Dharmakirti: Hetubindu Based on the edition by P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 71 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ DharmakĹrti: Hetubindu namo buddhĂya / (1.1) parok«ĂrthapratipatteranumĂnĂÓrayatvĂdeva tad vyutpĂdanĂrtha saćk«epata idamĂrabhyate- pak«adharmastadaćÓena vyĂpto hetustridhaiva sa÷ / avinĂbhĂvaniyamĂd hetvĂbhĂsĂstato 'pare // (1.2) pak«o dharmĹ, avayave samudĂyopacĂrĂt / prayojanĂbhĂvĂdanupacĂra iti cet / na / sarvadharmidharmaprati«edhĂrthatvĂdupacĂrasya / evać hi cĂk«u«atvĂdi parih­tać bhavati / dharmavacanenĂpi parĂÓrayatvĂd dharmasya dharmyĂÓrayasiddhau pratyĂsatte÷ sĂdhyadharmiďa eva siddhiriti cet / na / pratyĂsatte÷ d­«ÂĂntadharmiďo 'pi / siddhe tadaćÓavyĂptyĂ d­«ÂĂntadharmiďi sattve punardharmiďo vacanać d­«ÂĂntadharmiďa eva yo dharma÷ sa heturiti niyamĂrthamĂÓaćkyeta / d­«Âać sajĂtĹya eva sattvam ityavadhĂraďena sĂdhyĂbhĂve siddhe 'pi vyatireke sĂdhyĂbhĂve asattvavacanam, tathehĂpi tadaćÓavyĂptivacanĂt siddhe 'pi d­«ÂĂntadharmiďi sattve tatraiva bhĂvaniyamĂrtha dharmivacanamĂÓaćkyeta / tasmĂt sĂmarthyĂd arthapratĹtĂvapi upacĂramĂtrĂt samĂnanirdeÓĂt pratipattigauravać ca parih­tać bhavati / (1.3) pak«asya dharmatve tadviÓe«aďĂpek«asyĂnyatrĂnanuv­tterasĂdhĂraďateti cet / na / ayogavyavacchedena viÓe«aďĂt / yathĂ caitro dhanurdhara iti / nĂnyayogavyavacchedena / yathĂ pĂrtho dhanurdhara iti / tadaćÓastadharma÷ / (1.4) tasya vyĂptirhi vyĂpakasya tatra bhĂva eva / vyĂpyasya vĂ tatraiva bhĂva÷ / etena anvayo vyatireko vĂ pak«adharmaÓca yathĂsvać pramĂďena niÓcita ukta÷ / sarvatra hetau sĂdhyavaidharmye vyĂptyasiddhervyĂpakĂniv­ttau niv­ttyabhĂvĂdvĂ / anvayavyatirekĂniÓcayĂbhyĂć hi taddharmavyĂptiniÓcaya÷ / (1.5) tatra pak«adharmasya sĂdhyadharmiďi pratyak«ato 'numĂnato vĂ prasiddhi÷ / tathĂ pradeÓe dhĆmasya, Óabde vĂ k­takatvasya / sadhĆmać hi pradeÓamarthĂntaraviviktarĆpamasĂdhĂraďĂtmanĂ d­«Âavata÷ smĂrtać yathĂd­«Âabheda vi«ayać liÇgaj¤Ănamutpadyate / tatra yadĂdyamasĂdhĂraďavi«ayać darÓanać tadeva pramĂďam / (1.6) tasmićstathĂbhĆte darÓanena d­«Âesati sa yena yenĂsĂdhĂraďastadasĂdhĂraďatĂć tato bhedamabhilapantĹ atadvayĂv­tivi«ayĂ sm­tirutpatrĂ pratyak«abalena na pramĂďam / yathĂd­«ÂĂkĂragrahaďĂt, prĂgasĂdhĂraďać d­«ÂvĂ asĂdhĂraďa ityabhilapata÷ apĆrvĂrthĂdhigamĂbhĂvĂt, arthakriyĂsĂdhanasya ĂlocanĂj¤Ănena darÓanĂcca / ad­«Âasya punastatsĂdhanasya vikalpenĂpratipatteranumĂnavat / arthakriyĂrthĹ hi sarva÷ prek«ĂvĂn pramĂďamapramĂďać vĂnve«ate / na ca sĂmĂnyać svalak«aďapratipatterĆrdhvać tatsĂmarthyotpatravikalpavij¤ĂnagrĂhyać käcidarthakriyĂmupakalpayati / yathĂ nĹlać d­«ÂvĂ nĹlamiti j¤Ăne / tadeva hi nĹlasvalak«aďać tathĂvidhasĂdhyĂrthakriyĂkĂri / tacca tenĂtmanĂ d­«Âameva ĂlocanĂpratyayena / na ca tatsvalak«aďagrahaďottarakĂlabhĂvino nĹlavikalpasya vi«ayeďa nĹlasĂdhyĂrthakriyĂ kriyate / (1.7) tasmĂt anadhigatĂrthavi«ayać pramĂďam ityapi anadhigate svalak«aďe iti viÓe«aďĹyam / adhigate tu svalak«aďe tatsĂmarthyajanmĂ vikalpastadanukĂrĹ kĂryatastadvi«ayatvĂt sm­tireva, na pramĂďam, anadhigatavasturĆpasyĂnadhigate÷ / vastvadhi«ÂhĂnatvĂt pramĂďavyavasthĂyĂ÷ / arthakriyĂyogyavi«ayatvĂt tadarthinĂć prav­tte÷ / arthakriyĂyogyalak«aďać hi vastu / tato 'pi vikalpĂt vastunyeva tadadhyavasĂyena puru«asya prav­tte÷ / prav­ttau pratyak«eďĂbhinnayogak«ematvĂt / pĆrvapratyak«ak«aďena abhinnayogak«ematvĂduttare«Ăć kvacidaprĂmĂďyaprasaÇga iti cet / na / k«aďaviÓe«asĂdhyĂrthaväcĂyĂć nĂnĂyogak«ematvĂt / sĂdhĂraďe hi kĂrye na te«Ăć sĂmarthyabheda÷ / aparĂparadhĆmapramitasatrik­«ÂĂgni«u iva anumĂnaj¤ĂnĂnĂmagnimĂtrasĂdhye 'rthe / etena dharmidharmaliÇgĂdivikalpasya pramĂďap­«ÂhabhĂvina÷ prĂmĂďyać pratyuktam / (1.8) anvayaniÓcayo 'pi svabhĂvahetau sĂdhyadharmasya vastutastadbhĂvatayĂ sĂdhanadharmabhĂvamĂtrĂnubandhasiddhi÷ / sĂ hi sĂdhyaviparyaye hetorbĂdhakapramĂďav­tti÷ / yathĂ sat tat k«aďikameva, ak«aďikatve 'rthakriyĂ virodhĂt tallak«aďać vastutvać hĹyate / kĂryahetau kĂryakĂraďabhĂvasiddhi÷ / yathedamasyopalambhe upalabdhilak«aďaprĂptamanupalabdhamupalabhyate, satsu apyanye«u hetu«u asyĂbhĂve na bhavatĹti yastadbhĂve bhĂvastadabhĂve 'bhĂvaÓca pratyak«ĂnupalambhasĂdhana÷ kĂryakĂraďabhĂva÷ tasya siddhi÷ / kĂryakĂraďabhĂva eva hyarthĂntarasya evać syĂt- yatra dhĆmastatrĂvaÓyamagniriti, agnibhĂva eva hi bhĂvo dhĆmasya tatkĂryatvamiti / anupalabdhĂvapi anvayaniÓcaya÷ asadvayavahĂrasyopalabdhilak«aďaprĂptasyĂnupalabdhimĂtrav­tti sĂdhanać, nimittĂntarĂbhĂvopadarÓanĂt / (1.9) vyatirekaniÓcayo 'pi kĂryasvabhĂvahetvo÷ kĂraďavyĂpakĂnupalabdhibhyĂć d­Óyavi«ayĂbhyĂć kĂryakĂraďavyĂpyavyĂpakabhĂvasiddhau satyĂć sĂdhyĂbhĂve 'bhĂvasiddhiruddi«Âa vi«ayasyĂbhĂvopadarÓane / anupalabdhilak«aďaprĂptasyĂnyathĂ kvacidabhĂvĂsiddhe÷ / anuddi«Âavi«ayać sĂdhyĂbhĂve hetvabhĂvakhyĂpanać pratibandhamĂtrasiddhau sidhyatĹti na tatra vyatirekasĂdhane anupalabdhyo÷ d­Óyavi«ayatĂviÓe«aďamapek«yate / vyatirekĂniÓcayo 'nupalabdhĂvupalabdhilak«aďaprĂptĂt sato 'nupalambhĂbhĂvadarÓanam / (1.10) etallak«aďa÷ tridhaiva sa÷ hetustriprakĂra eva / svabhĂva÷ kĂryamanupalabdhiÓceti / yathĂ anitye kasmićÓcitsĂdhye sattvamiti / agnimati pradeÓe dhĆma iti / abhĂve ca upalabdhilak«aďaprĂptasyĂnupalabdhiriti / atraiva trividhahetĂvavinĂbhĂvasya niyamĂt / pak«adharmasya yathoktĂ vyĂptiravinĂbhĂva÷ / na sa trividhĂddhetoranyatrĂstĹtyatraiva niyata ucyate / (2.1) tatra sĂdhanadharmabhĂvamĂtrĂnvayini sĂdhyadharme svabhĂvo hetu÷ / aparĂparavyĂv­ttibhedena dharmabhede satyapi vastuta÷ liÇgasvabhĂva eva / hetusvabhĂve sĂdhyadharme 'nvayavyabhicĂrĂbhĂvĂt lak«aďe tanmĂtrĂnvayeneti viÓe«aďać paramatĂpek«am / pare hi arthĂntaranimittamatadbhĂvamĂtrĂnvayinamapi svabhĂvamiccanti / tena ca viÓe«aďena tathavidhasya atatsvabhĂvatĂć tasmin sĂdhye hetorvyabhicĂrać cĂha / yathĂ hetumati vinĂÓe k­takatvasya / (2.2) tasya dvidhĂ prayoga÷ / sĂdharmyeďaika÷ vaidharmyeďĂpara÷ / yathĂ yat sat tat sarvać k«aďikam / yathĂ ghaÂĂdaya÷ / saćÓca Óabda÷ iti / tathĂ, k«aďikatvĂbhĂve sattvĂbhĂva÷ saćÓca Óabda iti / sarvopasaćhĂreďa vyĂptipradarÓanalak«aďau sĂdharmyavaidharmyaprayogĂvuktau / (2.3) atra pak«adharmasambandhavacanamĂtrasĂmarthyĂdeva pratij¤Ărthasya pratĹte÷ na pratij¤ĂyĂ÷ prayoga upadarÓita÷ / apradarÓite prameye kathać tatpratĹtiriti cet / svayać pratipattau prameyasya ka upadarÓayitĂ? pradeÓasthać dhĆmamupalabdhavata÷ tasyĂgninĂ vyĂpte÷ smaraďe tatsĂmarthyĂdeva agniratra iti pratij¤ĂrthapratĹtirbhavati / na ca tatra kaÓcit agniratreti asmai nivedayati / nĂpi svayamapi prĂgeva pratipadyate ki¤cit, pramĂďamantareďaivać pratĹte÷ nimittĂbhĂvĂt pratĹtau liÇgasya vaiyarthyam / svayamevĂkasmĂt agniratreti vyavasthĂpya tatpratipattaye paÓcĂlliÇgamanusaratĹti ko 'yać pratipatte÷ krama÷? pareďĂpi taducyamĂnać plavata eva upayogĂbhĂvĂt / vi«ayopadarÓanamupayoga iti cet, tenaiva tĂvaddarÓyamĂnena ko 'rtha÷? yadi pratĹtiranyathĂ na syĂttadĂ sarvać Óobheta / tasmĂde«a svayaćpratĹtau kenacid vi«ayopasthĂpakena vinĂpi pratiyan asmĂn kĂryiďo d­«ÂvĂ parvabrĂhmaďa iva vyaktać mĆlyać m­gayate / asmadvacanĂdapi svayać siddhameva liÇgamanus­tya sĂdhyać pratyetĹti ko 'nayoravasthayorviÓe«a÷? d­«ÂĂ ca pak«adharmasambandhavacanamĂtrĂt sĂdharmyavatprayogĂde÷ pratij¤ĂvacanamantareďĂpi pratĹtiriti kastasyopayoga÷? svaniÓcayavadanye«Ămapi niÓcayotpĂdanĂya sĂdhanamucyate / tatra svayać prameyopadarÓanena vinĂpi pratipadya parać pratipĂdayatrapĆrva kramamĂÓrayate iti kimatra kĂraďam? tasmĂtra prameyasya vacanena ki¤citprayojanamanyathĂpi pratipatterutpatte÷ / (2.4) etenopanayanigamanĂdikamapi pratyuktam / etĂvataiva sĂdhyapratĹterbhĂvĂt / ¬iď¬ikarĂgać parityajyĂk«iďĹ nimĹlya cintaya tĂvat kimiyatĂ pratĹti÷ syĂtra veti / bhĂve kić prapa¤camĂlayĂ? iti iyĂneva sĂdhanavĂkye prayogo jyĂyĂn / (2.5) atra pĆrvać hetu÷ prayoktavya÷ paÓcĂd d­«ÂĂnta iti kramaniyamo 'pi na kaÓcit / sarvathĂ gamakatvĂt / (2.6) sambandhavacane 'pi nĂrthabhedo 'pi kaÓcit / ubhayathĂpi tadbhĂvasyaiva khyĂpanĂt / nahi atatsvabhĂvasya bhĂve ekĂntenĂnyasya bhĂva÷ k­takatvasya bhĂve prayatnĂnantarĹyakatvavat / kĂryasyĂpi atatsvabhĂvasyĂbhĂve na tanniv­tti÷, yathĂnayoreva naikaniv­ttĂvanyaniv­tti÷ / tasmĂdanvayavyatirekayoryathĂlak«aďameko 'pi prayokto dvitĹyamĂk«ipatĹti naikatrać sĂdhanavĂkye dvayo÷ prayoga÷ i«yate vaiyarthyĂt / tatsvabhĂvatayĂnvayasiddhau tadabhĂve 'bhĂvo 'pi sidhyatyeva / tathĂ siddhau cĂnvayasyĂpi siddheriti / tadabhĂva eva hetorabhĂvakhyĂtiryathĂ syĂt nĂnyatra vipak«e viruddhe vĂ iti niyamakhyĂpanĂrtho 'pi vyatirekaprayogo na yukta÷, anyaviruddhayorapi vipak«atvĂt / (2.7) kathamidam avagamyate sadavaÓyać naÓvarasvabhĂvamiti yena anvayavyatirekasambhava iti cet / vinĂÓahetvayogĂt / svabhĂvata eva bhĂvĂ naÓvarĂ÷ nai«Ăć svahetubhyo ni«patrĂnĂmanyato vinĂÓotpatti÷ / tasyĂsĂmarthyĂt / na hi vinĂÓaheturbhĂvasya svabhĂvameva karoti tasya svahetubhyo nirv­tte÷ / nĂpi bhĂvĂntarameva, bhĂvĂntarakaraďe bhĂvasya tadavasthatvĂt tathopalabdhyĂdiprasaÇga÷ / nĂpi svabhĂvĂntaramasyĂvaraďam tadavasthe tasminnĂvaraďĂyogĂt / nĂpi vinĂÓahetunĂ bhĂvĂbhĂva÷ kriyate / abhĂvasya vidhinĂnyatayopagame vyatirekĂvyatireka vikalpĂnatikramĂt / bhĂvaprati«edhakaraďe na tasya ki¤cidbhavati na bhavatyeva kevalamiti / evać ca kartĂ na bhavatĹtyakarturahetutvamiti na vinĂÓahetu÷ kaÓcit / (2.8) vaiyarthyĂcca / yadi svabhĂvato naÓvara÷ svĂtmanyanavasthĂyĹ bhĂva÷ tasya na ki¤cinnĂÓakĂraďai÷ / tatsvabhĂvatayaiva svayać nĂÓĂt / yo hi yatsvabhĂva÷ sa svahetoreva utpadyamĂna÷ tĂd­Óo bhavati, na punastadbhĂve hetvantaramapek«ate / prakĂÓadravo«ďakaÂhinadravyĂdivat / na hi prakĂÓĂdayastadĂtmĂna utpannĂ÷ puna÷ prakĂÓĂdibhĂve hetvantaramapek«ante / tadĂtmanastĂdĂtmyĂbhĂve nairĂtmyaprasaÇgĂt / tadvadasthitidharmĂ cet svabhĂvato bhĂvo ni«panno na punastadĂtmatĂyĂć hetvantaramapek«ate / (2.9) bĹjĂdivadanekĂnta iti cet / syĂdetad bĹjĂdayo 'ÇkurĂdijananasvabhĂvĂ / api salilĂdihetvantarĂpek«aďĂt na kevalĂ janayanti / tadvad bhĂvo 'pi vinĂÓe syĂdĹt / na / tasvabhĂvasya jananĂdajanakasya cĂtatsvabhĂvatvĂt / ata eva tayoravasthayorvastubhedo niÓceya÷ / bhĂvĂnĂć svabhĂvĂnyathĂtvĂbhĂvĂt tatsvabhĂvasya paÓcĂdiva prĂgĂpi jananaprasaÇgĂt / tasmĂdyo 'ntyo 'vasthĂviÓe«a÷ sa evĂÇkurajananasvabhĂva÷ / pĆrvabhĂvinastu avasthĂviÓe«Ă aÇkurakĂraďasya kĂraďĂni iti nĂnekĂnta÷ / k«aďike«u bhĂve«u aparĂparotpatteraikyĂbhĂvĂt / (2.10) yadi te 'ntyĂ÷ samarthĂ÷ kić na janayanti pratyekamiti / janayantyeva nĂtrĂnyathĂbhĂva÷ svabhĂsyĂvaiparĹtyĂt / nanu te«u sahakĂri«u samarthasvabhĂve«u ko 'parasyopayoga÷? na vai bhĂvĂnĂć kĂcit prek«ĂpĆrvakĂritĂ yata÷ ayamasmĂsvanyatamo 'pi samartha÷ kimasmĂbhi÷ kartavyam ityĂlocyĂpare nivarteran / te nirabhiprĂyavyĂpĂrĂ eva svahetupariďĂmopanidhidharmĂďonopĂlambhamarhanti, tatprak­te÷ / te samarthĂ÷ kić nĂparĂparać janayantĹti cet / na, tatraiva sĂmarthyĂt tasyaivaikasya janane samarthĂ nĂnyasyeti nĂparĂparajananam / (2.11) bhinnasvabhĂvebhyaÓcak«urĂdibhya÷ sahakĂribhya ekakĂryotpattau na kĂraďabhedĂt kĂryabheda÷ syĂditi cet / na / yathĂsvać svabhĂvabhedena tadviÓe«opayogastadupayogai÷ kĂryasvabhĂvaviÓe«ĂsaÇkarĂt / yathĂ m­tpiď¬akulĂlasĆtrĂ dibhyo bhavato ghaÂasya m­tpiď¬Ădam­tsvabhĂvebhyo v­k«Ădibhyo bhinna÷ svabhĂva÷ kulĂlĂttasyaiva m­dĂtmana÷ sata÷ saćsthĂviÓe«ĂtmatayĂ tadanyebhyo bhinna÷ sĆtrĂttasyaiva m­tsaćsthĂna viÓe«Ătmana÷ cakrĂdervibhakta÷ svabhĂvo bhavati / tadevać na kulĂlĂnm­tsvabhĂvatĂ÷, na m­da÷ saćsthĂnaviÓe«a÷ / na ca tayo÷ ÓĂktiviÓe«avi«ayabhede 'pi tajjanitaviÓe«abhedasya kĂryasya svabhĂvena bheda÷ m­tsaćsthĂnayoraparasparĂtmatayĂ saćsthĂnam­drĆpĂbhyĂć tayorapratibhĂsanaprasaÇgĂt / (2.12) anyadeva saćsthĂnać guďo m­ddravyĂt tena bhinnasvabhĂva÷ kulĂlam­tpiď¬ayorupayogaviÓe«a iti cet / uktamatra / api ca yadi saćsthĂnać bhinnać m­da÷ kulĂla÷ kić na p­thakkaroti? guďasya dravyaparatantratvĂt sa kathać p­thak kriyeta? tatsaćsthĂnĂdhĂrĂtmakać yadi svabhĂvenaiva tad dravyam, tatsaćsthĂnać vĂ tadĂdheyĂtmakać, tadĂ kimiti kulĂlavyĂpĂramapek«ate iti cet / na / tata÷ parasparasambandhayogyatĂpratilambhĂt / anyathĂ m­tpiď¬asya svabhĂvata eva tathĂvidhasaćsthĂnasambandhayogyatve vastuna eva prĂgapi yogyatĂlak«aďĂ dharmatĂstĹti saćsthĂnaviÓe«eďa sambandha÷ syĂditi / evać tarthi sĂ yogyatĂ m­ddravyasya kulĂlĂd bhavatĹti nĂnayo÷ svabhĂvabheda÷ / bhedehi prĂgvat prasajyeta / asti tĂvadekasvabhĂvatve 'pi ekasyĂnekapratyayopĂdheyaviÓe«ateti kić m­tsaćsthĂnayo÷ ekasvabhĂvatvasĂdhanĂya atinirbandhena / (2.13) tena sahakĂriďa÷ pratyayĂ naikopayogavi«ayĂ÷ kĂryasyaikasvabhĂvatve 'pi vastuta iti yatheha kĂraďabhedo bhinnaviÓe«opayogĂt naikakĂrya÷, tathĂ cak«urĂdibhyo vij¤Ănotpattau utreya÷ / tathĂ hi - samanantarapratyayĂdvij¤ĂnĂccak«urvij¤Ănasya upalambhĂtmatĂ tasyaivopalambhĂtmana÷ sataÓcak«urindriyĂdrĆpagrahaďayogyatĂpratiniyama÷ vi«ayĂttattulyarĆpateti abhinnatve 'pi vastuta÷ kĂryasya kĂraďĂnĂć bhinnebhya÷ svabhĂvebhyo bhinnĂ eva viÓe«Ă bhvantĹti na kĂraďabhede 'pi abhedastatkĂryaviÓe«asya / ta evaite kĂraďaÓaktibhedĂ yathĂsvać prativiÓi«ÂakĂryajanane 'vyavadheyaÓaktitayĂ pratyupasthitĂ÷ k«aďikatvĂtsĂmagrĹkĂryasya svabhĂvasthityĂÓrayaityucyante / tathĂhi tattebhya÷ samastebhya÷ upalambhĂtmakać rĆpagrahaďać pratiniyatać vi«ayarĆpać ceti prativiÓi«ÂasvabhĂvamekameva jĂtam / (2.14) apratirodhaÓaktike«u anantarakĂrye«u anĂdheyaviÓe«eďu k«aďike«u pratyaye«u parasparać ka÷ sahakĂrĂrtha÷? na vai sarvatrĂtiÓayotpĂdanać sahakriyĂ kĂ tarhi? ekĂrthakaraďać yad bahĆnĂmapi / yathĂntyasya kĂraďakalĂpasya / tadeva mukhyać sahakĂritvać sahakĂriďĂć, tasyaivĂntyasya kĂraďatvĂt / tatra ca k«aďe ekasya svabhĂvasyĂvivekĂd viÓe«asya kartumaÓakyatvĂt, svabhĂvĂntarotpattilak«aďatvĂd viÓe«otpatte÷ / bhĂvĂntarajanane 'ntyatvameva hĹyeta / tataÓca na sĂk«ĂtkĂraďać syĂt / tasmĂnna kĂraďasya sahakĂribhyo viÓe«asyotpatti÷ / te samarthĂ eva svabhĂvato 'ntyĂ÷ pratyayĂ÷ saha jĂyante k«aďikĂ ye«Ăć prĂkpaÓcĂtp­thagbhĂvo nĂsti, yebhyaÓcĂnantarameva kĂryamutpadyate / tatra ekĂrthakriyaiva sahakĂritvam / (2.15) samartha÷ kuto jĂyata iti cet / svakĂraďebhya÷ / tĂni enamaparasannidhĂna evać kić janayanti? kadĂcidanyathĂpi syu÷ tataÓcaiko 'pi kvacit janayed iti cet / aparĂpara pratyayayogena pratik«aďać bhinnaÓaktaya÷ saćskĂrĂ÷ santanvanto yadyapi kutaÓcitsĂmyĂtsarĆpĂ÷ pratĹyante tathĂpi bhitra evai«Ăć svabhĂva÷ / tena ki¤cideva kasyacit kĂraďam / tatra yo 'vyavadhanĂdideÓo rĆpendriyĂdikalĂpa÷ sa vij¤Ănajanane samartho hetu÷ / yaste«Ăć parasparopasarpaďĂdyĂÓraya÷ pratyayaviÓe«a÷ sa taddhetujanane samartha÷ te«Ăć ca na pĆrvać na paÓcĂtra p­thagbhĂva iti samarthĂnapi pĆrvĂparap­thagbhĂvbhĂvino do«Ă nopalĹyante / tena yaste«Ăć parasparopasarpaďĂdihetu÷ sa samarthasya heturiti tatra na kadĂcidanyathĂbhĂva÷ / (2.16) anena nyĂyena sarvatra hetuphalabhĂvapratiniyamo dra«Âavya÷ pratik«aďamanyĂnyasvabhĂvabhedĂnvayinĹ«u Óakti«u, na tu sthiraikasvabhĂve«u bhĂve«u svabhĂvasyĂnyathĂtvĂsaćbhavĂt / samarthĂsamarthasvabhĂvayo÷ kriyĂkriyĂnupapatte÷ / anyasahita÷ karoti na kevala iti cet / kić kevalasya kĂryajanane 'samartha÷ svabhĂva÷? samartha iti cet / kić na karoti? akurvan kathać samartha÷? kuvindĂdaya÷ paÂĂdikriyĂyĂć samarthĂ api na sarvatra kurvantĹti cet / krŬanaÓĹlo devĂnĂć priya÷ sukhaidhita÷ k­tamapi puna÷ puna÷ kĂrayati, tathĂhi bĹjĂdivad ityanena nirloÂhitameva / tasmĂtsvabhĂvasyĂnyathĂtvĂsambhavĂt taddharmaďa÷ tathĂbhĂva÷ antyĂvasthĂvadanivĂrya÷ / antyĂvasthĂyĂć prĂgasamarthasya sĂmarthyotpattau tasya sĂmarthyasya tatsvabhĂvatve 'pĆrvotpattirevasĂ / atatsvabhĂvatve sa÷ akĂraka eva sĂmarthyĂkhyĂtpadĂrthĂntarĂt kĂryotpattyabhyupagamĂt / (2.17) api ca yo 'sau sakale«u sahakĂri«u karoti sa tadaiva kasmĂt karoti / ? kurvan d­«Âastena karotĹti brĆma÷ / aho mahĂsĂmarthyać mahĂprabhĂvasya darÓanać yasmĂdatatsvabhĂvĂn api bhĂvĂn svabhĂvamĂtreďa nĂnĂprakĂre«u vyĂpĂre«u niyuÇkte / yadi nĂma ki¤cit katha¤cidatrabhavato darÓanavi«ayatĂm atikrĂmet, hanta aprasavadharmakamapetasantĂnać syaditĹyać cintĂ cittać dunoti / na vai vayam atatsvabhĂvĂnĂć bhĂvĂnĂm asmaddarÓanavaÓĂt kĂryakriyĂć brĆma÷ kintu svabhĂvenaiva te kĂryakĂraďadharmĂ÷, tĂn paÓyanta÷ kevalać jĂnĹmahe te ete kĂrakasvabhĂvĂ iti / (2.18) satyam idamapyasti, svabhĂvaste«Ăć kĂryakriyĂdharmĂ tena samastapratyayĂnĂmak­tvĂ kĂryać nopek«Ăpattiriti / so 'k«epakriyĂdharmĂ svabhĂva÷ kić te«Ăć tadaivĂntyĂvasthĂyĂmutpanna Ăhosvit prĂgapyĂsĹt? ĂsĹt, apracyutĂ nutpatrasthiraikasvabhĂvĂnĂ kadĂcit kasyacitsvabhĂvasyĂbhĂvavirodhĂt / tatkimidĂnĹć mĂtĂ ca vandhyĂ ca asti? ko vĂsya bhĂ«itasyĂrtha÷- ak«epakriyĂsvabhĂva÷ kĂryać ca na karotĹti / (2.19) sahita÷ svakĂryajananasvabhĂva÷ na kevala iti cet / anyastarhi kevalo 'nyaÓca sahita÷ svabhĂvabhedĂt / svabhĂvabheda eva hi bhĂvabhedasya lak«aďam / na hi sa sĂhitye 'pi pararĆpeďa kartĂ syĂt / svarĆpać ca tasya prĂgapi tadeveti kathać kadacit kriyĂvirĂma÷ / yasyĂpi bhĂvah k«aďika÷ tasyĂpi kasmĂt kevalo na karoti? yadi bhavet kuryĂdeva / kathać na bhavati? k«aďikatvĂt / uktać yĂd­Óasya kriyĂ / sa kathamekak«aďabhĂvĹ anyathĂ bhavet? yaÓca bhavati sa eva na bhavatĹti nĂyać prasaÇga÷ kĂrakĂkĂrakayo÷ svabhĂvataddhetvorvirodhĂt / (2.20) yo 'pi manyate- ak«epakriyĂdharmaiva sa tasya svabhĂva÷, na sa sĂhityamapek«ate, kĂryać tu pratyayĂntarĂpek«amiti sahitebhya eva jĂyate na kevalebhya iti, tasyĂpi kathać- sa bhĂva÷ kevalo 'pi karotyeva? kĂryać ca tasmĂtrotpadyate iti tadavastho virodha÷ / na kevala÷ karotyeveti cet / kathamidĂnĹmak«epakriyĂsvabhĂva÷ / nanu etadeva paridĹpitać bhavati, karotyeveti / kĂryać cĂyać kevalo 'pi samartha÷ san paramapek«amĂďać kathamupek«eta? paramanĂd­tyaitat prasahya kuryĂt / evać hi anenĂtmana÷ sĂmarthyać darÓitać bhavati / kĂryać paramapek«ata iti tata÷ kevalĂd anutpattimasya kathayasi sa kevalo 'pi samarthasvabhĂva iti tata÷ utpattić brĆ«e, ete ca kathamevatrać syĂtĂm? tadayamĹr«yĂÓalyavitudyamĂnamarmĂ viklavać vikroÓatĹtyupek«ĂmevĂrhati / tasmĂdidamekĂrthakriyĂlak«aďać sahakĂritvać k«aďikĂnĂmeva bhĂvĂnĂm / na tu ak«aďikĂnĂć ye«Ăć p­thagapi bhĂva÷ sambhavati p­thak kĂryakaraďasambhavena sahakĂritvaniyamĂyogĂt / (2.21) yatra tu santĂnopakĂreďa bhĂvĂ÷ hetutĂć pratipadyante, yathĂ taď¬ulabĹjĂdibhya odanĂÇkurĂdijanmani dahanodakap­thivyĂdaya÷, tatra santĂnĂÓrayeďa viÓe«otpĂdanać pratyayĂnĂć sahakriyocyate na dravyĂÓrayeďa, k«aďike dravye viÓe«asyĂnutpatte÷ / nahi taď¬ulĂdĹnĂć viÓe«Ănutpattau dahanĂdibhĂve 'pi odanajanma syĂt / tathĂ prabhĂsvarĂdapavarakać pravi«Âasya yadĹndriyać svopakĂribhyo 'tiÓayać krameďa na pratipadyeta tadĂ prĂgivĂrthapratilpattić naiva janayet / ak«epakĂri«u indriyĂdi«u na viÓe«otpatti÷ parasparata÷ sambhavati / tatra yathĂsvać pratyayai÷ parasparopasarpaďĂdyĂÓrayairye yogyadeÓĂdyavasthĂ jĂtĂste saha svabhĂvani«pattyĂ j¤ĂnahetutĂć pratipadyante ityekĂrthakriyaiva sahakĂritvam / (2.22) yatra tu viÓe«amutpĂdayanta÷ sahakĂriďa÷ pratyayĂ÷ tatra hetusantĂna÷ pratyayĂntarĂďyapek«ata iti tata÷ svabhĂvĂntarasya pratilambha÷ / tatra svarasata÷ hetupratyayĂnĂć pĆrvopanipĂtak«aďĂnĂć niv­ttau tebhya eva viÓi«Âak«aďotpattirevać krameďa yĂvadatyantĂtiÓayavato 'ntyakĂraďakalĂpĂt kĂryotpatti÷ / (2.23) sahakĂriďa÷ samutpatraviÓe«ĂtkĂraďĂtkĂryotpattau tasyaiva viÓe«asyotpattirna syĂt / aviÓi«ÂĂdviÓe«otpattau kĂryasyĂpi syĂt / tataÓca parasparaviÓe«otpĂdĂnapek«iďa eva sahakĂriďa÷ kĂryać kurvĹran / tenĂk«aďikĂnĂmapi sahakĂrisĂpek«ĂďĂć kĂraďatĂ syĂt / apek«aďĹyebhya÷ svabhĂvĂtiÓayotpattiÓca na syĂt / atha sahakĂriďĂ kĂryotpĂdĂnuguďaviÓe«ajananĂya k­taviÓe«a evopatti«Âheta / evać satyanavasthĂ syĂt / na ca sahakĂriďa÷ parasparakĂryotpĂdĂnuguďaviÓe«otpĂdane nityać yogyĂvasthĂ÷, yena nityĂnu«akta e«Ăć viÓe«a÷ syĂt / tadupĂyĂpĂyayo÷ kĂryasyotpattyanutpattidarÓanĂt / tenĂdyo viÓe«a÷ sahakĂribhyo nirupakĂrasya notpadyata iti cet / nĂsmĂkać puna÷ punarabhidhĂne 'pi kaÓcidudvego bhavati yadyevamapi lokasya nyĂyapratĹtirbhavati / hanta tarhi ucyatĂm / na viÓe«otpĂdanĂt sahakĂriďĂć sahakĂritvać paramĂrthata÷ sambhavati / yata÷ tadabhĂvĂdviÓe«e kartavye sahakĂritĂviraha÷ syĂt / (2.24) atha kathamekĂrthakriyĂpi bhavet sĂpi na bhavet parasparato viÓe«arahitĂnĂm / atha bhavet, p­thagapi sĂ bhavet / tathĂca, tasmĂd viÓe«Ăd bhavanaÓĹlać kĂryamapi kevalĂt syĂditi cet / atroktamuttarać pratik«aďamaparĂparai÷ pratyayai÷ yathĂ bhĂvasantĂne viÓe«asyotpatti÷, yogyadeÓatĂdyavasthĂviÓe«Ă÷ kĂryakaraďaÓĹlĂ÷, te«Ăć ca yata utpatti÷, pratyekać ca sĂmarthye 'pi kevalĂnĂmakriyĂ, kart­viÓe«asya p­thagekaikasya bhĂvasyĂbhĂvĂt / kĂryadvaividhyać ca sahakĂribhi÷ ak«epakĂrindriyavij¤Ănavacca kĂryakĂraďayo÷ svabhĂvabhedĂditi sarvamuktam / (2.25) tatra sahakĂribhya÷ santĂnopakĂrĂpek«akĂraďakĂryajanmani sahakĂriďĂmĂdyo viÓe«a÷ sahakĂrik­taviÓe«ajanmĂ na bhavati, anantarakĂryavat, tata÷ ye viÓe«Ă jĂyante te tajjanmĂna÷ tatprak­titvĂditi nĂnavasthĂ / tathĂ yadyak«aďiko 'pi bhĂva÷ kĂrya karoti, karotu nĂma, sa yadi ak«epakart­dharmĂ, tadĂ p­thagbhĂvasya sambhavĂtkevalo 'pi tathĂ syĂd ityuktam / atatsvabhĂvastu tadĂpyakĂraka eva / tasmĂdak«aďikĂnĂć kĂraďĂnĂm ekĂrthakriyayĂ na kaÓcit sahakĂritvaniyama÷ / nĂpi santatyopakĂreďeti na tasya kaÓcitsahakĂrĹti kevalo 'pi kuryĂt / prĂyastu saćghĂtasthĂyĹ bhĂvasantĂna÷ sahakĂripratyayairupajanitaviÓe«a÷ svakĂryać kurvan d­«Âo bĹjĂdivat / tatsthirahetuvĂdino heto÷ pratyayĂntarĂpek«akĂrakasya vyaktać svabhĂvĂntarasyotpatti÷ / kĂrakasvabhĂvasya prĂgapi sattve 'kriyĂ na yujyate / (2.26) tasmĂdyo yadĂtmĂ sa svasattĂmĂtreďa tĂd­Óo bhavati na bhĆtvĂ tadbhĂve parĂbhisaćskĂramapek«ata iti svabhĂvato 'sthitidharmaďo bhĂvasya na ki¤citrĂÓakĂraďai÷ / sthitidharmaďo 'pi bhĂvasya na nĂÓakĂraďai÷ ki¤cit svabhĂvĂnyathĂtvasya kenacit kartumaÓakyatvĂt / tadanyathĂtvapratipattau sa tatsvabhĂva eva na syĂditi pĆrva eva vikalpa÷ syĂt / tatra ca prĂgevoktać dĆ«aďam / yaÓca parasmĂdanyathĂbhĂva÷ so 'para÷ svabhĂva÷ yaÓcĂpara÷ sa kathać tasya syĂt? svabhĂvabhedo hi vastubhedalak«aďam / tathĂ ca ya÷ sthitidharmĂ jĂta÷ na tasyĂnyathĂbhĂva÷ syĂt / etena kaÂhinĂdĹnĂć tĂmrĂdĹnĂm agnyĂde÷ dravatvĂdisvabhĂvĂntarotpatti÷ pratyuktĂ / tatrĂpi pĆrvakasya svarasanirodhitvĂdvinĂÓe 'gnyĂderupĂdĂnĂccĂpara eva dravĂdisvabhĂva÷ utpanna÷ / (2.27) sa svayać sthitidharmaiva svahetubhirjanita÷, vinĂÓahetorasambhave 'vasthĂnĂt / tasya parasmĂdvinĂÓo bhavati iti / na ca vinĂÓo nĂmĂpara÷ svabhĂva÷, bhĂvacyutireva vinĂÓa÷ iti cet / nedać vikalpadvayamatikrĂmati - kić nityo bhĂva utĂnitya÷ / prĂÇnityo bhĆtvĂ paÓcĂdanityo bhavatĹti ca bruvĂďo bhĂvadvayać cĂha nityĂnityasvabhĂvabhedam / prĂktanasya nityĂbhimatasya svabhĂvasya svayać nĂÓać bruvĂďa÷ sarvadaiva nĂÓamanĂÓać ca prĂheti pĆrvasmin vinĂÓaheturasamartha eva / na prĂÇnityo bhĆtvĂ paÓcĂdanitya÷ bhavati, kić tarhi, paÓcĂdapi nitya eva, ekasvabhĂvatvĂt / sa tarhi bhĂva÷ svabhĂvena nĂÓamanĂviÓan kathać na«Âo nĂma? tatsvabhĂvavinĂÓayo÷ aparaspararĆpatvĂt / tasmĂt satyasya vinĂÓe vinĂÓasvabhĂvena tena bhavitavyać, tathĂpi vinĂÓaheturvyartha ityuktam / tena svabhĂvato naÓcare 'naÓvare vĂ bhĂve na vinĂÓahetorupayoga÷ / (2.28) tasmĂdvinĂÓać pratyanapek«o bhĂvastadbhĂvaniyata÷ iti ya÷ san sa vinĂÓĹ naÓvaratĂyĂ niv­ttau sattvaniv­tirityanvayavyatirekasiddhi÷ / svabhĂvato naÓvaratve 'pi kaÓcidatatsvabhĂvo 'pi syĂt / na hi sarva÷ sarvasya svabhĂva iti na tatribandhanĂnvayavyatirekĂsiddhiriti cet / na, ak«aďikatve 'vastutvaprasaÇgĂt / Óaktirhi bhĂvalak«aďam / sarvaÓaktiviraha÷ punarabhĂvalak«aďam / na caivĂk«aďikasya kvacit kĂcit Óaktirasti, kramayaugapadyĂbhyĂć kĂryakriyĂÓakti virahĂt / itthać ca yat sattat k«aďikameveti vyĂptisiddhi÷ / (3.1) arthĂntare gamye kĂryać heturavyabhicĂrĂt / kĂryakĂraďabhĂvena gamakatve sarvathĂ gamyagamakabhĂva÷ syĂt, sarvathĂ janyajanakabhĂvĂd iti cet / na / tadabhĂve bhavatastadutpattiniyamĂbhĂvĂt / tasmĂt kĂryać svabhĂvairyĂvadbhiravinĂbhĂvi kĂraďe te«Ăć hetu÷ / tatkĂryatvaniyamĂt / taireva ca dharmairye tairvinĂ na bhavanti / aćÓena janyajanakabhĂvaprasaÇga iti cet / na, tajjanyaviÓe«agrahaďe 'bhimatatvĂt liÇga viÓe«opĂdhĹnĂć ca sĂmĂnyĂnĂm / aviÓi«ÂasĂmĂnyavivak«ĂyĂć vyabhicĂra iti gamakatvać ne«yate / (3.2) kasyacitkadĂcitkutaÓcidbhĂve 'pi sarvastĂd­ÓastathĂvidhajanmeti kuto 'vasitam, tathĂ ca nĂnvayavyatirekĂviti cet / na, atadbhĂvinastasya sak­dapi tato 'bhĂvĂt / parasparĂpek«ayĂ janyajanakasvabhĂvalak«aďe kĂryakĂraďe / tatra yadi dhĆmo 'gnyĂdisĂmagjyĂ anyato 'pi bhavettadĂ tasya tajjanya÷ svabhĂvo na bhavatĹti sak­dapi tato na bhavet / arthĂntaravat / nĂpi sĂmagrĹ tać janayed atajjananasvabhĂvatvĂt / sĂmagjyantaravat / na ca dhĆmasya tadatajjanya÷ svabhĂvo yukta÷ / ekasvabhĂvatvĂt / dhĆmĂdhĆmajananasvabhĂvĂd bhavato dhĆmĂdhĆmasvabhĂva÷ syĂt / kĂryasvabhĂvĂnĂć kĂraďasvabhĂvak­tatvĂt / akĂraďĂpek«aďe cĂhetukatvaprasaÇgĂt / tasmĂdyo dhĆmajanana÷ so 'gnyĂdisĂmagrĹviÓe«o ya÷ agnyĂdisĂmagrĹviÓe«eďa janita÷ sa eva dhĆmo bhavatĹti kĂryakĂraďayorevać svabhĂvasya niyamĂt tadvijĂtĹyĂdutpattirna bhavati / tadyĂd­Óać kĂryać yĂd­ÓĂt kĂraďĂd d­«ÂamekadĂ tattanna vyabhicarati / tena siddhe kĂryakĂraďabhĂve kĂryasya kĂraďena vyĂpti÷ siddhĂ bhavati / (3.3) nanu vijĂtĹyĂdapi ki¤cid bhavad d­«Âać tadyathĂ go mayĂde÷ ÓĂlĆkĂdi÷ / na vijĂtĹyĂdutpatti÷ / tathĂvidhameva hi tĂd­ÓĂmĂdinimittamiti na kĂraďabheda÷ / prabandhena v­ttau tu ÓarĂd bhavati / asti ca gomayetarajanmano÷ svabhĂvabheda÷ rĆpasyĂbhede 'pi / na hi ĂkĂratulyataiva bhĂvĂnĂć tattve nimittam, abhinnĂkĂrĂďĂmapi ke«Ă¤cidanyato viÓe«ĂjjĂtibhedadarÓanĂt / anyathĂ hi vilak«aďĂyĂ api sĂmagrayĂ avilak«aďakĂryotpattau na kĂraďabhedĂbhedĂbhyĂć kĂryabhedĂbhedĂvityahetukau viÓvasya bhedĂbhedau syĂtĂm / tathĂ hi na bhedĂdbheda iti abhedĂdapi nĂbheda÷ / tadvyatiriktaÓca na kaÓcidbhĂvasvabhĂva ityahetukatvĂdbhĂvĂnĂć nityać sattvamasattvać vĂ syĂt / apek«ayĂ hi bhĂvĂ÷ kĂdĂcitkĂ bhavanti / vyavasthĂvĂćÓca sĂdhye«u sĂdhananiyogo na syĂt / kĂraďaÓaktipratiniyame hi ki¤cideva kasyacit sĂdhanĂyopĂdĹyeta, nĂparać, tasyaiva tatra Óakte÷, anyasya cĂÓakte÷ tayostajjananetarasvabhĂvatvena bhedĂt / tajjananasvabhĂvavilak«aďĂdapi tasyotpattau na tajjananaÓaktipratiniyama iti yat ki¤cit yata÷ kutaÓcitsyĂt / tajjananaÓaktisĂmye tu tadeveti na kĂryać du«Âać kĂraďać vyabhicarati / (4.1) upalabdhilak«aďaprĂptasyĂnupalabdhirabhĂvasyĂbhĂvavyavahĂrasya vĂ hetu÷ / atropalabdherupalabhamĂnadharmatve tajj¤Ănamupalabdhi÷ / tasmĂdanyopalabdhiranupalabdhirvivak«itopalabdheranyatvĂt, abhak«yĂsparÓanĹyavatparyudĂsav­ttyĂ / upalabhyamĂnadharmatve svavi«ayavij¤ĂnajananayogyatĂlak«aďo vi«ayasvabhĂva÷ upalabdhi÷ / yogyatĂyĂ bhĂvasvarĆpatvĂt / tasmĂdanya upalambhajananayogya evĂnupalabdhi÷ pĆrvavat / yatra yasmitrupalabhyamĂne niyamena yasyopalabdhi÷ bhavati yogyatĂyĂ aviÓe«Ăt satatsaćs­«Âa÷ ekaj¤ĂnasaćsargĂt / tayo÷ satornaikarĆpaniyatĂ pratipattirasambhavĂt / tasmĂdaviÓi«ÂayogyatĂrĆpayo÷ ekaj¤Ănasaćsargiďostayo÷ parasparĂpek«amevĂnyatvamihĂbhipretać, pratyĂsatterĂÓrayaďĂt / sa kevalastadapek«ayĂ tadanyaÓceducyate tadĂ tajj¤Ănać tatsvabhĂvo vĂ j¤Ăt­j¤eya dharmalak«aďĂnupalabdhi÷ / sĂbhĂvać pratiyogino 'bhĂvavyavahĂrać vĂ sĂdhayati / (4.2) kathamanyabhĂvastadabhĂvo yena bhĂvarĆpĂnupalabdhirabhĂvamabhĂvavyavahĂrać vĂ sĂdhayediti cet / uktamatra yathĂ paryudĂsav­ttyĂpek«Ăta÷ tadvivikto 'rthastajj¤Ănać vĂbhĂvo 'nupalabdhiÓcocyata iti / na prati«edhamĂtrać, tasya sĂdhanĂsiddherabhĂvavyavahĂrĂsiddhiprasaÇgĂt / tasyĂsaćs­«ÂarĆpasya bhĂvasiddhirevĂparasyĂbhĂvasiddhirityanyabhĂvo 'pi tadabhĂva iti vyapadiÓyate / anyabhĂvalak«aďo 'bhĂva÷ svayać pramĂďasiddhastadabhĂvavyavahĂrać sĂdhayet, tatsiddhisiddho veti na kaÓcidviÓe«o yenĂnupalabdhyĂbhĂvavyavahĂrasiddhervirodha÷ syĂt / (4.3) sa evĂnyabhĂvastadvi«ayĂ copalabdhistadabhĂvasya kić na sĂdhanam? kić punarabhĂvasya siddhireva tadabhĂvasiddhi÷? iti cet / ap­thaksiddhe÷ sambandhĂbhĂvĂcca / anyabhĂvastĂvatra sĂdhanam / yatsiddhau yasya na siddhistattasya liÇgać bhavati dhĆmĂgnivat / anyabhĂvasiddhayaiva tadabhĂva÷ prasidhyati, tasya tadanyĂsaćs­«ÂarĆpasya tattvavyavasthĂpakena pramĂďenaivĂnyavyavaccedasiddhe÷ / (4.4) sambandhĂbhĂvĂcca tacca tasya liÇgać yadi syĂt, tasya tena kaÓcitsambandho bhavet / yathĂ k­takatvasyĂnityatvena ekĂrthasamavĂyo dhĆmasya vĂ liÇginaikĂrthasamavĂya÷ / ĂdhĂrĂdheyabhĂvo vĂ janyajanakabhĂvo vĂ / naivać kaÓcid bhĂvĂbhĂvayo÷ sambandha÷ yenĂsyĂnyabhĂva÷ sĂdhanać syĂt / asti vi«ayavi«ayibhĂva÷ ÓabdĂrthasambandhavaditi cet / ÓabdĂrthayo÷ tatpratipĂdanĂbhiprĂye sati tatprayogĂt kĂryakĂraďalak«aďo 'vinĂbhĂvalak«aďo vĂ sambandha÷ syĂt / ayać cĂtra na sambhavati yata÷ vi«ayavi«ayibhĂva÷ syĂt / siddhe hi tayo÷ sĂdhyasĂdhanabhĂve tanmukhena vi«ayavi«abhibhĂva÷ syĂt / sa eva cĂsati sambandhe na sidhyati / anyathetaretarĂÓrayamidać syĂt / (4.5) anyabhĂvĂccĂbhĂvasiddhĂvasamudĂyaÓca sĂdhya÷ syĂt / tathĂ ca ghaÂĂbhĂvastadanyabhĂvĂt iti ghaÂasya sarvatra sarvadĂ cĂbhĂva÷ prasajyeta / na, pradeÓĂdirdharmĹ ghaÂĂbhĂvena viÓe«yata iti tadviÓe«aďabhĆto 'bhĂva÷ sĂdhyate na tu kevala÷ / tato nĂsamudĂyasya sĂdhyatĂ / na ca liÇgaliÇganorasambandha÷, anyabhĂvasya pradeÓĂdinĂ sambandhĂd iti cet / na, pradeÓĂderevĂnyabhĂvatvĂt / yatraiva hi pradeÓĂdau yatrĂstĹti ucyate sa eva tenĂsaćs­«Âo 'nyabhĂva÷ / taddarÓanĂdevĂsya ghaÂo nĂsti iti vikalpo bhavati iti kathać tasyaiva liÇgaliÇgibhĂva÷? (4.6) na cĂtra sĂmĂnyaviÓe«abhĂvakalpanĂ sambhavati yena sĂmĂnyać heturbhaved viÓe«o dharmĂti, tadviÓe«apratipattereva tadabhĂvasya pratĹte÷, tasyĂnyatrĂnvayasyĂbhĂvĂt pratij¤ĂrthaikadeÓatvĂcca na hetutĂ / na ca yatra pradeÓamĂtrać tatra ghaÂĂbhĂva÷ / tĂd­Óe kevale pradeÓe sarvatrĂbhĂva iti cet / nanu tasyaiva kaivalyać ghaÂaviraha÷ / sa ca tatpratipattĂveva siddha iti kasya idĂnĹć talliÇgam? anvayasyĂnugamanamapi nirarthakam / tasmĂdanyabhĂvo na sĂdhanamabhĂvasya / (4.7) asti virodha÷ sambandha÷ tato 'nyabhĂvĂdabhĂvasya siddhi÷ iti cet / kena kasya virodho 'nyabhĂvena pratiyogina÷ kić nu vai pratiyogĹ pramĂtumi«Âo yena liÇgaliÇganorvirodha÷ sambandha÷ syĂt? abhĂvastupratiyogino ghaÂasya anyabhĂvena aviruddha÷ sahĂvasthĂnĂt / tasmin prameye liÇgaliÇgino÷ kathać virodha÷? tasmĂtsambandhĂbhĂva÷ / atrĂpi asamudĂyasĂdhyatvać tadavastham / (4.8) nanu anyabhĂvatadabhĂvayorasati sambandhe 'nyabhĂvagatyĂpi tadabhĂvagatirna syĂditi cet / na vai kutaÓcit sambandhĂdanyabhĂvastadabhĂvagamaka i«Âa÷ kintu anyabhĂva eva tadabhĂvo yathoktać prĂk / tasyĂnyĂsaćs­«ÂarĆpasya kevalasyaikĂtmavyasthitasya tadĂtmanĂ pariccedasyaivĂnyavyavaccedatvĂt tasya kaivalyamevĂparasya vaikalyamiti tadanyabhĂva eva tadabhĂva÷ / tataÓca tatpratipattireva tadapratipatti÷ / anyathĂ tasya pariccedena tato 'nyasya avyavaccede tatparicceda eva na syĂt / tadatadrĆpayoravivekĂt / ya eva vyavahĂra÷ kasyacitkvaceddeÓe darÓanĂt prĂptiparihĂrĂrtha÷ sa na syĂt / na hyayamanalać paÓyatrapi kevalam analameva paÓyatĹti kathać salilĂrthĹ tatra na praverteta? anupalambhena salilĂbhĂva÷ pratĹyata iti cet / ko 'yamanupalambho nĂma? yadi salilopalambhĂbhĂva÷ tadĂ kathamabhĂva÷ kasyacitpratipatti÷ pratipattiheturvĂ? tasyĂpi kathać pratipatti÷? tasya tato vĂnyasya kasyacidapyapratipattĂvapi yadyabhĂva÷ pratĹyate tadĂ svĂpamadamĆrccĂvyavadhĂnap­«ÂhĹbhĂvĂdyavasthĂsvapi kić na pratĹyate? ityetacca vicĂritać pramĂďaviniÓcaye / tasmĂdayamanalać paÓyatrapi analo 'yać salilam iti nĂdhyavasyatĹti na ti«ÂhetrĂpi prati«Âheta / tataÓca dustarać vyasanać pratipattu÷ syĂt / (4.9) tata evaikasya darÓanĂd anyĂbhĂvagatiÓcet kathamekać d­«ÂamanyatrĂstĹti pratyĂyayati? tasyaiva kevalasya darÓanĂd iti cet / idamevĂsmĂbhi÷ prĂgabhihitać kasmĂttavĂtra paru«amivĂbhĂti? tasmĂttĹrĂdarÓineva ÓakuninĂ dĆraparyaÂayĂpi pratyĂgantavyamityalam avidyamĂnaprati«ÂhĂnayĂ diÓa÷ pratipattyĂ / (4.10) yadyekapariccedĂdevĂnyavyavacceda÷ sidhyati tadĂ sarvasyĂnyasya aviÓe«eďa tatrĂbhĂvasiddhirbhavet / na tu tulyayogyĂvasthasyaiva / upalabdhilak«aďaprĂptasyĂnupalabdhirabhĂvasĂdhanĹti ca viÓe«aďać na vaktavyam, anupalabdhilak«aďaprĂptĂnĂmapi tatra vyavaccedĂt / (4.11) ekĂtmapariccedĂt tasya tadanyĂtmavyavaccedo bhavati tadĂtmaniyatapratibhĂsaj¤ĂnĂt na hi tadĂtmĂ tadanyasyĂtmĂ bhavati / anyĂtmĂvyavaccede prav­ttiniv­ttyo÷ abhĂva iti pĆrva÷ prasaÇga÷ / tać ca deÓakĂlasvabhĂvĂvasthĂniyatać tadĂtmanopalabhamĂnĂ buddhi÷ tathĂtvapracyutimasya vyavaccinati / evać hi taddeÓĂdiniyata÷ pariccitro bhavati, yadi anyathĂbhĂvo vyavaccinno bhavati÷ tathĂtvać ca tasyaiva bhavati nĂnyasyeti anyathĂbhĆtĂttathĂbhĆtać vyavaccindatyeva tat pariccinati / evamekapramĂďav­tti÷ sarvabhĂvĂn dvairĂÓye vyavasthĂpayati / tasyĂnvayavyatirekabuddhijanakatvenaiva sĂphalyĂt / tadvayatiriktĂÓe«avyavaccedena vyĂptisĂdhanĂdeva prakĂrĂntarasyĂbhĂva÷ sidhyati / tasya tadanyatayĂ vyĂptyabhĂve tena tadarthĂvyavaccedĂtpunarapi bhĂvasyĂpariccedaprasaÇgĂt / (4.12) tasmĂtkvacitpramĂďać prav­ttać tat pariccinatti, tadanyad vyavaccinĂti, t­tĹyaprakĂrĂbhĂvać ca sĆcayati iti ekapramĂďavyĂpĂra e«a÷ / tathĂhi kvacitpramĂďać prav­tać tadeva tadanyasmĂd vyavaccinattĹ, tasyaiva pariccedĂt / tadanyadeva ca tasmĂd vyavaccinatti anyasya tatra apariccedĂt / atastadeva pramĂďać prakĂrĂntabhĂvać sĂdhayati, tasmin d­«Âatadanyatvena sarvasyaiva vyasthĂpanĂt, atadanyasyaiva ca tattvena vyavasthĂpanĂt / etena kramĂkramĂdayo 'pyanyonyavyavaccedarĆpĂ vyĂkhytĂ÷ / tadevamekasyopalambhĂttasya tadanyĂtmano vyavacceda÷ / na taddeÓakĂlayo÷ sarvasyĂnyasya bhĂvasya vyavacceda÷ / tasmĂdatadatmĂ ca syĂttaddeÓakĂlaÓca, rasarĆpĂdivat / tasmĂdyathoktĂdevĂnupalambhĂtkvacit kadĂcitkasyacidabhĂvasiddhi÷ / (4.13) anyabhĂvavi«ayasyopalabdhirapi tadabhĂvasya sĂdhike«Âaiva na tu liÇgatvena / tatrĂpyabhĂvasya p­thak sĂdhyatve sambandhĂbhĂvasya tulyatvĂt / liÇgĂvirbhĂvakĂla eva tadabhĂvasiddheÓca / na hi anyasya bhĂvać pratipadya tatpratipatte÷ anvayavyatirekau prasĂdhya tadabhĂvać pratipadyate / kić tarhi? tadanyać pratipadyamĂna eva tadabhĂvać pratipadyate / darÓanĂnantaram idamasti idać tu nĂsti iti vyavasthĂpanĂt / tacca tasya liÇgać bhavati yasyĂnvayi vyatireko ca / d­«ÂĂntĂsiddhe÷ / na hi evać Óakyać darÓayituć yatra anyabhĂvopalabdhistatra tadabhĂva÷ iti / tadekopalabdhe÷ kvacidapyabhĂvĂt / sĂmĂnyena pradarÓane d­«ÂĂnte 'pi pramĂďĂntarać nĂsti, kićtu saiva tadanyabhĂvopalabdhi÷ sĂdhyadharmasya sĂdhiketi anavasthĂ d­«ÂĂntĂnĂmityapratipatti÷ / tasmĂt naiva kutaÓcilliÇgĂt tadabhĂvasiddhi÷ / so 'nyabhĂva÷ pratyak«alak«aďenĂnupalambhena siddha÷ san mƬhapratipattĂvabhĂvavyavahĂrać sĂdhayed iti alać prasaÇgena / (4.14) seyamanupalabdhistridhĂ / siddhe kĂryakĂraďabhĂve siddhĂbhĂvasya kĂraďasyĂnupalabdhi÷, vyĂpyavyĂpakabhĂvasiddhau siddhĂbhĂvasya vyĂpakasyĂnupalabdhi÷ svabhĂvĂnupalabdhiÓca / tatra kĂraďavyĂpakayorapi abhĂvavyavahĂra÷ tadanyabhĂvasiddhayaiva sidhyati / sa tathĂ siddha÷ san kĂryavyĂpyayorabhĂvam abhĂvavyavahĂrać vĂ sĂdhayati / svabhĂvĂnupalabdhau tu anupalabdhyĂ liÇgabhĆtayĂ abhĂvavyavahĂra eva sĂdhyate / (4.15) yadi kĂraďavyĂpakau tadanyabhĂvasiddhayĂnupalabdhyĂ siddhĂsad vyavahĂrĂvanyasyĂbhĂvamabhĂvavyavahĂćra ca sĂdhayata÷ / sĂ ca tayorupalabdhilak«aďaprĂptĂvevĂsadvyavahĂrasya sĂdhiketi kathać tayo÷ parok«e 'rtheprayoga÷? naiva prayoga÷ pramĂďatayĂ, liďgasyĂniÓcayĂt / kevalać kĂraďavyĂpakayorhi siddhasambandhayoryadyabhĂva÷ parasyĂpi avaÓyamabhĂva÷ iti etasya darÓanĂrthamete prayujyete iti / e«a eva pak«adharmo 'nvayavyatirekavĂn iti tadaćÓena vyĂpta÷ trilak«aďa eva trividha eva heturgamaka÷ svaÓĂdhyadharmĂvyabhicĂrĂt / (5.1) «a¬liÇgo heturityapare / trĹďi caitĂni abĂdhitavi«ayatvać vivak«itaikasaćkhyatvać j¤Ătatvać ceti / tatrĂbĂdhitavi«ayatvać tĂvat p­thag lak«aďać na bhavati, bĂdhĂvinĂbhĂvayorvirodhĂt / avinĂbhĂvo hi satyeva sĂdhyadharme bhĂvo heto÷ / sa hetustallak«aďa÷ dharmiďi syĂd atra ca sĂdhyadharma÷ kathać na bhavet? pratyak«ĂnumĂne hi sĂdhyadharmać bĂdhamĂne tać dharmiďo ni«kĂsayata÷ tasmićÓca satyeva heturbhavan tać tatraivĂvasthĂpayatĹti parać bata bhĂvĂnĂmasvĂsthyam / anyatra sĂdhyadharmeďĂvinĂbhĂvĹ heturna puna÷ sĂdhyadharmiďeveti cet / tat kimayać tapasvĹ Óaď¬hamudvĂhya putrać m­gayate? yasya dharmiďyasatyapi sĂdhyadharme bhĂva÷, tamupadarÓya kathać sa dharmĹ sĂdhyadharmavĂnityucyate? (5.2) ata eva bĂdhĂbhĂva ukta÷ / syĂdetad, yata eva heturanyathĂpi bhavedata eva pramĂďĂbhyĂmabĂdhitadharmĂ dharmĹtyucyata iti / tatkimidĂnĹć heto÷ sĂmarthyam? abĂdhayaiva sĂdhyasiddhervyartho hetu÷ / bĂdhĂyĂmapi sĂdhyĂbhĂvasya tena sĂdhanĂt kuta÷ sĂdhanasya sĂmarthyam / aniyame bĂdhakapramĂďav­ttau sĂdhyĂbhĂvasya, bĂdhakapramĂďasyĂbhĂva÷ sĂdhyĂbhĂvasya ca saćbhava÷ syĂditi na sĂmarthyamabĂdhĂyĂ÷ / (5.3) na bĂdhĂyĂ abhĂvo 'bĂdhĂ / kić tarhi? bĂdhĂyĂ anupalabdhi÷ sĂ ca puru«asya kvacid bĂdhĂyĂ÷ saćbhave 'pi syĂditi sa hetuprayogasya vi«aya÷ / kić nu vai heturbĂdhopalabdherbibheti na punarbĂdhĂyĂ yena bĂdhĂmanĂd­tya tadanupalabdhau prayoktavya i«Âa÷? sa tarhi paramĂrthena- 'bĂdhĂ kimasti nĂsti' ityanapek«ya bĂdhĂyĂ anupalabdhau prayoktavya÷? kimarthać prayujyate? sĂdhyasiddhayartham / sa kić kvacit satyĂmapi bĂdhĂyĂć sĂdhyać sĂdhayed yenĂsyĂ abhĂvaniÓcayać prati yatno na kriyate hetuÓca pratyujyate / evać ca sati abĂdhitavi«ayatvać hetulak«aďać na bhavati / bĂdhĂyĂmapi satyĂmasya sĂmarthyĂt / tathĂ ca saćÓayitasya prav­ttirna yujyate / yathĂ ca bĂdhĂnupalabdhau tĂmabhyupagamya prayujyate tathĂ tadupalabdhĂvapi prayujyatĂm, abhyupagame viÓe«ĂbhĂvĂt / (5.4) na bĂdhĂyĂć satyĂć heto÷ sĂmarthyamiti cet / yadyevam, anirďĹtabĂdhĂsambhavo hetu÷ prayogać hĂrhati, mĂ bhĆt bĂdhĂyĂ÷ saćbhavapak«e prayuktasyĂpyasĂmarthyamiti / bĂdhĂnupalambhe sati sĂmarthyamiti cet / kimupalambho bĂdhĂć vyĂpnoti, yato hetorbĂdhĂsambhavak­tam asĂmarthyać na sambhavet? atha tanniv­ttau bĂdhĂ nivartate / tathĂpi bĂdhĂnupalambhĂdeva sĂdhyĂsiddhervyartho hetu÷ / anupalambhe bĂdhĂyĂ asambhavĂt / upalambhasya niv­ttĂvapi bĂdhĂyĂ aniv­ttau tadavasthać hetorasĂmarthyamityaprayoga÷ / tasmĂt svasĂdhyabhĂvĂbhĂvĂdhyĂmanyathĂpi bhavanhetu÷ dharmiďi na ki¤cidbhĂvayati na vibhĂvayati iti tadupak«epo na samartha÷ / iti bĂdhĂvinĂbhĂvayorvirodha÷ / tatrĂbĂdhĂ rĆpĂntaram / (5.5) tatrĂma tasmĂd viÓe«aďĂntarać bhavet lak«aďĂntaratvena copĂdĂnamarhati yasya bhĂve 'pi yasya aparasyĂbhĂva÷ syĂt / tadyathĂ pak«adharmatvać sapak«e ca bhĂva iti / n acaitad abĂdhĂyĂ avinĂbhĂve sati sambhavati iti na sĂdhyaviparyayĂvinĂbhĂvinorhetuviruddhayorvi«aye bĂdhĂ saćbhavati iti na tadabhĂva÷ p­thaganayorlak«aďĂntaratvena vĂcya÷ / tasmĂd heto÷ prayoge pratij¤Ădo«ĂďĂć saćbhavo nĂsti / nĂpi kevalĂ pratij¤aiva prayujyate / tataÓca na pratij¤Ădo«Ă vĂcyĂ÷ / (5.6) etena ekasaćkhyĂvivak«Ăpi pratyuktĂ / katham? eko hi hetu÷ svasĂdhyabhĂva eva bhavediti tatrĂvyabhicĂrĹ tatraiva tasmĂdanyo 'pi kathać heturbhavati? ekasya yat sĂdhyać tadabĂdhakasya dharmasya bhĂva eva bhĂvĂditi bĂdhayĂ samĂnam / (5.7) api ca / kić yo vastuto 'sambhavatpratihetu÷ sa samyagj¤Ănasya viparyayasya vĂ heturi«Âa ĂhosvidapradarÓitapratihetu÷? kić cĂta÷? yadyasambhavatpratihetu÷ aÓakyaniÓcayatvĂdalak«aďametad hetvabhĂvo vĂ / na hi aniÓcitĂtmana÷ pratipĂdakadharmasya tallak«aďatvać yathĂ sandigdhasya pak«adharmatvasya / nĂpi sandigdhalak«aďo heturbhavediti na kaÓcid heturbhavet / tulye lak«aďe di d­«Âa÷ pratiyogina÷ saćbhavo 'd­«Âapratiyogi«u api ÓaćkĂmutpĂdayati viÓe«ĂbhĂvĂt / sati vĂ viÓe«e sa viÓe«o hetorlak«aďam / yatastadviÓe«Ăd heturekĂntena nirastapratipak«a÷ svasĂdhyać niÓcĂyayatĹti atallak«aďo na hetu÷ syĂt tathĂ ca vyarthĂ ekasaćkhyĂvivak«Ă / ato viruddhĂvyabhicĂriďo lak«aďać hĹyeta svalak«aďayuktayorhetvorekatra dharmiďi virodhenopanipĂte sati viruddhĂvyabhicĂrĹ iti / (5.8) na ca tasya viÓe«asya svarĆpać nirdi«Âać, yadrĆpać pratĹtya pratiyogina÷ sambhavĂsambhavĂvutpaÓyĂma÷ / tasmĂtrĂstyevać viÓe«a iti sarvatra ÓaÇkayĂ bhavitavyam / d­«Âapratihetorapi heto÷ prĂgitareďa na kaÓcidviÓe«o lak«yate / na ca saćbhavatpratihetĆnĂmapi sarvadĂ tasyopalabdhi÷ / atiÓayavatĹ tu praj¤Ă pratihetĆtprek«iďĹ d­«ÂĂ / tenĂniÓcaya÷ pratiyogina÷ saćbhavĂsaćbhavayoriti vastuto / sambhavatpratihetutvalak«aďasya aniÓcitatvĂtra kaÓcid hetu÷ syĂt / (5.9) athĂpradarÓitapratihetu÷ yathĂha, "yadĂ tarhi Óabdatvać nityamabhyupagaccati tadĂyać hetureva syĂd yadyatra anityatvahetuć k­takatvĂdi kaÓcitra darÓayed " iti / idamidĂnĹć sumahad vyasanamĂyĂtać gurubhirabhihitatvĂdaprakĂÓyać, nyĂyamanupĂlayadbhirasaćvaraďĹyamiti ka«Âatarać vyasanać kathać nirvo¬huć Óakyeta? sa tĂvadayać hetu÷ vastĆni svasĂdhyaprak­tĹni k­tvĂ tatpramĂďakĂn puru«Ăn abhyudayani÷ ÓreyasĂbhyĂć yojayitvĂ punaÓca pratibhĂvatĂ puru«eďa hetvantaranidarÓanena utkĹlitasĂdhanasĂmarthya÷ tĂni vastĆni tadbhĂvasampadastĂćÓca puru«Ăn abhyudayani÷ Óreyasasampada÷ pracyĂvya bhra«ÂarĂjya iva rĂjĂ tapovanać gaccatĹti kimatra brĆma÷ / (5.10) puru«apratibhĂk­tać hi yadi sĂdhanatvać syĂt tadĂ na ki¤cit sĂdhanamasĂdhanać vĂ / sa ca heturyadi svabhĂvatastaddharmabhĂvĹ tadĂ kathamanyathĂ kriyeta? vastusvabhĂvĂnyathĂbhĂvasyĂbhĂvĂt / ekasya ca viruddhobhayasvabhĂvasyĂbhĂvĂt / ataddharmabhĂvĹ ca kathamanyadĂpi sĂdhanać kasyacit / tasmĂt svabhĂvata÷ svasvasĂdhyĂvinĂbhĂvinoryathoktalak«aďayo÷ kĂryasvabhĂvahetvo÷ tallak«aďasya pratihetorasaćbhavĂdalak«aďamekasaćkhyĂvivak«Ă, vyavaccedyĂbhĂvĂt / (5.11) j¤Ănać punarna liÇgasyĂtmarĆpamiti kathać liÇgalak«aďać bhavi«yati / kićrĆpĂd hetoranumeyo 'rtho j¤Ătavya iti cintĂyĂć pratipatturavisaćvĂdakalingasvarĆpamabhidhĹyate yasya darÓanĂd ayać pravibhĂgena sĂdhanać vyavasthĂpya tasye«ÂĂrthasaćnidhĂnasaćpratyayĂt prav­ttimavalambate / tathĂ yadasyĂtmarĆpać tallak«aďać na tu pararĆpam / pratipattijanmani upayogamĂtrĂt tallak«aďatve prameyapuru«ĂdĹnĂmapi tallak«aďatvać bhavet / na hi te«vapi asatsu liÇgini j¤Ănać bhavati / (5.12) niÓcitagrahaďać tarhi na kartavyam / na, tasyĂnyĂrthatvĂt / sapak«avipak«ayordarÓanĂdarÓanamĂtrato gamakać hetumiccatĂć naiva samartho heturbhavati satorapi darÓanĂdarÓanayoragamakatvadarÓanĂt / tena bhĂvĂbhĂvĂbhyĂmeva gamako heturiti j¤ĂpanĂrtha niÓcitagrahaďam / tena pararĆpać liÇgasya lak«aďać na bhavati, tena liÇgasya rĆpaviÓe«ĂnamidhĂnĂt / tau hi bhĂvĂbhĂvau tadbhĂvasĂdhakapramĂďav­ttyĂ boddhavyau, upĂyĂntarĂbhĂvĂt / (5.13) yadyapi bhĂvĂbhĂvavacanamĂtreďa tatsĂdhanapramĂďav­tti÷ Ăk«ipyate, anyathĂ tayoreva sattĂ prasiddhe÷, j¤ĂnasattĂnibandhanatvĂjj¤eyasattĂvyavasthĂyĂ÷ iti sarvatra j¤eyasattĂvyavasthaiva tatsĂdhanać pramĂďamĂkar«ati÷ parĂrthatvĂcca ÓĂstrapraďayanasya÷ trirĆpać liÇgać saćvĂdakamiti tadrĆpamapratipatt­ďĂć tata÷ prav­ttirna bhavatĹti paropalak«aďĂtvĂdeva pravartake j¤Ănać siddham÷ tathĂpi tĂveva viÓi«Âau bhĂvĂbhĂvau kecid darÓanĂdarÓanamĂtreďa vyavasthĂpayantĹti te«Ăć ni«edhĂrtho 'yać niÓcitaÓabda÷ prayukta÷ / satorapi bhĂvĂbhĂvadarÓanayo÷ anvayavyatirekayo÷ saćÓayĂt / tasmĂt pratibandhasĂdhakapramĂďav­ttyaiva bhĂvĂbhĂvau sidhyata iti vipratipattinirĂsĂrthamasmĂbhirniÓcitagrahaďać k­tam / yato 'pi trairĆpyavacanamĂtreďa tatsĂdhanapramĂďĂk«epasiddhi÷, na j¤Ănać p­thagato rĆpĂntarać bhavati, tenaivĂvagatatvĂd, upalayĂrthavat pak«adharmatvĂt / (5.14) anvayavyatirekayorapi tarhi na p­thakatvam, ekasya prayogĂdubhayagateriti cet / na / heto÷ sapak«Ăsapak«ayorbhĂvĂbhĂvau na parasparamĂk«ipata÷ / ekać vĂkyamubhayać gamayatĹtyucyate naiko 'rtha÷ svabhĂvo dvitĹyasyeti / nanu tatraiva bhĂva ityatra tadarthatayĂ tadabhĂve 'bhĂvo gamyate, atadbhĂve 'vaÓyamabhĂva ityatra ca tadbhĂve bhĂva iti parasparĂk«epa iti cet / vacanametat sĂmarthyĂdubhayamĂk«ipati ekasyĂpi niyamakhyĂpakasya dvitĹyĂk«epanĂntarĹyakatvĂt / na ca tĂvatobhayorekasvabhĂvatĂ / p­thagabhidhĂnać tu prayoganiyamĂrtham / na puna÷ kevalau bhĂvĂbhĂvau parasparamĂk«ipata÷ / niyamavantau ca na kevalau niyamasyobhayarĆpatvĂt / (5.15) tasmĂt tatraiva bhĂva iti na bhĂva evocyate itareďĂpi nĂ bhĂva eva yena bhĂvo 'bhĂvo vĂ dvitĹyamĂk«ipet / naivać j¤Ănać, paropalak«aďaÓĂstrĂg­hĹtaj¤ĂnĂt trailak«aďyĂdavyatirekĂditi na lak«aďĂntaram / tasmĂtra hetu÷ «a¬lak«aďa÷ / hetubindurĂcĂryadharmakĹrtik­ta÷ samĂpta÷ /