Upayahrdaya (reconstructed text) = Uh Based on the edition by G. Tucci: Pre-DiÇnÃga Buddhist texts on Logic from Chinese Sources. Baroda 1929 (Gaekwad's Oriental Series, 49). reprint: Nepal: Pilgrims Book House, 1998, 1-40. (Reconstructed Text) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 70 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for references to Tucci's edition (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ उपायहृदयम् / अथ प्रथमं प्रकरणम् / एताद्वादावबोधेन वादधर्मावबोधनम् / विस्तरेण च गम्भीरो ऽयमर्थो ऽत्राभिधीयते // वादो न कर्तव्यः / कस्मात्? प्रायेण हि वादकारकाणां सञ्जातविपुलक्रोधमदमत्तानां स्वयं विभ्रान्तचित्तानां मनसो ऽनतिमृदुता परपापप्रकाशकत्वं स्वपाण्डित्यानुमोदकत्वञ्चेत्यादयो दोषा बुधिर्निर्भत्सिताः / तस्मादार्यजना असंख्येयोपायैर्विवादछेदकास्तत्परिहारप्रीताश्च विषभाजनपरित्यागादिव / vÃdakÃrakÃïäcÃntaraæ वस्तुतो मृद्वपि परं बहिर्बहुदोषं दृश्यते / tasmÃtsvahitaparahitÃbhilëiïaite विवादधर्माः प्रहेयाः / अत्रोच्यते / मैवं, नैष वादप्रारम्भः परिभवलाभख्यात्यर्थो ऽपि तु सुलक्षणदुर्लक्षणोपदेशेच्छयैव वादस्य प्रारम्भः / यदीह लोके वादो न भवेत्, मुग्धानां बाहुल्यं स्यात् / ततश्च लौकिकमिथ्याज्ञानकुशलतासहचरभ्रान्तिसमुद्भूतकुकर्मभिः संसारदुर्गतिः सदर्थहानिश्च / वादावगमे तु स्वयं सुलक्षदुर्लक्षणशून्यलक्षणपरिज्ञानत्वात् सर्वे मारास्तीर्थिका मिथ्यादृष्टिमनुष्याश्च विहेठनासमर्था (##) अप्रतिबन्धकाराश्च / तस्मात्सत्त्वहितेच्छयेह लोके सद्धर्मस्य प्रचारेच्छया च मयैष सम्यग्वाद आरभ्यते / यथास्रफलपरिपुष्टिकामेन तत्(फल)परिरक्षणार्थं बहिर्बहुतीक्ष्णकण्टकनिकरविन्यासः क्रियते / वादारम्भो ऽपि तथैवाधुना सद्धर्म्मरक्षणेच्छया न तु ख्यातिलाभाय / यदुक्तं (भवता) पूर्वं [एष वादो] विवादप्रवर्धक इति / तदयुक्तम् / धर्मरक्षणार्थमेव हि वाद आरब्धव्यः / आह / यदुक्तं पूर्वं भवता यद्येतं वादं जानीयाद्वादधर्मानवगच्छेदिति वक्तव्यमेतस्य लक्षणम् / अत्रोच्यते / तस्य vÃdasyëÂavidho भेदः / तदर्थगतिप्रज्ञानसामर्थ्ये परवादावगमः, यथा धान्यमुप्त्वा सिक्ता चोदकेन तस्य पुष्टिः समृद्धिश्च साध्यते / तृणाद्यनुत्सारणे तूट्कृष्टाङ्कुरा न जायन्ते / यदि कश्चिदेतमष्टाविधं [वादं] शृणुयादर्थन्तु तस्य नावगच्छेत्तदा [तस्य] सर्वेषु वादेषु संशयो भवेत् / यदि कश्चिदेतमष्टविधमर्थं परिजानीयान्नियतमेव सर्ववादधर्मावगमे समर्थो भवेत् / आह / एतद्वादपरिज्ञानादेव वादधर्मा नियतमवगम्यन्त इति (भवतो)क्तम् / अथ तीर्थिकानां वादधर्माः सन्ति न वा / अत्रोच्यते सन्त्येव / यथा वैशेषिकाणां ष पदार्थाः / द्रव्यं गुणः सामान्यं विशेषः कर्म समवायश्चेत्यादिकवादधर्मेषु स्ववगतेष्वपि परसूत्रशास्त्राणामप्रतीतिः / अतो वादनयप्रतिपादनार्थं प्रपञ्चोच्छेदनार्थञ्चैते ऽष्टविधा गम्भीराः सद्वादधर्माः संक्षेपतो मया कथ्यन्ते / (##) दृष्टान्तः सिद्धान्तो वाक्यप्रशंसा वाक्यदोषः प्रमाणं प्राप्तकालवाक्यं हेत्वाभासो वाक्छलम् / दृष्टान्तो द्विविधः / संपूर्णदृष्टान्त आशिंकदृष्टान्तश्च / सिद्धान्तो निश्चितार्थ इति / वाक्यप्रशंसा वाक्यस्यार्थानुगमः / वाक्यदोषो वाक्यस्य युक्तिव्यत्ययः / प्रमाणं द्विविधज्ञापकहेतुरुत्पत्तिहेतुर्व्यञ्जनहेतुश्च / प्राप्तकाल वाक्यम् / यथा यदि पूर्वं धात्वायतनानि वदेत् / पश्चात्तु पञ्चस्कन्धान् तदैतदप्राप्तकालमित्युच्यते / प्राप्तकालवाक्यं तु वाक्यक्रमावगमे / हेत्वाभासो यथा मरीचाबुदकाभासः, न तु वस्तुत उदकम् / यदि वादी स्वलङ्कृतैर्वाक्यैरुदकमिति वदेत्तदा स हेत्वाभासः / वाक्छलं यथा / नवकम्बल इत्युक्ते तद्दूषयन् वदेत् / वस्त्रं न कालः कथं नव इत्युच्यते / इति छलम् / एवं समामतो ऽष्टविधो ऽर्थः समाख्यातः / इदानीं क्रमेण तल्लक्षणानि विस्तरेण व्याख्यास्यामः / आह / उक्तो भवता पूर्वं दृष्टान्तः / कस्तावदुपायो दृष्टान्तस्य स्थापने / अत्रोच्यते / दृष्टान्तवचनं हि यत्र p­thagjanÃnÃmÃryÃïäca बुद्धिसाम्यं तदा वक्तव्यम् / यथा चित्तं चञ्चलं द्रुतवायुवत् / सर्वेषां जनानां vÃyucäcalyasya प्रतीतेः / तदा चित्तस्थिरताया निश्चयः / अप्रतीतौ दृष्टान्तालाभः / आह / कस्मात्सदर्थ एव नोच्यते ऽपि तु दृष्टान्तः / अत्रोच्यते / दृष्टान्तवचनं हि सदर्थद्योतनार्थम् / आह / भवता पूर्वमुक्तम् p­thagjanÃnÃmÃryÃïäca बुद्धिसाम्यदृष्टान्तलाभ इति / किं साम्यं को वा विशेषः / अत्रोच्यते / पूर्ववत् / वायुदृष्टान्तस्य साम्यमित्युच्यते / (##) आर्याणां निर्वाणप्राप्तिः पृथग्जनानां त्वप्राप्तिरयं विशेष इत्युच्यते / आह / उक्तं दृष्टान्तलक्षणम् / किं पुनः सिद्धान्तलक्षणम् / अत्रोच्यते / साध्यस्य हेतुभिर्विस्तरेण स्थापनं निर्णयश्च / एतत्सिद्धान्तलक्षणम् / आह / सिद्धान्तधर्माः कियन्तः / अत्रोच्यते / चत्वारः / सर्वसमः सर्वभिन्न आदौ समः पश्चाद्भिन्न आदौ भिन्नः पश्चात्समश्च / आह / अधुना भवतैतानि चत्वारि लक्षणानि व्याख्यातव्यानि / अत्रोच्यते / अर्थस्थापनमिच्छता चतुर्विधं ज्ञानमाश्रयितव्यम् / किं तच्चतुर्विधम् / प्रत्यक्षमनुमानमुपमानमागमश्च / सर्वसमो यथा, (वादी वदेद)आत्मात्मीयञ्च न विद्येते, प्रतिवद्यपि वदेदात्मात्मीयञ्च न विद्येत इत्ययं सर्वसमः / सर्वभिन्नो यथा, (वादी वदेत्) पृथगिति प्रतिवादी तु वदेदेकमित्ययम् सर्वभिन्नः / आदौ समः पश्चाद्भिन्नो यथा, (वादी वदेत्) सर्वं दृष्टधर्मं सत् / आत्मा पुनरप्रत्यक्षो ऽपि सग् / प्रतिवादी वदेद्यत्प्रत्यक्षधर्मकं तदेव सदिति वक्तव्यम् / आत्मा चेदप्रत्यक्षः कथं सन् / अनुमानेन चेदात्मा सन्निति तर्हि प्रत्यक्षपूर्वकमनुमानमिति / अप्रत्यक्षधर्मक आत्मा कथमनुमीयते / यदि पुनरुपमानेनात्मा सन्निति, अथ साधर्म्यपूर्वकमुपमानमित्यात्मा केनोपमीयते / यदि त्वागमेनात्मा सिद्ध इत्युच्यते तदयुक्तम् / दुर्बोधं हि सूत्रम् / कुत्रचित्सन्निति कुत्रचिदसन्निति कथं तत्प्रतीतिरित्ययमादौ समः पश्चाद्भिन्नः / आदौ भिन्नः (##) पश्चात्समो यथा, (वादी वदेद)आत्मात्मीयञ्च न विद्येते / प्रतिवादी तु वदेदस्त्यात्मा, अस्ति पुरुषः / निर्वाणाभ्युपगमस्त्रूभयोर्वादिनोः / अयमुच्यत भिन्नः पश्चात्समः / अपि चापरिमितानि लक्षणानि सिद्धान्तस्य, तद्यथा द्वादश निदानानि, दुःखं, समुदयः, निरोधः, मार्गः सप्तत्रिंशत्पक्षाः, चत्वारि श्रामण्यफलानीत्यादयो धर्मा बुद्धस्य सम्यगर्था इत्युच्यन्ते / सन्ध्यापूजा, बलिदानं, धूपदीपनं, तैलदीपनिवेदनमिति चतुर्विधा याज्ञिकतीर्थिकानां क्रिया / त्रिषष्ट्यक्षराणां चतुर्णां च पदानामर्थ इति शाब्दिकास्तीर्थिकाः / ओषधिविद्या षड्विधा / ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्यं, सन्निपातः, विपाकश्चेति भैषाज्यधर्माः / षट्पदार्था वैशेषिकाणाम् // प्रधनस्यैक्यं पुरुषा बहवः / [तेषां च] विमुक्तिरिति सांख्याः / अष्टौ सूक्ष्माणि यथा / चत्वारि महाभूतानि बुद्धिराकाशो, विद्या, अविद्या, अष्टैश्वर्याणि [तद्यथा] अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, कायविभागः, ईशित्वं तिरोभावश्च / इति योगतीर्थिकाः / जीवो ऽजीवः पापं पुण्यमाश्रवः, निर्जरा, सम्बरः, बन्धः, मोक्षः / पञ्चज्ञानानि [तद्यथा] श्रुतज्ञानं, मतिज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानम् / षडावरणानि, (##) दर्शनावरणं, दुःखवेदनीयावरणं, मोहावरणमायुरावरणं, गोत्रावरणं, नामावरणञ्च / चत्वारः कषायाः [तद्यथा] क्रोधः, मानः, लाभः, माया चेति निर्ग्रन्थधर्माः / अपरे ऽपि सन्ति ये वदन्ति सर्वमेकं सद्भावाज्ज्ञेयम् / सर्वधर्माणां च गुणवत्त्वादैक्यम्, किञ्च प्रधानात् समुत्पन्नं सर्वमेकं ज्ञेयमेकमूलत्वा इत्येवमेकवादिनस्तीर्थिकाः / अपरे वदन्ति / सर्वं पृथक् / कुत इति चेत् / यथा शिरःपदादि कायात्पृथक् / अपि च लक्षणपृथक्तं यथा वृषभो ऽश्वविलक्षणः / तस्मात्सर्वं पृथगिति ज्ञेयम् / इति पृथग्वादिनस्तीर्थिकाः / अथ कथं सर्वमेकं सद्भावादिति / यतः सद्धि द्वेधा चेतनमचेतनञ्च / तत्कथमेकं हेतुवैषम्यांदिति / एवं धर्माणां समासतो दूषणम् / यदि पुनः कश्चिद्वदेद्दुःखसमुदयनिरोधमार्गद्वादशनिदानसंस्कृतादिधर्माणामेकत्वं पृथक्तं वेति सर्वमेतदसद्धेतुकम् / कस्मात् / यद्येकत्वं तदा दुःखान्तवादापत्तिः / यदि पृथक्तं तदा सुखान्तवादापत्तिः / तस्मादुक्तं [एकत्वे पृथक्ते वा]न्तद्वयवादापत्तिः / नैष बुद्धधर्मस्यार्थ इति / अपि च यथा केचिद्वदन्ति निर्वाणभावः न दुःखं न च सुखम् / कथं ज्ञातमिति चेत् / सर्वे हि धर्माश्चेतनाः सदुःखसुखा निर्वाणं त्वचेतनं कथं सुखं स्यात् / अपि च केचिद्वादिनः सुखं वदन्ति / कुत इति चेत् / सुखं त्रिविधम् / सुखवेदनासुखं, अनुपघातः, अनाकाङ्क्षा च / निर्वाण आकाङ्क्षाभावान्निर्वाणं सुखम् / (##) अपि च निर्वाणं नित्यमिति मया पूर्वं ज्ञातम् / इदानीन्तु [वक्तव्यं] संस्कारेभ्यस्तत् पृथक् न वेति केचित् / अत्रोच्यते / निर्वाणं नित्यमिति पूर्वं ज्ञातं किमुच्यते संक्सारैस्तत्तुल्यम् / संस्काराणां स्वभावः परिणामः प्रध्वंसश्च / निर्वाणभावस्य तु नित्यता सुखत्वञ्च / कथं विद्वांस्तत्संस्कारैस्तुल्यं वदेत् / अन्यच्च केचिदाहुः / आत्मभावस्य रूपवत्त्वे नित्यो ऽनित्यो वायमिति न निश्चीयते / अत्रोच्यते / सर्वं मूर्तमनित्यमेव यथा मुर्तो घटो विनाशी / आत्मापि तद्वदिति चेत्तदानित्य एव / आत्मनो मूर्तत्वन्तु सूत्रैर्न समर्थितं, युक्तिहीनञ्चैतत् / यथा रत्नबुध्या सिकतोपलादानं तथा भवतो वचनमतीव मिथ्या / अथ कस्मादात्मामुर्त इति चेन्मया पूर्वमुक्तं घटो मूर्तत्वाद्विनाशीति / यद्यात्मैवं स्यात्, तदा सो 'पि विनाशी भवेत् / कथमिदानीं भवता पृच्छ्यते `कस्मादात्मामूर्त' इति / अपरञ्च / अनियतसिद्धान्तलक्षणम्, यथा कश्चित् पृच्छेत् / किं शब्दो वस्तु[भूतो] नित्यो ऽनित्यो वा / अत्रोच्यते / यद्विभागनिष्पन्नं तदनित्यमेव / शब्दो ऽपि विभागनिष्पन्नः कथं नित्यो भवेत् / अथ किं नाम शब्दो वस्तु[भूतः] / अत्रोच्यते / अनिश्चये कथं प्रश्नः / अथ किं केवल एवात्मानागते ऽध्वनि सुखदुःखे वेदयते सशरीरो वा / अत्रोच्यते / एतस्मिच्छरीरे विनष्ट आत्मनो ऽपरस्मिञ्छरीरे वेदनम् / (##) ननु क एष आत्मा यो ऽनागते ऽध्वनि सुखदुःखे वेदयते / अत्रोच्यते / 'आत्मा, इति पूर्वमुक्तं भवता / कथं पुनः सन्नसन् वात्मा' इति पृच्छ्यते / अयुक्तमेतत् / अथ सिद्धान्तार्थ उक्तः / किं पुनर्वाक्यप्रशंसालक्षणम् / अत्रोच्यते / युक्त्यविरुद्धमनधिकमन्यूनमधिगतपदार्थं वचनधर्मनिबद्धं प्रसिद्धदृष्टान्ताविरुद्धमननुयोज्यञ्च / एभिर्हेतुभिर्वाक्यप्रशंसेत्युच्यते / ननु किं नाम युक्त्यविरुद्धम् / अत्रोच्यते / विज्ञानमेवात्मेति केचिन्मन्यन्ते सर्वस्काराणां शून्यत्वादनात्मत्वाच्च / न हि सर्वे संस्कारा विज्ञानमिति तदयुक्तम् / संस्कारा हि विज्ञानस्य हेतवः / हेतूनां चानात्मत्वात्, कथं विज्ञानमात्मा / अथ सर्वे धर्मां अनित्याः शब्दस्तु नैव सर्वं, तस्माच्छब्दो नित्य इति / अत्रोच्यते / भवता सर्वमित्युक्तम्, को ऽर्थः पुनः शब्दस्य, यो नैव सर्वम् / एतदहेतुकमयुक्तञ्च / अन्यच्च / सर्वे कृतकधर्मा अनित्या एव / अग्निसन्तानवत् / शब्दो ऽपि तथा / तस्मादनित्यः / एतदविरुद्धलक्षणम् / अथ किमनधिकमन्यूनञ्च / अत्रोच्यते / अहिकन्यूनत्वयोर्लक्षणं पूर्वमुक्तम् / न्यूनत्वं त्रिविधम् हेतुन्यूनत्वं वाक्यन्यूनत्वं दृष्टान्तन्यूनत्वञ्च / यदि कश्चिद्वदेत् / षड्विज्ञानन्यनित्यानि घटवत् / कारणन्तु न वदेत्तदा तद्धेतुन्यूनत्वमित्युच्यते / यदि कश्चिद्वदेहेहो ऽयमनात्मा सकारणत्वात् / शब्दो ऽप्यनात्मा सकारणत्वादेतदृष्टान्तन्यूनत्वम् / (##) यदि कश्चिद्वदेदनित्यानि चत्वारि महाभूतानि घटवत्कृतकानि / एतद्वाक्यन्यूनत्वम् / एतद्वीपरीतं तु सम्पन्नमित्युच्यते / सम्पन्नञ्च यथा / आत्मवाद्येवं प्रष्टव्यः / यदुक्तं भवतात्मेति स नित्यो ऽनित्यो वा / यद्यनित्यस्तदा संस्कारवद्विनाशधर्मा / नित्य इति चेत्तर्हि कथं निर्वाणस्पृहा / एतत् सम्पन्नलक्षणम् / अथ किं नामाधिकम् / अत्रोच्यते / अधिकं त्रिविधम्, हेत्वधिकं, दृष्टान्ताधिकं, वाक्याधिकञ्च / यदि कश्चिद्वदेच्छब्दो ऽनित्यः सम्योगजः / यथा घटः कृतको ऽनित्यश्च / पुनरपि वदेच्छब्द आकाशस्य गुणः / आकाशो ऽमूर्तः शब्दस्तु रूपधर्मा कथमन्योन्यसमाश्रयः / एतद्धेत्वधिकम् यद्युच्यते पञ्चेन्द्रियाण्यनित्यानि प्रतिध्वनिवत्कृतकत्वात् / शब्दो ऽपि तथा / कथं तज्ज्ञायते / ओष्ठमुखादिसमुद्भवत्वात् / तदृष्टान्ताधिकम् / यद्युच्यते ऽणुः सूक्ष्म आकाशस्तु व्यापी / उभावपि नित्यौ / शब्दस्तु न तथा तस्मादनित्य एतदृष्टान्ताधिकम् / अपि च शब्दो ऽनित्यः सकारणत्वात् / नित्य इति चेत्, तदयुक्तम् / कस्मात्? द्वाभ्यां हेतुभ्याम् / मुर्तोद्भवत्वादैन्द्रियकत्वाच्च / कथं नित्य इति यच्च समानधर्मकं तत्सर्वमनित्यम् / एतद्वाक्याधिकमुच्यते / अत्राह / कीदृशं वाक्यं लौकिकानां प्रतिपादनाय स्मर्थम् / उच्यते / यदि मूर्खाय गम्भीरार्थ वदेद्यथा सर्वे धर्मा शून्याः शान्ता निरात्मानो निष्पुग्दला मायावत् निर्माणवत्तत्त्वरहिता इत्यादि तदा तं गम्भीरार्थं विद्वानेव ज्ञातुं शन्कोति पृथग्जनस्तु श्रुत्वा भ्रान्त्यापन्नो भवेत् / (##) एतदप्राप्तकालम् / अथोच्यते / अस्ति धर्माणां कर्म, अस्ति विषाक्रो ऽस्ति च बन्धमोक्षडिः / यः करोति सो ऽनुभुङ्क्त इत्यल्पबुद्धयो ऽपि श्रुत्वावगच्छन्ति यथा वेधकारणिसंयोगेनाग्नेरूत्पत्तिः / यदभिधीयते तद्यदि सत्त्वोपयोगि भवेत्, तदा सर्वेषां [तत्र] प्रतीतिरनुमोदनञ्च / एतत् प्राप्तकालम् / अथ किं प्रतिपत्तिः / उच्यते / अभिहितस्य बाहुल्ये ऽपि स्मरणसामर्थ्यम्, अर्थानां गाम्भीर्ये ऽपि तल्लक्षणोपलब्धिः, जनप्रीतिकरश्च साध्यसारः / यथा कश्चिद्वदेत् सर्वे धर्माः शून्या अनीश्वराः सर्ववस्तूनां प्रतीत्यसमुत्पन्नत्वादिति प्रतिपत्तिः / अथ के वाक्यदोषाः / अत्रोच्यते / पूर्वोक्तविपरीता वाक्यदोषाः / वाक्यदोषाः पुनर्द्विविधाः / किञ्च तद्द्वैविध्यम् / अर्थस्याभेदे पुनरुक्तिः / वाक्यस्य चाभेदे पुनरुक्तिरिति / का नामैकार्थपुनरुक्तिः / यथा कौशिक इत्युक्त्वा पुनर्वदेद्देवेन्द्रः शक्रः पुरन्दरो वेति / इयमुच्यत एतस्यैवार्थस्य नामान्तरपुनरुक्तिः / नामार्थतुल्यता यथा / इन्द्र इत्युक्त्वा पुनरपीन्द्र इति वदेत् / इयं नामार्थाभेदे पुनरुक्तिः / यदलङ्कृतमसङ्गं वोक्तं स सर्वो वाक्यदोष इत्युच्यते / अपरञ्च यद्युक्तिसमुपेतमप्यक्रमम् एषो ऽपि वाक्यदोष इति / यथा गाथयोक्तम् / यथा कश्चिद्देवानामिन्द्रस्य शक्रस्य भार्यां प्रशंमयन् सुवर्णरूपिणीम् // (##) कोमलपादहस्तां पश्चाच्च शक्रो देवानामिन्द्रो ऽसुरत्रिपुरविनाशीति तु वदन्नित्यक्रमं वचनमुक्तम् / अथ कतिविधं प्रमाणम् / चतुर्विधं प्रमाणम् / प्रत्यक्षमनुमानमुपमानमागमश्चेति / चतुर्षु प्रमाणेषु प्रत्यक्ष श्रेष्ठम् / कुतः पुनः प्रत्यक्षं श्रेष्ठमिति चेदपरेषां त्रयाणां प्रमाणानां प्रत्यक्षोपजीवकत्वाच्छ्रेष्ठम् / यथा दृष्टे धूमवत्यग्नौ पश्चाद्धुमदर्शनादग्नेरनुमानम् / तस्मात्प्रत्यक्षं विशिष्यते / यथ च मरीचिदर्शनेनोदकोपमानम् / तस्मात्प्रत्यक्षे पूर्वं ज्ञाते पश्चादुपमानलाभः / .....पश्चात्प्रत्यक्षकाले पूर्वज्ञानं सत्यम् / ततश्च प्रत्यक्षादेव [प्रमाण]त्रयं ज्ञानमिति ज्ञातम् / इदानीन्तु तत्प्रत्यक्षं कथं सदिति / अत्रोच्यते / पञ्चेन्द्रियज्ञानं कदाचिन्मिथ्या / यत्तु साध्यवसायं सम्यग्धर्मावबोधकं तत्परमम् / ग्रीष्मे मरीचीनामलातचक्रगन्धर्वनगराणां च प्रत्यक्षे ऽपि तदसत् / अपरञ्च / लक्षणास्पष्टत्वाद्दर्शनभ्रमः / यथा रात्रौ स्थाणुं दृष्ट्वा मनुष्य एष इत्युच्यते / अङ्गुल्या cak«u÷pŬanÃcca द्विचन्द्रदर्शनम् / शून्यताज्ञाने प्राप्ते सम्यग्दृष्टिरुच्यते / ज्ञात प्रत्यक्षं तावत् / अथ किमनुमानलक्षणम् / उच्यते तत्पूर्वमुद्दिष्टम् / अधुना व्याख्यायते / अनुमानं त्रिविधं पूर्ववत्, शेषवत्, सामान्यतो [दृष्टं] च / यथा षडङ्गुलिं सपिडकमूर्धानं बालं दृष्ट्वा पष्चाद्धृद्धं बहुश्रुतं देवदत्तं दृष्ट्वा षडङ्गुलिस्मरणात् सो ऽयमिति पूर्ववत् / शेषवत् यथा, सागरसलिलं पीत्वा तल्लवणरसमनुभूय (##) शेषमपि सलिलं तुल्यमेव लवणमिति / एतच्छेषवदनुमानम् / सामान्यतो दृष्टं यथा / कश्चिग्दच्छंस्तं देशं प्राप्नोति / गगने ऽपि सूर्याचन्द्रमसौ पूर्वस्यां दिश्युदितौ paÓcimÃyäcÃstaæ गतौ / तच्चेष्टायामदृष्टायामपि तद्गमनमनुमीयते / एतत्सामान्यतो दृष्टम् / ननु का श्रुतिः / अत्रोच्यते, सत्यप्राचीनवृद्धबुद्धबोधिसत्त्वदर्शनादार्यसूत्रधर्मश्रवणग्रहणयोर्ज्ञानदर्शनोत्पादसामर्थ्यमेषा श्रुतिरित्युच्यते / यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुत इत्युच्यते / एवमपि यत् कृतसर्वधर्मसाक्षात्कारैर्महाज्ञानैरार्यैः श्रुतं तत् सुश्रुतमुच्यते / अथ किमुपमानलक्षणम् / अत्रोच्यते / यथा सर्वे धर्मा शून्याः शान्ता मायावत् निर्माणवत् / संज्ञादान्ताश्ववत्, संस्काराः कदलीवत्, कामलक्षणं पिडकवत् विषवत् / एतदुपमानमुच्यते / एवं चत्वारो हेतवः / तदवगमनं हेतुज्ञानमित्युक्तम् / अथ के हेत्वाभासाः / अत्राच्यते / हेत्वाभासा एतेषु वादधर्मेसु महादोषा एव ज्ञेयाः / शीघ्रञ्चापहर्तव्याः / अथेदानीं हेत्वाभासा व्याख्यास्यन्ते / हेत्वाभासानां लक्षणान्यपरिमितानि संक्षेपतस्त्वष्टावेव / वाक्छलं, सामान्यछलं, संशयसमः, कालातीतः, प्रकरणसमः, वर्ण्यसमः, सव्यभिचारः, विरुद्धः / नन्वेते ऽष्टौ धर्मा विस्तरेण विवेक्तव्याः / उच्यते / नव इति चतुर्विधम् / नवः, नव, न वः, नव इति / (##) यथा कश्चिदाह / यो मय परिहितः स नवकम्बलः / अत्र दूषणं (वदेत्) यद्भवता परिहितं तदेकमेव वस्त्रं कथं नवेति / अत्र प्रतिवेदेन्मया नव इत्युक्तं तथाच नवः कम्बलः नतु नवेति / अत्र दूषयेत्कथं नव? नवलोमैर्निर्मितत्वान्नव इत्युक्ते प्रतिवादी वदेत् तत्त्वतो ऽपरिमितानि लोमानि कथं नवलोमानीत्युच्यते / अत्राह / नव इति मया पूर्वमुक्तं न तु नवसंख्या / अत्र दूषणम् / तद्वस्त्रं युष्माकमेवेति ज्ञातं कस्मादेतन्न वः कथ्यते / अत्रोत्तरम् / मया नव इत्युक्तं किन्तु न व इति नोक्तम् / अत्र दूषणम् / भवतः कायं कम्बलो वस्त इति प्रत्यक्षमेतत् / कथमुच्यते न वःकम्बलः / अयं हेत्वाभास इत्युच्यते वाक्छलं च / अपरञ्च वाक्छलम् / यथा गिरिर्दह्यत इत्युक्ते, दूषणम् / तत्त्वतस्तृणतरवो दह्यन्ते कथं गिरिर्दह्यत इत्युक्तम् / एतद्वाक्छलमित्युच्यते / अपि च छलं द्विविधं / पूर्ववत् सामान्यञ्चेति / यथा / संस्कृता धर्माः श्रून्याः शान्ता आकाशवदित्युक्ते, दूषणम् / यद्येवं, उभयोरपि शून्यत्वमभावश्च, तदा निःस्वभावा धर्मा आकाशतुल्या इति सामान्यछलम् / का तावदुत्पत्तिरिति / अत्रोच्यते / सत उत्पत्तिरिति / यथा मृदो घटत्वत्त्वाद्धटोत्पादकत्वम् / यदि मृदो घटत्ववत्त्वं तदा मृदेव घटः स्यात् / तदा तदुत्पत्तये कृतं कुम्भकाररज्जुचक्रसंयोगेन / यदि मृदः सद्भावेन घटोत्पादकत्वं, तदोदकस्यापि सद्भावेन घटोत्पादकत्वं (##) स्यात् / यद्युदकस्य सद्भावेन घटानुत्पादकत्वं कथं तर्हि मृदो घटोत्पादकत्वम् / इति सामान्यछलम् / किं नाम संशयहेत्वाभासलक्षणम् / उच्यते / स्थाणोर्मनुष्यसादृश्यात्, रात्रौ तं दृष्ट्वा, एष स्थाणुः पुरुषो वेति विमर्शः / अयं संशयहेत्वाभास इति / कः पुनः कालातीतहेत्वाभासः / उच्यते / यथा कश्चिद्वदेन्नित्यः शब्दः / शब्दमयत्वाद्वेदो ऽपि नित्य इति / अत्र दूषणम् / इदानीं भवता शब्दस्य नित्यताकारणमप्रतिष्ठाप्य कथं वेदो नित्य इत्युच्यते / अत्र वदेद्यथाकाशमरूपत्वान्नित्यं तथा शब्दो ऽप्यरूपत्वान्नित्यः / तद्वचने पश्चादप्युक्ते सो ऽर्थः सिध्यति / अत्र दूषणं कालतीतमेतद्वचनम् / यथा गृहे दग्ध उदाकान्वेषणं भवतोप्येवमिति कालातीतः / अथ को नाम प्रकरणसमः? (आत्मनः) शरीर भिन्नत्वादात्मा नित्यः / यथा (घटस्य) आकशभिन्नत्वाद्वटो ऽनित्यः / अयं प्रकरणसम इत्युच्यते / अत्र दूषणम् / यद्यात्मा शरीरभिन्नत्र्वान्नित्य इति, तदा (घटस्य) आकाशभिन्नत्वाद्वटो ऽनित्यः / अयम् प्रकरणसम इत्युच्यते / अत्र दूषणम् / यद्यात्मा शरीरभिन्नत्वान्नित्य इति, तदा (घटस्य) शरीरभिन्नत्वाद्वटो ऽपि नित्यः स्यात् शरीरभिन्नत्वे ऽपि घटो ऽनित्य इति चेत्, तर्ह्यात्मापि शरीरभिन्नत्वात् कथं नित्यः / इति प्रकरणसमः / को नाम वर्ण्यसमः / उच्यते / यथा नित्यमाकाशमस्पर्शत्वात् / मनोविज्ञानमपि तथा / अयं वर्ण्यसम इत्युच्यते / कः सव्यभिचारः / उच्यते / यथा पञ्चविषया अनित्या (##) इन्द्रियग्राह्यत्वात् / चत्वारि महाभूतान्यपि तथा तस्मादनित्यानि / अत्र दूषणम् / कूर्मरोम लवणगन्धश्च निराभासमात्रं मनोविज्ञानोपलभ्यत्वात्किमनित्यमिति सव्यभिचारः / अथ को नाम विरुद्धः / उच्यते / विरुद्धो द्विविधः / दृष्टान्तविरुद्धो युक्तिविरुद्धश्च / यथात्मा नित्यो ऽमूर्तत्वात्, वृषभवत् / अयं दृष्टान्तविरुद्धः / युक्तिविरुद्धो यथा, ब्राह्मणस्य क्षत्रकर्मानुपालनं मृगयादिशिक्षा च, क्षत्रियस्य ध्यानसमापत्तिरिति युक्तिविरुद्धः / एवम्भूतौ धर्मावज्ञा अबुद्धैव सत्यं मन्यन्ते / ननु किमविरुद्धम् / अत्रोच्यते / एतद्भिन्नमविरुद्धमित्यभिधीयते / इति हेत्वाभासाः / // इति प्रथमं प्रकरणम् // (##) अथ द्वितीयं प्रकरणम् / पूर्वमष्टविधा वादधर्मा उक्ताः / अथ निग्रह[स्थान]धर्मान् वक्ष्यामः / ननु कतमे वादधर्माः / (अत्रोच्यते) यथा चत्वारि महाभूतानि प्रज्ञप्तिरेव / कस्मात् / रूपादिधर्मत्वादेव / अपरः पुनराह / चत्वारि महाभूतानि तत्त्वतः सन्ति / कथमेतज्ज्ञातम् / काठिन्यं पृथिवीधर्मो यावच्चलत्वं वायुधर्मः / तत्सदिति ज्ञेयम् / एतच्च प्रतिविरुद्धम् / तस्माद्विवादः / यथा वा / पृथिवी शरीरकारणमेव / अपराणि महाभूतान्यपि तथा / अत्र दूषणम् / पृथिव्यादि सर्ववस्तुसाधनसमर्थं सत्, कथं शरीरमात्रं साधयेदिति नात्र विवादः / यद्येवं न स्यात्तदा वाद इत्युच्यते / ननु कानि निग्रहस्थानानि / (अत्रोच्यते) यथा शब्दो नित्यो ऽमूर्तत्वादाकाशवत् / अत्र दूषणम् / यद्यपि शब्दो ऽमूर्तः / तथाप्यैन्द्रियकः, संप्रतिघः, घटवत्कृतकः / अपि त्वाकाशे ऽकृतके कथं तदृष्टान्तलाभः / एतन्निग्रहस्थानमित्युच्यते / अथ घटो मूर्त इत्यनित्यः शब्दस्य त्वमूर्तत्वात् कथं तदृष्टान्तलाभः / अत्र दूषणम् / शब्दो घटभिन्नो ऽप्यैन्द्रियकः श्रावणत्वात् / तस्मादनित्यः / ननु कस्यार्थस्यानिग्रहस्थानत्वापत्तिः / संस्कारा विज्ञानञ्च (##) कृतकत्वादनित्यम् / निर्वाणमकृतकत्वान्नित्यम् / एतद्वाक्यं सम्यक्पदरसम् / एतदुच्यते ऽनिग्रहस्थानम् / ननु किं वचनं दूषयितव्यम् / चुअय्ते / वाक्यवैपरीत्यं, असद्धेतुस्थापनं, उदाहरणवैषम्यञ्चैतद्दूषयितव्यम् / यथ संज्ञा संयोजनोच्छेदिका, इत्युक्ते कश्चित् पृच्छेत् / कथं संज्ञा सम्योजनोच्छेदिका / ज्ञानस्य संज्ञात उत्पादं पूर्वमनुत्का संज्ञामात्रकथनाद्वाक्यवैपरीत्यमितीदं दूषणीयम् / ननु कथं पुनरेतद्वाक्यमुच्यते / असिद्वस्थापनान्निग्रहस्थानापत्तिज्ञापनार्थमुक्तम् / अपरञ्च / अनुयोज्याननुयोगः / प्रतिवक्तव्ये ऽप्रतिवक्तव्यत / त्रिरभिहितस्य परैरविज्ञातम् / त्रिरभिहितस्य स्वयमविज्ञानम् / एतानि निग्रहस्थानानि / अन्यच्च / परेण विवदमानस्तद्विकलतां नावगच्छति / अन्यस्तु वदति / एषो ऽर्थः मिथ्यैव, किं भवान्नोपलभते तदा निग्रहस्थानम् / अन्यच्च / परस्य सम्यगर्थे दोषसमारोपे ऽपि निग्रहस्थानम् / अन्यच्च / वादिनोक्तं सर्वैर्विज्ञातमप्यसावेव (प्रतिवादी) नावगच्छति चेत्तदपि निग्रहस्थानम् / प्रश्नो ऽपि तद्वत् / एतानि निग्रहस्थानानि वादस्य महाकण्टकानि गम्भीरदुःखानि ज्ञेयानि, द्रुतञ्च हेयानि / ननु प्रश्नाः कतिविधाः / उच्यते / त्रिविधाः / यथा वचनसमः, अर्थसमः, हेतुसमश्च / यदि वादिनस्तैस्त्रिभिः (##) प्रश्नोत्तराणि न कुर्वन्ति तद्विभ्रान्तम् / यद्येतेषां त्रयाणामुत्तराणामन्यतमं न्यूनं स्यात्तदसम्पन्नम् / यदि वदेदहमेवम्प्रकारान् त्रीन् प्रश्नान्नावगच्छामि मम यथाज्ञानमन्योन्यं प्रष्टव्यं, तदादोषः / वाक्यसमः यथा / आत्मा नास्तीत्युक्ते तद्वाक्याश्रयेण प्रश्नः / अयं वाक्यसम इत्युच्यते / अर्थसमः तन्मतोपादानमेवायमर्थसम इत्युच्यते / हेतुसमः / परमनोगतेरुत्पादकस्य हेतोर्ज्ञामयं हेतुसम इत्युच्यते / एवं सामर्थ्ये सत्ये निग्रहस्थानमित्युच्यते / यद्यतिद्रुतं वदेच्छ्रोतारश्च नावगच्छेयुस्तदपि निग्रहस्थानम् / अथैतावमात्रमपराणि वा सन्ति / अत्रोच्यते / सन्त्येव यथा न्यूनं, अधिकम् निरर्थकं, अप्राप्तकालं, पुनरुक्तं प्रतिज्ञासन्न्यास इत्यादीनि निग्रहस्थानानीत्युच्यन्ते / यद्येवमादि पूर्वपक्षी वदेत्, तदा निग्रहस्थानापत्तिः / अथ प्रतिज्ञाविरोधः / यथा विज्ञानं नित्यम् / कस्मात् / विज्ञानस्य हि द्वैविध्यम् / विज्ञानोत्पात्तिर्विज्ञाक्रिया च / घटस्यापि द्वैविध्यम्, घटोत्पत्तिर्घटक्रिया च / एवं विज्ञानमुत्पाद्यमानमेव सक्रियं तस्मान्नित्यम् / घटस्य तूत्पत्त्यनन्तरं सक्रियत्वम्, तस्मादनित्यत्वम् / अत्र दूषणम् / उत्पत्तावेव सक्रियत्वान्नित्यमिति चेद्दीपस्याप्युत्पत्तावेव सक्रियत्वान्नित्यत्वप्रसङ्गः / अथ दीपश्चक्षुषा दृष्टः स्यात्, शब्दश्च श्रवणेन श्रूयत इति कथं दृष्टान्तोपपत्तिः / एतत्प्रतिज्ञासन्न्यासनिग्रहस्थानम् / (##) अपरञ्च / केचिद्वदन्त्यात्मा नित्य इति / कथं ज्ञातम् / अनैन्द्रियकत्वात् / यथा आकाशो ऽनैन्द्रियकत्वान्नित्यः / अत्र दूषणम् / परमाणवो ऽनिन्द्रियका अपि त्वनित्याः / अत्रोच्यते / आत्माकृतकत्वान्नित्यः परमाणवस्तु कृतकत्वादनित्याः / अत्र दूषणम् / अनुपलब्धेरिति भवता पूर्वमुक्तम् / अधुना चाकृतकत्वादिब्युच्यते / अयं प्रतिज्ञाविरोधः / ननूच्यते ऽहं विरोधीति चेद्भवांस्तु मम वचनं प्रतिकूलयन् कथम् विरोधौ न स्यात् / किञ्च कथमेतद्युक्तिसहम् / यद्वि विरुद्धमित्युच्यते मया, सा भवत एव वचनस्य पूर्वोक्तेनार्थन् प्रतिकूलता / तस्माद्विरुद्धमित्युक्तम् / अन्यच्च / भवता पूर्वमुक्तमस्पष्टत्वान्मे संशय उत्पन्न इति / नाहं भवद्विरोधीत्येवं संशयेन विरोधः / एतदपि निग्रहस्थानमिति / // इति द्वितीयं प्रकरणम् // (##) अथ तृतीयं प्रकरणम् / वादी प्राह / यदि कश्चिद्वदेदस्ति सत्त्वो यावत्सन्ति प्राणा अस्ति जीव इत्यादि / कथं ज्ञातम् / ऐन्द्रियकत्वात् / यथा निरुपधिशेषनिर्वाणस्येन्द्रियैरनुपलब्धेरभावः सत्त्वानान्तु न तथा / तस्मात्सन्त्येव इति ज्ञातम् / अत्मा नित्यः / यथार्हत्त्वफलं कस्मिंश्चिदेव काले विद्यमानमपि पूर्वं पश्चाच्चाविद्यमानत्वादभाव इति ज्ञायते / यथा च द्वीतीयो मूर्धा तृतीयो हस्तश्च / अभूत्वा भावात् प्रागभावः / भूत्वा तु विनाशात्प्रध्वंसाभाव इति ज्ञायते / आत्मा तु न तथा तस्मान्नित्यः / अत्र दूषणम् / यथा मूल[कील]ओदकान्यदृश्यत्वान्न सदित्युक्तम् / अर्हत्त्व[फलस्यापि] तथात्वमेव न त्वभावः / एतत्तु न भवता साक्षात्क्रियते / ननु मैवम् / उदकस्य पृथिव्यावरणाददृश्यत्वम् / अर्हत्त्व[फलस्य तु] केनावरणेनादृश्यत्वम् / तस्मात्तदसदिति ज्ञायते / अत्र दूषणम् / यद्भवतोक्तं [यथा] द्वितीयस्य मूर्ध्नस्तृतीयस्य हस्तस्य चादृश्यत्वाद[भावः] अर्हत्त्व[फलस्याप्य]भावः इति स्पष्टम् / तदयुक्तम् / द्वितीयस्य मूर्ध्नो नास्तित्वे ऽपि तर्हि न प्रथमस्य नास्तित्वम् / अर्हत्त्व[फलं] तु नास्त्येवेति तस्यैवात्यन्ताभावः / कथं दृष्टान्ततोपपत्तिः / यच्च भवतोक्तमनुपलब्धेर्निर्वाणाभावः सिद्ध इति तदप्ययुक्तम् / किं नाम (महा)शागरोदकस्य बिन्दुपरिमाणस्याशक्यज्ञानत्वात्तदसदिति (##) वक्तुं शक्यते / यद्यपि बिन्दुपरिमाणं न ज्ञायते तथाप्यस्त्येव सागरः / निर्वाणस्यापि तथात्वम् / अनुपलब्धावपि तत्तत्त्वतः सदेव / असदिति चेद्वक्तव्यम् तस्य कारणम् / यदि न शक्यते वक्तं तदा भवत एवार्थहानिः / अयमुच्यते यथाधर्मवादः / अन्यच्च यद्यनुपलब्धेर्निर्वाणस्यासत्त्वं, तदा परस्य संशयः / यथा रात्रौ तरुं दृष्ट्वा चित्ते संशयः / एष स्थाणुर्वा मनुष्यो वेति / न खलू तरुः स्थाणोः पुरुषस्य वो[पलब्धौ] नियतो हेतुः / अनुपलब्धिरेव निर्वाणस्याभावे नियतो हेतुरिति चेन्नात्र संशयसम्भवः / अन्यच्च कर्मविपाकाविनाशात्, सदेव निर्वाणम् / कुत इति चेत् / यथा दवेन गिरेस्तरुदाहे ऽग्निस्तद्विनाशहेतुः / कः पुनस्तस्य कर्मविपाकस्य विनाशहेतुर्येन तद्विनश्यते / निर्वाणलाभे तदा प्रहानिः / अत्रोच्यते / अस्ति तत्त्वतो विनाशहेतुः / आवरणात्त्वनुपलब्धः / अत्र दूषणम् / निर्वाणमपि सदावरणात्त्वनुपलब्धम् / किञ्च यदि विपाकस्य विनाशहेतुर्वर्तत इति चेन्नोच्यते / तदा भवतो ऽर्थहानिः / यद्यभावाद्विनाशहेतुरनुक्तस्तदावरणाभावो ऽपि कथमुक्तः / एवं कारणैर्कर्माणामविनाशो ज्ञायते / एष यथाधर्मवाद इत्युच्यते / पूर्वपक्षी वदति / यदि सागरोदकसद्भावान्निर्वाणसद्भावः सिद्धस्तदा किं द्वितीयस्यापि मूर्ध्नः सद्भावो न सिध्यति / द्वितीयस्यापि मूर्ध्नः सद्भावो न सिद्ध इति चेत् (##) कथं निर्वाणस्य सद्भावः / तस्माद्भवतोक्तः सागरोदकदृष्टान्तः निर्वाणसद्भावं साधयितुं न समर्थः / किं द्वितीयस्य मूर्ध्नः सद्भावं साधयेत् / अत्र दूषणम् / किं निर्वाणमसदिति भवदभिप्रेतम् / असतः सत्ता वासतो ऽसत्ता वा / असतो ऽसत्तेति चेत् कथं निर्वाणमसदिति प्रतिज्ञायते / यदि त्वसतः सत्ता कथं भवतासत्तोच्यते / यद्यसतो निर्वाणस्य सत्ता तदा स्वतो ऽसतो ऽसत्त्वमपि सदिति चेत्, कथं न निर्वाणसद्भावलाब इत्यत्र हेतुर्वक्तव्यः / यदि वक्तुं न शक्यते, तदा निश्चितमेव निर्वाणं सदिति ज्ञेयम् / एतदपि यथाधर्मवाद इत्युच्यते / नन्वात्मा नित्यो ऽनित्यो वा / अत्मा 'कृतकत्वान्नित्यः, घटादिष्टु कृतकत्वादनित्यः / अत्र दूषणम् / अकृतकत्वादात्मा नित्य इति चेत्तदयुक्तम् / कस्मात् / पुरुषाणां संशयजनकत्वात् / यद्यकृतकत्वान्नित्य एवात्मेति तदा नित्यो ऽनित्य वेति संशयस्यासम्भवः / संशयजनकत्वाद्दोषः / वादी / इयं दोषापत्तिर्न ममैवापि तु सर्वेषामेव वादिनां यथा शब्दो नित्यो ऽमूर्तत्वात् / अतीतः कायो ऽस्त्येव पूर्वनिवासानुस्मरणादित्यादिप्रतिज्ञा पूर्ववत्संशयमुत्पादयतीति / तस्मत्सर्वत्रैव दोषापत्तिः / अत्र दूषणम् / दृष्टान्त एव संशयं निर्धारयति / भवतां तूदाहृतो दृष्टान्तो मम संशयमुत्पादयति तस्मादसियो ऽयं दृष्टान्तः / दृष्टान्ते ऽसिद्धे ऽर्थहानिः / तदेव निग्रहस्थानम् / यत्पुनर्भवतोक्तं सर्वेषामेव दोषापत्तिर्न तु ममैवेत्येष (##) स्वदोष एव न तु परदोषः / कुत इति चेत् / यथा कश्चिदभियुक्त आत्मानमप्रकाश्य सर्व एव तस्करा इति वदेत्तदासौ पुरुष आत्मानमपि तस्करं मन्यत इति ज्ञेयम् / भवानपि तथा तस्मान्निग्राह्यः / इदानीं यदि भवानात्मानं प्रकाशयितुमिःच्छु पूर्वयुक्तिमतिक्रम्य पुनर्वक्तुमिच्छेन्नूनं बहुदोषापत्तिः स्यात् / भवतः प्रथमः पक्षो द्वितीयेन [पक्षेण] दूषितः / तृतीयश्चार्थो मया दूषितः / पञ्चमेन दोषावधिमिच्छन् पूर्वं नातिक्रामेदतः भवतो ऽन्त्यः पक्षः पुनरुक्तं भवेत् / पुनरुक्तं च निग्रहस्थानम् / नन्वनुयोज्यः षष्ठो ऽपि? अत्रोच्यते / सिद्वस्तावत्पञ्चमस्य दोषः / तत्कथं षष्ठो ऽनुयोज्यः / अस्मिन् हि प्रत्युक्ते पूर्वदोषतुल्यता / अनुयोक्तुः सदोषत्वे प्रतिपक्षेण तूष्णीम्भविंतव्यम् / अपरञ्च / षष्ठस्य दोषः पञ्चमेनापर्यनुयोज्यः / कुत इति चेत् / पञ्चमेनैव ह्येष षष्ठो ऽनुयुक्तः / अतो ऽयं स्वयमे सदोषः कथं तं दूषयेत् / एवं सद्धर्मवादः / // इति तृतीयं प्रकरणम् // (##) अथे चतुर्थं प्रकरणम् / ननु भवता व्याख्यातो यथाधर्मसद्वादः / कः पुनः सम्बन्धः / अत्रोच्यते / प्रश्नोत्तरसम्बन्धो विंशतिविधः / यदि कश्चित्तेन विंशतिविधेनार्थेन सम्यग्न्यायमारभते स सद्वादस्य ज्ञातेत्युच्यते / यदि नैवं तदा नायं विवादधर्मावगन्ता / एषां विंशतिविधानां सारो द्विविधः / वैधर्म्यं साधर्म्यञ्च / सजातीयत्वात्साधर्म्यं विजातीयत्वाद्वैधर्म्यम् / अर्थस्य हि तत्समाश्रयत्वात्ते विंशतिधर्मान् व्याप्नुवतः / किं साधर्म्यम् / यथा क्लेशक्षयो निराभास एव, आकाशभावो ऽपि निराभास इति साधर्म्यम् / किं वैधर्म्यम् / यथा निर्वाणमकृतकत्वान्नित्यं तथा सर्वे संस्काराः कृतकत्वादनित्याः / इति वैधर्म्यम् / ननु साधर्म्यवैधर्म्याभ्यां कथं दूषणम् / अत्रोच्यते / साधर्म्यदूषणमिच्छता एवं वक्तव्यम् / रूपं चक्षुषा दृष्टं, शब्दस्तु श्रवणेन श्रुत इति, कथं तयोः साधर्म्यम् / यदि रूपाद्भिन्नः शब्दस्तदा रूपस्यानित्यत्वाच्छब्दो नित्यो भवेत् / वैधर्म्यदूषणम् / यथ रूपस्यैन्द्रियकत्वादनित्यता, आत्मनो ऽनैन्द्रियकत्वान्नित्यता / घटस्यात्मनश्च सद्भावः / सद्भावसाधर्म्ये घटस्यानित्यत्वादात्मनो ऽपि तथात्वापत्तिः / घटसद्भाव आत्मसद्भावाद्भिन्नस्ततश्चात्मा (##) नित्यो घातस्त्वनित्य इति चेत् / नित्यतासाधर्म्यद[प्य]आत्मना नित्येन भवितव्यम् / एवं दूषणं विंशतिविधं यथा 1 उत्कर्ष[सम]m, 2 अपकर्ष[सम]m, 3 भेदाभेद[सम]m, 4 प्रश्नबाहुल्यमुत्तराल्पता, 5 प्रश्नाल्पतोत्तरबाहुल्यम्, 6 हेतुसमम्, 7 कार्यसमम्, 8 व्याप्तिसमम्, 9 अव्याप्तिसमम्, 10 कालसमम्, 11 प्राप्तिसमम्, 12 अप्राप्तिसमम्, 13 विरुद्धम्, 14 अविरुद्धम्, 15 संशय[सम]m, 16 असंशय[सम]m, 17 प्रतिदृष्टान्त[सम]m, 18 श्रुतिसमम्, 19 श्रुतिभिन्नम्, 20 अनुपपत्ति[सम]ञ्चेति प्रश्नोत्तरधर्मा विंशतिधा / 1. उत्कर्ष[सम]m / यथा (कश्चिद्वदेद्), आत्मा नित्य इन्द्रियानुपलब्धेः / आकाशो ह्यनुपलब्धेर्नित्यः / सर्वमनुपलभ्यं नित्यमेव / आत्माप्यनुपलभ्यः कथं तदनित्यताप्राप्तिः / अत्र दूषणम् / आकाशो ऽचेतनत्वान्नित्यः / आत्मा तु चेतनः कथं नित्यः / आकाशश्चेतन इत्यन्याय्यम् / यद्यात्माचेतनस्तदैवाकाशेन सधर्मा / एवं विद्वांसः सो ऽनित्य इति मन्यन्ते / एतदुत्कर्ष[सम]m / 2. अपकर्ष[सम]m / यथाकाशो ऽचेतन आत्मा तु चेतनः / कथमाकाश आत्मनो दृष्टान्तः / एतदपकर्ष[सम]m / 3. भेदाभेद[सम]m / यथात्मनित्यतास्थापन आकाश उदाहरणम् / [अत्र दूषणं] आत्मा आकाशश्चाभिन्नौ इति चेदैकधर्म्यात् कथमाकाशस्यात्मनो दृष्टान्तता / (##) भिन्नौ इति चेदन्यान्यसाधर्म्याप्राप्तिः / एतदुच्यते भेदाभेद[सम]m / 4. अन्यच्च / आत्मा नित्यो ऽनैन्द्रियकत्वात् / यथाकाशो ऽनिन्द्रियकत्वान्नित्य इति भवतः स्थापना / अथ यदनैन्द्रियकं तन्नावश्यं नित्यम् / तत्कथं सिद्धम् / एतदुच्यते प्रश्नबाहुल्यमुत्तराल्पता च / 5. अन्यच्च / आत्मा नित्योनैन्द्रियकत्वादिति भवत्स्थापना / अनैन्द्रियकस्य द्वैविध्यम् / यथा परमाणवो ऽनुपलभ्या अनित्याः / आकाशस्त्विन्द्रियानुपलभ्यो नित्यश्च / कथं भवतोच्यते यदनुपलभ्यत्वान्नित्य इत्युच्यते प्रश्नाल्पतोत्तरबाहुल्यञ्च / 6. अन्यच्च / अनुपलब्धिहेतुनात्मा नित्य इति भवता प्रतिज्ञातम् / आकाशश्चात्मा च भिन्नौः कथमुभयोरनुपलभ्यत्वं हेतुर्भवेत् / इति हेतुसमम् / 7. अन्यच्च / यत्पञ्चमहाभूतमयं तदनित्यम् / आकाश आत्मा च पञ्चमहाभूतमयौ कथं नित्यावुक्तौ / इति कार्यसमम् / 8. अन्यच्च / अनुपलभ्यत्वान्नित्य आकाश इति भवतः स्थापना / आकाशश्च सर्वव्यापी [ततश्च] किं सर्वाणि बस्तून्यनुपलभ्यानि / एतद्याप्तिसमम् / 9. अन्यच्च / परमाणुरव्याप्यनैन्द्रियको ऽप्यनित्यः / आत्मा त्वनैन्द्रियकः कथं नित्यः / इति अव्याप्तिसमम् / 10. अन्यच्च / आत्मा नित्यो ऽनिन्द्रियकत्वादिति भवत्स्थापना / सो ऽयं[हेतु]र्वर्तमाने ऽतीते ऽनागते वा / अतीत इति चेदतीतत्वान्नष्टाः / अनागत इति चेदभावः / वर्तमान (##) इति चेत्तदाहेतुः / यथा ӭङ्गे युगपदेव जातत्वान्नान्योन्यहेतुके / इति कालसमम् / 11. अन्यच्च / आत्मा नित्यो ऽनैन्द्रियकत्वादिति भवत्स्थापना / अथ प्राप्याप्राप्य वा हेतुरिति / अप्राप्य चेदसिद्धो हेतुः / यथाग्निरप्राप्य दहनासमर्थः, असिश्चाप्राप्य छेदनासमर्थः / आत्मानमप्राप्य कथं हेतुर्भवेत् / इत्यप्राप्ति[समम्] / 12. अन्यच्च / प्राप्य इति चेत्, प्राप्तेरहेतुत्वम् / इति प्राप्तिसमम् / 13. अन्यच्च / सर्वमनित्यम् / न त्वात्मा सर्वं, ततो नित्य इति भवत्प्रतिज्ञा आत्मा च तद्भावादनित्य इति वक्तव्यः, किञ्चिद्दग्धो हि कम्बलः प्रायेणादग्धत्वाददग्ध इत्युच्यते / एतद्विरुद्धम् / 14. अन्यच्च / आत्मानैन्द्रियकत्वादाकाशतुल्य इति भवत्स्थापना / आकाशस्यानुपलब्धिरात्मनो ऽपि तथात्वम् / आत्मन उपलब्धिरिति चेत्तदाकाशो ऽपि सुखदूःखदिकमुपलभेत / आत्मन आकाशस्य चाभिन्नत्वात् / एतदविरुद्धम् / 15. अन्यच्च / आत्मनः सद्भाववन्नित्यतानियता / लौकिकानां संशयसम्भवो नित्यो ऽनित्यो वेति / एतत् संशयसमम् / 16. अन्यच्च / अस्त्यात्मानैन्द्रियकत्वादिति भवद्वचनम् अथ विमर्शः केनावरणेनानुपलब्धिः / कारणमत्र वक्तव्यम् / यदि कारणं न विद्यत आत्मार्थस्य हानिः / इत्यसंशयसमम् / (##) 17. अन्यच्च / आत्मानैन्द्रियकत्र्वान्नित्य इति भवता प्रतिज्ञातम् / अथ मूलकिलोदकान्यनैन्द्रियकान्यप्यनित्यान्यात्मा तु कथं नित्यः / इति प्रतिदृष्टान्त[सम]m / 18. अन्यच्च / सूत्रेषु आत्मनो ऽनुपलब्धिरुक्ता तस्मात्तस्य नित्यता ज्ञातेति भवतः [स्थापना] / (परन्तु) नास्त्यात्मा नास्त्यात्मीयमित्यपि सूत्रेषूक्तम् / निर्ग्रन्थधर्मे चात्मानित्यतोक्ता / आत्मनित्यत्वे नियते सति सूत्राणां वैषम्यानुपपत्तिः / इति श्रुतिसमम् / 19. अन्यच्च / यदि भवता एकमेव सूत्रमधिगच्छतात्मा नित्य इति मन्यते / अथान्येषामपि सूत्राणां प्रतीतेरात्मानित्यो मन्तव्यः / उभयथा प्रतीतिरिति चेदेकस्यैवात्मनो नित्यत्वानित्यत्वप्रसङ्गः / इति श्रुतिभिन्नम् / 20. अन्यच्च / यदि सद्भावादिति हेतुनात्मास्तीति / अथ शालस्य सद्भावात्ताल उत्पद्यते / यद्यभावान्नास्तीति तदा तालबीजेषु वृक्षाकाराभावात्तदुत्पत्त्यप्राप्तिः / सद्भावे ऽनुत्पत्तिः / अभावे ऽप्यनुत्पत्तिः / आत्मनो ऽपि तथात्वम् / यदि किंचित्सदेव न तदानैन्द्रियकत्वं हेतुत्वेन प्रयोक्तव्यम् / यदि च सदेव तदा नानैन्द्रियकत्वेन तस्य सत्ता साध्या / इत्यनुत्पत्तिसमम् / यदि पुनः कश्चिच्छब्दनित्यतां स्थापयेत्, तदैवम्विधैरुक्तपूर्वैर्विशतिंधर्मैस्तद्वदेव दूषयेत् / नन्वात्मसद्भावादेव भवानात्मानं दूषयति / आत्मनो ऽभावे किं भवता दूषणीयम् / दूषणाद्ध्यस्ति दूषयितव्यम् / अत्र दूषणम् / युक्तितो नास्यात्मा / भवता तु (##) तत्सद्भावस्य विकल्पान्मया भवतो दूषणं कृतम् / यद्भवतोक्तं दूषयितव्यभवादस्त्यात्मेति / ततो दूषणान्नास्त्यात्मेति ज्ञातम् / भवत आत्मपरिग्रह आत्माभावद्योतनर्थमिति चेत्तदयुक्तम् / भवदर्थाप्रयोगात् / इदानीन्तु स्वयं भवता मम सिद्धान्तः प्रयुक्तः / ननु कथं भवता ज्ञातं यन्मया भवदर्थः परिगृहीतः / अत्र कारणं वक्तव्यमिति चेन्मया खलु पूर्वमुक्तं यत्स्वार्थमपरिगृण्हता भवता परस्थापना परिगृहीता कथमिदानीं पुनरिदं पृच्छ्यते / कथं ज्ञातं यद्भवतो ऽर्थो मय परिगृहीत इति / यतो भवद्वचनं विरुद्धं तस्मान्निग्रहस्थानापत्तिः / अन्यच्च / अनैन्द्रियकत्वात्सन्नेवात्मेति भवता पूर्वं प्रतिज्ञातं पश्चात्तु धर्मबाहुल्येन साधितम् / स्थापितहेतोरनियतत्वात्प्रतिज्ञाविरोधाच्च निग्रहस्थानम् / तस्माद्भवदर्थनाहौ यदि पुनरहं किंचिब्द्रवीमि, [यन्मया] पूर्वमुक्तं तस्मादेतन्न भिद्यते / तदा वचनस्य बहुदोषप्रसङ्गः / पक्षप्रतिपक्षयोः प्रतिपक्षमर्यादा पञ्चमे / तदतिक्रम्योक्तं वचनं दोषः / यदि विद्वान् गम्भीरं न्यायं भावयत्युक्तेन दृष्टान्तेनार्थावगमसमर्थश्च स्यात्तदा तस्य वाद एवंविधं धर्मं नातिक्रामति / वादी प्राह / एवमुक्तो वदधर्माणां सारः / एष वादसारः सर्ववादानां मूलम् / एतस्माद्वादात्पक्षप्रतिपक्षयोः परमोत्कर्षज्ञानं जायते / यथा बीजे सुक्षेत्र उप्ते मूलाङ्कुराः समृद्धाः / कुक्षेत्रे तूप्ते फलभाव एव / एतस्य धर्मस्यापि तथात्वम् / (##) यदि विद्वान् कश्चित् प्रमाणविचारकुशलस्तदा वादानुत्पादयति / मूर्खस्त्वल्पबुद्धिरेतद्वादाभ्यासेनापि तदवगमासमर्थस्तत्त्वतो विद्वान् नोच्यते / तस्माद्ये ये सञ्ज्ञानोत्पत्तिं सुभाशुभविवेकञ्चेच्छन्ति तैस्तैरेव सद्धर्मवाद आश्रयितव्यः / // इति चतुर्थं प्रकरणम् // समाप्तश्चायं ग्रन्थः /