya / arthÃpattirapi d­«Âa÷ Óruto vÃrtho 'nyathà nopadyamÃno yadarthÃntaraæ parikalpayati / sÃrthÃpatti÷ / yathà jÅvati devadatte g­hÃbhÃvadarÓanena bahirbhÃvasyÃrthasya parikalpanà / asyÃyamartha÷ / pratyak«Ãdibhi÷ «a¬bhi÷ pramÃïai÷ prasiddho÷ yo 'rtha÷ sa yena vinà na yujyate tasyÃrthasya kalpanamarthÃpattiriti / sà ca «aÂpramÃïapÆrvikà «aÂprakÃraiveti // pratyak«ÃnumÃnÃdipramÃïapa¤cakÃbhÃvasvabhÃvamabhÃvÃkhyaæ pramÃïam / prameyaæ ghaÂÃdyabhÃva÷ / nÃstÅha ghaÂÃdÅti j¤Ãnaæ ghaÂÃdyabhÃvÃlambanaæ phalam / yadÃha kumÃrila÷ pratyak«Ãderanutpatti÷ pramÃïÃbhÃva ucyate / sÃtmano 'pariïÃmo và vij¤Ãnaæ vÃnyavastuni // pramÃïapa¤cakaæ yatra vasturÆpe na jÃyate / vastusattÃvabodhÃrthaæ tatrÃbhÃvapramaïatà // iti // etÃni «a pramÃïÃni pratyak«ÃdÅnyasaækÅrïasvasvalak«aïayogitvÃdanyonyÃpravi«ÂasvabhÃvÃni pratyetavyÃnÅti // atrocyate / codanÃyÃstÃvad vÃhye 'rthe pratibandhÃbhÃvÃnna prÃmÃïyam / prayoga÷ - yasya yatra pratibandho nÃsti na tasya tatra prÃmÃïyam / yathà dahane 'pratibaddhasya rÃsabhasya / apratibaddhÃÓca bahirarthe vaidikÃ÷ ÓabdÃ÷ iti vyÃpakÃnupalabdhi÷ / na tÃvadayamasiddho hetu÷ / ÓabdÃnÃæ vastuta÷ pratibandhÃbhÃvÃt / pratibaddhasvabhÃvatà hi pratibandha÷ / na ca sà nirnibandhanÃ, sarve«Ãæ sarvatra pratibaddhasvabhÃvatÃprasaÇgÃt / nibandhanaæ cÃsyÃstÃdÃtmyatadutpattibhyÃmanyannopalabhyate, atatsvabhÃvasyÃtadutpatteÓca tatrÃpratibaddhasvabhÃvatvÃt / na hi ÓabdÃnÃæ vahirarthasvabhÃvatÃsti bhinnapratibhÃsÃvabodhavi«ayatvÃt / nÃpi Óabdà bahirarthÃdupajÃyante, arthamantareïÃpi puru«asyecchÃpratibaddhav­tte÷ ÓabdasyotpÃdadarÓanÃt / nanu yogyatayaiva ki¤cat pratibaddhasvabhÃvamupalabhyate / yathà cak«urindriyaæ rÆpe / cak«u÷ khalu vyÃpÃryamÃïam rÆpamevopalabhbhayati / tathaivaite vaidikÃ÷ ÓabdÃstÃdÃtmyatadutpattiviyuktà api yogyatÃmÃtreïÃtÅndriyamarthaæ bodhayi«yanti tatkathaæ tÃdÃtmyatadutpattivirahamÃtreïÃpratibandho yenaivaæ vyÃpakÃnupalabdhi÷ sidhyatÅti / nai«a do«a÷ / yataÓcak«urindriyamapi rasÃdiparihÃreïa rÆpa eva prakÃÓakatvena pratiniyataæ tatkÃryatvÃt / rÆpaæ hi cak«urupakaroti / na sattÃmÃtreïa cak«Æ rÆpaæ prakÃÓayati, vyavahitasyÃpi rÆpopalabdhiprasaÇgÃt / tasmÃd rÆpÃd yogyadeÓasannihitÃt tajj¤ÃnajananayogyatÃmÃsÃdya cak«Æ rÆpaj¤ÃnamutpÃdayattatkÃryamiti vyaktamavasÅyate / anyathà tadupakÃrÃnapek«asya tasyÃpi tatprakÃÓananiyamo nopapadyate / (##) na hyanupakÃryatvÃviÓe«e cak«Æ rÆpasyaiva prakÃÓakam, na rasÃderiti ghaÂÃmupaiti niyama÷ / ayameva tarhi niyama÷ kuto yad rÆpeïaiva cak«urÆpakartavyam, na rasÃdineti / yadi vastuvaÓÃdeva rÆpamupakaroti na rasÃdikam, hanta tarhi yathopakÃryatvaæ prati niyamaÓcak«u«o rÆpeïa, tathà ÓabdÃnÃmapi svÃbhÃvika evÃstu bahirarthapratyÃyananiyama iti / atrocyate / na cak«u«a÷ svÃbhÃviko rÆpopakÃryatÃniyama÷, kasyacid vastuna÷ svÃbhÃvikatvÃnupapatte÷ / tathà hi svÃbhÃvikatvaæ vastudharmasyÃnujÃnÃna÷ pra«Âavya÷ - kiæ svÃbhÃvika iti svato bhavati, Ãhosvit parata÷, athÃhetuta÷ / yadi svato bhavati, tadasaÇgatam, svÃtmani kriyÃvirodhÃt / athÃhetuta÷ tadayuktam, ahetordeÓÃdiniyamÃyogÃt / tasmÃnna svÃbhÃviko rÆpopakÃryatÃpratiniyamaÓcak«u«a÷ / kiænibandhanastarhi svahetupratibaddha iti, brÆma÷ - cak«Æ÷ khalu svahetunà janyamÃnaæ tÃd­Óameva janitam yadrÆpopakartavyameva bhavati / rÆpamapi tÃd­Óameva svahetunà janitaæ yattadupakÃrakasvabhÃvam / ÓabdÃnÃmapi sa svabhÃva÷ svahetupratibaddho yenaite bÃhyÃrthÃvyabhicÃriïa iti cet / na ÓakyamevamabhidhÃtum, nityatvÃbhyupagamÃdvedavÃkyÃnÃm / athÃnityatvamabhyupagamyÃyamÃk«epa÷ parihartumi«yate, tadapi du«karam, do«ÃntaraprasaÇgÃt / yadi svahetunaiva te niyamÃrthopadarÓanaÓaktimanto janitÃ÷, tadÃvyutpannasamayasyÃpi svÃrthamavavodhayeyu÷ / yathà cak«u÷ svaheto rÆpaprakÃÓakamutpannaæ sat prakÃÓayatyeva rÆpamasaÇketavido 'pi, na ca ÓabdÃduccaritÃt prÃgapratÅtasamayasyÃpi viÓe«Ãvagama÷ samasti / tasmÃnna svahetupratibaddhaÓcak«urÃderiva ÓabdÃnÃmarthapratipÃdananiyama iti niÓcaya÷ // atha svahetubhirevÃyamÅd­Óaste«Ãæ svabhÃvo datto yena te saæketaviÓe«asahÃyà eva kamapyarthamavabodhayanti / na tarhi saÇketaparÃv­ttau padÃrthÃntarav­ttayo bhaveyu÷ / yadi hyayamagnihotraÓabda÷ saæketÃpek«o yÃgaviÓe«apratipÃdaka÷, kathaæ saÇketÃnyatvenÃrthÃntaraæ pratipÃdayati / na hi k«ityÃdyapek«eïa bÅjena svahetoraÇkurajananasvabhÃvenotpannena rÃsabha÷ Óakyo janayitum, tathà Óabdo 'pi yadarthapratipÃdananiyatastameva prakÃÓayet // atha tattatsaÇketÃpek«astattadarthapratyÃyanayogya evÃyaæ jÃta ityucyate / tadapi na prastutopayogi / na hyevamasya prÃmÃïyamavati«Âhate / yadà hi saÇketenÃpuru«Ãrtha pratipÃdanamapi saæbhÃvyata eva, tadà na Óakyamupakalpayituæ kimayamabhimatasyaivÃrthasya dyotako na veti / tarhi vÃcyavÃcakalak«aïa÷ ÓabdÃrthayo÷ saæbandho bhavi«yati / tathà cÃha vÃcyavÃcakasaæbandhÃ÷ santi yadyapi vÃstavÃ÷ / saÇketairanabhivyaktà na te 'rthavyaktihetava÷ // (##) iti cet / nanu tasya vÃstavatve 'saÇketavido 'pyarthapratipattirbhavedityuktam, saÇketÃpek«ÃyÃæ cÃrthÃntare na pravartetetyÃdyabhihitam / ata÷ pÆrvamevÃyaæ pratyÃkhyÃto vÃcyavÃcakalak«aïa÷ sambandha÷ / tasmÃnna bahirarthe pratibandha÷ ÓabdÃnÃmiti nirïaya÷ // tataÓca nÃsiddho hetu÷ // nÃpi viruddha÷, viparyayavyÃptyabhÃvÃt / tadabhÃvaÓca sapak«e v­ttyupadarÓanÃt / na hi viruddhasya sÃdharmyavati dharmiïi sadbhÃvo yukta÷, sÃdhyaviparyayasya tatrÃbhÃvÃt / na ca vyÃpakamantareïa vyÃpyasya saæbhava÷, tatpracyutiprasaÇgÃt // nÃpyanaikÃntiko hetu÷, viparyaye bÃdhakapramÃïasaæbhavÃt / prÃmÃïyaprati«edhe hi sÃdhye pramÃïyameva vipak«a÷ / na ca tasmin pratibandhÃbhÃvalak«aïo heturasti, svaviruddhena pratibandhena vyÃptatvÃt / na khalvayaæ prÃdeÓika÷ pramÃïaÓabdo j¤Ãne«u nirnibandhana eva, sarvaj¤Ãne«u prÃmÃïyavyapadeÓaprasaÇgÃt / nibandhanaæ ca svavi«ayapratibandhÃdanyannopapadyate / tasmÃt pramÃïasya pramÃïavyapadeÓavi«ayatvaæ svavi«ayapratibandhane vyÃptam / ata÷ pramÃïe dharmiïi vipak«e prÃmÃïyasya viruddhavyÃptasyopalambhena vipak«e vyavacchedasiddhernÃnaikÃntiko hetu÷ / na cÃnyo do«a÷ saæbhavÅ / tasmÃnnirastÃÓe«ado«eïa hetunà yat prasiddhaæ tadupÃdeyameva satÃm (iti) paï¬itaÓrÅjitÃripÃdaireva vedÃprÃmÃïye darÓitam / evaæ ca vaidikaÓabdÃnÃæ pramÃïye niraste tadutthaæ j¤ÃnamapyapramÃïameva / ÃptapraïÅtasya punarvacanasyÃrthÃvyabhicÃre tajjanmano j¤ÃnasyÃvyabhicÃrasaæbhave 'pi na prÃmÃïyamupagantuæ Óakyate, paracittav­ttÅnÃmaÓakyaniÓcayatvenÃptatvÃparij¤ÃnÃt vacanasyÃpi tatpraïÅtatvÃpratipatte÷ / prayogaÓcÃtra - yad yena rÆpeïa na niÓcitaæ na tat tena rÆpeïa vyavahriyate / yathà rathyÃpuru«a÷ sarvaj¤atvena / na pratÅyate cÃbhimatapuru«a Ãptatveneti vyÃpakÃnupalabdhi÷ // nÃyamasiddha÷, ÃptÃbhimatasya tathÃtvÃniÓcayÃt / tathà hi paracittav­ttayo 'tÅndriyatvÃnna pratyak«asamadhigamyà iti kÃyavÃgvyavahÃrato 'numÃtavyÃ÷ / tau ca kÃyavÃgvyavahÃrau buddhipÆrvamanyathÃpi kartuæ Óakyete / tatastatpratibaddhatvenÃniÓcayÃt kathaæ kÃyavÃgvyavahÃrato viÓi«Âaparacittav­ttyanumÃnam // nÃpi viruddha÷, sapak«e sadbhÃvasaæbhavÃt // nÃpyanaikÃntika÷, prÃmÃïikatadrÆpavyavahartavyatvaniÓcitatvayorvyÃpyavyÃpakabhÆtayorvidhibhÆtayorv­k«atvaÓiæÓapÃtvayoriva pratyak«ÃnupalambhÃbhyÃæ sarvopasaæhÃreïa (##) vyÃpte÷ siddhatvÃt / tadata÷ sÃdhanÃd do«atrayarahitÃt sÃdhyaæ siddhyadavÃcyameva / tadevamÃptatvasya durbodhatvena tatpraïÅtatvÃniÓcayÃdekaprahÃranihatamÃptavacasa÷ prÃmÃïyam / ato yadetasya prÃmÃïyaprasiddhyarthaæ vÃcaspatiprabh­tÅnÃæ valgitaæ tadaprÃptÃvasarameva / evaæ pratyayoditamapi bhaÂÂÃbhimataæ ÓÃbdaæ pramÃïyaæ vyastamiti boddhavyam / tasmÃt sthitametat na ÓÃbdaæ bahirarthe pramÃïamastÅti / buddhyÃkÃre tu tatkÃryaprasÆtatvÃttadanumÃnameveti / mÅmÃæsakoktaæ tÃvadupamÃnaæ mÃnameva na bhavati, nirvi«ayatvÃdasya / ihÃpi prayoga÷ - yasya na vi«ayavattvaæ na tasya prÃmÃïyam / yathà keÓoï¬ukaj¤Ãnasya / na siddhaæ ca vi«ayavattvamupamÃnaj¤Ãnasyeti vyÃpakÃnupalambha÷ / nÃyamasiddho hetu÷, nirvi«ayatvÃdupamÃnasya / tathà hi sÃd­ÓyaviÓi«Âa÷ piï¬a÷ piï¬aviÓi«Âaæ và sÃd­ÓyamupamÃnasya vi«ayo varïyate / na sad­Óavastuvyatiriktaæ sÃd­Óyaæ vyavasthÃpayituæ Óakyate, pramÃïenÃpratÅtatvÃt / nanu sÃd­Óyaæ vastu durvÃrameva / yadÃha sÃd­Óyasya ca vastutvaæ na ÓakyamapavÃdhitum / bhÆyo 'vayasÃmÃnyayogo jÃtyantarasya tat // iti / atrocyate / yadi sad­ÓÃtiriktaæ sÃd­Óyaæ vastu d­Óyaæ syÃt, tadà d­ÓyÃnupalambhagrastameva, ÓÃstrÃnÃhitasaæskÃreïÃpi kenacittasyÃdarÓanÃt / tasya cÃstitve sarva sarvatrÃstÅtyaprav­ttiniv­ttikaæ jagadÃpadyeta / athÃd­Óyaæ tatsÃd­Óyamupeyate, tathÃpi tatra prasiddhaliÇgÃbhÃvÃdasiddhameva / siddhena ca tena vi«ayavattopamÃnasya sidhyeta / sÃd­Óyapratyayastu svahetostathotpannena sad­ÓavastunÃpi kriyamÃïoghaÂata eva iti na sÃd­ÓyamupasthÃpayituæ prabhavati / upamÃnapramÃïabalÃdeva sÃd­Óyasiddhiriti cet / na / pramÃïÃntarasiddhayoreva sÃd­Óyapiï¬ayorviÓe«aïaviÓe«yabhÃvasyopamÃnavi«ayatvÃt kathaæ sÃd­ÓyamÃtrasyopamÃnÃt siddhi÷ / tataÓca sÃd­ÓyasyÃsiddherna tadviÓi«Âa÷ piï¬a÷ piï¬aviÓi«Âaæ và sÃd­ÓyamupamÃnasya vi«aya÷ / tadevamupamÃnasya nirvi«ayatvaæ siddhamiti nÃsiddho hetu÷ / nÃpi viruddha÷, sapak«e bhÃvÃt / na cÃnaikÃntika÷ / tathà hi prÃmÃïyÃbhÃve sÃdhye pramÃïyameva vipak«a÷ / tacca vi«ayavattayà vyÃptam, nirnimittatve sarvaj¤ÃnaprÃmÃïyaprasaÇgÃt / tadayaæ viruddhavyÃptopalabdhyà vipak«ÃnnivartamÃno vi«ayavattvÃbhÃvalak«aïo hetu÷ prÃmÃïyÃbhÃvalak«aïa eva viÓrÃmyatÅti vyÃptisiddhi÷ / ato nopamÃnaæ pramÃïamiti / (##) naiyÃyikaparikalpitopamÃnanirÃkaraïÃryamapyayameva prayogo dra«Âavya÷, tasyÃpi nirvi«ayatvÃt / tathà hi samÃkhyÃsaæbandhastasya vi«ayo varïyate / sa ca paramÃrthato nÃsti / sa hi saæbandha÷ saæbandhibhyÃæ bhinno 'bhinno và / yadi bhinnastadà tayoriti kuta÷ / na ca saæbandhÃntarÃditi vaktavyam, tadapi kathaæ te«Ãmiti cintÃyÃmanavasthÃprasaÇga÷ / na ca yathà pradÅpa÷ prakÃÓÃntaramantareïa prakÃÓate tathà saæbandho 'pi saæbandhÃntaramantareïa saæbaddho bhavi«yatÅti vaktumucitam / pramÃïasiddhe hi vasturÆpe 'yamasya svabhÃva iti varïyate / yathà pradÅpasyaiva / saæbandhastu na pramÃïapratÅta÷ / tatka evaæ jÃnÃtvayamasya svabhÃva iti, yadvà nÃstyevÃyamiti / ayamanayo÷ saæbandha÷ saæbaddhÃvetÃviti tu buddhi÷ svahetubalÃt saæbaddhavastudvayÃdapi saæbhÃvyamÃnà na saæbandhamÃk«eptuæ prabhavati / tasmÃnna bhinnasaæbandhasiddhi÷ / athÃbhinna÷ tadà saæbandhinÃveva kevalÃviati na samÃkhyÃsaæbandho nÃma, ya÷ kaÓcidupamÃnasya vi«aya÷ syÃt / nanu saæbandhabuddhijanakatvaæ saæbaddhapadÃrthÃdbhinnamabhinnaæ và / bhede ca sa eva sambandha÷, nÃmni paraæ vivÃda÷ / athÃbhinnam, tadà yathà saæbaddhapadÃrthasya svabhÃva÷ sarvapadÃrthasÃdhÃraïastathà tadapi rÆpaæ tadavyatibhinnaæ sarvapadÃrthasÃdhÃraïamiti sa padÃrtho 'bhimatapadÃrtheneva parairapi padÃrthai÷ saha saæbaddha÷ syÃt / nacaivam, tasmÃdbhinnaæ tatsabandhabuddhijanakatvaæ saæbaddhapadÃrthÃde«Âavyamiti cet / nanvetadÃÓaÇkya rÃjakulapÃdai÷ parih­tameva / tathà hi saæbaddhaæ svayameva cennanu yathà taæ tasya saæbandhinaæ pratyÃtmà jagatÅmapi prati tathà tatkena yogo 'sya na / saæbandhe parato 'pi tulyamakhilaæ tenaiva cet saæyamo hetu÷ kiæ na niyÃmaka÷ sa ca kathaæ yoga÷ kvacinnÃpare // iti / tasmÃt saæbandhÃbhÃvÃt pÆrvoktena nyÃyena sÃrÆpyÃbhÃvÃccÃsiddhaæ naiyÃyikasyÃpi nirvi«ayamupamÃnaæ pramÃïamato 'nantareïaiva vyÃpakÃnupalambhena nirÃk­tam / arthÃpattirapi / yadetat sÃmÃnyalak«aïaæ pratyak«ÃdipratÅto yo 'rtha÷ sa yena vinà nopapadyate tasyÃrthasya parikalpanamarthÃpattirityatra vicÃryate / yasyÃrthasya darÓanÃd yo 'rtha÷ parikalpyate tayoryadi pratibandho 'stitadÃrthÃpattiranumÃnameva / arthÃpattiriti nÃmÃntarakaraïe nÃsmÃkaæ kÃcidvipratipatti÷ / tathà hi pramÃïaparid­«Âo 'rtha÷ kenacidvinà nopapadyata iti kuto labhyate, yadi parid­ÓyamÃnaparikalpyamÃnayo÷ kaÓcit saæbandha÷ syÃt / anyathà tena vinà nopapadyata ityahrÅkÃdanyo na brÆyÃt, (##) ghaÂapaÂavat / sa ca sambandha÷ kvacit pÆrvamavaÓyaæ pratyak«Ãnupalambhata÷ kvacidad­Óyatve 'pi viparyayabÃdhakapramÃïabalÃdvà niÓcetavya÷ / anyathà tena vinÃnupapattij¤ÃnasyaivÃnupapatte÷ / sati caivam, ekaæ saæbandhinaæ d­«Âvà yatrasthena vinà tatrasthaæ nopapadyate, tasya dvitÅyasya saæbandhina÷ kalpanamanumÃnameva / tatra svabhÃvapratibandhe svabhÃvahetujaiva sÃrthÃpatti÷ / tadutpattipratibandhe kÃryÃliÇgajaiva / taduktam - anyathÃnupapannatvamanvayavyatirekiïyarthe bhavati yat, tasmÃnnÃrthÃpatti÷ pramÃïÃntaramiti / tasmÃt parid­ÓyamÃnaparikalpyamÃnayo÷ sati pratibandhe nÃrthÃpatti÷ pramÃïÃntaramiti / atha tayorna pratibandha÷, tadÃrthÃpatti÷ pramÃïameva na bhavatÅti mantavyam, sÃk«Ãt pÃramparyeïa ca saæbandhÃbhÃvÃt / yasya yatra pratibandho nÃsti na tasya tatra prÃmÃïyamityÃdirveda nirÃkaraïÃrtha ya÷ pÆrvamupanyasta÷ sa evÃsyà api prÃmÃïyanirÃkaraïÃya dra«Âavya÷ / sÃmÃnyenaivÃrthÃpattau nirÃk­tÃyÃæ pratyak«ÃdipÆrvakatvalak«aïastatprapa¤co nirasto bhavatyeveti tadarthaæ na prabandho 'bhidhÅyate, gavi nirÃk­te ÓÃvaleyanirÃk­tivat / tasmÃnnÃrthÃpatti÷ pramÃïÃntaramiti / tathà abhÃvapramÃïasyÃpi prÃmÃïyaæ nopapadyate, tasyÃpi nirvi«ayatvÃt / tataÓca mÅmÃæsakopavalgitopamÃnanirÃkaraïÃrthamupanyasto yo vi«ayavattvÃbhÃvalak«aïo 'nupalambha÷ sa evÃsyÃpi nirÃsÃrthamupanyasitavya÷ / nanu cÃtrÃsiddho hetu÷ / tathà hi yadi ghaÂÃbhÃvo vÃstava÷ prameyabhÆto na syÃt, tadà nÃstÅha ghaÂa iti pratyaya÷ kathamutpadyata iti cet / kevalapradeÓagrÃhipratyak«Ãditi brÆma÷ / nanu yadi kaivalyaæ praveÓasvarÆpaæ tattarhi saghaÂe 'pi pradeÓe vidyata iti tatrÃpi tasya pratyayasya sadbhÃvaprasaÇga÷ / athÃtirikta÷, mukhÃntareïÃbhÃva evÃbhyupagato bhavatÅti cet, na / kaivalyaæ tadviviktatvamasaÇkÅrïatvamityÃdibhi÷ padai÷ pradeÓasya ghaÂaæ pratyanÃpannÃdhÃrabhÃvasya svahetuta utpannasya ghaÂapradeÓÃdanya evÃtmÃbhidhÅyate / sa eva cÃbhÃvapratyayaæ janayatÅti kimapareïÃbhÃvena kartavyam / nanu ghaÂaæ pratyanÃpannÃdhÃrabhÃvasya pradeÓasyeti ghaÂÃbhÃvayuktasya pradeÓasyetyuktaæ bhavatÅti cet / tarhi ghaÂÃbhÃvo 'pi ghaÂaæ pratyanÃpannÃdhÃrabhÃva÷ kimabhÃvÃntareïa svarÆpeïaiva và / prathamapak«e 'navasthà / atha tadabhÃvarÆpatvÃdabhÃvÃntaramantareïaiva ghaÂÃbhÃvo ghaÂaæ pratyanÃpannÃdhÃrabhÃva÷ / yadyevamasahÃya÷ pradeÓaviÓe«o 'pi paryudÃsav­ttyà ghaÂÃbhÃvarÆpatvÃdabhÃvaæ vinaiva ghaÂaæ pratyanÃpannÃdhÃrabhÃvo yukta iti kimakÃï¬amÃhopuru«ikayà mithyÃpralÃpenÃbodhaviklavaæ Ói«yapudgalamÃkulayasi / tasmÃd bhÆtalÃtiriktasyÃbhÃvasyÃsiddhatvÃnnÃyaæ vi«ayavattÃbhÃvalak«aïo heturasiddha÷ / pramÃïapa¤cakÃbhÃvÃdeva tu prameyÃbhÃvasiddhipratyÃÓÃpi na yujyate, vipratipattivi«ayatvÃdasyà nenaiva prameyÃbhÃvasiddherayogÃt / viruddhÃnaikÃntikatve ca pÆrvameva heto÷ parih­te / tadata÷ siddhamabhÃvapramÃïÃbhimatasyÃprÃmÃïyamiti / (##) athavÃbhÃvapramÃïasvarÆpameva nirÆpyatÃm / ka÷puna÷ pramÃïÃbhÃvÃtmÃbhimato bhavatÃm, kiæ prasajyav­ttyà pramÃïÃnutpattimÃtram, atha và paryudÃsav­ttyà bhÃvÃntaram / vastvantaramapi ja¬arÆpaæ j¤ÃnarÆpaæ và / j¤ÃnarÆpamapi j¤ÃnamÃtrakamekaj¤Ãnasaæsargivastuj¤Ãnaæ veti «a¬ vikalpÃ÷ / tatra na tÃvanniv­ttirÆpo 'bhÃvo yujyate / sa khalu nikhilaÓaktivikalatayà na ki¤cit / yacca na ki¤cit tatkathamabhÃvaæ paricchindyÃt, tadvi«ayaæ và j¤Ãnaæ janayet, pratÅtaæ và tatkathamiti sarvamandhakÃranartanam / yadÃhu÷ - na hyabhÃva÷ kasyacit pratipatti÷ pratipattiheturvà tasyÃpi kathaæ pratipattiriti / nÃpi vastvantaratÃpak«e ja¬arÆpo 'bhÃva÷ saÇgacchate, tasyÃbhÃvalak«aïaprameyaparicchedÃbhÃvÃt, paricchedasya j¤ÃnadharmatvÃt / nÃpi j¤ÃnamÃtrasvabhÃvo 'bhÃvo vaktavya÷, deÓakÃlasvabhÃvaviprak­«ÂasyÃpi tato 'bhÃvaprasaÇgÃt, tadapek«ayÃpi j¤ÃnamÃtratvÃt tasya / athaikaj¤Ãnasaæsargivastuj¤ÃnasvabhÃvo 'numanyate tadÃstamabhÃvapramÃïapratyÃÓayÃ, pratyak«aviÓe«asyaivÃbhÃvanÃmakaraïÃt / tasya cÃsmÃbhird­ÓyÃnupalambhÃkhyasÃdhanatvena svÅk­tatvÃt / ato na kÃcid vipratipattirnÃma / tasmÃdabhÃvapramÃïasvarÆpamarpi nirÆpyamÃïaæ viÓÅryata eva / yadapyasya lak«aïamuktam pratyak«Ãderanutpatti÷ pramÃïÃbhÃva ucyate / ityÃdi, tadapi yÃcitakamaï¬anam / tasmÃt sthitametat, pramÃïasya sato 'traivÃntarbhÃvÃt pramÃïe eva // pramÃïÃntarbhÃvaprakaraïaæ samÃptam // (##) // 7 // // vyÃptinirïaya÷ // iha dahanÃdinà dhÆmÃderarthÃntarasya vyÃptistadutpattilak«aïà / sà ca viÓi«ÂÃnvayavyatirekagrahaïapravaïaviÓi«Âapratyak«ÃnupalambhasÃdhaneti nyÃya÷ / atra ca bhaÂÂaprabh­tayo vipratipadyante / tathà hi te 'gnimati pradeÓe dhÆmasya bhÆyodarÓanaæ tadviyukte ca tathaivÃdarÓanamityanvayavyatirekitvaæ kalpayÃmbabhÆvu÷ / nanu bhÆyasÃpi prav­tte darÓanÃdarÓane ghaÂakulaÂÃdÃvupalabdho vyabhicÃra iti cet / kimetÃvatà tatrÃpyanumÃnamastu, tadvadvà dhÆmÃdÃvapi bhà bhÆt / prathamapak«astÃvad vyabhicÃrÃdeva nirasta÷ / dvitÅyo('pi) vyabhicÃrÃdeva / na hyanyasya vyabhicÃre dhÆmasya ki¤cit / tasmÃdagnidhÆmayoravyabhicÃrasyÃsaæbhave Óatamapi tadupapattaya÷ tatprasÃdhakaviÓi«Âapratyak«Ãnupalambhà và nÃnumÃnopayogina÷ / saæbhave và kiæ tadutpattyà tadupayoginà viÓi«Âapratyak«Ãnupalambhena, darÓanÃdarÓanÃbhyÃmevÃvyabhicÃrasiddhe÷ / tathà ca kÃÓikÃkÃra÷ prÃcÅnÃnekadarÓanajanitasaæskÃrasahÃyenacarameïa cetasà dhÆmasyÃgniniyatatvaæ g­hyata iti // trilocanastvÃha - pratyak«ÃnupalambhayorviÓe«avi«ayatvÃt kathaæ tÃbhyÃæ sÃmÃnyayo÷ saæbandhapratipatti÷ / athÃnagnivyÃv­ttenÃdhÆmavyÃv­ttasya saæbandha÷ pratÅyata eveti / nanu so 'pi kasya pramÃïasya vi«aya÷ / na tÃvatpratyak«asya, svalak«aïavi«ayatvÃttasya / nÃpyanumÃnasya, tasyÃpi tatpÆrvakatvÃt / na ca vyÃv­tyo÷ kaÓcitsaæbandha÷ / atha pratyak«ap­«ÂhabhÃvÅ vikalpo d­«Âe bhede 'bhedamadhyavasyati, tadeva sÃmÃnyam / evamapi vikalpÃnÃæ na vastvena vi«aya÷ / api tu grÃhyÃkÃra÷ / sa ca na vastu / vastu tu te«Ãæ parok«ameveti, kathaæ tenÃpi sambandhagraha÷ / asmÃkaæ tu bhÆyodarÓanasahÃyena manasà tajjÃtÅyÃnÃæ saæbandho g­hÅto bhavati / ato dhÆmo nÃgniæ vyabhicarati / tadvyabhicÃre dhÆma upÃdhirahitaæ saæbandhamatikrÃmediti hetovipak«aÓaÇkÃnivartakaæ pramÃïamupalabdhilak«aïaprÃptopÃdhivirahaheturanupalambhÃkhyaæ pratyak«ameva / tata÷ siddha÷ svÃbhÃvika÷ sambandha÷ // vÃcaspatestu prapa¤ca÷ / tathà hi dhumÃdÅnÃæ vahnyÃdibhi÷ svÃbhÃvika÷ saæbandha÷ / na tu vahnyÃdÅnÃæ dhÆmÃdibhi÷ / te hi vinÃpi dhÆmÃdibhirupalabhyante / vahnyÃdayastu yadÃrdrendhanasaæbandhamanubhavanti tadà dhÆmÃdibhi÷ saæbadhyante / vahnyÃdÅnÃæ (##) tu sphuÂamÃrdrendhanÃdyupÃdhik­ta÷ saæbandho na tu svÃbhÃvika÷ / tato 'niyata÷ / svÃbhÃvikastu dhÆmÃdÅnÃæ vahnayÃdibhi÷ saæbandha÷, tadupÃdheranupalabhyamÃnatvÃt / kvacid vyabhicÃrasyÃdarÓanÃt anupalabhyamÃnasyÃpi kalpanÃnupapatte÷ / na cÃd­ÓyamÃno 'pi darÓanÃnarhatayà sÃdhakabÃdhakapramÃïÃbhÃvena sagdihyamÃna upÃdhi÷ saæbandhasya svÃbhÃvikatvaæ pratibadhnÃtÅti yuktam / avaÓyaæ ÓaÇkayà bhÃvyaæ niyÃmakamapaÓyatÃm iti tu dattÃvakÃÓà laukikamaryÃdÃtikrameïa ÓaÇkÃpiÓÃcÅ labdhaprasarà na kvacinnÃstÅti nÃyaæ kvacit pravarteta / sarvatraiva kasyacidanarthasya katha¤cicchaÇkÃspadatvÃt / anarthaÓaÇkÃyÃÓca prek«ÃvatÃæ niv­ttyaÇgatvÃt / antata÷ snigdhÃnnapÃnopayoge 'pi maraïadarÓanÃt / tasmÃt prÃmÃïikalokayÃtrÃmanupÃlayatà yathÃdarÓanamevaÓaÇkanÅyam / na tvad­«ÂapÆrvamapi / viÓe«asm­tyapek«a eva hi saæÓayo nÃsm­terbhavati / na ca sm­tirananubhÆtacare bhavitumarhati / taduktaæ mÅmÃæsÃvÃrtikak­tà - nÃÓaÇkà ni÷pramÃïikà iti / tasmÃdupÃdhiæ prayatnenÃnvi«yanto 'nupalabhamÃnà nÃstÅtyavagamya svÃbhÃvikatvaæ saæbandhasya niÓcinuma÷ / syÃdetat / anyasyÃnyena sahÃkÃraïena cet svÃbhÃvika÷ saæbandho bhavet, sarvaæ sarveïa svabhÃvata÷ saæbadhyeta / sarvaæ sarvasmÃd gamyeta / athÃnyasya cedanyat kÃryaæ kasmÃt sarvaæ sarvasmÃnna bhavati, anyatvÃviÓe«Ãt / tataÓca sa evÃtiprasaÇga÷ / yadyucyeta na bhÃvasvabhÃvÃ÷ paryanuyojyÃ÷, tasmÃdanyatvÃviÓe«e 'pi ki¤cideva kÃraïaæ kÃryaæ ca ki¤ciditi / nanve«a svabhÃvÃnÃmanuyogo bhinnÃnÃmakÃryakÃraïabhÆtÃnÃmapi svabhÃvapratibandhe tulya eva / tasmÃd yatki¤cidetadapi / kena puna÷ pramÃïenai«a svÃbhÃvika÷ saæbandho g­hyate / pratyak«asaæbandhi«u pratyak«eïa / tathà hi abhijÃatamaïibhedatattvavad bhÆyodarÓanajanitasaæskÃrasahÃyamindriyameva dhÆmÃdÅnÃæ vahnyÃdibhi÷ svÃbhÃvikÃsaæbandhagrÃhÅti yuktamutpaÓyÃma÷ / evaæ mÃnÃntaraviditasaæbandhe«u mÃnÃntarÃïyeva yathÃsvaæ bhÆyodarÓanasahÃyÃni svÃbhÃvikasaæbandhagrahaïe pramÃïÃnyunnetavyÃni / svabhÃvataÓca pratibaddhà hetava÷ svasÃdhyena yadi (##) sÃdhyamantareïa bhaveyu÷, svabhÃvÃdeva pracyaveranniti tarkasahÃyà nirastasÃdhyavyatirekav­ttisandehà yatra d­«ÂÃstatra svasÃdhyamupasthÃpayantyeveti // atrocyate / iha khalu bhede tadutpattireva vyÃpti÷ / na cÃsÃvanyo và svata evÃvinÃbhÃvalak«aïa÷ svÃbhÃvika÷ saæbandho bhÆyodarÓanamÃtrata÷ sidhyati / tathà hi, kiæ yatra bhÆyodarÓanaprav­ttistatra niyatatvavyavasthÃ, yatra và niyatatvamasti tatraiva bhÆyodarÓanaprav­tti÷ / prathamapak«e ghaÂÃdapi kulaÂÃ, pÃrthivatvÃdapi lohalekhyatvaæ sidhyet, bhÆyodarÓanasaæbhave 'pi niyatatvasaæbhavÃt / vyabhicÃradarÓanÃnnaivamiti cet / kasya punarvyabhicÃradarÓanam yasya kasyacit ÓÃstrakÃrasya, pratipatturvà / prathamapak«e pratipattu÷ kimÃyÃtaæ yato nÃnumÃnamayaæ kuryÃt / anyathÃnyasya tadvi«ayapratyak«ÅkÃreïaiva so 'pi k­tÃrtha iti kimavaÓyamanumÃnamanve«ate / na cÃptavacanÃdavyabhicÃradarÓanÃdanumÃnam / Ãptasya niÓcetumaÓakyatvÃdityanyatra prasÃdhanÃt / ÓÃstrakÃraæ ca p­«Âvà d­«Âasaæbandho 'pi dh­mÃdagnimanumÃsyata ityalaukikam / pratipattustu nÃvaÓyaæ sannapi vyabhicÃro gocarÅbhavati / na hi yatra vyabhicÃrastatraiva tÃvati kÃle deÓe vÃvaÓyaæ pratÅtimavatarati / apratÅyamÃnaÓca nÃstyeveti na niyama÷ / satyapi vyabhicÃre darÓanasÃmagrayabhÃvÃt tasmÃdarÓanÃt / aticirakÃlavyavadhÃne 'pi darÓanÃt brÃhmaïyÃdivyabhicÃravat // ghaÂapÃrthivÃdau pratipattaiva prav­tta÷ / tadaiva krameïa và vyabhicÃraæ paÓyediti cet / yadi tÃvadasau katha¤cit pravartate, prav­tto 'pi và sÃmagryabhÃvÃvyabhicÃraæ na paÓyet / vajraæ và lohena vyÃpÃrayet / vyaktaæ tasya tÃvat tadapyamÃnamÃpannamiti mahat pÃï¬ityam / tasmÃd yadi vyabhicÃrÃdarÓanÃdanumÃnaæ tadÃd­«ÂavyabhicÃrasya pratipatturghaÂapÃrthivatvÃdapyasti / tathà adarÓanamÃtreïa vyabhicÃrÃbhÃvo na sidhyati, yogyÃnupalabdhereva sarvatrÃbhÃvasÃdhane 'dhikÃrÃt / tato bahulaæ sahacÃramÃtreïa na vyabhicÃrÅ na vÃvyabhicÃrÅ niÓcita iti ÓaÇkÃvakÃÓa÷ // yadyevamad­«ÂavyabhicÃrÃdapi dhÆmÃdanumÃnaæ mà bhÆt / na / Åd­Óasya ÓaÇkÃvakÃÓasya sarvatra tadutpattirahite saæbhavÃditi / atha kadÃcit pratipattà prav­tto vyabhicÃraæ paÓyati / na tarhi yatra bhÆyodarÓanam, tatra niyatatvasthiti÷ / tatra kuto dhÆme pratibandhasiddhi÷ / bhÆyodarÓanasyÃnyatra niyatatvopasthÃpakatvak«atau malinapauru«atvena sarvatrÃnÃÓvÃsÃt // yadyevaæ dvicandrÃdau cak«urÃdipratyak«aæ malinapauru«amupalabdhamiti ghaÂÃdikamapi nopasthÃpayediti cet / na / indriyavi«ayakÃryaæ hi pratyak«am / na dvicandrÃdij¤ÃnamÅd­ÓamarthakÃryatvÃbhÃvÃt / (##) tato bhinnalak«aïasya pratyak«ÃbhÃsattve 'pi ghaÂaj¤Ãnaæ pratyak«ameva / na caivaæ dhÆmÃdau pÃrthivatvÃdau ca vyÃptigrÃhakasya bhÆyodarÓanasya lak«aïabhedo yenaikatrÃÓvÃsa÷ syÃt // ete evÃrthakÃryatvÃkÃryatve lak«aïabheda iti cet / na / ghaÂÃdij¤Ãnasya hyarthakÃryatvavivÃde pramÃïÃntarato 'rthakriyÃlÃbhato và niÓcaya÷, na pratij¤ÃmÃtreïa / na cÃtra dhÆmasyÃgnisahacÃra÷ sadÃtano 'yamatha suh­ddvayasyeva sÃtyayo g­hÅta iti saæÓaye sadÃtanasahacÃraprasÃdhakapramÃïÃntarasaÇgatirasti, tatkÃryaæ và ki¤cidupalabhyate / tarhi bÃdhyamÃnatvÃbÃdhyamÃnatvalak«aïo lak«aïabhedo bhavi«yatÅtyapi na vaktavyam, avyabhicÃragrÃhakasya bhÆyodarÓanasya bÃdhitatvÃsiddhe÷ / abÃdhamÃtraæ hi prasajyaprati«edho 'pramÃïam / pramÃïÃntarasaÇgatirarthakriyÃlÃbho và paryudÃsaÓcÃsiddha iti na tÃvat prathama÷ pak«a÷ / nÃpi dvitÅya÷ / niyatatvÃbhÃve 'pi pÃrthivatvÃdau bhÆyodarÓanasaæbhavÃditi na bhÆyodarÓanagamyà vyÃpti÷ // trilocanacodye 'pi brÆma÷ / yadi pratyak«aæ svalak«aïavi«ayamityayogavyavacchedenocyate tadà siddhasÃdhanam / anyayogavyavacchedastvasiddha÷, pratyak«ÃnumÃnÃdisarvaj¤ÃnÃnÃæ grÃhyÃvaseyabhedena vi«ayadvaividhyÃnatikramÃt / yadvi yatra j¤Ãne pratibhÃsate tad grÃhyam / yatra tu tat pravartate tadadhyavaseyat / tatra pratyak«asya svalak«aïaæ grÃhyam / adhyavaseyaæ tu sÃmÃnyam, atadrÆpaparÃv­ttasvalak«aïamÃtrÃtmakam / anumÃnasya tu viparyaya÷ / tataÓca sÃævyavahÃrikapramÃïÃpek«ayà rÆparasagandhasparÓasamudÃyÃtmakasya ghaÂasya rÆpabhedamÃtragrahaïe 'pi pratyak«ata÷ samudÃyasiddhivyavasthà / tathaikasyÃtadrÆpaparÃv­ttasya grahaïe 'pi sÃdhyasÃdhanasÃmÃnyayoratadrÆpaparÃv­ttavastumÃtrÃtmanorayogavyavacchedena vi«ayabhÆtayorvyÃptigraho yukta eva / ata eva vikalpÃnÃmavastveva vi«aya÷, vastu tu te«Ãæ parok«amevetyapi durj¤Ãnam, sarvavikalpÃnÃmadhyavaseyÃpek«ayà vastuvi«ayatvÃt / ÓÃstre 'pi tathaiva pratipÃdanÃt / na ca manasà tajjÃtÅyÃnÃæ vyÃptigraha÷ Óakya÷, manaso bahirasvÃtantryÃt / anyathà andhabadhirÃdyabhÃvaprasaÇgÃt / na ca vahnivyabhicÃre dhÆma upÃdhirahitaæ ÃæbandhamatikrÃmediti vaktumucitam, svakapolakalpitasvÃbhÃvikasaæbandhasya yÃcitakamaï¬anatvÃditi // yadapi vÃcaspatijalpitam, yo yatropÃdhinà niyatastatra tasya svÃbhÃvika÷ saæbandha÷ / yathà dahane dhÆmasya / tadupÃdherd­ÓyasyÃnupalabhyamÃnatvÃt kvacid vyabhicÃrasyÃdarÓanÃdityatredaæ vicÃryate / yasyÃdarÓanata÷ svÃbhÃvika÷ saæbandho vyavasthÃpanÅya÷, sa khalu dhÆmasvarÆpÃdarthÃntaramupÃdhirvaktavyo yathà dahanÃdindhanam / arthÃntaraæ ca ki¤cid d­Óyamad­Óyaæ ca ki¤cit, na tu sarvameva d­ÓyatÃniyatam / tataÓca dhÆmasyÃpi hutÃÓane syÃdupÃdhi÷, na copalabhyate ityupÃdhimÃtrÃnupalabdhiranaikÃntikÅ / tatkathamadarÓanamÃtrÃnnÃstyevopÃdhi÷, yata÷ svÃbhÃvikasaæbandhasiddhi÷ (##) syÃt / d­ÓyopÃdhyabhÃvasÃdhane tu siddhasÃdhanam / paramad­ÓyopÃdhiÓaÇkÃsaæbhave svÃbhÃvikatvapratirodhastadavastha eva / kvacid vyabhicÃrÃdarÓanÃdityasaæbaddhameva, upÃdhivat vyabhicÃrasyÃpyadarÓanamÃtrÃdabhÃvÃsiddhe÷ / vyabhicÃrasya sarvadeÓakÃlayo÷ saæbhave 'pi d­Óyatve 'pi sarvadà sarvatra sarveïa sÃmagryabhÃvÃdapi niÓcetumaÓakyatvÃt / brÃhmaïyÃdivyabhicÃravadevÃhatyÃdarÓane 'pi deÓakÃlÃntare taddarÓanasya ni«eddhumaÓakyatvÃt / nanu yadi dhÆmasyÃpek«aïÅyamarthÃntaramupÃdhi÷ syÃt kathaæ dhÆma ityeva pÃvakasattÃniyama iti cet / nanvidameva cintyate kiæ dhÆme satyavaÓyamagni÷ saæbhavÅna veti / kadÃcidarthÃntaramupÃdhimapek«ya dhÆmo 'pi syÃnnÃgniriti kimatra ni«Âabdhaæ kÃraïam / tasmÃt pÃvakaparÃdhÅnodayo dhÆma÷ parini«Âhita÷ kathaæ tadabhÃve bhÃvaæ svÅkuryÃdityeva sÃdhu / atha vyaktau jÃtau và vahnivyabhicÃro na d­«Âa÷, kathaæ tatra ÓaÇkayata iti cet / tat kiæ sthÃïuvyaktau jÃtau và puru«atvaæ d­«Âaæ yena sthÃïau ÓaÇkayate / anyatrordhvatÃliÇgite d­«Âamiti cet / ihÃpyanyatra bhÆya÷ sahacÃriïi pÃrthivatvÃdau d­«Âa eva vyabhicÃra÷ / yatraiva tu yat saæÓayyate tatraiva tasya darÓanamapek«yata ityalaukikam / yadi dhÆmavyaktau vyabhicÃro d­«Âastadà dhÆmasÃmÃnyaæ vyÃptau bahirbhÆtameva, kathaæ saæÓaya÷ / atha jÃtau d­«ÂastadÃpi vyabhicÃraniÓcaya eva, kathaæ saæÓaya÷ / ato dhÆmajÃtÃvad­ÓyamÃno 'pi vyabhicÃra upÃdhirvà darÓanÃyogyatayà ni«eddhumaÓakya iti saæÓayo durvÃraprasara÷ / sa cedÃnÅmupÃdhervyabhicÃrasya và saæÓaya÷ svÃbhÃvikatvasaæÓayasvabhÃva÷ svÃbhÃvikatvaniÓcayaæ tÃvadavaÓyaæ pratibadhnÃti / tasmÃt svÃbhÃvikatvaniÓcayapratibandha evÃrthata÷, niÓcayamantareïa gamakasya svayamaki¤citkaratvÃt / tadevamupÃdhyanupalabdhirvyabhicÃrasyÃnupalabdhirvÃnaikÃntikÅ na tayorabhÃvaæ sÃdhayati, yata÷ saæbandhasya svÃbhÃvikatvasiddhi÷ syÃt / asiddhà ceyamupÃdhyanupalabdhi÷ / yathà dahano nendhanena vinà dhÆmena saæbadhyate tathà dhÆmo 'pi na tena vinÃgninà saæbadhyata iti samÃnamupÃdhitvamindhanasyobhayatra / atha siddhasyÃgnerindhanasÃhityena dhÆmalÃbha ityupÃdhivyavasthÃ, asiddhasya tu dhÆmasya tannimittÃtmalÃbhatayÃvyabhicÃrÃt svÃbhÃvika÷ saæbandha iti vyavasthà pyata iti cet / evamapi saiva tadutpattirÃyÃtà / saiva svÃbhÃvika÷ saæbandha÷ / na puna÷ pratij¤Ãsiddha÷ sahacÃramÃtrÃtmaka÷ / kiæ ca svÃbhÃvikatvÃdavyabhicÃra÷ sarvatra, sarvatrÃvyabhicÃrÃcca svÃbhÃvikatvamitÅtaretarÃÓrayatvamanivÃryam / yasya tu sak­ttadutpattipratÅtireva sarvatrÃvyabhicÃrapratÅtistasya nÃyaæ prasaÇga÷ / yadyevaæ mamÃpi bhÆyodarÓanÃdavyabhicÃrasiddhiriti cet / na / bhÆya ityaparini«ÂhitavÃrasaækhyatvÃt kiyatà darÓanena lak«aïÃnusÃrÅ nirv­timÃsÃdayet / asmÃkaæ (##) tu pratyak«Ãnupalabdhau parigaïitasaækhyÃveva / yadÃhu÷ prÃgad­«Âau kramÃt paÓyan vetti hetuphalasthitim / d­«Âau và kramaÓo 'paÓyannanyathà tvanavasthi(ti)riti // yattvanupalabhyamÃnasyÃpi kalpanÃnupapatteriti vilapitam, tadvÃlasyÃpyasÃmpratam / anupalabhyamÃne 'rthe ca kalpanÃvakÃÓÃt / na hi d­ÓyamÃno ghaÂa÷ kalpita ucyate / na ca sandihyamÃna upÃdhi÷ saæbandhasya svÃbhÃvikatvaæ pratibadhnÃtÅti yuktam, sÃdhakabÃdhakÃbhÃva eva saæÓayasya nyÃyaprÃptatvÃt / ata eva na sarvatra ÓaÇkÃpiÓÃcÃvakÃÓa÷ / tatkathaæ nÃyaæ pravartetaæ / pramÃïavi«aye 'pi ÓaÇkà kartuæ Óakyata iti cet / na / svÅk­tapramÃïasya hi niÓcayaphalatvÃt pramÃïasyÃvipratipannapramÃïavi«aye niÓcayasvÅkÃranÃntarÅyaka eva tatsvÅkÃra÷ / na ca ÓaÇketyeva na prav­tti÷, arthasaæÓayenÃpi prav­tteranivÃryatvÃt snigdhÃnnapÃnopayogavat / tadupayoge kadÃcinmaraïadarÓane 'pi koÂiÓo jÅvitadarÓanÃt / na ca prÃmÃïikalolayÃtrÃk«ati÷, prÃmÃïikaireva pramÃïÃbhÃve saæÓayasya vihitatvÃt / yathÃdarÓanamÃÓaÇkanÅyamityÃdyapi siddhasÃdhanam, anyatra d­«ÂasyaivopÃdhervyabhicÃrasya và ÓaÇkitatvÃt / kiæ ca bÃdhakÃdarÓane 'pi sÃdhakabhÃvÃdapi ÓaÇkà syÃdeva / yadapi syÃdetaditi valgitaæ tadapi ni÷sÃram / pramÃïasiddhe hi rÆpe svÃbhÃvÃvalambanam / natu svabhÃvÃvalambanenaiva vastusvarÆpavyavasthà / tadyadi niyatavi«ayÃnvayavyatirekagrÃhakapratyak«ÃnupalambhapramÃïasiddhe hetuphalabhÃve svabhÃvavÃdastat kimÃyÃtaæ svÃbhÃvikasaæbandhe / yatra tadutpattisÃmagrÅæ h­dayena dÆrÅk­tyÃnyata÷ sahacaritadvayÃd viÓe«aæïa pratÅtau pratyupÃya eva devÅyÃn / tatsÃmagryapek«aïe ca tadutpattireva sà / kimÃhopuru«ikayà nÃmÃntarakaraïena / kena puna÷ pramÃïena e«a svÃbhÃvika÷ saæbandho g­hyata ityÃdistadgrahaïaprakÃra÷ pÆrvameva nirÃk­ta÷ / tathà svÃbhÃvikatvÃsiddhau svabhÃvataÓca pratibaddhà hetava ityÃdyupasaæhÃropi manorÃjyamÃtram / tasmÃdarthÃntare gamye kÃryahetustadbhÃvasiddhiÓca pratyak«ÃnupalambhÃditi sthitam / tadevaæ svÃbhÃvikavÃdena h­dayÃnulepanamaÓucineva parihÃryaæ dÆrata iti / // vyÃptinirïaya÷ samÃpto ratnakÅrtipÃdÃnÃm // (##) // 8 // // sthirasiddhidÆ«aïam // namastÃrÃyai // yadyogÃdandhavadviÓvaæ saæsÃre bhramadi«yate / sà k­pÃvaÓagai÷ pÃpà sthirasiddhirapÃsyate // iha pare sakalapadÃrthasthairyaprasÃdhanÃrthaæ pratyak«amanumÃnamarthÃpattiæ(ca) pramÃïÃnyÃcak«ate / tathà hi sa evÃyaæ ghaÂasphaÂikÃdiriti pratyabhij¤Ãkhyaæ pratyak«amudÅyamÃnaæ sthairyamutthÃpayati / na cedamapramÃïamabhighÃtavyam / aprÃmÃïyaæ hi bhavadaprÃmÃïyakÃraïopapattyà và bhavet, prÃmÃïyalak«aïavirahÃd và / yadyÃdya÷ pak«a÷ kimaprÃmÃïyakÃraïam, mithyÃtvamaj¤Ãnaæ saæÓayo và / na tÃvadatra mithyÃtvam / mithyÃtvaæ hi tadvi«aye bÃdhakapratyayÃd và hetÆtthado«ato và saæbhÃvyeta / na tÃvad bÃdhagandho 'pi saæbhavati, deÓakÃlanarÃntare«vapyasaæbhavÃt / na cÃnavagatÃpi bÃdhà kadÃcidapi bhavi«yatÅti ÓaÇkà yuktimatÅ, nirbÅjaÓaÇkÃnupapatte÷ / avaÓyaæ ÓaÇkayà bhÃvyaæ niyÃmakamapaÓyatÃm / iti dattÃvakÃÓà saæÓayapiÓÃcÅ labdhaprasarà na kvacinnÃstÅti nÃyaæ kvacitpravarteta / antata÷ snigdhÃnnapÃnopayoge 'pi maraïadarÓanena sarvatra ÓaÇkÃniv­tte÷ / tasmÃt prÃmÃïikalokayÃtrÃmanupÃlayatà yathÃdarÓanameva ÓaÇkanÅyaæ nÃd­«ÂapÆrvamapi / yaduktaæ kÃrikÃyÃæ nÃÓaÇkà ni«pramÃïikà / iti / b­haÂÂÅkÃyÃmapi utprek«eta hi yo mohÃdaj¤Ãtamapi bÃdhakam / sa sarvavyavahÃre«u saæÓayÃtmà k«ayaæ vrajet // iti / k«aïabhaÇgasÃdhanaæ bÃdhakamasyeti cet / na / anumÃnasya paramparayÃpi pratyak«apÆrvakatvÃt pratyak«aæ pradhÃnam / prÃdhÃnyÃccÃnumÃnasya bÃdhakam / na tvanumÃnamasya / pratyak«Ãntaraæ tu bÃdhakaæ bhavati / yathà sarpÃdipratyayasya rajvÃdipratyak«am / taccÃtra na saæbhavati / nanu pratyak«e 'pi bÃdhake kasmÃnna bhavati parasparapratibandhena dvayorapyapratyak«atà / na / arthakriyÃsamarthavastuvi«ayÃvi«ayatvena samÃnatvÃbhÃvÃdekasya pratyak«ÃbhÃsatvÃditi na (##) sadvi«ayatvaæ bÃdhakapratyayÃnmithyÃtvam / nÃpi hetÆtthado«atta÷, deÓakÃlanarÃntare 'rthavisaævÃdÃt / nÃpyaj¤ÃnamaprÃmÃïyakÃraïamatrÃsti, pratyabhij¤ÃnasaævedanasaæbhavÃt / na ca saæÓaya÷ / na hi tadevedaæ syÃd và na veti sphaÂikÃdi«Ædayati mati÷,kiæ tu tadevedaæ sphaÂikÃdikamiti nirastavibhramÃÓaÇkà / tannÃprÃmÃïyakÃraïopapattyà pratyabhij¤ÃnasyÃprÃmÃïyam / nÃpi lak«aïak«ayÃt / yadeva hi utpannamasandigdhamadu«ÂakÃraïajanyaæ deÓakÃlanarÃntare«vabÃdhitaæ ca tadeva pramÃïamiti na÷ siddhÃnta÷ / taduktam tasmÃd d­¬haæ yadutpannaæ na visaævÃdam­cchati / j¤ÃnÃntareïa vij¤Ãnaæ tatpramÃïaæ pratÅyatÃm // tathà b­haÂÂÅkÃpi tatrÃpÆrvÃrthavij¤Ãnaæ niÓcitaæ bÃdhavarjitam / adu«ÂakÃraïÃrabdhaæ pramÃïaæ lokasaæmatam // iti / etacca lak«aïamuktanyÃyena pratyabhij¤Ãne 'pi saæbhavatÅti pramÃïamevedam / nanvidamekameva na bhavati, kÃraïabhedÃt, vi«ayabhedÃt, svabhÃvavirodhÃcca / tathà hi sa iti saæskÃrakÃryam, ayamiti cendriyakÃryam / na ca kÃraïabhede 'pi kÃryÃbhedo viÓvavaicitryÃhetukatvaprasaÇgÃt / tathà satyapi sphaÂika÷ sphaÂika iti vyapadeÓÃbhede pÆrvadeÓakÃlasaæbandhÃparadeÓakÃlasaæbandhÃbhyÃæ viruddhadharmÃbhyÃæ yogÃt sphaÂika÷ pÆrvÃparakÃlayorbhidyata iti vi«ayabhedo vaktavya÷ / tathà sa iti parok«am, ayamiti sÃk«ÃtkÃra÷ / na cÃnayo÷ svabhÃvaviruddhayordahanatuhinayoriva Óakyà ÓakreïÃpyekatà ÃpÃdayitum, trailokasyaikyaprasaÇgÃt / na cÃsya prÃmÃïyam, vikalpatvenÃvastunirbhÃsitvÃt,smÃrtÃdaviÓe«Ãcca / tasmÃt pratyabhij¤Ã ekatvaæ sthÃpayati bhÃvÃnÃmiti manorathamÃtram // atrocyate / ekamevedaæ pratyabhij¤Ãnaæ samÃkhyÃtam / yadyapÅndriyaæ kevalamasamartham, yadyapi saæskÃramÃtram, saæskÃrasadhrÅcÅnaæ tu indriyaæ bhÃvayi«yati pratyabhij¤Ãnam, tadbhÃvÃbhÃvÃnuvidhÃnÃt pratyabhij¤ÃbhÃvÃbhÃvayo÷ / na hi nÃjÅjanad bÅjamÃtramaÇkuramiti m­dÃdisahitamapi na janayati / atha bhavatu deÓakÃlayostatsaæsargayorvà parasparanÃnÃtvam, na tadavacchinnasya padmarÃgasya, tasya tÃbhyÃæ tatsaæsargÃbhyÃæ cÃnyatvÃt // tato 'nyatve tatsaæsargayo÷ kutastadÅyatvamiti cet / svabhÃvÃdeveti saæsargaparÅk«ÃyÃæ nipuïataramupapÃdayi«yate / na ca svabhÃvavirodha÷, anumÃnasyÃpyanekatvaprasaÇgÃt / tadapi hi pratyak«amapratyak«aæ ca, avikalpo vikalpaÓca, asamÃropa÷ samÃropaÓca / svÃnubhavÃvasthÃpitÃbhedasya svarÆpatadgrÃhyabhedÃpek«ayà pratyak«ÃdÅnÃmavirodha iti cet / na, ihÃpi sÃmyÃt / na khalvetadapi vij¤Ãnaæ (##) tattedantÃdhikaraïamekamÃbhyÃmanuraktaæ sphaÂikaæ gocarayadabhinnaæ nÃnubhÆyate nÃvasÅyate và / ekatve 'pi ca vastunastadanura¤jakatattedantÃbhedÃpek«ayà pratyak«atÃparok«ate na virotsyete, sahasaæbhavÃt, vij¤Ãnaikatvasya ca pramÃïasiddhatvÃt / na ca sa iti pÆrvadeÓakÃlasaæsargo 'yamiti ca sannihitadeÓakÃlasaæsargaæ ekasya virudhyate, yato yuktaæ yatpadmarÃgasya svarÆpe paricchidyamÃne tadabhÃvo vyavacchidyata iti tadavyavacchede tatsvarÆpÃparicchedÃt svapracyutivyavacchedyasvabhÃvatvÃt padmarÃgabhÃvasya tadanavacchede tatparicchedÃnupapatte÷ // kasmÃt punastadanye pu«parÃgÃdayo vyavacchidyante / tadabhÃvÃvinÃbhÃvÃditi cet / sa eva kuta÷ / pratyak«eïa kadÃcidapi pu«parÃgapadmarÃgayostÃdÃtmyÃnupalambhÃditi cet / yatra tarhi tatastÃdÃtmyapratÅti÷, na tatra tadavinÃbhÃva÷ / samasti ca so 'yaæ padmarÃga iti deÓakÃlÃvasthÃnugatamekaæ padmarÃgamavabhÃsayantÅ sÃk«ÃtkÃravatÅ pratÅti÷ / na vikalparÆpatayÃsyà aprÃmÃïyam, abhilÃpasaæsargapratibhÃsatvaprÃmÃïyayoravirodhÃt / na cedaæ smÃrtam, adeÓakÃlÃvasthÃvato 'yaæ deÓakÃlÃvasthÃnugatatvenÃdhikyÃditi // atha keÓakuÓakadalÅstambÃdau satyapi bhede pratyabhij¤Ãnamutpannamiti cet / utpadyatÃæ ko do«a÷ / kimanena pratipÃditaæ bhavati / kiæ pratyabhij¤ÃyÃ÷ sÃdhÃraïÃnaikÃntikatvam, atha ÓabdasÃmyÃdubhayorapyaprÃmÃïyam, uta saæÓayÃpÃdanamÃtram / prathama÷ pak«o 'nabhyupagamÃdeva nirasta÷ / na hÅyamanumÃnatvenopanyastà / anumÃnatve 'pyabÃdhitatvÃditi viÓe«aïe na do«a iti pratipÃdayi«yÃma÷ / nÃpi dvitÅya÷ pak«a÷, d­«ÂÃntamÃtrata÷ sÃdhyasiddherayogÃt / keÓoï¬ukÃdivi«ayasya cak«urvij¤ÃnasyÃpyaprÃmÃïye ghaÂÃdipratyak«asyÃprÃmÃïyaprasaÇgÃt / saæÓayamÃtraæ tu vyavahÃrocchedakatvÃnnÃÓrayaïÅyamevati pratipÃditamiti na t­tÅyo 'pio pak«a÷ // kiæ ca keÓÃdau yadi pratyabhij¤Ã vyabhicÃriïo, kÃryakÃraïapratÅti÷ kiæ na vyabhicÃriïÅ / yà vyabhicÃriïo sà kÃryakÃraïapratÅtireva na bhavatÅti cet / yadyevaæ yà visaævÃdinÅ sà pratyabhij¤aiva na bhavati tadÃbhÃsatvÃditi samÃnam / pratyabhij¤Ãnasya ca sati prÃmÃïye 'numÃnÃdi«vanantarbhÃve pratyak«ataiva, saæskÃrasahÃyendriyÃnvayavyatirekÃnuvidhÃyitvÃcca / satsaæprayoge satÅndriyÃïÃæ bhÃvÃcca / tadiyaæ pratyabhij¤Ã anekadeÓakÃlÃvasthÃsaæbaddhamekaæ sphaÂikÃdikaæ gocarayantÅ sthairyaæ vyavasthÃpayati // tathÃnumÃnato 'pi sthiratÃsiddhi÷ / prayoga÷ - vivÃdÃdhyÃsita÷ sa evÃyaæ sphaÂikaæ ityÃdipratyabhij¤Ãpratyayo yathÃrtha÷, abÃdhitapratyayatvÃt / yÃvÃnabÃdhitapratyaya÷ sa sarvo yathÃrtha upalabdha÷ / yathà svasaævedanapratyaya÷ / abÃdhitaÓcÃyam / tasmÃttatheti / abÃdhitatvaæ ca parodbhÃvitak«aïikatvasÃdhanabÃdhakoddhÃrÃnniÓceyam // (##) athÃpara÷ prayoga÷ / vivÃdÃdhyÃsità bhÃvÃ÷ pÆrvÃparakÃlayorekasvabhÃvÃ÷, abÃdhitapratyabhij¤ayà pratyabhij¤ÃyamÃnatvÃt / yadyadabÃdhitapratyabhij¤ayà pratyabhij¤Ãyate tatsarvamabhinnam / yathà yastvayà d­«Âo nÅlo 'rtha÷ sa eva mayà d­«Âa iti nÅlo 'rtha÷ pratyabhij¤Ãyate / tathà caite bhÃvÃ÷ / tasmÃttatheti / pÆrvaæ pratyayasya dharmitÃ, adhunà bhÃvÃnÃmiti viÓe«a÷ / kiæ ca sahetukatvÃdvinÃÓasya sthairya siddham / prayoga÷ - vivÃdÃspadÅbhÆtà bhÃvà yathÃsvaæ vinÃÓahetusannidhe÷ prÃÇ na vinÃÓina÷, sahetukavinÃÓatvÃt / yadyaddhetukaæ tattadasannidhau na bhavati / yathà vahnyÃdyabhÃve dhÆmÃdi÷ / sahetukavinÃÓÃÓcÃmÅ bhÃvÃ÷ / tasmÃttatheti / sahetukavinÃÓatvaæ ca ghaÂasyÃgnidhÆmayoriva pratyak«Ãnupalambhato mudgaravinÃÓayorapi kÃryakÃraïabhÃvasiddhau siddham / na ca vinÃÓahetorasÃmarthyavaiyarthyÃbhidhÃnamucitam, aÇkurÃdihetorapi tathÃtvaprasaÇgÃt / Óakyaæ hi vaktumarthasyÃbhavi«ïutÃyÃmasamartho janmahetu÷, bhavi«ïutÃyÃæ vyartha iti / api ca ak«aïikÃ÷ santa÷, kÃraïavattvÃt / yat kÃraïavattadak«aïikam / yathà bhÃvavinÃÓa÷ / kÃraïavantaÓceme santa÷ / tasmÃdak«aïikà iti / kÃraïavattvasya sÃdhyaviparyaye v­ttiÓaÇkà vinÃÓasya sahetukatvameva nivartayatÅti prasiddhavyÃptikÃt kÃraïavattvÃdak«aïikatvasiddhiriti // tathà ÓaÇkara÷ sthirasiddhau prÃha / notpattyanantaravinÃÓÅ bhÃva÷, prameyatvÃt, vastuvyÃv­ttivaditi / avidyamÃnavipak«atvÃdanvayyeva hetu÷ / prameyatvasya k«aïikatvena virodhÃbhÃvÃt sandigdhavyatirekitvamiti cet / na khalu k«aïikatve kasyacitprameyatvaæ sidhyati, k«aïasthitidharmaïa÷ pramÃïakÃle 'pÃtÃt / atÅtasya ca prameyatve 'tiprasaÇgÃditi / evameva prayogamupastuvan trilocano 'pyÃha / ak«aïikÃ÷ sarvabhÃvÃ÷, prameyatvÃt / yat pramÅyate tadak«aïikam / yathà bhÃvavinÃÓa÷ / prameyÃÓca sarvabhÃvÃ÷ / tasmÃdak«aïikà iti / asiddho d­«ÂÃntadharmÅti cet / na / svakÃraïakalÃpÃdutpannavato bhÃvasyÃntareïa niv­ttiprasavaæ sarvadÃvasthÃnaprasaÇgÃt / tadaiva bhÃvo 'sti na pÆrvaæ na praÓcÃdityapi Óabda÷ k«aïikaparyÃyatvene«yamÃïa÷ k«aïÃdÆrdhvaæ sattvÃvicchedopajananamantareïa nÃrthavÃn devairapi Óakya÷ parikalpayitum / vinÃÓakÃlÃpek«ayà hi k«aïo 'lpÅyÃn kÃla÷ / tena so 'syÃstÅti k«aïiko vaktavya÷ / itarathà janmavinÃÓayorekasmin kÃle bhavato÷ tulyahetukatvenaikatvaprasaÇga÷ / ekatve tu dvayorekatara÷ prahÃtavya÷ / tatra janmaprahÃïe bhÃvà ni÷svabhÃvÃ÷ prasajyeran / niv­ttiparityÃge ca janmino bhÃvà nityà iti durnivÃra÷ prasaÇga÷ / tat siddho d­«ÂÃnta÷ // (##) nanu prameyatvak«aïikatvayorvirodhÃsiddhe÷ sandigdhavipak«avyÃv­ttikaæ prameyatvamiti cet / naitadasti / yasmÃdarthaæ ka¤cit prÃpayat pratyak«aæ tena pratyÃsannatvÃtprÃpayati / pratyÃsattiÓca tadutpatirevÃvakalpate, na tÃdÃtmyam, sÃkÃranirÃkÃravÃdayoraprak­tatvÃt / anyatra nirÃk­tatvÃcca / sà ca niyatavastupratibhÃsÃk«iptà kÃryakÃraïabhÃvalak«aïà pratyÃsattistulyakÃlaæ pramÃïaprameyayoranupapannÃ, savyetaravi«Ãïayoriva / tata÷ pramÃïamarthasattÃæ bodhayattadadhÅnotpÃdatayà bodhayati / kÃraïabhÃvamÃtrÃnubandhitvÃcca tasya pÆrvakÃlasattayà bhavitavyam / ata÷ pÆrvakÃlasattvena vyÃptaæ prameyatvam / pÆrvakÃlasattvaæ ca k«aïikatve 'nupapannamiti vyÃpakÃnupalabdhyà vipak«Ãt k«aïikatvÃd vyÃvartamÃnaæ prameyatvamak«aïikatvena vyÃpyata iti asandigdho vyatireka÷ / tadevamanumÃnapramÃïasiddho 'k«aïika iti // evamarthÃpattirapyasya sÃdhikà / tathà hi kÃryakÃraïabhÃvagrahaïaæ kramayaugapadyagrahaïasmaraïam abhilëa÷ svayaænihitapratyanumÃrgaïaæ du«ÂÃrthakutÆhalaviramaïaæ karmaphalasaæbandha÷ saæÓayapÆrvakanirïaya÷ bandhamok«a÷ mok«aprayatna÷ Óubhodarke karmaïi prav­tti÷ pratyabhij¤Ã kÃryakÃraïabhÃva÷ upÃdÃnopÃdeyabhÃvaprabh­taya÷ sthirasattÃmantareïÃnupapadyamÃnÃ÷ sthairya sÃdhayanti / pratik«aïaæ bhede satyanubhaviturvina«Âatve 'nyasya kÃryakÃraïabhÃvagrahaïÃdyanupapatteriti kathaæ k«aïabhaÇgaÓaÇkÃpi // atrÃbhidhÅyate / apramÃïamevÃyaæ pratyabhij¤Ãkhyo vikalpo mithyÃtvaæ ca sadvi«ayatvabÃdhakapratyayÃt / nanvasya bÃdhakaæ pratyak«amasambhavi, anumÃnaæ cÃsamarthamÃveditamiti cet / nanvasya pratyabhij¤Ãnasya svÃrthÃvinÃbhÃvadÃr¬hye pratyak«asahasreïÃpi kim / saævÃdaÓaithilye tu bÃdhakapratyak«avadanumÃnamapi prÃptÃvakÃÓam, pramÃïasyaiva siddhibÃdhayoradhikÃrÃt / tathà hi mÃyÃkÃra÷ Óirasi nimajjitaæ golakamÃsyena ni÷sÃrayatÅti pratyabhij¤Ã Óirasi cchidraprasaÇgasaÇgatenÃnumÃnena bÃdhyamÃnà pratÅtaiva / bÃdhyamÃnà na pratyabhij¤eti prastute 'pyastu / yathÃvanatÃkÃÓapratibhÃsa÷ sarvasaæpratipattÃvapi bÃdhya eva tadvadekatÃgraha÷ sarvasaæpratipattÃvapi bÃdhyo 'stu / tasmÃdasyÃ÷ pratyak«atÃkÅrtanaæ yÃcitakamaï¬anamÃtramatrÃïam / kathamata÷ sthairyasthitirastu / tataÓcÃnumÃnatvamapyasyà dhvastam, uktakrameïa abÃdhitatvaviÓe«aïaviruddhabÃdhyamÃnatÃyÃ÷ prasÃdhanÃditi viÓe«aïÃsiddho hetu÷ / yadÃpi k«aïabhaÇgasÃdhakaæ bÃdhakaæ nocyate asyÃstadÃpÅyamapramÃïameva, lÆnapunarjÃtakeÓapÃÓÃdau vyabhicÃropalambhÃt // nanÆktaæ yà vyabhicÃriïÅ sà na pratyabhij¤etyÃdi / yuktametat, yadi kÃryakÃraïabhÃvapratÅtivallak«aïabheda÷ pratipÃdayituæ Óakyeta / yathà hyanvayavyatirekagrahaïapravaïapratyak«ÃnupalambhÃdupapanno niÓcaya÷ kÃryakÃraïabhÃvapratÅteranyastadÃbhÃsapratÅtirityanayorlak«aïabheda÷, tathà yadi pratyabhij¤Ãne 'pi lak«aïabhedo darÓita÷ syÃt, darÓayituæ (##) và Óakyo vyabhicÃrÃvyabhicÃropayogÅ, tadà bhavatu pratyabhij¤ÃtadÃbhÃsayorviveka÷ / na tvevamasti, sarvatrÃtyantasad­Óe vastuni p­thagjanapratyabhij¤Ãyà ekarasatvÃt // saævÃditvÃsaævÃditve lak«aïabheda iti cet / na / aliÇgasya hi vikalpasya saævÃdo nÃma pramÃïÃntarasaÇgatirarthakriyÃprÃptirvà / tatra na tÃvadÃdya÷ pak«a÷, paÓcÃdapi sa evÃyamiti svatantraikÃdhyavasÃyamÃtrÃdaparasya pramÃïagandhasyÃpyabhÃvÃt / nÃpi dvitÅya÷ pak«a÷ saægacchate / na hi pÆrvÃparakÃlayorekavastupratibaddhà siddhà kÃcidarthakriyÃ÷, bhinnenÃpi tatsamÃnaÓaktinà tÃd­garthakriyÃyÃ÷ karaïÃvirodhÃt / tathà hi yathaiko ghaÂo vÃri dhÃrayatÅti tatkÃlabhÃvino 'pyanyasya deÓÃntaravartino na vÃridhÃraïavÃraïam tathà dvitÅyÃdik«aïopyanyo yadi vÃri dhÃrayati, kÅd­Óo do«a÷ syÃt / visad­ÓakriyÃyÃæ tu cintaiva nÃsti / tatkathaæ pratyabhij¤Ãnasya saævÃdasaæbhava÷ // nanu yadyekaæ pratyabhij¤Ãnaæ bisaævÃdi d­«Âamiti sarvameva pratyabhij¤Ãnaæ visaævÃdi ÓaÇkyate, tadaikamindriyaj¤Ãnaæ keÓoï¬ukadvicandrÃdau visaævÃdyupalabdhamiti ghaÂÃdi«vapi sarvameva pratyak«aæ visaævÃdi saæbhÃvyatÃm, indriyajanyatvasyaikalak«aïasya sarvatra saæbhavÃditi cet / na / tatrÃpi lak«aïabhedasya sadbhÃvÃt / tathà hi bahirarthasthitÃvindriyÃrthakÃryatayà sÃk«ÃdarthÃkÃrÃnukÃritvaæ pratyak«atvam / taccÃbhyÃsaviÓe«ÃsÃditapaÂimnà pratyak«eïa niÓcÅyate / kvacittvarthakriyÃprÃptij¤ÃnÃditi pratyak«atvamanavadyameva / dvicandrÃdau tvarthavinÃk­tena timirÃdiviplutacak«uirmÃtreïa tajj¤Ãnaæ janitamiti pratyak«ÃbhÃsameva / dvicandrÃdyarthÃbhÃvastu deÓakÃlanarÃntarairdvicandrÃderarthasya bÃdhitatvÃdavyÃhata iti pratyak«ÃbhÃsaparihÃre 'pi pratyak«e«u ka ÃÓcÃsavirodha÷ / pratyabhij¤Ãne 'pi sarvamidamastÅti na yuktam // yathà hi pÆrvaæ pÃvakÃdau pÃkÃdikriyà pratibaddhà siddhà paÓcÃdanubhÆyamÃnà dahanaj¤Ãnasya saævÃdamÃvedayati, anyathà bÃhyÃrthocchedÃnnirÅhaæ jagajjÃyate, na tathà prathamacaramakÃlayorekÅmÃvapratibaddhà kÃcidarthakriyà upalabdhigocarà pÆrvÃparakÃlayorekatvamantareïa và prav­ttyÃdik«atiryenaikatÃvagraho 'pi saævÃdÅ syÃt / tadiyamanumÃnabÃdhitatvÃd vyabhicÃraÓaÇkÃkalaÇkitatvÃccana pratyak«amanumÃnaæ veti kathamata÷ sthairyasiddhiranumÃnapratihatirvà // yat punarvÃcaspatirÆvÃca saæskÃrendriyayormilitayoreva pratyabhij¤Ãnaæ prati kÃraïatvamiti, tadayuktam, bhinnasÃmagrÅprasÆtatvÃdanayorj¤Ãnayo÷ / tathà hi nimÅlite cak«u«i sa ityatrendriyavinÃk­tasyaiva saæskÃrasya sÃmarthyamupalabdham / prathamadarÓane tvayamityatra saæskÃrarahitasyaivendriyasya sÃmarthyaæ d­«Âam / tasmÃt sÃmagrÅdvayapratibaddhaæ (##) j¤ÃnadvayamidamavadhÃritam / kathamubhÃbhyÃæ militvaikameva pratyabhij¤ÃnamutpÃditamityudghu«yate / bÅjak«ityÃdyostu p­thak sÃmarthyaæ na d­«Âamityekaiva sÃmagrÅtyaÇkuro 'pyeka evÃstu / tathà pÆrvadeÓakÃlÃparadeÓakÃlÃbhyÃæ tatsaæbaddhÃbhyÃmanyatvÃt padyarÃgasyÃbheda ityapyasaÇgatam / viruddhayordharmayo÷ padmarÃgÃdanyatve 'pi viruddhadharmayogÃt padmarÃgasya bheda÷ kathamapahnayate, trailokyaikatvaprasaÇgasya durvÃratvÃt / na hi dharmadharmiïoranyatve 'pi brÃhmaïatvacÃï¬Ãlatve ekÃdhÃre bhavitumarhata iti padmarÃgasya bhedo duratikrama÷ / tathà ca na svabhÃvavirodho 'numÃnasyÃpyanekatvaprasaÇgÃt / tadapi pratyak«amapratyak«aæ cÃvikalpo vikalpaÓcÃsamÃropa÷ samÃropaÓcetyapyayuktam / anumÃnasya hi paramÃrthata÷ svasaævedanapratyak«Ãtmano 'vikalpasyÃsamÃropasvabhÃvasyÃpratyak«atvavikalpatvasamÃropatvÃde÷ parÃpek«ayà praj¤aptatvÃd viruddhadharmÃdhyÃsÃbhÃvÃt kathaæ bhedasiddhi÷ / sa e vÃyamiti tu pratyabhij¤Ãnasya sa ityaspa«ÂÃkÃrayogitvam, ayamiti spa«ÂÃkÃrayogitvamiti viruddhadharmadvayaæ bhedakam // na caivaæ vaktavyam tattedantÃpek«ayà pratyabhij¤ÃnasyÃpyekasyaiva pÃrok«yÃpÃrok«yamaviruddhamiti / na hodamekÃkÃratayà vyavasthitam, yenÃnumÃnavadasyÃpi pÃrok«yÃpÃrok«yavyavasthÃmÃtraæ syÃt / yÃvadatÅtÃrthÃkÃrÃnukÃro vartamÃnÃrthÃnukÃraÓca svadharmo na bhavati tÃvattadarthagocarataiva nÃsti / kuta÷ pÃrok«yÃpÃrok«yavyavahÃro bhavi«yati / tasmÃt spa«ÂÃspa«ÂÃkÃradvayaviruddhadharmÃdhyÃsÃt pratyabhij¤Ãnaæ pratyayadvayametaditi sthitam // tathà sahetukavinÃÓatvÃdayamapyasiddho hetu÷ / yatpunaratroktam sahetukavinÃÓatvaæ ghaÂasyÃgnidhÆmayoriva pratyak«Ãnupalambhato mudgaraghaÂavinÃÓayorapi kÃryakÃraïabhÃvasiddhau siddhamiti, tadasaÇgatam, agnidhÆmayordvayorapi d­ÓyatvÃt, pratyak«Ãnupalambhato dhÆmasya vahnikÃryatà sidhyatu / vinÃÓaÓabdavÃcyastvartho na kaÓcididantayà d­«Âa÷ / karparameva ghaÂamudgarÃbhyÃmutpadyamÃnamupalabdham / yadÃhurgurava÷ d­«ÂastÃvadayaæ ghaÂo 'tra ca patan d­«Âastathà mudgaro d­«Âà karparasaæhati÷ paramato nÃÓo na d­«Âa÷ para÷ / tenÃbhÃva iti Óruti÷ kva nihità kiæ vÃtra tatkÃraïaæ svÃdhÅnà palighasya kevalamiyaæ d­«Âà kapÃlÃvali÷ // tadayamabhÃvo d­ÓyÃnupalabdhibÃdhita÷ kathaæ pratyak«ato mudgarÃdikÃryamavadhÃrya÷ // yatpunarasminnad­ÓyamÃne 'pi d­Óyata iti vÃgjÃlaæ sà bhaï¬avidyà / tadvacanÃd g­hïÃnnapi paÓureva / tathà hi kasyacit pratibhÃsena sÃdhyate 'pratibhÃsi yat / pratibhÃso 'sya nÃsyeti nopapattestu gocara÷ // iti / (##) athaivaæ vaktavyam kimanyena dhvaæsena, karparameva ghaÂadhvaæso 'stu, tathà ca sati mudgarÃdyabhÃve karparÃbhÃvÃt ghaÂasthairyamavyÃhatamiti / durÃÓà khalve«Ã / tathà hi yathà nÃÓaÓabdena karparamucyate tathà yadyabhÃvaÓabdenÃpi karparamevocyate tadaikatra pradeÓe ghaÂamekamapanÅya ghaÂÃntaranyÃse tatrÃpanÅtaghaÂasyÃbhÃvavyavahÃro na syÃt, tatpradhvaæsakapÃlayostatrÃnutpÃdÃt / tasmÃdyathÃpanÅtaghaÂasya pracyutimÃtrÃpek«ayà nyastaghaÂe 'bhÃvavyavahÃrastathà mudgarÃdikÃraïÃbhÃvÃt pradhvaæsakarparayoranutpÃde 'pi pracyutimÃtrÃpek«ayaiva pratik«aïamanyÃnyatvavyavahÃro ghaÂasya sidhyatÅti kuta÷ sthairyasiddhi÷ / tasmÃt pradhvaæsakarparÃbhÃve 'pi pracyutimÃtrÃtmakabhÃvÃpek«ayÃpyasmanmatamavyÃhatam / yadÃhurgurava÷ ÃstÃæ karparapaæktireva kalaÓadhvaæso na ceyaæ purà tena sthairyamapi prasidhyatu tato bhinnena nÃÓena kim / atrottaram, nÃÓa÷ saiva yathocyate yadi tathÃbhÃvo 'pi kumbhÃntar anyÃse 'bhÃvavaca÷ kathaæ matamata÷ sidhyatyabhÃvo 'pi na // iti / nanu yadi svahetujanito nÃÓo nÃsti, kathaæ kvacideva deÓe kÃle ghaÂo na«Âa iti pratÅtiniyama÷ / na ca mudgarÃdanyo nÃÓasya heturvaktavya÷, prÃgapi nÃÓasaæbhave na«ÂaghaÂabuddhisaæbhavaprasaÇgÃt / yadÃhu÷ nÃÓo nÃsti yadi svahetuniyata÷ kiæ deÓakÃle kvacit kumbho na«Âa iti pratÅtiniyamastenÃsti kÃryaÓca sa÷ / nÃpyanyat kila kÃraïaæ rayavato daï¬ÃtpurÃpyanyathà nÃÓoktà na k­tà vina«ÂaghaÂadhÅ÷ kenoddhurà vÃryate // iti cet / tarhÅdÃnÅmarthÃpattyà pradhvaæsaæ prasÃdhya mudgarÃdhÅnatvamasya sÃdhayitumÃrabdham / tathà ca sati dhÆmÃgnivat pratyak«ata÷ pradhvaæsasya mudgarÃdikÃryatvaæ siddhamityutphullagallamullapitaæ vyÃluptam // na cÃrthÃpattito 'pi tatsiddhi÷ saædyapate, kumbho na«Âa iti pratÅteranyathÃpyupapadyamÃnatvÃt / vinÃÓaæ vinÃpi hi ghaÂadarÓanavato mudgarak­takapÃlÃnubhava evana«ÂaghaÂÃvasÃyasÃdhana÷, kimapareïa nÃÓena kartavyam, ghaÂo na«Âa iti buddherghaÂaniÓcayapÆrvakamudgarak­takapÃlÃnubhavamÃtrÃnvayavyatirekÃnuvidhÃnadarÓanÃt / na ceyaæ sÃmagrÅpÆrvamapyasti / mudgarÃbhÃve karparapaækterevÃbhÃvÃt kathaæ prÃgapi na«ÂaghaÂabuddhiprasaÇga÷ saægato nÃma / yadÃhurgurava÷ d­«Âe 'mbhobh­ti mudgarÃdijanità d­«Âà kapÃlÃvalÅ saÇketÃnugamÃdvina«ÂaghaÂadhÅstÃvat samutpÃdyate / (##) sÃmagryÃmiha nÃÓanÃma na kimapyaÇgaæ na cÃsyÃmapi syÃde«Ã na kadÃpi nÃpi ca purÃpye«Ã samagrà sthiti÷ // arthÃpattirato gatà k«ayamiyaæ na dhvaæsasiddhau prabhu÷ // iti // yadi nÃÓÃnubhavo nÃsti kapÃlÃnubhavÃt kapÃlakalpanaiva syÃt, na na«ÂaghaÂabuddhiriti cet / tadetadatisÃhasam, ghaÂaniÓcayapÆrvakakapÃlavalayadarÓanÃdeva na«ÂaghaÂabuddhe÷ sÃk«ÃdevÃnubhÆyamÃnatvÃt / tadapalÃpe dhÆmÃdÅnÃmapi dahanÃdipÆrvakatvaniÓcayo na syÃdityatiprasaÇga÷ // nanu ghaÂo na«Âa iti buddhirviÓe«yabuddhi÷ / sà ca vinÃÓaæ viÓe«aïamÃk«ipatÅti cet / tadasat, yata÷ svabuddhyà rajyate yena viÓe«yaæ tadviÓe«aïam / ucyate / na cÃvidyamÃnamad­Óyaæ và svabuddhyà ki¤cidra¤jayati / prayogo 'trayasya na svarÆpanirbhÃsastanna kasyacit svÃnurakta pratÅtinimittam / yathà karikeÓara÷ / nÃsti ca svarÆpanirbhÃso dhvaæsasyeti vyÃpakÃnupalabdhi÷ / nÃsyà asiddhi÷, abhÃvasya svarÆpeïaivedantayà nirbhÃsÃbhÃvÃt / na ca viruddhatÃ, sapak«e bhÃvÃt / nÃpyanaikÃntikatvam, pratibhÃsÃbhÃve 'pi svÃnuraktapratÅtihetutve ÓaÓavi«ÃïÃderapi tathÃtvaæ syÃdityatiprasaÇga÷ / nanu na dhvaæsena vinà vinaÓyati jagad bhÃvena sÃrdhaæ sacet saccÃsacca kimastu vastuniyataæ bhÃvÃnujo 'sau tata÷ / bhÃvÃt tena tu bhinnakÃraïatayà tatkÃraïÃsaæbhave 'bhÃvÃttena k­tÃnyatÃpi galità bhaÇga÷ kuto 'nuk«aïam // atrocyate / kÃraïÃntarÃdutpadyamÃno dhvaæso 'bhinno bhinno và / nÃdya÷ pak«a÷, bhinnakÃraïatvÃt, tairanabhyupagatatvÃcca / atha dvitÅya÷ pak«a / tadà ka÷ punarbhÃvasya pradve«o yena pradhvaæsÃkhye vastuni svahetorutpanne nivartate nÃma // yatpunaretaducyate - nÃbhÃvasyotpÃde bhÃvasyÃparà niv­tti÷, kiæ tvabhÃvotpattireva tanniv­ttiriti / kathamanyasyotpÃde 'nyasya niv­tti÷ / atra svabhÃvabhedairuttaraæ vÃcyam ye parasparaparihÃrasthitaya÷ svahetubhyo jÃyante / na hi svato 'nyasyÃÇkurasya vahnirna kÃraïamityanyatvÃviÓe«Ãd bhasmano 'pi na kÃraïam / svabhÃvabhedenatu kÃryakÃraïabhÃvasamarthanaæ parasparaparihÃrasthitiniyame 'pi tulyam / yathà cotpÃdasya purastÃdakhilasÃmarthyarahitasyÃÇkuraprÃgabhÃvasyÃpakÃraæ ka¤cidakurvanto 'pi bÅjÃdayo 'ÇkuramÃrabhamÃïÃ÷ prÃgabhÃvaæ nivartayanti, tadutpÃdasyaiva tatprÃgabhÃvaniv­ttirÆpatvÃt; evaæ tadabhÃvahetavo 'pi bhÃvarÆpe 'ki¤citkarà (##) api tadabhÃvamÃdadhÃnÃstannivartayanti, abhÃvotpÃdasyaiva bhÃvaniv­ttirÆpatvÃt / tena pÆrvavannÃrthakriyÃkaraïaprasaÇga iti / taducitaæ syÃd yadi kÃryakÃraïayorivÃsyà pyÃtmà pramÃïapratÅta÷ syÃt, kevalaæ d­ÓyÃnupalambhagraste 'pyetasminnupalabhyata iti pralÃpo vyaktamiyaæ bhaï¬avidyetyuktam / arthÃpattirapi k«Åïetyapi prÃgabhÃvasya ca d­«ÂÃntatvenopanyÃso bhaï¬ÃlekhyanyÃya÷ / kiæ ca ka÷ punaratra virodha÷ sahasthÃnÃbhÃvo yadi tava virodho 'rthavipado÷ sahasthÃnÃsaÇga÷ k«aïamapi yathà ÓÅtaÓikhino÷ / sa ca dhvaæso dhvaæsÃntaramupanayan saæprati bhaved virodhÅ so 'pyanyaæ k«ayamiti na nÃÓa÷ kathamapi // anyathà siddhasattÃmÃtreïa virodhitve sarvaæ sarveïa viruddhaæ prasajyeta / svabhÃvÃlambanamapyadarÓanÃdeva nirastamiti / athÃnyonyÃbhÃvaprak­tikatayÃrthe sato tadà k«ayasyaivÃbhÃva÷ saha bhavatu và hetubalata÷ / anena dhvaæse ca prak­tahatirasya tvanudaye balÅyÃnevÃrtha÷ svayamapacaye 'nyena kimiha // saccÃsacca kimastu vastviti tu prasaÇga÷ trilocanaprastÃve nirÃkaraïÅya÷ / ata evÃtra prastÃve bhuvanaikagurÆn bhagavata÷ kÅrtipÃdÃnavamanyamÃna÷ ÓaÇkara÷ paÓorapipaÓuriti k­pÃpÃtramevai«a jÃlma÷ / yadapyÃha trilocana÷ bhÃvavyatiriktÃæ niv­ttimanicchadbhiraÓakyà svarÆpaniv­ttiravasthÃpayitum / yà hi tasya prÃktanÅ kÃcidavasthà bhavadbhirarthakriyÃnirvartanayogyà d­«Âà saiva yadyuttarakÃlamapyanuvartate tarhi svarÆpeïaiva niv­tto bhÃva÷ kathamavasthÃpyate / tadÃnÅmayaæ na«Âo nÃma yadi svahetupratilabdhasvarÆpavyatirekiïÅ tasya kÃcidavasthotpadyeta, utpattau saiva tasyÃtmÃntaraæ jÃtamityatÃdavasthyamevÃsya vinÃÓaæ brÆma÷ / tÃdavasthye tÃdÃtmye ca svarÆpeïa niv­tto bhÃva ityasya Óabdasya satyamarthaæ na vidma÷ / svarÆpaniv­tti÷ khalviyaæ bhavantÅ bhÃva eva syÃt, bhÃvÃdanyà và / tattve svakÃraïebhyo ni«pannasyÃrthasyÃnyathÃnupapattÃvutpatterÃrabhya sattvÃnnityatvaæ prasajyeta / anyatve ca tadeva niv­tteranyatvaniv­tti(riti) priyamanu«Âhitaæ priyeïa / tasmÃduts­jya vibhramaæ nÃÓotpattireva na«Âatvamabhyupagantavyamiti / (##) tadetadaj¤Ãnaphalam / tathà hi svakÃraïÃdeva yathÃnyadeÓavicchinnarÆpa÷ samudeti bhÃva÷ / vicchinnabhinnak«aïav­ttirevaæ svakÃraïÃdeva na jÃyate kim // abhÃvato 'rthÃntararÆpabÃdhe tatrÃpi cÃrthÃntaramÅk«aïÅyam / pradÅpad­«ÂÃntamataæ na kÃntaæ svarÆpasaædarÓanaviprayogÃt // yathà hi deÓÃntaraparÃv­ttamanÅlÃdiparÃv­ttaæ ca svahetorutpannaæ vastu tathà dvitÅyak«aïÃntaraparÃv­ttamapi / yathà cÃnyadeÓÃnavasthÃyitvaæ taddeÓÃvasthÃyitvenÃviruddham, viruddhaæ ca deÓÃntarÃvasthÃyitvenaiva tathà dvitÅyak«aïÃvasthÃyitvaæ prathamak«aïÃvasthÃyitvenÃviruddham, viruddhaæ punardvitÅyak«aïÃvasthÃyitvenaiva / kevalaæ deÓÃntaradvitÅyak«aïayostatpracyutimÃtraæ vyavahriyate / tadanyonyÃbhÃvapradhvaæsÃbhÃvayo÷ padÃrthayo÷ sadbhÃve 'pyavÃryam, abhÃvÃntarÃsvÅkÃre 'pi bhÃvÃbhÃvayorapyamiÓratvÃsvÅkÃre tÃdÃtmyaprasaÇgÃt / tasmÃd bhÃvÃbhÃvayostÃdÃtmyamiti / yathÃrthakriyÃkÃritvasya taddeÓavartitvanÅlatvÃdibhinnavirodhastathà dvitÅyak«aïÃnavasthÃyitvenÃpÅti vivak«itam / paramÃrthatastu dharmidharmayostÃdÃtmyaæ vyÃv­ttik­to bhedavyavahÃra iti apohasiddhau prasÃdhitam / etaccoktakrameïÃviruddhamÃpÃditam / etÃvati tu tattve vÃkchalamÃtraprav­ttà dve«avi«ajvalitÃtmÃna÷ k«udrÃ÷ pralapantÅti kimatra brÆma÷ / tataÓca vyatiriktaniv­ttyutpattimantareïa svarÆpaniv­tterupapatte÷ kathaæ k«aïÃdÆrdhvaæ prÃktanasattÃvasthiti÷ / tasmÃduts­«Âavibhramaæ na«ÂavyavahÃramÃtramastu, na tvasyÃnyat ki¤cij jÃyeta, bhÃvasya tÃdavasthyaprasaÇgÃt / abhÃva÷ kathaæ ni«idhyata iti cet / na, tadanutpattimÃtravi«ayasya vÃcÃniÓcayena ca paÓcÃdabhÃvavyavahÃramÃtrapravartanasye«ÂatvÃd vastÆtpattereva ni«iddhatvÃt / nanu keyaæ vÃcoyukti÷, abhÃvavyavahÃramÃtrami«yate paÓcÃnnÃbhÃva iti / evaæ sati visaævÃditÃprasaÇgo 'bhÃvavyavahÃrasya / abhÃvaÓca mithyeti bhÃva eva prati«edhyasya syÃt / sa cÃbhÃva÷ paÓcÃ(d) bhavatÅti sphuÂataramasya kÃdÃcitkatvÃtsahetukatvam, vastutvaæ ceti / asadetat, abhÃvÃkhyavastvantarÃsvÅkÃre 'pi pracyutimÃtrÃpek«ayÃpi vyavahÃrasya caritÃrthatvapratipÃdanÃt / yattu tadviviktabhÆtalÃdervi«ayatvamÃÓaÇkyoktam, na bhÆtalÃdervastvantaratvÃt / na ca vastvantare pratipÃdite pratÅte và ghaÂÃdi vastubhÆtamiti pratipÃditaæ pratÅtaæ (##) và bhavati / evaæ vastvantarameva nÃÓa iti asmin mate yad dÆ«aïamuktaæ tat svayameva parih­taæ syÃditi, tadapyasaæbaddham, kevalaæ hi bhÆtalamasya vi«aya iti kathaæ na ghaÂÃderabhÆtatvabodha÷ / yaiva hi ghaÂÃdyapek«ayà kaivalyÃvasthà pradeÓasya sa eva ghaÂaviraha÷ / vacanÃdinÃpyevaæ kevalapradeÓapratipÃdane kathamiva na prak­taghaÂÃdyabhÃvapratipÃdanam / kaivalyaæ cÃsahÃyapradeÓÃdavyatibhinnameva // na ceha ghaÂo nÃstÅti pratyayasya ghaÂavatyapi pradeÓe prasaÇga÷, svahetostathotpannasya saghaÂapradeÓasya kevalapradeÓÃdanyatvÃt / na ca pratyabhij¤Ãnata÷ saghaÂÃghaÂapradeÓayorekatvam, pÆrvamasya nirÃkaraïÃt / na ca vinÃÓahetorasÃmarthyavaiyarthyÃbhidhÃne 'ÇkurÃdihetorapi tathÃbhidhÃtumucitam / asiddhe hi kÃrye hetorÃÓrayaïamavÃrtham / siddhe ceyaæ cintÃ, yadi hetornityo 'nityo vÃrtho jÃta÷ kiæ nÃÓakÃraïeneti hetupuraskÃreïaiva prav­tte÷ / na caivamasiddhe 'ÇkurÃdau kÃrye ÓakyamabhidhÃtum, svarÆpasyaivÃbhÃt taddharmakatvÃ(tad) dharmakatvÃdiparyanuyogasya nirvi«ayatvÃt // nanu tvayÃpi bhÃvÃbhÃvayorlak«aïabhedo 'bhihita÷ / tatkathamekatvaæ sarvÃrthÃnÃm / lak«aïabhedÃdeva bhedavyavasthà / tato 'pi cenna bhedavyavasthiti÷, na kasyacit kutaÓcid bhedavyavasthitirityadvaitaprasaÇga iti cet / na / yo hi naÓvarasvabhÃva÷ sa eva nÃÓo÷, naÓyatÅti bahulÃdhikÃrÃt kartari gha¤a÷ prasÃdhanÃt, taæ nÃÓaæ bhÃvasvabhÃvamicchÃma÷ / naÓanaæ nÃÓa iti tu prasajyÃtmà dvidhà kartavya÷ / tattvatastÃvad vastutvavirahÃt tattvÃnyatvavirahita evÃsau bhÃvo na bhavatÅti tadbhÃvani«edhamÃtrapÃtaæ tu bhavati kharaÓ­ÇgÃdivat / saæv­tau tu yathà kÃlabhedena vikalpyamÃna÷ kÃdÃcitka iva pratibhÃti tathà sarvopÃkhyÃviraharÆpatayà bhÃvÃdbhinna iva pratibhÃtÅti nÃvastutvopalak«aïabhedÃkhyÃnavirodha÷ / evaæ ca sati saæv­ttyà lak«aïabhede bhÃvÃbhÃvayorbhedasye«ÂatvÃt / tatvena ca lak«aïaikatÃvirahe bhÃvasya tenaikyani«edhÃt kathamadvaitaprasaÇgopÃlambha÷ // syÃdetat / na ca vivekÃpratÅtau tadviviktagrahaïaæ bhavati / tadvivekaÓca na bhÆtalÃdisvarÆpameva viÓe«aïatvÃditi / tadetannyÃyabahi«k­tam / viÓe«aïaviÓe«yabhÃvo hi saÇkalpÃru¬he rÆpe bÃhyÃrthasparÓe vikalpaÓabdaliÇgÃntarÃïÃæ vaiyarthyaprasaÇgÃditi ÓÃstre vistareïa pratipÃdanÃt / sa ca saÇkalpo 'bhinnamapi bhÃvaæ bhinnamivÃkalayati / yathà ÓilÃputrakasya ÓarÅram, ÓarÅre karaïÃdaya÷, lambakarïo devadatta ityÃdi / tasmÃt kalpanÃdhÅno viÓe«aïaviÓe«yabhÃva÷ / abhinne 'pi bhÃve bhedavivak«Ãpek«o bhedavyavahÃra÷ kathaæ bhedaniyatamÃtmÃnamÃtanotu // skhaladgatirayaæ rÃho÷ Óira ityÃdinirdeÓa iti cet / yadi satyametat, tadà Óiro 'tiriktasya rÃhoriva k«mÃtalÃderatiriktasya vivekasya d­ÓyÃnupalambhabÃdhitatvÃdayamapi nirdeÓa÷ skhaladgatireva, tathÃpi neti ko«apÃnaæ pramÃïam / tasmÃtsaghaÂÃt (##) pradeÓÃntarÃt pradeÓa evÃyamanyo ghaÂavivikta÷ svahetorutpanno na tu ghaÂavivekena viÓe«ita÷, svahetorutpannasya viviktasyÃbhÃve vivekasyÃbhÃvÃt / kiæ ca vyÃptaæ bhidà yadi viÓe«yaviÓe«a(ïa)tvaæ bhedÃtyayÃnnanu tadà tadabhÃva eva / deÓo viÓi«Âa iti cÃsti yathà tathedamapyasti d­Óyamatabhedad­gasti neti // tasmÃnnÃbhÃvo nÃma kaÓcid yatra kÃraïavyÃpÃra÷ / tadevaæ sahetukavinÃÓatvÃditi hetu÷ svarÆpÃsiddha iti sthitam // satÃmak«aïikatvaæ kÃra(ïa)vattvÃdityapyasaæbaddhameva, k«aïikatvakÃraïavattvayorvirodhÃbhÃvÃdak«aïikatvena kÃraïavattvasya vyÃpterasiddhe÷ sandigdhavyatirekitvÃt / na cÃsya viparyaye v­ttiÓaÇkà nÃÓasya sahetukatvameva nivartayati, uktakrameïa nÃÓasyaivÃbhÃvÃditi // tathà prameyatvÃdapi sthirasiddhirmanorathamÃtram / sÃkÃravedanodayapak«asthitau hi dvitÅyak«aïÃnuv­ttÃvapyarthasya vyavahitatvÃt, prakÃÓÃnupapattervi«ayasvarÆpavedanameva j¤Ãnasya vi«ayavedanam / evaæ ca vartamÃnÃnurodha÷ / atÅte 'pi tatpratyÃsatterapracyute÷ / na cÃtiprasaÇga÷, anantarÃtÅtÃdanyena k«aïena sÃrÆpyÃsamarpaïÃt / tataÓca kÃraïatvÃd yadi nÃma prameyatvasya pÆrvakÃlasattvena vyÃptistathÃpi prameyatvavat pÆrvakÃlasattvamapi k«aïike 'viruddhamiti prameyatvÃk«aïikatvayorvyÃptisÃdhano vyÃpakÃnupalambho 'siddha÷ / j¤ÃnÃkÃrÃrpakatvaæ hi hetutvam, prameyatvaæ prÃmÃïikapratÅtatvam / taccÃnantarÃtÅta eva k«aïe samupapadyate // j¤ÃnasattvÃsamaye 'rthÃnuv­tterabhÃvÃnnirvi«ayateti cet / nanvanuv­ttÃvapi tadarpitÃkÃrasvarÆpasaævedanameva tadvedanam / tadeva ca savi«ayatvam / iyaæ ca pratyÃsattiranantarÃtÅte 'pi k«aïe 'k«Åïeti na dvitÅyak«aïÃnuv­tteranurodha ityuktam / ata÷ sandigdhavyatirekitvÃdanaikÃntikameva prameyatvam // atha sÃkÃravÃdavidve«ÃdanÃkÃraj¤ÃnagrÃhyatvaæ prameyatvamabhipretaæ tadÃsiddhatÃsya heto÷ / indriyÃrthasannikar«Ãderj¤ÃnamutpadyatÃæ nÃma / taccÃnubhavaikarasatvena sarvatrÃrthe sad­ÓÃkÃratvÃt kasya grÃhakamastu, yenÃbhisaæbaddhamiti cet / Ãtmamana÷saæyogÃdÅnÃmapi grahaïaæ syÃt / janakasya grahaïamiti cet / tathÃpyÃtmÃdÅnÃæ grahaïaprasaÇga÷ / vi«ayatvena janakasya grahaïamityapyasÃdhu, vi«ayatvasyÃdyÃpyaniÓcayÃt / idaæ d­«Âaæ Órutaæ vedamityadhyavasÃyo yatrÃrthe sa vi«aya iti cet / nanvastyeva pratiniyato vyavahÃra÷ / ka÷ punaratra pratyÃsattiniyama iti p­cchÃma÷ / sa cedupavarïayituæ na Óakyate, vyavahÃro 'pi tvanmate niyato na syÃditi brÆma÷ / asti tÃvaditi cet / ata evÃrthasÃrÆpyamasÃdhÃraïaæ pratyÃsattinimittamastu, nirmimitte niyamÃyogÃt // (##) nanu sÃrÆpyamapyarthÃdarÓane kathamavadhÃryate / tacca kimekadeÓena, sarvÃtmanà và / Ãdye pak«e sarvaæ sarvasya vedanaæ syÃt / dvitÅye tu j¤Ãnamaj¤ÃnatÃæ vrajet / kiæ ca sÃrÆpyÃdarthavedane 'nantaraæ j¤Ãnaæ tulyavi«ayaæ vi«aya÷ syÃditi cet / mÃbhÆdarthasya darÓanam / ÃkÃraviÓe«abalÃdadhyavasitÃrthasyÃrthakriyÃprÃpterevÃrtho 'pÅd­Óa iti sÃrÆpyavyavahÃro 'viruddha÷ / ata eva sthÆlagataæ paramÃïugataæ và sÃrÆpyaæ na cintyate / j¤ÃnÃkÃrasya sthÆlatve 'pyekasÃmagrÅpratibaddhapu¤javiÓe«ÃdapyabhÅ«ÂakriyÃkaraïÃt puru«Ãrthasiddhe÷ / sÃrÆpyaæ caikadeÓenaiva / na cÃtra sarvavedanaprasaÇga÷, sarve«Ãæ j¤Ãnaæ pratyajanakatvÃt / janakÃnÃæ ca svavyapadeÓanimittÃsÃdhÃraïaikadeÓÃrpakatvena grÃhyatvÃt / nÃpi tulyavi«ayÃntaraj¤ÃnagrahaïaprasaÇga÷, tasya svasaævedanÃdeva pramÃïÃt siddhatvÃt / pramÃïÃntarasya tatra vaiyarthyÃt / ja¬atve satyÃkÃrÃrpakasya vastuno grÃhyatvÃdityasyÃrthasyÃbhÅ«ÂatvÃcca / bÃhyÃrthasthitau ceyaæ cinteti sarvamanavadyam / tadevamayaæ prameyatvÃditi hetu÷ sÃkÃravÃdapak«e sandigdhavyatireka÷, nirÃkÃrapak«e cÃsiddha iti sthitam / na cÃrthÃpattirati sthirÃtmasÃdhanÅ, kÃryakÃraïabhÃvagrahaïÃdÅnÃmanyathopapatte÷ / tathà hi upÃdÃnopÃdeyabhÃvasthitacittasantatimapyÃÓrityeyaæ vyavasthà sustheti kathamÃtmÃnaæ pratyujjÅvayatu / tatra kÃryakÃraïabhÃvapratÅtistÃvadanÃkulà / tathÃpi prÃgbhÃvivastuniÓcayaj¤ÃnasyopÃdeyabhÆtena tadarpitasaæskÃragarbheïa paÓcÃdbhÃvivastuj¤ÃnenÃsmin satÅdaæ bhavatÅti niÓcayo janyate / tathà prÃgbhÃvivastvapek«ayà kevalabhÆtalaniÓcÃyakaj¤ÃnopÃdeyabhÆtena tadarpitasaæskÃragarbheïa paÓcÃdbhÃvivastvapek«ayà kevalabhÆtalaniÓcÃyakaj¤ÃnenÃsminnasatÅdaæ na bhavatÅti vyatirekaniÓcayo janyate / yathoktam ekÃvasÃyasamanantarajÃtamanyavij¤ÃnamanvayavimarÓamupÃdadhÃti / evaæ tadekavirahÃnubhavodbhavÃnyavyÃv­ttidhÅ÷ prathayati vyatirekabuddhim // ata eva devadattenÃgnau pratÅte yaj¤adattena ca dhÆme pratÅte na kÃryakÃraïabhÃvagrahaïaæ tajj¤ÃnayorupÃdÃnopÃdeyabhÃvÃbhÃvÃt / yatra tvekasantÃne j¤Ãnak«aïayorupÃdÃnopÃdeyabhÃvastatra kÃryÃdigraha÷ sugraha÷ / anyathà satyapi nityÃtmani pratisandhÃtari kÃryakÃraïabhÃvÃdÅnÃmapratÅtireva syÃt / tathà hi Ãtmana÷ sakÃÓÃt pratisandheyabuddhÅnÃmabhedo bhedo và bhedÃbhedo và / prathamapak«e Ãtmaiva syÃt pratisandhÃtÃ, buddhya eva và syu÷ pratisandheyà iti ka÷ pratisandhÃnÃrtha÷ / bhedapak«a 'pi buddhibhyo bhidyamÃnasya ja¬asyÃtmana÷ ka÷ pratisandhÃnÃrtha iti na vidma÷ / buddhiyogÃd dra«Âutvavat pratisandhÃt­tvamiti (##) cet / buddhi reva tarhi dra«ÂÅ pratisandhÃtrÅ cetÅ niyamasvÅkÃre tadyogÃdasya tathÃtvamiti kimanena yÃcitakamaï¬anena / buddhÅnÃæ kart­tvÃbhÃvÃditi cet / taddvÃreïÃpi tarhi tasyÃtmano dra«Â­tvÃdivyavahÃrÃnupapatti÷ / yadi hi buddhirheto÷ phalasya và dra«ÂrÅ syÃt tadÃnantaryapratiniyamasya cÃnusandhÃtrÅ kalpità / tadyogÃd dra«Â­tvaæ pratisandhÃt­tvaæ cocyata iti syÃdapi prativi«ayamalabdhaviÓe«ÃyÃæ ca buddhau saæbandho 'pi na viÓe«aæ vyavahÃrayitumÅÓa÷ - adhunà nibandhanÃdhigantÃ, adhunà phalasya, idÃnÅæ pratisandhÃteti / tathÃvidhabuddhigataviÓe«asvÅkÃre tu kimapareïÃtmanà kartavyam, tÃvataiva paryÃptatvÃd vyavahÃrasya / sthirÃtmÃnamantareïa saiva buddhirna syÃditi cet / kenaivaæ pratÃrito 'si / aho mohamÃhÃtmyaæ yadÅd­ÓÃnapi paravaÓÅkaroti / tathà hi nedamidamantareïa yaducyate tat khalvanyatra pratyak«ÃnupalambhÃbhyÃæ sÃmarthyÃvadhÃraïe sati yujyate vahneriva dhÆme, cak«urÃdivadvà d­«ÂakÃraïÃntarasÃmagryà kÃryÃdarÓane paÓcÃd darÓane ca ki¤cidanyadapek«aïÅyamastÅti sÃmÃnyÃkÃreïa / Ãdya÷ pak«astÃvannÃstÅti vyaktam / dvitÅyo 'pi na saæbhavÅ / na hi kÃraïabuddhisamanantaraæ kÃryabuddhau satyÃæ niÓcayaprav­ttasyedamasyÃnantaraæ d­«Âaæ mayeti pratisandhÃnamad­«ÂapÆrvaæ kadÃcit yato 'nyasya sÃmarthyaparikalpanaæ syÃdityudasya vyÃmohamuktakrameïaiva kÃryakÃraïagrahaïavyavasthà svÅkartavyà / bhedÃbhedapak«astu dhikkÃra eva, tasyaiva tadapek«ayà bhedÃbhedaviruddhadharmÃdhyÃsÃdekatvÃnupapatte÷ / tataÓca yadbhinnaæ bhinnamevÃbhinnaæ cÃbhinnamiti naikasya bhedÃbhedau /tathÃpyabhede viÓvamekamiti yugapadutpÃdasthitipralayaprasaÇga÷ / evaæ kramivastugrÃhakai÷ kramij¤ÃnairupÃdÃnopÃdeyabhÆtai÷ sÃk«Ãt pÃramparyeïa krameïÃmÅ jÃyanta iti niÓcayo janyate / aikakÃlikÃnekavastugrÃhakaireva tajj¤ÃnairekopÃdÃnatvÃt sak­dimÃni jÃtÃnÅti vikalpa÷ kriyata iti kramÃkramagrahaïamapyanavadyam / kathamanekaj¤ÃnÃdekavikalpa iti cet / ki do«a÷ / bhavantu bhinnà matayastathÃpità dadhatyupÃdÃnatayaikakalpanam / na bhinnasaækhyà phalahetubÃdhinÅ na cÃnyasantÃnabhavà ivÃk«amÃ÷ // yadapyuktaæ ÓaÇkareïa pÆrvottarak«aïayo÷ saævittÅ÷, tÃbhyÃæ vÃsanÃ, tayà hetuphalabhÃvÃdhyavasÃyÅ vikalpa iti cet / kimidÃnÅæ yatki¤cidÃÓaÇkitena vaktavyamityevaæ vidhiranu«ÂhÅyate bhavatà / vikalpo hi gÌhÅtÃnusandhÃnamatadrÆpasamÃropo và syÃt / na tÃvat pÆrva÷ pak«a÷, ad­«ÂÃnvayavyatirekasya puru«asya hetuphalabhÃvÃgrahe 'nusandhÃnapratyayahetorvÃsanÃviÓe«asyaivÃnupapatte÷ / ag­hÅtasya cÃnusandhÃne 'tiprasaÇgÃditi / (##) tadetanna samyagÃlocitam / yato hetuphalabhÆtayo÷ pÆrvottarak«aïayorekaikena j¤ÃnenÃnanubhave 'pyupÃdÃnopÃdeyabhÆtÃbhyÃæ kramij¤ÃnÃbhyÃæ hetuphalatve g­hÅte eva / kevalaæ hetukÃle phalÃbhÃvÃt / tadvi«ayasÃmarthyagrahaïe 'pi phalÃdarÓanÃt tadavasÃya evÃprav­tta÷ kÃryadarÓanena pravartyate / tathà phalÃvalokane 'pi tatkÃryatà g­hÅtaiva vikalpenÃnusandhÅyata iti g­hÅtÃnusandhÃnarÆpa evÃyaæ vikalpa iti yatki¤cidetat / yadÃha mahÃbhëyÃlaÇkÃra÷ yadi nÃmaikamadhyak«aæ na pÆrvÃparavittimat / adhyak«advayasadbhÃve prÃkparÃvedanaæ katham // iti // tathà smaraïamabhilëa÷, svayaæ vihitapratyanumÃrgaïam, d­«ÂÃrthakutÆhalaviramaïam, karmaphalasaæbandha÷, saæÓayapÆrvakanirïayaÓca pÆrvapÆrvÃnubhavaikopÃdÃnakÃraïai÷ samarpitasaæskÃragatairuttarottarÃrthÃnubhavaivopÃdeyabhÆtairjanyamÃno yujyata iti kimadhikenÃtmanà parikalpitena / upÃdÃnopÃdeyabhÃvaniyamÃdeva ca na santÃnÃntare smaraïÃdiprasaÇga÷ saÇgata÷ / kimidamupÃdÃnamiti cet / ucyate / yatsantÃnaniv­ttyà yadutpadyate tattasyopÃdÃnakÃraïam / yathà m­tsantÃnaniv­ttyotpadyamÃnasya kumbhasya m­dupÃdÃnamiti ÓÃstre prapa¤citam / na cÃtra paralokak«ati÷ // yadapyuktam - cittaÓarÅrayo÷ kiyatkÃlasthitinibandhanasya d­«Âasya niv­ttau cittasyÃpi niv­ttiprasaÇga÷ / maraïavedanayà hi cittaæ vikalam / tato 'vikalà cittÃntarajananÃvasthà na saæbhavati / tasmÃdupasthite maraïadu÷khe sarvasaæskÃravirodhini cittamapyucchidyeteti nÃstikyamÃyÃtamiti / tadayuktam / yato maraïadu÷khaæ cittaviÓe«a eva, tasya cittÃntarajananasÃmarthyasvabhÃvasya svabhÃvÃdavÃryaiva j¤Ãnotpattiriti / bandhÃnmok«o 'pi saæsÃricitta sabandhÃdanÃÓravacittaprabandho ya÷ / ÓubhÃdimok«ayorapi prav­ttiravÃryà / yata÷ satyapyÃtmanyahameva mukto bhavi«yÃmi sukhÅ cetyÃtmagrahaïak«aïÃdadhyavasÃyÃt pravartate / na punarÃtmanà galahastita÷ / sa cÃnÃdyavidyÃparamparÃyÃta÷ pÆrvÃparayorekatvÃropako mithyÃsaÇkalpo bÃdhite 'pyÃtmanyavyÃhataprasara iti kathamaprav­tti÷ / nanu nairÃtmyavÃdapak«e (tu) pÆrvamevÃvabudhyate / madvinÃÓÃtphalaæ na syÃnmatto 'nyasyÃthavà bhavet // iti / aprav­ttirevÃstviti cet / astu, ko do«a÷ / yadyayamÃtmagraho nirvi«ayo 'pi prav­ttimanÃk«ipta k«aïamapi sthÃtuæ (na) prabhavati / yathà hi jÃtasyÃvaÓyaæ m­tyuriti (##) j¤ÃtavatopyapratikriyaputrÃdimaraïe sorastìamÃkrando maraïÃdau ca yatna÷ ÓokodrekÃt evamavidyodrekÃdeva nairÃtmyaæ jÃnannapi pravartate, na sukhamÃsta iti kimatra kriyatÃm, avidyÃyÃ÷ pravartanaÓakteravÃryatvÃt / pratyabhij¤Ã ca pÆrvameva dhvastà / kÃryakÃraïabhÃvaniyatà paÓcÃdbhÃvipÆrvabhÃvità / sà ca k«aïike 'pyaviruddhà / upÃdÃnopÃdeyatà ca kramisvasaævedanaj¤Ãnadvayena sÃk«Ãtk­tà tatp­«ÂhabhÃvinà niÓcÅyata iti, asatyapyÃtmani pratisandhÃtari kÃryakÃraïagrahaïÃdaya upapadyamÃnà nÃtmÃnamupasthÃpayituæ prabhavanti / ato 'rthÃpattirati na k«ameti bhÃgyahÅnamanorÃjyamiva sthirasiddhirviÓÅryata eva / tathà ca k«aïabhaÇgasandehe sattvÃdyanumÃnaæ prÃptÃvasaram // // sthirasiddhidÆ«aïaæ samÃptam // (##) // 9 // // citrÃdvaitaprakÃÓavÃda÷ // // namastÃrÃyai // dige«Ã svaparÃÓe«aprativÃdiprasÃdhanÅ / citrÃdvaitamatÃbodhadhvÃntastomakadarthinÅ // iha khalu sakalaja¬apadÃrtharÃÓau pratyÃkhyÃte nirÃk­te ca nirÃkÃravij¤ÃnavÃde pratihate cÃlÅkÃkÃrayogini pÃramÃrthikaprakÃÓamÃtre samyagunmÆlite ca sÃkÃravij¤ÃnÃlÅkatvasamÃrope pratisantÃnaæ ca svapnavadabÃdhitadehabhogaprati«ÂhÃdyÃkÃraprakÃÓamÃtrÃtmake jagati vyavasthite yasya yadà yÃvadÃkÃracakrapratibhÃsaæ yadvij¤Ãnaæ parisphurati tasya tadà tÃvadÃkÃracakraparikaritaæ tadvij¤Ãnaæ citrÃdvaitamiti sthiti÷ / tadevaæ citramadvaitaæ vij¤Ãnamiti padatrayamiha pratyupasthitam // atra ca vipratipattirnÃma kiæ citratÃyÃmadvaite vij¤Ãnatve sarvatraiveti vikalpÃ÷ // na tÃvadasau citrasvarÆpÃnusÃriïÅ bhavitumarhati, tanmÃtrasya sarvaj¤ÃnubhavasiddhatvÃt, anyathà ÓaÓavi«ÃïÃdÃviva ja¬amidamalÅkaæ vij¤Ãnaæ veti vipratipattÅnÃmanavakÃÓaprasaÇgÃt / nÃpi vij¤Ãnatve vivÃda÷ kartuæmucita÷, sahopalambhaniyamÃd ityÃdinà pÆrvameva nÅlÃdÅnÃæ sÃkÃravij¤ÃnatvaprasÃdhanÃt / ata eva sarvatrÃpi vimatirasaÇgatÃ, sÃkÃravij¤ÃnasiddhÃveva citrÃdvaitavÃdÃvatÃrÃt / tasmÃccitrateyamadvaitavirodhinÅti vyÃmohÃdekatva eva vipratiprattiriti tatra prasÃdhanaæ sÃdhanamidamucyate // yat prakÃÓate tadekam / yathà citrÃkÃracakramadhyavartÅ nÅlÃkÃra÷ / prakÃÓate cedaæ gauragÃndhÃramadhurasurabhisukumÃrasÃtetarÃdivicitrÃkÃrakadambakamiti svabhÃvahetu÷ / na tÃvadasyÃsiddhirabhidhÃtuæ Óakyate, pratyak«apramÃïaprasiddhasadbhÃve vij¤ÃnÃtmakanÅlÃdyÃkÃracakre dharmiïi prakÃÓamÃnatÃyÃ÷ pratyak«asiddhatvÃt / na cÃsya (##) hetorviruddhatà saæbhavati, vicitrÃkÃramadhyavartini nÅlÃkÃre d­«ÂÃntadharmiïi prakÃÓamÃnatÃlak«aïasya sÃdhanasya d­«ÂatvÃt / nanu caikatve sÃdhye yadaparamekatvÃdhikaraïaæ tadiha d­«ÂÃntÅkartumucitam / na cÃsya nÅlÃkÃrasya ekatà vidyate, viruddhadharmÃdhyÃsaprasiddhasyÃnekatvasya saæbhavÃt / deÓakÃlÃkÃrabhedo hi viruddhadharmÃdhyÃsa÷ / tataÓca yathà citritÃkÃracakrasyÃkÃrabhedato bhedastathà nÅlÃkÃrasyÃpi deÓabhedato bheda÷ / tadayaæ sÃdhyaÓÆnyo d­«ÂÃnto hetuÓca vipak«e parid­ÓyamÃno yadi tatraiva niyatastadà viruddha÷ // tatrÃpi saæbhave 'naikÃnta iti cet / atrocyate / yadi deÓabhedato vij¤ÃnÃtmakasthÆlanÅlÃkÃrasya bhedastadÃsya pratiparamÃïudeÓabhede bhedasaæbhavÃtu paramÃïupracayamÃtrÃtmako vij¤ÃnÃtmakasthÆlanÅlÃkÃra÷ syÃt / tathà ca sati sarve«Ãæ vij¤Ãna(a)tmakanÅlaparamÃïÆnÃæ svasvarÆpanimagnatvena saætamasanimagnÃnekapuru«avat vyativedanÃbhÃvÃt sthÆlanÅlÃkhaï¬alakapratibhÃsÃbhÃvaprasaÇga÷ saÇgata÷ syÃt, grÃhyagrÃhakalak«aïayo÷ purastÃdapakartavyatvÃt / na caivaæ vaktavyam paramÃïÆnÃæ svarÆpanimagnatve 'pyekopÃdÃnatayà pu¤jÃtmaiva sthÆla÷ sthÆlamÃtmÃnaæ j¤ÃsyatÅti, satyapyekopÃdÃnatve svasvarÆpanimagnatvÃdeva sthÆlavyavasthÃpakasya bhinnasyÃtmano 'nyonyaæ và grÃhyagrÃhakabhÃvasyÃyogÃt / tÃdÃtmyena vyativedanasya cÃnabhyupagamÃt / vargo vargaæ vetti ityasyÃnupadatvÃt / na ca yathà bÃhyÃrthavÃde sthÆlaikÃkÃraj¤ÃnapratibhÃsa eva bÃhyaparamÃïupracayapratibhÃsavyavasthà gatyantarÃbhÃvÃt, tathà j¤ÃnaparamÃïupracayavyavasthÃ(paka) sthÆlaikÃkÃrayogivij¤ÃnÃntarasthÃnabhyupagamÃt / abhyupagame và tasyaiva d­«ÂÃntatvÃt / tasmÃd yÃvad yÃvat pratibhÃsastÃvattÃvat sthÆlatayaiva vyÃpta÷ / asthÆle paramÃïau sthÆlaniv­ttimÃtre ca pratibhÃsasya d­ÓyÃnupalambhabÃdhitatvÃt / yathà prasiddhÃnumÃne sattvaæ k«aïikatvena vyÃptaæ kramÃkramakÃritvenÃpi, k«aïikatvÃbhÃvÃcca karmÃkramaniv­ttau nivartamÃnaæ k«aïikatve niyataæ sidhyati, tathÃtrÃpi prakÃÓamÃnatvaæ sÃdhanamekatvenÃpi sthaulyenÃpi, ekatvÃbhÃvÃcca vipak«Ãt paramÃïupu¤jÃtmana ekatvaniv­ttimÃtrÃtmanaÓca svaviruddhopalambhÃt sthaulyasya vyÃpakasya niv­ttau nivartamÃnamekatvaæ niyataæ sidhyati / tataÓca yathà bahirvyÃptipak«e ghaÂe d­«ÂÃntadharmiïi viparyayabÃdhakapramÃïabalÃt sattvaæ k«aïikatvaniyatamavadhÃrya sattvÃt pak«e k«aïabhaÇgasiddhi÷, ta(thÃ) trÃpi nÅlÃkÃre d­«ÂÃntadharmiïi viparyayabÃdhakapramÃïabalÃdeva prakÃÓamÃnatvamekatvaniyatamavagamya prakÃÓamÃnatvÃd vicitrÃkÃracakre sÃdhyadharmiïyekatvasiddhiriti na d­«ÂÃntasya sÃdhyaÓÆnyatvam / nÃpi hetorviruddhatà / na cÃnaikÃntikatà // nanvekatve sÃdhye tatpracyutirdvitvaæ ca vipak«a÷, tasmÃcca vipak«Ãddhetuvyatirekapratipattyavasare kiæ vipak«Ãtmà prakÃÓate na và / pratibhÃsapak«e prakÃÓamÃnatvasya (##) heto÷ sÃdhÃraïÃnaikÃntikatÃ, vipak«e 'pi d­«ÂatvÃt / atha na prakÃÓate tadà sandigdhavyatirekitvam, kuto vyatireka ityavadherevÃprakÃÓamÃnaÓarÅratvÃt kathamata÷ sÃdhyasiddhipratyÃÓà / atrocyate / iha dvividho vij¤ÃnÃnÃæ vi«aya÷ grÃhyo 'dhyavaseyaÓca / pratibhÃsamÃno grÃhya÷ / ag­hÅto 'pi prav­ttivi«ayo 'dhyavaseya÷ / tatrÃsarvaj¤e 'numÃtarisakalavipak«apratibhÃsÃbhÃvÃnna grÃhyatayà vipak«o vi«ayo vaktavya÷, sarvÃnumÃnocchedaprasaÇgÃt, sarvatra sakalavipak«apratibhÃsÃbhÃvÃt tato vyatirekÃsiddhe÷ / pratibhÃse ca deÓakÃlasvabhÃvÃntaritasakalavipak«a sÃk«ÃtkÃre sÃdhyÃtmÃpi varÃka÷ sutarÃæ pratÅyata ityanumÃnavaiyarthyam / tasmÃdapratibhÃse 'pyadhyavasÃyasiddhÃdeva vipak«Ãd dhÆmÃdervyatireko niÓcita÷ / tat kimarthamatra vipak«apratibhÃsa÷ prÃrthyate / yadi punarasyÃdhyavasÃyo 'pi na syÃttadà vyatireko na niÓcÅyata iti yuktam, pratiniyatavi«ayavyavahÃrÃbhÃvÃt // nanvasmanmate vastvavastvÃtmakasakalavipak«apratipattisaæbhavÃt tato hetuvyatireka÷ saæpratyetuæ Óakyata eva / na ca pratibhÃsamÃtreïa sattvaprasaÇga÷, arthakriyÃkÃritvalak«aïatvÃt sattvasya / tvanmate tu prakÃÓa eva vastutvam / ato vipak«ayorekatvapracyutirdvitvayo÷ pratibhÃse prakÃÓamÃnatvasÃdhanasya vipak«asÃdhÃraïatà / apratibhÃse casandigdhavyatirekitvamiti codyaæ duruddharameveti cet / tadetadasaÇgatam / tathà hi dhÆmÃdiravahnyÃdervipak«Ãd vyÃv­tto vahnyÃdiniyata÷ sidhyati, tasya ca vastvavastvÃtmakasakalavipak«apadÃrtharÃÓe÷ svarÆpanirbhÃsa iti kiæ nirvikalpakaj¤Ãne kalpanÃyÃæ và / nirvikalpe cet / pratibhÃsa iti ca ko 'rtha÷ / kiæ nirÃkÃre j¤Ãne sakalavipak«ÃdisvarÆpasya sÃk«Ãt sphuraïam, yadi và tadarpitabuddhisvabhÃvabhÆtasad­ÓÃkÃraprakÃÓa÷, atha samanantarapratyayabalÃyÃtabuddhigatabÃhyasad­ÓÃkÃrapratibhÃsa÷, Ãhosvid buddherÃtmabhÆtavipak«asad­ÓÃlÅkÃkÃraparisphÆrti÷ / na tÃvadÃdya÷ pak«o yukta÷, deÓakÃlasvabhÃvaviprak­«ÂÃnÃæ padÃrthÃnÃmarvÃcÅne jane nirÃkÃre ca j¤Ãne sphuraïÃyogÃdityasyÃrthasya ÓÃstre eva vistareïa prasÃdhanÃt / sphuraïe cÃsÃdhyasyÃpi prakÃÓanaprasaÇge 'numÃnavaiyarthyasya pratipÃdanÃt / nÃpi dvitÅya÷ pak«a÷, deÓÃdiviprak­«ÂatvÃdeva sÃk«ÃtsvÃkÃrasamarpaïasÃmarthyÃbhÃvÃt / na ca t­tÅya÷ saÇgata÷, sÃd­Óyasaæbhave 'pi samanantarabalÃdevÃyÃtasya bÃhyena saha pratyÃsatterabhÃvÃt / na caturtho 'pi prakÃra saæbhavati, asatprakÃÓayorvirodhÃt, sphurato 'lokatvÃyogÃt / tathà hyasatprakÃÓa iti kimasadÅÓvarÃde÷ khyÃti÷, bhÃsamÃno và ÃkÃro 'san, san và na kaÓcit khyÃtÅti vivak«itam / tatra yasya padÃrthasya svarÆpaparinirbhÃsa÷ sa kathamasanniti prÃïadhÃribhirabhidhÃtavya÷ / sphurata÷ keÓoï¬ukÃkÃrasya (##) bÃhyarÆpatayà bÃdhyatve 'pi j¤ÃnarÆpatayÃrthatvasya ÃcÃryeïa pratipÃditatvÃt grÃhakÃbhimatanirÃkÃraprakÃÓasyÃpyasattvÃbhidhÃnaprasaÇgÃt // pratibhÃse 'pi bÃdhanÃdasatyatvamiti cet / kiæ tad bÃdhakam, pratyak«amanumÃnaæ và / yadyekatra svarÆpasÃk«ÃtkÃriïi pratyak«e 'viÓvÃsa÷ kathamanyatra bÃdhake svarÆpÃntaraprakÃÓa eva nirv­ttistatpÆrvakamanumÃnaæ ca sutarÃmaviÓvÃsabhÃjanamiti na bÃdhakavÃrtÃpi / yadÃhurgurava÷ yasya svarÆpanirbhÃsastadevÃsatkathaæ bhavet / bÃdhÃto yadi sÃpyekà pratyak«Ãnumayornanu // pratyak«e yadyaviÓvÃsa÷ ekatrÃnyatra kà gati÷ / tatpÆrvamanumÃnaæ ca kathamÃÓvÃsagocara÷ // iti / nanu d­«Âameva dvicandrÃdipratibhÃse 'pi bÃdhitam / na d­«Âe 'nupapannatvaæ tajj¤Ãtamapi bÃdhyate // iti cet / na / bÃdhyasyÃpratibhÃsanÃt / pratibhÃsinaÓcÃbÃdhyatvÃt / tathà hi buddhyÃkÃrasya nirbhÃso bÃdhà bÃhyasya vastuna÷ / sphÆrtÃvapyaviÓvÃse kva viÓvÃsa iti kÅrtitam // etena bhÃsamÃno và ÃkÃro 'sanniti dvitÅyo 'pi pak«a÷ pratik«ipta÷, pratibhÃsÃdeva sattÃsiddherbÃdhakÃbakÃÓÃbhÃvÃt / tathà san và kaÓcinna khyÃtÅti t­tÅyasaÇkalpo 'pi vyÃkula÷, prakÃÓavyÃptatvÃt sattÃyÃ÷ / aprakÃÓasyÃsattayà grastatvÃt // nanu prakÃÓo nÃma÷ vastuna÷ sattÃsÃdhakaæ pramÃïam / na ca pramÃïaniv­ttÃvarthÃbhÃva÷ / arthakriyÃÓaktistu sattvam / taccÃprakÃÓasyÃpi na virudhyata iti cet / satyametat / bahirarthabÃde 'prakÃÓasyÃpi sÃmarthyÃbhyupagamÃt / keÓoï¬ukÃdipratibhÃse 'dhyavasitasyÃrthakriyÃÓaktiviyogÃdevÃbhÃvasiddhe÷ / sarvathà bahirabhÃve tu j¤Ãnasya prakÃÓÃvyabhicÃrÃttÃvataiva sattve kimarthakriyayà / kathamanyah­da÷ sattvaæ prakÃÓÃdeva nÃsya cet / nÃrthakriyÃpi sarvasmai kvacicced bhÃsanaæ na kim // iti / nirvikalpe tÃvat svasaævedanasiddhasvÃkÃramantareïa vipak«Ãdayo na parisphuranti / athÃmÅ vikalpe pratibhÃsanta iti dvitÅya÷ saÇkalpo 'bhyupagamyate, asminnapi pak«e pratibhÃsamÃna ÃkÃro 'sÃdhÃraïo 'Óabdasaæs­«Âatayà svasaævedanatÃdÃtmye pravi«ÂatvÃdvastusanneva / adhyavaseyatayà vipak«Ãdayo g­hyanta iti cet / tadÃpi te«Ãæ svarÆpasya nirbhÃso 'sti na và / nirbhÃse pratyak«asiddhataiva, nÃsatkhyÃti÷ / ÓÃstre 'pi (##) 'svarÆpasÃk«ÃtkÃritvameva pratyak«atvam' uktam / tasya cetarapratyak«e«viva vikalpe 'pi svÅkÃre viruddhavyÃptopalambhena vikalpabhrÃntatvayordÆramapÃstatvÃdvikalpe 'pi tvanmate pratyak«atvamak«atam / tat kathaæ tatsiddhasya pratyak«ÃntarÃnumÃnÃbhyÃæ bÃdhÃbhidhÃnam, tayorapi svarÆpÃntaraprakÃÓapauru«atvÃt // atha vikalpabhrÃntatvayorvyÃpakaviruddhayo÷ saæbhavÃt vikalpe pratyak«atvamevÃsaæbhavi / nanvasya pratyak«atvamasaæbhavÅti svarÆpasÃk«ÃtkÃritvamasaæbhavÅtyuktam / atha vipak«Ãdirartho 'smin prakÃÓata iti vÃcà svarÆpasÃk«ÃtkÃritvaæ kathitamiti mÃtà me bandhyeti v­ttÃnta÷ / i«yate ca tvayà vipak«ÃdisvarÆpasÃk«ÃtkÃritvaæ bikalpasyeti pratyak«atÃnatikrama÷, apratyak«atve vastusvarÆpasphuraïÃyogÃt / tataÓca tatpratibhÃsino 'pi rÆpasya sata eva khyÃtirnÃsatkhyÃti÷ / na ca tadeva vikalpe parisphuradrÆpamasatÃmÅÓvarÃdÅnÃæ svarÆpam, asattvasyaivÃbhÃvaprasaÇgÃt / svarÆpasphuraïe 'pyasattve 'nyatrÃpi prakÃÓinyanÃÓvÃsÃt / tato yat sÃkÃravÃde jalpitam nityÃdaya÷ santa eva syu÷ iti tadÃtmana eva patitam / yadÃhurgurava÷ svarÆpasÃk«ÃtkaraïÃdadhyak«atvaæ na cÃparam / vikalpabhramabhÆmitvamata eva hi bÃdhitam // yadi nÃdhyak«atà tasya rÆpanirbhÃsa eva na / tatastadasadÅÓÃdi pratibhÃtÅtyasaÇgatam // yadi tu pratibhÃseta rÆpamasya sadeva tat / tadasatpratibhÃtÅti tacca bhÃtyasadeva va÷ // athÃdhyavasÃye 'dhyavaseyasvarÆpasya pratibhÃso nÃstÅtyucyate / na tadà kasyacidadhyavasÃya÷ / kathamata÷ pratiniyatavastuvyavasthÃsiddhi÷ / kiæ ca ko 'yamadhyavasÃyonÃma / kiæ vyÃv­ttibhedaparikalpitasya prakÃÓÃæÓasya, svÃkÃrÃæÓasya, alÅkÃkÃrasya, bÃhyavastuno 'vastuno và sphuraïamadhyavasÃyÃrtha÷ / yadi và svÃkÃre bÃhyÃropa÷, bÃhye và svÃkÃrÃropa÷, svÃkÃrabÃhyayoryojanÃ, tayorekÅkaraïamekapratipattirabhedena pratipatti÷ bhedÃgraho 'dhyavasÃyÃrtha iti vikalpÃ÷ / tatra na tÃvadÃdimau pak«au kalpanÃmarhata÷ / svarÆpe sarvasyaiva sphuraïasya nirvikalpatvÃdavasÃyÃnupapatti÷ / itarathà nirvikalpakaj¤ÃnÃbhÃvaprasaÇgÃt / alÅkasphuraïaæ tu prÃk pratyÃkhyÃtam /satyapi sphuraïe 'sphuÂatvÃnnirvikalpakametat / dvicandrÃdij¤Ãnavat / astu svagrÃhye tannirvikalpakam, bÃhye tu adhyavaseye (##) adhyavasÃya iti cet / na tatsaæbandhÃbhÃvÃta, tadapratibhÃsÃcca / anyathÃtiprasaÇgÃdityuktaprÃyam / bÃhyavastusvarÆpasphuraïe tu pratyak«apratipattirevÃsÃviti ko 'dhyavasÃya÷ / avastusphuraïaæ punastridhà vikalpya prÃgeva pratyÃkhyÃtam / svÃkÃre tu bÃhyÃropo na saæbhavatyeva / tathà hi j¤Ãnaæ kenacidÃkÃreïa satyenÃlÅkena vopajÃtaæ nÃma / bÃhyÃropastu tadÃkÃre tatk­to 'nyak­to và syÃt / tatk­tatve na tÃvat tatkÃla eva vyÃpÃrÃntaramanubhÆyata iti kutastadÃropa÷ / kÃlÃntare ca svayamevÃsat kasya vyÃpÃra÷ syÃt / dvitÅyapak«e j¤ÃnÃntaramapi nÃkÃrÃroparÃgasaÇginÅmutpattimantareïa vyÃpÃrÃntareïa kvacit ki¤citkaraæ nÃma / tadetadarvÃcÅnaj¤Ãnasad­ÓÃkÃragocarÅkaraïe 'pi na bÃhyÃropavyÃpÃramaparaæ sp­Óati tadÃkÃraleÓÃnukÃramapahÃya / na ca ÓabdÃmukhÅkaraïamatirikto vyÃpÃra÷, ÓabdÃkÃrasyÃpi svarÆpa evÃntarbhÃvÃditi nÃkÃrÃdanyo j¤ÃnavyÃpÃra÷ / ÃropyamÃïaÓcÃsÃvartho bÃhya÷ / tatra buddhau yadi svarÆpeïa sphurati satyapratÅtirevÃsau, ka Ãropa÷ / atha na parisphurati tathÃpi ka Ãropa÷ / sphuraïe và adhikaraïabhÆtasvÃkÃrÃtiriktasyÃropyamÃïÃkÃrasyÃpi pratibhÃsaprasaÇga÷ / tadÃkÃrasphuraïameva tasya sphuraïamiti cet / na / tasyÃropavi«ayatvÃt / na hi marÅcisphuraïameva jalasphuraïamiti na svÃkÃre bÃhyÃropa÷ / ata eva bÃhye svÃkÃrÃropo nÃsti, Ãropavi«ayasya bÃhyasyÃsphuraïÃt / tata eva svÃkÃrabÃhyayoryojanÃpyasaæbhavinÅ, yogyayorapratibhÃsÃt / na caikÅkaraïamadhyavasÃya÷ / ko 'yamekÅkaraïÃrtha÷ / yadyekatÃpattau prayojakatvaæ tadÃropyÃropavi«ayayo÷ kadÃcidekÅbhÃvÃbhÃvÃdasaæbhava eva / na hi ÓaÓavi«Ãïe kÃraïaæ ki¤cit / na ca pÆrvamanekamekatÃmetÅti k«aïikavÃdina÷ sÃæpratam / arthÃntarotpattimÃtraæ tu syÃt / na ca tadupalabdhigocaro 'nyatrÃropavi«ayÃt svÃkÃrÃt / na ca tÃvatÃpyarthasya ki¤ciditi kathamekÅkaraïam / athaikapratÅtiradhyavasÃya÷ / tathÃpi na dvayorekapratipattiradhyavaseyÃnubhavÃbhÃvÃt / na ca dvayo÷ pratÅtirityevÃdhyavasÃya÷ nÅlapÅtavat / na cÃbhedena pratÅtiradhyavasÃya÷ / yata÷ paryudÃsapak«e aikyapratÅtiruktà bhavati / sà ca pratyuktÃ, adhyavaseyapratipattyabhÃvÃt / bhedena pratÅtini«edhamÃtre 'pi na bÃhyasya pratÅtirukteti kutastadadhyavasÃya÷ / yadi hi bÃhyaæ prakÃÓeta ekatvenÃnekatvena và satà asatà và pratÅtiriti yuktam / sarvÃkÃratatsvarÆpatiraskÃreïa sà pratÅtirityekapratÅtiriti cet / tatsvarÆpatiraskÃre tarhi tadapratibhÃsanameva / kasyacidaæÓasya pratibhÃsanÃditi cet / na / niraæÓatvÃdvastuna÷ sarvÃtmanà pratibhÃso 'pratibhÃso veti ÓÃstramevÃtra vistareïa parÅk«yate / (##) na ca bhedÃgraho 'dhyavasÃyo vaktavya÷ / tathà hi kiæ bÃhye g­hyamÃïe 'g­hyamÃïe và / na ca prathama÷ pak«a÷, bÃhyagrahaïasya pratik«iptatvÃt / grahaïe vÃdhyavasÃyasya pratyak«atÃprasaÇgÃt / ag­hyamÃïe tu bÃhye prav­ttiniyamo na syÃt, anye«Ãmapi tadÃnÅmagrahaïÃdanyatrÃpi prav­ttiprasaÇgÃt / trilocano 'pÅtthamadhyavasÃyaæ dÆ«ayati / ko 'yamadhyavasÃya÷ / kiæ grahaïam, ahosvit karaïam, uta yojanÃ, atha samÃropa÷ / tatra svÃbhÃsamanarthamartha kathaæ g­hïÅyÃt, kuryÃd và vikalpa÷ / na hi nÅlaæ pÅtaæ Óakyaæ grahÅtuæ kartuæ và ÓilpakuÓalenÃpi / nÃpyag­hÅtena svalak«aïena svÃkÃraæ yojayitumarhati vikalpa÷ / na ca svalak«aïaæ vikalpagrahaïagocara÷ / na ca svÃkÃramanarthamarthamÃropayati / na tÃvadag­hÅtasvÃkÃra÷ Óakya Ãropayitumiti tadgrahaïame«itavyam / tatra kiæ g­hÅtvà Ãropayati, atha yadaiva svÃkÃraæ g­hïÃti tadaivÃropayati / nÃdya÷ / na hi k«aïikaæ vikalpavij¤Ãnaæ kramavantau grahaïasamÃropau kartumarhati / uttarasmiæstu kalpe 'vikalpasvasaævedanapratyak«ÃdvikalpÃkÃrÃdahaÇkÃrÃspadÃdanahaÇkÃrÃspada÷ samÃropyamÃïo vikalpena svagocaro na Óakyo 'bhinna÷ pratipattum / nÃpi bÃhyasvalak«aïakatvena Óakya÷ pratipattum, vikalpÃkÃre svalak«aïasya bÃhyasyÃpratibhÃsanÃditi / bÃcaspatirapi adhyavasÃyaæ pratik«ipati / anarthaæ svÃbhÃsamarthamadhyavasyatÅti nirvacanÅyametat / nanvayamÃropayatÅti kiæ vikalpasya svarÆpÃnubhava evÃropa÷, uta vyÃpÃrÃntaraæ svarÆpÃnubhavÃt / na tÃvat pÆrva÷ kalpa÷, anubhavasamÃropayorvikalpÃvikalparÆpatayà dravakaÂhinavattÃdÃtmyÃnupapatte÷ / vyÃpÃrÃntaratve tu krama÷ samÃnakÃlatà và / na tÃvat krama÷, k«aïikasya vij¤Ãnasya kramavadvyÃpÃrÃyogÃt / ak«aïikavÃdinÃmapi buddhikarmaïorviramya vyÃpÃrÃnupapatte÷ na kramavadvyÃpÃrasaæbhava÷ / anubhavasamÃropau samÃnakÃlÃviti cet / bhavatu samÃnakÃlatvaæ kevalam / Ãtmà svabhÃvasthita eva vedya÷, parabhÃvena vedane svarÆpavedanÃnupapatte÷ / tathà cÃtmà j¤Ãnasya grÃhyagrÃhakÃkÃro 'nubhÆto 'rthaÓca samÃropita÷ / na tvÃtmà vedyamÃna÷ samÃropito nÃrtha÷ samÃropyamÃïa÷ pratyak«avedya÷ / sa ca samÃropa÷ sato 'sato và grahaïameva / na ca j¤ÃnÃtiriktasya grahaïaæ saæbhavatÅtyupapÃditam / svapratibhÃsasya bÃhyÃdbhedÃgraho bÃhyasamÃropastato bÃhye v­ttiriti cet / sa kiæ g­hyamÃïe bÃhye na và / na tÃvad g­hyamÃïe / uktaæ hyetanna tadgrahaïaæ saæbhavatÅti / ag­hyamÃïe tu bhedÃgrahe na prav­ttiniyama÷ syÃt, anye«Ãmapi tadÃnÅmagrahÃdanyatrÃpi prav­ttiprasaÇgÃditi / tasmÃd yathà yathÃyamadhyavasÃyaÓcintyate tathà tathà viÓÅryata eva / tathà vikalpÃropÃbhimÃnagrahaniÓcayÃdayo 'pyadhyavasÃyavat svÃkÃraparyavasità eva sphuranto bÃhyasya vÃrtÃmÃtramapi na (##) jÃnantÅtyadhyavasÃyasvabhÃvà eva Óabdaprav­ttimittabhede 'pi tatkathaæ yuktyÃgamabahirbhÆto 'nÃtmasphuraïamÃcak«Åta / nanvevaæ vikalpÃdÅnÃmasaæbhave saæbhave 'pyanÃtmaprakÃÓakatvÃnabhyupagame sarvajanaprasiddhavidhiprati«edhavyavahÃrocchedaprasaÇga iti lokavirodha÷ / vikalpa ityadhyavasÃyaityÃropa ityabhimÃna iti graha iti niÓcaya ityÃdikaæ ÓÃstre pratipadaæ pratipÃditam, tatsiddhaæ ca bahirarthÃdikamabhyupagatamityÃcÃryavirodha÷, nyÃyavirodhaÓca / tathà hi savareva prakÃrairaviparÅtasvarÆpasaævedanÃd bhrÃnteratyantamabhÃva÷ syÃt / tataÓca sarvasattvÃ÷ sadaiva samyaksambuddhà bhaveyu÷ / vikalpità buddhirbhrÃnti÷, svapratibhÃse 'narthe 'rthÃdhyavasÃyÃditi cet / kathamavasÅyamÃnastayà so 'rtho na prakÃÓate / prakÃÓamÃno và kathamasau tasyÃæ na prakÃÓate / atha prakÃÓata eva, tadÃrthasya tÃdÃtmyaprasaÇga÷ / asati cÃrthe sÃrasyÃt abhÆnmÃndhÃtÃ, bhavi«yati ÓaÇkho 'styÃtmÃ, nitya÷ Óabda iti sarvÃtmanà ca niÓcaya÷ syÃt / gauriti spa«Âena ca svena lak«aïena prakÃÓeta / svalak«aïe ca saÇketÃyogÃt vikalpikaiva sà buddhirna syÃt / tasmÃdaÓe«agovyaktisÃdhÃraïena gotvena gobuddhiralÅkena sÃbhilÃpena viplavÃt prakhyÃtÅti tathà prakÃÓanamasyà gavÃrthÃvasÃya itye«Âavyam / evaæ hyete do«Ã na syu÷, apratibhÃsamÃnasyÃpi svalak«aïasya bhrÃntyÃvasÃyÃditi // atrÃbhidhÅyate / na tÃvallokaÓÃstravirodhau, ag­hÅte 'pi bÃhye prav­ttiniv­ttyÃdisamarthanÃt svaparavÃdiduratikramÃdhyavasÃyasvarÆpanirvacanÃt / nyÃyavirodhasya tu gandho 'pi nÃsti / tathà hi kà punariyaæ bhrÃntirasatkhyÃtiratasmiæstadgraho và yadabhÃvÃdidÃnÅmeva muktirÃsajyate / na tÃvadÃdya÷ pak«a÷, asatkhyÃte÷ pratyÃkhyÃnÃt / yadÃhurgurava÷ yasya svarÆpanirbhÃso bÃdhakÃd yadi tanna sat / bÃdhake 'pi ka ÃÓvÃsa÷ svarÆpÃntarabhÃsini // anyasvarÆpopanayÃt tatsvarÆpanivÃraïam / tatrÃpi saæÓayo jÃta÷ pÆrvabÃdhopalabdhita÷ // iyamevÃgrahe bÃdhà nÃdyajasyÃparà yadi / asya pÆrvaiva bhavatu rÆpanirbhÃsanaæ samam // nÃnyà va bhÃvinÅtyatra pramÃïaæ ki¤cidasti va÷ / api svarÆpanirbhÃse yadà bÃdhakasaæbhava÷ // (##) anirbhÃse svarÆpasya hetuÓodhanaviplave / bÃdhaÓaÇkÃvinirbhÃse 'pyevaæ ced viplavo mahÃn // iti // ÓÃstre ca atasmiæstadgrahÃt svapratibhÃse 'narthe 'rthÃdhyavasÃyÃd d­ÓyavikalpyayorekÅkaraïÃd bhrÃntiruktà / tÃmayaæ samarthayitumasamartha÷ svÃtantryeïÃlÅkasphuraïaæ bhrÃntiriti kÃvyaæ viracayya vistÃrayati // nanvatasmiæstadgraho 'pi bhrama÷ svÃkÃraparyavasitaj¤ÃnÃdatirikto bahubhirbahudhà vicÃryaæ pratyÃkhyÃta÷ / tat kathaæ tasminnapi pak«e na bhrÃntik«atiryenedÃnÅmeva muktiprasaÇgo na syÃditi cet / tadetad bhagavato bhëyakÃrasya matavidve«avi«avyÃkulavikroÓitamatikÃtarayati k­pÃparavaÓadhiya÷ / tathà hi samanantarapratyayabalÃyÃtasvapratibhÃsaviÓe«avedanamÃtrÃdag­hÅte 'pi paratra prav­ttyÃk«epo 'dhyavasÃya÷ / na cÃsau pÆrvoktavÃgjÃlai÷ pratihantuæ Óakya÷, sarvaprÃïabh­tÃæ pratyÃtmaviditatvÃt, kaiÓcidapyanudbhinnatvÃt / ayameva ca saæsÃrastatk«ayo mok«a iti kvedÃnÅmeva tadvÃrtÃpi / tathà hi vicitrÃnÃdivÃsanÃvaÓÃt prabodhakapratyayaviÓe«Ãpek«ayà vikalpa÷ kenacidÃkÃreïopajÃyamÃna eva bahirmukhaprav­ttyanukÆlamarthakriyÃsmaraïÃbhilëÃdiprabandhamÃdhatte / tata÷ puru«ÃrthakriyÃrthino bahirarthÃnurÆpÃïi prav­ttiniv­ttyavadhÃraïÃni bhavanti / p­thagjanasantÃnaj¤Ãnak«aïÃnÃæ tÃd­Óo hetuphalabhÃvasya niyatatvÃt / aniÓcitÃrthasaæbandhavikalpakÃle 'pi sadasattÃnirïayÃdiprav­ttiprasava÷ / tatra yadubhayathà prav­ttisÃdhanasÃmarthyamasya svahetubalÃyÃtamayameva prav­ttivi«ayatvÃropo 'dhyavasÃyÃparanÃmà / yathà candrÃdij¤Ãnasya bhrÃntasyÃbhrÃntasya và taddarÓanÃvasÃyajananameva grahaïavyÃpÃra÷ / svavidapÅyamarthavideva kÃryato dra«Âavyeti nyÃyÃt / tathà vikalpasyÃpyagniratretyÃdinÃkÃreïotpadyamÃnasya prav­ttyÃk«epakatvameva bÃhyÃvasÃnaæ nÃma / yathà ca nirvikalpadvicandrÃdyÃkÃrataiva tathÃvasÃyasÃdhanÅ, evamavasÃyasyÃpi tÃd­ÓÃkÃrataiva vi«ayÃntaravimukhaprav­ttisÃdhanÅ // nanu tathà ca tacca tena pratipÃdyate na ca tajj¤Ãne tat prakÃÓata iti ÓapathenÃpi na saæpratyaya iti cet / asaæbaddhametat / na hyadhyavasÃyÃd bÃhyasya paÂÃdervastuno bÃdhakÃvatÃrÃt pÆrvasandigdhavastubhÃvasya k«aïikÃderavastuno và ÓaÓavi«ÃïÃderasphuraïe 'pi siddhipratibandho brahmaïÃpi pratividhÃtuæ Óakya÷ / dvividho hi vi«ayavyavahÃra÷, pratibhÃsÃdadhyavasÃyÃcca / tadiha pratibhÃsÃbhÃve 'pi parÃpo¬hasvalak«aïÃderadhyavasÃyamÃtreïa vi«ayatvamuktam, sarvathà nirvi«ayatve prav­ttiniv­ttyÃdisakalavyavahÃrocchedaprasaÇgÃt / tataÓca tena ca tat pratipÃdyate na ca j¤Ãne tatprakÃÓa iti saÇgatirastyeva, prakÃÓyaprakÃÓakabhÃvÃbhÃve 'pyadhyavasÃyÃdhyavasÃyakabhÃvenÃpi vi«ayavi«ayibhÃvopapatte÷ / (##) nanu yadi nÃdhyavaseyapratÅtistadÃg­hÅte 'pi svalak«aïÃdau prav­ttiriti sarvatrÃviÓe«eïa prasajyeta, sarvatrÃg­hÅtatvena viÓe«ÃbhÃvÃt, tataÓca prÃptirapi nÃbhimatasya niyamenetyanumÃnamapi viplutam / atra brÆma÷ / yadyadhyavaseyamag­hÅtaæ viÓvamapyag­hÅtam, tathÃpi niyatavi«ayaiva prav­ttirna sarvatra, tathÃbhÆtasamanantarapratyayabalÃyÃtaniyatÃkÃratayà niyataÓaktitvÃdvikalpasya / niyataÓaktayo bhÃvà hi pramÃïaparini«ÂhitasvabhÃvÃ÷, na ÓaktisÃÇkaryaparyanuyogabhÃja÷, asadutpattivat sarvatrÃsattve 'pi hi bÅjÃdaÇkurasyaivotpatti÷, tatraiva tasya Óakte÷ pramÃïena nirÆpaïÃt / tathehÃpi hutavahÃkÃrasya vikalpasya dÃhapÃkÃdyarthakriyÃrthinastatsmaraïavato hutavahavi«ayÃyÃmeva prav­ttau sÃmarthyaæ pramÃïapratÅtaæ kathamatiprasaÇgabhÃgi / pratyÃsatticintÃyÃæ ca tÃttvikasyÃpi vahnerjvaladbhÃsvarÃkÃratvaæ vikalpollikhitasyÃpÅti, tÃvatà tatraiva pravartanaÓaktirjvalanavikalpasya na jalÃdau // nanu ca sÃd­ÓyÃropeïa kiæ svÃkÃrasya bÃhye svÃkÃre và bÃhyasyÃropa÷ / ubhayathÃpyasaÇgati, ÃropyÃropavi«ayayo÷ svÃkÃrabÃhayayordvayorgrahaïÃsaæbhavÃditi cet / na vayamÃropeïa prav­ttiæ brÆma÷ / kiæ tarhi, svavÃsanÃparipÃkavaÓÃdupajÃyamÃnaiva sà buddhirapaÓyantyapi bÃhayaæ bÃhaye prav­ttimÃtanotÅti viplutaiva saæsÃrÃtmikà ca / yat ÓÃstraæ na j¤Ãne tulyamutpattito dhiya÷ / tathÃvidhÃyÃ÷ iti / tasmÃnna rÆpyÃdivadÃropadvÃreïa prav­ttirapi tu tathÃvidhÃkÃrotpattipratibaddhaÓaktiniyamÃt / na ca vicÃrakasya vastvadarÓananiÓcayÃdaprav­tti÷ saÇgacchate / darÓane 'pi hi prav­ttirarthakriyÃrthitayà / arthakriyÃprÃptiÓca vastusattÃniyame / sa ca niyamo yathà darÓanÃd vastupratibandhak­ta÷, tathà vikalpaviÓe«Ãdapi pÃramparyeïa vastuprativastupratibandhak­ta ityadarÓane 'pi adhyavasÃyÃt prav­ttiryujyata iti nÃnumÃnamanavasthitam / etena tacca na pratÅyate, tena cÃbhedÃbhÃsanamityupÃlambho 'saæbhavÅtyupadarÓitam, apratibhÃse 'pi prav­ttivi«ayÅkaraïamityabhedÃdini«ÂhÃyà darÓitatvÃt / tasmÃdavicÃraramaïÅyo 'tasmiæstadgraha eva bhrÃntirÃropÃparanÃmÃ, tatk«ayaÓca mok«a iti yuktam / yadÃhurgurava÷ tasmÃtprav­tterÃk«epe vikalpÃkÃrajanmani / mato jalÃdyÃropo 'pi satyÃsatyasamaÓca sa÷ // tato yadyapi tattvena nÃropo nÃma kasyacit / vyavahÃrak­tastve«a prati«eddhuæ na Óakyate // marÅcau jalavad yÃvadanÃtmanyÃtmakalpanam / bhrama eva hi saæsÃro nirvÃïaæ tattvasaæsthiti÷ // (##) tataÓca yÃvanna vicÃrasaæbhavo bhavo 'yamanya÷ Óama ityayaæ naya÷ / vicÃralÅlÃlalite tu mÃnase bhava÷ Óamo và ka iheti kathyatÃm // tathà ÃryamaitreyanÃthapÃdà api na cÃntaraæ kiæcana vidyate 'nayo÷ sadarthav­ttyà Óamajanmanoriha / tathÃpi janmak«ayato vidhÅyate Óamasya lÃbha÷ ÓubhakarmakÃriïÃm // ÃryanÃgÃrjunapÃdÃÓca nirvÃïaæ ca bhavaÓcaiva dvayameva na vidyate / parij¤Ãnaæ bhavasyaiva nirvÃïamiti kathyate // iti sarvaireva prakÃÓairaviparÅtasvarÆpasaævedane 'pi bhrÃntivyavasthÃsaæbhavÃdasti saæsÃra÷ // yadapyuktaæ vikalpasyÃvi«ayaÓca bÃhyam grahaïaæ cÃsya Óabdena saæyojyeti vikalpatvamapi duryojam, Ãtmani ca Óabdayojanà nÃstÅti vikalpo nÃma nÃstyeva, tatkasya vikalpacinteti / atrabhidhÅyate / ihÃgniratretyadhyavasÃyo yathà kÃyikÅæ v­ttiæ prasÆte tathÃgnirmayà pratÅyata iti vÃcikÅmapi prasÆte, etadÃkÃrÃnuvyavasÃyarÆpÃæ mÃnasÅmapi prasavati / evaæ ca sati yathà vikalpenÃyamartho g­hÅta iti niÓcaya÷, tathà Óabdena saæyojya g­hÅta ityapi, arthÃkÃraleÓavacchabdÃkÃrasyÃpi sphuraïÃt / tasmÃdarthagrahÃbhimÃnavÃn mÃnavastÃvadabhidhÃnasaæyuktagrahaïÃbhimÃnavÃnapÅtyavasÃyÃnurodhÃdeva vikalpavyavasthà na tattvata÷ / yadÃhurgurava÷ na Óabdai÷ saæsarga÷ kvacidapi bahirvà manasi vÃ- k«arÃkÃrÃkÅrïa÷ sphurati punararthÃk­tilava÷ / ubhÃvapyÃkÃrau yadapi dhiya evÃdhyavasitir vidhatte tau bÃhye vacasi ca vikalpasthitirata÷ // abhÃne pratibhÃne và na cÃropo 'pi kasyacit / pratÅtyotpÃdabhedena vyavasthÃmÃtramÅd­Óam // nirvikalpÃdvikalpasya bhÃve leÓÃnukÃriïa÷ / saÇketakÃrivacanÃd buddhyÃkÃre viÓe«iïi // (##) saÇketa÷ k­ta ityÃsthà tÃd­k ÓabdaÓrutau puna÷ / prav­ttyÃk«epabuddhyÃtmabhÃve vÃcyavyavasthiti÷ // iti / tasmÃd vastu và ghaÂapaÂÃdi sandigdhavastu và sÃdhakabÃdhakÃtikrÃntam, avastu vÃtmadikkÃlÃk«aïikÃdikamadhyavasitamiti, apratibhÃse 'pi prav­ttivi«ayÅk­tamityartha÷ / ayameva cÃropaikÅkaraïÃdhyavasÃyÃbhedagrahÃdÅnÃmartha÷ sarvatra ÓÃstre boddhavya÷ / tasmÃdadhyavasÃyasyÃkÃraviÓe«ayogÃdag­hÅte 'pi pravartanayogyatà nÃma yo dharmastayà bÃhyÃdhyavasÃyayorgrÃhyagrÃhakabhÃvaÓcet saæv­ttyà du«parihara÷, tadà vi«ayivi«ayabhÃvo 'pi labdha ityadhyavasÃyamÃtreïa vi«ayavi«ayitvamuktamiti yuktam / yadÃha alaÇkÃrakÃra÷ kathaæ tadvi«ayatvaæ tatra pravartanÃditi / etena yaduktam kathamavasÅyamÃnastayÃtmÃrtho na prakÃÓyata ityÃdi, tannirastam, tadaprakÃÓe 'pi tadadhyavasÃyasya vyavasthÃpitatvÃt / asati cÃrthe sà na syÃdityapyayuktam, ÃtmÃderadhyavaseyasya pratibhÃsapratik«epe buddhyà saha tÃdÃtmyÃbhÃvÃt / na ca sarvÃkÃraniÓcayaprasaÇgado«a÷ saÇgata÷ / sarvÃkÃraniÓcayo hi sarve«vÃkÃre«u prav­ttikÃrakatvÃtmà nirukta÷, na caikÃkÃrollekhino vikalpasyÃkÃrÃntare pravartanaÓaktiranubhavavi«aya iti kuta÷ ÓabdapramÃïÃntarÃnapek«eti yuktam / tatra nirvikalpakaæ spa«ÂapratibhÃsatvÃd grÃhakaæ vyavasthÃpyate / vikalpastu spa«ÂaikavyÃv­ttyullekhÃdÃropakÃdivyavahÃrabhÃjanam / yathà ca bÃhye sati kvacid bhramavyavasthà tathÃntarnaye 'pi sarvatra / kevalaæ bahirmukhaprav­tyapek«ayà kriyamÃïo nÃtmani kaÓcid bhrama ityuktaæ bhavati / na ca gosvalak«aïaprakÃÓÃvakÃÓa÷, svÃkÃrasyaiva sphuraïÃt, svalak«aïe ca saæketÃyogÃt / vikalpikaiva na syÃditi tu svarÆpÃpek«ayà siddhasÃdhanam / bÃhyÃpek«ayà tvadhyavasÃyavad vikalpikaiva sà buddhistathà / tasmÃdaÓe«agovyaktisÃdhÃraïena gotvena gobuddhiralÅkena sÃbhilÃpena viplavÃt prakhyÃtÅti tathà prakhyÃnamasyà gavÃvasÃya itye«Âavyamityapi ne«Âavyameva, caraïamardanÃdinà pratyavasthÃne 'pi yuktiÓÃstrabahirbhÆtatvÃdetadabhÃve 'pi kathitado«apradhvaæsÃt / na hi vikalpabuddhÃvalÅkÃkÃrasphuraïameva bÃhyasyÃdhyabasÃya iti kÃcidarthasaÇgati÷, arthasyeti saæbandhÃnupapatte / buddheratra kramÃbhÃvÃt pratyak«ataiva, kathamadhyavasÃya÷ / apratibhÃsamÃnasyÃpi svalak«aïasya bhrÃntyÃvasÃyÃditi tu na budhyÃmahe / avasÃyena hi tadvitisparÓe pratibhÃsa÷ ko 'para÷ / tadvittÃvapyaspa«ÂatvÃdadhyavasÃya ityapyayuktam, tadrÆpavittÃvaspa«ÂatvasyaivÃbhÃvÃt / jÃto nÃmÃÓrayo 'nyonyaÓcetasÃæ tasya vastuna÷ / ekasyaiva kuto rÆpaæ bhinnÃkÃrÃvabhÃsi yat // (##) iti ÃcÃrya÷ smaryatÃm / na ca tadÃsau bhrÃntirbhavitumarhati, vastusvarÆpasyaiva nirbhÃsÃt // alÅkav­tteriti cet / saivÃstu / bÃhyasyÃsphurato 'dhyavasÃya÷ katham / saiva sa iti cet / alÅkamidamiti vidu«o bÃhyÃdhyavasÃyavyasthÃbhÃvÃt, bÃhyÃsphuraïÃt tadapratibaddhatvÃcca / pratibandhe 'pi tasyepi syÃt, na punastadadhyavasÃya÷, tadasphuraïasphuraïayorapi tadayogÃdityalamatinirbandhena / tadevamapratibhÃsino 'pi vipak«ÃdadhyavasÃyamÃtrasiddhÃdeva vyÃv­tto do«atrayanirmukta÷ prakÃÓamÃnatÃtmako heturyÃvatprakÃÓÃvadhij¤ÃnÃtmakacitrÃkÃracakrasyaikatvaæ sÃdhayatyeva // yadÃhurgurava÷ bhÃsate yattadekaæ tadyathà citre sitÃk­ti÷ / bhÃsate cÃkhilaæ citraæ pÅtaÓÅtasukhÃdikam // nÃtrÃsiddhi÷ prakÃÓasya citre dharmiïi darÓanÃt / na ca sÃdhyaviyuktatvaæ d­«ÂÃntasyÃpi d­Óyate // ekaikÃïunimagnatvÃt saævittirna parasparam / na caikÃïuprakÃÓo 'sti sthÆlameva sphuratyata÷ // bÃhyÃïÆnÃæ pratÅbhÃso buddhirekà sthavÅyasÅ / j¤ÃnÃïÆnÃæ ka ekastu pratibhÃso bhavi«yati // tasmÃt sthÆlatayà vyÃpto nirbhÃsastanniv­ttita÷ / nivartamÃno 'nekasmÃdekatve viniyamyate // yathà sajÃtÅyamatÃd bhÃgÃdbhedanirÃkriyà / anÃbhÃsaprasaÇgena vijÃtÅyamatÃt tathà // tannÃstu sÃdhyo d­«ÂÃnto na ca ÓaÇkÃviparyaye / ato nirdo«ato hetoÓcitrÃdvaitavyavasthiti÷ // saægrahaÓlokaÓca ekatvena yathÃptimÃnabhimato bhÃsastathà vyÃpyate sthaulyenÃpyaïuÓo na hi kvacididaæ svapne 'pi nirbhÃsanam / tena pratyaïubhedanetyuparataæ tadvyÃpakasyÃtyayÃd ekatvena parÅtamÃk­ticayaÓcÃyaæ vinirbhÃsate // iti // nanu cÃtra d­«ÂÃntadÃr«ÂÃntikayorubhayamÃtrÃpyekatvaæ pratyak«ato 'numÃnÃcca viruddhadharmÃdhyÃsalak«aïÃt pratihatam, tat kathamanumÃnÃdekatvasiddhiriti cet / ucyate / yadetat pratyak«aæ bhedasÃdhakamupanÅyate, tat kiæ nÅlÃdÅnÃmanÃtmabhÆtamÃtmabhÆtaæ (##) và / prathamapak«e, ÃstÃæ tÃvade«Ãmato bhedasiddhi÷, sattÃmÃtramapi na sidhyet / sa hi nÅlÃdiko 'rtho ja¬o vij¤ÃnÃntarÃtmÃlÅkasvabhÃvo và svÅkartavya÷ / tri«vapi pak«e«u prakÃÓyaprakÃÓakabhÃvÃbhÃva÷ / tathà hi j¤Ãnasya prakÃÓakatvaæ nÃma kiæ vidyamÃnatvaæ vyÃpÃrÃveÓo và / prathamapak«e sarvasarvadarÓitvaprasaÇga÷, sarvapuru«aj¤ÃnavidyamÃnatÃyÃ÷ sarvaæ pratyaviÓi«ÂatvÃt / tathà nÅlÃdibhirapi j¤Ãnasya grahaïaprasaÇga÷, te«Ãmapi vidyamÃnatvalak«aïagrÃhakatvasaæbhavÃt // atha j¤Ãnatve sati vidyamÃnatvamiti saviÓe«aïaæ lak«aïamucyate / tat kiæ nÅlÃdÅnÃmaj¤Ãnatve koÓapÃnamÃyu«matà kartavyam, yena sattÃmÃtreïa samasamayaæ sphuratorvij¤ÃnanÅlÃdyo÷ pratij¤ÃmÃtrÃdekasya ja¬atvÃlÅkatvabÃdhyatvÃprakÃÓatvÃdi vyavasthÃpyate / atha dvitÅyastadà sa kiæ vyÃpÃra÷ pratyak«asyÃtmà j¤ÃnÃntaram, arthasyÃtmÃrthÃntaraæ và syÃt / prathamavikalpe svÃtmani kÃritravirodha÷ / dvitÅyapak«e j¤ÃnÃntaraæ yadyanyavi«ayam arthasya na ki¤cit / tadvi«ayatvaæ cÃdyÃpi na siddham, tatpratyÃsattereva cintyamÃnatvÃt // t­tÅye puna÷ saÇkalpe nÅlÃdikaæ k­tameva syÃt, na prakÃÓitam, tailavartyÃdibhiriva pradÅpa÷ / prakÃÓastu svayameva / tathà ca j¤ÃnÃntaratvÃt santÃnÃntaravadapratibhÃsaprasaÇga÷ / caturthe tu vikalpe arthÃntare k­te nÅlÃdikaæ tadavasthameva / na cÃnÃtmaprakÃÓanasÃmarthyaæ j¤Ãnasya svÅkartumucitam, vyÃpÃravat prakÃÓanasyÃpyevaæ nirÃkartavyatvÃt / na cÃgnidhÆmayo÷ kÃryakÃraïabhÃva iva j¤Ãnaj¤eyayorapi svÃbhÃviko grÃhyagrÃhakabhÃvo vaktavya÷, pramÃïasiddhakÃryakÃraïabhÃvavad grÃhyagrÃhakasvarÆpayoradyÃpi nirvaktumaÓakyatvÃditi kva nÅlÃdivÃrtÃpi yadbhedasiddhipratyÃÓà pratyak«ata÷ sampadyate // athÃtmabhÆtaæ tat pratyak«amiti dvitÅya÷ pak«a÷, tadÃtmasvasaævedanameva bhedasÃdhakamabhyupagataæ bhavet / tacca yadi pratyÃkÃraæ bhinnaæ tadà sarve«Ãæ svasvarÆpanimagnatvÃccitraprakÃÓapraïÃÓaprasaÇga ityuktam / athaitaddo«abhayÃt sarve«ÃmÃkÃrÃïÃmekatvameva svabhÃvabhÆtaæ svasaævedanami«yate, tadaitadeva citrÃdvaitaæ vij¤Ãnamucyate, yadanekÃbhimatÃnÃæ sahopalabdhÃnÃæ nÅlasukhÃdyÃkÃrÃïÃæ svabhÃvabhÆtÃkhaï¬asvasaævedanapratyak«aæ nÃma / yadÃhurgurava÷ bhramÃbhramÃkalpanakalpanÃni, ÓÃtÃsitÃdÅnyakhilÃk«ajÃni / j¤ÃnÃnyabhinnÃni sahopalabdhe÷, pÆrvÃparatvaæ tu na vedyameva // iti / (##) tadevaæ d­«ÂÃntadÃr«ÂÃntikayorubhayatrÃpi svasaævedanapratyak«asiddhamekatvamavidyÃvaÓÃd vipratipattau satyÃmanumÃnata÷ sÃdhyate / ata eva svasaævedanapratyak«ÃdanumÃnÃcca ekatvasiddhau na pratyak«Ãntaram / nÃpi viruddhadharmÃdhyÃsalak«aïamanumÃnaæ bhedasÃdhanÃya prÃptÃvasaram, bhedagrÃhakasya bhinnasya pratyak«asyoktakrameïÃprÃmÃïyÃt, pak«asya pratyak«ÃdibÃdhitatvÃt / nanu brÆyÃnnÃma ki¤cit, tathÃpi pratibhÃsabhedÃd bheda eva, na hi d­«Âe 'nupapannaæ nÃmeti cet / hanta 1 pratibhÃsaÓabdena kimabhipretam, kimÃkÃracakraæ sphuraïaæ và / tatra yadi prathama÷ pak«a÷, tadà bÃhye 'rthe pratyetavye buddhyÃkÃra÷ pramÃïam / tathÃcÃkÃrabhedo vyavahartavya eva / anyathà bÃhyabhedo na sidhyet / yadà punarÃkÃracakrameva prameyam svasaævedanaæ ca pramÃïaæ tadà tenaiva nÅlÃdÅnÃæ svabhÃvabhÆtenÃkhaï¬Ãtmanà ekÅk­tÃnÃæ kathamapramÃdÅ bhedamÃcak«Åta / dvitÅyapak«e tu sphuraïaæ svabhÃvabhÆtÃkhaï¬asvasaævedanamevoktamiti / tathÃpi kathaæ bhedastasmÃd yathordhvamindriyapratyak«ata÷ k«aïabhede pratÅte 'pyavidyÃvaÓÃdekatvÃdhyavasÃya÷ tathà tiryaksvasaævedanapratyak«eïÃkÃrÃbhede 'dhigate 'pyavidyÃvaÓÃdeva bhedÃvasÃya÷ // yadyevaæ viruddhadharmÃdhyÃsato vij¤ÃnÃkÃracakravad vyÃpto 'pi na bhidyeteti cet / na, bÃhye dharmiïyanekatvasya sÃdhyasya pratyak«ÃdyabÃdhitatvÃt / buddhyÃkÃrakadambake tÆktakrameïa svasaævedanÃdisiddhaikatve 'nekatvasya pratyÃkhyÃnÃd bÃdhakÃvatÃra eva nÃsti / tasmÃd vij¤Ãnatve satÅti hetuviÓe«aïaæ kartavyam yena bÃhyasyaiva bheda÷ sidhyati // nanu yadi vij¤ÃnÃtmakaæ vicitrÃkÃracakramekaæ tadà nÅlÃkÃra eva pÅtÃdyÃkÃrav­ndaæ praviÓet / tathà prakÃÓÃkÃracakrayorabhedo vyaktisÃmÃnyavat prakÃÓa eva, ÃkÃracakrameva và syÃditi cet / asadetat / tathà hi dvayorapyanayo÷ prasaÇgaviparyayayo÷ bheda÷, sa ca bÃhyÃrthavÃda eva yujyate, tatra bhedagrÃhakasyendriyapratyak«asye«ÂatvÃt / vij¤ÃnavÃde tvanÃtmaprakÃÓÃbhÃvÃt svasaævedanamevaikaæ pramÃïam / tato 'pi viparyayasya bhedasya siddhe÷ prasaÇgo 'pyasaÇgata÷ ityadvaitameva / kiæ ca evaæ sthÆlanÅlÃdyÃkÃro 'pi paramÃïumÃtre praviÓedityapratibhÃsaæjagadÃpadyeta / asti ca pratibhÃsa÷ / tasmÃd yathÃvasthitÃnÃmevÃkÃrÃïÃmakhaï¬asvasaævedanÃtmataivaikatvam, na bhedo na saækoca÷ svÅkartavyo 'pratibhÃsaprasaÇgÃt / tathà k­takatvasyÃnityatvavastutvÃdibhirabhede k­takatvamevÃnityatvameva và syÃdityapi prasaÇgo vaktavya Ãpadyeta, sÃmÃnyavyaktyoriva tayorvastuto 'bhedo 'khaï¬ÃtmatvÃt // vyÃv­ttibheda eva paramiti cet / yadyevaæ prakÃÓanÅlÃdyorapyayameva kramo jÃgartÅtyekÃvaÓe«aprasaÇgo bÃlapralÃpa÷ / tadevaæ (##) bÃhyaæ na naÓyati bhidÃïutayÃpi sattvÃdarthaktriyÃvirahasaækaratÃtmabhede / buddhistu naÓyati bhidaiva vidaiva sattvÃccitrÃpyato na bhidameti kimatra kurma÷ // nanu deÓavitÃnÃptirnÃtmÃntaraviyogina÷ / deÓavitÃnahÃnau na bhÃsa ityapi Óakyate // iti cet / na svÃtmÃntaramanyÃtmà sa bÃhyasyaiva yujyate / buddhe÷ svavittini«ÂhÃyÃ÷ ya÷ parastasya kà gati÷ // hanta tathÃpi nÅlÃdivattadekaæ ca kathametat sametu cet / nÅlamaæÓÃntaraæ caikaæ kathaæ tadbhÃti saÇgatam // ne«Âaæ tadapi cet tarhi kvÃïvantarbhidi bhÃsanam / na parÅk«Ãk«amaæ cÃïu÷ kutastasya tadà bhidà // mà bhÆdavastubhÃvÃccet so 'pyekatvahatau bhavet / nirbhÃsÃdekatÃsiddhau svavittervastutà sthità // na pratÅtyasamutpÃdo 'nutpÃdo vÃsya bÃdhaka÷ / ekÃnekaviyoge 'pi sphÆrtimÃtreïa sattvata÷ // kiæ ca pÆrvÃparaj¤Ãnamadvaite yanna vidyate / pratÅtyotpannatà tasmÃdasiddherapyasÃdhanam // anutpÃdo 'pyanekÃnto 'kÃryakÃraïarÆpakam / hÃne 'pi hetuphalayo÷ sphuradrÆpaæ kva gacchatu // ekÃnekatayà vastuvyÃpti÷ siddhà yadi kvacit / sarvaÓÆnyatvasamaye heturi«ÂavighÃtak­t // atha lokapra(si)ddhau ca na sarvalokakalpitam / vastuvyavasthà Óaraïaæ kiæ tu mÃnena saÇgatam // na cÃdhyak«ÃnumÃnÃbhyÃmanaÇgaæ kvacidÅk«itam / yasya rÃÓiranekaæ syÃnnÃpi vastu ca ki¤cina // yasya caikataratvÃbhyÃæ sattvavyÃpti÷ sa hanyatÃm / abhrÃntavittimÃtreïa sattÃvÃdÅ tu jitvara÷ // // samÃptaÓcitrÃdvaitaprakÃÓavÃdo 'yam // grÃhayaæ na tasya grahaïaæ (na) tena j¤ÃnÃntaragrÃhayatÃpi ÓÆnya÷ / tathÃpi ca j¤Ãnamaya÷ prakÃÓa÷ pratyak«apak«astu tavÃvirÃsÅt // (##) // 10 // // santÃnÃntaradÆ«aïam // atheha prakÃÓasahopalambhÃdisÃdhanabalena ja¬apadÃrtharÃÓÃvapÃste nÅlapÅtÃdyaÓe«apadÃrthajÃte ca svacittapratibhÃsÃtmani svapnamÃyÃdivadadvayarÆpe siddhe santÃnÃntarasadasattÃnirÆpaïÃrthamidamÃrabhyate / evaæ hi kecidÃhu÷ / astyeva santÃnÃntaramanumÃnapratÅtam / tathà hÅcchÃcittasamanantaravyÃhÃravyavahÃrÃbhÃsasya darÓanÃt tadabhÃve cÃdarÓanÃdupalambhÃnupalambhasÃdhanamanvayavyatirekaÓarÅramicchÃcittena saha vyÃhÃrÃdyÃbhÃsasya kÃryakÃraïabhÃvamÃtmasantÃne 'vadhÃryecchÃcittasyÃpratisaævedanasamaye 'pi vicchinnavyÃhÃrÃdyÃbhÃsadarÓanÃt tatkÃraïabhÆtamicchÃcittamanumÅyamÃnaæ santÃnÃntarameva vyavati«Âhata iti / atredamÃlocyate / tadicchÃcittaæ vyÃhÃrÃdyÃbhÃsasya kÃraïatayà vyavasthÃpyamÃnamanumÃturdarÓanayogyamatha d­ÓyÃd­ÓyaviÓe«aïÃnapek«amicchÃmÃtram / yaditÃvadÃdyovikalpastadÃnumÃturdarÓanayogyatvÃdicchÃcittasyÃnumÃnakÃle 'nupalabdhirabhÃvameva gamayatÅtyanupalambhÃkhyapratyak«abÃdhitatvÃt kvÃnumÃnÃvakÃÓastasya / yadi punaricchÃcittamanumÃnakÃle 'pyanubhÆyeta, tadà kimasyÃnumÃnena / athaivamagnidhÆmayostadutpattisiddhyanantaraæ naganiku¤je dhÆmamupalabhamÃno nÃgnimapyanuminuyÃt, tatrÃpyagneranupalabdhibÃdhitatvÃt, upalambhe cÃnumÃnavaiphalyÃt / naivam, anumÃnasamaye deÓaviprakar«avato vahnerdarÓanÃyogyatvena d­ÓyÃnupalabdhivirahÃt, ad­ÓyÃnupalambhasya cÃbhÃvasÃdhanatvavirodhÃt / icchÃcittasya tu nÃsti deÓaviprakar«a÷ / icchÃcittaæ hi svasaæbaddhamevÃnumÃturdarÓanayogyam, tasya ca deÓÃdiviprakar«a ityalaukikametat / atha dvitÅyo vikalpa÷ / tathà hÅcchÃcittamÃtraæ svaparasantÃnasÃdhÃraïad­ÓyÃd­ÓyaviÓe«aïÃnapek«aæ vyÃhÃrÃdyÃbhÃsaæ prati kÃraïatayÃvadhÃryate / tadavadhÃraïaæ kena pramÃïena / vyÃhÃrÃdyÃbhÃsasya hÅcchÃmÃtrÃbhÃve 'bhÃvaæ pratÅtya tadutpattisiddhigave«aïà / na cecchÃmÃtrasya svaparasantÃnasÃdhÃraïasya svasaævedanenÃnyena vÃbhÃva÷ ÓakyÃvagama÷ / yathà hi vahnimÃtrasya deÓakÃlavyavahitasyÃpi dhÆmotpÃdadeÓakÃlayoryadi syÃdupalabhyetaiva mayeti saæbhÃvitasyÃnumÃt­puru«endriyapratyak«eïa (##) dhÆmotpÃdÃt prÃgabhÃve 'vadhÃryamÃïastadutpattisiddhimadhyÃsayatÅti vyavahitadeÓakÃlasyÃpi vahnerdhÆmamÃtraæ prati kÃraïatvÃvadhÃraïam, svabhÃvaviprak­«Âasya tu jaÂharabhavÃdisÃdhÃraïasya sarvathÃnumÃt­puru«ÃÓakyÃbhÃvapratÅtikasya vyÃptibahirbhÃva eva / tathÃtrÃpÅcchÃcittaæ parasantÃnasÃdhÃraïamapi yÃvadyadÅya syÃdupalabhyetaiva mayeti yadi saæbhÃvayituæ Óakyeta tadà tadvyatirekasiddhidvÃreïa kÃraïatayÃvadhÃryate / kevalaæ svabhÃvaviprak­«Âe cittamÃtre 'stamiteyaæ katheti // na ca paracittaæ kÃlaviprak­«Âaæ vartamÃnatvÃdasya, atÅtÃnÃgatayoreva kÃlaviprak­«Âatvena vyavahÃrÃt / nÃpi deÓaviprak­«Âam, yasminneva hi ÓuklaÓaÇkhÃdideÓe svacittaæ ÓuklÃkÃrapratibhÃsi svasaævedanena vedyate taddeÓavartyeva pÅtÃkÃrapratibhÃsi parasantÃnabhÃvi cittaæ na vedyate / tat kathame«a deÓaviprakar«a÷ // athecchÃcittamÃtraæ svasaævedanamÃtrÃpek«ayà na svabhÃvaviprak­«Âam / na hyagnirapyeko yenaivendriyavij¤Ãnena d­Óyate tenaivÃnyo 'pi d­Óyam / tatra yathà cak«urvij¤ÃnamÃtrÃpek«ayà agnimÃtraæ d­Óyamiti vyavasthÃpyate tathÃtrÃpi svasaævedanamÃtrÃpek«ayà icchÃcittamÃtraæ svaparasantÃnasÃdhÃraïamapi d­Óyameveti / atrocyate / kimatra mÃtraÓabdenÃnumÃt­puru«asaæbandhÃsaæbandhÃbhyÃmaviÓe«itaæ yasya kasyacit puru«asyendriyaj¤Ãnaæ vastuvi«ayÅkurvÃïamasya d­ÓyatÃsaæbhave 'pinÃnimitamabhimatam / yadyevaæ piÓÃcÃdirapi d­Óya÷ syÃt / so 'pi hi kasyacit puæso yogyÃde÷ svajÃtÅyasya và piÓÃcÃntarasya bhavatyevendriyaj¤Ãnagocara iti na kaÓcit svabhÃvaviprak­«Âa÷ syÃt / tasmÃdanumÃt­puru«asaæbandhitvamanapÃsya vij¤Ãnasya svalak«aïÃdibhedanirÃsapara eva mÃtraÓabdo yukta÷ / etadevÃÓaÇkaya dharmottareïÃbhihitam - ekapratipattrapek«aæ cedaæ pratyak«alak«aïam / ityÃdi / tenaivaæ d­ÓyatÃsaæbhÃvanà yadÅha deÓe kÃle và syÃd ghaÂÃdirniyamenopalabhyeta, madÅyasya cak«urvij¤ÃnamÃtrasya vi«ayÅbhavediti / paracitte tu na Óakyamevam / yadÅha paracittaæ syÃt niyamena madÅyasya svasaæveda(na) mÃtrasya vi«ayi syÃditi // yadi cecchÃcittamÃtraæ tadutpattigrahaïasamaye d­Óyatayà saæbhÃvayitavyam, tadÃnumÃnakÃle 'pi d­Óyatayà saæbhÃvya tadanupalambhenÃbhÃvasÃdhane kathamanumÃnaæ pravartayitumidamÃrabdham, pratyak«eïaiva pak«abÃdhÃt / na ca kÃlabhedena svabhÃvaviprakar«etarÃviti yatki¤cidetat / tasmÃdicchÃcittamÃtrasya svaparasantÃnasÃdhÃraïasya d­Óyatayà saæbhÃvayitumaÓakyatvÃt vyahÃrÃdyutpÃdÃt prÃganupalambhe 'pyabhÃvasiddhau na tadabhÃvaprayukto vyÃhÃrÃdyabhÃva÷ pratÅyata iti kathaæ kÃraïatvasiddhiryata÷ kÃryahetudvÃreïÃnumÅyeta / icchÃcittaviÓe«astu svasantÃnabhÃvÅ na bhavatyevÃnumÃturd­Óya÷ / kiæ tu tasya d­ÓyÃnupalambhÃjjij¤ÃsitaviÓe«e dharmiïi bÃdhitasya kathamanumÃnamityuktameva // (##) tadevamicchÃcittaviÓe«e svasantÃnabhÃvini sÃdhye pak«asya pratyak«abÃdha÷, icchÃcittamÃtre 'pi svaparasantÃnasÃdhÃraïe sÃdhye yadyanupalambhamÃtreïa d­Óya viÓe«aïÃnapek«eïa pratibandhasiddhisamaye tasyÃbhÃva÷ pratÅyate, tadà pak«Åk­te dharmiïi tatheti sa eva do«a÷ / atha na pratÅyate tadà sandigdhavyatireko hetvÃbhÃso vyÃhÃrÃdiriti sthitam / evaæ tarhi santÃnÃntarasÃdhakasyÃbhÃvÃd bÃdhakasyÃpi kasyacidadarÓanÃdbhavatu tatra sandeha eveti kecit / tairidaæ bÃdhakamabhidhÅyamÃnamavadhÅyatÃm / yadi hi santÃnÃntaraæ saæbhavet tadà tato bhedena svasantÃnasyÃvaÓyaæ bhavitavyam / anyathà svasantÃnÃdapi prakÃÓamÃnÃttasya parasantÃnÃbhimatasya bhedo na syÃt / na cÃbhedastayoriti svasantÃnÃd bhedÃbhedÃbhyÃmabÃdhyasya parasantÃnasya sÃmÃnyaÓaÓavi«ÃïÃdivadabhÃva evÃyÃta iti kathaæ sandeha÷ / tasmÃt parasantÃnÃpek«ayà svasantÃnasya bhedo 'pyavaÓyambhÃvya÷ / sa ca bheda÷ santÃnasya svabhÃva÷ svasantÃne pratibhÃsamÃne niyamena pratibhÃseta / kathamaparathà pratibhÃnÃpratibhÃnalak«aïaviruddhadharmÃdhyÃse 'pi svasantÃnasya parasantÃnÃd bheda÷ svabhÃvatÃmÃsÃdayet // na cÃsau bheda÷ pratibhÃsate / bhedapratibhÃse hi upagamyamÃne tadavadhibhÆtasyÃpi parasantÃnasya pratibhÃso durapahnava÷ syÃt / asmÃdbhinnamitÅdaæ cet svarÆpaæ svasya cetasa÷ / sÃvadherasya bhÃsa÷ syÃnna và grÃhyaæ tadÃtmanà // bhede 'nyaleÓamapi naiti kuto bhinna÷ / evamÃdikamaÓe«amiha pravacanapradÅpaÓrÅsÃkÃrasaÇgrahÃdivacanamanusmaryatÃm / yathà hi svasantÃnamÃtre parisphurati ÓaÓavi«ÃïÃdasphurato na bheda÷ pratibhÃti tathà parasantÃnÃdapi sphuraïavirahiïo na bhÃtyeva bheda÷ / na hi parasantÃnÃpek«ayà kaÓcid viÓe«aleÓa÷ svasantÃnasya parisphurati yo nÃsti ÓaÓavi«ÃïÃpek«ayà / na ca ÓaÓavi«ÃïaparasantÃnÃvapek«ya samÃne svasantÃnapratibhÃse ÓaÓavi«ÃïÃpek«ayà na bhedo nÃpyabheda÷ pratibhÃti / parasantÃnÃpek«ayà tu bheda eva bhÃtÅtyevamavasthÃpayituæ Óakyam / bhedÃbhedayorabhÃvaparihÃreïa hi yathà bhedo vyavasthita÷ tadvad bhedapratibhÃso 'pi bhedÃbhedÃbhÃvapratibhÃsavilak«aïa evocito bhavitum, na ca tathÃnubhÆyate / tathÃpi bheda÷ pratibhÃtÅti vacanaracanametat / bhëyakÃranyÃyo 'pyatra bhedapratibhÃsadÆ«aïe vistarato 'vagantavya÷ // (##) yadi cÃvadhipratibhÃsavirahe 'pi bhedapratibhÃnamidaæ paracittÃnu(kampayÃ) k«amitavyaæ (tarhi) bahirarthasyÃpi kathamabhÃva÷ sidhyati / Óakyaæ hi tatrÃpi sandehamavatÃrayitum, na bahirartha÷ kasyacidÃbhÃsate, parasantÃnastu parasya pratibhÃsata eva, tataÓcÃtraiva sandeho na bahirartha iti cet / etadapi sakalaæ sandigdhameva / na hyavaÓyaæ parasantÃna÷ parasyÃbhÃsate, kadÃcidasau nÃstyeva na cÃsÃvavabhÃsata ityapi vaktuæ Óakte÷ / kiæ ca mà nÃma bhÃsÅ«Âa bahirartha÷ kasyacidapi tathÃpi kathaæ tadabhÃvasiddhirbhedapratibhÃsÃbhyupagamavÃdina itÅyanmÃtramiha vivak«itam / na cÃtra kaÓcid do«a÷ / tasmÃd bahirarthena sÃdhÃraïaæ santÃnÃntaramiti kathaæ vij¤aptivÃdinÃmapi saæmataæ bhavi«yati / kiæ ca kÃryakÃraïabhÃvo 'pi vij¤Ãnadvayasya bhedapratibhÃsavÃdinà bÃdhitumaÓakya÷ / pÆrvabhÃvinÅ hi saævitti÷ parasaævittyapek«ayà bhedaæ pÆrvatvaæ cÃtmano g­hïÃtyevÃvadhipratibhÃsavigame 'pi // parabhÃvinyapi saævitti÷ pÆrvasaævittyapek«ayà bhedaæ paratvaæ cÃtmano 'dhigacchatyeva santÃnÃntaravaditi niyatapÆrvÃparabhÃvalak«aïe kÃryakÃraïabhÃve 'vabhÃsamÃne 'vasÅyamÃne ca nÅlÃdicitrÃkÃravat katham saæv­ttyÃstu yathà tathà iti bhagavato vÃrtikakÃrasya vacanena phalitamatra mate / api ca citrÃkÃracakre dharmiïyadvaitasÃdhanÃrthamupanyastasya prakÃÓamÃnatvÃdihetorbhedagrÃhakapratyak«Ãpah­tavi«ayatvamudbhÃvayata÷ prativÃdino bhedagrahaïamanumanyamÃnena santÃnÃntarasandehaæ ca vinà kathamuttaritavyaæ bhavatà // nanvevamapi santÃnÃntarÃbhÃva÷ kena pramÃïena siddha÷ / na tÃvat pratyak«eïa, tasya vidhivi«ayasya prati«edhasÃdhanÃtadhikÃrÃt / nÃpyanumÃnena, tasya d­ÓyÃbhÃvasÃdhananiyatasyÃtÅndriyaparacittÃbhÃvasÃdhane 'navatÃrÃditi cet / atra brÆma÷ / santÃnÃntarasaæbhave niyatabhÃva÷ tatao bheda÷ svacittasya / abhede svasantÃnÃt parasantÃna eva syÃt / yathà ca yadupalabhyamÃnaæ yenaæ rÆpeïa na bhÃsate na tat tena rÆpeïa sadvyavahÃrayogyaæ yathà nÅlaæ pÅtarÆpeïa / nopalabhyate ca svacittamupalabhyamÃnaæ parasantÃnÃd bhinne(na)rÆpeïeti bhedasya svacittatÃdÃtmyani«edhe d­ÓyaviÓe«aïaprayogÃnapek«Ã svabhÃvÃnupalabdhiriyam // nÃpyasiddhi÷, bhedapratibhÃse tadavadherapi pratibhÃsaprÃpte÷ / avadhyapratibhÃse tu bhedapratibhÃsÃbhÃva÷ ÓaÓavi«ÃïabhedapratibhÃsÃbhÃvavat siddha eva / evamanena pramÃïena santÃnÃntarasya svacittÃpek«ayà bhede pratik«ipte abhede ca svayamevÃsaæbhavini bhedÃbhedÃbhyÃmavÃcyatvaæ siddham / sÃmÃnyÃdivad vastutÃpahatiriti, kathaæ (##) bÃdhakÃbhÃvÃt santÃnÃntare sandeho 'bhidhÅyate / etacca ÓÃstrÅyaprameyasmÃraïamÃtraphalaæ ki¤cillikhitamiti / paramiha svayamanusandheyam / api ca santÃnÃntare tÃvadarvÃgd­ÓÃæ sandeho bhavadbhiranumanyate / bhagavatastu kimavasthÃpyatÃm / saædehÃvasthÃpane kathaæ sarvaj¤atà / vidyamÃnameva kadÃcit santÃnÃntaraæ bhagavatà nÃvadhÃryate tathÃpyasau sarvaj¤a iti kathametat / anumÃnaæ ca santÃnÃntaravi«ayaæ prÃgeva cintitam / na cÃnumÃnena pratÅtÃvapi sarvaj¤atà bhavitumarhati / pratyak«eïa paracittapratÅtau grÃhyagrÃhakabhÃvo 'pi paracittasya bhagavaccittena sahÃyÃta iti bahirarthavÃda eva mukhÃntareïopagata÷ syÃt, kathamayaæ va¤cayati vÃda÷ // asmadÅyamatena tu paracittaæ nÃstyeveti tadavadhÃraïak­to(na) bhagavata÷ sarvaj¤atÃk«atido«a÷ / yÃvacca bhedagrahaïÃbhimÃnarÆpà saæv­sttitÃvat santÃnÃntare sandehÃttadavabodhanÃrthaæ vacanÃdirapi pravartata iti svavacanavirodho 'pi na saæbhavatyeva / na khalu santÃnÃntaravi«aya÷ sarvathà sandeho nÃstyevetyabhimatamasmÃkam, api tu paramÃrthagatiriyamupadarÓità / idaæ hi santÃnÃntarÃbhÃvasÃdhanamadvayasÃdhanena sÃdhÃraïamiti naikaniyata÷ svavacanÃdivirodhastatparihÃro và / citrÃkÃrasaæbhavamÃtreïÃpi ca vedÃntadhvÃntÃpasÃro bhëyakÃreïa darÓita÷ / tathà ca Ãtmà sa tasyÃnubhava÷ sa ca nÃnyasya kasyacit ityÃdivÃrtikavyÃkhyÃnabhëyam / ÃtmavÃdastarhi prasakta iti cet / na citrÃkÃrasaævedanÃt ityÃdi dve«avikalu«ÃÓe«Ã eva tu«ÃkÃro 'pi vedÃntasiddhÃnta iti alak«ita tadgranthÃnutthÃpayantÅ santÃnÃntarÃpek«ayà paÂhitavatÅtyavasthà (?) sarvà saæv­tisatyÃnta÷ pÃtinÅ hyevÃpai(tÅ) ti sakalamanÃkulamiti // // santÃnÃntaradÆ«aïaæ samÃptam //