Tarkabhasa Based on the edition by Losang Norbu Shastri: Tarkabhàùà. Sarnath : Central Institute of Higher Tibetan Studies, 2004, 1-76. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 72 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तर्कभाषा प्रत्यक्षम् मङ्गलाचरणम् गुरुं प्रणम्य लोकेशं शिशुनामल्पमेधसाम् । धर्मकीर्तिमतं श्रुत्यै तर्कभाषा प्रकाश्यते ॥ प्रमाणसामान्यलक्षणम् इह खलु प्रेक्षापूर्वकारिणो ऽर्थिजनाः सर्वपुरुषार्थसिद्धिनिमित्तं प्रमाणमनुसरन्तीति प्रमाणमादौ व्युत्पाद्यते । प्रमाणं सम्यग्ज्ञानमपूर्वगोचरम् । प्रमीयते ऽर्थो ऽनेनेति प्रमाणम् । तदेव सम्यग्ज्ञानम्, सन्देहविपर्यासदोषरहितत्वात् । अविसंवादकं ज्ञानं लोके सम्यग् ज्ञानमभिधीयते । न च संशयविपर्यासज्ञानयोरविसंवादकत्वमस्ति । यथा स्थाणुर्वा पुरुषो वेति ज्ञानस्य, मरीचिकासु वा जलज्ञानस्य । अपूर्वो गोचरो अस्येत्यपूर्वगोचरम् । गोचरो विषयो घटादिः । तस्मादुत्पन्नं तदर्थप्रापणयोग्यं ज्ञानं प्रमाणम् ॥ प्रमाणस्य कार्यम् ननु ज्ञानं कर्तृ पुरुषं प्रयोज्यमर्थ कर्मभूतं यदि कदाचिन्न प्रापयति तत्कथमप्रापकत्वात् प्रमाणं स्यात्? उच्यते । न हि ज्ञानेन पुरुषो गले पादुकान्यायेन बलादर्थे प्रवर्तयितव्यः । अपि त्वेवंभूतमिदं वतुस्वरूपं नान्यथेत्यनेनाकारेण निश्चयो जनयितव्यः । स चेत्तेन कृतः, एतावतैवास्य प्रामाण्यमविरुद्धम् । पुरुषस्तु तत्र प्रयोजनवशात् प्रवर्ततामृते प्रयोजनं न प्रवर्तताम्, अर्थो वा योगिपिशाचादिभिरपह्रियताम् । ज्ञानस्य किमायातम्? ॥ क्षणिकं सन्नपि प्रमाणस्य संगतिः नन्वविसंवादकत्वेन ज्ञानस्य प्रामाण्यम् । अविसंवादकत्वं च दृष्टार्थप्रापणात् । न च यद् दृष्टं तत्प्राप्यते, क्षणिकत्वात् किं च, रूपं दृष्ट, प्राप्यते च स्प्रष्टव्यम् । ततो ऽन्यद् दृष्टमन्यत् प्राप्यत इत्यप्रतीतप्रापणात् कथं प्रामाण्यमस्य संगच्छताम् । न, यदि नाम वस्तुतो ऽन्यदेव प्राप्यते तथापि दृष्टमेव मया प्राप्तमित्येकत्वाध्यवसायात् प्रतीतप्रापणमभिधीयते । यत्तु मरीचिकादिजलज्ञानं तदप्रापणयोग्यत्वादप्रमाणमेव ॥ अर्थक्रियास्थितिः नन्विदं प्रापणयोग्यमिदं नेत्यर्थक्रिया प्राप्तिमन्तरेण निश्चेतुमशक्यम् । ज्ञानोत्पत्तिमात्रेण तु न भ्रान्ताभ्रान्तयोर्भेदो ऽवधार्यते । ततश्च कथं तत्सम्यग्ज्ञानमिति चेत्? नैष दोषः । यद्द्यपि ज्ञानमात्रोदयाद् वैशिष्ट्यमनयोरवधारयितुं न शक्यते, तथापि ज्ञानविशेषोदयाद्द्यथैकस्य वैशिष्टयं तथोच्यते । तथा हि - यदि नाम मन्दबुद्धिरुत्पत्तिवशादविसंवादकत्वं ज्ञानस्य नावधारयितुं समर्थः, तथापि दाहपाकावगाहनस्नानपानोन्मज्जनाद्द्यर्थक्रियां दूरतो ऽनुभवतो नरस्य दर्शनेनोच्चलद् धूमादिदर्शनेन चावधारयति । अमन्दबुद्धिस्तु पटुतरप्रत्यक्षेणैवावधारयति, न त्वर्थक्रियाप्राप्त्या । यद्यविसंवादलक्षणं प्रामाण्यं तदा श्रोत्रज्ञानस्याधिगतार्थाप्रापकत्वात् कथं प्रामाण्यमिनि चेत्? न । अर्थस्वरूपप्रतीतिर्हि प्रामाण्यम् । तच्च बाह्यार्थक्रियाप्राप्तिमन्तरेणापि सम्भवति । यदुक्तम्- प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः । अविसंवादनम् इति । शब्दस्य श्रुतिमात्रेणैव चरितार्थत्वात् श्रुतिरेव तत्रार्थक्रियास्थितिः । यथा रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः । तदुक्तम्- ज्ञेयस्वरूपसंवित्तिरिष्टा तत्र क्रियास्थितिः इति । प्रथमं तु प्रेक्षावानर्थक्रियार्थितया जलानलादावर्थक्रियासन्देहादेव प्रवर्तते । यदि नाम तस्यैव नास्ति सन्देहो मे वर्तत इति तथापि साधकबाधकप्रमाणाभावाद्युक्तः सन्देहो भवन् केन वार्यते इति । तस्मात् स्थितमेतत्- आसादितनिरन्तरार्थक्रियाव्यवहारात् पटुतरप्रत्यक्षोदयादेवार्थ प्रवर्तते, मन्दबुद्धिस्तु ताद्रूप्यानुमानादिति । अत एव तु प्रत्यक्षस्य स्वतः प्रामाण्यम् । कस्यचित्तु परतः । योगिज्ञानस्य स्वसंवेदनस्य च स्वत एव प्रामाण्यम् । अनुमानस्य तु निश्चयात्मकत्वात् स्वत एव प्रमाण्यम् । अपूर्वगोचरम् तेनायमर्थः- प्रथमत एव यद्विज्ञानं विषये प्रवृत्तं तदेव प्रमाणम्, न तु तत्रैव पश्चाद्भावि ज्ञानान्तरमपि, गृहितग्राहित्वेन तस्याप्रामाण्यात् । यथा घटं निर्विकल्पकेन ज्ञानेन दृष्ट्वा पश्चात्तस्मिन्नेव विषये घटो ऽयमिति सविकल्पकं ज्ञानं स्मरणरूपम्, यथा वा पर्वतादौ धूमं दृष्ट्वा वह्निरत्रेत्यनुमानज्ञानानन्तरं पुनरपि तत्रैव वह्निरत्रेत्यनुमानज्ञानम् । इन्द्रियादेर अप्रमाणम् सम्यग्ज्ञानं प्रमाणमित्युक्ते सामर्थ्याज्जडस्वभावस्येन्द्रियादेः परिच्छेदकत्वाभावात् प्रामाण्यं निरस्तम् परिच्छेदकत्वं हि बोद्धृत्वम् । तच्च ज्ञानस्यैव निजरूपम् । तत्कथमज्ञानात्मन इन्द्रियादेः स्वरूपं भवितुमर्हतीति ॥ प्रमाणस्य द्वैविध्यम्, प्रत्यक्षशब्दनिर्वचनं च तद् द्विविधं प्रत्यक्षमनुमानं चेति । प्रतिगतमक्षं प्रत्यक्षम् । अक्षमिन्द्रियं चक्षुः श्रोत्रघ्राणजिह्वाकायाख्यम् । तस्मादुत्पन्नं ज्ञानं प्रत्यक्षमभिधीयते । ननु यद्यक्षाश्रितं ज्ञानं प्रत्यक्षं तदा मानसादि वक्ष्यमाणं ज्ञानत्रयमिन्द्रियादनुत्पत्तेः प्रत्यक्षं न स्यात्? अत्रोच्यते- प्रतिगतमक्षमिति यदुक्तं तत्प्रत्यक्षशब्दस्याव्युत्पत्तिमात्रनिमित्तं प्रतिपादितम् । प्रवृत्तिनिमित्तं तु प्रत्यक्षशब्दसायार्थसाक्षात्कारित्वमेव रुढिवशादवगन्तव्यं पङ्कजवत् । ततः स्वसंवेदनादिकमपि ज्ञानं स्वसंवेदनरूपमर्थ साक्षात्करोतीति प्रत्यक्षशब्दवाच्यं सिद्ध्यतीति ॥ अनुमानशब्दनिर्वचनम् मीयते ऽर्थो ऽनेनेति मानम् । अनुः पश्चादर्थे । पश्चान्मानमनुमानम् । लिङ्गग्रहणलिङ्गलिङ्गिसम्बन्धस्मरणयोः पश्चात् यद्विज्ञानं पर्वतादौ धर्मिणि परोक्षवस्त्वालम्बकं तदेवानुमानशब्देनाभिधीयते । एतच्च रुढिवशादवगन्तव्यम् । प्रमाणसंख्याविप्रतिपत्तिः द्विविधवचनेन एकं त्रीणि चत्वारि पञ्च षढिति विप्रतिपत्तयो निरस्यन्ते । तथा हि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकः । प्रत्यक्षमनुमानं शाब्दं चेति सांख्यः । प्रत्यक्षमनुमानमुपमानं शाब्दं चेति नैयायिकः । प्रत्यक्षमनुमानं शाब्दमुपमानमर्थपत्तिरिति प्राभाकरः । प्रत्यक्षमनुमानं शाब्दमुपमानमर्थपत्तिरभावश्चेति मीमांसकः । द्विविधवचनेन द्वित्वे प्राप्ते प्रत्यक्षमनुमानं चेति पुनर्यदुक्तं तदन्यथाद्वित्वनिरासार्थम् । तथा हि वैयाक रणो ब्रूते प्रत्यक्षं शाब्दं चेति प्रमाणद्वयम् ॥ चार्वाकाभिमतानुमानाप्रमाण्यनिरसनम् तत्र अनुमानस्य प्रामाण्यमवश्यमभ्युपगन्तव्यं चार्वाकेणेति प्रतिपाद्यते । तथा हि - स खलु प्रत्यक्षलक्षणं परप्रतिपादनाय प्रणयति । परस्य च बुद्धिर्न प्रत्यक्षा । किं तर्हि कायवाग्व्यापारादिकार्यादनुमेया । ततो ऽनेन कार्यलिङ्गजमनुमानं बलादभ्युपगतं स्यात् । परलोकनिषेधाय चानुपलम्भाख्यं साधनमाचष्टे । अतो ऽसौ स्वयमेवानुमानेन प्रमाणेन व्यवहरति, नानुमानं प्रमाणमिति च ब्रुवन् कथं नाम नोन्मत्तश्चार्वाकः स्यात्? शब्दोपमानार्थापत्यभावानां प्रमाणान्तरत्वनिरसनम् शाब्दं च ज्ञानं बाह्यार्थाविसंवादकत्वेन प्रमाणमेष्टव्यम् । अविसंवादकत्वं च सम्बन्धमन्तरेण न संगच्छते । न च शब्दानां बाह्यार्थेन सह कश्चित्सम्बन्धो ऽस्ति । तथा हि - शब्दार्थयोः सम्बन्धो भवन् तादात्म्यं तदुत्पत्तिरर्वा भवेत् । तत्र न तावात्तादात्म्यं शब्दार्थयोः, अत्यन्तभेदेन प्रतिभासनात् । तादात्म्यं ह्येकत्वमभिधीयते भिन्नप्रतिभासयोरप्येकत्वे स्वीक्रियमाणे गवाश्वादीनामप्येकत्वप्रसङ्गः । नापि तदुत्पत्तिः । नापि तदुत्पत्तिः, अन्वयव्यतिरेकाभावात् । तस्मात् तदुत्पत्तिरित्येवं वक्तुं न शक्यते । तथा हि - शब्दव्यापारमन्तरेण स्वहेतोरेव मृत्पिण्डदण्डसलिलकुलालचक्रादेः सकाशादुत्पद्यमानो घटादिरर्थो दृश्यते । शब्दो ऽपि बाह्यार्थ विनैव पुरुषेच्छामात्रेण ताल्वादिव्यापारादेवोत्पद्यते । अथ तादात्म्यतदुत्पत्तिभ्यामन्य एव वाच्यावाचकत्वलक्षणः शब्दार्थयोः वास्तवः सम्बन्धधो ऽस्ति । एवं तर्ह्यसंकेतविदो ऽपि पुरुषस्य शब्दादुच्चरितान्नियतार्थप्रतीतिः प्राप्ता, योग्यता मात्रेणैव प्रदीपात् घटादिप्रतीतिवत् न चैतदस्ति । तथा हि - अभिनवो नालिकेरद्वीपादायातः पुमानग्निशब्दं श्रुत्वाप्यग्निशब्दान्न किञ्चिदर्थ प्रत्येतीति । अथ तांस्तान् संकेतानपेक्ष्य तत्तदर्थप्रत्यायनयोग्य एवायं शब्दो जायत इत्युच्यते । तन्न । न ह्येवमस्य प्रामाण्यमवतिष्ठते । सर्वत्र संकेतस्य योग्यत्वात् । ततो न ज्ञायते किं विवक्षितार्थमाह, आहोस्विदन्यं वेति । अस्तु वा अन्य एव कश्चित्सम्बन्धः । तथा च सो ऽपि केन सम्बन्धेन तयोः सम्बद्ध इति प्रष्टव्यः । अन्येन चतुर्थेन सम्बन्धेनेति चेत्, चतुर्थो ऽपि तेषु केन सम्बन्धेन सम्बद्धः? पञ्चमेन केनचिच्चेत्, सो ऽपि केनेत्यनवस्थायां अन्त्यासिद्धौ पूर्वेषामप्यसिद्धिः । अथासम्बद्ध एव शब्दार्थयोः सम्वन्ध इति चेत् । तन्न । यो न सम्बद्धः स कथं सम्बन्धो भवति घटस्येव पटः । अथ वक्तव्यं सम्बन्धस्य तादृश एव स्वभावः, येन सम्बन्धान्तरनिरपेक्ष एवं परं सम्बध्नाति? तदुयुक्तम् । प्रमाणसिद्धे हि स्वभावे नोत्तरमभिधीयते । यथाग्नेरेवायमीदृशः स्वभावो यदुत दाहकत्वं नाम नान्यस्याकाशादेः । सम्बन्धसिद्धौ तु प्रमाणं किञ्चिन्निरुपयन्तो न पश्यामः । न चैवं वक्तव्यं शब्दशक्तिस्वभावादेव शब्दानां नियतार्थाव्यभिचारित्वमिति । तथा हि - यदि घट इत्ययं शब्दः स्वभावादेव कम्बुग्रीवाकारं वारिसंधारणसमर्थ पदार्थमभिदधाति, तत्कथं संकेतान्तरमपेक्ष्य पुरुषेच्छया तुरगादिकमभिदध्यात् । न हि शालिबीजं स्वहेतोरङ्कुरजननस्वभावमुत्पन्नं संकेतान्तमपेक्ष्य गर्दभं जनयितुं समर्थ स्यात् । नाप्याप्तप्रणीतशब्दानां प्रामाण्यमभिधातुमुचितम् । आप्तत्वस्यैव निश्चेतुमशक्यत्वात् । तथा हि - आप्तत्वं क्षिणदोषत्वमुच्यते । क्षीणदोषता च परचित्तवृत्तिः काचिदभिधीयते । परचित्तवृत्तीनां दुर्लक्ष्यत्वात्, कायवाग्व्यापारादिकार्यलिङ्गस्यान्यथापि वृत्तिदर्शनात् । सरागा अपि वीतरागा इव चेष्टन्त इति न्यायात्कथमाप्तत्वं निश्चीयतामिति । सम्वन्धदूषणेन च वैदिकशब्दानां प्रामाण्यं निरस्तमिति पृथङ्नोक्तम् । कथं तर्हि सर्वो ऽयमसन्दिग्धो लौकिको व्यवहार इति चेत् । तथा तथा संकेतेन विवक्षावशादिति न काचित् क्षतिः । यथोक्तम् 'वक्तुरभिप्रायं सूचयेयुः शब्दा इति ॥ नैयायिकसम्मतस्योपमानप्रमाणस्य निरसनम् नैयायिकस्योपमानप्रपञ्चः । यः प्रतिपत्ता गां जानाति न गवयम्, स च अपदिष्टः स्वामिना अरण्यं गत्वा गवयमानयेति । स च गवयशब्दवाच्यमर्थमजानानो वनेचरमन्यं तज्ज्ञं पुरुषं पृष्टवान्, कीदृशो गवय इति । स चाह यादृशी गौस्तादृशो गवय इति । तस्यारण्यगतस्य प्रेष्यपुरुषस्य अतिदेश वाक्यार्थस्मरणसहकारि गवयसारूप्यज्ञानं कर्तृ अयमसौ गवयशब्दवाच्यो ऽर्थ इति प्रतिपत्तिं फलस्वरूपां जनयत्प्रमाणम् । एतच्चायुक्तम् । यत्प्रामाण्यं नाम विषयवत्तयां व्याप्तम् । न चास्य निपुणमपि निरुपयन्तो विषयं संपश्यामः । तथा हि - समाख्या नाम सम्बन्धः तस्य विषयो वर्ण्यते । स च परमार्थतो नास्ति । दृश्यत्वे तस्यानुपलम्भेन बाधा । अदृश्यत्वे तस्य सत्तासाधकं प्रमाणं नेक्ष्यते । किं च - स हि सम्बन्धः सम्बधिभ्यां भिन्नो ऽभिन्नो वा । यदा भिन्नस्तदा तयोः सम्बन्धः केन सम्बन्धेनेति वाच्यम् । सम्बन्धान्तरकल्पनायामनवस्था । अथाभिन्नस्तदा सम्बन्धिनावेव केवलौ । न समाख्या नाम सम्बन्धः कश्चित् । अथ सम्बद्धबुद्धिजनकत्वं सम्बन्धः । तन्न युक्तम् । यतः सम्बद्धावेताविति बुद्धिः स्वहेतुबलात् सम्बद्धवस्तुद्वयादपि सम्भाव्यमाना न सम्बन्धान्तरमाक्षिप्तुं प्रभवति ॥ मीमांसकसम्मतस्योपमानप्रमाणस्य निरसनम् एवं मीमांसकोपवर्णितस्यापि प्रामाण्यं निराकर्तव्यम् । तथा हि, सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयस्तेन वर्ण्यते । न च सदृशवस्तुनो ऽतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात् । तथा हि - यदि सदृशादतिरिक्तं सादृश्यं दृश्यं स्यात् तदा दृश्यानुलम्भग्रस्तमेतत् । अथादृश्यं तदा तत्प्रतिबद्धलिङ्गाभावात् अनुमानादपि कथं तत्सिद्धिः । सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनापि क्रियमाणो घटत इति न तत्प्रत्ययादपि तत्सिद्धिर्युक्ता । उपमानादेव सादृश्यसिद्धिरिति चेत्? न । यतः प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डओयोर्यो विशेषणविषेष्यभावस्तस्योपमानविषयत्वं तेन वादिना परिकल्द्धप्यते । तत्कथं सादृश्यमात्रस्याप्युपमानात् सिद्धिरिति ॥ अर्थापत्तिप्रमाणनिरसनम् अर्थापत्तेरपि प्रामाण्यं पृथङ्नोपपद्यते । तथा हि प्रत्यक्षादिप्रतीतो यो ऽर्थः स येन विना नोपपद्यते तस्यार्थस्य कल्पनमर्थापत्तिरित्यर्थापत्तेर्लक्षणम् । अत्रेदं चिन्त्यते - यो ऽसौ प्रमाणदृष्टो ऽर्थः, तस्य यदि परिकल्प्यमानेन परोक्षार्थेन सह कश्चित्तादाम्यलक्षणः तदुत्पत्तिलक्षणो व प्रतिबन्धो ऽस्ति तदा स्वभावलिङ्गजा कार्यलिङ्गजा वासौ प्रतिपत्तिरित्यर्थापत्तिरनुमानमेव । अथ नास्ति प्रतिबन्धः, तदानीमर्थापत्तिः प्रमाणमेव न भवति, असम्बन्धात् घटात्पटप्रतीतिवदिति ॥ अभावप्रमाणनिरसनम् अभावस्य स्वरूपमेव तावन्नोपलभामहे, कुत एव तस्य प्रामाण्यं भविष्यति । तथा हि - प्रत्यक्षादिप्रमाणानामनुत्पत्तिरभावाख्यं प्रमाणं मीमांसकैरभिधीयते । तत्र केयमनुत्पत्तिः? किं प्रसज्यवृत्या प्रमाणानुत्पत्तिमात्रम्? अथ पर्युदासवृत्या वस्त्वन्तरम्? वस्त्वन्तरमपि जडरूपं, ज्ञानरूपं वा? ज्ञानमपि किं ज्ञानमात्रम् एकज्ञानसंसर्गिवस्तुनो ज्ञानं वा? तत्र न तावत् प्रसज्यरूपो ऽभावो युज्यते । तस्य सर्वशक्तिशून्यत्वात् परिच्छेदकत्वं वा कथं भवेत्? अत एव केनापि न तत्प्रतिद्यते । यदाह पण्डितचक्रचूडामणिः- नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा । तस्यापि कथं प्रतिपत्तिः इति । नापि जडरूपम्, जडस्य परिच्छेदकत्वाभावात् । न हि जडरूपं शकटादिकं घटं परिच्छिनत्तीति क्वापि दृष्टं श्रुतं वेति । नापि ज्ञानमात्रम्, देशकालस्वभावविप्रकृष्टस्यापि सुमेरुशंखचक्रवर्तिपिशाचादेरपि ज्ञानमात्रादभावप्रमाणादभावप्रसङ्गात् । अथैकज्ञानसंसर्गिभूतलादिवस्तुज्ञानमभावो ऽभिधीयते तदा प्रत्यक्षविशेषस्यैवाभावप्रमाणनामक रणान्नास्माकं काचिद् विप्रतिपत्तिरिति । स्थितमेतत्- प्रत्यक्षमनुमानं चेत द्विविधमेव प्रमाणमिति ॥ प्रत्यक्षलक्षणम् तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् । पूर्वोपरमनुसन्धाय शब्दसङ्कीर्णाकारा प्रतीतिर्जल्पाकारा वा कल्पना । यथा विज्ञपुरुषस्य सो ऽयं घट इति प्रतीतिः । बालमूकतिर्यगादीनामन्तर्जल्पाकारा परामर्शरूपा वा प्रतीतिः । तथा चोक्तम् - अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना ॥ इति ॥ ननु बालमूकादीनामन्तर्जल्पाकारं कल्पनाज्ञानमस्तीति कुतो निश्चेतव्यमिति चेत, विकल्पकार्यादिष्टापादानपरिहारात् । दृष्टं चेदं कार्य बालमूकादौ, ईप्तिसतार्थस्वीकरणमनीप्सितार्थत्यजनं नाम । बालमूकादिविज्ञानस्य कल्पनात्व सूचनेन भत्तोक्तालोचनाज्ञानं सविकल्पकमिति प्रतिपादितं भवति । किं पुनः कारणं कल्पनाविभ्रमात्मकं च ज्ञानं प्रत्यक्षं न स्यादिति चेत? न । अर्थस्वरूपसाक्षाकारि हि ज्ञानं प्रत्यक्षमिति सर्वोषां प्रसिद्धम् । न च कल्पनाविभ्रमावर्थरूपं साक्षात्कर्तु समर्थौ । तथा हि - अर्थग्राहकं ज्ञानमर्थस्य कार्यम् । अर्थो हि ग्राह्यत्वात् ज्ञानस्य कारणम् । यथोक्तम् - भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ इति ॥ कल्पनाज्ञानमर्थमन्तरेण वासनामात्रादेवोपजायमानं कथमर्थस्य कार्यं स्यात्, अर्थेन सह अन्वयव्यतिरेकाभावात् । न हि यदन्तरेणापि यद्भवति तत्तस्य कार्यम्, अतिप्रसङ्गात् । यदि पुनः कल्पनाज्ञानमर्थादुपजायेत, तेनापि तदा घटादिरर्थो दृश्येत । ततश्चान्धस्यापि रूपदर्शनप्रसङ्गः, न चास्ति । अत एवोक्तम् - शाब्द्यां बुद्धावर्थस्य प्रत्यक्ष इव प्रतिभासाभावाद् नास्ति कल्पनाया अर्थसाक्षात्कारित्वम् इति ॥ एतेन यदुक्तं परेणः न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ इति ॥ तन्निरस्तम् । तथाहि - घटे पुरोवर्तिनि उच्चार्यमाणे तत्समीपवर्ति भूतलादिज्ञानमुच्चारणरहितमनुभूयत एव । न च तथा तत्र शब्दानुगतो ऽस्ति । न च विकल्पद्वयं सकृदिति न्यायात् ॥ भ्रान्तज्ञानम् भ्रान्तमपि ज्ञानं नार्थसाक्षात्कारि । भ्रान्तं ह्यर्थक्रियासमर्थए वस्तुनि विपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुस्वरूपं देशकालाकारनियतं, तत्कथं विपरीतप्रतिभासिना भ्रान्तेन ज्ञानेन साक्षात्क्रियते । यदाह आचार्यः- 'तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ' ॥ इति ॥ एतेन कामलिनः शुक्ले शंखे पीतप्रतिभासि ज्ञानं, भ्रमादलातादौ चक्रादिनिर्भासि ज्ञानं, गच्छन्त्यां नावि स्थितस्य चलदवृक्षादिभ्रान्तिज्ञानं, गाढमर्मप्रहारहतस्य ज्वलत्स्तम्भादिप्रतिभासि ज्ञानं च, न प्रत्यक्षमित्युक्तं भवति । ननु यदि नाम तज्ज्ञानं न प्रत्यक्षं कथं ततो वस्तुप्राप्तिरिति चेत्? न ततो वस्तुप्राप्तिः । किं तर्हि, ज्ञानान्तरादेवेति केचित् । प्रत्यक्षस्य चातुर्विध्यम् तच्चतुर्विधं- इन्द्रियज्ञानं मानसं स्वसंदनं योगिज्ञानं चेति । इन्द्रियप्रत्यक्षम् चक्षुरादीन्द्रियपञ्चकाश्रयेणोत्पद्यमानं बाह्यरूपादिपञ्चविषयालम्बनमिन्द्रियप्रत्यक्षम् । तत्र चक्षुर्विज्ञानं रूपविषयम् । श्रोत्रविज्ञानं च शब्दविषयम् । घ्राणविज्ञानं गन्धविषयम् । जिह्वाविज्ञानं रसविषयम् । कायविज्ञानं स्पर्शविषयम् । इन्द्रियप्रत्यक्षस्य व्यपदेशः इन्द्रियप्रत्यक्षमिति व्यपदेशस्यासाधारणकारणत्वं निमित्तम् । यथा भेरीशब्दो यवाङ्कर इति । इदं च प्रत्यक्षं यत्रैव स्वानुरूपं विकल्पं जनयति तत्रैव प्रमाणम्, सांव्यावहारिक प्रमाणाधिकारादिति ॥ मानसप्रत्यक्षम् स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानं मानसम् । स्वशब्देनेन्द्रियज्ञानमभिमतम्, स्वस्य विषयो बाह्यो घटादिः, स्वविषयस्यानन्तरः, स्वविषयानन्तरः इन्द्रियज्ञानविषयादन्यो घटादिर्द्वितीयक्षणः । तेन सहकारिणा सह मिलित्वा, इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं तन्मानसं प्रत्यक्षमुच्यते । ततो यदुक्तं परेणात्रः 'गृहीतग्राहित्वमन्धबधिराद्यभावो योगिज्ञानस्यापि मानसत्वप्रसङ्गः अव्यवहारित्वं च' इति । तन्निरस्तम् । तथा हि - द्वितीयक्षणग्रहणात् गृहीतग्राहित्वस्य निरासः । इन्द्रियज्ञानजनितं हि मानसम् । अन्धादीनां रूपादिविषयालम्बनकमिन्द्रियज्ञानमेव नास्ति, कुतस्तज्जनितं मानसं भविष्यति? अतो नास्त्यन्धबधिराद्यभावदोषः । समनन्तरप्रत्ययविशेषणेन योगिज्ञानस्य मानसप्रत्यक्षप्रसङ्गो निरस्तः । समनन्तरप्रत्ययशब्दः स्वसन्तानवर्तिन्युपादानज्ञाने रुढ्या प्रसिद्धः । ततो भिन्नसन्तानवर्तियोगिज्ञानमपेक्ष्य पृथग्जनचित्तानां समनन्तरप्रत्ययव्यपदेशो नास्तीति । अव्यवहारित्वं पुनरस्य दूषणं नोपपद्यते, सूक्ष्मकालभावित्वेन पृथग्जनैर्दुर्लक्ष्यत्वात् । व्यवहाराङ्गेत्वेन चानभ्युपगमात् । आगमप्रसिद्धं हि मानसप्रत्यक्षम् । न त्वस्य निश्चायकं किञ्चिदस्ति । यथोक्तं भगवता- `द्वाभ्यां भिक्षवो रूपं गृह्यते, चक्षुषा तदाकृष्टेनमनसा च' इति ॥ ननु च व्यवहारानुपयुक्तमुपदर्शयितुं किं प्रयोजनम्, ईदृग्लक्षणयुक्तं यदि मानसं प्रत्यक्षं स्यात्, न कश्चिद्दोषः स्यादित्यागमस्यापि विशुद्धिरनेन प्रतिपादितेति प्रयोजनम् ॥ स्वसंवेदनप्रत्यक्षम् चित्तचैत्तानां स्वसंवेदनत्वसमर्थनम् सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम् । चित्तं वस्तुमात्रग्राहकं ज्ञानम् । चित्ते भावाः चैत्ताः, वस्तुनो विशेषरूपग्राहका सुखदुःखोपक्षालक्षणाः । तेषां सर्वचित्तचैत्तानामात्मा संविद्यते येन रूपेण तत्स्वरूपमात्मस्वरूपसाक्षत्कारित्वात् स्वसंवेदनं प्रत्यक्षं कल्पनापोढमभ्रान्तं चोच्यते । अत्र केचिदाहुः - न च चित्तचैत्तानां स्वसंवेदनं घटते, स्वात्मनि क्रियाविरोधात् । न च सुशिक्षितो ऽपि नटवटुः स्वस्कन्धमारोढुं शक्नोति । न हि तीक्ष्णाप्यसिधारा स्वमात्मानं छिनत्ति । न हि प्रज्ज्वलितो ऽपि वह्निस्कन्ध आत्मानं दहति । तथा चित्तचैत्तमपि कथमात्मानं वेदयतु वेद्यवेदकभावो हि कर्मकर्तृभावः । कर्मकर्तृत्वं च लोके भेदेनैव प्रसिद्धम्, वृक्षसूत्रधारयोरिव । अत्रोच्यते, न कर्मकर्तृभावेन वेद्यवेदकत्वं ज्ञाने वर्ण्यते । किं तर्हि? व्यवस्थाप्यव्यवस्थापकभावेन । यथा प्रदिप आत्मानं प्रकाशयति तथा ज्ञानमपि जडपदार्थविलक्षणं स्वहेतोरेव प्रकाशस्वभावमुपजायमानं स्वसंवेदनं व्यवस्थाप्यते । तथा चोक्तम् - विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्मसंवित्तिरस्य याजडरूपता ॥ इति ॥ अलङ्कारकारेणाप्युक्तम् - कल्पितः कर्मकर्त्रादिः परमार्थो न विद्यते । आत्मानमात्मनैवात्मा निहन्तीति निरुच्यते ॥ इति ॥ न च चित्तचैत्तानां ज्ञानान्तरेण प्रकाश्यत्वं युज्यते । तथा हि - न तावत्समानकालभाविना ज्ञानान्तरेण चित्तचैत्तं प्रकाश्यत इति घटते, उपकार्योपकारकत्वाभावात्, सव्येतरगोविषाणयोरिव । नापि भिन्नकालभाविना, क्षणिकत्वात्, प्रकाशितव्यस्यैवाभावात् । अपि च यदि ज्ञानं स्वसंवेदनं न स्यात्, तदा ज्ञातो ऽर्थो इति दुर्घटः स्यात्, 'नागृहीतविशेषणा बुद्धिर्विशेष्ये वर्त्तते' इति न्यायात् । तथा हि - अर्थो विशेष्यः, ज्ञात इति विशेषणम्, ज्ञातो ज्ञानेन विशेषित इति । ज्ञानं चेत्स्वयं न बोधरूपेण प्रतीतं, तत्कथं ज्ञानेन विशेषितो ऽर्थः प्रतीयताम् । न हि दण्डाग्रहणे दण्डिनो ग्रहणं युक्तिसङ्गतम् । यच्चोक्तं त्रिलोचनेन - चक्षुषो ऽग्रहणे ऽपि चाक्षुषं रूपं प्रतीयते, तथा ज्ञानानवबोधे ऽपि ज्ञातो ऽर्थ इति घटिष्यते ॥ इति ॥ तदसाधु । प्रस्तुते ऽनुपयोगात् । न हि चक्षू रूपस्य विशेषणम् । किं तर्हि? चक्षुर्विज्ञानासंवेदने कथं ज्ञायतामिति चोद्यमक्षतमेव ॥ यत्पुनर्ज्ञानस्य परोक्षत्वप्रतिपादनाय भट्टेनोक्तम् - यथा च रूपादिप्रकाशन्यथानुपपत्या इन्द्रियसिद्धिः, तथा ज्ञानस्यापि सिद्धिरिति । तथा हि तत्र भाष्यम् - न हि कश्चिदज्ञाते ऽर्थे बुद्धिमुपलभते । ज्ञाते त्वनुमानादवगच्छति इति ॥ वार्तिकं च - तस्य ज्ञानं तु ज्ञाततावशात् । इति । ज्ञातता च विषयप्राकट्यमुच्यते । तदपि चायुक्तम् । प्राकट्यस्यापि ज्ञानात् पृथक्त्वे विषयरूपतायां व्यक्तौ जडरूपता, जडस्य प्रकाशायोगात् । विषयादर्थान्तरत्वे जडतायां तस्यापि स्वतः प्रकाशायोगात् । प्राकटयान्तरेण नु प्रकाशने ऽनवस्था स्यात् । ज्ञानस्वभावत्वे प्राकटयस्यापि परोक्षत्वप्रसङ्गः । ततो ऽवश्यं ज्ञानस्य स्वसंवेदनत्वमभिधेयम् । अनुभवप्रसिद्धं च स्वसंवेदनत्व कथमपह्नुयेत? तदुक्तम् - अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति । इति । अलङ्कारकारो ऽप्याह - परोक्षं यदि तत् ज्ञानं ज्ञातमित्येव तत्कुतः । परोक्षस्य स्वरूपं कस्तस्य लक्षयितुं क्षमः ॥ इति ॥ ननु सर्वज्ञानानां स्वसंवेदनप्रत्यक्षत्वे घटो ऽयमित्यादिविकल्पज्ञानस्य निर्विकल्पकत्वं, पीतशङ्खादिज्ञानस्याभ्रान्तत्वं च कथं न भवेत्? उच्यते - विकल्पज्ञानमपि स्वात्मनि निर्विकल्पमेव । घटो ऽयमित्यनेन बाह्यमेवार्थ विकल्पयति, न त्वात्मानम् । तदुक्तम् - शब्दार्थग्राहि यद्यत्र ज्ञानं तत्तत्र कल्पना । स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतो ऽखिलम् ॥ इति ॥ भ्रान्तमप्यात्मन्यभ्रान्तं स्वप्रकाशरूपेणैवावभासनात् । असद्विषयत्वाच्च भ्रान्तिरुच्यते । तदुक्तम् - स्वरूपे सर्वमभ्रान्तं पररूपे विपर्ययः । इति ॥ तस्मादन्यथा प्रकाशासिद्धेः यद्यमी प्रकाशन्ते, तदा स्वहेतोरेव प्रकाशस्वभावादुत्पन्नाः सन्तः प्रकाशन्त इति स्वीकर्तव्यम् ॥ योगिप्रत्यक्षनिरूपणम् भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । योगः समाधिः, चित्तैकाग्रतालक्षणः । निश्शेषवस्तुतत्वविवेचिका प्रज्ञा । योगो ऽस्यास्तीति योगी । योगिनो यत् ज्ञानं तत्प्रत्यक्षम् । कीदृशं तदिति चेत्? भूतार्थभावनाप्रकर्षपर्यन्तजम् । भूतार्थः प्रमाणोपपन्नार्थः । भावना पुनः पुनश्चेतसि समारोपः । भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं यद्विज्ञानं तत् कल्पनापोढभ्रान्तम् । भूतार्थश्चतुरार्यसत्य दुःखसमुदयनिरोधमार्गसंज्ञकम्, पञ्चस्कन्धस्वभावं क्षणिकशून्यनिरात्मकदुःखादिरूपतया प्रतिपत्तव्यम् । यत्सत् तत् क्षणिकमित्याद्यनुमानेन प्रमाणोपपन्नमुपगन्तव्यमिति ॥ ननु भावना विकल्पः, विकल्पश्चावस्तुविषयः, तत्कथं वस्तुनः स्फुटीभावो भवतु /कथं वा विकल्पो निर्विकल्पतां व्रजेत्? क्षणिकं च चितं कथमेकाग्रीभवति? विशेषश्च कस्य केन वा क्रियताम्? शरीरी च रागादिविरहान्मुक्तश्चेति सर्वमसंगतम् । अत्रोच्यते - अवस्तुविषयो ऽपि विकल्पो वस्त्वध्यवस्यतीति भावनातो वस्तुन एवात्र स्फुटीभावः । न च विकल्प एव निर्विकल्पकः, किं तु विकल्पान्निर्विकल्पकस्योदयः । अनुभवसिद्धं चैतत् भावयतां निर्विकल्पकप्रतिभासनं, कामशोकादिवत् । न हि दृष्टे किञ्चिदनुपपन्नं नाम । क्षणिकमपि चित्तं सजातीयक्षणेषु ग्रहणप्रवीणत्वात् एकाग्रमुच्यते । क्षणिकत्वनैव विशेषोत्पत्तिः, न तु नित्यत्वेन, नित्यस्यानाधेयातिशयत्वात् यदुक्तम् - नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति । तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यवादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ इति ॥ यत्तु शरीरित्वे सुखदुःखयोर्भावादनुग्रहनिग्रहात् शरीरी रागादिविरहान्मुक्त श्चेति विघटनमुक्तं, तदयुक्तम् । न हि शरीरं रागादिहेतुः, किं तु अविद्या । अनित्ये नित्यमिति, अनात्मन्यात्मेति, दुःखे सुखमिति, अशुचौ शुचितेति, चतुर्विपयासस्वभावा मिथ्योपलब्धिः । अत एव विषयसुखतृष्णा स्यात् । आत्मानं नित्यं पश्यत एव सुखाभिकाङ्क्षणादिसुखहेतुरात्मीयः स्यात् । एषु चा 'सङ्गो रागः । एतत्प्रतिबन्धाश्च द्वेषादयः । तस्मादविद्यैव मूलं रागादेर्न तु शरीरम् । सत्यपि शरीरे यद्यविद्या न स्यात्, कुत एव रागादियोगाः? तस्माज्जीवच्छरीरे सत्यपि अविद्याविरहात् सर्वसङ्गविरहलक्षणा मुक्तिर्वीतरागाणां भवतीति सर्वं सुस्थितम् । प्रत्यक्षस्य स्वलक्षणाविषयत्वसमर्थनम् तस्य विषयः स्वलक्षणम् । तस्य चतुर्विधस्य प्रत्यक्षस्य स्वलक्षणं विषयो बोद्धव्यः । स्वलक्षणमित्यसाधारणं वस्तुस्वरूपं देशकालाकारनियतम् । एतेनैतदुक्तं भवति- घटादिरुदकाद्याहरणसमर्थो देशकालाकारनियतः पुरः प्रकाशमानो ऽनित्यत्वाद्यनेकधर्मान्तरोदासीनः प्रवृत्तिविषयः सजातीयविजातीयव्यावृत्तः स्वलक्षणमित्यर्थः । अयोगान्योगव्यवच्छेदयोः भेदः ननु यदि स्वलक्षणमेव प्रत्यक्षस्य विषयो न सामान्यं तदानीं धूमदहनसामान्ययोर्व्याप्तिः कथं प्रत्यक्षेण गृह्यताम्? नायं दोषः । यतो ऽयोगव्यवच्छेदेन स्वलक्षणं तस्य विषय एव, न त्वन्ययोगव्यवच्छेदेन स्वलक्षणमेव तस्य विषय इति । किं तर्हि, सामान्यमप्यस्य विषयः । प्रमाण फल व्यवस्था द्विविधो हि प्रमाणस्य विषयः ग्राह्यो ऽध्यवसेयश्च । तत्र प्रत्यक्षस्य प्रतिभासमानं स्वलक्षणम् एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षपृष्ठभाविनो विकल्पस्य प्रतिभासमानं सामान्यमेव । तच्च सामान्यं द्विविधम्, ऊर्ध्वतालक्षणं तिर्यग्लक्षणं चेति । तत्रैकस्यामेव घटादिव्यक्तौ सजातीयव्यावृत्तायामनेकक्षणसमुदायः सामान्यं ऊर्ध्वतालक्षणं साधनप्रत्यक्षस्य विषयः । विजातीयव्यावृत्तास्त्वनेकव्यक्तयः तिर्यक्सामान्यं व्याप्तिग्राहकप्रत्यक्षस्य विषयः । अनुमानस्य तु सामान्यं ग्राह्यं, अध्यवसेयस्तु स्वलक्षणमेव । प्रत्यक्षस्य स्वलक्षणविषयप्रतिपादने परोक्ताः षट् पदार्था न विषया इत्युक्तम् यथा - अवयविद्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायश्चेति । न चैषां प्रत्यक्षे ज्ञाने प्रतिभासो ऽस्ति । न चाप्रतिभासमानो विषयो युज्यते, अतिप्रसङ्गात् । तथा हि - घटादौ परिदृश्यमाने पूर्वापरादिभागं विहाय नान्यत्किञ्चिदेकमवयविद्रव्यमुपलभामहे । यदाह न्यायपरमेश्वरः - भागा एव हि भासन्ते सन्निविष्टास्तथा तथा । तद्वान्नैव पुनः कश्चिद्विभागः सम्प्रतीयते ॥ इति ॥ एवं गुणकर्मादीनां च दुषणं प्रत्येतब्यम् ॥ प्रमाणफलावबोधः ननु प्रमितिरूपां क्रियां फलभूतां निष्पादयज्ज्ञानं प्रमाणमिति प्रसिद्धम् । तत्र कासौ प्रमितिः, यां जनज्ज्ञानं प्रमाणमिति चेत्? उच्यते - इह नीलादेरर्थात् ज्ञानं द्विरूपमुत्पद्यते नीलाकारं, नीलबोधस्वभावं च । तत्रानीलाकारव्यावृत्या नीलाकारं ज्ञानं प्रमाणम् । अनीलबोधव्यावृत्या नीलबोधरूपं प्रमितिः । सैव फलम् । यथोक्तम् - अर्थसारूप्यमस्य प्रमाणम्, अर्थाधिगतिः प्रमाणफलम् । इति ॥ एतच्च विकल्पप्रत्ययेन भिन्नं व्यवस्थाप्यते परमार्थतस्तु नास्त्येव भेदः । यथोक्तम् - तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम् । इति ॥ प्रमाणतत्फलयोरभेदः साकारं चेदं ज्ञानमेष्टव्यम् । यदि पुनः साकारं ज्ञानं नेष्यते, तदानाकारत्वेन सर्वत्र विषये तुल्यत्वात् विभागेन विषयव्यवस्था न सिध्यति । यत्पुनः केचिदाहुः - पूर्वं ज्ञानं प्रमाणं उत्तरं ज्ञानं प्रमाणफलमिति, तन्न युक्तम् । तथा हि प्रथमक्षणभावि तावज्ज्ञानं प्रमाणफलभूतस्य द्वितीयज्ञानस्यानुत्पत्तेः,फलभूतज्ञानोत्पत्तौ च पूर्वस्य क्षणिकत्वेन विनाशात् कथं घटादिविषयं ज्ञानं प्रमाणं भवति? नापि समानकालभावि ज्ञानं फलमुचितम्, उपकार्योपकारकत्वाभावात्, सव्येतरगोविषाणयोरिव । [तस्मात् परमार्थतः प्रमाणफलयोर्नास्ति भेदः । काल्पनिकस्तु व्यावृत्तिकृतो भेदः विकल्पबुद्धौ व्यवस्थाप्यते] ॥ इति तर्कभाषायां प्रत्यक्षपरिच्छेदः प्रथमः समाप्तः ॥ स्वार्थानुमानम् अनुमानस्य द्वैविध्यम् स्वार्थानुमानलक्षणम् अनुमानं द्विविधम् - स्वार्थं परार्थं च । स्वस्मै यत्तत् स्वार्थमनुमानं ज्ञानात्मकम् । पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते । परस्मै यत्तत् परार्थम् । परार्थानुमानं वचनात्मकम् । त्रिरूपलिङ्गप्रतिपादकं वचनं परं प्रतिपादयति ज्ञापयतीति कृत्वा वचनमप्यनुमानशब्देनोच्यते, उपचारात्, यथा आयुर्घृतमिति । अनुमानस्य कार्यम् तत्र स्वार्थ त्रिरूपलिङ्गाद्यदनुमेये ज्ञानम् । रूपत्रययुक्ताल्लिङ्गादनुमेये परोक्षविषये यद् ज्ञानं र्पतिपत्तुरुत्पद्यते, तत् स्वार्थानुमानम् । तच्च धर्मविशेष सम्बन्धितया साध्याविनाभावित्वनिश्चय इत्येके । अग्न्यध्यवसाय इत्यन्ये । लिङ्गस्य त्रिरूपत्वम् सम्प्रति लिङ्गस्य त्रिरूपत्वमुच्यते - अनुमेये सत्वमेव निश्चितम् । अनुमेये पर्वतादौ धर्मिणि लिङ्गस्यास्तित्वमेव निश्चितं, तदेकं रूपं पक्षधर्मतासंज्ञकम् । अत्र सत्त्वग्रहणेनासिद्धस्य निरासः, यथा - अनित्यश्शब्दश्चाक्षुषत्वात्, चाक्षुषत्वं चक्षुर्विज्ञानग्राह्यत्वमुच्यते, तच्च शब्दे धर्मिणि नास्ति । एवकारेण पक्षैकदेशासिद्धस्य निरासः, यथा दिगम्बरप्रयोगः - चेतनास्तरवः स्वापात् । पत्रसङ्कोचलक्षणो हि स्वापः, स च सर्वेषु तरुष्वसिद्धः । निश्चितग्रहणेन सन्दिग्धासिद्धस्य निरासः, यथा - अग्निरत्र वाष्पादित्वेन सन्दिह्यमानाद् भूतसंघातात् । सत्वशब्दात्पश्चादेवकारेण असाधारणस्य निरासः, यथा- अनित्यश्शब्दः श्रावणत्वात् घटवत् ॥ सपक्षनिरूपणम् सपक्ष एव सत्त्वं निश्चितमिति वर्तते । समानः पक्षः सपक्षः । पक्षेण सह सदृशो दृष्टान्तधर्मीत्यर्थः । सपक्ष एव सत्वं निश्चितमित्यन्वयसंज्ञकं द्वितीयं रूपम् । अत्र सत्त्वग्रहणेन विरुद्धस्य निरासः, यथा - शब्दो नित्यः कृतकत्वात् घटवत् । कृतकत्व हि नित्यत्वविपक्षेणानित्यत्वेन व्याप्तमिति विरुद्धमुच्यते । एवकारेण साधारणस्य निरासः, यथा - नित्यश्शब्दः प्रमेयत्वात् घटवत् । प्रमेयत्वं हि विकल्पविषयीकृतत्वम्, तच्च सपक्षे आकाशादौ विपक्षे च घटादौ सर्वत्रास्तीति साधारणमुच्यते । सत्त्वशब्दात् पूर्वस्मिन्नेवकारेण सर्वसपक्षाव्यापिनो ऽपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । यथा - अनित्यश्शब्दः प्रयत्नानन्तरीयकत्वाद्घटवद्विद्युद्वत् । निश्चितग्रहणेन सन्दिग्धान्वयस्य निरासः, यथा - असर्वज्ञो ऽयं कश्चित् वक्तृत्वादिष्टपुरु षवत् । इष्टपुरुषे सपक्षे च वक्तृत्वमसर्वज्ञत्वेन व्याप्तमव्याप्तं वा न ज्ञायते ॥ विपक्षनिरूपणम् असपक्षे चासत्त्वमेव निश्चितम् । न सपक्षो ऽसपक्षः । तत्रासत्त्वमेव निश्चितं व्यतिरेकसंज्ञकं तृतीयं रूपम् । अत्राप्यसत्त्वग्रहणेन विरुद्धस्य निरासः । यथा नित्यश्शब्दः कृतकत्वाद्घटवत् । विरुद्धो हि विपक्षे ऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर्निरासः । प्रयत्नानन्तरीयकत्वे साध्ये अनित्यत्वं विपक्षैकदेशे विधुदादावस्ति । आकाशादौ नास्ति । ततो नियमेनास्य निरासः । असत्त्ववचनात्पूर्वस्मिन्नवधारणे अयमर्थः स्यात् । विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षे ऽपि नास्ति, ततो न हेतुः स्यात्, ततः पूर्व न कृतमिति । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकस्य निरासः । यथावीतरागो ऽयं पुरुषो वक्तृत्वात्, रथ्यापुरुषवत् । यत्रावीतरागत्वं नास्ति तत्र वक्तृत्वमपि नास्ति, यथोपलखण्डे । यदि नाम पाषणखण्डादुभयं व्यावृत्तं तथापि न ज्ञायते किमवीतरागत्वनिवृत्त्या पाषणखण्डाद्बक्तृत्वं निवृत्तं, अहोस्वित् स्वत एवेति । ततः सन्दिग्धव्यतिरेको ऽयमनैकान्तिकः । असत्त्वशब्दात्पश्चादेवकारेण विपक्षैकदेशवृत्तेर्निरासः । यथा - प्रयत्नानन्तरीयकश्शब्दो ऽनित्यत्वात् । अनित्यत्वं विपक्षादाकाशान्निवृत्तं, न विद्युतः । ततो विपक्षैकदेशवृत्तित्वमस्य ॥ त्रिरूपप्रयोगस्य प्रयोजनम् ननु सपक्ष एव सत्त्यमित्युक्ते सामार्थ्यादेवासपक्षे चासत्त्वमिति गम्यते । तत्किमर्थमुभयोरुपादनमिति चेत्? विपक्षनियमार्थमिति पूर्ववृद्धाः । ते च त्रिविध एव विपक्षो भवतीति मन्यन्ते । साध्याभावमात्रं, साध्यादन्यः, साध्येन सह विरुद्धश्च प्रयोगनियमार्थमिति केचित् । अन्वयप्रयोगो व्यतिरेकप्रयोगो वा नियमवानेकः प्रयोक्तव्यो न द्वावपीति । साधर्म्यवैधर्म्यप्रयोगसूचनार्थमिति केचित् । त्रिलिङ्गभेदनिरूपणम् त्रिरूपाणि च त्रीण्येव लिङ्गानि । त्रीणि रूपाणि येषां तानि त्रिरूपाणि त्रीण्येव लिङ्गानि । कार्यं त्रिरूपं लिङ्गम् । स्वाभावस्त्रिरूपं लिङ्गम् । अनुपलब्धिस्त्रिरूपं लिङ्गम् । साधनं ज्ञापकं हेतुर्व्याप्यं चेति लिङ्गापरनामानि । कार्यहेतुनिरूपणम् तत्र कार्यं यथा - यत्र धूमस्तत्राग्निर्यथा महानसे, धूमश्चात्रेति । व्याप्तिपक्षधर्मतासंज्ञकं द्वयवयवमेव साधनवाक्यं सौगतानाम् । अन्ये तु प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनं चेति पञ्चावयवं साधनवाक्यमाहुः । उपन्यासश्चेदृशः - अग्निरत्र, धूमात्, यत्र धूमस्तत्राग्निर्यथा महानसे, तथा चायं, तस्मादग्निरिति । एतच्चायुक्तम् । प्रतिज्ञावचनमात्रात्सम्बन्धरहितात् साध्यप्रतिपत्तेरयोगात् । सम्बन्धाभावस्तु शब्दार्थयोः सम्बन्धदूषणे प्रतिपादितत्वान्न पुनरुच्यते । प्रतिज्ञामन्तरेण पञ्चप्यन्तहेतुप्रयोगो ऽप्ययुक्तः । हेतुं विनोपनयदृष्टान्तावप्ययुक्तौ । यत्र प्रतिज्ञैव नास्ति तत्र प्रतिज्ञायाः पुनर्वचनं निगमनं कुतो भविष्यतीति सर्वमामूलं विशीर्णम् । कार्यसम्बन्धनिरपणम् अयं च कार्यहेतुर्विषयभेदेन त्रिविधः । अग्न्यादौ साध्ये धूमादिः त्रिविधप्रत्यक्षानुपलम्भेन निश्चेतव्यः । चक्षुरादौ साध्ये ज्ञानं कादाचित्कार्योत्पादान्निश्चीयते । रूपादौ साध्ये रसादिरेकसामग्र्यधीनतया निश्चीयते, यथा मातुलुङ्गफले रसाद्रूपानुमानम् । न रूपाद्रसानुमानम् । अत्र रूपे जनयितव्ये पूर्वकं रूपमुपादानम् । रसस्तु सहकारिकारणम् । पूर्वपुञ्जादुत्तरपुञ्जस्योत्पत्तौ न्याय एषः । ननूपादानसहकारिकारणयोरन्वयव्यतिरेकानुविधानस्य कार्यं प्रति तुल्यत्वात्को भेदः? उच्यते, यद्विक्रियया यन्निष्पत्तिरेकसन्ताने तत्कार्यं प्रतिपूर्वकमुपादानम् । यत्सन्तानान्तरे विशेषोदयनिमित्तं तत्सहकारिकारणम् । यथा शाल्यङ्कुरे जनयितव्ये शालिबीजमुपादानम्, क्षितिसलिलादि तत्र सहकारि । तदेवं कार्यहेतुस्तदुत्पत्तिसम्बन्धाद् गमक इति स्थितम् ॥ स्वभावहेतुनिरूपणम् स्वभावो यथा - स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे यो हेतुरुच्यते स तस्य साध्यस्य धर्मस्य स्वभावो बोद्धव्यः । यथा- वृक्षव्यवहारयोग्यो ऽयं शिंशपाव्यवहारयोग्यत्वात् । अयमिति पुरः परिदृश्यमानः पदार्थो धर्मी । शिंशपाव्यवहारयोग्यत्वादिति हेतुः । शिंशपाव्यवहारयोग्यत्वादिति को ऽर्थः? शाखापत्रवर्णसंस्थानविशेषव्यवहारयोग्यत्वादित्यर्थः । वृक्षव्यवहारयोग्यत्वं साध्यम् । नन्वेकत्वे साध्यसाधनभावो न युक्तः, प्रतिज्ञार्थैकदेशत्वात्? न । अभेदे ऽपि कश्चित्प्रतिपत्ता शिंशपाव्यवहारं कृत्वा तत्र वृक्षव्यवहारं प्राक् कृतमपि व्यामोहात् किञ्चिदारोप्य पुनर्न करोति । स इदानिं स्वभावहेतुना व्यवहार्यते । तस्मादेतयोः परमार्थत एकत्वे ऽपि विकल्पबुद्धौ व्यावृत्तिसमाश्रयेण समुत्पन्नायां भेदेन प्रतिभासनात् साध्यसाधनत्वं न विरुध्यत इति ॥ अनुपलब्धिहेतुनिरूपणम् अनुपलब्धिर्यथा - नास्तीह प्रदेशे घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । उपलब्धिलक्षणप्राप्तस्येति दृश्यस्येत्यर्थः । नन्वसतः कथं दृश्यता? एकेन्द्रियज्ञानग्राह्यो प्रदेशादावुपलभ्यमाने यदि घटः स्यात् दृश्य एव भवेदिति । उपलम्भप्रत्ययान्तरसाकल्यात् दृश्तया सम्भावितः, न तु दृश्य एव । तस्यानुपलब्धेरिति हेतुः । स चैकज्ञानसंसर्गिपदार्थादेकज्ञानसंसर्गिपदार्थोपलम्भाद्वा निश्चीयत इति तदुभयं कर्मकर्तृभावेन पर्युदासवृत्त्या अनुपलब्धिरुच्यते, न तु प्रसज्यवृत्त्या उपलब्धिनिवृत्तिमात्रम् । तद्धि स्वयमेव न किञ्चिदिति कथं साधनं स्यात् । नापि प्रतिषेध्यादन्यस्य ज्ञानमात्रम्, रूपोपलम्भादपि नारङ्गरसनिषेधप्रसङ्गात् । तस्मान्निषेध्यादन्यद्विशिष्टमेव वस्तुद्वयं प्रदेशः प्रदेशज्ञानं वानुपलब्धिरिति स्थितम् । अभावो ऽसाध्यः अत एवाभावो न साध्यते । तस्य घटविविक्तप्रदेशग्राहिणा प्रत्यक्षेणैव सिद्धत्वात् । अभावव्यवहारस्तु मृढं प्रति अनुलम्भेन साध्यते । तथा हि - कश्चिन्मूढो रजःप्रभृतिषु सांख्यप्रसिद्धेषु गुणेष्वनुपलम्भेन प्रवर्त्तिताभावब्यवहारो ऽपि पुनः सर्वं सर्वत्रास्तीति स्वसिद्धान्ताभ्यासात् क्वापि प्रदेशादौ घटानुपलम्भे सत्यपि नाभावव्यवहारं करोतीत्यनुपलम्भेन त्रिविधो व्यवहारः कार्यते । तत्र निः शङ्कगमनागमनलक्षणः कायिको व्यवहारः । घटो नास्तीति वाचिकः । ईदृश एव अन्तर्जल्पाकारो मानसिकश्चेति । अनुपलब्धेर्तादात्म्यतदुत्पत्तिसम्बन्धनिरूपणम् अनुपलम्भस्य कर्मधर्मपक्षे साध्येन सह [सादृश्ये] तादात्म्यलक्षण एव सम्बन्धो बोद्धव्यः । कर्तृधर्मपक्षे तु तदुत्पत्तिः । तथा हि - घटविविक्तप्रदेशः प्रदेशज्ञानं वानुपलब्धिरित्युक्तम् । असद्व्यवहारयोग्यत्वं च तस्य स्वभावः [न कार्य] ज्ञानं तु प्रदेशस्य कार्यमिति ॥ अनुपलब्धेर्व्यपदेशः ननु यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धौ, कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः? प्रतिषेधसाधनात् भेदौ न वस्तुतः । यथोक्तमाचार्येण - अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः इति । उपलब्धिलक्षणप्राप्तत्वविशिष्टेन देशविपकृष्टे सुमेर्वादौ कालविप्रकृष्टे भविष्यच्छङ्खचक्रवर्त्यादौ स्वभावविप्रकृष्टे पिशाचादावनुपलम्भमात्रसम्भवे ऽपि नाभावव्यवहार इत्युक्तं भवति । अनुपलब्धेर्वर्तमानकाले अनागतकाले च प्रमाणम् इयं चानुपलब्धिर्वर्तमानकाले प्रमाणं विशिष्टस्मरणसद्भावे ऽतीतकाले च, अनागतकालेत्वनुपलब्धिः स्वयमेव सन्दिग्धरूपा । ततो न प्रमाणम् । [अनयानुलब्ध्याभावव्यहारः साध्यते, न त्वभावः । तस्य प्रत्यक्षेणैव सिद्धत्वादित्युक्तं प्राक्] यथाहन्यायवादी - अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरनुपलब्धि रभावव्यवहारसाधनी इति । अनुपलब्धिभेदाः तत्र यदा दूरत्वान्निषेध्यस्यायोग्यदेशत्वं स्यात्, तदा दृश्यानुपलब्धिः साक्षात्प्रयोक्तुं न शक्यत इति कार्यानुपलब्ध्यादयः प्रयुज्यन्ते । अत एवेयं प्रयोगभेदेन षोडशधा भवति । (1) तत्र स्वभावानुपलब्धिर्यथा - नास्त्यत्र धूमः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । प्रतिषेध्यस्य धूमस्य यः स्वभावः तस्येहानुपलब्धिः । (2) कार्यानुपलब्धिर्यथा - नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावात् । प्रतिषेध्यानां हि धूमकारणानां कार्य धूमः, तस्येहानुपलब्धिः । (3) कारणानुपलब्धिर्यथा - नास्त्यत्र धूमः दहनाभावात् । प्रतिषेध्यस्य धूमस्य कारणं दहनः, तस्येहानुपलब्धिः । (4) व्यापकानुपलब्धिर्यथा - नात्र शिंशपा, वृक्षाभावात् । प्रतिषेध्यायाः शिंपायाः व्यापको वृक्षः, तास्येहानुपलब्धिः । (5) स्वभावविरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्शः, वह्नेरिति । प्रतिषेध्यस्य् शीतस्पर्शस्य यः स्वभावः तस्य विरुद्धो वह्निः तस्य चेहोपलब्धिः । (6) कार्यविरुद्धोपलब्धिर्यथा - नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति । अन्त्यदशाप्राप्तमेव कारणं कार्यं जनयति, न सर्वं कारणाम्, ततो विशेषणोपादानम् । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो वह्निः, तस्येहोपलब्धिः । (7) कारणविरुद्धोपलब्धिर्यथा - नास्य रोमहर्षादिविशेषाः सन्ति, सन्निहितदहनविशेषत्वात् । प्रतिषेध्यानां रोमहर्षादिविशेषाणां कारणं शीत, तस्य विरुद्धो दहनविशेषः, तस्य चेहोपलब्धिः । (8) व्यापकविरुद्धोपलब्धिर्यथा - नात्र तुषारस्पर्शः, दहनात् । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं, तस्य विरुद्धो दहनविशेषः तस्येहोपलब्धिः । (9) स्वभावविरुद्धकार्योपलब्धिर्यथा, नात्र शीतस्पर्शः, धूमात् । प्रतिषेध्यस्य शीतस्पर्शस्य यः स्वभावस्तस्य विरुद्धो ऽग्निः, तस्य कार्य धूमः, तस्य चेहोपलब्धिः । (10) कार्यविरुद्धकार्योपलब्धिर्यथा - नेहाप्रतिबद्धसामर्थ्यानि शीतकारंणानि सन्ति धूमादिति । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो वह्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः । (11) कारणविरुद्धकार्योपलब्धिर्यथा - न रोमहर्षादिविशेषयुक्त स्पर्शवानयं प्रदेशो धूमादिति । प्रतिषेध्यानां हि रोमहर्षादिस्पर्शविशेषाणां कारणं शीतम्, तस्य विरुद्धो ऽग्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः । (12) व्यापकविरुद्धकार्योपलब्धिर्यथा - नात्र तुषारस्पर्शः, धूमादिति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतम्, तस्य विरुद्धो ऽग्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः । (13) स्वभावविरुद्धव्याप्तोपलब्धिर्यथा - नात्र वह्निः, तुषारस्पर्शात् । प्रतिषेध्यस्य हि वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः । (14) कार्यविरुद्धव्याप्तोपलब्धिर्यथा - नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति, तुषारस्पर्शादिति । प्रतिषेध्यानां वह्निकारणानां कार्यं वह्निः, तस्य विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः । (15) कारणविरुद्धव्याप्तोपलब्धिर्यथा - नात्र धूमस्तुषारस्पर्शादिति । प्रतिषेध्यस्य धूमस्य यत्कारणमग्निः, तस्य विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः । (16) व्यापकविरुद्धव्याप्तोपलब्धिर्यथा - नायं नित्यः, कदाचित्कार्यकारित्वात् । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं व्यापकं, तस्य विरुद्धं सातिशयत्वं, तेन व्याप्तं कदाचित्कार्यकारित्वं, तस्य चेहोपलब्धिः । एते च कार्यानुपलब्ध्यादयः पञ्चदश प्रयोगाः स्वभावानुपलब्धिस्वभावा एव प्रतिपत्तव्याः । प्रयुक्तिभेदेन परं भेदः । तत्र स्वभावानुपलम्भेनासद् व्यवहारयोग्यत्वं साध्यते, न त्वाभावः । तस्य च प्रत्यक्षेणैव सिद्धत्वात् । अपरैश्च सर्वैरभावो ऽभावब्यवहारश्च साध्यते, तेषां परोक्षविषयत्वात् ॥ इति तर्कभाषायां स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥ परार्थानुमानम् परार्थानुमानलक्षणम् त्रिरूपलिङ्गाख्यानं परार्थानुमानम् । अन्वयव्यतिरेकपक्षधर्मतासंज्ञकानि त्रीणि रूपाणि, येन वचनेन प्रख्याप्यन्ते तद्वचनमुपचारादनुमानशब्देनोच्यते ॥ तस्य द्वैविध्यम् तद् द्विविधम् साधर्म्यवद्वैधर्म्यवच्च । साध्यधर्मिदृष्टान्तधमिणोर्हेतु सत्ताकृतं सादृश्यं साधर्म्यम् । तद्यस्यास्ति तत् साधर्म्यवत् साधनवाक्यम् । साध्यधर्मिदृष्टान्तधर्मिणोर्हेतुसत्ताकृतं वैसादृश्यं वैधर्म्यम् । तद्यस्यास्ति तद्वैधर्म्यवत साधनवाक्यम् । स्वभावहेतोस्साधर्म्यवत्प्रयोगनिरूपणम्, संस्कृतस्य सर्वस्य क्षणिक त्वसमर्थनं च तत्र स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुं सौत्रान्तिकमतमाश्रित्य भगवता यदुक्तं - `संस्कृतं क्षणिकं सर्वं' इति । तद् व्युत्पाद्यते । समेत्य सम्भूय हेतुप्रत्ययैः कृतं वस्तुजातं संस्कृतम् । क्षणिकमिति उत्पत्तिक्षण एव सत्त्वात् । सर्वसंकृतविनाशनिरूपणम् `सर्वं तावत् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं गच्छत् दृश्यते । तत्र येन स्वरूपेण अन्त्यावस्थायां घटादिकं विनश्यति तच्चेत् स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् /' अथेदृश एव स्वभावस्तस्य स्वहेतोर्जातः, यत् कियन्तं कालं स्थित्वा विनश्यतीति । `एवं तर्हि मुद्गरादिसन्निधाने च एष एव अस्य स्वभव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम्, पुनरप्येवमिति नैव विनश्येदिति । तस्मात् क्षणद्वयस्थायित्वेनाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयक्षणे ऽपि क्षणद्वयस्थायित्वात् पुनरपरं क्षणद्वयमवतिष्ठेत । एवं तृतीये ऽपि क्षणे तत्स्वभावत्वान्नैव विनश्यतीति /' स्यादेतत्, स्थावरमेव तद्वस्तु स्वहेतोर्जातम्, बलेन विरोधकेन मुद्गरादिना विनाश्यत इति? तदसत्, कथं पुनरेतद्युज्यते, न च तद्विनश्यति स्थावरत्वात्, विनाशश्च तस्य विरोधिन बलेन क्रियत इति? न ह्येतत्सम्भवति जीवति देवदत्तो मरणं चास्य भवतीति । अथ विनश्यति, कथं तर्ह्यविनश्वरं तद्वस्तु स्वहेतोर्जातम्? न हि म्रियते चामरणधर्मा चेति युज्यते वक्तुम् । तस्मादनश्वरत्वे कदाचिदपि नशायोगात्, दृष्टत्वाच्च नाशस्य, नश्वरमेव तद्वस्तु स्वहेतोरुपजात इत्यङ्गीकुर्मः । तस्मादुत्पन्नमात्रमेव विनश्यति । तथ च क्षणक्षयित्वं सिद्धं भवति । प्रयोगः पुनरेवं कर्तव्यः - यद्यत् विनश्वरस्वरूपं तत्तदनन्तरानवस्थायि यथा अन्त्यक्षणवर्तिघटस्य स्वरूपम् । विनश्वररूपं च रूपादिकमुदयकाल इति स्वभावहेतुः । निर्विशेषणस्वभावहेतोः प्रयोगः यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञानं स्यात्? उच्यते - निरन्तरसदृशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारेण वैलक्षण्यस्याभावाद् भावेन चाव्यवधानात् भेदे ऽपि स एवायमित्यभेदाध्यवसायप्रत्ययः पृथग्जनानां प्रसूयते । अत्यन्तभिन्नेष्वपि च लूनपुनर्जातकुशकेशादिष्वपि दृष्ट एव स एवायमिति प्रत्ययः । तथेहापि किं न सम्भाव्यते? तस्मात्सर्व संस्कृतं क्षणिकमिति सिद्धमेवैतत् निर्विशेषणस्य स्वभावहेतोरयं प्रयोग इति ॥ तथापरो ऽपि निर्विशेषणप्रयोगः - यत्सत् तत्सर्वमनित्यं, यथा घटः । सन्तश्चामी प्रमाणप्रतीताः । तथापरो ऽपि वेदस्य पौरुषयत्वसाधनाय स्वभावहेतुः । यद्वाक्यं तत्पौरुषेयं, यथा रथ्यापुरुष वाक्यम् । वाक्यं चेदम् - `अग्निहोत्रं जुहुयात्स्वर्गकाम' इति । सविशेषणस्वभावहेतोः प्रयोगः सविशेषणप्रयोगो यथा - यद्यदुत्पत्तिमत् तत्सर्वमनित्यं, यथा घटः । उत्पत्तिमांश्च शब्दः । अनुत्पन्नेभ्यो व्यावृत्तो भाव उत्पन्न उच्यते । यदा सैव व्यावृत्तिर्व्यावृत्त्यन्तरव्यवच्छेदेन व्यतिरिक्तोच्यते भावस्योत्पत्तिरिति तदा कल्पितेन भेदेन स्वभावभूतधर्मेण विशिष्टः स्वभावो हेतुः । भिन्नविशेषणस्वभावहेतोः प्रयोगः तथा भिन्नविशेषणस्य प्रयोगः - यत्कृतकं तदनित्यं यथा घटः, कृतकश्च शब्दः । ननु चित्रगुरिति भिन्नविशेषणस्य प्रयोगः, यथा चात्र चित्रगोशब्दे भिन्नविशेषणवाचको ऽस्ति न तथा कृतकशब्दे भिन्नविशेषणवाचकं किमप्यस्ति । तत्कथं भिन्नविशेषणस्योदाहरणमिति चेद्? उच्यते - अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतकः इत्युच्यते । तत्रः कृतकशब्दः परव्यापारसापेक्षं स्वभाबं प्रकृत्यैव वदन् भिन्नविशेषणमेवाह ॥ प्रयुक्तभिन्नविशेषणस्वभावहेतोः प्रयोगः प्रयुक्तभिन्नविशेषणस्य स्वभावस्य प्रयोगः - यः प्रत्ययभेदभेदी स कृतकः, यथा धूमः, प्रत्ययभेदभेदी च शब्दः । प्रत्ययः कारणं, तस्य भेदस्तेन भेत्तुं शीलं यस्य स प्रत्ययभेदभेदी । कारणमहत्त्वेन महत्त्वं कारणाल्पत्वेनाल्पत्वं यस्येत्यर्थः प्रत्ययभेदभेदिशब्दस्य भिन्नविशेषणवाचकस्यात्र प्रयुक्तत्वात् प्रयुक्तभिन्नविशेषणो ऽयम् । स्वभावहेतोः नानाप्रभेददर्शनं च व्यामोहनिवृत्तये धर्मभेदकल्पनयापि स्वभावहेतुरेव प्रयुज्यत इति प्रतिपादयितुम् । स्वभावहेतोर्वैधर्म्यवत्प्रयोगनिरूपणम् स्वभावहेतोर्वैधर्म्यवान् प्रयोगो यथा - यद्यदानन्तरानवस्थायि न भवति न तत्तदा विनश्वररूपं, यथाकाशम् । विनश्वररूपं च रूपादिकमुदयकाले । व्यतिरेकप्रयोगे साधनाभावेन साध्याभावस्य व्याप्तत्वात् साध्याभावः साधनाभावे नियतो भवतीति बोद्धव्यम् । तथापरो ऽपि वैधर्म्यवान् प्रयोगः - यत्र क्षणिकत्वं नास्ति तत्र सत्त्वमपि नास्ति, यथा गगनारविन्दे । संश्च शब्दः । तथा यत्रानित्यत्वं निवृत्तं तत्रोत्पत्तिमत्त्वमपि, यथा कूर्मरोम्णि । उत्पत्तिमांश्च शब्दः । यत्रानित्यत्वं निवृत्तं तत्र कृतकमपि, यथा शशश्रिङ्गे । कृतकश्च शब्दः । यत्र कृतकत्वं नास्ति तत्र प्रत्ययभेदभेदित्वमपि नास्ति, यथा गगने । प्रत्ययभेदभेदी च शब्द इति ॥ कार्यहेतोः साधर्म्यवद्वैधर्म्यवत्प्रयोगनिरूपणम् कार्यहेतोः साधर्म्यवान् प्रयोगो यथा - यत्र यत्र धूमस्तत्र तत्राग्निः, यथा महानसे, धूमश्चात्र । कार्यहेतुरपि प्रत्यक्षानुपलम्भाभ्यां सिद्ध एव कार्यकारणभावे सति कारणे साध्ये प्रयोक्तव्यः । वैधर्म्यप्रयोगो यथा असत्यग्नौ न भवत्येव धूमः यथा - महाह्रदे । अस्ति चेह धूम इति । अनुपलब्धेस्साधर्म्यवद् प्रयोगः अनुपलब्धेः साधर्म्यवन् प्रयोगो ऽवयविनिराकरणाय यथा - यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासद्व्यवहारयोग्यम्, यथा नरशिरसि शृङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तः पराभिमतो ऽवयवी घटशब्दवाच्येषु कपालेषु । वैधर्म्यवत्प्रयोगनिरूपणम् अनुपलब्धेर्वैधर्म्यवान् प्रयोगो यथा - यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः । नेह उपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येति । साध्यसाधनयोर्व्याप्तिः सर्वत्र साधर्म्यवति साधनवाक्ये साध्येन साधनं व्याप्तम् । बैधर्म्यवति [पुनः] साधनवाक्ये साधनाभावेन साध्याभावो व्याप्त इति प्रतिपत्तव्यम् । साधनस्य च साध्ये नियतत्वकथनं साध्याभावस्य साधनाभावे नियतत्वकथनं नाम व्याप्तिरभिधीयते । ततः प्रमाणेन व्याप्तिसिद्धौ सत्यां नेदं क्वापि शङ्कनीयं साधनं च स्यात, साध्यं च तत्र धर्मिणि न स्यादिति । पराङ्गीकृतेश्वरसाधकानुमानस्य निरसनम् यत्र प्रमाणेन सर्वोपसंहारवती व्याप्तिरेव न सिद्धा, तत्र शङ्काप्रसरो ऽनिवार्यः । यथेश्वरसिद्धौ कार्यत्वानुमाने । तथा हि तेषां साधनोपन्यासः । इहान्यः सर्वज्ञो भगवान् भवतु वा मा भूत्, ईश्वरः पुनस्सर्वज्ञः शक्यते साधयितुम् । तथा हि, लोके त्रयः खलु भावाः केचिन्निश्चितकर्तृकाः, यथा घटादयः । केचिन्निश्चितकर्तृनिवृत्तयः, यथा व्योमादयः । अन्ये पुनः सन्दिग्धकर्तृकाः, यथा क्षित्यादयः । न पुनरेतेभ्यो ऽन्यः प्रकारो ऽस्ति । तत्र ये दृश्यमानोत्पत्तयो वनस्पत्यादयो ये च चिरोत्पन्ना विश्वम्भरादयः ते सर्वे सन्दिग्धकर्तृत्वेन व्यवतिष्ठमाना बुद्धिमत्कर्तृकाः कार्यत्वात्, घटादिवत् । नायमसिद्धो हेतुः, कार्यत्वस्य सर्वोषां प्रमाणसिद्धत्वात् । नापि विरुद्धः, सपक्षे भावात् । न चानैकान्तः, साध्यविपर्यये बाधकप्रमाणसद्भावात् । तथाहि - कार्य तावत् बुद्धिमतः कुम्भकारादुपजायमानं भूयोदर्शनसहायेन मानस प्रत्यक्षेणोपलब्धम् । तद्यदि बुद्धिमन्तरेणापि स्यात् तदानीं बुद्धिमतः सकाशात्कदाचिदपि नोपजायेत । कारणाभावे कार्यस्य सकृदप्युत्पादायोगात् । तस्मान्नेदं क्वापि शङ्कनीयं कार्यं च स्यात् न बुद्धिमद्धेतुकमिति । अत्रेदमभिधीते - साधनं खलु सर्वत्र साध्यसाधनयोः सर्वोपसंहरेण प्रमाणेन व्याप्तौ सिद्धायां साध्यं गमयेदिति सर्ववादिसम्मतम् । तत्र यदि दृस्यशरीरविशिष्टेन बुद्धिमता व्याप्तिर्गृह्यते तदा तथाभूतसाध्यमन्तरेणापि जायमाने तृणादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको ऽयं हेतुः । तृणादयः पक्षीकृता इत्यपि न वक्तव्यम् । न हि व्यभिचारविषय एव पक्षो भवितुमर्हति- `सन्दिग्धे हेतुवचनात् व्यस्तो हेतोरनाश्रय' इति न्यायात् । अथाशक्यारोहणे ऽपि पर्वते दहनमन्तरेण च धूमदर्शनात्, एवं धूमे ऽपि व्यभिचारो वक्तुं सुलभ एव? तन्न । अशक्यारोहणत्वेन पर्वते दहनस्य द्रष्टुमशक्यत्वात् युक्तं तत्र सन्दिग्धविषयत्वम् । प्रस्तुते तु दृश्यशरीरविशिष्टेन बुद्धिमता व्याप्तौ गृह्यमाणायां दृश्यानुपलम्भेन बुद्धिमतो बाधो भवतीति युक्तम् । अथ दृश्यशरीरेण बुद्धिमन्मात्रेण वा व्याप्तिरवगम्यते तदा अदृश्यस्य बुद्धिमन्मात्रस्य वा साध्यस्य दृश्यानुपलम्भेन व्यतिरेकासिद्धेः सन्दिग्धविपक्षव्यावृत्तिको ऽयं हेतुः । साध्याभावप्रयुक्तस्य साधानाभावस्य [काशदाव] सिद्धत्वेन व्याप्तेरभावात् तथा चोक्तम् ज्ञानश्रीमित्रपादैः । कार्यत्वस्य विपक्षवृत्तिहतये सम्भाव्यते ऽतीन्द्रियः । कर्ता चेद्वयतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति ॥ दृश्यो ऽथ व्यतिरेकसिद्धिमनसा कर्ता समाश्रीयते । तत्त्योगो ऽपि तदा तृणादिकमिति व्यक्तं विपक्षेक्षणम् ॥ त्रिलोचनाभ्युपगतस्य वह्निधूमयोः स्वाभावविक सम्बन्धवादस्य निरसनम् यच्च त्रिलोचनेनोक्तम्- `यथा स्वाभाविकः सम्बन्धो धूमादीनां वह्नयादिभिस्सह तथा कार्यत्वस्य बुद्धिमता सार्धम्, तदुपाधेरनुपलभ्यमानत्वात्, क्वचिद्व्यभिचारस्यादर्शनात्' इति । तन्न युक्तम् । यतो ऽर्थान्तरं किञ्चिदपेक्षणीयमुपाधिशब्देनाभिधीयते । न चार्थान्तरमवश्यं दृश्यं स्यात् । अदृश्यमपि देशकालस्वभावविप्रकृस्टम् सम्भाव्यते । अतो धूमस्य दहनेन सह सम्बन्धे भविष्यत्युपाधिः । न चोपलभ्यत इति कथमदर्शनमात्रेण नास्त्येवेत्युच्यते । यदप्युक्तं व्यभिचारस्यादर्शनादिति साधनं, तदपि सन्दिग्धासिद्धम् । प्रत्ययान्तरवैकल्येनाहत्य व्यभिचारस्यादर्शने ऽपि सर्वत्र निषेद्धुमशक्यत्वात् । न चैतावता प्रामणिकलोकयात्रातिक्रमः । प्रामाणिकैरेव साधकबाधकप्रमाणाभावे संशयस्य विहितत्वात् । न च चैवं संशयेन सर्वत्रप्रवृत्तिप्रसङ्गः, प्रमाणादर्थसन्देहाच्च प्रवृत्तेरुपपत्तेः । यदप्युक्तम् - `यथान्यत्वाविशेषे ऽपि बौद्धानां किञ्चिदेव वस्तु कार्यं स्यात्, किञ्चिदेव कारणं, न सर्व, तथा ममाप्यन्यत्वाविशेषे 'पि किञ्चिदेव धूमादिकं वस्तु स्वाभाविक सम्बन्धेन सम्बद्धं न सर्वम्' इति । तन्न युक्तम् । यथा धूमाख्यं वस्तु दहनायत्तमिति प्रमाणसिद्धिं तथा किं स्वाभाविकसम्बन्धो ऽपि प्रमाणसिद्धः, येनैवमुच्यते? किञ्च स्वाभाविकसम्बन्ध इति को ऽर्थः? किं स्वतो भूतः, स्वहेतोर्वा भूतः अहेतुको वा इति त्रयो विकल्पाः । तत्र न तावदाद्यः पक्षः, स्वात्मनि क्रियाविरोधात् । नापि द्वितीयः, तदुत्पत्तिसम्बन्धस्वीकारप्रसङ्गात् । अथाहेतुकः, तदा देशकालस्वभावनियमाभावादतीवासङ्गतः स्वाभाविकसम्बन्धवादः । किञ्च साधर्म्येण वैधर्म्येण वा दृष्टान्तमात्रमस्तीति न व्याप्तिसिद्धिः । यदृच्छया मिलितयोरपि करभगदर्भयोस्तथाभावप्रसङ्गात् । तस्मान्निदर्शनं नाम [दृष्टान्त उच्यते । स च] गृहीतविस्मृतप्रतिबन्धसाधक प्रमाणस्मरणद्वारेणैव हेतावुपयुज्यते, न स्वसन्निधिमात्रेण । तथाहि - न तावदाकाशे साध्याभावेन सधनाभावः प्रतीयते । आकाशे हि यथा बुद्धिमत्कारणनिवृत्तिस्तथा अचेतनस्यापि कारणस्य निवृत्तिर्नास्त्येव । तत्कस्याभावप्रयुक्तकार्यत्वाभावः प्रतीयतां, येन साध्याभावप्रयुक्तसाधनाभाव व्यतिरेकः सिध्यतीति । नापि घटे कार्यत्वस्य बुद्धिमदन्वयदर्शनादाकाशे ऽपि बुद्धिमदभावादेव कार्यत्वाभावो वक्तुं युज्यते, यस्मादनयोस्तादात्म्यं तदुत्पत्तिरन्यो वा स्वाभाविकादिसम्बन्धः पूर्वप्रमाणेन न प्रसाधितः स्यादित्युक्तम् । अदर्शनमात्रेण व्यतिरेको ऽसिद्धः किञ्चादर्शनमात्रेन व्यतिरेको न सिध्यति । तथा हि, विपक्षे हेतुर्नोपलभ्यत इत्यनेन तदुपलम्भकप्रमाण निवृत्तिरुच्यते । प्रमाणं च प्रमेयस्य कार्यम्, 'नाकारणं विषय' इति न्यायात् । न च कार्यनिवृत्तौ कारणनिवृत्तिर्युज्यते, निर्धूमस्यापि वह्नेर्भानात् । यदि पुनः प्रमाणसत्तया प्रमेयसत्ता व्याप्ता स्यात्, तदा युक्तमेवैतत् । केवलमियमेव व्याप्तिरसम्भाविनी, सर्वस्य सर्वदर्शित्वप्रसङ्गात् । तस्मान्नादर्शनमात्रेण व्यतिरेकः सिध्यति । यथोक्तम् - 'सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी । भूजलान्तर्गतस्यापि बीजस्यासत्त्वदर्शनात्' ॥ इति ॥ वाचस्पतिमतनिरसनम् यदपि वाचस्पतिराह - `विशेषस्मृत्यपेक्ष एव संशयो भवति ततो यथादर्शनमेव शङ्कितुमुचितम्' इति । अत्रोच्यते - नायं न्यायः सार्वत्रिकः । तथा चाभ्युपगम्यापि ब्रूमः । तथा हि - [कार्यत्वधूमत्वयोः] तादात्म्यतदुत्पत्तिसम्बन्ध वियोगित्वेन साधारणेन धर्मेण प्रमेयत्वधूमत्वकार्यत्वादीनां तन्मतेनापि सजातीयत्वम् । तत्र प्रमेयत्वस्यव्यभिचारदर्शनमेवान्यत्रापि शङ्कामुपस्थापयतीति यथादर्शनमेवेदमाशङ्कितम् । अतः सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदूषणं दुर्वारमेव । एतच्च सद्दूषणमेव । अतो यदनेनोक्तम् - 'नायं हेतुदोषः, अतो न परिहर्तव्यः, तस्य चोपन्यासो 'दोषोद्भावनं नाम निग्रहस्थानम्' इति । तदिदानीं स्वमतेनैवानेन वादिना निरनुयोज्यानुयोगलक्षणेन निग्रहस्थानेनात्मा बाधित इत्युपेक्षणियो ऽयं देवानां प्रियः ॥ ईश्वरसाधकानुमाने अनुपपत्तिः ननु यदि दृश्याग्निधूमसामान्ययोरिव दृश्यात्मनोरेव कार्यकारणसामान्ययोः प्रत्यक्षानुलम्भतो व्याप्तिस्तदा सन्तानान्तरानुमानं न स्यात्, परचित्तस्यादृश्यात्मकतया व्याप्तिग्रहणकाले ऽनन्तर्भावादिति चेत्? न । स्वसंवेदनं हि तत्र व्याप्तिग्राहकम् । स्वसंवेदनमात्रापेक्षया परिचित्तस्यापि दृश्यत्वात् । न चैवं व्यावहारिकेन्द्रियप्रत्यक्षमात्रबुद्धिमन्मात्रं जठरचित्रसाधारणं वह्निमात्रं वा गोचरो युज्यते, येनास्यापि दृश्यता स्यात् । तस्मात् दृश्येनैव वह्निना धूमस्य प्रत्यक्षानुपलम्भाभ्यां व्याप्तिरिति न्यायः ॥ किञ्च यदि बुद्धिमन्मात्रपूर्वकत्वमनेन साध्यते, तदा सिद्धसाधनतादूषणं साधनस्य । अथ एको नित्यः सर्वज्ञ इत्यादिविशेषणविशिष्टबुद्धिमत्पूर्वकत्वं साध्यते, तदा एवं विशेषणविशिष्टेन साध्येन सह कार्यत्वस्य साधनस्य दृष्टान्तधर्मिणि प्रमाणेन व्याप्तेरसिद्धेरनैकान्तिकत्वम् । अथ सामान्येन व्याप्तिमादाय विशेषस्य पक्षधर्मताबलात् सिद्धिरुच्यते? तन्न युक्तम् । येन साध्यगतेन विशेषणेन विना हेतोर्वृत्तिर्धर्मिणि न घटते, तस्य विशेषस्य पक्षधर्मबलाद्युक्ता सिद्धिः । यथा धूमात् पर्वतदेशवृत्तित्वस्य दहनधर्मस्य, न तु तार्णत्वादीनां विशेषाणाम् । तार्णतामन्तरेणापि पर्वते धूमदर्शनात् । तद्वद् बुद्धिमतो ऽपि शरीरादिवृत्तित्वं यदि सिध्यति, सिद्ध्यतु । न पुनरत्यन्तविलक्षणं सर्वज्ञत्वम् । असर्वज्ञत्वे ऽपि कार्यत्वस्य सम्भवात् । उपादानाद्यभिज्ञत्वादपि न सर्वज्ञत्वसिद्धिः, एकत्वसिद्धौ सिध्त्येतत् । न चैकत्वं सिद्धम् । अनेककर्तृपूर्वकत्वे ऽपि कार्यत्वस्य सम्भवात् । यथानेककीटिकानिष्पादितः शक्रमूर्धा । अथ शक्रमूर्ध्नो ऽपीश्वरपूर्वकत्वं साध्यं, तर्हि घटस्यापीश्वरपूर्वकत्वसिद्धौ कुतो दृष्टान्तत्वम्? अथ कुम्भकारस्य कर्तृत्वं दृष्टं कथमपाक्रियते? कीटकादीनां च हेतुत्वं दृष्टं तदपि कथं वार्यते? नापि बहूनां कारणत्वे विप्रतिपत्तिसम्भावना, दृष्टत्वादेवेति । तस्मात् साध्यसाधनयोः सर्वोपसंहारवती व्याप्तिर्दृष्टान्तधर्मिणि प्रमाणेनावश्यं दर्शयितव्येति स्थितम् । किञ्च नित्यैकसर्वज्ञे बुद्धिमति साध्ये विरुद्धो ऽप्येषः । अनित्यानेकासर्वज्ञेन बुद्धिमता व्याप्तत्वात् कार्यत्वस्य । तथा हि, साध्यविपर्ययसाधनादिह विरुद्ध उच्यते । अयं च साध्यविपरीतं साध्यतीत्यास्तां तावत् प्रस्तावायातेश्वरदूषणोद्भावनानिबन्धकरणम् ॥ साधर्म्यवैधर्म्यप्रयोगेषु त्रैरूप्यासिद्ध्याशंङ्का तन्निरसनञ्च ननु साधर्म्यवति साधनवाक्ये अन्वय एवोक्तः न तु व्यतिरेकः । वैधर्म्यवति च व्यतिरेक एवोक्तः, न त्वन्वयः । तत्कथमाभ्यां त्रिरूपं लिङ्गं कथ्यत इति चेत्, नैष दोषः । यस्मात् साधर्म्यवति च साधनवाक्ये, उपन्यस्ते सामर्थ्यादेव व्यतिरेको ऽवगम्यते । व्यतिरेकागृहीतौ च साध्याभावे ऽपि न साधनाभाव इति विपर्ययः सम्भावयितव्यः । एवं चान्वयस्यैवाभावः स्यात् । सत्यपि साधने साध्याभावादिति सामर्थ्यम् । तथा वैधर्म्यवति साधनवाक्ये उपन्यस्ते सामर्थ्यादेवान्वयो ऽवगम्यते, अन्वयगृहीतौ हि साधनं च स्यात् साध्यं च न भवेदिति विपर्ययः सम्भावयितव्यः । एवं च व्यतिरेक एव न भवेत् । साध्याभावे ऽपि साधनस्य भावादिति सामर्थ्यम् । तस्मात् द्वावपि प्रयोगौ त्रिरूपलिङ्गप्रकाशकावित्यदोषः ॥ व्यप्तिग्राहक प्रमाणनिरूपणम् सम्प्रति साध्यसाधनयोर्व्याप्तिः यत्र धर्मिणि ग्रहीतव्या,येन च प्रमाणेन, तदुभयं सुखावबोधार्थ कथ्यते - स्वभावहेतोः सत्त्वलक्षणस्य क्षणिकत्वेन व्याप्तिः साध्यधर्मिण्येव ग्रहीतव्येति केचित् । तेषामन्तर्व्याप्तिपक्षो ऽभिमतः । प्रसङ्गप्रसङ्गविपर्ययाभ्यां दृष्टान्तधर्मिणि घटादौ व्याप्तिर्ग्रहीतव्येत्यन्ये । तेषां बहिर्व्याप्तिपक्षो ऽभिमतः । सत्त्वादन्येषां स्वभावहेतूनां कार्यहेतूनामनुपलम्भहेतूनां च दृष्टान्त एव व्याप्तिर्ग्रहीतव्या । तत्र शिंशिपात्वस्य वृक्षत्वव्यवहारे, साध्ये दृष्टान्ते प्रत्यक्षानुपलम्भाभ्यां व्याप्तिर्ग्राह्या । सत्त्वक्षणिकत्वयोस्तु प्रसङ्गप्रसङ्गविपर्ययाभ्यां प्रमाणाभ्यां, साध्यविपर्ययबाधकप्रमाणेन वा क्रमयौगपद्यनिवृत्तिलक्षणेन स्वसंवेदनसामर्थ्यसिद्धेर्विकल्पसिद्धेर्वा वस्तुत्वावस्तुत्वाभ्यां सन्दिह्यमाने विपक्षे धर्मिणि, कार्यहेतोर्धूमादेर्वह्न्यादिना महानसादौ दृष्टान्तधर्मिणि त्रिविधप्रत्यक्षानुपलम्भतः, पञ्चविधप्रत्यक्षानुपलम्भतो वा व्याप्तिर्ग्रहीतव्या । , अनुपलम्भस्य तु असद्व्यवहारयोग्यत्वेन सह व्याप्तिः प्रत्यक्षेणैव । , अन्येषां तु स्वभावहेतूनां कार्यहेतूनां वा केषाञ्चित्, यथास्वभावं प्रमाणेनोन्नीय ग्रहीतव्येति ॥ हेत्वाभासनिरूपणम् व्याप्त्यनिश्चये हेतोरनैकान्तिको दोषः । स च त्रिविधः - असाधारणानैकान्तिकः साधारणानैकान्तिकः, सन्धिग्धविपक्षव्याआवृत्तिकश्चेति । तत्र असाधारणानैकान्तिको यथा - सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात् अपरजीवच्छरीरवत्, घटवत् । अयं हेतुरपरजीवच्छरीरे आत्मना व्याप्त इति न निश्चितः । घटे च विपक्षे आत्मनो ऽभावान्निवृत्त इति न निश्चितः । धर्मिणि तु जीवच्छरीरे विद्यत इति असाधारणानैकान्तिक उच्यते । अपरश्चासाधारणो यथा - अनित्यशब्दः श्रावणत्वात्, घटवत्, आकाशवदिति । साधारणनैकान्तिको यथा - नित्यः शब्दः प्रमेयत्वात्, घटवत् आकाशवत् । , सन्दिग्धविपक्षव्यावृत्तिको यथा - सः श्यामस्तत्पुत्रत्वात्, परिदृश्यमानतत्पुत्रवदिति ॥ यदुक्तं प्राक्, सत्त्वस्य क्षणिकत्वेन सह व्याप्तिः प्रसङ्गप्रसङ्गविपर्पयाभ्यां ग्रहीतव्येति, तत्र को ऽयं प्रसङ्गो नाम? प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनम् प्रसङ्गः, यथा - सामान्यस्य, अनेकवृत्तित्वाभ्युपगमे अनेकत्वप्रसञ्जनम् । तथा हि - यदनेकवृत्ति तदनेकं यथा अनेकभाजनगतं तालफम् । अनेकवृत्ति च सामान्यम् । तस्मादनेनाप्यनेकेन भवितव्यमिति प्रसङ्गः । प्रसङ्गस्य कार्यम् अथानेकत्वं नेष्यते, तदानेकवृत्तित्वं च मा स्वीकुर्वीथाः । ननु यद्येतत् प्रसङ्गाख्यं साधनं प्रमाण, न भवति [त्रैरूप्याभावात्] कथमस्योपन्यास इति, व्याप्तिस्मरणार्थं व्याप्यैकदेशकथनवदिति । यदुक्तम् - `प्रसङ्गो द्वयसम्बन्धादेकाभावे 'न्यहानये' इति । अस्यायमर्थः - व्याप्यव्यापकयोः सम्बन्धे सति यदि व्यापकं नेष्यते तदा व्याप्यमपि नेष्यताम् । अथ व्याप्यमिष्यते तदा व्यापकमपीष्यतामिति । वादिना साधना उपन्यस्ते प्रतिवादिना तत्र दूषणं वक्तव्यमिति न्यायः । असिद्धविरुद्धानैकान्तिकानामन्यतमस्योद्भावनं दूषणम् । यथोक्तम् - `दूषणानि न्यूनताद्युक्ति' इति । हेतुदूषणम् नन्वेषामेवोद्भावनं यदि दूषणं,क्व तर्हि वैयर्थ्यासामर्थ्यातिप्रसङ्गादीनामन्तर्भावः? अत्रैव त्रिषु । तत्र वैयर्थ्यं तावदसिद्धे ऽन्तर्भवति । सन्दिग्धसाध्यधर्मो हि हेतुरुच्यते । वैयर्थ्यं तु यत्रोपन्यस्यते तत्र सन्दिग्धसाध्यधर्मकत्वं हेतोर्लक्षणं हेतौ न सम्भवतीति असिद्ध उच्यते । [हेतोर्लक्षणस्यासिद्धेः] यदुक्तम् - `सन्दिग्धे हेतुवचनात् व्यस्तो हेतोरनाश्रयः' इति । असामर्थ्यं तु स्वरूपासिद्धावन्तर्भवति । न हि हेतोः सामर्थ्य नाम हेतुस्वरूपादन्यत् । हेतोरवस्तुत्वप्रसङ्गात् । अतिप्रसङ्गश्चानैकान्तिके ऽन्तर्भाव्यः, साध्यधर्ममतिक्रम्य विपक्षे ऽपि प्रसक्तेरिति ॥ आत्मनिरसनम् यत्र तु धर्मिणि साध्यं साधयितुमारब्धं तस्य धर्मिणः प्रमाणबाधित्वे आश्रयासिद्धिर्हेतोर्दूषणम् । यथा सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वात् । तदिह बौद्धस्यात्मैव न सिद्धः, किं पुनसस्य सर्वदेशोपलभ्यमानगुणत्वं सेत्स्यति । तथा हि, तैर्थिकाः खल्वेवं ब्रुवन्ति । शरीरादिवस्तुव्यतिरिक्तं शुभाशुभकर्मकर्तृतत्फलभोक्तृ नित्यव्यापिरूपमात्माख्यं द्रव्यान्तरमस्ति । तेन च यदि नाम विश्वं व्याप्तं तदपि यदुपभोगायतनतया परेण परिगृहीतं जीवच्छरीरं तदेव सात्मकमभिधीयत इति । एतच्चायुक्तम् । आत्मनः सिद्धये प्रमाणाभावात् । न हि प्रत्यक्षेण आत्मा प्रतीयते । चक्षुरादिज्ञानानां रूपादिविषयपञ्चकनियतत्वात् । मानसस्याप्यहंप्रत्ययस्य शरीरादिविषयत्वात् गौरो ऽहं स्थूलो ऽहं गच्छाम्यहमित्याद्याकारेण अहं प्रत्यय उत्पद्यते यदाह अलङ्कारकारः - अहमित्यपि यज्ज्ञानं तच्छरीरेन्द्रियांशवित् । अहं काणस्सुखी गौरः समानाधारवेदनात् ॥ न चास्य शरीरव्यतिरिक्तस्य तद्धर्मो गौरत्वं स्थूलत्वं वा । न च विभोरमूर्त्तस्य मूर्तद्रव्यानुविधायिनी गमनक्रिया युक्तिमती । न चायं माणवके सिंहप्रत्यय एव भाक्तो युक्तः, स्खलद्वृत्तिप्रसङ्गात् । नाप्यनुमानेन प्रतीयते, कार्यस्वभावलिङ्गाभावात् । नित्यपरोक्षेण देशकालाकारव्यतिरेकविकलेनात्मना सह कस्यचिदन्वयव्यतिरेकात्मकार्यकारणभावासिद्धेः कार्यलिङ्गायोगत् । धर्मिसत्तायाश्चासिद्धत्वात् स्वभावलिङ्गानुपपत्तेः । न चान्यल्लिङ्गमस्ति । अन्येनापि लिङ्गेन भवता साध्यव्याप्तेन भवितव्यम् । तस्य च सर्वथासिद्धेः, कथं तेन व्याप्तत्वं लिङ्गस्य निश्चीयताम्? किञ्च, कियमात्मा बोधरूपः, अबोधरूपो वा? यदि बोधरूपो नित्यश्च तदा चक्षुरादिवैफल्यप्रसङ्गो दुर्वारः । अथानित्यो बोधरूपस्तदाज्ञानस्यैवात्मेति नाम कृतम्, न विप्रतिपत्तिः । अथाबोधरूपो दृश्यश्च तदानुपलम्भो ऽस्य सत्तां न क्षमत इति निरात्मसिद्धिरनवद्या । तस्मात् सर्वं संस्कृतं वस्तु निरात्मकमिति ॥ स्वरूपासिद्ध्यापि हेत्वभासनिरूपणम् स्वरूपासिद्धयाप्यसिद्धो हेत्वाभासो भवति । यथा अनित्यश्शब्दः चाक्षुषत्वादिति । ननु व्याप्त्यसिद्धिरपि दूषणम्, तेनापि परेष्टार्थासिद्धेः । तत्किं नोच्यते? अनैकान्तिकदूषणेनैव गतार्थत्वात् पृथड्नोक्तम् । तथा हि - न स्वलक्षणाभ्यां व्याप्तिर्ग्रहीतुं शक्या । स्वलक्षणस्य देशकालाकारनियतत्वेनाप्यन्यत्रानुगमाभावात् । अपि तु साध्यसाधनसामान्याभ्यामेव व्याप्तिर्ग्रहीतव्या । तत्र च यदि साधनं साध्येन व्याप्तं न प्रतीयते तदा साधनं च स्यात् साध्यं च न स्यादित्यनैकान्तिकमेव भवति ॥ अपोहनिरूपणम्, सामान्यनिरसनं च ननु सामान्यं चेदप्रसिद्धं, तत्कथं साध्यसाधनसामान्याभ्यां सर्वोपसंहारवती व्याप्तिः प्रमाणेन गृह्यते? नैष दोषः । यतो यादृशं सामान्यं परैः परिकल्प्यते तादृशं प्रमाणेन बाध्यत इति नाभ्युपेयते तत्सौगतैः । न तु व्यवहारप्रसिद्धमन्यव्यावृत्तिलक्षणमपोहसंज्ञितमपि । ननु को ऽयमपोहो नाम? यथाध्यवसायं बाह्य एव घटादिरर्थ अपोह इत्यभिधीयते, अपोह्यते ऽस्मादन्यद्विजातीयमिति कृत्वा । यथाप्रतिभासं बुद्ध्याकारो वापोहः, अपोह्यते पृथक् क्रियते ऽस्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा । यथातत्त्वं निवृत्तिमात्रं प्रसज्यरूपो वापोहः, अपोहनमपोह इति कृत्वा । ननु यथाध्यवसायं विधिरेव, तर्हि केवलो विसाय इत्यागतम् । न अपोहविशिष्टो विधिरभिप्रेतः । यत्तु गोप्रतीतौ न गवात्मा अगवात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम् । अन्यापोहप्रतिपत्तौ च सामर्थ्यादन्यपोढो गवादिरर्थो ऽवधार्यत इति निवृत्त्यपोहवादिनां मतम् । तन्न युक्तम्, व्यवहारकाले प्रथमं वर्तमानस्यापि प्रतीतिक्रमादर्शनात् । न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति, अपोहं वा प्रतिपद्य पश्चादन्यापोढमवगच्छति । तस्मात् गोप्रतिपत्तिरेव अन्यापोढ प्रतिपत्तिरुच्यते । यद्यपि गोशब्दादुच्चरितादन्यापोढशब्दानुल्लेख उक्तः, तथापि नाप्रतिपत्तिरेव विशेषणभूतस्यान्यापोहस्य । अगवापोढ एव वस्तुनि गोशब्दस्य संकेतितत्वात् । यथा नीलोत्पलसंकेतितेन्दीवरशब्दात् उत्पलप्रतीतौ तत्काल एव नीलमस्फुरणमनिवार्यं तथा गोशब्दादप्यगवापोढ एव वस्तुनि संकेतितात् गोप्रतीतौ तुल्यकालमेव विशेषणत्वात् अपोहस्य अगवापोह- स्फुरणमनिवार्यम् । यथा च प्रत्यक्षस्य प्रसज्यप्रतिषेधरूपाभावग्रहणमभाव विकल्पोत्पादनशक्तिरेव, तथा विधिविकल्पानामपि तदनुरूपानुष्ठानशक्तिरेवाभावग्रहणमभिधीयते । अन्यथा यदि गोशब्दादर्थप्रतिपत्तिकाले नावगतः परापोहः, कथं तर्हि अन्यपरिहारेण प्रतिपत्ता गवि वर्तताम् । तत्तो गां बधानेति चोदितो ऽश्वानपि बध्नीयादिति । तस्मात् स्थितमेतत्,बाह्यार्थो ऽध्यवसायादेव शब्दवाच्ये व्यवस्थाप्यते, न तु स्वलक्षणपरिस्फूर्त्या, प्रत्यक्षद्द्येशकालाकारावस्थानियत प्रव्यक्तस्वलक्षणास्फुरणात् । यदाह न्यायपरमेश्वरः - 'शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव' इति ॥ किञ्च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः । तस्य हि सद्भावे अस्तीति व्यर्थम्, नास्तीत्यसमर्थम् । असद्भावे तु नास्तीति व्यर्थम्,अस्तित्य समर्थम् । अस्ति चास्त्यादिपदप्रयोगः । तस्मात् परमार्थतो न स्वलक्षणं शब्दैरभिधीयत इति स्थितम् ॥ ननु यथा प्रत्यक्षेण घटस्वरूपे गृहीते ऽपश्चात्तत्रैव क्षणिकत्वादिनिश्चयार्थ प्रमाणान्तरं प्रवर्तते, तथा वृक्षशब्देन वृक्षत्वांशे प्रतिपादिते सत्वांशनिश्चयार्थमेव सदादिपदप्रयोगो भविष्यतीति चेत्, न । प्रत्यक्षस्यानिश्यात्मकत्वादनभ्यस्तस्वरूपविषये प्रमाणान्तरं वर्तत इति युक्तम् । विकल्पस्य तु स्वयं निश्यात्मकत्वात्, गृहीते स्वरूपे किं प्रमाणान्तरेण परं ग्रहीतव्यमिति ॥ परपरिकल्पितसामान्यनिरसनम् यादृशं सामान्यं परैः परिकल्प्यते, अनेकव्यक्तिसमवेतं दृश्यमेकं नित्यं तादृशस्य सत्तासाधकं न किञ्चित्प्रमाणामुपलभामहे । ततः सदिति व्यवस्थापयितुं तन्न युक्तम् । तथा हि - गवादिव्यक्त्यनुभवकाले वर्णासंस्थानाद्यात्मकं व्यक्तिस्वरूपमपहाय नान्यत् किञ्चिदेकमनुयायि प्रत्यक्षे भासते । तादृशस्यानुभवाभावात् । नापि स्वलक्षणानुभानन्तरमेकाकारपरामर्शप्रत्ययात् अन्यथानुपपत्त्या सामान्यपरिकल्पनं युक्तिसङ्गतम् । व्यक्तिभ्य एव स्वहेतुदत्तशक्तिभ्यो ऽस्य प्रत्ययस्य परम्परयोत्पत्तेः । भेदे ऽपि काश्चिदेव व्यक्तयो ऽस्य जननाय समर्थाः, न सर्वाः, इत्यत्र कार्यकारणभावस्य प्रत्यक्षानुपलम्भाभ्यां दृष्टस्यातिवर्तयितुमशक्यत्वात् । दृष्टं चेदं सामर्थ्यं भेदाविशेषे ऽपि कासाञ्चिदेव व्यक्तीनाम् । यथा ज्वरादिप्रशमने गुडूचीनिम्बादीनाम् । यथोक्तम् - 'एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदे 'पि नियताः केचित्स्वभावेनेन्द्रियादिवत्' ॥ इति ॥ किञ्च सर्वगते विजातीयाद् व्यावृत्ते सत्यपि सामान्ये किं भेदाविशेषे ऽपि गोव्यक्तिष्वेव समवेतं तत् सामान्यं तत्रैव चैकाकारां बुद्धिं जनयतीति प्रश्ने स्वभावेनैवेत्युत्तरं परस्य । तच्च प्रमाणासङ्गतम् । अस्माकं तु स्वभावेनोत्तरं प्रमाणासिद्धत्वात् युक्तिसङ्गतमेव ॥ तथेदमपरं जातिसाधनाय साधनं परस्य । यद् विशिष्टं ज्ञानं तद् विशेषणग्रहणनान्तरीयकम्, यथा दण्डिज्ञानम् । विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः । अत्रोच्यते - विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं साध्यं, विशेषणमात्रानुभवनान्तरीयकत्वं वा । प्रथमपक्षे प्रत्यक्षबाधा । वस्तुग्राहिणि प्रत्यक्षे उभयप्रतिभासाभावात् । विशिष्टबुद्धित्वं च सामान्यमित्यनैकान्तिको हेतुः स्यात्,भिन्नविशेषणग्रहणमन्तरेणापि तस्य दर्शनात् । यथा स्वरूपवानयं घटः, गोत्वसामान्यमिति वा । द्वितीयपक्षे तु सिद्धसाधनम्, स्वरूपवान् घट इत्यादिवत् गोत्वादिजातिमान् पिण्ड इति परिकल्पितभेदमुपादाय विशेषणविशेष्य भावस्येष्टत्वात् । अगोव्यावृत्त्यनुभवभावित्वात् गौरयमिति व्यवहारस्य । तदेवं अतो ऽपि साधनान्न सामान्यसिद्धिरिति । तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात्, अतद्रूपपरावृत्तवस्तुमात्रमेव सामान्यमपोहशब्दवाच्यं व्यवहाराङ्गं यथाध्यवसायमनवद्यमिति स्थितम् । सामान्यस्य निषेधाय प्रयोगः पुनरेवं कर्तव्यः - यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र असद्व्यवहारविषयः,यथा तुरङ्गमोत्तमांगे शृङ्गं, नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं परिदृश्यमानासु व्यक्तिष्विति स्वभावानुपलब्धिः । न चासिद्धसम्भावना । वर्णसंस्थानलक्षणं व्यक्तिस्वरूपमपहाय द्वितीयस्यानुयायिनो रूपस्य निपुणमपि निरूप्यमाणस्य सर्वथा दर्शनाभावात्, नापि ज्ञानवद्दर्शनाभावे ऽपि प्रत्यक्षसिद्धत्वमस्याभिधातुमुचितम् । ज्ञानं हि स्वसंवेदनप्रमाणसिद्धम्, न तु चक्षुर्विज्ञानग्राह्यम् । इदं [तु सामान्यं] चक्षुर्विज्ञानग्राह्यमर्थधर्मत्वात् । प्रत्यक्षं च परैरिष्टमिति । तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात्, अतद्रूपपरावृत्तवस्तुमात्रमेव सामान्यमुक्तम् । तस्मात् सर्वं संस्कृतं वस्तु परपरिकल्पितसामान्येन शून्यमिति स्थितम् ॥ ईश्वरसाधननिरसनम् नापि केनचिद्बुद्धिमतोपरचित्तमित्यपि विज्ञेयम् । तथा हि - अस्य जगतः कर्त्ता भवन् नित्यो वा भवेदनित्यो वा । तत्र न तावन्नित्यो युक्तः, नित्ये कर्त्तरि समर्थे सति सर्गस्थितिप्रलयानां नियमेन यौगपद्यप्रसङ्गात् । येन हि स्वरूपेण स्थितिप्रलययोः स कर्त्ता तदस्य स्वरूपं सर्गकाले ऽपि सन्निहितमिति तदैव स्थितिप्रलयौ कुर्यात् । सहकारिविरहान्न करोतीति चेत्, तदसत् । न हि नित्येन सहकारिणा कदाचिदप्ययं विरहितः सदा सन्निहितत्वात् । नाप्यनित्येन सहकारिणा विरहितः, अनित्यसहकारिणो ऽपि तदायत्तजन्मत्वात् । तत एकदा सर्वकरणादिप्रसङ्गः ॥ ननु बुद्धिमत्त्वादीश्वरस्य नैष दोषः । बुद्धिशून्यो हि स्वसत्तामात्रजन्यं कार्यमक्रमेणैव कुर्यात् । बुद्धिमांस्तु कर्त्तुमीशानो ऽपि अनिच्छन्न करोतीति कस्तस्योपालम्भः? उच्यते - ता अपीच्छाः स्वसत्तामात्रनिबन्धनाः किं न करोतीति स एवास्योपालम्भः । अथ स्वरूपेण सामर्थ्ये सत्यपि एष एव तस्य स्वभावः, यत्सहकारिलक्षणयागन्तुकशक्त्या विना न करोतीति चेत्, तर्हि मातापि सति वन्ध्या सा प्रकृत्यैवैतदपि वक्तव्यं भवेद्भवतामिति यत्किञ्चिदेतत् ॥ नन्वेष एव कार्यस्वभावः, केवलात् समर्थादपि नोदेति, सहकारिणमपेक्ष्यैव पश्चाद्भवति [नास्योपालम्भ इति] तन्न युक्तम् । समर्थो हि सहकार्यपेक्षामनादृत्य बलादेव कार्यं कुर्यात् । अन्यथा [ह्यस्य] असमर्थत्वप्रसङ्गात् । नित्यस्य क्रमकारित्वनिषेधनम् नापि नित्यः क्रमेण कार्यकारीति युक्तम्, निरपेक्षत्वात् । यदाह दिङ्मण्डलविख्यातकीर्तिर्धर्मकीर्तिः - नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्न युज्यते । क्रियायामक्रियायां च कालयोः सदृशात्मनः ॥ इति ॥ एतेन आत्मादीनामक्षणिकानां घटादीनां क्षणिकानां च क्रमेण कार्यकरणं प्रत्युक्तम् । न चात्र प्रत्यक्षविरोधः, प्रत्यक्षेणाक्षणिकस्य ग्रहणायोगात् । न हि क्षणिकं प्रत्यक्षमक्षणिकमीक्षितुं क्षमते । अनिकक्षणव्यापारो ह्यक्षणिकः । स कथमेकक्षणभाविनाध्यक्षेण ग्रहीतुं शक्यः । न हि प्रागूर्ध्वं चावस्थानमधुना प्रकाशते । तस्याप्यधुनातनताप्रसङ्गात् । जन्मविनाशावधिप्रतिभासप्रसङ्गादिति नेदं प्रत्यक्षं पूर्वापरकालव्याप्तमर्थं कञ्चिदपि ग्रहीतुमलम् । प्रत्यभिज्ञानस्य प्रत्यक्षत्वं निरसनम् एतेन प्रत्यभिज्ञानस्याप्रत्यक्षत्वमाख्यातम् । साक्षात्कारि हि ज्ञानं प्रत्यक्षम् । न च प्रागवस्थमधुना साक्षात्कर्तव्यम्, अपि तु स्मर्तव्यम् । न च स्मरणस्वरूपम् प्रत्यक्षम् । अथ मतं भवेदिदं स्मरणं यदिदानीन्तनमवस्थानं न साक्षात्कुर्यात्, तत्साक्षात्करणप्रवणं कथमिदं स्मरणं नाम? यदाह भट्टः - `पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः । स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणि' ॥ इति ॥ स्मरणग्रहणस्वरूपं तर्हि प्रत्यभिज्ञानं स्यात्, न तु ग्रहणस्वरूपमेव । स्मर्यमाणे ग्रहणायोगात्, गृह्यमाणे च स्मरणायोगात् । न चैकस्य स्मरणग्रहणे सम्भवतः, परस्परविरोधात् । येन हि स्वरूपेण स्मरणं न तेन स्वरूपेण ग्रहणमित्यनुन्मत्तेन शक्यते वक्तुम् । रूपान्तरेण चैकस्य स्मरणग्रहणे न स्याताम् । भावे ऽपि प्रत्यक्षाप्रत्यक्षे स्याताम् । न तु स्मर्यमाणे प्रत्यक्षमेव, प्रत्यक्षायोगात् । तस्मात् प्रत्यभिज्ञाप्रत्ययो भ्रान्त एव, निर्विषयत्वात् । प्रयोगश्चैवम् - यः प्रत्यभिज्ञाप्रत्ययः स तत्त्वतो नैकालम्बनः, यथा लूनपुनर्जाततृणादिषु । प्रत्यभिज्ञा प्रत्ययश्चायं तदेवेदं नीलादीति प्रत्यय इति विरुद्धव्याप्तोपलब्धिः । एकत्वानेकत्वयोः परस्परविरोधात् तद्विषयकसंवेदनयोरपि विरोधः तेनैकालम्बनत्वेन अनेकालम्बनत्वविरुद्धेन अनेकालम्बनत्वेन पूर्वोक्त्या नीत्या प्रत्यभिज्ञाप्रत्ययो व्याप्त इति न प्रत्यभिज्ञानं क्षणिकानुमानबाधकम् । न च केशादिष्वपि सामान्यालम्बनतया एकालम्बनत्वम् केशादिव्यक्तेरेव प्रत्यभिज्ञायमानत्वात् । सामान्ये प्रत्यभिज्ञायमाने तदेवेदं केशादीति स्यात्, न तदेवेदं केशादीति । अत एवैकालम्बनत्वे प्रत्यभिज्ञाप्रत्ययस्य क्रमेतराभ्यामुत्पत्तिविरोधात्, विरुद्धानैकान्तिकत्वे नाशङ्कनीये । न च प्रत्यभिज्ञानमेव तदवस्थापकम्, यस्यैव विचार्यमाणत्वात् । तस्मात् स्थितमेतत् नित्यः कर्ता नास्तीति । यदि नित्यः कर्ता जगतो न कारणं, किमस्य तर्हि कारणम्? सत्त्वानां शुभकर्मणः जगतः कारणत्वसमर्थनम् सत्त्वानां शुभाशुभाख्यं कर्म । यथोक्तम् - सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम् । कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय न चास्ति ॥ इति ॥ वैभाषिकमाश्रित्य पुनर्भगवता सर्वज्ञेन चोक्तम् - `आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् । संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम्' ॥ इति ॥ सर्वज्ञसमर्थनम् भवपरम्परासमर्थनं च ननु सर्वज्ञसिद्धौ हि तद्वचनं निदर्शनीकर्तुमुचितम् । सर्वज्ञसिद्धये किं प्रमाणमिति चेत्? उच्यते । यो यः सादरनिरन्तरदीर्घकालाभ्यासकलितचेतोगुणः स सर्वः स्फुटीभावयोग्यः, यथा युवत्याकारः कामिनः पुरुषस्य । यथोक्ताभ्यासकलितचेतोगुणाश्चामी चतुरार्यसत्यविषयाकारा इति स्वभावहेतुः । न तावदाश्रयद्वारेण हेतुद्वारेण वासिद्धसम्भावना । सङ्कल्परुढानां चतुरार्यसत्यविषयाकाराणां धर्मिणां चेतोगुणमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात् । न चैष विरुद्धः, सपक्षे कामिन्याकारे सम्भवात् । न चानैकान्तिकः, अभ्यासेन सहितचेतोगुणस्फुटप्रतिभासयोः कारणकार्ययोः कुम्भकारघटयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारणभावसिद्धौ अभ्याससहितचेतोगुणत्वस्य साधनस्य स्फुटप्रतिभासकारणयोग्यतया व्याप्तिसिद्धेः । तथा हि - व्याप्त्यधिकरणे कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणात् पूर्वमनुपलब्धिः स्फुटाभत्वस्य पश्चादभ्याससंवेदनं,स्फुटाभसंवेदनमिति त्रिविधप्रत्यक्षानुपलम्भसाध्यः कार्यकारणभावः स्फुटप्रतिभासाभ्यास सहितचित्ताकारयोरित्युपपन्ना सर्वोपसंहारवती व्याप्तिः । अतो ऽनैकान्तिकत्वाभावात् अनवद्यो हेतुः ॥ नन्वनेन साधनेन चतुरार्यसत्याकाराणां साक्षात्करणात् चतुरार्यसत्याकारसाक्षत्कारी विवक्षितस्सर्वज्ञः सिध्यति, न त्वविशेषेण सर्वधर्मसाक्षत्कारी, ततस्तत्सिद्धये साधनान्तरमभिधेयम् । उच्यते - यत्प्रमाणसंवादि निश्चितार्थं वचनं, तत् साक्षात् पारम्पर्येण वा तदर्थसाक्षत्कारिज्ञानपूर्वकं, यथा दहनो दाहक इति वचनम्, प्रमाणसंवादि निश्चितार्थ चेदं वचनं, क्षणिकाः सर्वसंस्कारा इति अर्थतः कार्यहेतुः । नास्यासिद्धिः, सर्वधर्मक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थत्वात् । नापि विरुद्धः, सपेक्षे भावात् । न चानैकान्तिकता, वचनमात्रस्य संशयविपर्यासपूर्वकत्वे ऽपि प्रमाण संवादि] निश्चितार्थस्य [वचनस्य] साक्षात् पारम्पर्येण वा तदर्थसाक्षात्कारिज्ञानपूर्वकत्वेन प्रत्यक्षानुपलम्भाभ्यामुपलम्भात् । अन्यथा धूमादावपि हेतुत्यागप्रसङ्गादशेषकार्यहेतूच्छेदप्रसङ्गः ॥ भवपरम्परानिरूपणम् स्यादेतत् । अनेकभवपरम्परालक्षणेन दीर्घकालेन भाव्यस्य सङ्कल्पारुढस्य स्फुटाभत्वं सम्भाव्यते । भवपरम्परासिद्धये तु किं प्रमाणम्? उच्यते । यच्चित्तं तत् चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तम् । चित्तं च मरणकालभावीति स्वभावहेतुः । न चार्हच्चरमचित्तेन व्यभिचारः । तस्यागममात्रप्रतीतत्वात् निः क्लेशचित्तान्तरजननाद्वा । हेतोः क्लेशे सति । विशेषापेक्षणादि त्यनागतभवसिद्धिः । इह पूर्वजन्माभ्यासात् तपोदानाध्ययनादौ सर्वसत्त्वानामभ्यासे प्रवृत्तिरिति प्रवादः । ततस्तत्सिद्धये प्रमाणमुच्यते - यच्चित्तं तत् चित्तान्तरपूर्वकं यथेदानीन्तनं चित्तम् । चित्तं च जन्मसमयभावीत्यर्थतः कार्यहेतुः //वैभाषिकमतनिरूपणम् ननु तत्त्वसाक्षात्कारणान्मुक्तिः । तत्त्वं चैकमेव, यथोक्तम् - `मुक्तिस्तु शून्यतादृष्टिस्तदर्थाशेषभावना' इति । तत्कथं सर्वज्ञद्वैतं, बौद्धप्रभेदश्चेति? नैष दोषः । यस्मात्सर्वमेतद् भूतार्थे सत्त्वानवतारयितुं भगवता प्रतिपादितम् । तथा हि वैभाषिकाणां मतम् - `आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् । संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम् ॥ 'इति ॥ सौत्रान्तिकानां मतम् ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभासते, न बाह्यो ऽर्थः, जडस्य प्रकाशायोगात् । यथोक्तम् - `स्वकारज्ञानजनका दृश्या नेन्द्रियगोचाराः' ॥ इति ॥ अलङ्कारेणाप्युक्तम् - यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते ॥ ननु यदि प्रकाशमानं ज्ञानमेवदं, तदास्ति बाह्यो ऽर्थ इति कुतः? बाह्यार्थसिद्धिस्तु स्याद्वयतिरेकतः । न हि सर्वत्र सर्वदा नीलादय आकाराः प्रकाशन्ते । न चैतत् स्वोपादानमात्रबलभावित्वे सति युज्यते । नियतविषये प्रवृत्त्ययोगात् । तस्मादस्ति किञ्चिदेषां समनन्तरप्रत्ययव्यतिरिक्तं यद्बलेन क्वचित् कदाचित् भवन्तीति शक्यमवसातुम् । स एव बाह्यो ऽर्थ इति, न पुनरसौ बाह्यो ऽर्थः अवयवी, गुणादयो धर्माः द्रव्याश्रयिणः पराभिमताः, नवविधं द्रव्यं परमाणावो वेति । तत्र न तावत् गुणादयः, द्रव्यनिषेधेनैव तेषां निषेधात् । न चासति समवायिनि द्रव्ये समवाय इति तद्दुषणमत्र नाद्रियते । द्रव्यं च पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति नवविधम् । आत्माकाशकालदिङ्मनसां निरसनम् तत्रात्मनिषेधायेदमपि साधनम् - यत्कादाचित्कं ज्ञानं तत्कादाचित्ककारणपूर्वकम्, यथा सौदामिनीज्ञानम् । कादाचित्कं चेदमहंकारज्ञानमित्यर्थतः कार्यहेतुः । नायमसिद्धः अहंकारे धर्मिणि ज्ञानत्वस्य प्रत्यक्षसिद्धत्वात् । नापि कादाचित्कविशेषणमसिद्धम्, सर्वदाहमिति ज्ञानाभावात् । नापि विरुद्धः, सपक्षे दर्शनात् । न चानैकान्तिकः, धूमपावकयोरिव कादाचित्कज्ञानकादाचित्ककारणयोः प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिद्धेः । कादाचित्कज्ञानस्य चाकादाचित्ककारणादुत्पत्तौ कादाचित्ककारणादनुत्पत्तिप्रसङ्गः । अनियतहेतुकतायां चाहेतुकताप्रसङ्गः, तथाप्यनैकान्तिकत्वे प्रसिद्धधूमादिहेतुरप्यनैकान्तिकः स्यात्, विशेषाभावात् । अपि चाहंकारस्य अकादाचित्ककारणपूर्वकत्वे सदैवोदयप्रसङ्गः । कारणस्य कुर्वद्रूपत्वात्, अकुर्वतश्चोपचारतः कारणत्वात्, कुर्वदकुर्वतोरैक्याभावात् । भावे वा कुर्वतो ऽप्यकुर्वद्रूपतापत्तिः, तत्स्वभावत्वात् । किञ्चाहंकारस्य अकादाचित्क कारणादुत्पादे युगपदेवोत्पादप्रसङ्गः, अव्यग्रसामग्रीकत्वात् । नन्वहंकारस्यालम्बनमात्मा न कारणमिति चेन्न । अकारणस्यालम्बनत्वायोगादतिप्रसङ्गादिति ॥ अथ किमाकाशं नाम किञ्चिद्वस्तुभूतमस्ति? उत नास्ति वा? नास्त्येवैतत् । यत्र हि सप्रतिघं द्रव्यमस्ति न तत्राकाशमवकाशं वा ददाति । यत्र नास्ति तत्र तदभावादेवावकाशः सिद्ध इति क्व वाकाशमवकाशं दद्यात्? [यस्मादवकाशप्रदमाकाशं भण्यते] तस्मात् सत्यस्मिन् सर्वदा सर्वथा सर्वत्रावकाशः स्यात् । न चैतदस्ति । तस्मान्नास्त्येवाकाशमिति प्रतीमः । एतच्च वैभाषीकमतपेक्ष्य दूषणमुक्तम् । परैस्त्वाकाशं शब्दगुणकमिष्यते । तच्चैकमिति चेत् समानदेशत्वात् सर्वशब्दानां विभागेन श्रवणं न स्यात् । ततस्सन्निहितदेश इव दूरदेशाभिमतो ऽपि शब्दः श्रूयेत । न वान्यो ऽपीत्येकान्तः । दिक्कालयोश्चैकत्वात् पूर्वापरादिप्रत्ययानुपपत्तिः । एतेन नित्यस्यापि मनसो ऽसम्भव एव । तथा हि - युगपज्ज्ञानानुत्पत्त्या मनो ऽनुमीयते तद्वादिभिः । अनुभूयन्त एव युगपद्बहूनि ज्ञानानि नर्त्तकीदर्शनादौ । यदि पुनर्मनो [नित्यं] स्यात्तदानीमेतानि ज्ञानानि न युज्यन्ते । तस्मान्नास्त्येव मनो ऽपि ॥ अवयविनिरसनपूर्वकं परमाणुमात्रसमर्थनम् पृथिव्यादयो ऽवशिष्यन्ते । ते चावयविपरमाणुभेदेन द्विधा इष्यन्ते । तत्र यो ऽवयवी घटादिः परमाणुभिद्वर्यणुकादि क्रमेणारब्धः प्रसिद्धः, तस्य उपलब्धि लक्षणप्राप्तस्यानुपलम्भो बाधक इत्युक्तम् । यद्यवयवी नास्ति कथं तर्ह्ययमेकत्वेन प्रतिभासत इति चेत् - भागा एव भासन्ते सन्निविष्टास्तथा तथा । तद्वान्नैव पुनः कश्चिन्निर्भागः सम्प्रतीयते ॥ इत्युक्तम् । ननु को ऽयं भागप्रतिभासो नाम? नानादिग्देशावष्ष्टम्भेन सञ्चितः परमाणुप्रतिभास एव । यद्येवं कथं 'प्रतिभासधर्मः स्थौल्यम्' इत्युक्तं धर्मोत्तरेण,तत्राप्ययमेवार्थः अर्थस्य स्वरूपेण नास्ति वेदनम्, 'भाक्तं स्यादर्थवेदनम्' इति वचनात् । तस्माद्यो ऽयं नीलादिप्रभासो नानादेशव्यापित्वेनानुभूयते स एव स्थूलप्रतिभास इत्यदोषः ये ऽपि तदारम्भकाः परमाणवो वैशेषिकाणां, साक्षादध्यक्ष्यगोचरा वैभाषिकाणां दर्शने, स्वस्वाकारसमर्पणप्रवणाः सौत्रान्तिकानां मते, ते ऽपि योगाचाराणां दर्शने न सम्भवन्ति । न खल्वेकः परमाणुः प्रसिद्धिमध्यास्ते । तस्याधरोत्तरचतुर्दिक्षु परमाणुमध्यासीनस्य नियमेन षडंशतापत्तेः । यो ह्यस्य स्वभावः पूर्वपरमाणुप्रत्यासन्नः न स एवापरपरमाणुप्रत्यासन्नो घटते । तयोरेकदेशताप्राप्तेः । एवं च स पूर्वपरमाणुसन्निहितस्वभावो ऽपरपरमाणुं प्रत्यासीदेद्यदि सो ऽपि तत्र स्यात् । असत्यामपि प्रत्यासत्तावाभिमुख्यमात्रे ऽप्ययमेव वृत्तान्तः । ततश्च परमाणुमात्रं पिण्डः प्रसक्तः ॥ योगाचारस्य मतम् अथवायं विचारः, यदेतत्प्रतिभासमानं तदेकं तावन्न युक्तम्, अनन्तरोक्तविचारात् । नाप्यनेकं, परमाणुशः परमाणोरयोगात् । तथा हि - यद्यसौ सांशः कथं परमाणुः? अथ निरंशः तदा संयुक्ताः परमाणावः सर्वात्मना संयोगात् परस्परमभिन्नदेशाः स्युरिति सर्वः पिण्डः परमाणुमात्रं स्यात्, पर्वतो ऽपि क्षितिरपीति । तस्मादवश्यं तयोः स्वभावयोर्भेदो ऽभ्युपेतव्यः । यथा चानयोस्तथा `धरोत्तरदक्षिणोत्तरपरमाणुप्रत्यासन्नानां स्वभाबानां च भेद इति षडंशतैव परमाणोर्न्यायबलादापतति । यदाह - षट्केन युगपद्योगात् परमाणोः षडांशता । षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥ इति । न चैकासिद्धौ अनेकस्यापि सिद्धिरिति न सन्ति परमाणवः । यदि बाह्यो ऽर्थो नास्ति किं विषयस्तर्ह्ययं प्रतिभासः? प्रतिभासः खल्वेषो ऽनादिवितथवासनातः प्रवर्तमानो निरालम्बन एव लक्ष्यते । तथा हि - सति विषये सालम्बनता स्यात् । तेन चावयविना भवितव्यम्, परमाणुप्रचयेन वा । स चायमुभयो ऽप्यनन्तरोक्त बाधकप्रमाण [ग्राह] ग्रस्तविग्रहो न व्योमतामरसमतिशेते यथोक्तम् - [न सन्नावयवी नाम न सन्ति परमाणवः /] प्रतिभासो निरालम्भः स्वप्नानुभवसन्निभः ॥ इति ॥ निरालम्बनवादः स्वप्नज्ञानं निरालम्बनं विदितमेव । न च स्वप्रजाग्रदनुभवयोर्भेदः कश्चिदप्यस्ति । सर्वप्रकारसाधर्म्यदर्शनात् । न चानालम्बनादनवाप्तरूपविशेषं विज्ञानं सालम्बनसम्बन्धमनुभवितुमुत्सहते । यदनालम्बनादविशिष्टं तदनालम्बनम्, यथैकस्मादाकाशकेशदर्शनात् द्वितीयम् [ज्ञानं] अनालम्बनाच्च स्वप्नज्ञानादविशिष्टं विवादास्पदीभूतं जाग्रद्विज्ञानमिति स्वभावहेतुः ॥ विज्ञानस्यस्य साकारत्वनिराकारत्वपक्षभेदः यदि बाह्यो ऽर्थो नास्ति किं तर्हि परमार्थसत्? ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चविज्ञानमात्रं परमार्थसत् । यथोक्तम् - `ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत्' इति । पुनश्चोक्तम् - `नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ `उक्तं चैतद्भगवता - `बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते ॥ 'इति ॥ साकारवादिनां मतम् तत्र केचिदेवमाहुः - विज्ञानमेवेदं सर्व सर्वशरीरविषयभावेन प्रसिद्धम्, तच्च स्वसंवेदनमिति न कस्यचित् ग्राह्यं ग्राहकं वा । कल्पनया तु ग्राह्यग्राहकभाव इति व्यवस्थाप्यते । ततः परिकल्पितग्राह्यग्राहकभावरहितं विज्ञानं [साकारं] सत्यमिति । निराकारवादिनां मतम् अन्ये तु सकलाकारकलङ्कानङ्कितं शुद्धस्फटिकसंकाशं वास्तवं विज्ञानम् । आकारास्त्वमी वितथा एवाविद्यया दर्शिताः प्रकाशन्ते । तस्मात् ग्राह्यं नाम नास्त्येव ग्राह्याभावात् तदपेक्षया यद्ग्राहकत्वं विज्ञानस्य तदपि नास्तीति । माध्यमिकानां तु दर्शने तदपि विज्ञानं न परमार्थसत्, विचारासहत्वात् । स्वभावेन हि युक्तं पारमार्थिक मुच्यते लोके । न चास्य विचारतः कश्चित्स्वभावो घटते, एको वानेको वा, पूर्वविचारासहत्वात् । यथोक्तम् - 'नेष्टं तदपि धीराणा विज्ञानं पारमार्थिकम् । एकानेकस्वभावेन वियोगाद्गनाब्जवत्' ॥ इति ॥ कीर्तिपादैरप्युक्तम् - `भावा येन निरुप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं वा रूपं तेषु न विद्यते' ॥ इति ॥ तथालङ्कारकारेणाप्युक्तम् - `यदा तु न विकल्पस्य न चान्यस्य प्रमाणता । तदा विशीर्यमाणे ऽपि सर्वस्मिन् को ऽपराध्यतु ॥ `बद्धमुक्तादि भेदो 'पि नैवास्ति परमार्थतः । भेदो हि नावभात्येव सर्वत्र समदर्शिनाम्' //इति ॥ प्रयोगः पुनरेवम् - यदेकानेकस्वभावं न भवति न तत्परमार्थसत्, यथा व्योमकमलम्,एकानेकस्वभावं च न भवति विज्ञानमिति व्यापकानुपलब्धिः । न तावदयमसिद्धो हेतुः । साकारे ज्ञाने बहिरर्थ इव एकानेस्वभावायोग्यत्वस्य परिस्फुटत्वात् । यत्र हि लोकस्य बाह्यार्थव्यवहारस्तदेव साकारवादिनो ज्ञानम्, ततो यत्तस्य बहिर्भावे बाधकं तदेवान्तर्भावे ऽपि बाधकम् । न हि स्थूलमेकमनेकं च परमाणुरूपमपीष्यते । विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो यति वानेकः परमाणुशो भिन्नः, उभयथापि बाह्यार्थपक्षभावि दूषणमशक्यमुर्द्धतुम् । न हि तद्विज्ञाने बहिर्भावनिबन्धनं दूषणम्! येन तद्भावेन भवेत् । मूर्तिनिमित्तं बाधकम्, नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम् । साकारतायां विज्ञानस्यापि मूर्तत्वात् । अयमेव हि देशावितानवा [नाकारो] मूर्तिरिति ॥ श्रीमन्महाजगद्दलविहारीय महापण्डित भिक्षुमोक्षाकरगुप्तविरचितायां तर्कभाषायं परार्थानुमानपरिच्छेदः तृतीयः समाप्तः ॥ ग्रन्थाग्रं श्लोकमानं 840 तर्कभाषामिमां कृत्वा पुण्यमासादि यन्मया । तेन युण्येन लोको ऽयं बुद्धत्वमधिगच्छतु ॥ * यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ उदकानलचौरेभ्यः मूर्खकेभ्यस्तथैव च । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥* तर्कभाषा समाप्ता