Ratnagotravibhaga = Rgv Based on the edition by E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 73 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. STRUCTURE OF REFERENCES (added): Rgv nnn = pagination of ed. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Ratnagotravibhgo Mahynottaratantrastram 1. prathama pariccheda o nama rvajrasattvya / buddhaca dharmaca gaaca dhturbodhirgu karma ca bauddhamantyam / ktsnasya strasya arrametat samsato vajrapadni sapta // 1 // vajropamasydhigamrthasya pada sthnamiti vajrapadam / tatra ruticintmayajnaduprativedhdanabhilpyasvabhva pratytmavedanyo 'rtho vajravadveditavya / ynyakari tamarthamabhivadanti tatprptyanuklamrgbhidyotanatastni tatpratihbhtatvt padamityucyante / iti duprativedhrthena pratihrthena ca vajrapadatvamarthavyajanayoranugantavyam / tatra katamo 'rtha katamadvyajanam / artha ucyate saptaprakro 'dhigamrtho yaduta buddhrtho dharmrtha saghrtho dhtvartho bodhyartho gurtha (##) karmrthaca / ayamucyate 'rtha / yairakarairea saptaprakro 'dhigamrtha scyate prakyata idamucyate vyajanam / sa caia vajrapadanirdeo vistarea yathstramanugantavya / anidarano hynanda tathgata / sa na akyacaku draum / anabhilpyo hynanda dharma / sa na akya karena rotum / asaskto hynanda sagha / sa na akya kyena v cittena v paryup situm / itmni tri vajrapadni dhdhyayaparivartnusrenugantavyni / tathgataviayo hi riputryamarthastathgatagocara / sarvarvakapratyekabuddhairapi tvacchriputryamartho na akya samyak svaprajay xxx drau v pratyavekitu v / prgeva blapthagjanairanyatra tathgataraddhgamanata / raddhgamanyo hi riputra paramrtha / paramrtha iti riputra sattvadhtoretadadhivacanam / sattvadhturiti riputra tathgatagarbhasyaitadadhivacanam / tathgatagarbha iti riputra dharmakyasyaitadadhivacanam / itda caturtha vajrapadamannatvpratvanirdeaparivartnusrenugatavyam / (##) anuttar samyaksabodhiriti bhagavan nirvadhtoretadadhivacanam / nirvadhturiti bhagavan tathgatadharmakyasyaitadadhivacanam / itda pacama vajrapadamryarmlstrnusrenugantavyam / yo 'ya riputra tathgatanirdio dharmakya so 'yamavinirbhgadharm / avinirmuktajnaguo yaduta gagnadvlikvyatikrntaistathgatadharmai / itda aha vajrapadmannatvpratvanirdenusrenugantavyam / na majurstathgata kalpayati na vikalpayati / athavsynbhogenkalpayato 'vikalpayata iyamevarp kriy pravartate / itda saptama vajrapada tathgataguajncintyaviayvatranirdenusrenugantavyam / itmni samsata sapta vajrapadni sakalasysya strasyoddeamukhasagrhrthena arramiti veditavyam / svalakaennugatni cai yathkrama dhrairjastre / nidnatastri padni vidyccatvri dhmajjinadharmabhedt // 2 // e ca saptn vajrapadn svalakaanirdeena yathkramamryadhravararjastranidnaparivartnugatni tri padni veditavyni / tata rdhvamavaini catvri bodhisattvatathgatadharmanirdeabhedditi / tasmdyaduktam / bhagavn sarvadharmasamatbhisabuddha supravartitadharmacakro 'nantaiyagaasuvinta iti / ebhistribhirmlapadairyathkrama tray ratnnmanuprvasamutpdasamudgamavyavasthna veditavyam / avaini catvri padni triratnotpattyanurpahetusamudgamanirdeo veditavya / tatra yato 'amy bodhisattvabhmau vartamna sarvadharmavaitprpto (##) bhavati tasmt sa bodhimaavaragata sarvadharmasamatbhisabuddha ityucyate / yato navamy bodhisattvabhmau vartamno 'nuttaradharmabhakatvasapanna sarvasattvayasuvidhija indriyaparamapramitprpta sarvasattvakleavsannusadhisamudghtanakualo bhavati tasmt so 'bhisabuddhabodhi supravartitadharmacakra ityucyate / yato daamy bhmvanuttaratathgatadharmayauvarjybhiekaprptyanantaramanbhogabuddhakrypratiprarabdho bhavati tasmt sa supravartitadharmacakro 'nantaiyagaasuvinta ityucyate / t punaranantaiyagaasuvintat tadanantaramanena granthena darayati / mahat bhikusaghena srdha yvadaprameyea ca bodhisattvagaena srdhamiti / yathkrama rvakabodhau buddhabodhau ca suvintatvdevagua samanvgatairiti / tata rvakabodhisattvaguavaranirdenantaramacintyabuddhasamdhivabhit prattya vipularatnavyhamaalavyha nirvttitathgatapariatsamvartanavividhadivyadravyapjvidhnastutimeghbhisapravaraato buddharatnaguavibhgavyavasthna veditavyam / tadanantaramudradharmsanavyhaprabhdharmaparyyanmaguaparikrtanato dharmaratnaguavibhgavyavasthna veditavyam / tadanantaramanyonya bodhisattvasamdhigocaraviayaprabhva sadaranatadvicitraguavaranirdeata sagharatnaguavibhgavyavasthna veditavyam / tadanantara (##) punarapi buddharamyabhiekairanuttaradharmarjajyehaputraparamavairadyapratibhnopakaraat prattya tathgatabhtaguaparamrthastutinirdeataca mahynaparamadharmakathvastpanyasanataca tatpratipatte paramadharmaivaryaphalaprptisadaranataca yathsakhyamemeva tray ratnnmanuttaraguavibhgavyavasthna nidnaparivartvasnagatameva draavyam / tata stranidnaparivartnantara buddhadhtu aykratadviuddhiguaparikarmanirdeena paridpita / viodhye 'rthe guavati tadviuddhiparikarmayogt / ima crthavaamupdya daasu bodhisattvabhmiu punarjtarpaparikarmavieodharaamudhtam / asminneva ca stre tathgatakarmanirdenantaramaviuddhavairyamaidnta kta / tadyath kulaputra kualo maikro maiuddhisuvidhija / sa maigotrdaparyavadpitni mairatnni ghtv tkena khrodakenotklya kena keakambalaparyavadpanena paryavadpayati / na ca tvanmtrea vrya prarambhayati / tata pact tkenmiarasenotklya khaikparyavadpanena paryavadpayati / na ca tvanmtrea vrya prarambhayati / tata sa pacnmahbhaiajyarasenotklya skmavastraparyavadpanena paryavadpayati / paryavadpita cpagatakcamabhijtavairyamityucyate / (##) evameva kulaputra tathgato 'pyapariuddha sattvadhtu viditvnityadukhntmubhodvegakathay sasrbhiratn sattvnudvejayati / rye ca dharmavinaye 'vatrayati / na ca tvanmtrea vrya prarambhayati / tata paccchnynimittapraihitakathay tathgatanetrmavabodhayati / na ca tvanmtrea tathgato vrya prarambhayati / tata pacdavivartyadharmacakrakathay trimaalapariuddhikathay ca tathgataviaye tn sattvnavatrayati nnpraktihetukn / avatrca samnstathgatadharmatmadhigamynuttar dakiy ityucyanta iti / etadeva viuddhagotra tathgatadhtumabhisadhyoktam / yath pattharacuamhi jtarpa na dissati / parikammena tad diha eva loke tathgat iti // tatra katame te buddhadhto aykraviuddhiparikarmagu / tadyath caturkro bodhisattvlakra / akro bodhisattvvabhsa / oakr bodhisattvamahkaru / dvtriadkra bodhisattvakarma / tannirdenantara buddhabodhi oakramahbodhikarunirdeena paridpit / tannirdenantara buddhagu daabalacaturvairadyadaveikabuddhadharmanirdeena paridpit / tannirdenantara buddhakarma dvtriadkra niruttaratathgatakarmanirdeena paridpitam / evamimni sapta vajrapadni svalakaanirdeato vistarea yathstramanugantavyni / ka punaremanulea / (##) buddhddharmo dharmatacryasagha saghe garbho jnadhtvptiniha / tajjnpticgrabodhirbaldyairdhamairyukt sarvasattvrthakdbhi // 3 // ukta strasabandha / idn loknmartho vaktavya / ye sattvstathgatena vintste tathgata araa gacchanto dharmatniyandbhiprasdena dharma ca sagha ca araa gacchanti / atastatprathamato buddharatnamadhiktya loka / yo buddhatvamandimadhyanidhana nta vibuddha svaya buddhv cbudhabodhanrthamabhaya mrga didea dhruvam / tasmai jnakpsivajravaradhgdukhakuraikacchide nndggahanopagƬhavimatiprkrabhettre nama // 4 // anena ki darayati / asasktamanbhogamaparapratyayoditam / buddhatva jnakruyaaktyupeta dvayrthavat // 5 // anena samsato 'bhirguai saghta buddhatvamudbhvitam / aau gu katame / asasktatvamanbhogatparapratyaybhisabodhirjna karu akti svrthasapat parrthasapaditi / (##) andimadhyanidhanapraktatvdasasktam / ntadharmaarratvdanbhogamiti smtam // 6 // pratytmamadhigamyatvdaparapratyayodayam / jnameva tridh bodht karu mrgadeant // 7 // aktirjnakpbhy tu dukhakleanibarhat / tribhirdyairguai svrtha parrtha pacimaistribhi // 8 // sasktaviparyayesaskta veditayvam / tatra sasktamucyate yasyotpdo 'pi prajyatesthitirapi bhago 'pi prajyate / tadabhvdbuddhatvamandimadhyanidhanamasasktadharmakya prabhvita draavyam / sarvaprapacavikalpopantatvdanbhogam / svayabhjndhigamyatvdaparapratyayodayam / udayo 'trbhisabodho 'bhipretotpda / ityasasktdapravttilakadapi tathgatatvdanbhogata sarvasabuddhaktyam sasrakoeranuparatamanupacchinna pravartate / ityevamatyadbhutcintyaviaya buddhatvamarutv parata svayamancryakea svayabhjnena nirabhilpyasvabhvatmabhisabudhya tadanubodha pratyabudhnmapi jtyandhn paremanubodhya tadanugmimrgavyupadeakaradanuttarajnakarunvitatva veditavyam / mrgasybhayatva lokottaratvt / lokottaratvamapunarvttitaca / yathkrama paradukhakleamlasamudghta pratyanayoreva tathgatajnakaruayo aktirasivajradntena paridpit / tatra dukhamla samsato y kacidbhaveu nmarpbhinirvtti / kleamla ya kcitsatkybhiniveaprvik dirvicikits ca / tatra nmarpasaghta dukhamabhinirvttilakaatvdakurasthnya veditavyam / (##) tacchetttve tathgatajnakaruyo aktirasidantenopamit veditavy / divicikitssamghto daranamrgapraheya / kleo laukikajnaduravagho durbhedatvdvanagahanopagƬhaprkrasada / tadbhetttvt tathgatajnakaruayo aktirvajradntenopamit veditavy / ityete yathddi a tathgatagu vistaravibhganirdeato 'nayaivnuprvy sarvabuddhaviayvatrajnloklakrastrnusrenugantavy / tatra yaduktamanutpdo 'nirodha iti majurstathgato 'rhan samyaksabuddha ea ityanena tvadasasktalakaastathgata iti paridpitam / yatpunaranantara vimalavairyapthivakrapratibimbodharaamdi ktv yvannavabhirudharaairetamevnutpdnirodhatathgatrthamadhiktyha / evameva majurstathgato 'rhan samyaksabuddho nejate na vihapati na prapacayati na kalpayati na vikalpayati / akalpo 'vikalpo 'citto 'manasikra tibhto 'nutpdo 'nirodho 'do 'ruto 'nghrto 'nsvdito 'spo 'nimitto 'vijaptiko 'vijapanya ityevamdirupaamaprabhedapradeanirdea / anena svakriysu sarvaprapacavikalpopantatvdanbhogastathgata iti paridpitam / tata rdhvamudharaanirdedavaiena granthena sarvadharmadharmatathatbhisabodhamukhevaparapratyaybhisabodhastathgatasya paridpita / yatpunarante oakr tathgatabodhi nirdiyaivamha / tatra majurstathgatasyaivarpn sarvadharmnabhisabudhya sattvn ca dharmadhtu vyavalokyuddhamavimala sgana vikrŬit nma sattveu (##) mahkaru pravartata iti / anena tathgatasynuttarajnakarunvitatvamudbhvitam / tatraivarpn sarvadharmniti yathprva nirdinabhvasvabhvt / abhisabudhyeti yathbhtamavikalpabuddhajnena jtv / sattvnmiti niyatniyatamithyniyatarivyavaitnm / dharmadhtumiti svadharmatpraktinirviiattathgatagarbham / vyavalokyeti sarvkramanvaraena buddhacaku dv / auddha klevaraena blapthagjannm / avimala jeyvaraena rvakapratyekabuddhnm / sgana tadubhaynyatamaviiatay bodhisattvnm / vikrŬit vividh sapannavinayopyamukheu supraviatvt / sattveu mahkaru pravartata iti samatay sarvasattvanimittamabhisabuddhabodhe svadharmatdhigamasaprpaayatvt / yadita rdhvamanuttarajnakarupravtterasamadharmacakrapravartanbhinirhraprayograsanamiyamanayo parrthakarae aktirveditavy / tatraimeva yathkrama a tathgatagunmdyaistribhirasasktdibhiryoga svrthasapat / tribhiravaiairjndibhi parrthasapat / api khalu jnena paramanityopantipadasvbhisabodhisthnagut svrthasapat paridpit / karuaktibhymanuttaramahdharmacakrapravttisthnagut parrthasapaditi / ato buddharatnddharmaratnaprabhvaneti tadanantara tadadhiktya loka / yo nsanna ca sanna cpi sadasannnya sato nsato 'sakyastarkayitu niruktyapagata pratytmavedya iva / (##) tasmai dharmadivkarya vimalajnvabhsatvie sarvramvaa rgadoatimiravyghtakartre nama // 9 // anena ki daritam / acintydvayanikalpauddhivyaktivipakata / yo yena ca virgo 'sau dharma satyadvilakaa // 10 // anena samsato 'bhirguai saghta dharmaratnamudbhvitam / aau gu katame / acintyatvamadvayat nirvikalpat uddhirabhivyaktikaraa pratiparkat virgo virgaheturiti / nirodhamrgasatybhy saght virgit / guaistribhistribhicaite veditavye yathkramam // 11 // emeva yathkrama a gun tribhirdyairacintydvayanirvikalpatguairnirodhasatyaparidpandvirgasagraho veditavya / tribhiravaiai uddhyabhivyaktipratipakatguairmrgasatyaparidpandvirgahetusagraha iti / yaca virgo nirodhasatya yena ca virgo mrgasatyena tadubhayamabhisamasya vyavadnasatya dvayalakao virgadharma iti paridpitam / atarkyatvdalpyatvdryajndacinyat / ivatvdadvaykalpau uddhydi trayanarkavat // 12 // samsato nirodhasatyasya tribhi kraairacintyatva veditavyam / katamaistribhi / asatsatsadasannobhayaprakraicaturbhirapi tarkgocaratvt / sarvarutaravitaghoavkpathaniruktisaketavyavahrbhilpairanabhilpyatvt / ry ca pratytmavedanyatvt / (##) tatra nirodhasatyasya kathamadvayat nirvikalpat ca veditavy / yathokta bhagavat / ivo 'ya riputra dharmakyo 'dvayadharmvikalpadharm / tatra dvayamucyate karma kleca / vikalpa ucyate karmakleasamudayaheturayoniomanasikra / tatpraktinirodhaprativedhd dvayavikalpsamudcrayogena yo dukhasytyantamanutpda idamucyate dukhanirodhasatyam / na khalu kasyaciddharmasya vinddukhanirodhasatya paridpitam / yathoktam / anutpdnirodhe majurcittamanovijnni na pravartante / yatra cittamanovijnni na pravartante tatra na kacitparikalpo yena parikalpenyoniomanasikuryt / sa yoniomanasikrapra yukto 'vidy na samutvpayati / yaccvidysamutthna tad dvdan bhavgnmasamutthnam / sjtiriti vistara / yathoktam / na khalu bhagavan dharmavino dukhanirodha / dukhanirodhanmn bhagavannandikliko 'kto 'jto 'nutpanno 'kaya kaypagata nityo dhruva iva vata praktipariuddha sarvakleakoavinirmukto gagvlikvyativttairavinirbhgairacintyairbuddhadharmai samanvgatastathgatadharmakyo deita / ayameva ca bhagavastathgatadharmakyo 'vinirmuktakleakoastathgatagarbha scyate / iti sarvavistarea yathstrameva dukhanirodhasatyavyavasthnamanugantavyam / asya khalu dukhanirodhasajitasya tathgatadharmakyasya prptiheturavikalpajnadaranabhvanmrgastrividhena sdharmyea dinakarasada veditavya / maalaviuddhisdharmyea sarvopakleamalavigatatvt / rpbhidhyaktikaraasdharmyea sarvkrajeyvabhsakatvt / tamapratipakasdharmyea ca sarvkrasatyadaranavibandhapratipakabhtatvt / (##) vibandha punarabhutavastunimittrambaamanasikraprvik rgadveamohotpattiranuayaparyutthnayogt / anuayato hi blnma bhtamatatsvabhva vastu ubhkrea v nimitta bhavati rgotpattita / pratighkrea v dveotpattita / avidykrea v mohotpattita / tacca rgadveamohanimittamayathbhutamrambaa kurvatmayoniomanasikracitta parydadti / temayoniomanasikraparyavasthitacetas rgadveamohnmanyatakleasamudcro bhavati / te tatonidna kyena vc manas rgajamapi karmbhisaskurvanti / dveajamapi mohajamapi karmbhisaskurvanti / karmataca punarjanmnubandha eva bhavati / evame blnmanuayavat / nimittagrhimrambaacaritnmayoniomanasikrasamudcrt kleasamudaya / kleamudyt karmasamudaya / karmasamudayjjanmasamudayo bhavati / sa punarea sarvkrakleakarmajanmasakleo blnmekasya dhtoryathbhtamajndadarancca pravartate / sa ca tath draavyo yath parigaveayanna tasya kicinnimittamrambaa v payati / sa yad na nimitta nrambaa v payati tad bhta payati / evamete dharmstathgatenbhisabuddh samatay sam iti / ya evamasataca nimittrambaasydarant sataca yathbhtasya paramrthasatyasya darant tadubhayoranutkepprakepasamatjnena sarvadharmasamatbhisabodha so 'sya sarvkrasya tattvadaranavibandhasya pratipako veditavyo yasyodayditarasytyantamasagatirasamavadhna pravartate / sa khalvea dharmakyaprptiheturavikalpajnadaranabhvanmrgo vistarea yathstra prajpramitnusrenugantavya / ato mahynadharmaratndavaivartikabodhisattvagaaratnaprabhvaneti tadanantara tadadhiktya loka / (##) ye samyak pratividhya sarvajagato nairtmyakoi iv taccittapraktiprabhsvaratay klesvabhvekat / sarvatrnugatmanvtadhiya payanti sabuddhat tebhya sattvaviuddhyanantaviayajnekaebhyo nama // 13 // anena ki daritam / yathvadyvadadhytmajnadaranauddhita / dhmatmavivartynmanuttaraguairgaa // 14 // anena samsato 'vaivartikabodhisattvagaaratnasya dvbhymkrbhy yathvadbhvikatay yvadbhvikatay ca lokottarajnadaranaviuddhito 'nuttaragunvitatvamudbhvitam / yathvattajjagacchantadharmatvagamt sa ca / prakte pariuddhatvt kleasydikayekat // 15 // tatra yathvadbhvikat ktsnasya pudgaladharmkhyasya jagato yathvannairtmyakoerava gamdveditavy / sa cyamavagamo 'tyantdintasvabhvatay pudgaladharmvinayogena samsato dvbhy krabhymutpadyate / praktiprabhsvaratdarancca cittasydikayanirodhadarancca tadupakleasya / tatra y cittasya (##) praktiprabhsvarat yaca tadupaklea ityetad dvayamansravai dhtau kualkualayocittayorekecaratvd dvityacittnabhisadhnayogena paramaduprativedhyam / ata ha / kaiku bhagavan kuala cittam / na kleai sakliyate / kaikamakuala cittam / na sakliameva taccitta kleai / na bhagavan klestaccitta spanti / kathamatra bhagavannasparanadharmi citta tamaklia bhavati / asti ca bhagavannupaklea / astyupaklia cittam / atha ca punarbhagavan praktipariuddhasya cittasyopaklertho duprativedhya / iti vistarea yathvadbhvikatmrabhya dupratividhrthanirdeo yathstramanugantavya / yvadbhvikat jeyaparyantagatay dhiy / sarvasattveu sarvajadharmatstitvadarant // 16 // tatra yvadbhvikat sarvajeyavastuparyantagatay lokottaray prajay sarvasattvevantaastiryagyonigatevapi tathgatagarbhstitvadarandveditavy / tacca darana bodhisattvasya prathamymeva bodhisattvabhmvutpadyate sarvatragthane dharmadhtuprativedht / (##) ityeva yo 'vabodhastatpratytmajnadaranam / tacchuddhiramale dhtvasagpratigh tata // 17 // ityevamanena prakrea yathvadbhvikatay ca yvadbhvikatay ca yo lokottaramrgvabodhastadry pratytmamananyasdhraa lokottarajnadaranamabhipretam / tacca samsato dvbhy krabhymitaprdeikajnadaranamupanidhya suviuddhirityucyate / katambhy dvbhym / asagatvdapratihatatvcca / tatra yathvadbhvikatay sattvadhtupraktiviuddhaviayatvdasagam yvadbhvikataynantejeyavastuviayatvdapratihatam / jnadaranauddhy buddhajndanuttart / avaivartydbhavantyry araa sarvadehinm // 18 // itya jnadaranauddhiravinivartanyabhmisamrƬhn bodhisattvnmanuttarystathgatajnadaranaviuddherupaniadgatatvdanuttar veditavy tadanyebhyo v dna ldibhyo bodhisattvaguebhyo madyogdavinivartany bodhisattv araa bht bhavanti sarvasattvnmiti / rvakasagharatngrahaa bodhisattvagaaratnnantara tatpjnarhatvt / na hi jtu pait bodhisattvarvakaguntaraj mahbodhivipulapuyajnasabhrpryamajnakarumaalamaprameyasattvadhtugaasatnvabhsapratyupasthitamanuttaratathgatapracandra gamannuklamrgapratipanna (##) bodhisattvanavacandramutsjya prdeikajnanihgatamapi trrpavat svasatnvabhsapratyupasthita rvaka namasyanti / parahitakriyayaviuddhe sanirayaguenaiva hi prathamacittotpdiko 'pi bodhisattvo niranukroamananyapoigayamansravalasavaraviuddhinihgatamryarvakamabhibhavati / prgeva tadanyairdaavaitdibhirbodhisattvaguai / vakyati hi / ya lamtmrthakara vibharti dulasattveu dayviyukte / tmabhari ladhanaprauddho viuddhala na tamhurryam // ya lamdya paropajvya karoti tejo 'nilavribhvat / kruyamutpdya para pareu sa lavstatpratirpako 'nya iti // tatra kenrthena kimadhiktya bhagavat araatraya prajaptam // stsanaiyrthairadhiktya triynikn / kratraydhimuktca prajapta araatrayam // 19 // (##) buddha araamagryatvd dvipadnmiti stguodbhvanrthena buddhabhvyopagatn bodhisattvn pudgaln buddhe ca paramakrakriydhimuktnadhiktya deita prajaptam / dharma araamagryatvdvirgmiti st sana guodbhvanrthena svaya prattya gambhradharmnubodhyopagatn pratyekabuddhaynikn pudgaln dharme ca paramakrakriydhimuktnadhiktya deita prajaptam / sagha araamagryatvdganmiti stu sane supratipannaiyaguodbhvanrthena parata ravaghoasynugamyopagatn rvakaynikn pudgaln saghe ca paramakrkriydhimuktnadhiktya deita prajaptam / ityanena samsatastrividhenrthena a pudgalnadhiktya prabhedayo bhagavat savtipadasthnena sattvnmanuprvanayvatrrthamimni tri arani deitni prajaptni / tyjyatvn moadharmatvdabhvt sabhayatvata / dharmo dvidhryasaghaca ntyanta araa param // 20 // dvividho dharma / deandharmo 'dhigamadharmaca / tatra deandharma strdideany nmapadavyajanakyasaghta / sa ca mrgbhisamayaparyavasnatvt kolopama ityukta / adhigamadharmo hetuphalabhedena dvividha / yaduta mrgasatya nirodhasatya (##) ca / yena yadadhigamyata iti ktv / tatra mrga sasktalakaaparypanna / yat sasktalakaaparypanna tan mmoadharmi / yan mmoadharmi tadasatyam / yadasatya tadanityam / yadanitya tadaraam / yaca tena mrgea nirodho 'dhigata so 'pi rvakanayena pradpocchedavat kleadukhbhvamtraprabhvita / na cbhva araamaaraa v bhavitumarhati / sagha iti traiynikasya gaasyaitadadhivacanam / sa ca nitya sabhayastathgataaraagato nisaraaparye aika sakaraya pratipannakacnuttary samyaksabodhviti / katha samaya / yasmdarhatmapi kapunarbhavnmaprahatvdvsany satatasamita sarvsaskreu tvr bhayasaj pratyupasthit bhavati sydyathpi nmotkiptsike vadhakapurue tasmtte 'pi ntyantasukhanisaraamadhigat / na hi araa araa paryeate / yathaiv ara sattv yena tena bhayena bhtstatastato nisaraa paryeante tadvadarhatmapyasti tadbhaya yataste bhaydbhtstathgatameva araamupagacchanti / yacaiva sabhayatvccharaamupagacchatyavaya bhaynnisaraa sa paryeyate / nisaraaparyeitvcca bhayanidnaprahamadhiktya aiko bhavati sakaraya / aikatvt (##) pratipannako bhavatyabhayamryabhasthnamanuprptu yadutnuttar samyaksabodhim / tasmtso 'pi tadagaaraatvnntyanta araam / evamime dve arae paryantakle arae ityucyete / jagaccharaamekatra buddhatva pramrthikam / munerdharmaarratvt tannihatvdgaasya ca // 21 // anena tu prvoktena vidhinnutpdnirodhaprabhvitasya munervyavadnasatyadvayavirgadharmakyatvd dharmakyaviuddhinihdhigamaparyavasnatvcca traiynikasya gaasya pramrthikamevtre 'arae loke 'parntakoisamamakayaaraa nityaaraa dhruvaaraa yaduta tathgat arhanta samyaksabuddh / eva ca nityadhruvaivavataikaaraanirdeo vistareryarmlstrnusrenugantavya / ratnni durlabhotpdna nirmalatvt prabhvata / loklakrabhtatvdagratvn nirvikrata // 22 // samsata avidhena ratnasdharmyeaitni buddhadharmasaghkhyni tri ratnnyucyante / yaduta durlabhotpdabhvasdharmyea bahubhirapi kalpaparivarteranavptakualamln tatsamavadhnpratilambht / vaimalyasdharmyea sarvcramalavigatatvt / prabhvasdharmyea aabhijdyacintyaprabhvaguayogt / loklakrasdharmyea sarvajagadayaobhnimittatvt / ratnaprativarikgryasdharmyea lokottaratvt / stutininddyavikrasdharmyesasktasvabhvatvditi / (##) ratnatrayanirdenantara yasmin satyeva laukikalokottaraviuddhiyoniratnatrayamutpadyate tadadhiktya loka / samal tathattha nirmal vimal buddhagu jinakriy / viaya paramrthadarin ubharatnatrayasargako yata // 23 // anena ki paridpitam / gotra ratnatrayasysya viaya sarvadarinm / caturvidha sa ccintyacaturbhi kraai kramt // 24 // tatra samal tathat yo dhturavinirmuktakleakoastathgatagarbha ityucyate / nirmal tathat sa eva buddhabhmvrayaparivttilakao yastathgatadharmakye ityucyate / vimalabuddhagu ye tasminnevrayaparivttilakae tathgatadharmakye lokottar daabaldayo buddhadharm / jinakriy temeva daabaldn buddhadharm pratisvamanuttara karma yadanihitamaviratamapratiprarabdha bodhisattvavykaraakath nopacchinatti / tni punarimni catvri sthnni yathsakhyameva caturbhi kraairacintyatvt sarvajaviay ityucyante / katamaicaturbhi / uddhyupakliatyogt nisakleaviuddhita / avinirbhgadharmatvdanbhogvikalpata // 25 // tatra samal tathat yugapadekakla viuddh ca sakli cetyacintyametat sthna gambhradharmanaydhimuktnmapi pratyekabuddhnmagocaraviatvt / yata (##) ha / dvvimau devi dharmau duprativedhyau / praktipariuddhicitta duprativedhyam / tasyaiva cittasyopakliat duprativedhy / anayordevi dharmayo rot tva v bhaverathav mahdharmasamanvgat bodhisattv / e devi sarvarvakapratyekabuddhn tathgataraddhgamany vevaito dharmviti / tatra nirmal tathat prvamalsakli pacdviuddhetyacintyametat sthnam / yat ha / praktiprabhsvara cittam / tattathaiva jnam / tata ucyate / ekakaalakaasamyuktay prajay samyaksabodhirabhisabuddheti / tatra vimal buddhagu paurvparyeaikntasakliymapi pthagjanabhmvavinirbhgadharmatay nirvii vidyanta ityacintyametat sthnam / yat ha / na sa kacitsattva sattvanikye savidyate yatra tathgatajna na sakalamanupraviam / api tu sajgrhatastathgatajna na prajyate / sajgrhavigamt puna sarvajajna svayabhjnamasagata prabhavati / tadyathpi nma bho jinaputra trishasramahsahasralokadhtuprama mahpusta bhavet / tasmin khalu punarmahpuste trishasramahshasralokadhtu sakalasampta likhito bhavet / mahpthivpramena mahpthiv / dvishasralokadhtupramena dvishasralokadhtu / shasralokadhtupramena shasralokadhtu / cturdvpikapramena cturdvpik / mahsamudrapramena mahsamudr / jambdvpapramena jambdvp / prvavidehadvpapramena prvavidehadvp / godvardvpapramena godvardvp / uttarakurudvpapramenottarakurudvp / smerupramena sumerava / (##) bhmyavacaradevavimnapramena bhmyavacaradevavimnni / kmvacaradevavimnapramena kmvacaradevavimnni / rpvacaradevavimnapramena rpvacaradevavimnni / tacca mahpusta trishasramahshasralokadhtvymavistaraprama bhavet / tatkhlu punarmahpustamekasmin paramurajasi prakipta bhavet / yath caikaparamurajasi tanmahpusta prakipta bhavet tathnyeu sarvaparamurajasu tatpramnyeva mahpustnyabhyantarapravini bhaveyu / atha kacideva purua utpadyate paito nipuo vyakto medhv tatropagamikay mmsay samanvgata divya csya caku samantapariuddha prabhsvara bhavet / sa divyena caku vyavalokayati / ida mahpustamevabhtamihaiva partte paramurajasyanitihata / na kasyacidapi sattvasyopakritbhta bhavati / tasyaiva syt / yannvaha mahvryabalasthmn etatparamurajo bhittv etanmahpusta sarvajagadupajvya kurym / sa mahvryabalasthma sajanayitv skmea vajrea tatparamurajo bhittv yathbhiprya tanmahpusta sarvajagadupajvya kuryt / yath caikasmt tatheebhya paramubhyastathaiva kuryt / evameva bho jinaputra tathgatajnamapramajna sarvasattvopajvyajna sarvasattvacittasatneu sakalamanupraviam / sarvi ca tni sattvacittasatnnyapi tathgatajnapramni / atha ca puna sajgrhavinivaddh (##) bl na jnanti na prajnanti nnubhavanti na sktkurvanti tathgatajnam / tatastathgato 'sagea tathgatajnena sarvadharmadhtusattvabhavanni vyavalokycryasaj bhavati / aho bata ime sattv yathvat tathgatajna na prajnanti / tathgatajnnupravica / yannvahame sattvnmryea mrgopadeena sarvasajktabandhanpanayana kury yath svayamevryamrgabaldhnena mahat sajgranthi vinivartya tathgatajna pratyabhijnran / tathgatasamat cnuprpnuya / te tathgatamrgopadeena sarvasajktabandhanni vyapanayanti / apanteu ca sarvasajktabandhaneu tat tathgatajnama prama bhavati sarvajagadupajvyamiti / tatra jinakriy yugapatsarvatra sarvaklamanbhogenvikalpato yathayeu yathvainayikeu sattvevakamanugua pravartata ityacintyametat sthnam / yata ha / sakepamtrakevatrartha sattvnmapramamapi tathgatakarma pramato nirdiam / api tu kulaputra yattathgatasya bhta tathgatakarma tadapramamacintyamavijeya sarvalokena / anudharaamakarai / dusapda parebhya / adhihita sarvabuddhaketreu / samatnugata sarvabuddhai / samatikrnta sarvbhogakriybhya / nirvikalpamkasamatay / nirntkraa dharmadhtukriyay / iti vistarea yvadviuddhavairyamaidunta ktv nirdiati / tadanena kulaputra paryyeaiva veditavyamacintya tathgatakarma samatnugata ca sarvato 'navadya ca triratnavaanupacchett ca / yatrcintye tathgatakarmai pratihitastathgata kasvabhvat ca kyasya na vijahti (##) sarvabuddhaketreu ca darana dadti / anabhilpyadharmat ca vco na vijahti yathrutavijapty ca sattvebhyo dharma deayati / sarvacittrambaavigataca sarvasattvacittacaritayca prajntiti / bodhya bodhistadagni bodhaneti yathkramam / hetureka pada tri pratyayastadviuddhaye // 26 // e khalvapi caturmarthapadn sarvajeyasagrahamupdya prathama boddhavyapada draavyam / tadanubodho bodhiriti dvitya bodhipadam / bodheragabht buddhagu iti tritya bodhyagapadam / bodhyagaireva bodhana paremiti caturtha bodhanpadam / itmni catvri padnyadhiktya hetupratyayabhvena ratnatrayagotravyavasthna veditavyam / tatrai catur padn prathama lokottaradharmavijatvt pratytmayoniomanasikrasanirayea tadviuddhimupdya triratnotpattiheturanugantavya / ityevameka pada hetu / katha tri pratyaya / tathgato 'nuttar samyaksabodhimabhisabudhya daabaldibhirbuddhadharmerdvtriadkra tathgatakarma kurvan parato ghoasanirayea tadviuddhimupdya triratnotpattipratyayo 'nugantavya / ityeva tri pratyaya / ata paramemeva catur padnmanuprvamavaiena granthena vistaravibhganirdeo veditavya / tatra samal tathatmadhiktya yadukta sarvasattvstathgatagarbh iti tat kenrthena / (##) buddhajnntargamt sattvarestannairmalyasydvayatvt prakty / bauddhe gotre tatphalasyopacrdukt sarve dehino buddhagarbh // 27 // sabuddhakyaspharat tathatvyatibhedata / gotrataca sad sarve buddhagarbh arria // 28 // samsatastrividhenrthena sad sarvasattvstathgatagarbh ityukta bhagavat / yaduta sarvasattveu tathgatadharmakyaparisphararthena tathgatatathatvyatibhedrthena tathgatagotrasabhavrthena ca / e punastraymarthapadnmutaratra tathgatagarbhastrnusrea nirdeo bhaviyati / prvatara tu yenrthena sarvatrvieea pravacane sarvkra tadarthascana bhavati tadapydhiktya nirdekymi / uddnam / svabhvahetvo phalakarmayogavttivavasthsvatha sarvagatve / sadvikritvaguevabhede jeyo 'rthasadhi paramrthadhto // 29 // samsato daavidhamarthamabhisadhya paramatattvajnviayasya tathgatadhtorvyavasthnamanugantavyam / daavidho 'rtha katama / tadyath svabhvrtho hetvartha phalrtha karmrtho yogrtho vtyartho 'vasthprabhedrtha sarvatragrtho 'vikrrtho 'bhedrthaca / tatra svabhvartha hetvartha crabhya loka / sad praktyasaklia uddharatnmvarmbuvat / dharmdhimuktyadhiprajsamdhikarunvaya // 30 // (##) tatra prvea lokrthena ki darayati / prabhvnanyathbhvasnigdhabhvasvabhvata / cintmainabhovriguasdharmyameu hi // 31 // ya ete trayo 'tra prvamuddi eu triu yathsakhyameva svalakaa smnyalakaa crabhya tathgatadhtocintmainabhovriviuddhiguasdharmya veditavyam / tatra tathgatadharmakye tvaccintitrthasamuddhaydi prabhvasvabhvat svalakaamrabhya cintmairatnasdharmya veditavyam / tathatymananyathbhvasvabhvat svalakaamrabhykasdharmya veditavyam / tathgatagotre sattvakarusnigdhasvabhvat svalakaamrabhya vrisdharmya veditavyam / sarve ctra sadtyantapraktyanupakliat praktipariuddhi smnyalakamrabhya tadeva cintmainabhovriviuddhiguasdharmya veditavyam / tatra parea lokrdhena ki daritam / caturdhvaraa dharmapratibho 'pytmadaranam / sasradukhabhrtva sattvrtha nirapekat // 32 // icchantikn trthyn rvak svayabhuvm / adhimuktytayo dharmcatvra uddhihetava // 33 // samsata ime trividh sattv sattvarau savidyante / bhavbhilëio vibhavbhilëiastadubhaynabhilëiaca / tatra bhavbhilëio dvividh veditavy / (##) mokamrgapratihata aparinirvagotrak sattv ye sasramevecchanti na nirva tanniyatipatitcehadhrmik eva / tadekaty mahynadharmavidvio ynadhiktyatadukta bhagavat / nha te st na te mama rvak / tnaha riputra tamasastamo 'ntaramandhakrn mahndhakragminastamobhyih iti vadmi / tatra vibhavbhilëio dvividh / anupyapatit upyapatitca / tatrnupyapatit api trividh / itobhy bahunnprakrcakaparibrjakanigranthiputraprabhtayo 'nyatrthy / ihadhrmikca tatsabhgacarit eva rddh api durghtagrhia / te ca puna katame / yaduta pudgaladayaca paramrthnadhimukt yn prati bhagavat nyatnadhimukto nirviio bhavati trthikairityuktam / nyatdayacbhimnik yemiha tadvimokamukhe 'pi nyaty mdyamnn nyataiva dirbhavati ynadhiktyha / vara khalu kyapa sumerumtr pudgaladirna tvevbhimnikasya nyatdiriti / tatropyapatit api dvividh / rvakaynyca samyaktvaniymamavakrnt pratyekabuddhaynyca / tadubhaynbhilëia punarmahynasaprasthit paramatkendriy sattv ye npi sasramicchanti yathecchantik nnupyapatitstrthikdivan npyupyapatit rvakapratyekabuddhavat / api tu sasranirvasamatpatti mrgapratipannste bhavantyapratihitanirvay nirupakliasasragataprayog dhakarudhyayapratihitamlapariuddh iti / (##) tatra ye sattv bhavbhilëia icchantikstanniyatipatit ihadhrmik evocyante mithytvaniyata sattvaririti / ye vibhavbhilëio 'pyanupyapatit ucyante 'niyata sattvaririti / ye vibhavbhilëia upyapatitstadubhaynabhilëiaca samatptimrgapratipannsta ucyatte samyaktvaniyata sattvaririti / tatra mahynasaprasthitn sattvnanvaraagmina sthpayitv ya ito 'nye sattvstadyath / icchantikstrthy rvak pratyekabuddhca / temimni catvryvarani tathgatadhtoranadhigamysktkriyyaisavartante / katamni ca catvri / tadyath mahynadharmapratigha icchantiknmvaraa yasya pratipako mahynadharmdhimuktibhvan bodhisattvnm / dharmevtmadaranamanyatrthnmvaraa yasya pratipaka prajpramitbhvan bodhisattvnm / sasre dukhasaj dukhabhrutva rvakayniknmavaraa yasya pratipako gaganagajdisamdhibhvan bodhisattvnm / sattvrthavimukhat sattvrthanirapekat pratyekabuddhayniknmvaraa yasya pratipako mahkarubhvan bodhisattvnmiti / etaccaturvidhamvaraame caturvidhn sattvn yasya pratipaknimcaturo 'dhimuktydn bhvayitv bodhisattv niruttarrthadharmakyaviuddhiparamatmadhigacchantyebhica viuddhisamudgamakraaicaturbhiranugat dharmarjaputr bhavanti tathgatakule / kathamiti / bja yemagrayndhimuktirmt praj buddhadharmaprastyai / (##) garbhasthna dhynasaukhya kpokt dhtr putrste 'nujt munnm // 34 // tatra phalrtha karmrtha crabhya loka / ubhtmasukhanityatvaguapramit phalam / dukhanirvicchamaprpticchandapranidhikarmaka // 35 // tatra prvea lokrdhena ki daritam / phalame samsena dharmakye viparyayt / caturvidhaviparysapratipakaprabhvitam // 36 // ya ete 'dhimuktydayacatvro dharmstathgatadhtorviuddhihetava e yathsakhyameva samsatacaturvidhaviparysaviparyayapratipakea caturkr tathgatadharmakyaguapramit phala draavyam / tatra y rpdike vastunyanitye nityamiti saj / dukhe sukhamiti / antmanytmeti / aubhe ubhamiti saj / ayamucyate caturvidho viparysa / etadviparyayea caturvidha evviparyso veditavya / katamacaturvidha / y tasminneva rpdike vastunyanityasaj / dukhasaj / antmasaj / aubhasaj / ayamucyate caturvidhaviparysaviparyaya / sa khalvea nitydilakaa tathgatadharmakyamadhiktyeha viparyso 'bhipreto yasya pratipakea caturkr tathgatadharmakyaguapramit vyavasthpit / tadyath nityapramit sukhapramittmapramit subhapramiteti / ea ca grantho vistarea yathstramanugantavya / viparyast bhagavan sattv uptteu pacaspdnaskandheu / te bhavantyanitye nityasajina / dukhe sukhasajina / antmanytmasajina / aubhe subhasajina / sarvarvakapratyekabuddh api bhagavan nyatjnendaprve sarvajajnaviaye tathgatadharmakye (##) viparyast / ye bhagavan sattv syurbhagavata putr auras nityasajina tmasajina sukhasajina ubhasajinaste bhagavan sattv syuraviparyast / syuste bhagavan samyagdarina / tat kasmddheto / tathgatadharmakya eva bhagavan nityapramit sukhapramit tmapramit ubhapramit / ye bhagavan sattvstathgatadharmakyameva payanti te samyak payanti / ye samyaka payanti te bhagavata putr auras iti vistara / s punacatas tathgatadharmakyaguapramity hetvnuprvy pratilomakramo veditavya / tatra mahynadharmapratihatnmicchantiknmaucisasrbhirativiparyayea bodhisattvn mahynadharmdhimuktibhvany ubhapramitdhigama phala draavyam / pacaspdnaskandhevtmadarinmanyatrthynmasadtmagrahbhirativiparyayea prajpramitbhvany paramtmapramitdhigama phala draavyam / sarve hyanyatrthy rpdikamatatsvabhva vastvtmetyupagat / taccai vastu yathgrahamtmalakaena visavditvt sarvaklamantm / tathgata punaryathbhtajnena sarvadharmanairtmyaparap ramabhiprpta / taccsya nairtmyamantmalakaena yathdaranamavisavditvt sarvaklamtmbhipreto nairtmyamevtmani ktv / yathokta sthito 'sthnayogeneti / sasradukhabhr rvakaynikn (##) sasradukhopaamamtrbhirativiparyayea gaganagajdisamdhibhavany sarvalaukikalokottarasukhapramitdhigama phala draavyam / sattvrthanirapek pratyekabuddhaynynyamasasargavihrbhirativiaparyayea mahkarubhvany satatasamitam sasrt sattvrthaphaligodhapariuddhatvn nityapramitdhigama phala draavyam / ityets catasmadhimuktiprajsamdhikarubhvann yathsakhyameva caturkra tathgatadharmakye ubhtmasukhanityatvagupramitkhya phala nirvartyate bodhisattvnm / bhica tathgato dharmadhtuparama kadhtuparyavasno 'parntakoniha ityucyate / mahynaparamadharmdhimuktibhvany hi tathgato 'tyantaubhadharmadhtuparamatdhigamddharmadhtuparama savtta / prajpramitbhvanaykopamasattvabhjanalokanairtmyanihgamand gaganagajdisamdhibhvanay ca sarvatra paramadharmevaryavibhutvasadarandkadhtuparyavasna / mahkarubhvanay sarvasattvevaparyantaklakruikatmupdyparntakoiniha iti / s punacatas tathgatadharmakyaguapramitnmadhigamynsravadhtusthitnmapyarhat pratyekabuddhn vaitprptn ca bodhisattvnmime catvra paripanth bhavanti / tadyath pratyayalakaa hetulakaa sabhavalakaa vibhavalakaamiti / tatra pratyayalakaamavidyvsabhmiravidyeva saskrm / hetulakaamavidyvsabhmipratyayameva saskravadansrava karma / sabhavalakaamavidyvsabhmipratyaynsravakarmahetuk ca trividh manomaytmabhvanirvtticaturupdnapratyay (##) ssravakarmahetukva tribhavbhinirvtti / vibhavalakaa trividhamanomaytmabhvanirvttipratyay jtipratyayamiva jarmaraamacinty primik cyutiriti / tatra sarvopakleasanirayabhty avidyvsabhmeraprahtvdarhanta pratyekabuddh vaitprptca bodhisattv sarvakleamaladaurgandhyavsanpakaraparyantaubhapramit ndhigacchanti / tmeva cvi dyvsabhmi prattya skmanimittaprapacasamudcrayogdatyantamanabhisaskramtmapramit ndhigacchanti / t cvidyvsabhmimavidyvsabhmipratyaya ca skmanimittaprapacasamudcrasamutthpitamansrava karma prattya manomayaskandhasamudayt tannirodhamatyantasukhapramit ndhigacchanti / yvacca nirayaeakleakarmajanmasakleanirodhasamudbhta tathgatadhtu na sktkurvanti tvadacintyaprimikycyu teravigamdatyantnanyathbhv nityapramit ndhigacchanti / tatra kleasakleavadavidyvsabhmi / karmasakleavadansravakarmbhisaskra / janmasakleavat trividh manomaytmabhvanirvttiracintyaprimik ca cyutiriti / ea ca grantho vistarea yathstramanugantavya / sydyathpi nma bhagavannupdnapratyay ssravakarmahetukstrayo bhav sabhavanti / evameva bhagavannavidyvsabhmipratyay (##) ansravakarmahetuk arhat pratyekabuddhn vaitprptn ca bodhisattvn manomaystraya ky sabhavanti / su bhagavan tisu bhmipve tray manomayn kyn sabhavynsravasya ca karmao 'bhinirvttaye pratyayobhavatyavidyvsabhmiriti vistara / yata eteu triu manomayevarhatpratyekabuddhabodhisattvakyeu subhtmasukhanityatvaguapramit na savidyante tasmt tathgatadharmakya eva nityapramit sukhapramittmapramit ubhapramitetyukatam / sa hi praktiuddhatvdvsanpagamcchuci paramtmtmanairtmyaprapacakayantita // 37 // sukho manomayaskandhataddhetuvinivttita / nitya sasranirvasamatprativedhata // 38 // samasato dvbhy krabhy tathgatadharmakye ubhapramit veditavy / praktipariuddhy smnyalakaena / vaimalyapariuddhy viealakaena / dvbhy krabhymtmapramit veditavy / trthikntavivarjanatay ctmaprapacavigamcchrvakntavivarjanatay ca nairtmyaprapacavigamt / dvbhy krabhy sukhapramit veditavy / sarvkradukhasamudayaprahataca vsannusadhisamudghtt sarvkradukhanirodhasktkaraataca manomayaskandhanirodhasktkrat / dvbhy krabhy nityapramit veditavy / anityasasrnapakarata cocchednt patann nityanirvasamropaataca vatntpatant / yathoktam / anty saskr iti ced bhagavan payeta ssya syducchedadi / (##) ssya synna samyagdi / nitya nirvamiti ced bhagavan payeta ssya sycchvatadi / ssya synna samyagdiriti / tadanena dharmadhtunayamukhena paramrthata sasra eva nirvamityuktam / ubhayathvikalpanpratihitanirvasktkaraata / api khalu dvbhy krabhymavieea sarvasattvnmsannadrbhvavigamdapratihitapadaprptimtraparidpan bhavati / katambhy dvbhym / iha bodhisattvo 'vieea sarvasattvn nsannbhavati prajayeatnuayapraht / na drbhavati mahkaruay tadaparitygditi / ayamupyo 'pratihitasvabhvy samyaksabodheranuprptaye / prajay hi bodhisattvo 'eatnuayaprahdtmahitya nirvagatdhyaya sasre na pratihate 'parinirvagotravat / mahkaruay dukhitasattvparitygt parihtya sasragataprayogo nirve na pratihate amaikaynagotravat / evamida dharmadvayamanuttary bodhermla pratihnamiti / chittv sneha prajaytmanyaea sattvasnehn naiti nti kpvn / nirityaiva dhkpe bodhyupyau nopaityrya savti nirvti v // 39 // tatra purvdhikta karmrthamrabhya parea lokrdhena ki daritam / buddhadhtu sacenna synnirviddukhe 'pi no bhavet / necch na prrthan npi pridhirnivtau bhavet // 40 // (##) tath coktam / tathgatagarbhacedbhagavanna synna syddukhe 'pi nirvinna nirva icch v prrthan v praidhirveti / tatra samsato buddhadhtuviuddhigotra mithytvaniyatnmapi sattvn dvividhakryapratyupasthpana bhavati / sasre ca dukhadoadarananirayea nirvidamutpdayati / nirve sukhanuasadarananirayea cchanda janayati / icch prrthan praidhimiti / icchbhilaitrthaprptvasakoca / prrthanbhilaitrthaprptyupyaparimrga / praidhirybhilaitrthe cetan cittbhisaskra / bhavanirvataddukhasukhadoaguekaam / gotre sati bhavatyetadagotr na vidyate // 41 // yadapi tat sasre ca dukhadoadarana bhavati nirve ca sukhnuasadaranametadapi uklasya pudgalasya gotre sati bhavati nhetuka npratyayamiti / yadi hi tadgotramantarea sydahetukamapratyaya ppasamucchedayogena tadicchntiknmapyaparinirvagotr syt / na ca bhavati tvadyvadgantukamalaviuddhigotra traymanyatamadharmdhimukti na sa mudnayati satpuruasasargdicatuuklasamavadhnayogena / yatra hyha / tatra pacdantao mithytvaniyatasatnnmapi sattvn kyeu tathgatasryamaalaramayo nipatanti * * * angatahetusajananatay (##) savardhayanti ca kualairdharmeriti / yatpunaridamuktamicchantiko 'tyantamaparinirvadharmeti tan mahynadharmapratigha icchantikatve heturiti mahynadharmapratighanivartanrthamukta klntarbhipryea / na khalu kacitpraktiviuddhagotrasabhavdatyantviuddhidharm bhavitumarhasi / yasmdavieea punarbhagavat sarvasattveu viuddhibhavyat sadhyoktam / andibhto 'pi hi cvasnika svabhvauddho dhruvadharmasahita / andikoairbahirvto na dyate suvarabimba paricchdita yath // tatra yogrthamrabhya loka / mahodadhirivmeyaguaratnkaykara / pradpavadanirbhgaguayuktasvabhvata // 42 // tatra prvea lokrthena ki daritam / dharmakyajinajnakarudhtusagraht / ptraratnmbubhi smyamudherasya daritam // 43 // tray sthnn yathsakhyameva trividhena mahsamudrasdharmyea tathgatadhtorhetusamanvgamamadhiktya yogrtho veditavya / katamni tri sthnni / tadyath dharmakyaviuddhihetu / buddhajnasamudgamahetu / tathgatamahkaruvttiheturiti / (##) tatra dharmakyaviuddhiheturmahyndhimuktibhvan draavy / buddhajnasamudgamahetu prajsamdhimukhabhavan / tathgatamahkarupravttiheturbodhisattvakarubhvaneti / tatra mahyndhimuktibhvany bhjanasdharmya tasymaparimeykayaprajsamdhiratnakaruvrisamavasarat / prajsamdhimukhabhvany ratnsdharmya tasya nirvikalpatvdacintyaprabhvaguayogcca / bodhisattvakarubhvany vrisdharmya tasy sarvajagati paramasnigdhabhvaikarasalakaaprayogditi / e tray dharmmanena trividhena hetun tatsabaddhasamanvgamo yoga ityucyate / tatrparea lokrdhena ki darayati / abhijjnavaimalyatathatvyatirekata / dplokoavarasya sdharmya vimalraye // 44 // tray sthnn yathsakhyameva trividhena dpasdharmyea tathgatadhto phalasamanvgamamadhiktya yogrtho veditavya / katamani tri sthnni / tadyath / abhij sravakayajnamsravakayaceti / tatra pacnmabhijn jvlsdharmya tsmarthnubhavajnavipakndhakravidhamanapratyupasthnalakaatvt / sravakayajnasyoasdharmya tasya niravaeakarmakleendhanadahanapratyupasthnalakaatvt / rayaparivttersravakayasya varasdharmya tasytyantavimalaviuddhaprabhsvaralakaatvt / (##) tatra vimala klevaraapraht / viuddho jeyvaraapraht / prabhsvarastadubhaygantukatpraktita / itye samsata saptnmabhijjnaprahasaghtnmaaikasntnikn dharmmansravadhtvanyonyamavinirbhagatvamapthagbhvo dharmadhtusamanvgamo yoga ityucyate / ea ca yogrthamrabhya pradpadnto vistarea yathstramanugantavya / tadyath riputra pradpa / avinirbhagadharm / avinirmuktagua / yaduta lokoavaratbhi / mairvlokavarasasthnai / evameva riputra tathagatanirdio dharmakyo 'vinirbhgadharmvinirmuktajnaguo yaduta gagnadvlikvyativttaistathgatadharmairiti / tatra vttyarthamrabhya loka / pthagjanryasabuddhatathatvyatirekata / sattveu jigarbho 'ya deitastattvadaribhi // 45 // anena ki daritam / pthagjan viparyast dasaty viparyayt / yathvadaviparyast niprapacstathgat // 46 // yadida tathgatadhto sarvadharmatathatviuddhismnyalakaamupadia prajpramitdiu nirvikalpajnamukhvavdamrabhya bodhisattvnmasmin samsatastray pudgaln pthagjanasytattvadarina ryasya tattvadarino viuddhinihgatasya tathgatasya tridh bhinn pravttirveditavy / yaduta viparyastviparyast (##) samyagaviparyast niprapac ca yathkramam / tatra viparyast sajcittadiviparysd vlnm / aviparyast viparyayea tatprahdrym / samyagaviparyast niprapac ca savsanakleajeyvaraasamudghtt samyaksambuddhnm / ata parametameva vttyarthamrabhya tadanye catvro 'rth prabhedanirdedeva veditavy / tatrai tray pudgalnmavasthprabhedrthamrabhya loka / auddho 'uddhauddho 'tha suviuddho yathkramam / sattvadhturiti prokto bodhisattvastathgata // 47 // anena ki daritam / svabhvdibhirityebhi abhirarthe samsata / dhtustisvavasthsu vidito nmabhistribhi // 48 // iti ye kecidansravadhtunirde nndharmaparyyamukheu bhagavat vistarea nirdi sarveta ebhireva samsata abhi svabhvahetuphalakarmayogavttyartha saghtstisvavasthsu yathkrama trinmanirdeato nirdi veditavy / yadutuddhvasthy sattvadhturiti / auddhauddhvasthy bodhisattva iti / suviuddhvasthy tathgata iti / yathokta bhagavat / ayameva riputra dharmakyo 'paryantakleakoakoigƬha / sasrastrotas uhmamno 'navargrasasragaticyutyupapattiu sacaran sattvadhturityucyate / sa eva riputra dharmakya sasrastrotodukhanirvio virakta sarvakmaviayebhyo daapramitntargataicaturaty (##) dharmaskandhasahasrairbodhya cary caran bodhisattva ityucyate / sa eva puna riputra dharmakya sarvakleakoaparimukta sarvadukhatikrnta sarvopakleamalpagata uddho viuddha paramapariuddhadharmaty sthita sarvasattvlokany bhmimrƬha sarvasy jeyabhmvadvitya paurua sthma prpto 'nvaraadharmpratihatasarvadharmaivaryabalatmadhigatastathgato 'rhan samyaksabuddha ityucyate / tsteva tisvavasthsu tathgatadhto sarvatragrthamrabhya loka / sarvatrnugata yadvannirvikalptmaka nabha / cittapraktivaimalyadhtu sarvatragastath // 49 // anena ki daritam / taddoaguanihsu vypi smnyalakaam / hnamadhyaviieu vyoma rpagateviva // 50 // ysau pthagjanryasabuddhnmavikalpacittaprakti s tisvavasthsu yathkrama doevapi guevapi guaviuddhinihymapi smnyalakaatvdkamiva mdrajatasuvarabhjanevanugatnupravi sam nirvii prpt sarvaklam / ata evvasthnirdenantaramha / tasmcchriputra nnya sattvadhturnnyo dharmakya / sattvadhtureva dharmakya / dharmakya eva sattvadhtu / advayametadarthena / vyajanamtrabheda iti etsteva tisvavasthsu tathgatadhto sarvatragasypi tatsakleavyavadnbhymavikrrthamrabhya caturdaa lok / aya ca te pirtho veditavya / dogantukatyogd guapraktiyogata / yath prva tath pacdavikritvadharmat // 51 // (##) dvdaabhirekena ca lokena yathkramamauddhvasthymauddhauddhvasthy ca kleopakleadoayorgantukayogccaturdaamena lokena suviuddhvasthy gagnadvlukvyativttairavinirbhgairamuktairacintyairbuddhaguai praktiyogdkadhtoriva paurvparyea tathgatadhtoratyantvikradharmat paridpit / tatruddhvasthymavikrrthamrabhya katame dvdaa lok yathsarvagata saukmydka nopalipyate / sarvatrvasthita sattve tathya nopalipyate // 52 // yath sarvatra loknmka ubayavyaya / tathaivsaskte dhtvindriy vyayodaya // 53 // yath ngnibhirka dagdhaprva kadcana / tath na pradahatyena mtyuvydhijargnaya // 54 // pthivyambau jala vyau vyurvyomni pratihita / apratihitamka vyvambukitidhtuu // 55 // skandhadhtvindriya tadvatkarmakleapratihitam / karmakle sadyonimanaskrapratihit // 56 // ayoniomanaskracittauddhipratihita / sarvadharmeu cittasya praktistvapratihit // 57 // pthivdhtuvajjey skandhyatanadhtava / abdhtusad jey karmakle arrim // 58 // (##) ayoniomanaskro vijeyo vyudhtuvat / tadamlpratihn praktirvyomadhtuvat // 59 // cittapraktimlnyonio manasa kti / ayoniomanaskraprabhave kleakarma // 60 // karmaklembusabht skandhyatanadhtava / utpadyante nirudhyante tatsavartavivartavat // 61 // na hetu pratyayo npi na smagr na codaya / na vyayo na sthiticittapraktervyomadhtuvat // 62 // cittasya ysau prakti prabhsvar na jtu s dyauriva yti vikriym / gantukai rgamaldibhistvas - - vupaiti sakleamabhtakalpajai // 63 // kathamanenkadntena tathgatadhtorauddhvasthymavikradharmat paridpit / taducyate / nbhinirvartayatyena karmaklembusacaya na nirdahatyudro 'pi mtyuvydhijarnala // 64 // (##) yadvadayoniomanaskravtamaalasabhta karmakleodakari prattya skandhadhtvyatanalokanirvtty cittapraktivyomadhtorvivarto na bhavati / tadvadayoniomanaskrakarmakleavyvapskandhapratihitasya skandhadhtvyatanalokasystagamya mtyuvydhijargniskandhasamudaydapi tadasavarto veditavya / ityevamauddhvasthy bhjanalokavadaeakleakarmajanmasakleasamudaystagama'pykavadasasktasya tathgatadhtoranutpdnirodhdatyantamavikradharmat paridpit / ea ca praktiviuddhimukha dharmlokamukhamrabhykadnto vistarea yathstramanugantavya / kavirmr kle / loko viuddhi / durbal kle / balavat vipayan / gantuk kle / mlaviuddh prakti / parikalp kle / aparikalp prakti / tadyath mr iya mahpthivyapsu pratihit / po vyau pratihit / vyurke pratihita / apratihita ckama / evame catur dhtn pthivdhtorabdhtorvyudhtorkadhtureva bal yo dho 'calo 'nupacayo 'napacayo 'nutpanno 'niruddha sthita svarasayogena / tatra ya ete trayo dhtavasta utpdabhagayukt anavasthit acirasthyina / dyata e vikro na punarkadhto kacidvikra / evameva (##) skandhadhtvyatanni karmakleapratihitni / karmakle ayoniomanaskrapratihit / ayoniomanaskra praktipariuddhipratihita / tata ucyate praktiprabhsvara cittamgantukairupakleairupakliyata iti / tatra pacdyo 'yoniomanaskro ye ca karmakle yni ca skandhadhtvyatanni sarva ete dharm hetupratyayasaght utpadyante hetupratyayavismagray nirudhyante / y puna s praktistasy na heturna pratyayo na smagr notpdo na nirodha / tatra yathkadhtustath prakti / yath vyudhtustathyoniomanasikra / yathbdhtustath karmakle / yath pthivdhtustath skandhadhtvyatanni / tata ucyante sarvadharm asraml apratihnaml uddhaml amlaml iti / uktamauddhvasthymavikralakaamrabhya prakterkadhtusdharmya tadritasyyoniomanasikrasya karmaklen ca hetulakaamrabhya vyudhtusdharmyamabdhtusdharmya ca tatprabhavasya skandhadhtvyatanasya vipkalakaamrabhya pthivdhtusdharmyam / tadvibhavakraasya tu mtyuvydhijargnerupasargalakaamrabhya tejodhtusdharmya noktamiti taducyate / trayo 'gnayo yugnte 'gnirnraka prkta kramt / trayastra upam tey mtyuvydhijargnaya // 65 // tribhi kraairyathkrama mtyuvydhijarmagnisdharmya veditavyam / ayatananirmamkaraato vicitrakranubhavanata saskraparipkopanayanata / ebhirapi mtyuvydhijargnibhiravikratvamrabhya tathgatadhtorauddhvasthymidamuktam / lokavyavahra epa bhagavan mta iti v jta iti (##) v / mta iti bhagavannindriyoparodha ea / jta iti bhagavan navnmindriy prdurbhva ea / na kunarbhagavastathgatagarbho jyate v jryati v mriyate v cyavate votpadyate v ! tatkasmddheto / sasktalakaaviayavyativtto bhagavastathgatagarbho nityo dhruva iva vata iti / tatruddhauddhvasthymavikrrthamrabhya loka / nirvttivyuparamarugjarvimukt asyaiva praktimananyathvagamya / janmdivyasanamte 'pi tannidna dhmanto jagati kpodaydbhajante // 66 // anena ki darayati / mtyuvydhijardukhamlamryairapoddhtam / karmakleavajjtistadabhvnna teu tat // 67 // asya khalu mtyuvydhijardukhavahrerauddhvasthymayoniomanasikrakarmakleaprvik jtirindhanamivopdna bhavati / yasya manomaytmabhvapratilabdheu bodhisattveu uddhuddhvasthymatyantamanbhsagamanditarasytyantamanujjvalana prajyate / (##) janmamtyujarvydhn darayanti kptmak / jtydivi nivttca yathbhtasya darant // 68 // kualamlasayojanddhi bodhisattvo sacintyopapattivaitsanirayea karuay traidhtuke saliyante / jtimapyupadarayanti jarmapi vydhimapi maraamapyupadarayanti / na ca temime jtydayo dharm savidyante / yathpi tadasyaiva dhtoryathbhtamajtyanutpattidarant / s punariya bodhisattvavasth vistarea yathstramanugantavy / yadha / katame ca te sasrapravartak kualamlasaprayukt kle / yaduta puyasabhraparyeyatptat / sacintyabhavopapattiparigraha / buddhasamavadhnaprrthan / sattvaparipkparikheda / saddharmaparigrahodyoga / sattvakikarayotsukat / dharmargnuaynutsarga / pramitsayojannmaparityga / ityete sgaramate kualamlasaprayukt kle yairbodhisattv saliyante / na khalu kleadoairlipyante / ha puna / yad bhagavan kualamlni tatkena kraena kle ityucyante / ha / tath hi sgaramate ebhirevarpai kleairbodhisattvstraidhtuke liyante / kleasabhta ca traidhtukam / tatra bodhisattv upyakaualena ca kualamlavalnvdhnena ca sacintya traidhtuke liyante / tenocyante kualamlasaprayukt kle iti / yvadeva traidhtuke leatay na punacittopakleatay / sydyathpi nma sgaramate rehino ghapatereka putraka ia knta priyo manpo 'praktiklo daranena sa ca drako blabhvena ntyanneva mŬhakpe prapateta / atha te tasya drakasya mtjtaya payeyusta draka mŬhakpe prapatitam / dv ca gambhra nivaseyu oceyu parideveran / na punasta mŬhakpamavaruhya (##) ta drakamadhylamberan / atha tasya drakasya pit ta pradeamgacchet / sa payetaikaputraka mŬhakpe prapatita dv ca ghraghra tvaramarpa ekaputrakdhyayapremnunoto 'jugupsamnasta mŬhakpamavaruhyaikaputrakamabhyutkipet / iti hi sgaramate upamai kt yvadevrthasya vijaptaye / ka prabandho draavya / mŬhakpa iti sgaramate traidhtukasyaitadadhivacanam / ekaputraka iti sattvnmetadadhivacanam / sarvasattveu hi bodhisattvasyaikaputrasaj pratyupasthit bhavati / mtjtaya iti rvakapratyekabuddhaynyn pudgalnmetadadhivacana ye sasraprapatitn sattvn dv ocanti paridevante na puna amarth bhavantyabhyutkeptum / reh ghapatiriti bodhisattvasyaitadadhivacana ya ucirvimalo nirmalacitto 'sasktadharmapratyakagata sacintya traidhtuke pratisadadhti sattvaparipkrtham / seya sgaramate bodhisattvasya mahkaru yadatyantaparimukta sarvabandhanebhya punareva bhavopapattimupdadti / upyakaualyaprajparightaca sakleairna lipyate / sarva kleabandhaprahya ca sattvebhyo dharma deayatti / tadanena strapadanirdeena parahtakriyrtha vaino bodhisattvasya sacintyabhavopapattau kualamlakaruvalbhymupaledupyaprajbalbhy ca tadasakledauddhauddhvasth paridpit / tatra yad bodhisattvo yathbhtjtyanutpattidaranamgamya tathgatadhatorim bodhisattvadharmatmanuprpnoti tath vistarea yathstramanugantavyam / yadha / paya sgaramate dharmmasratmakrakat nirtmat nisattvat (##) nirjvat nipudgalatmasvmikatm / yatra hi nma yatheyante tath vihapyante vihapitca samn na cetayanti na prakalpayanti / im sgaramate dharmavihapanmadhimucya bodhisattvo na kasmiciddharme parikhedamutpdayati / tasyaiva jnadarana uci uddha bhavati / ntra kacidupakro vpakro v kriyata iti / eva ca dharm dharmat yathbhta prajnti / eva ca mahkarusanha na tyajati / sydyathpi nma sgaramata'nargha viryamairatna svavadpita supariuddha suvimala kardamaparikipta varasahasramavatiheta / tadvarasahasrtyayena tata kardamdabhyutkipya loyeta payavadyeta / tatsudhauta pariodhita paryavadpita samna tameva uddhavimalamairatnasvabhva na jahyt / evameva sgaramate bodhisattva sattvn praktiprabhsvarat cittasya prajnti / t punargantuko pakleopakli payati / tatra bodhisattvasyaiva bhavati / naite kle sattvn cittapraktiprabhsvaraty pravi / gantuk ete kle abhtaparikalpasamutthit / aknuymaha punare sattvnmgantuklepanayanya dharma deayitumiti / evamasya nvalyancittamutpadyate / tasya bhyasy mtray sarvasattvnmantike pramokacittotpda utpadyate / eva csya bhavati / naite klen kicidvala sthma v / abal durbal ete kle / naite kicidbhtapratihnam / abhtaparikalpita (##) ete kle / te yathbhtayoniomanasikranirkit na kupyanti / te 'smbhistath pratyavekitavy yath na bhya liyeyu / aleo hi klen sdhurna puna lea / yadyaha klen lipyeya tatkatha kleabandhanabaddhn sattvn kleabandhanaprahaya dharma deayeyam / hanta vaya klen ca na liymahe kleabandhanaprahya ca sattvebhyo dharma ayiyma / ye punaste sasraprabandhak kualanasaprayukt klestevasmbhi sattvaparipkya leavyamiti / sasra punariha traidhtukapratibimbakamansravadhtau manomaya kyatrayamabhipretam / taddhyansravakualamlbhisasktatvt sasra / ssravakarmaklenabhisasktatvnnirvamapi tat / yadadhiktyha / tasmdbhagavannasti saskto 'pyasaskto 'pi sasra / asti sasktamapyasasktamapi nirvamiti / tatra saskt sasktasasacittacaitasikasamudcrayogdiyamauddhauddhvasthetyucyate / s punarsravakaybhijbhimukhyasagaprajpramitabhvanay mahkarubhvanay ca sarvasattvadhtuparitrya tadasktkaradbhimukhy bodhisattvabhmau prdhnyena vyavasthpyate / yathoktamtravakayajnamrabhya nagarodharaam / evameva kulaputra bodhisattvo manat yatnena mahata vryea dhaydhyayapratipatty pacbhij utpdayati / tasya dhynbhijaparikarmaktacittasysravakayo 'bhimukhbhavati / sa mahkarucittotpdena sarvasattvaparitrysravakayajne parijaya ktv punarapi (##) suparikarmaktacet ahymasagaprajotpddsravakaye 'bhimukhbhavati / evamasymbhimukhy bodhisattvabhmvsravakayasktkaraavaitvalbhino bodhisattvasya viuddhvasth / paridpit / tasyaivamtman samyakpratipannasya parnapi csymeva samyakpratipattau sthpayiymti mahkaruay vipratipannasattvaparitrbhipryasya amasukhnsvdanatay tadupyaktaparijayasya sasrbhimukhasattvpekay nirvavimukhasya bodhyagaparipraya dhynairvihtya puna kmadhtau sacintyopapattiparigrahaato yvadu sattvnmartha kartukmasya vicitratiryagyonigatajtakaprabhedena pthagjantmabhvasadaranavibhutvalbhino 'viuddhvasth paridpit / apara lokrtha dharmat prativicyemmavikr jintmaja / dyate yadavidyndhairjtydiu tadadbhtam // 69 // ata eva jagadvandhorupyakarue pare / yadryagocaraprpto dyate blagocare // 70 // sarvalokavyatto 'sau na ca lokdvinista / loke carati lokrthamalipto laukikairmalai // 71 // yathaiva nmbhas padma lipyate jtamambhasi / tath loke 'pi jto 'sau lokadharmairna lipyate // 72 // (##) nityojjvalitabuddhica ktyasapdane 'gnivat / ntadhynasampattipratipannaca sarvad // 73 // prvvedhavat sarvavikalppagamcca sa / na puna kurute yatna paripkya dehinm // 74 // yo yath yena vaineyo manyate 'sau tathaiva tat / deany rpakybhy caryayerypathena v // 75 // anbhogena tasyaivamavyhatadhiya sad / jagatykaparyante sattvrtha sapravartate // 76 // et gatimanuprpto bodhisattvastathgatai / samatmeti lokeu sattvasatraa prati // 77 // atha co pthivyca gospadasyodadheca yat / antara bodhisattvn buddhasya ca tadantaram // 78 // e dan lokn yathkrama navabhi lokai pramudity bodhisattvabhmeradhaca sakleaparamat daamena lokena dharmameghy bodhisattvabhmerrdhva viuddhiparamatmupanidhya samsatacatur bodhisattvn daasu bodhisattvabhmiu viuddhiraviuddhica pardpit / catvro bodhisattv prathamacittotpdika / carypratipanna / avaivartika / ekajtipratibaddha iti / tatra prathamadvitybhy lokbhymandiklikamadaprvaprathamalokottaradharmatprativedhta pramudity bhmau prathamacittotpdikabodhisattvagaaviuddhi lakaa paridpitam / trityacaturthbhy lokbhymanupaliptacarycaradvimal (##) bhmimupdya yvadadragamy bhmau carypratipannabodhisattvaguaviuddhilakaa paridpitam / pacamena lokena nirantaramahabodhisamudgamaprayogasamdhiu vyavasthitatvdacaly bhmvavaivartikabodhisattvaguaviuddhilakaa paridpitam / ahena saptamenëamena ca lokena sakalasvaparrthasapdanopyanihgatasya buddhabhmyekacaramajanmapratibaddhatvdanuttaraparambhisabodhiprpterdharmameghy bodhisattvabhmvekajtipratibaddhabodhisattvaguaviuddhilakaa paridpitam / navamena daamena ca lokena parrthamtmrtha crabhya nihgatabodhisattvatathgatayorguaviuddheravieo vieaca paridpita / tatra suviuddh vasthymavikrrthamrabhya loka / ananyathtmkayadharmayogato jagaccharayo 'naparntakoita / saddvayo 'svavikalpakatvato 'vinadharmpyaktasvabhvata // 79 // anena ki darayati / na jyate na mriyate bodhyate no na jryate / sa nityatvddhruvatvcca ivatvcchvatatvata // 80 // na jyate sa nityatvdtmabhvairmanomayai / acintyaparimena dhruvatvn mriyate na sa // 81 // (##) vsanvydhibhi skmairbdhyate na ivatvata / ansravbhisaskrai vatatvnna jryate // 82 // sakha lvea tathgatathturbuddhabhmvatyantavimalaviuddhaprabhsvaraty svapraktau sthita prvntamupdya nityatvnna punarjyate manomayairtmabhvai / aparntamupdya dhruvatvnna punarmriyate 'cintyaprimiky cyuty / prvparntamupdya ivatvnna punarvdhyate 'vidyvsabhmiparigrahea / yacaivamanarthpatita sa vatatvnna punarjryatyansravakarmaphalaparimena / tatra dvbhymatha dvbhy dvbhy dvbhy yathkramam / padbhy nityatdyartho vijeyo 'saskte pade // 83 // tademasasktadhtau catur nityadhruvaivavapadn yathkramamekaikasya padasya dvbhy dvbhymuddeanirdeapadbhymarthapravibhgo yathstramanugantavya / yadha / nityo 'ya riputra dharmakyo 'nanyatvadharmkayadharmatay / dhruvo 'ya riputradharmakyo dhruvaarao 'parntakosamatay / ivo 'ya riputra dharmakyo 'dvayadharmvikalpadharmatay / vato 'ya riputra dharmakyo 'vinadharmktrimadharmatayeti / (##) asymeva viuddhvasthymatyantavyavad nanihgamanalakaasya tathgatagarbhasy sabhedrthamrabhya loka / sa dharmakya sa tathgato yatastadryasatya paramrthanirvti / ato na buddhatvamte 'rkaramivad guvinirbhgataysti nirvti // 84 // tatra prvalokrdhena ki darayati / dharmakydiparyy veditavy samsata / catvro 'nsrave dhtau caturarthaprabhedata // 85 // samsato 'nsrave dhtau tathgatagarbhe caturo 'rthnadhiktya catvro nmaparyy veditavy / catvro 'rth katame / buddhadharmvinirbhgastadgotrasya tathgama / ammoadharmitvamdipraktintat // 86 // buddhadharmvinirbhgrtha / yamadhiktyoktam / anyo bhagavastathgatagarbho gaganadvlukvyativttairavinirbhgairamuktajairacintyairbuddhadharmairiti / tadgotrasya prakteracintyaprakrasamudgamrtha / yamadhiktyoktam / ayatanaviea sa tda parapargato 'ndikliko dharmatpratilabdha iti / ammoprtha / yamadhiktyoktam / tatra paramrthasatya yadidamamoadharmi nirvam / tatkasmddheto / nitya tadgotra samadharmatayeti / atyantopaamrtha / yamadhiktyoktam / diparinirvta eva tathgato 'rhan samyaksabuddho 'nutpanno 'niruddha (##) iti / eu caturvartheu yathsakhymima catvro nmaparyy bhavanti / tadyath dharmakyastathgata paramrthasatya nirvamiti / yata evamha / tathgatagarbha iti riputra dharmakyasyaitadadhivacanamiti / nnyo bhagavastathgato 'nyo dharmakya / dharmakya eva bhagavastathgata iti / dukhanirodhanmn bhagavannevaguasamanvgatastathgatadharmakyo deita iti / nirvadhturiti bhagavastathgatadharmakyasyaitadadhivacanamiti / tatrparea lokrdhena ki darayati / sarvkrbhisabodhi savsanamalloddhti / buddhatvamatha nirvamadvaya paramrthata // 87 // yata ete catvro 'nsravadhtuparyystathgatadhtvekasminnabhinne 'rthe samavasaranti / ata emekrthatvdadvayadharmanayamukhena yacca sarvkrasarvadharmbhisabodhdruddhatvamityukta yacca mahbhisabodht savsanamalaprahnnirvamityuktametadubhayamansrave dhtvadvayamiti draavyamabhinnamacchinnam / sarvkrairasakhyeyairacintyairamalairguai / abhinnalakao moko yo moka sa tathgata iti // yaduktamarhatpratyekabuddhaparinirvamadhiktya / nirvamiti bhagavannupya ea tath gatnmiti / anena drghdhvaparirntnmaavmadhye nagaranirmavadavivartanopya ea dharmaparamevar samyaksabuddhnmiti paridpitam / nirvdhigamd (##) bhagavastathgat bhavantyarhanta samyaksabuddh sarvprameycintyaviuddhinihgataguasamanvgat iti / anena caturkraguanipatsvasabhinnalakaa nirvamadhigamya tadtmak samyaksabuddh bhavantti / buddhatvanirvayoravinirbhgaguayogduddhatvamantarea kasyacinnirvdhigamo nstti paridpitam / tatra tathgatnmansrave dhtau sarvkravaropetanyatbhinirhratacitrakaradntena guasarvat veditavy / anyonyakual yadvadbhaveyucitralekhak / yo yadaga prajnyttadanyo nvadhrayet // 88 // athe tebhya prabh rj prayacchedduyamjay / sarvairevtra yumbhi kry pratiktirmama // 89 // tatastasya pratirutya yujeracitrakarmai / tatraiko vyabhiyuktnmanyadeagato bhavet // 90 // dentaragate tasmin pratim tadviyogata / na s sarvgasapr bhavedityupam kt // 91 // lekhak ye tadkr dnalakamdaya / sarvkravaropet nyat pratimocyate // 92 // tatraimeva dndnmekaikasya buddhaviayparyantaprakrabhedabhinnatvdaparimitatva veditavyam / sakhyprabhvbhymacintyatvam / mtsarydivipakamalavsanpakaritatvdviuddhiparamatvamiti / tatra sarvkravaropetanyatsamdhimukhabhvanaynutpattikadharmalbhdacaly bodhisattvabhmvavikalpnichidranirantarasvarasavhimrgajnasanirayea (##) tathgatnmansrave dhtau guasarvat samudgacchati / sdhumaty bodhisattvabhmvasakhyeyasamdhidhramukhasamudrairaparimabuddhadharmaparigrahajnasanirayea guprameyat samudgacchati / dharmameghy bodhisattvabhmau sarvatathgataghyasthnviparokajnasanirayea gucintyat samudgacchati / tadanantara buddhabhbhyadhigamya sarvasavsanakleajeyvaraavimokajnasanirayea guaviuddhiparamat samudgacchati / yat eu caturu bhmijnasanirayevarhatpratyekabuddh na sadyante tasmtte drbhavanti caturkraguaparinipattyasabhinnalakan nirvadhtorityuktam / prajjnavimuktn dptispharaauddhita / abhedataca sdharmya prabhramyarkamaalai // 93 // yay prajay yena jnena yay vimukty sa caturkraguanipattyasabhinnalakao nirvadhtu scyate ts yathkrama tribhirekena ca kraena caturvidhamdityasdharmya paridpitam / tatra buddhasntniky lokottaranirvikalpy paramajeyatattvndhakravidhamanapratyupasthnatay prajy dptisdharmyam / tatphalabdhasya sarvajajnasya sarvkraniravaeajeyavastupravttatay ramijlaspharaasdharmyam / tadubhayrayasya cittapraktivimukteratyantavimalaprabhsvaratayrkamaalaviuddhisdharmyam / tismapi dharmadhtvasabhedesvabhvatay tattrayvinirbhgasdharmyamiti / ato 'ngamya buddhatva nirva ndhigamyate // na hi akya prabhram nirvjya prekitu ravi // 94 // (##) yata evamandi snidhyasvabhvaubhadharmopahite dhtau tathgatnmavinirbhgaguadharmatvamato na tathgatatvamasagpratihataprajjnadaranamangamya sarvvaraavimuktilakaasya nirvadhtoradhigama sktkaraamupapadyate prabhramyadarina iva sryamaaladaranam / ata evamha / na hi bhagavan hnapratadharm nirvdhigama / samadharm bhagavan nirvdhigama / samajnn samavimuktn samavimuktijnadarann bhagavan nirvdhigama / tasmdbhagavan nirvadhturekarasa samarasa ityucyate / yaduta vidyvimuktiraseneti / jinagarbhavyasthnamityeva daadhoditam / tatkleakoagarbhatva punarjeya nidaranai // 95 // ityetadaparntakoisamadhruvadharmatsavidyamnatmadhiktya daavidhenrthena tathgata garbhavyavasthnamuktam / punarandisnidhysabaddha svabhvakleakoatmandisnidhyasabaddha svabhvaubhadharmat cdhiktya navabhirudharaairaparyantakleakoakogƬhastathgatagarbha iti yathstramanugantavyam / navodharani katamni / buddha kupadme madhu makiksu tuesu srya ucau suvaram / (##) nidhi kitvalpaphale 'kurdi praklinnavastreu jintmabhva // 96 // jaghanyanrjahare npatva yath bhavenmtsu ca ratnabimbam / gantukakleamalvteu sattveu tadvat sthita ea dhtu // 97 // padmaprituu cikitiphalatvakptivastrvaras trdukhajvalanbhitaptapthivdhtuprak mal / buddhakaudrasusrakäcananidhinyagrodharatnkti- dvpgrdhiparatnabimbavimalaprakhya sa dhtu para // 98 // kutsitapadmakoasad kle / buddhavattathgatadhturiti / yath vivarmbujagarbhaveita tathgata dptasahasralakaam / nara samkymaladivyalocano vimocayedambujapattrakoata // 99 // vilokya tadvat sugata svadharmatmavcisasthevapi buddhacaku / vimocayatyvaradanvto 'parntakosthitaka kptmaka // 100 // yadvat sydvijugupsita jalaruha samiji ta divyadk tadgarbhasthitamabhyudkya sugata patri sachedayet / (##) rgadveamaldikoanivta sabuddhagarbha jagat kruydavalokya tannivaraa nirhanti tadvanmuni // 101 // kudraprkasad kle / kaudravattathgatadhturiti / yath madhu prigaopagƬha vilokya vidvn puruastadarth / samantata prigaasya tasmdupyato 'pakramaa prakuryt // 102 // sarvajacakurvidita maharirmadhpama dhtumima vilokya / tadvtn bhramaropamnmaleamtyantikamdadhti // 103 // yadvat prisahasrakoniyutairmadhvvta synnaro madhvarth vinihatya tnmadhukarnmadhv yathkmata / kurytkryamansrava madhunibha jna tath dehiu kle kudranibh jina puruavat tadghtane kovida // 104 // bahistuasad kle / antasravattath gatadhturiti / dhnyeu sra tuasaprayukta n na ya[dva]tparibhogameti / bhavanti ye 'nndibhirarthinastu te tattuebhya parimocayanti // 105 // (##) sattvevapi kleamalopasameva na tvatkurute jinatvam / sabuddhakrya tribhave na yvadvimucyate kleamalopasargt // 106 // yadvat kagukalikodravayavavrhivamukta tut sra khìyasusaskta na bhavati svdpabhojya nm // tadvat kleatudanistavapu sattveu dharmevaro dharmaprtirasaprado na bhavati kleakudhrte jane // 107 // aucisakradhnasad kle / suvaravattathgatadhturiti / yath suvara vrajato narasya cyuta bhavetsakaraptidhne / bahni tadvaraatni tasmin tathaiva tihedavinadharmi // 108 // taddevat divyaviuddhacakurvilokya tatra pravadennarasya / suvaramasminnavamagraratna viodhya ratnena kuruva kryam // 109 // dv muni sattvagua tathaiva kleevamekyapratimeu magnam / (##) tatkleapakavyavadnahetordharmmbuvara vyasjat prajsu // 110 // yadvat sakaraptidhnapatita cmkara devat dv dyatama nmupadiet saodhanrtha malt / tadvat kleamahuciprapatita sabuddharatna jina sattveu vyavalokya dharmamadia[tta]cchuddhaye dehinm // 111 // pthivtalasad kle / ratnanidhna vattathgatadhturiti / yath daridrasya narasya vemanyanta pthivy nidhirakaya syt / vidynna caina sa naro na csminneo 'hamasmti vadennidhistam // 112 // tadvanmano 'ntargatamapya cintyamakayyadharmmalaratnakoam / abudhyamnnubhavatyajasra dridrayadukha bahudh prajeyam // 113 // yadvadratnanidhirdaridrabhavanbhyantargata synnara na brydahamasmi ratnanidhirityeva na vidynnara / tadvaddharmanidhirmanoghagata sattv daridropams te tatpratilambhakraamirloke samutpadyate // 114 // tvakkoasad kle / bjkuravattathgatadhturiti / yathmratldiphale drum bjkura sannavinadharm / (##) upta pthivy salildiyogt kramdupaiti drumarjabhvam // 115 // sattvevavidy diphalatvagantakovanaddha ubhadharmadhtu / upaiti tattatkuala prattya kramea tadvanmunirjabhva // 116 // ambvditygabhastivyupthivklmbarapratyayair yadvat tlaphalmrakoavivardutpadyate pdapa / sattvakleaphalatvagantaragata sabuddhabjkuras tadvadvddhimupaiti dharmaviapastaistai ubhapratyayai // 117 // ptivastrasada kle / ratnavigrahavattathgatadhturiti / bimba yath ratnamaya jinasya durgandhaptyambarasaniruddham / dvavojjhita vartmani devatsya muktyai vadedadhvagametamartham // 118 // nnvidhakleamalopagƬhamasagacaku sugattmabhvam / vilokya tiryakvapi advimukti pratyabhyupya vidadhti tadvat // 119 // yadvadratnamaya tathgatavapurdurgandhavastrvta vartmanyujjitamekya divyanayano muktyai n darayet / (##) tadvat kleaviptivastranivta sasravartmojjhita tiryaku vyavalokya dhtumavadaddharma vimuktyai jina // 120 // pannasattvanrisad kle / kalalamahbhtagatacakravartivattathgatadhturiti / nr yath kcidanthabht vasedanthvasathe virp / garbhea rjariyamudvahant na svabudhyeta npa svakukau // 121 // anthaleva bhavopapattirantarvatstrvadauddhasattv / tadgarbhavattevamala sa dhturbhavanti yasminsati te santh // 122 // yadvat str malinmvarvtatanurbbhatsarpnvit vindeddukhamanthavemani para garbhntarasthe npe / tadvat kleavadantamanaso dukhlayasth jan sanntheu ca satsvanthamataya svtmntarasthevapi // 123 // mtpakalepasad kle / kanakabimbavattathgatadhturiti / hemno yathntakvathitasya pra bimba bahirmnmayamekya ntam / (##) antarviuddhyai kanakasya tajja sacodayedvaraa bahirdh // 124 // prabhsvaratva praktermalnmgantukatva ca sadvalokya / ratnkarbha jagadagrabodhirviodhayatyvaraebhya evam // 125 // yadvannirmaladptakäcanamaya bimba mdantargata sycchnta tadavetya ratnakuala sacodayenmttikm / tadvacchntamavetya uddhakanakaprakhya mana sarvavid dharmkhynanayaprahravidhita sacodayatyvtim // 126 // udharan pirtha / ambujabhramaraprituoccrakitivatha / phalatvakptivastrastrgarbhamtkoakevapi // 127 // buddhavanmadhuvatsrasuvaranidhivkavat / ratnavigrahavaccakravartivaddhemabimba vat // 128 // sattvadhtorasabaddha kleakoevandiu / cittapraktivaimalyamandimadudhtam // 129 // samsato 'nena tathgatagarbhastrodharaanirdeena ktsnasya sattvadhtorandicittasakleadharmgantukatvamandicittavyavadnadharmasahajvinirbhgat ca (##) paridpit / tata ucyate / cittasaklet sattv sakliyante cittavyavadndviudhyanta iti / tatra katamacittasakleo yamadhiktya navadh padmakodidntadean / rgadvi mohatattvraparyavasthna vsan / dmrgabhvanuddhauddhabhmigat mal // 130 // padmakodidntairnavadh saprakit / aparyantopasakleakoakoyastu bhedata // 131 // samsata ime na va kle praktipariuddhe 'pi tathgatadhtau padmakodaya iva buddhabimbdiu sadgantukatay savidyante / katame nava / tadyath rgnuayalakaa klea / dvenuayalakaa / mohnuayalakaa / tvrargadveamohaparyavasthnalakaa / avidyvsabhmisaghta / daranaprahtavya / bhvanprahtavya / auddhabhmigata / uddhabhmigataca / tatra ye laukikavtargasntnik kle nijyasaskropacayahetavo rprpyadhtunirvartak lokottarajnavadhysta ucyante rgadveamohnuayalaka iti / ye rgdicaritasattvasntnik puypuyasaskropacayahetava kevalakmadhtunirvartak aubhdibhvajnavadhysta ucyante tvrargadveamohaparyavasthnalaka iti / ye 'rhatsntnik ansravakarmapravttihetavo vimalamanomaytmabhvanirvartakstathgatabodhijnavadhysta ucyante 'vidyvsabhmisaght iti / dvividha aika pthagjana ryaca / tatra ye pthagjanaaikastnik prathamalokottaradharmadaranajnavadhysta ucyante daranaprahtavy (##) iti / ya ryapudgalaaikasntnik yathdalokottaradharmabhvanjnavadhysta ucyante bhvanprahtavy iti / ye 'nihgatabodhisattvasntnik saptavidhajnabhmivipak amydibhmitrayabhvanjnavadhysta ucyante 'uddhabhmigat iti / ye nihgatabodhisattvasntnik aamydibhmitrayabhvanjnavipak vajropamasamdhijnavadhysta ucyante uddhabhmigat iti / ete nava rgdaya kle sakepea yathkramam / navabhi padmakodidntai saprakit // 132 // vistarea punareta eva caturatisahasraprakrabhedena tathgatajnavadaparyant bhavanti yairaparyantakleakoakoigƬhastathgatagarbha ucyate / blnmarhatmebhi aik dhmat kramt / malaicaturbhirekena dvbhy dvbhymauddhat // 133 // yadukta bhagavat / sarvasattvstathgatagarbha iti / tatra sarvasattv sakepeocyante caturvidhstadyath pthagjan arhanta aik bodhisattvceti / tatraimansrave dhtau yathkrama caturbhirekena dvbhy dvbhy ca kleamalbhymauddhi paridpit / katha punarime nava rgdaya kle padmakodisad veditavy / katha ca tathgatadhtorbuddhabimbdisdharmyamanugantavyamiti / tatpadma mdi sabhta pur bhtv manoramam / aramyamabhavat pacdyath rgaratistath // 134 // bhramar prno yadvaddaanti kupit bham / dukha janayati dveo jyamnastath hdi // 135 // (##) lydn yath sramavacchanna bahistuai / mohakoasachannameva srrthadaranam // 136 // pratikla yathmedhyameva km virgim / kmasevnimittatvt paryutthnnyamedhyavat // 137 // vasudhntarita yadvadajnnnpnuyurnidhim / svayabhtva tathvidyvsabhmyvt jan // 138 // yath bjatvagucchittirakurdikramodayt / tath daranaheyn vyvttistattvadarant // 139 // hatasatkyasrmryamrgnuagata / bhvanjnaheyn ptivastranidaranam // 140 // garbhakoamalaprakhy saptabhmigat mal / vikoagarbhavajjnamavikalpa vipkavat // 141 // mtpakalepavajjeystribhmyanugat mal / vajropamasamdhnajnavadhy mahtmanm // 142 // eva padmdibhistuly nava rgdayo mal / dhtorbuddhdisdharmya svabhvatrayasagraht // 143 // trividha svabhvamadhiktya cittavyavadnahetostathgatagarbhasya navadh buddhbimbdisdharmyamanugantavyam / trividha svabhva katama / svabhvo dharmakyo 'sya tathat gotramityapi / tribhirekena sa jeya pacabhica nidaranai // 144 // tribhirbuddhabimbamadhusradntairdharmakyasvabhva sa dhturavagantavya / ekena suvaradntena tathatsvabhva / pacabhirnidhitarutnavigrahacakravartikanakabimbadntaistrividhabuddhakyotpattigotrasvabhva (##) iti / tatra dharma kya katama / dharmakyo dvidh jeyo dharmadhtu sunirmala / tanniyandaca gmbhryavaicitryanayadean // 145 // dvividho buddhn dharmakyo 'nugantavya / suviuddhca dharmadhtoravikalpajnagocaraviaya / sa ca tathgatn pratytmamadhigamadharmamadhiktya veditavya / tatprptihetuca suviuddhadharmadhtuniyando yathvainayikaparasattveu vijaptiprabhava / sa ca deandharmamadhiktya veditavya / dean punardvividh skmaudrikadharmavyavasthnanayabhedt / yaduta gambhrabodhisattvapiakadharmavyavasthna nayadean ca paramrthasatyamadhiktya vicitrastrageyavykaraagthodnanidndivividhadharmavyavasthnanayadean ca savtisatyamadhiktya / lokottaratvlloke 'sya dntnupalabdhita / dhtostathgatenaiva sdyamupapapditam // 146 // madhvekarasavat skmagambhranayadean / nnasravajjey vicitranayadean // 147 // ityevamebhistribhirbuddhabimbamadhusradntaistathgatadharmakyena niravaeasattvadhtuparisphararthamadhiktya tathgatasyeme garbh sarvasattv itiparidpitam / na hi sa kacitsattva sattvadhtau savidyate yastathgatadharmakydvahirkadhtoriva rpam / eva hyha / (##) yathmbara sarvagata sada mata tathaiva tatsarvagata sad matam / yathmbara rpagateu sarvaga tathaiva tatsattvagaeu sarvagamiti // prakteravikritvt kalyatvdviuddhita / hemamaalakaupamya tathatymudhtam // 148 // yaccittamaparyantakleadukhadharmnugatamapi praktiprabhsvaratay vikrnudhterata kalyasuvaravadananyathbhvrthena tathatetyucyate / sa ca sarvemapi mithytvaniyatasatnn sattvn praktinirviin sarvgantukamalaviuddhimgatastathgata iti sakhy gacchati / evamekena suvaradntena tathatvyatibhedrthamadhiktya tathgatastathatai garbha sarvasattvnmiti paridpitam / cittapraktiviuddhyadvayadharmatmupdya yathokta bhagavat / tatramajurstathgata tmopdnamlaparijtv / tmaviuddhy sarvasattvaviuddhimanugata / y ctmaviuddhiry ca sattvaviuddhiradvayaidvaidhikro ti / eva hyha / sarvemaviipi tathat uddhimgat / tathgatatva tasmcca tadgarbh sarvadehina iti // gotra tad dvividha jeya nidhnaphalavkavat / andipraktistha ca samudntamuttaram // 149 // (##) buddhakyatrayvptirasmdgotradvaynmat / prathamtprathama kyo dvit yddvau tu pacimau // 150 // ratnavigrahavajjeya kya svbhvika ubha / aktrimatvt prakterguaratnrayatvata // 151 // mahdharmdhirjatvt smbhogacakravartivat / pratibimbasvabhvatvnnirma hemabimbavat // 152 // ityevamebhiravaiai pacabhirnidhitaruratnavigrahacakravartikanakabimbadntaistri vidhabuddhakyotpattigotrasvabhvrthamadhiktya tathgatadhture garbha sarvasattvnmiti paridpitam / trividhabuddhakyaprabhvitatva hi tathgatatvam / atastatprptaye hetustathgatadhturiti / hetvartho 'tra dhtvartha / yata ha / tatra ca sattve sattve tathgatadhturutpanno garbhagata savidyate na ca te sattv budhyante iti / eva hyha / andikliko dhtu sarvadharmasamraya / tasmin sati gati sarv nirvdhigamo 'pi ca // tatra kathamandiklika / yattathgatagarbhamevdhiktya bhagavat prva koirna prajyata iti deita prajaptam / dhturiti / yadha / yo 'ya bhagavastathgatagarbho (##) lokottaragarbha praktipariuddhagarbha iti / sarvadharmasamraya iti / yadha / tasmdbhagavastathgatagarbho niraya dhra pratihsabaddhnmavinirbhgnmamuktajnnmasasktn dharmm / asabaddhnmapi bhagavan vinirbhgadharm muktajnn sasktn dharm niraya dhra pratih tathgatagarbha iti / tasmin sati gati sarveti / yadha / sati bhagavastathgarbhe sasra iti parikalpamasya vacanyeti / nirvdhigamo 'pi ceti / yadha / tathgatagarbhaced bhagavanna synna syddukhe 'pi nirvinna nirvecch prrthan praidhirveti vistara / sa khalvea tathgatagarbho dharmakyvipralambhastathatsabhinnalakao niyatagotrasvabhva sarvad ca sarvatra ca niravaeayogena sattvadhtviti draavya dharmat pramktya / yathoktam / e kulaputra dharm dharmat / utpddv tathgatnmanutpddv sadaivaite sattvstathgatagarbh iti / yaiva csau dharmat saivtra yuktiryoga upya paryya / evameva tatsyt / anyath naiva tatsyditi / sarvatra dharmataiva pratiaraam / dharmataiva yukticittanidhypanya cittasajpanya / s na cintayitavy na vikalpayitavydhimoktavyeti / (##) raddhayaivnugantavya paramrthe svayabhuvm / na hyacaku prabhdptamkate sryamaalam // 153 // samsata ime catvra pudgalstathgatagarbhadarana pratyacakumanto vyavasthit / katame catvra / yaduta pthagjana rvaka pratyekabuddho navaynasaprasthitaca bodhisattva / yathoktam / agocaro 'ya bhagavastathgatagarbha satkyadipatitn viparysbhiratn nyatvikiptacittnmiti / tatra satkyadipatit ucyante blapthagjan / tath hi te 'tyantassravaskandhdndharmntmata tmyatacopagamyhakramamakrbhinivi satkyanirodhamansravadhtumadhimoktumapi nlam / kuta puna sarvajaviaya tathgatagarbhamavabhotsyanta iti / neda sthna vidyate / tatra viparysbhirat ucyante rvakapratyekabuddh / tatkasmt / te 'pi hi nitye tathgatagarbhe satyuttaribhvayitavye tannityasajbhvanviparyayenityasajbhvanbhirat / sukhe tathgatagarbhe satyuttaribhvayitavye tatsukhasajbhvanviparyayea dukhasajbhvanbhirat / tmani tathgatagarbhe satyuttaribhvayitavye tadtmasajbhvanviparyayentmasajbhvanbhirat / ubhe tathgatagarbhe satyuttaribhvayitavye tacchubhasajbhvanviparyayeubhasajbhvan bhirat / evamanena paryyea sarvarvakapratyekabuddhnmapi dharmakyaprptividhuramrgbhiratatvdagocara sa paramanityasukhtmaubhalakao dhturityuktam / yath ca sa vipaysbhiratnmanityadukhntmubhasajnmagocarastath vistarea mahparinirvastre bhagavat vptoyamaidntena prasdhita / tadyathpi nma bhikavo grūmakle vartamne salilabandhana baddhv svai svairmaanakoparbhogairjan salile krŬeyu / atha tatraiko jtya vairyamaimantarudake (##) sthpayet / tatastasya vairyasyrthe sarve te maanakni tyaktv nimajjeyu / atha yattatrsti arkara kahalya v tatte mairiti manyamn ghtv may labdho mairityutsjyotsjya vptire sthitv nya mairiti saj pravarteyu / tacca vpyudaka maiprabhvena tatprabheva bhrjeta / eva te tadudaka bhrjamna dvho mairiti guasaj pravarteta / atha tatraika upyakualo medhv mai tattvata pratilabheta / evameva bhikavo yumbhi sarvamanitya sarva dukha sarvamantmaka sarvamaubha miti sarvagrahaena bhvitabhvita bahulktabahulkta dharmatattvama jnadbhistatsarva ghaita nirarthakam / tasmd bhikavo vparkarakahalyavyavasthit iva m bht upyakual yya bhavata / yadyad bhikavo yumbhi sarvamanitya sarva dukha sarvamantmaka sarvamaubhamiti sarvagrahaena bhvitabhvita bahulktabahulkta tatra tatraiva nityasukhaabhtmakni santti vistarea paramadharmatattvavyavasthnamrabhya viparysabhtanirdeo yathstramanugantavya / tatra nyatvikiptacitt ucyante navayna saprasthit bodhisattvastathgatagarbhanyatrthanayaviprana / ye bhvavinya nyatvimokamukhamicchanti sata eva dharmasyottaraklamucchedo vina parinirvamiti / ye v puna nyatopalambhena nyat pratisaranti nyat nma rpdivyatirekea kacidbh vo 'sti yamadhigamiymo bhvayiyma iti / tatra katama sa tathgatagarbhanyatrthanaya ucyate / (##) npaneyamata kicidupaneya na kicana / draavya bhtato bhta bhtadar vimucyate // 154 // nya gantukairdhtu savinirbhgalakaai / anyo 'nuttarairdharmairavinirbhgalakaai // 155 // kimanena paridpitam / yato na kicidapaneyamastyata praktipariuddht tathgatadhto sakleanimittamgantukamalanyatpraktitvdasya / npyatrakicidupaneyamasti vyavadnanimittamavinirbhgauddhadharmapraktitvt / tata ucyate / nyastathgatagarbho vinirbhgairmuktajai sarvakleakoai / anyo gagnadvlikvyativttairavinirbhgairamuktajairacintyairbuddhadharmairiti / eva yadyatra nsti tattena nyamiti samanupayati / yatpunaratrvaia bhavati tatsadihstti yathbhta prajnti / samroppavdntaparivarjandaparyanta nyatlakaamanena lokadvayena paridpitam / tatra yemita nyatrthanaydvahicitta vikipyate visarati na samdhyate naikgrbhavati tena te nyatvikiptacitt ucyante / na hi paramrthanyatjnamukhamantarea akyate 'vikalpo dhturadhigantu sktkartum / ida ca sadhyoktam / tathgatagarbhajnameva tathgatn nyatjnam / tathgatagarbhaca sarvarvakapratyekabuddhairadaprvo 'nadhigataprva iti vistara / sa khalvea tathgatagarbho yath dharmadhtugarbhastath satkyadipatitnmagocara ityukta dipratipakatvddharmadhto / yath dharmakyo lokottaradharma garbhastath viparysbhiratnmagocara ityuktamanitydilokadharmapratipakea lokottaradharmaparidpant / yath praktipariuddhadharmagarbhastath nyatvikiptnmagocara ityuktamgantukamalanyatpraktitvdviuddhiguadharmmavinirbhgalokottaradharmakyaprabhvitnmiti / (##) tatra yadekanayadharmadhtvasabhedajnamukhamgamya lokottaradharmakyapraktipariuddhivyavalokanamidamatra yathbhtajnadaranamabhipreta yena daabhmisthit bodhisattvstathgatagarbhamūatpayanttyuktam / eva hyha / chidrbhre nabhasva bhskara iha tva uddhabuddhkaair ryerapyavalokyase na sakala prdeikbuddhibhi / jeynantanabhastalapravista te dharmakya tu te skalyena vilokayanti bhagavan yemanant matiriti // yadyevamasaganihbhmipratihitnmapi paramrymasarvaviaya ea durdo dhtu / tatkimanena blapthagjanamrabhya deiteneti / deanprayojanasagrahe lokau / ekena prano dvityena vykaraam / nya sarva sarvath tatra tatra jeya meghasvapnamyktbham / ityuktvaiva buddhadhtu puna ki sattve sattve 'stti buddhairihoktam // 156 // lna citta hnasattvevavajbhtagrho bhtadharmpavda / tmasnehacdhika paca do ye te tatprahrthamuktam // 157 // asya khalu lokadvayasyrtha samsena daabhi lokairveditavya / (##) vivikta saskta sarvaprakra bhtakoiu / kleakarmavipkrtha meghdivadudhtam // 158 // kle meghopam ktyakriy svapnopabhogavat / mynirmitavat skandh vipk kleakarmam // 159 // prvameva vyavasthpya tantre punarihottare / pacadoaprahya dhtvastitva prakitam // 160 // tath hyaravadasya bodhau citta na jyate / kecinncacittnmtmvajnadoata // 161 // bodhicittodaye 'pyasya reynasmti manyata bodhyanutpannacitteu hnasaj pravartate // 162 // tasyaivamatina samyagjna notpadyate tata / abhta parighti bhtamartha na vindate // 163 // abhta sattvadoste ktrimgantukatvata / bhta taddoanairtmya uddhipraktayo gu // 164 // ghan donasadbhtn bhtnapavadanu gun / maitr na labhate dhmn sattvtmasamadarikm // 165 // tacchravjjyate tvasya protsha stgauravam / praj jna mahmaitr pacadharmodayttata // 166 // niravaja samaprek nirdoo guavnasau / tmasattvasamasneha kiprampnoti buddhatm // 167 // iti ratnagotravibhge mahynottaratantrastre tathgatagarbhdhikra prathama pariccheda lokrthasagrahavykhynata sampta // 1 // (##) 2. dvitya pariccheda ukt samal tathat / nirmal tathatedn vaktavy / tatra katam nirmal tathat ysau buddhn bhagavatmansravadhtau sarvkramalavigamdrayaparivttirvyavasthpyate / s punaraau padrthnadhiktya samsato veditavy / aau padrth katame / uddhi prptirvisayoga svaparrthastadraya / gambhryaudryamhtmya yvatkla yath ca tat // 1 // ityete 'au padrth yathsakhyamanena lokena paridpit / tadyath svabhvrtho hetvartha phalrtha karmrtho yogrtho vttyartho nityrtho 'cintyrtha / tatra yo 'sau dhturavinirmuktakleakoastathgatagarbha ityukto bhagavat / tadviuddhirrayaparivtte svabhvo veditavya / yata ha / yo bhagavan sarvakleakoakoigƬhe tathgatagarbhe nikka sarvakleakoavinirmuktestathgatadharmakye 'pi sa nikka iti / dvividha jna lokottaramavikalpa tatphalabdha ca / laukikalokottarajnamrayaparivttihetu prptiabdena paridpita / prpyate 'neneti prpti / tatphala dvividham / dvividho visayoga klevaraavisayogo jeyvaraavisayogaca / yathkrama svaparrthasapdana karma / tadadhihnasamanvgamo yoga / tribhirgmbhryaudryamhtmyaprabhavitairbuddhakyairnityam bhavagateracintyena prakrea vartana vttiriti / uddnam / svabhvahetuphalata karmayogapravttita / tannitycintyatacaiva buddhabhmivavasthiti // 2 // (##) tatra svabhvrthe hetvarthe crabhya buddhatve tatprptyupye ca loka / buddhatva praktiprabhsvaramiti prokta yadgantuka- kleajeyaghanbhrajlapaalacchanna ravivyomavat / sarvairbuddhaguairupetamamalairnitya dhruva vata dharm tadakalpanapravicayajnraydpyate // 3 // asya lokasyrtha samsena caturbhi lokairveditavya / buddhatvamavinirbhgaukladharmaprabhvitam / ditykavajjnaprahadvayalakaam // 4 // gagtrarajo 'ttairbuddhadharmai prabhsvarai / sarvairaktakairyuktamavinirbhgavtibhi // 5 // svabhvparinipattivypitvgantukatvata / kleajeyvtistasmnmeghavat samudht // 6 // dvayvaraavileaheturjnadvaya puna / nirvikalpa ca tatphalabdha tajjnamiyate // 7 // yaduktamrayaparivtte svabhvo viuddhiriti tatra viuddhi samsato dvividh / praktiviuddhirvaimalyaviuddhica / tatra praktiviuddhiry vimuktirna ca visayoga prabhsvarycittapraktergantukamalvisayogt / vaimalyaviuddhirvimuktirvisayogaca vrydnmiva rajojaldibhya prabhsvarycittaprakteranavaeamgantukamalebhyo visayogt / tatra vaimalyaviuddhau phalrthamrabhya dvau lokau / (##) hrada iva vimalmbu phullapadmakramìhya sakala eva ako rhuvaktrdvimukta / raviriva jaladdikleanirmuktaramir vimalaguayutatvdbhti mukta tadeva // 8 // munivamadhusrahemaratnapravaranidhnamahphaladrumbham / sugatavimalaratnavigrahgrakitipatikäcanabimbavajjinatvam // 9 // asya khalu lokadvayasyrtha samsato 'bhi lokairveditavya / rgdygantukakleauddhirambuhraddivat / jnasya nirvikalpasya phalamukta samsata // 10 // sarvkravaropetabuddhabhvanidaranam / phala tatphalabdhasya jnasya paridpitam // 11 // svacchmbuhradavadrgarajakluyahnita / vineymburuhadhynavryabhiyandancca tat // 12 // dvearhupramuktatv nmahmaitrkpubhi / jagatspharaata pravimalendpama ca tat // 13 // mohbhrajlanirmokjjagati jnaramibhi / tamovidhamanttacca buddhatvamamalrkavat // 14 // atulyatulyadharmatvt saddharmarasadnata / phalguvyapagamttacca sugatakaudrasravat // 15 // (##) pavitratvdguadravyadridrayavinivartant / vimuktiphaladncca suvaranidhivkavat // 16 // dharmaratntmabhvatvd dvipadgrdhipatyata / rparatnktitvcca tadratnanpa bimbavat // 17 // yattu dvividha lokottaramavikalpa tatphalabdha ca jnamrayaparivtterheturvisayogaphalasajity / tatkarma svaparrthasapdanamityuktam / tatra katam svaparrthasapat / y savsanakleajeyvaraavimokdanvaraadharmakyaprptiriyamucyate svrthasapatti / y tadrdhvam lokdanbhogata kyadvayena sadaranadeanvibhutvadvayapravttiriyamucyate parrthasapattiriti / tasy svaparrthasapattau karmrthamrabhya traya lok / ansrava vypyavinadharmi ca dhruva iva vatamacyuta padam / tathgatatva gaganopama satm aindiyrthnubhaveu kraam // 18 // vibhtirprthavidarane sad nimittabhta sukathucirave / tathgatn ucilajighrae mahryasaddharmarasgravindane // 19 // (##) samdhisasparasukhnubhtiu svabhvagmbhryanayvabodhane / suskmacintparamrthagavhara tathgatavyoma nimittavarjitam // 20 // asya khalu lokatrayasyrtha samsato 'abhi lokairveditavya / karma jnadvayasyatadveditavya samsata / praa muktikyasya dharmakyasya odhanam // 21 // vimuktidharmakyau ca veditavyau dvirekadh / ansravatvdvypitvdasasktapadatvata // 22 // ansravatva klen savsanani rodhata / asagpratightatvjjnasya vypit mat // 23 // asasktatvamatyantamavinasvabhvata / avinitvamuddeastannirdeo dhruvdibhi // 24 // nacaturvidho jeyo dhruvatvdiviparyayt / prtirviktirucchittiracintyanamanacyuti // 25 // tadabhvddhruva jeya iva vatamacyutam / pada tadamalajna ukladharmspadatvata // 26 // yathnimittamka nimitta rpadarane / abdagandharaspyadharm ca ravdiu // 27 // (##) indriyrtheu dhrmansravaguodaye / hetu kyadvaya tadvadanvaraayogata // 28 // yaduktamkalakao buddha iti tatpramrthikamveika tathgatn buddhalakaamabhisadhyoktam / eva hyha / saceddvtrianmahpurualakaaistathgato draavyo 'bhaviyattadrjpi cakravart tathgato 'bhaviyaditi / tatra paramrthalakae yogrthamrabhya loka / acintya nitya ca dhruvamatha iva vatamatha pranta ca vypi vyapagatavikalpa gaganavat / asakta sarvatrparatighaparuasparavigata na dya na grhya ubhamapi ca buddhatvamamalam // 29 // atha khalvasya lokasyrtha samsato 'bhi lokairveditavya / vimuktidharmakybhy svaparrtho nidarita / svaparrthraye tasmin yogo 'cintydibhirguai // 30 // acintyamanugantavya trijnviayatvata / sarvajajnaviaya buddhatva jnadehibhi // 31 // rutasyviaya saukmyccinty paramrthata / laukydibhvanyca dharmatgavharatvata // 32 // daprva na tadyasmdvlairjtyandhakyavat / ryaica stikmadhyasthita blrkabimbavat // 33 // utpdavigamnnitya nirodhavigamddhruvam / ivametaddvaybhvcchvata dharmatsthite // 34 // (##) nta nirodhasatyatvdvypi sarvvabodhata / akalpamapratihndasakta kleahnita // 35 // sarvatrpratigha sarvajeyvaraauddhita / paruasparanirmukta mdukarmayabhvata // 36 // adya tadarpitvdagrhyamanimittata / ubha praktiuddhatvdamala malahnita // 37 // yatpunaretadkavadasasktaguvinirbhgavttypi tathgatatvm bhavagateracintyamahopyakrujnaparikarmavieea jagaddhitasukhdhnanimittamamalai stribhi svabhvikasbhogikanairmikai kyairanuparatamanucchinnamanbhogena pravartata iti draavyamvekadharmayutatvditi / tatra vttyarthamrabhya buddhakyavibhge catvra lok / andimadhyntamabhinnamadvaya tridh vimukta vimalvikalpakam / samhit yoginastatprayatn payanti ya dharmadhtusvabhvam // 38 // ameyagagsikattivttairguairacintyairasamairupeta / (##) savsanonmlitasarvadoastathgatnmamala sa dhtu // 39 // vicitrasaddharmamaykhavigrahairjagadvimokrthasamhtodyama / kriysu cintmairjaratnavadvicitrabhvo na ca tatsvabhavavn // 40 // lokeu yacchntipathvatraprapcanvykarae nidnam / bimba tadapyatra sadvaruddhamkadhtviva rpadhtu // 41 // e khalu catur lokn pirtho viatilokairveditavya / yattadbuddhatvamityukta sarvajatva svayabhuvm / nirvti paramcintyaprpti pratytmavedit // 42 // tatprabhedastribhi kyairvtti svbhvikdibhi / gmbhryaidryamhtmyaguadharmaprabhvitai // 43 // tatra svabhvika kyo buddhn pacalakaa / packraguopeto veditavya samsata // 44 // asasktamasabhinnamantadvayavivarjitam / kleajeyasampattitrayvaraanistam // 45 // (##) vaimalydavikalpatvdyogin gocaratvata / prabhsvara viuddha ca dharmadhto svabhvata // 46 // aprameyairasakhyeyairacintyairasamairguai / viuddhipramprptairyukta svbhvika vapu // 47 // udratvdagayatvt tarkasygocaratvata / kaivalydvsanocchitteraprameydaya kramt // 48 // vicitradharmasabhogarpadharmvabhsata / karuuddhiniyandasattvrthsrasanatvata // 49 // nirvikalpa nirbhoga yathbhipryaprita / cintmaiprabhvarddhe sbhogasya vyavasthiti // 50 // deane darane ktysrasane 'nabhisasktau / atatsvabhvkhyne ca citratokt ca pacadh // 51 // ragapratyayavaicitrydatadbhvo yath mae / sattvapratyayavaicitrydatadbhvastath vibho // 52 // mahkaruay ktsna lokamlokya lokavit / dharmakydavirala nirmaicitrarpibhi // 53 // jtaknyupapatti ca tuiteu cyuti tata / garbh[va]kramaa janma ilpasthnni kaualam // 54 // (##) antapuraratikrŬ naikramya dukhacrikm / bodhimaopasakrnti mrasainyapramardanam // 55 // sabodhi dharmacakra ca nirvdhigamakriym / ketrevapariuddheu darayaty bhavasthite // 56 // anityadukhanairtmyantiabdairupyavit / udvejya tribhavt sattvn pratrayati nirvttau // 57 // ntimrgvatrca prpyanirvasajina / saddharmapuarkdidharmatattvaprakanai // 58 // prvagrahnnivartyaitn prajopyaparigraht / paripcyottame yne vykarotyagrabodhaye // 59 // saukmyt prabhvasapatterblasrthtivhant / gmbhryau dryamhatmyameu jeya yathkramam // 60 // prathamo dharmakyo 'tra rpakyau tu pacimau / vyomni rpagatasyeva prathame 'ntyasya vartanam // 61 // tasyaiva kyatrayasya jagaddhitasukhdhnavttau nityrthamrabhya loka / hetvnantyt sattvadhtvakayatvt kruyaddhirjnasapattiyogt / (##) dharmaivarynmtyumrvabhagn naisv bhvycchvato lokantha // 62 // asya pirtha abhi lokairveditavya / kyajvitabhogn tygai saddharmasagraht / sarvasattvahitydipratijottaraatvata // 63 // buddhatve suviuddhy karuy pravttita / ddhipdaprakcca tairavasthnaaktita // 64 // jnena bhavanirvadvayagrahavimuktita / sadcintyasamdhnasukhasapattiyogata // 65 // loke vicarato lokadharmairanupalepata / ammtapadaprptau mtyumrpracrata // 66 // asasktasvabhvasya munerdiprantita / nityamaaran ca arabhyupapattita // 67 // saptabhi kraairdyairnityat rpakyata / pacimaica tribhi sturnityat dharmakyata // 68 // sa cyamrayaparivttiprabhvitastathgatn prptinayo 'cintyanayennugantavya iti / acintyrthamrabhya loka / avkyavattvt paramrthasagrahdatarkabhmerupamanivttita / (##) niruttaratvdbhavantyanudgrahdacintya ryairapi buddhagocara // 69 // asya pirthacaturbhi lokairveditavya / acintyo 'nabhilpyatvdalpya paramrthata / paramrtho 'pratavaryatvdatarkyo vyanumeyata // 70 // vyanumeyo 'nuttaratvdnuttaryamanudgraht / anudgraho 'pratihndaguadovikalpant // 71 // pacabhi kraai saukmydicintyo dharmakyata / ahentattvabhvitvdacintyo rpakyata // 72 // anuttarajnamahkpdibhirguairacinty guaprag jin / ata kramo 'ntyo 'yamapi svayabhuvo 'bhiekalabdh na maharayo viduriti // 73 // iti ratnagotravibhge mahynottaratantrastre bodhyadhikro nma dvitya pariccheda // 2 // (##) 3. ttya pariccheda ukt nirmal tathat / ye tadrit maiprabhvarasasthnavadabhinnapraktayo 'ntarnimal gusta idn vaktavy iti / anantara buddhaguavibhgamrabhya loka / svrtha parrtha paramrthakyastadrit savtikyat ca / phala visayogavipkabhvdetaccatu aiguaprabhedam // 1 // kimukta bhavati / tmasapattyadhihna arra pramrthikam / parasapattyadhihname sketika vapu // 2 // visayogaguaryukta vapurdya baldibhi / vaipkikairdvitya tu mahpurualakaai // 3 // ata para ye ca baldayo yath cnugantavystathatmadhiktya grantha / balatvamajnavteu vajravadviradatva pariatsu sihavat / tathgatveikatntarkavan munerdvidhdaranamambucandravat // 4 // balnvita iti / sthnsthne vipke ca karmamindriyeu ca / dhtuvapyadhimuktau ca mrge sarvatragmini // 5 // (##) dhyndikleavaimalye nivsnusmtvapi / divye cakui ntau ca jna daavidha balam // 6 // vajravaditi / sthnsthnavipkadhtuu jagannndhumuktau naye sakleavyavadna indriyagae prve nivsasmtau / divye cakui csravakayavidhvajnavarmcala- prkradrumabhedanaprakiraaccheddvala vajravat // 7 // caturveradyaprpta iti / sarvadharmbhisabodhe vivandhapratiedhane / mrgkhyne nirodhptau vairadya caturvidham // 8 // jeye vastuni sarvathtmaparayorjnt svayajpand dheye vastuni hnikraakte sevye vidhau sevant / prptavye ca niruttare 'tivimale prpte paraprpad ry svaparrthasatyakathandastambhitatva kvacit // 9 // sihavaditi / nitya vannteu yath mgendro nirbhranuttastagatirmgebhya / (##) munndrasiho 'pi tath gaeu svastho nirstha sthiravikramastha // 10 // aadaveikabuddhadharmasamanvgata iti / skhalita ravita nsti sturna muit smti / na csamhita citta npi nnatvasajit // 11 // nopekpratisakhyya hnirna cchandavryata / smtiprajvimuktibhyo vimuktijnadarant // 12 // jnaprvagama karma tryadhvajnamanvtam / ityete 'danye ca gurorveik gu // 13 // nsti praskhalita ravo muitat citte na sabhedata saj na svarasdhyupekaamerhnirna ca cchandata / vrycca smtito viuddhavimalaprajvimukte sad mukti jnanirdaancca nikhilajeyrthasadarant // 14 // sarvajnupurojavnuparivartyartheu karmatraya trivadhvasvaparhata suvipulajnapravttirdhruvam / (##) itye jinat mahkaruay yuktvabuddh jinair yadbodhjjagati pravttamabhayada saddharmacakra mahat // 15 // kavaditi / y kitydiu dharmat na nabhasa s dharmat vidyate ye cnvaradilakaagu vyomno na te rpiu / kityambujvalannilmbarasam lokeu sdhra buddhveikat na cvapi punarlokeu sdhra // 16 // dvtrianmahpurualakaarpadhrti / supratihitacakrkavyyatotsagapdat / drghgulikat jlapipdvanaddhat // 17 // tva mdurtaruat saptotsadaarrat / eeyajaghat ngakoavadvastiguhyata // 18 // sihaprvrdhakyatva nirantaracitat / savttaskandhat vttalaknunnmabhut // 19 // (##) pralambabhut uddhaprabhmaalagtrat / kambugrvatvamamala mgendrahanut sam // 20 // catvriaddaanat svacchviraladantat / viuddhasamadantatva uklapravaradarat // 21 // prabhtajivhatnantcintyarasarasgrat / kalavikaruta brahmasvarat ca svayabhuva // 22 // nlotpalarvapakmanetrasitmaloroditacruvaktra / uūaravyavadtaskmasuvaravaracchaviragrasattva // 23 // ekaikaviliamdrdhvadehapradakivartasuskmarom / mahendranlmalaratnakeo nyagrodhapradrumamaalbha // 24 // nryaasthmadhtmabhva samantabhadro 'pratimo mahari / dvtriadetnyamitadyutni narendracinhni vadanti stu // 25 // dakacandravaditi / vyabhre yath nabhasi candramaso vibhti payanti nlaaradambumahhrade ca / (##) sabuddhamaalataleu vibhorvibhti tadvijjintmajaga vyavalokayanti // 26 // itmni daa tathgatabalni catvri vairadynyadaveik buddhadharm dvtriacca mahpurualakanyakenbhisakipya catuairbhavanti / gucaite catuai sanidn pthak pthak / veditavy yathsakhya ratnastrnusrata // 27 // e khalu yathoddinmeva catuaestathgatagunmapi yathnuprvy vistaravibhge nirdeo ratnadrikstrnusrea veditavya / yatpunareu sthneu caturvidhameva yathkrama vajrasihmvaradakacandrodharaamudhtamasypi pirtho dvdaabhi lokairveditavya / nirvedhikatvanirdainyanikaivalyanirhata / vajrasihmbarasvacchadakacandranidaranam // 28 // baldiu balai abhistribhirekena ca kramt / sarvajeyasampattisavsanamaloddhte // 29 // bheddvikaraccheddvarmaprkravkavat / gurusradhbhedya vajraprakhyamerbalam // 30 // guru kasmdyata sra sra kasmdyato dham / dha kasmdyato 'bhedyamabhedyatvcca vajravat // 31 // nirbhayatvnnirsthatvtsthairydvikramasapada / paradgaevaradya munisihasya sihavat // 32 // (##) sarvbhijatay svastho viharatyakutobhaya / nirstha uddhasattvebhyo 'pytmano 'samadarant // 33 // sthiro nityasamdhnt sarvadharmeu cetasa / vikrnta paramvidyvsabhmivyatikramt // 34 // laukikarvakaikntacridhmatsvayabhuvm / uttarottaradhsaukmyt pacadh tu nidaranam // 35 // sarvalokopajvyatvdbhmyambvagnyanilopam / laukyalokottarttalakaatvnnabhonibh // 36 // gu dvtriadityete dharmakyaprabhvit / mairatnaprabhvarasasthnavadabhedata // 37 // dvtriallaka kye daranhldak gu / nirmadharmasabhogarpakyadvayrit // 38 // uddherdurntikasthn loke 'tha jinamaale / dvidh taddarana uddha vrivyomendubimbavat // 39 // iti ratnagotravibhge mahynottaratnatrastre gudhikro nma tritya pariccheda // 3 // (##) 4. caturtha pariccheda ukt vimal buddhagu / tatkarma jinakriyedn vaktavy / s punaranbhogatacprarabdhitaca samsato dvbhymkarbhy pravartata iti / anantaramanbhogprarabdha buddhakryamrabhya dvau lokau / vineyadhtau vinaybhyupye vineyadhtorvinayakriyym / taddeakle gamane ca nitya vibhoranbhogata eva vtti // 1 // ktsna nipdya yna pravaraguagaajnaratnasvagarbha puyajnrkaramipravisutavipulnantamadhymbarbham / buddhatva sarvasattve vimalaguanidhi nirviia vilokya kleajeybhrajla vidhamati karu vyubht jinnm // 2 // etayoryathkrama dvbhymabhica lokai pirtho veditavya / yasya yena ca yvacca yad ca vinayakriy / tadvikalpodaybhvdanbhoga sad mune // 3 // yasya dhtorvineyasya yenopyena bhri / y vintikriy yatra yad taddeaklayo // 4 // nirye tadupastambhe tatphale tatparigrahe / tadvttau taducchittipratyaye cvikalpata // 5 // (##) bhmayo daa nirya taddhetu sabhtidvayam / tatphala param bodhirbodhe sattva parigraha // 6 // tadvtiraparyantakleopakleavsan / karu tatsamudghtapratyaya srvaklika // 7 // sthnni veditavyni aetni yathkramam / mahodadhiravivyomanidhnmbudavyuvat // 8 // jnmbuguaratnatvdagrayna samudravat / sarvasattvopajvyatvt sabhradvayamarkavat // 9 // vipulnantamadhyatvdbodhirkadhatuvat / samyaksabuddhadharmatvt sattvadhturnidhnavat // 10 // gantuvyptyanipa ttestatsakleo 'bhrarivat / tatkiptipratyupasthnt karuodvttavyuvat // 11 // pardhikraniryt sattvtmasamadarant / ktyparisampteca kriyprarabdhir bhavt // 12 // yadanutpdnirodhaprabhvita buddhatvamityukta tatkathamihsasktdapravttilakadbuddhatvdanbhogpratiprarabdham lokdavikalpa buddhakrya pravartata iti / buddhamhtmyadharmatmrabhya vimatisadehajtnmacintyabuddhaviaydhimuktisajananrtha tasya mhtmye loka / akradundubhivan meghabrahmrkamairatnavat / pratirutirivkapthivvat tathgata // 13 // (##) asya khalu strasthnyasya lokasya yathkrama pariiena granthena vistaravibhganirdeo veditavya / akrapratibhsatvditi / viuddhavairyamaya yatheda synmahtalam / svacchatvttatra dyeta devendra spsarogaa // 14 // prsdo vaijayantaca tadanye ca divaukasa / tadvimnni citri tca divy vibhtaya // 15 // atha nrnaraga mahtalanivsina / pratibhsa tamlokya praidhi kuryurdam // 16 // adyaiva na cirdeva bhavemastridaevar / kuala ca samdya varterastadavptaye // 17 // pratibhso 'yamityevamavijypi te bhuva / cyutv divyupapadyerastena uklena karma // 18 // pratibhsa sa ctyantamavikalpo nirhaka / eva ca mahatrthena bhuvi sytpratyupasthita // 19 // tath raddhdivimale raddhdiguabhvite / sattv payanti sabuddha pratibhsa svacetasi // 20 // lakaavyajanopeta vicitrerypathakriyam / cakramyama tihanta niaa ayanasthitam // 21 // (##) bhëama iva dharma tƫbhta samhitam / citri prtihryi darayanta mahdyutim // 22 // ta ca dvbhiyujyante buddhatvya sphnvit / taddhetu ca samdya prpnuvantpsita padam // 23 // pratibhsa sa ctyantamavikalpo nirhaka / eva ca mahatrthena lokeu pratyupasthita // 24 // svacittapratibhso 'yamiti naiva pthagjan / jnantyatha ca tattemavandhya bimbadaranam // 25 // taddhi daranamgamya kramdasminnaye sthit / saddharmakya madhyastha payanti jnacaku // 26 // bhryadvatsyt samantavyapagataviamasthnntaramal vairyaspaaubhr vimalamaigu rmatsamatal / uddhatvttatra bimba surapatibhavana mhendramarutm utpadyeta kramea kitiguavigamdasta punariyt // 27 // tadbhvyopavsavrataniyamatay dndyabhimukh pupdni kipeyu praihitamanaso nrnaraga / vairyasvacchabhute manasi munipaticchydhigamane citryutpdayanti pramuditamanasastadvajjinasut // 28 // yathaiva vairyamahtale ucau surendrakyapratibimbasabhava / tath jagaccittamahtale ucau munndrakyapratibimbasabhava // 29 // (##) bimbodayavyayamanvilatvilasvacittapravartanavajjagati pravttam / lokeu yadvadavabhsamupaiti bimba tadvanna tatsaditi nsaditi prapayet // 30 // devadundubhivaditi / yathaiva divi devn prvauklnubhvata / yatnasthnamanorpavikalparahit sat // 31 // anityadukhnairtmyantaabdai pramdina / codayatyamarn sarvnasakddevadundubhi // 32 // vypya buddhasvaraaiva vibhurjagadaeata / dharma diati bhavyebhyo yatndirahito 'pi san // 33 // devn divi divyadundubhiravo yaidvat svakarmodbhavo dharmodharaa munerapi tath loke svakarmodbhavam / yatnasthnaarracittarahita abda sa ntyvaho yadvat tadvadte catuayamaya dharma sa ntyvaha // 34 // sagrmakleavttvasurabalajayakrŬpraudana dundubhy abdahetuprabhavamabhayada yadvat surapure / sattveu kleadukhapramathanaamana mrgottamavidhau dhynrpydihetuprabhavamapi tath loke nigaditam // 35 // kasmdiha dharmadundubhirevdhikt na tadanye divystryaprakr / te 'pi hi divaukas prvaktakualakarmavadaghait eva divyaravaamanoharaabdamanuruvanti / (##) taistathgataghoasya catuprakraguavaidharmyt / tatpuna katamat / tadyath prdeikatvamahitatvamasukhatvamanairyikatvamiti / dharmadundubhy punaraprdeikatvamaeapramattadevagaasacodanatay ca tatklnatikramaatay ca paridpitam / hitatvamasurdiparacakropadravabhayaparitratay cpramdasaniyojanatay ca / sukhatvamasatkmaratisukhavivecanatay ca dharmrmaratisukhopasaharaatay ca / nairyikatvamanityadukhanyntmaabdoccraatay ca sarvopadravopysopantikaraatay ca paridŁpitam / ebhi samsatacaturbhirkrairdharmadundubhisdharmyea buddhasvaramaala viiyata iti / buddhasvaramaalavieaaloka / srvajanyo hitasukha prtihryatraynvita / munerghoo yato divyatryebhyo 'to viiyate // 36 // e khalu caturmkr yathsakhyameva caturbhi loka samsanirdeo veditavya / abd mahnto divi dundubhn kitisthiteu ravaa na ynti / sasraptlagateu loke sabuddhatryasya tu yti abda // 37 // bahvyo 'mar divi tryakoyo nadanti kmajvalanbhivddhau / ekastu ghoa karutmakn dukhgnihetupraampravtta // 38 // ubh manoj divi tryanisvan bhavanti cittoddhativddhihetava / (##) tathgatn tu ruta mahtman samdhicittrpaabhvavcakam // 39 // samsato yatsukhakraa divi kitvanantsvapi lokadhtuu / aealokaspharavabhsana praghoamgamya tadapyudhtam // 40 // kyavikurvitena daadigaealokadhtuspharaamddhiprtihryamiti scitam / cetaparyyajnena tatparypanna sarvasattvacittacaritagahanvabhsanamdeanprtihryam / vgghoodharaena nairyik pratipadamrabhya tadavavdnusanamanusti prtihryam / ityevamavyhatagaterkadhtuvadaparicchinnavartino 'pi buddhasvaramaalasya yanna sarvatra sarvaghoopalabdhi prajyate na tatra buddhasvaramaalasypardha iti / pratyyanrthamatatprahitnmtmpardhe loka / yath skmn abdnanubhavati na rotravikalo na divyarotro 'pi ravaapathamynti nikhilam / tath dharma skma paramanipuajnaviaya praytyeke tu ravaapathamavilaamanasm // 41 meghavaditi / prvkle yath megha pthivymabhivarati / vriskandha nirbhogo nimitta sasyasapada // 42 // (##) karumbudatastadvat saddharmasalila jina / jagatkualasasyeu nirvikalpa pravarati // 43 // loke yath kualakarmapathapravtte varanti vyujanita salila payod / tadvat kpnilajagatkualbhivddhe saddharmavaramabhivarati buddhamegha // 44 // bhaveu savitkaruvabhtka karkarsaganabhastalastha / samdhidhrayamalmbugarbho munndramegha ubhasasyahetu // 45 // bhjanavimtratym / ta svdu prasanna mdu laghu ca payastatpayodaydvimukta krdisthnayogdatibahurasatmeti yadvat pthivym / ryëtgmbuvara suvipulakarumeghagarbhdvimukta santnasthnabheddbahuvidharasatmeti tadvat prajsu // 46 // nirapekapravttau / yngre 'bhiprasannn madhyn pratightinm / manuyactakapretasad rayastraya // 47 // grūmnte 'mbudharevasatsu manuj vyomnyapracr khag varsvapyativaraaprapatantpret kiptau dukhit / (##) aprdurbhavanodaye 'pi karumeghbhradharmmbhaso dharmkkii dharmatpratihate loke ca saivopam // 48 // sthlairbinduniptanairaanibhirvajrgnisaptanai skmaprakaailadeagamiknnpekate toyada / skmaudrikayuktyupyavidhibhi prajkpmbhodharas tadvat kleagatndtyanuaynnpekate sarvath // 49 // dukhgnipraamane / sasro 'navargrajtimaraastatsastau pacadh mrga pacavidhe ca vartmani sukha noccrasaugandhyavat / taddukha dhruvamagniastraiirakrdisasparaja tacchntyai ca sjan kpjaladhara saddharmavara mahat // 50 // deveu cyutidukhamityavagamt paryeidukha nu prj nbhilaanti devamanujevaivaryamapyuttamam / prajyca tathgatapravacanaraddhnumnydida dukha heturaya nirodha iti ca jnena saprekat // 51 // vydhirjeyo vydhihetu praheya svsthya prpya bheaja sevyamevam / dukha hetustannirodho 'tha mrgo jeya heya sparitavyo nievya // 52 // (##) mahbrahmavaditi / sarvatra devabhavane brhmydavicalan padt / pratibhsa yath brahm darayatyaprayatnata // 53 // tadvanmuniranbhognnirmai sarvadhtuu / dharmakydavicalan bhavynmeti daranam // 54 yadvad brahm vimnnna calati satata kmadhtupravia dev payanti caina viayaratihara darana tacca tem / tadvat saddharmakynna calati sugata sarvalokeu caina bhavy payanti avatsakalamalahara darana tacca tem // 55 // tasyaiva prvapraidhnayogn marudgan ca ubhnubhvt / brahm yath bhsamupaityayatnn nirmakyena tath svayabh // 56 // anbhsagamane / cyuti garbhkrnti jananapitvemapraviana ratikrŬrayapravicaraamrapramathanam / mahbodhiprpti praamapuramrgapraayana nidarydhanyn nayanapathamabhyeti na muni // 57 // sryavaditi / srye yath tapati padmagaaprabuddhirekatra klasamaye kumudaprasupti / (##) buddhiprasuptiguadoavidhvakalpa sryo 'mbujevatha ca tadvadihryasrya // 58 // dvividha sattvadhturavineyo vineyaca / tatra yo vineyastamadhiktya padmopamat svacchajalabhjanopamat ca / nirvikalpo yathditya kamalni svaramibhi / bodhatyekamuktbhi pcayatyaparyapi // 59 // saddharmakiraaireva tathgatadivkara / vineyajanapadmeu nirvikalpa pravartate // 60 // dharmarpaarrbhy bodhimambarodita / jagatspharati sarvajadinakjjnaramibhi // 61 // yata ucini sarvatra vineyasalilaye / ameyasugatdityapratibimbodaya sakt // 62 // evamavikalpatve 'pi sati buddhn trividhe sattvarau darandeanpravttikramamadhiktya ailopamat / sad sarvatra viste dharmadhtunabhastale / buddhasrye vineydritannipto yathrhata // 63 /// (##) udita iha samantllokambhsya yadvat pratatadaaatu saptasapti kramea / pratapati varamadhyanynaaileu tadvat pratipati jinasrya sattvarau kramea // 64 // prabhmaalavieae / sarvaketranabhastalaspharaat bhnorna savidyate npyajnatamo'ndhakragahanajeyrthasadaranam / nnvaravikraramivisarairekaikaromodbhavair bhsante karutmak jagati tu jeyrthasadarak // 65 // buddhn nagarapraveasamaye cakurvihn jan payantyarthamanarthajlavigama vindanti taddarant / mohndhca bhavravntaragat dyandhakrvt buddhrkaprabhayvabhsitadhiya payantyada padam // 66 // cintmaivaditi / yugapadgocarasthn sarvbhipryapraam / kurute nirvikalpo 'pi pthak cintmairyath // 67 // buddhacintmai tadvat sametya pthagay / ӭvanti dharmat citr na kalpayati tca sa // 68 // yathvikalpa mairatnampsita dhana parebhyo visjatyayatnata / (##) tath muniryatnamte yathrhata parrthamtihati nityam bhavt // 69 // durlabhaprptabhvstathgat iti / iha ubhamaiprptiryadvajjagatyatidurlabh jalanidhigata ptlastha yata sphayanti tam / na sulabhamiti jeya tadvajjagatyatidurlabhage manasi vividhakleagraste tathgatadaranam // 70 // pratirutkabdavaditi / pratirutkruta yadvat paravijaptisabhavam / nirvikalpamanbhoga ndhytma na bahi sthitam // 71 // tathgataruta tadvat paravijaptisabhavam / nirvikalpamanbhoga ndhytma na bahi sthitam // 72 // kavaditi / nikicane nirbhse nirlambe nirraye / cakupathavyatikrnte 'pyarpiyanidarane // 73 // yath nimnonnata vyomni dyate na ca tattath / buddhevapi tath sarva dyate na ca tattath // 74 // pthivvaditi / sarve mahruh yadvadavikalp vasudharm / niritya vddhi vairƬhi vaipulyamupaynti ca // 75 // sabuddhapthivmevamavikalpmaeata / jagatkualamlni vddhimritya ynti hi // 76 // (##) udharan pirtha / na prayatnamte kecidda kurvan kriymata / vineyasaayacchittyai navadhokta nidaranam // 77 // strasya tasya nmnaiva dipita tatprayojanam / yatraite nava dnt vistarea prakit // 78 // etacchratamayodrajnlokdyalakt / dhmanto 'vatarantyu sakala buddhagocaram // 79 // ityartha akravairyapratibimbdyudhti / navadhodht tasmintatpirtho 'vadhryate // 80 // darandean vyptirviktirjnanisti / manovkkyaguhyni prptica karutmanm // 81 // sarvbhogaparispandaprant nirvikalpik / dhiyo vimalavairyaakrabimbodaydivat // 82 // pratijbhogantatva heturdhnirvikalpat / dnta akrabimbdi praktrthasusiddhaye // 83 // aya ca prakto 'trrtho navadh darandikam / janmntardhimte sturanbhogt pravartate // 84 // (##) etamevrthamadhiktyodharaasagrahe catvra lok / ya akravaddundubhivat payodavad brahmrkacintmairjaratnavat / pratirutivyomamahvad bhavt parrthakdyatnamte sa yogavit // 85 // surendraratnapratibhsadarana sudaiiko dundubhivad vibho rutam / vibhurmahjnakpbhramaala spharatyananta jagad bhavgrata // 86 // ansravdbrahmavadacyuta paddanekadh daranameti nirmitai / sadrkavajjnavinistadyutirviuddhacintmairatnamnasa // 87 // pratirava iva ghoo 'nakarokto jinn gaganamiva arra vypyarpi dhruva ca / kitiriva nikhiln ukladharmauadhn jagata iha samantdspa da buddhabhmi // 88 // katha punaranenodharaanirdeena satatamanutpann aniruddhca buddh bhagavanta utpadyamn nirudhyamnca sadyante sarvajagati caimanbhogena buddhakrypratiprarabdhieriti paridpitam / ubha vairyavaccitte buddhadaranahetukam / tadviuddhirasahryaraddhendriyavirƬhit // 89 // (##) ubhodayavyayddhuddhapratibimbodayavyaya / munirnodeti na vyeti akravaddharmakyata // 90 // ayatnt ktyamityeva darandi pravartate / dharmakydanutpdnirodhd bhavasthite // 91 // ayame samsrtha aupamyn krama puna / prvakasyottareokto vaidharmyaparihrata // 92 // buddhatva pratibimbbha tadvanna ca na ghoavat / devadundubhivat tadvanna ca no sarvathrthakt // 93 // mahmeghopama tadvanna ca no srthabjavat / mahbrahmopama tadvanna ca ntyantapcakam // 94 // sryamaalavat tadvanna ntyanta tamo 'paham / cintmainibha tadvanna ca no durlabhodayam // 95 // pratirutkopama tadvanna ca pratyayasabhavam / kasada tadvanna ca uklspada ca tat // 96 // pthivmaalaprakhya tatpratihrayatvata / laukyalokottareajagatkualasapadam // 97 // (##) buddhn bodhimgamya lokottarapathodayt / uklakarmapathadhynpramrpyasabhava iti // 98 // iti ratnagotravibhge mahynottaratantrastre tathgataktyakriydhikracaturtha pariccheda lokrthasagrahavykhynata sampta // 4 // (##) 5. pacama pariccheda ata parameveva yathparikrtiteu sthnevadhimuktnmadhimuktyanuase a lok buddhadhturbuddhabodhirbuddhadharm buddhaktyam / gocaro 'ya nyakn uddhasattvairapyacintya // 1 // iha jinaviaye 'dhimuktabuddhirguagaabhjanatmupaiti dhmn / abhibhavati sa sarvasattvapuyaprasavamacintyagubhilëayogt // 2 // yo dadynmaisasktni kanakaketri bodhyarthiko buddhaketrarajasamnyaharaho dharmevarebhya sad / yacnya ӭuydita padamapi rutvdhimucyedaya tasmddnamaycchubhdbahutara puya samsdayet // 3 // ya la tanuvmanobhiramala rakedanbhogavad dhmn bodhimanuttarmabhilaan kalpnaneknapi / yacnya ӭuydita padamapi rutvdhimucyedaya tasmcchlamaycchubhdbahutara puya samsdayet // 4 // dhyyeddhynamapha yastribhuvanaklegninirvpaka divyabrahma vihrapramigata sabodhyupycyuta / yacnya ruydita padamapi rutvdhimucyedaya tasmddhynamaycchubhdbahutara puya samsdayet // 5 // (##) dna bhognvahatyeva yasmcchla svarga bhvan kleahnim / praj kleajeyasarvapraha sta reh heturasy ravo 'yam // 6 // e lokn pirtho navabhi lokairveditavya / raye tatparvttau tadguevarthasdhane / caturvidhe jinajnaviaye 'smin yathodite // 7 // dhimnastitvaaktatvaguavattv dhimuktita / tathgatapadaprptibhavyatmu gacchati // 8 // astyasau viayo 'cintya akya prptu sa mdai / prpta evaguacsviti raddhdhimuktita // 9 // chandavryasmtidhynaprajdiguabhjanam / bodhicitta bhavatyasya satata pratyapasthitam // 10 // taccittapratyupasthndavivartyo jintmaja / puyapramitpripariuddhi nigacchati // 11 // puya pramit paca tredh tadavikalpant / tatpri pariuddhistu tad vipakaprahata // 12 // dna dnamaya puya la lamaya smtam / dve bhvanmaya kntidhyne vrya tu sarvagam // 13 // (##) trimaalavikalpo yastajjeyvaraa matam / mtsarydivipako yastat klevaraa matam // 14 // etatprahahetuca nnya prajmte tata / reh praj ruta csya mla tasmcchruta param // 15 // itdamptgamayuktisaraydudhta kevalamtmauddhaye / dhiydhimukty kualopasapad samanvit ye tadanugrahya ca // 16 // pradpavidyunmaicandrabhskarn prattya payanti yath sacakua / mahrthadharmapratibhprabhkara muni prattyedamudhta tath // 17 // yadarthavaddharmapadopasahita tridhtusakleani barhaa vaca / bhavecca yacchntyanuasadaraka taduktamra vipartamanyath // 18 // yatsydavikiptamanobhirukta strameka jinamuddiadbhi / (##) mokptisabhrapathnukla mrdhn tadapyramiva pratcchet // 19 // yasmnneha jint supaitatamo loke 'sti kacitkvacit sarvaja sakala sa veda vidhivattattva para npara / tasmdyatsvayameva ntami stra viclya na tat saddharmapratibdhana hi tadapi synnti bhednmune // 20 // rycpavadanti tannigadita dharma ca garhanti yat sarva so 'bhiniveadaranakta kleo vimƬhtmanm / tasmnnbhiniveadimaline tasminnivey mati uddha vastramupaiti ragavikti na snehapakkitam // 21 // dhmndydadhimuktiuklavirahn mithybhimnrayt saddharmavyasanvttmakatay neyrthatattvagraht / lobhagredhatay ca daranavaddharmadvip sevand rddharmabht ca hnarucayo dharmn kipantyarhatm // 22 // ngnernogravidaherna vadhaknnaivanibhyastath bhetavya vidumatva tu yath gambhradharmakate / kuryurjvitaviprayogamanalavylrivajrgnayas taddhetorna punarvrajedatibhaymvcikn gatim // 23 // (##) yo 'bhka pratisevya ppasuhda sydvuddhaduayo mtpitrarihadvadhcaraakt saghgrabhett nara / syttasypi tato vimuktiracira dharmrthanidhynato dharme yasya tu mnasa pratihata tasmai vimukti kuta // 24 // ratnni vyavadnadhtumamal bodhi gun karma ca vyktyrthapadni sapta vidhivadyat puyampta may / teneya janatmityuami payedanantadyuti dv cmaladharmacakurudaydbodhi parmpnuyt // 25 // emapi dan lokn pirthastribhi lokairveditavya / yataca yannimitta ca yath ca yadudhtam / yanniyandaphala lokaicaturbhi paridpitam // 26 // tmasarakaopyo dvbhymekena ca kate / hetu phalamatha dvbhy lokbhy paridpitam // 27 // sasramaalakntirbodhiprpti samsata / dvidh dharmrthavdasya phalamantena daritam // 28 // iti ratnagotravibhge mahynottaratantrastre 'nuasdhikro nma pacama pariccheda lokrthasagrahavykhynata sampta // 5 //