Tarkasastra (reconstructed text) (TÓ) Based on the edition by G. Tucci: Pre-DiÇnÃga Budhist texts on Logic from Chinese Sources. Baroda 1929 (Gaekwad's Oriental Series, 49). Reprint: Nepal: Pilgrims Book House, 1998, 1-40. (Reconstructed Text) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 69 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for references to Tucci's edition (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तर्कशास्त्रम् / अथ प्रथमं प्रकरणम् / (शास्त्रमाह) भवान् मन्यते ऽस्मद्वचनमन्याय्यमिति चेद्भवतो ऽपि वचनमन्याय्यम् / यदि भवद्वचनमन्याय्यं, तदास्मद्वचनं न्याय्यम् / यदि [भवतोच्यते] भवद्वचनं न्याय्यं, परमस्मद्वचनमन्याय्यं तन्न युक्तम् / किञ्च यदन्याय्यं तदेतत्स्वतो न्याय्यं, तस्माद् यदन्याय्यं तन्नास्ति / यदि स्वतो ऽन्याय्यं तदेतदन्याय्यमसच्चैव, तस्मादहमन्याय्य[वादी] इति चेद्भवतोच्यते तदयुक्तम् / अन्यच्च / मम वचनमन्याय्यमिति चेद्भवतोच्यते, ततो भवानज्ञ इति स्पष्टम् / कुत इति चेत् / यदन्याय्यं तन्निराभासम् / वचनं न्यायाभावाद्भिन्नमभिन्नं वा ? / अभिन्नं चेद्वचनमपि नास्तीति मम वचनमन्याय्यमिति भवता कथमुच्यते / अथ भिन्नं, ततो वचनं न्याय्यमिति मम वचनमन्याय्यमिति कथं भवतोच्यते / वचनस्वलक्षणखण्डनाच्च / भवत्खण्डनवचनमस्मद्वचनस्य समकालीनमसमकालीनं वा? समकालीनं चेदस्मद्वचनखण्डने ऽसमर्थं, यथा गोशृङ्गे ऽश्वकर्णौ वा परस्परं खण्डयितुं न शक्नुवतः / समकालीनत्वात् / असमकालीनञ्चेद्, भवतः खण्डनं पूर्वमस्मद्वचनं पश्चात् / अथास्मद्वचनानुच्चारणात्, किं भवता खण्ड्यते? / तस्माद्भवतः खण्डनमसिद्वम् / अथास्मद्वचनं (##) पूर्वं, भवतः खण्डनं तु पश्चाद्, एवं तर्ह्यस्मद्वचनसिद्वत्वात् कस्य खण्डनं भविष्यति? / समकालीनञ्चेत्, ततो ऽस्मद्वचनं भवतश्च खण्डनमित्येतयोरेतत् खण्डनमेतच्च खण्डनीयमिति विशेषो न स्यात् / यथा नदीसमुद्रवारिसंयोगकाले विशेषासम्भवः / अपरञ्च / भवतः खण्डनं स्वखण्डनार्थमस्वखण्डनार्थं वा? स्वखण्डनार्थञ्चेत्, ततः स्वतः स्वार्थहीनं भवेदस्मद्वचननु सिद्धम् / अस्वखण्डनार्थञ्चेद्, असिद्धम् / कुत इति चेत्, स्वार्थतः खण्डनासिद्वेः / सिद्धञ्चेत्, स्वार्थहानिः परार्थसिद्विश्च / किञ्चास्मद्वचनमन्याय्यमिति चेद्, वचनमेव न भवेत् / वचनञ्चेन्नैवान्याय्यम् / अन्याय्यमिति चेत्, तद्विरुद्वम् / यथा कुमारी पुत्रवतीति / यतो यदि कुमारी पुत्रवतीति न सम्पद्यते / यदि पुत्रवती, तर्हि नैव कुमारी / कुमारीति पुत्रवतीति चोभयं विरुद्वम् / तस्मान्मम वचनमन्याय्यमिति चेद्भवतोच्यते तदयुक्तम् / एतत्पुनः प्रत्यक्षविरुद्वम् / भवानस्माकं वचनं श्रुत्वान्याय्यं मन्यते चेत्, तत्तर्हि श्रुतत्वात्प्रत्यक्षसिद्धम् / प्रत्यक्षं हि बलवत्तरं तस्माद्भवद्वचनहानिः / यथा कश्चिन्मन्येत श्रोत्रविज्ञानतः शब्दस्यानुपलब्धिरथ श्रोत्रविज्ञानतः शब्दस्योपलब्धिः प्रत्यक्षसिद्वेति, तदा प्रत्यक्षस्य बलवत्तरत्वात्तद्वचनहानिः / अनुमानविरुद्धं चैतत् / मम वचनमनुमानेनोपलभ्यते चेत्ततो न्याय्यमिति स्पष्टम् / अन्याय्यं हि वचनं नैव विद्यते / यदि वचनमस्ति तदा न्याय्यमिति ज्ञायते / यथा कश्चिन्मन्येत शब्दो ऽनित्यो हेतुमत्त्वात् / यच्च हेतुमत्तदनित्यं, (##) यथा घटः / स हेतुमत्त्वादनित्यः / यदि हेतुमांस्तदानित्यः शब्दो, यदि नित्यो नैव हेतुमान् / इत्यनित्यतानुमानसिद्वा / अनुमानबलान्नित्यतहानिः / न्याय्यमिति, यद्वचनं तन्न्याय्यम् / यन्न्याय्यमित्यनुमानसिद्धं, तदन्याय्यमिति प्रतिषिद्वम् / लोकविरुद्वं चैतत् / यद्भवतोक्तं मम वचनमन्याय्यमिति तल्लोकविरुद्वम् / कस्मादिति, लोके हि चतुर्विधन्यायसत्वात् / [तथा हि] हेतुफलन्यायः सापेक्षन्यायः साधनन्यायस्तथतान्यायश्च / हेतुफलन्यायः / यथा बीजमङ्कुरश्च / सापेक्षन्यायः / यथा दीर्घं ह्रस्वं, पिता पुत्रः / साधनन्यायः / यथा पञ्चावयववाक्यं साधनार्थम् / तथतान्यायस्त्रिविधः / यथानात्मतथतानित्यतातथता निरोधतथता च / इह लोके वचनं फलं, न्यायो हेतुरिति / इह लोके यदा फलं दृष्टं तदा सहेतुकं ज्ञातम् / यदा वचनमुपलब्धं, तदा न्याय्यं ज्ञातम् / यन्मम वचनमन्याय्यमिति भवतोक्तं तल्लोकविरुद्वम् / अन्याय्यं वचनमित्यस्य नास्त्यवकाशः / यद् भवतोक्तं मम वचनमन्यहिसंवादित्वादिति तदिदमिदानीं भवता सार्धं विचार्य निर्धार्यते / यदि कश्चिदन्यद्वदेत्तदा तस्य दोषः स्यत् / भिद्यते भवतः प्रतिज्ञास्मत्प्रतिज्ञातः / अथ तद्भवतः स्वोक्तम् / तदान्यदुक्तम् / तस्माद्भवानेव दोषमापद्यते / यदि भवदर्थो ऽस्मदुक्तादन्यस्तदान्यत्वदोषो भवत एव न तु मम / यदि नान्यत्, तर्हि मत्पक्षतुल्यमेव, तेन नास्त्यन्यत्वम् / अथोच्यते ममान्यदिति तन्मिथ्या / अन्यच्चान्यस्मान्नान्यदित्यनन्यत्वम् / (##) यद्यन्यदन्यस्मादन्यत्, ततो ऽन्यन्न भवेत् / यथा मनुष्यो गोरन्यो न गौर्भवति, यद्यन्यदन्यस्मादन्यत्, तदा तदेकं भवेत् / यद्येकं ततो नान्यत्, तत्किमुच्यते ममान्यदिति / अतश्चैतन्याय्यमिति / अहं न्यायमवलम्ब्य भवता विवदे / तस्मादन्यथाहं वदामि / यद्यावयोर्भेद एव न स्यान्न तदा भवता विवादो ऽहं तु भवदर्थमेव वदामि / सर्वमुक्तमन्यदिति चेद्, भवतापि किञ्चिदुक्तमिति भवानप्यन्यद्वदतीति दोषो भवत एव / यदि भवतो वाक्यं नान्यत्, तर्हि ममापि वचनं नान्यदिति यद् भवतोक्तमहमन्यद्वदामीति तदयुक्तम् / अथ भवद्वचनं मिथ्यैव / शेषं पूर्ववत् / यद् (भवतो)क्तं मम वचनमसिद्धमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते / यदि वचनमसिद्धं, तदा तदेव वचनमसिद्धम् / यदि वचनस्यासिद्धत्वं, तदा वचनमेव न प्राप्तम् / अथ वचनं न प्राप्तं, कथं भवतोच्यते मया यदुक्तं तदसिद्धमिति / अथ वचनं प्राप्तं तत्सिद्वमेव स्यात् / यदि मदुक्तमसिद्धमिति भवतोच्यते तदयुक्तम् / यदि सर्वं वचनमसिद्ध, तर्हि भवदुक्तं मम खण्दनमप्यसिद्धम् / यदि भवदुक्तं खण्डनमसिद्धं न स्यात्, तर्हि मम वचनमपि नैवासिद्धम् / यदि (भवतो)च्यते मदुक्तमसिद्धं तदयुक्तम् / यदसिद्धं तत्स्वत एव सिद्धम् / तस्मान्नास्त्यसिद्धम् / यद्यसिद्ध न स्वतः सिद्धं, तदासिद्धं न स्यात् / यदि सिद्धं, नास्त्यसिद्धं, ततो यद् (भवतो)क्तं मदुक्तमसिद्धमिति तन्निरवकाशम् / यदि भवतोच्यते मम khaï¬anamananubhëaïameva तदा न मम मतस्योपलब्धि / (##) अथ नोपलभ्यते मम मतं, ततो मम खण्डनं कर्तुं न शक्यते / तदिदानीं (भवता सार्धं)विचार्य निर्धार्यते / यदि भवान् मत्खण्डनं nÃnubhëate, तदा भवान् खण्डनं वक्तुं न शक्नोति / किं पुनर्मन्यते भवान् khaï¬anamananubhëya खण्डनं शक्यं, अथवा khaï¬anamanubhëya खण्डनं शक्यम् / यदि तावद् (भवान्) ananubhëya (खण्डनं वक्तुं शक्नोति), ahamapyananubhëya खण्डनं वक्तुं शक्नुयाम् / अथवा khaï¬anamanubhëya खण्डनं वक्तुं शक्यं, तदा सदैव khaï¬anÃnubhëaïam स्यात् / कुतः? खण्डनात्पुनः खण्डनस्योत्पन्नत्वात् / तदा खण्डनानवस्था / न च स कालो विद्यते यत्र न khaï¬anÃnubhëaïam / [अतः] यत्र खण्डनं वक्तुं शक्यते स कालो नास्ति / अपरञ्च खण्डनमिति खण्डनान्नाम / यदि tatkhaï¬anÃnubhëaïÃnnÃma खण्डनमिति वक्तुं शक्यते, ananubhëya तु खण्डनमिति वक्तुं ज शक्यते / ततः पूर्वखण्डनस्य नाम paÓcÃdanubhëaïaæ प्राप्तम् / परवर्तिखण्डनं नाम न tÃvadanubhëaïaæ प्राप्नोति / तृतीयन्तु द्वितीयस्य खण्डनस्य nÃmÃnubhëaïaæ प्राप्तम् / चतुर्थं तृतीयस्य खण्डनस्य nÃmÃnubhëaïaæ प्राप्तम् / इति sadÃnubhëaïÃdanavasthà / ananubhëya खण्डनं नाम वक्तुं शक्यमिति चेद्, ananubhëyÃpi ततः प्रथमं खण्डनं नाम वक्तुं शक्यम् / प्रथमं खण्डनम् nÃmÃnanubhëya खण्डनं नाम वक्तुं शक्यमिति चेत्, द्वितीयमपि खण्डनं nÃmÃnanubhëya खण्डनं नाम वक्तुं शक्यते / द्वितीयं खण्डनं nÃmÃnanubhëya खण्डनमिति वक्तुं शक्यत इति चेत्, प्रथमं खण्डनं (##) nÃmÃpyananubhëya खण्डनं नाम वक्तुं शक्येत / किन्तु प्रथमं खण्डनं nÃmÃvaÓyamanubhëyam / तस्मात्खण्डनं नाम वक्तुं शक्यते / अथ द्वितीयं खण्डनं nÃmÃpyavaÓyamanubhëyaæ, तदा खण्डनं नाम वक्तुअं शक्यते natvananubhëya वक्तव्यम् / यदि पुनः khaï¬anamananubhëya वदेत्, खण्डनस्य निग्रहस्थानापत्तिः / यदि भवान् स्वखण्डनं nÃnubhëate, ततो भवदुक्तखण्डनस्य निग्रहस्थानापत्तिः / यदि भवान् khaï¬anamananubhëya खण्डनं वदेत्, खण्डनं वदंश्च निग्रहस्थाने न पतेत्, तदाहमपि khaï¬anamananubhëya खण्डनं वदन्न निग्राह्यः / किञ्च यदा भवद्वचनं मम[मतं] खण्डयति, tadÃhamanubhëe / यदा त्वहं भवन्मतं खण्डयामि तदा bhavÃnapyanubhëate / अथ parasparÃnubhëaïaæ, न तदा खण्डनप्रतिष्ठापनम् / यदि parasparÃnubhëaïaæ, तदा सम्यगर्थहानिः / यथा पोतावन्योन्यसम्बद्वौ समुद्रवेलासमये परस्परसंघर्षेण दोलायमानौ / अपरञ्च / सर्वे शब्दा यदा मुखान्निर्गतास्तदा नष्टा एवेति कथं madvacanÃnubhëaïam? / अथ शब्दो विनाशधर्मा / apunarÃgamanÃtpunarbhëaïamaÓakyam / अथ शब्दः sthitiÓÅlastadÃnubhëaïamaÓakyaæ, नित्यत्वात् / नष्ट इति चेन्, न ki¤cidanubhëitavyaæ तदभावात् / शब्दो नष्ट इति चेत्, tvadanubhëaïÃyaitanme वचनमिति यद्भवान् ब्रवीति स कुतर्क एव / यद् (भवतो)क्तं मद्वचनं पूर्व, [भवत] खण्डनं तु पश्चादिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते / यदि मद्वचनं पूर्वं, खण्डनन्तु पश्चादिति तन्याय्यम् / कुत इति (##) चेन्, मद्वचनं पूर्वं भवद्वचनं तु पश्चादिति / यद्यस्मद्वचनं परवर्तिवचनं खण्डयति, ततो ऽस्मदर्थो विशिष्यते भवद्वचनस्य तु हानिः / किञ्च यद्युच्यते भवता सर्वाणि वचनानि पूर्ववर्तीनि खण्डनन्तु परवर्तीति, तदा भवानपि पूर्वमेव वचनं वदतीति पश्चात्खण्डनं भवेत् / यदि भवद्वचनस्य पूर्ववर्तित्वे ऽपि पश्चात्खण्डनं नास्ति, तर्हि मद्वचनस्य पूर्ववर्तित्वे ऽपि, पश्चात्खण्डनं न स्यात् / यच्च खण्डनं पूर्वस्य परवर्तीति स्वभावतः पूर्वस्य खण्डनं न पश्चादस्ति / यदि स्वभावत एव पूर्वस्य खण्डनं पश्चात् स्यात्, तदा पूर्वं पश्चादित्युभे न स्याताम् / तस्माद्यद्भवतोक्तं पूर्वस्य खण्डनं परभावीति तदयुक्तम् / यदि स्वभावतः पूर्वस्य खण्डनं न पश्चात् / हेत्वभावात् / तदा पूर्वस्यापि खण्डनं परभावि न भवेत् / यद्भवतोक्तं मद्वचनं पूर्वं, खण्डनं तु परभावि तन्मिथ्या / यदभिहितं भवता, मया हेत्वन्तरमुक्तमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते / यदि पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनान्निग्रहस्थानमापद्यते, तदा भवान् निग्रहस्थानमापन्नः / कथमिति चेद्, भवता पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनात् / यदि हेत्वन्तरप्रतिष्ठापनाद्भवतो न निग्रहस्थानत्वापत्तिस्तदा ममापि तथा / किञ्च मदुक्तहेतुतो भवदुक्तहेतोर्भेदः / यद्यन्यं हेतुं वदामि तन्मम न्याय्यम् / यद्यन्यं हेतुं न वदेयं, ततो भवद्धेतुं वदेयम् / ततो न प्रतिपक्षतया विरोधो ऽपि त्वावयोस्तुल्यवचनतैव / यदि सदृश एव हेतुरावाभ्यां प्रतिष्ठापितः, तदा भवानस्मद्धेतुं खण्डयतीति स्वहेतुमेव खण्डयति / (##) अपि च यदि सर्वाणि वचनानि हेत्वन्तराणि स्युस्तदाभवदुक्तानि वचनान्यपि हेत्वन्तराणि भवेयुः / ततश्च भवतो निग्रहस्थानापत्तिः / अथ वचनान्युच्चारयन्नपि न भवान् निग्राह्यस्तर्हि यद्भवतोक्तं हेतुं प्रतिष्ठापयन्नहं निग्राह्य इति तदयुक्तम् / यद्भवतोक्तमर्थान्तरं वदामीति तदिदानीं (भवता सार्धं) विचार्यं निर्धार्यते / अन्या मे प्रतिज्ञा, अन्या च भवत इति यत्तन्न्याय्यमेव / अथाहं भवतः प्रतिपक्षतया विरोधीत्यर्थान्तरं ब्रवीमि / यदि मतमस्मदर्थो भवदर्थादनन्यस्तदास्मदर्थो भवदर्थप्रतिपक्षतया न विरुद्वो / यदि भवानस्मदर्थं खण्डयति, तर्हि भवतः स्वार्थस्यैव खण्डनं भवेत् / यदर्थान्तरं न तत्स्वयमर्थान्तरम / तस्मान्नास्त्यर्थान्तरम् / यदि त्वर्थान्तरं स्वयमेवार्थान्तरं, न तदार्थान्तरम् / तस्माद्यद्भवतोक्तमहमर्थान्तरं वदामीति न युक्तम् / अपरञ्च यदुक्तं सर्वं तदर्थान्तरञ्चेत्तदा भवदुक्तमप्यर्थान्तरं भवेत् / यदि भवदुक्तमर्थान्तरं न भवेत्तदा यद्भवता प्रतिज्ञातं सर्वमर्थान्तरमिति तदयुक्तम् / यद् (भवतो)क्तमहं पूर्वचनादनन्यद्वचनं वदामीति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते / अस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्धा / यदस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्वा, तन्न्याय्यम् / कुत इति चेत् / सर्वत्राहं भवदर्थखण्डनार्थं वदामि, तस्मादस्मद्वचनमनन्यत् / यदि मयार्थान्तरमुक्तं, तर्हि भवत्प्रतिज्ञास्मदर्थादन्या / यद्यहमर्थान्तरं वदामि तदा (##) भवदर्थं वदामि / एवन्तावन्नाहं भवद्विरुद्दो / ततश्च यदि भवान् मां खण्डयति, तर्हि स्वार्थस्यैव खण्डनम् / अन्यच्च / यथा मया पूर्वमुक्तमनित्यः शब्द इति / एतानि वचनानि विनाशस्वभावानि क्षयस्वभावानि च / इदानीमन्यद्वचनमुच्चर्यते / ततश्च यद्भवतोक्तं भवान् पूर्ववचनं वदतीति तन्मिथ्या / अपरञ्च / यद्भवतोक्तं मदुक्तमनन्यदिति / तत्र यद्यहमन्यद्वदामि तदा तदन्ययत् / यद्यहमनन्यद्वदामि तदनन्यत् / यद्यहं तद्वदंस्तन्न साधयितुं शक्नोमि, तदा यद्भवतोक्तमनन्यदिति तद्युक्तम् / यच्च (भवतो)क्तं मया सर्वमुक्तं नानुज्ञायत इति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते / सर्वं नानुज्ञायत इति यदुक्तं भवता एतद्वचनं सर्वस्मिन्नन्तर्भवति न वा? / यदि तावत्सर्वस्मिन्नन्तर्भवति तदा भवान् स्वयं स्वोक्तं नानुजानाति / यदि स्वयं नानुजानात्यस्मदर्थः स्वत एव सिद्धो भवेद्भववचनस्य तु हानिः स्यात् / अथ सर्वस्मिन्नान्तर्भवति तदा तस्य सर्वत्वमेव न स्यात् / यदि सर्वत्वमेव न भवेत्, तदा भवता यदननुज्ञातं तत्सर्वम् / यदि सर्वमननुज्ञातं तदास्मदर्थो भवता नैवाननुज्ञातः / अस्मदर्थः सिद्धो भवतस्तु सर्वस्य प्रतिषेधः / इति प्रथमं प्रकरणम् / (##) अथ द्वितीयं प्रकरणम् / (शास्त्रमाह) खण्डनस्य त्रिविधदोषापत्तिः / विपरीनखण्डनमसत्खण्डनं विरुद्धखण्डनञ्चेति / यदि खण्डनमेतत्त्रिविधदोषोपेतं तदा निग्रहस्थानम् / [तत्र] विपरीतखण्डनम् / यदि प्रतिष्ठापितं खण्डनं सम्यगर्थेन न संयुक्तं स्यात्तदा तद्विपरीतखण्डनमित्युच्यते / विपरीतखण्डनं दशविधम् / (1)साधर्म्यखण्डनम् (2) वैधर्म्यखण्डनम् (3) विकल्पखण्डनम् (4) अविशेषखण्डनम् (5) प्राप्त्यप्राप्तिखण्डनम् (6) अहेतुखण्डनम्(7) उपलब्धिखण्डनम् (8) संशयखण्डनम् (9) अनुक्तिखण्डनम् (10) कार्यभेदखण्डनम् / 1. [तत्र] साधर्म्यखण्डनम् / वस्तुसाधर्म्यप्रत्यवस्थानं साधर्म्यखण्डनमित्युच्यते / (शास्त्रमाह) शब्दो ऽनित्यः प्रत्यनोत्पन्नत्वाद्यथा घटः प्रयत्नोत्पन्नः / उत्पन्नश्च विनष्टः / शब्दो ऽपि तथेति शब्दो ऽनित्य इति स्थापिते प्रतिवादी प्राह / यदि घटसाधर्म्याच्छब्दो ऽनित्यस्तदाकाशसाधर्म्याच्छब्दो नित्यः स्यात् / ततश्चाकाशवच्छब्दो नित्य इति / [अत्र] साधर्म्यममूर्तत्वम् / (शास्त्रं पुनराह) शब्दो ऽनित्यः प्रयत्नोत्पन्नत्वात् / यन्नित्यं न तत्प्रयत्नेनोत्पन्नं यथाकाशं नित्यं न प्रयत्नेनोत्पन्नम् / शब्दस्तु न तथा / तस्माच्छब्दो ऽनित्य इति स्थापिते प्रतिवादी प्राह / यदि (शब्दस्य) नित्याकाशवैधर्म्यच्छब्दो ऽनित्य इति, तदा किं प्राप्तम्? / यद्याकाशसाधर्म्यं (##) ततो नित्य एव शब्द इति / साधर्म्यं चामूर्तत्वं तस्मान्नित्यः / (शास्त्रमाह) एते खण्डने विपरीते ऽसिद्धे च (खण्डने) / कुत इति चेत् / ऐकान्तिकैकरसधर्मस्थापनं हि हेतुरिति मन्यते / सर्वधर्माणां प्रयत्नोत्पन्नत्वेनानित्यतावर्णनात् / सो ऽनित्यतावर्णकहेतुरैकान्तिकैकरसस्तस्मादनित्यतानपसरणीयैव / तत्सामानजातीयं चिख्यापयिषतया घटाद्युदाहरणमुक्तम् / प्रतिवादी त्वनैकान्तिकैकरसार्थप्रत्यवस्थानेन खण्डनं bhëate यथा यदि भवान् साधर्म्येण शब्दस्यानित्यतां स्थापयति तदाहमपि वैधर्म्येण शब्दस्य नित्यतां प्रतिष्ठापयामि / यदि च भवदर्थः सिद्धो ममाप्यर्थः सिद्धो भवेदिति / (शास्त्रमाह) भवतः खण्डनमयुक्तम् / कुत इति चेत् / भवत्प्रयुक्तस्य हेतोरनैकान्तिकनित्यत्वानित्यत्वाव्याप्तिवर्णनात् / अस्माभिस्त्रिलक्षणो हेतुः स्थापितः / तद्यथा पक्षधर्म्मः सपक्षसत्वं विपक्षव्यावृत्तिश्च / तस्माद्वेतुसिद्धिरनपसरणीया / भवद्धेतुस्तु न तथा तस्माद्भवत्खण्डनं विपरीतम् / यदि भवता प्रतिष्ठापितो हेतुरस्मद्धेतुतुल्योभवेत्तदा सम्यक्खण्डनं सिध्येत / यद्यनित्यताप्रतिज्ञा नित्यतां खण्डयति तदा [नित्यता-] खण्डनसिद्धिः / कुत इति चेत् / नित्यतास्थापकहेतुनानित्यतास्थापकहेतुः खण्ड्यते चेत्, तदानित्यताविपर्यासदोषो व्यक्तीकर्तुं न शक्यत इति प्रसिद्धम् / नित्यताहेतोरनैकान्तिकैकरसत्वादनित्यताहेतोरैकान्तिकैकरसत्वाच्च / (##) 2. वैधर्म्यखण्डनम् / वस्तुवैधर्म्यप्रत्यवस्थानं वैधर्म्यखण्डनमित्युच्यते / (शास्त्रमाह) अनित्यः शब्दः / कस्मात्? कृतकत्वात् / यत् कृतकं तदनित्यम् / यथाकाशं नित्यमकृतकत्वात् / शब्दस्य तथात्वाभावाच्छब्दो ऽनित्यः / प्रतिवादी प्राह / यदि शब्दो नित्याकाशविधर्म्यादनित्य इति, तदा किं प्राप्तम् / यदि घटवैधर्म्यं शब्दस्य, तदा स नित्य इति / तद्वैधर्म्यममूर्तत्वम् / घटो मूर्तस्तस्माद्घटो ऽनित्यः शब्दस्तु नित्यः / (शास्त्रमाह) शब्दो ऽनित्यः कृतकत्वात् / यथा घटो ऽनित्यः कृतकत्वात्, तथा शब्दो ऽपि / प्रतिवादी प्राह / यदि घटसाधर्म्याच्छब्दस्यानित्यता भवता स्थापिता, तदा किं प्राप्तम्? / शब्दो नित्य एव घटवैधर्म्याद्वैधर्म्यममूर्तत्वम् / घटस्तु मूर्तः / (शास्त्रमाह) विपरीत एते खण्डने / कुत इति चेत् / अस्मत्स्थापितानित्यताहेतोरैकान्तिकैकरसत्वात् / भवत्प्रतिष्ठापितनित्यताहेतोस्त्वनैकान्तिकैकरसत्वान्नित्यत्वानित्यत्वव्याप्तिवर्णनात् / तस्मादनिश्चितहेतुरैकान्तिकहेतुं खण्डयितुं न शक्नोति / यो ऽस्माभिः स्थापितो हेतुः कृतकत्वाच्छब्दो ऽनित्य इति तस्य (हेतोः) पक्षधर्म्मः सपक्षसत्त्वं विपक्षव्यावृत्तिश्च / त्रयलक्षणसम्पन्नत्वात् सो ऽनपसरणीयः / यः पुनर्भवत्प्रतिष्ठापितो हेतुः शब्दो नित्यो ऽमूर्तत्वादिति तस्य पक्षधर्मः सपक्षे विपक्षे च वर्तत इत्यसिद्धो हेतुः / 3. विकल्पखण्डनम् / साधर्म्ये वैधर्म्यप्रत्यवस्थानं विकल्पखण्डनमुच्यते / (##) (शास्त्रमाह) शब्दो ऽनित्यः प्रत्यत्नेनोत्पन्नत्वाद्घटवदिति शब्दस्यानित्यता / प्रतिवादी प्राह / bhavächabdasya प्रयत्नेनोत्पन्नत्वाद्घटवत्साधर्म्यं स्थापयति / अस्ति पुनस्तद्वैधर्म्यम् / पक्कत्वमपक्वत्वं, चाक्षुषत्वमचाक्षुषत्वमित्यादि एवं घटशब्दयोः प्रत्येकं विशेषः / शब्दः प्रयत्नेनोत्पन्नत्वान्नित्यः घटस्तु प्रयत्नेनोत्पन्नो ऽप्यनित्यः / तस्माच्छब्दो नित्यः / विपरीतमेतत्खण्डनम् / कुत इति चेत् / अस्मत्स्थापितहेतुरनित्यताव्यावृत्तो नित्यताव्यावृत्तः / एतद्धेतुस्थापनमनित्यतानुमानार्थम् / यथाग्न्यनुमानार्थं धूमः प्रयुज्यते / धूमो ह्यग्न्यव्यावृत्तः / तस्मादस्मत्स्थापितहेतुः सिद्वो ऽनपसरणीयश्च / भवता शब्दस्यापक्व इति विशेषणं प्रयुज्यते / ततश्च नित्य इति / तदेच्छाद्वेषदुःखसुखवाय्वादीन्यपक्वानि न पुनरेतानि नित्यानि / तस्मादपक्वत्वं नित्यताहेतुत्वेन न प्रतिष्ठापयितव्यम् / न चाचाक्षुषत्वमपि नित्यताहेतुत्वेन प्रतिष्ठापयितव्यम् / कुत इति चेत् / इच्छद्वेषदुःखसुखवाय्वादीन्यचाक्षुषाणि न पुनर्नित्यानि / भवद्धेतुः सपक्षे विपक्षे च वर्तते तस्मादसाधकः / भवद्धेतुर्मम (हेतो) स्तुल्यो मत्प्रतिज्ञायाश्च खण्डनासमर्थ इति चेत् / अस्मत्स्थापनं त्रिविधहेतुसमाश्रितं तस्मादतुल्यम् / यदतुल्यं तुल्यमिति भवतोक्तं तस्माद्भवतः खण्डनं विपरीतम् / 4. अविशेषखण्डनम् / एकसाधर्म्यख्यापनात्सर्वस्याविशेषेण प्रत्यवस्थानमविशेषखण्डनमुच्यते / शब्दो ऽनित्यः कारणभेदेन शब्दस्य भेदाद्दीपवत् / (##) यदि वर्तिका महती ज्योतिर्महत् / यदि वर्तिका क्षुद्रा ज्योतिरपि क्षुद्रम्, इति स्थापिते / प्रतिवादी प्राह यदि साधर्म्याद्यथा घटाद्यनित्यं शब्दो ऽपि तथा स्यात्तदा सर्वस्य सर्वेणाविशेषप्रसङ्गः / कुत इति चेत् / सर्वस्य सर्वेण साधर्म्यात् / साधर्म्यं किं पुनश्चेत् / सत्तैकत्वं प्रमेयत्वमित्येतत् साधर्म्यमुच्यते / सधर्माण्यपि सर्वाणि वस्तूनि विशेष्टवस्तुभ्यो भिन्नानीति चेच्छब्दो ऽपि तथा / घटादिसधर्मापि शब्दो नित्यो घटस्त्वनित्यः / कुत इति चेत् / सत्त्वादिसाधर्म्ये ऽपि स्वभावविशेषसम्भवात् / यथा दीपः शब्दो मनुष्यो ऽश्व इत्यादि / इति साधर्म्यसमाश्रितमनुमानमसिद्धम् / विपरीतमेतत्खण्डनं कुत इति चेत् / सर्वेषां न मया सत्त्वादिसाधर्म्यं प्रतिषिद्वमपि तु तेषां विशेष एवावधार्यते / साधर्म्यसम्पत्तित्रैविध्यमनित्यतां स्थापयति / तच्चास्माभिरनित्यतासाधनायोच्यते न तु साधर्म्यमात्रमुपादीयते न खल्वस्ति सा कापि युक्तिर्या नैवं विचार्यते / कस्मादिति चेत् / नैकमपि विद्यते तादृशं यदन्यवस्तुनो न सदृशं न च विशिष्टं स्यात् / तस्माद्यदि साधर्म्यमस्ति तदा तत्सपक्षवर्ति सर्वविपक्षव्यावृत्तम् / यदि तदुपादानेन हेतुस्थापनं, सिद्धो हेतुरेष / साधर्म्यमात्रेण हेतुप्रतिष्ठापनं त्वसिद्धं तस्माद्विपरीतम् / पुनश्चानित्यः शब्दः कृतकत्वाद्घटवत् / तस्माच्छब्दो ऽनित्यः / प्रतिवादी प्राह / हेतुः प्रतिज्ञा चाभावान्न भिद्येते / को नामार्थो हेतुसमुत्पादस्य / हेत्वसंयोगे शब्दस्यानुत्पाद (##) इति / अनुत्पन्नत्वादभाव एवेत्येतस्यार्थः / कथं नाम शब्दो ऽनित्य इति / अनुत्पन्नः शब्द उत्पत्तिमुपलभत उत्पन्नो विनश्यति / विनाशाच्चाभाव एवेत्येतस्यार्थः / इति हेतुः प्रतिज्ञा चाभाववत् / विपरीतमेतत्खण्डनम् / कुत इति चेत् / अस्मत्प्रतिज्ञाया अभावः प्रध्वंसाभावात्मकः / अस्मत्स्थापितहेतोरभावः प्रागभावः / प्रागभावः सर्वलोकप्रसिद्धत्वात्सिद्धो ऽनित्यताहेतुत्वेन स्थापितः / प्रध्वंसाभावः सांख्याद्यप्रसिद्वत्वादसिद्धः / अर्थो हि सिद्धेन हेतुना स्थाप्यते / यदि सिद्धा प्रतिज्ञोपादीयते ऽसिद्धस्तु हेतुर्भवतः खण्डनस्य विपर्यासो ऽधिकतरो भवेत् / सर्वेषां वस्तूनां पूर्वमभूत्वा पश्चादभाव इति मयोक्तम् / तस्माच्छब्दः पूर्वमसंश्चेत् पश्चादप्यसन् / यदि पूर्वमसत्त्वं भवतो ऽननुज्ञातं तदैतद्भवता चिन्त्यताम् / यदि पूर्वं शब्दः सन्नेव न चास्ति प्रतिबन्धस्तदा कस्माच्छ्रोत्रेण नोपलभ्यते / तस्मात्पूर्वमसत्त्वं नागपदवदिति ज्ञायते / यदि कञ्चिद्विशिष्टबुद्धिरभिमतमर्थं साधयितुं न शक्नोति, इष्टसाधनं च न युक्तिसम्पन्नं सो ऽर्थो निरसनीयः / 5. प्राप्त्यप्राप्तिखण्डनम् / हेतुः साध्यं प्राप्नोति न वा? / यदि तावत् साध्यं प्राप्नोति तदासाधकः / अथ हेतुः साध्यं न प्राप्नोति तदाप्यसाधकः / एतत्प्राप्त्यप्राप्तिखण्डनमुच्यते / प्रतिवादी प्राह / यदि हेतुः साध्यं प्राप्नोति तदा साध्येन संसर्गात्साध्यं न साधयति / यथा नदीवारि समुद्रवारिप्रविष्टं न पुनर्नदीवारि, हेतुस्तद्वदसाधकः / (##) यदि साध्यमसिद्धं, तदा हेतुरप्रापकः / यदि प्रापकस्तदा किं सिद्धस्यार्थस्य हेतुना / तस्माद्धेतुरसिद्धः / अथ न प्राप्नोति तदा सो ऽन्यवस्तुवदसाधकं, तस्मद्धेतुरसिद्धः / यदि हेतुरप्रापकस्तदासमर्थः / यथाग्निरप्राप्य दहनासमर्थो ऽसिश्चाप्राप्य छेदनासमर्थः / विपरीतमेतत्खण्डनं / द्विविधो हेतुः / उत्पत्तिहेतुर्व्यञ्जनहेतुश्च / यदि भवतः खण्डनमुत्पत्तिहेतुसमाश्रितं तदा सिद्धं खण्डनम् / यदि व्यञ्जनहेतुसमाश्रितं तदा विपरीतम् / कस्मादिति चेत् / उक्तं मया यद्धेतुः साध्यं नोत्पादयत्यपि तु परप्रतिपादनार्थं साध्यं व्यनक्त्यव्यावृत्तत्वात् / साध्यसत्त्वे ऽपि साध्यस्य यथार्थज्ञानं न जायते / कुत इति चेत् / मोहात् / तस्माद् व्यञ्जनहेतुरित्युच्यते / यथा रूपसत्त्वे ऽपि प्रदीपप्रयोजनं तद्व्यञ्जनार्थं न तु तदुत्पत्त्यर्थम् / तस्माद्व्यञ्जनहेतावुत्पत्तिखण्डनं विपरीतखण्डनम् / 6. अहेतुखण्डनं / त्रैकाल्ये हेतोरसम्भव इत्यहेतुखण्डनमुच्यते / प्रतिवादी प्राह / किं हेतुः साध्यात्पूर्वं पश्चाद्युगपद्वा / यदि तावद्धेतुः प्राक् साध्यञ्च पश्चात्तदासति साध्ये, हेतुः कस्य साधकः? / अथ पश्चात्, साध्यञ्च प्राक्, तदा सिद्धे साध्ये किं हेतुना? / अथ युगपत्तदाहेतुः / यथा युगपत्सद्भावाङ्गोः शृङ्गे दक्षिणं वामं वा परस्परोत्पादके इत्ययुक्तम् / तस्माद्यौगपद्यञ्चेत्तदा हेतुत्वासम्भवः / विपरीतमेतत्खण्डनम् / कुत इति चेत् / यत्पूर्वं समुत्पन्नं (##) तदेव हेतुना व्यज्यते यथा दीपः विद्यमानान्येव वस्तूनि व्यनक्ति न त्वविद्यमानानि वस्तून्युत्पादयति / भवान् पुनरुत्पत्तिहेतुना मे व्यञ्जकहेतुं खण्डयति तस्माद्विपरीतमेतत्खण्डनं, न तु सिद्धम् / अथ मन्यसे यद्येष हेतुर्व्यञ्जकहेतुर्भवति ज्ञानाभावे स कस्य हेतुः / तस्माद् व्यञ्जकहेतुरसिद्ध इति कृते खण्डने, तदा प्राप्तिक्रियासम्भवे हेतुर्नाम नोपपद्यते क्रियासद्भावे तु हेतुर्नामोपपद्यते / यदा व्यञ्जनक्रिया तदैव हेतुर्नामोपपद्यते / तदुक्तं भवति पूर्वं हेतुर्नाम नोपपद्यते पश्चात्तु हेतुर्नामोपपद्यते / यच्चाभिहितं हेतुः प्राक् क्रिया तु पश्चादिति तददोषम् / अथैवं सति, क्रियाया हेतुतो ऽनुत्पत्तिरिति चेदेतत् खण्डनमसिद्धम् / कस्मादिति चेत् / एतत्प्रागेव [सद्] वस्तु पश्चाद्धेतुर्नामोपपद्यते / वस्तुनि विनष्टे पश्चात् क्रियोत्पत्तिरिति चेत्, तदैतत्खण्डनं सिध्यति न त्वेवमुच्यते, पूर्वं भावे ऽपि [हेतोरिति] नामानुपपत्तिः पश्चात्तु नामोपपत्तिः / तस्मात्फलस्य हेतुत उत्पत्तिः / 7. उपलब्धिखण्डनम् / विशिष्टहेतुनानित्यतावर्णनादेषो ऽहेतुरिति उपलब्धिखण्डनमुच्यते / प्रतिवादी प्राह / यदि प्रयत्न[आनन्तरीयक]त्वाच्छब्दो ऽनित्यस्तदा यत्र प्रयत्नो न विद्यते तत्र नित्यताप्रसङ्गः / यथा विद्युद्वाय्वादीन्यप्रयत्न [आनन्तरीयक]आण्यनित्येषु चान्तर्भूतानि तस्मादनित्यत्वे साध्ये न प्रयत्नमात्रं समाश्रयणीयं प्रयत्नस्यासाधनत्वात् / साधनञ्चेद्यत्र यत्र प्रयत्नो नास्ति तत्र तत्र नित्यतायाः सम्भवः / यथाग्निं विना न धूमस्थितिः / धूमो ऽग्नेः सद्धेतुर्धूमाग्न्योरव्यतिरेकात् / (##) प्रयत्नस्तु न तथा, तस्मादसिद्धो हेतुः / किञ्च प्रयत्नो नानित्यतास्थापनासमर्थः / कुत इति चेत् / व्याप्त्यभावात् / व्याप्तिसम्भवे ह्यनित्यतास्थापनोपपत्तिः / व्याप्त्यसम्भवे त्वनित्यतास्थापनानुपपत्तिः / यथा कस्यचित्प्रतिज्ञा स्यात् सर्वे तरवो दिव्यचेतना इति / कस्मादिति चेत् / तरूणां निद्रासम्भवाच्छिरीषवत् / तत्राह खण्डयिता / तरूणां दिव्यचेतनासिद्धा / कस्मात्? हेतोर्व्याप्त्यभावात् / शिरीष एव स्वपिति न त्वपरे तरवः / स स्वप्नो न सर्वांस्तरून् व्याप्नोति तस्मात्सर्वेषां तरूणां दिव्यचेतनत्वप्रतिष्ठापने स्वप्नो ऽसमर्थः / प्रयत्नो ऽपि तथा सर्वेषामनित्यानामव्यापकत्वादनित्यतास्थापने ऽसमर्थः // विपरीतमेतत्खण्डनम् / मयैवं नोक्तम् / नैतदुच्यते मया यत्प्रयत्नः सर्वानित्यताख्यापने समर्थो हेतुरन्ये तु हेतवो ऽसमर्थाः / यद्यन्यो ऽनित्यताख्यापने समर्थो हेतुर्विद्यते तदाहं सुखी / अस्मदर्थसिद्धेः / अस्मत्स्थापितो हेतुः ख्यापनसमर्थः, अन्यो ऽपि हेतुः ख्यापनसमर्थः / तस्मात्प्रतिज्ञा सिद्धा / यथा धूमेनाग्निरनुमितः / यदि कश्चिद्वदेत्प्रभयाग्निरपि सिद्धो ऽस्मदर्थे ऽपि तथासम्भवः / प्रयत्नोत्पत्तिरनित्यताख्यापनसमर्था / यद्यन्ये ऽपि हेतवो ऽनित्यताख्यापनसमर्था, अनित्यतापि सिद्धा / तस्माद्विपरीतं खण्डनं भवतः / अस्मन्मताखण्डनात् / यद्यहं ब्रवीमि यद्यदनित्यं तत्तत्सर्वं प्रयत्नसमुत्पन्नमिति तदा प्रयत्नोत्पत्तिहेतोरव्यापित्वादसिद्धत्वमिति भवता खण्डनं वक्तव्यम् / तदैतच्च खण्डनं विशिष्यते / यदाहं ब्रवीमि शब्दाबिकमनित्यं प्रयत्नसमुत्पन्नत्वात्तदा यत्सर्वमनित्यं (##) तत्प्रयत्नसमुत्पन्नमिति नोच्यते / तस्माद्विपरीतं खण्डनं भवतः / 8. संशयखण्डनम् / विपक्षसाधर्म्यात्संशयवादेन खण्डनम् / अनित्यः शब्दः प्रयत्नसमुत्पन्नत्वात् / यद्यत्प्रयत्नसमुत्पन्नं तत्तदनित्यं घटवत् / इति स्थापिते प्रतिवादी प्राह / यत्समुत्पन्नं तत्प्रयतेन व्यक्तं यथा मूलकीलकोदकं प्रयत्नेन व्यक्तं न तु प्रयत्नेन समुत्पन्नम् / शब्दो ऽपि तथा / तस्मात्प्रयत्नद्वारा हेतुस्थापनमनियतमनुत्पन्न उत्पन्ने च भावात् / तस्मात् तं हेतुमाश्रित्य शब्दे संशयोत्पत्तिः / कथं च शब्दो ऽवधार्यते? किं घतवदसमुत्पन्नः समुत्पद्यते मूलकीलोदकवत्समुत्पन्नो वा व्यज्यते? तस्मदनैकान्तिकता / तस्मादुत्पत्तिहेतोः संशयोत्पादकत्वादसाधकत्वमिति ज्ञेयम् / कस्मात् / उत्पादकत्वाद् व्यक्तीकरणाच्च / विपरीतमेतत्खण्डनम् / कुत इति चेत् / नोक्तमस्माभिर्यच्छब्दः प्रयत्नेन व्यक्तः / अपि तु यतः प्रयत्नेन समुत्पन्नस्तस्माच्छब्दो ऽनित्य इति / पुनर्भवता किं खण्ड्यते / यदि (भवतो)च्यते प्रयत्नकार्यं द्विविधमुत्पत्तिरभिव्यक्तिश्च / उत्पत्तिर्घटादिवदभिव्यक्तिर्मूलकीलो दकादिवत् / शब्दो ऽपि प्रयत्नकार्यः / तस्मात्तस्मिन् नित्यतानित्यतासंशयोत्पत्तिरिति / तदयुक्तम् / कुत इति चेत् / मूलकीलोदकादेरप्रयत्नकार्यत्वात् / मूलकीलोदकाभिव्यक्तिः प्रयत्नकार्य्येति चेत् / एतदस्मन्मतं न खण्डयति / अभिव्यक्तिरनुत्पन्ना प्रयत्नेनोत्पत्ति लभते / तस्मात्प्रयत्नकार्यमेकविधं सदैवनित्यत्वादिति भवत्खण्डनमयुक्तम् / (##) अथ मन्यसे यत्प्रयत्न-[कार्यं] तद्द्विधम् / अनित्यं नित्यञ्च / घटोत्पत्तिरनित्या घटध्वंसो नित्यः / शब्दो ऽपि तथेति / एष संशयो ऽयुक्तः / कस्मात्? असिद्धत्वात् / यदि भवतो घटध्वंसस्य ध्वंसे सद्भावस्ततः सद्भावाद्ध्वंसाभावः स्यात् / यदि ध्वंसे ऽभावस्तदा ध्वंसो ऽभाव एव / कुत इति चेत् / भावाभावात् / अन्धकारवत् / अन्धकारे ज्योतिषो ऽभावः तस्मादन्धकारः / ध्वंसो ऽपि तथा / ध्वंसे भावाभावः तस्माद्ध्वंसभाव इति चेत् / तदयुक्तं खपुष्पबन्ध्यापुत्रशशविषाणेषु भावाभावात्तेषामपि सद्भावप्रसङ्गः / यदि खपुष्पादीनां सद्भावो भवता नानुज्ञायते, तदा घटध्वंसस्यापि तथात्वम् / तस्मात्सद्भाव इति न वक्तव्यम् / तस्मात्प्रयत्नकार्यमेकविधं सदैवानित्यत्वात् / तस्मादयुक्तो भवतः संशयः / अप्रतिपत्तिश्चेद्भवतः प्रतिपादनार्थमहं व्यञ्जनहेतुं वदामि / अनित्यः शब्दः / कस्मात् / प्राग्व्यवधानाभावात्प्रयत्नेनोत्पत्तिनिष्पत्तिः / तस्मादनित्यः शब्दो घटवदिति ज्ञातम् / यत्प्रयत्नेनोपलभ्यते यच्च प्रयत्नेन क्रियते तदुभयं भिन्नमिति भवता प्रतिष्ठापितम् / तदयुक्तम् / को ऽयमर्थो यत्प्रयत्नेनोपलभ्यते तदनित्यमिति / कस्मात् / यस्मादनुत्पन्नं समुत्पद्यते समुत्पन्नञ्च विनश्यति / तस्मान्मूलकीलोदकादेस्तथाप्यनित्यतासम्भवः / यच्चोच्यते यदभिव्यक्तं नित्यमिति तस्य किं प्रयोजनम् / 9. अनुक्तिखण्डनम् / पूर्वमनुक्तत्वादनित्यताभाव एतदनुक्तिखण्डनम् / प्रतिज्ञा पूर्ववत् / प्रतिवादी प्राह / प्रयत्न इति वचनं शब्दस्यानित्यताहेतुरिति चेत्तदा किं प्राप्यते? (##) प्रयत्न इत्यनुक्ते तदा शब्दो नित्यः / एतदेव प्राप्यते, पूर्वकाले नित्ये सति कथमधुनानित्यः स्यात् / विपरीतमेतत्खण्डनम् / कस्मात् / अस्माभिः स्थापितो हेतुरभिव्यक्त्यर्थो नोत्पत्त्यर्थो न वा विनाशार्थः / यद्यस्मत्स्थापितस्य हेतोर्विनाशः स्यात्तदा भवत्खण्डनं विशिष्येत / यदा हेतुर्मयानुक्तस्तदा शब्दस्यानित्यतानभिव्यक्तेति चेद्भवत्खण्डनम् / एतत्खण्डनाभास एव / यदि विनाशहेतुना माम् खण्डयति भवान् तद्विपरीतखण्डनं स्यात् / 10. कार्यभेदखण्डनम्- कार्य्यभेदाद् घटवतच्छब्द इति न वक्तव्यम् / एतत् कार्यभेदखण्डनमुच्यते / अनित्यः शब्दः कृतकत्वाद् घटवदिति स्थापिते प्रतिवादी प्राह घटशब्दयोः कार्यभेदः / कार्यभेदात् तुल्यानित्यतानुपपत्तिः / विपरीतमेतत्खण्दनम् / कस्मात्? / अनित्य शब्दो घटसमानकार्यत्वादिति नोक्तं मया / अपि तु सर्वाणि वस्तूनि तुल्येन न्यायेन कृतकत्वाद् अनित्यानीत्येवमुक्तम् / न तु समानकार्यापेक्षत्वाद् घटवच्छब्दो ऽनित्य इति / धूमो भिन्नो ऽप्यग्निव्यञ्जकः / घटो ऽपि तथा शब्दस्यनित्यताव्यञ्जकः / अन्यच्च परणोक्तं कार्यविशेषखण्डनम् / अन्यदस्ति येनोच्यते नित्यः शब्द आकाशसमाश्रितत्वात् / आकाशो नित्यः / यत्किञ्चिदाकाशसमाश्रितं तन्नित्यम् / यथा परमाणोः पारिमाण्डल्यम् / परमाणुर्नित्यः पारिमाण्डल्यञ्च परमाणुसमाश्रितं, तस्मात्पारिमाण्डल्यं नित्यम् / शब्दो ऽपि तद्वदाकाशसमाश्रितत्वान्नित्यः / अन्यच्च / नित्यः शब्दः / कस्मात् / श्रावणत्वात् / यथा शब्दत्वं (##) श्रवणग्राह्यं नित्यञ्च, तथा शब्दो ऽपि तस्मान्नित्यः / एतत्प्रतिज्ञान्तरम् / वैशेषिक आह / यदि नित्यं हेतुना स्थाप्यते, ततो हेतुक्रियत्वादनित्यम् / तस्माच्छब्दो ऽनित्यः / विपरीतमेतत्खण्डनम् / कस्मात्? न मयोक्तं हेतुना नित्यतोत्पन्नेति, अपि तु हेतुरनित्यतां व्यनक्ति / परस्याज्ञानात्परस्य प्रतिपादनार्थमस्मत्स्थापितहेतुर्व्यञ्जनहेतुर्न त्वुत्पत्तिहेतुः / भवत्खण्डनमुत्पत्तिहेतोरेव / तस्माद्विपरीतम् / किञ्च प्रतिज्ञाखण्डने भवदुक्ते न मयानुज्ञाते / कुत इति चेत् / नास्माभिरनित्यतेष्टा प्रतीता वा / तस्मादुक्तो मयैषो ऽर्थः / एतद्दशविधं विपरीतखण्डनमुच्यते / विपर्ययेण तद्दोषस्थापनात् / यदि खण्डनं तत्तुल्यं भवेत्तदा विपरीतखण्डनापत्तिः / अपरमसत्खण्डनम् / मिथ्यावचनादसत् / मिथ्यावचनं त्वयथार्थमनर्थकञ्च / एतदुच्यते ऽसत्खण्डनम् / असत्खण्डनं त्रिविधमवर्ण्य(व्यञ्जक) खण्डनमर्थापत्ति(व्यञ्जक)खण्डनं, प्रतिदृष्ट(आर्थव्यञ्जक)खण्डनञ्च / 1. अवर्ण्य(व्यञ्जक)खण्डनम् / प्रत्यक्षविषये यद्धेत्वन्वेषणं तदवर्ण्यखण्डनमुच्यते / अनित्यः शब्दः / कुत इति चेत् / कृत्रिमत्वाद्घटवदिति स्थापिते प्रतिवादी प्राह / अस्माभिर्दृष्टं यद्घटः कृत्रिमः / केन हेतुना तदनित्यतानुमीयते / यदि हेतुं विना (##) घटस्य नित्यता स्थापिता शब्दो ऽपि नित्येताहेतुमन्तरेण नित्यो भवेत् / असत्तत्खण्डनम् / कस्मात्? / यत्[पूर्वमेव]प्रतीतं न तस्य हेतुना साधनम् / यदि प्रतीयते यद्वटः सहेतुको ऽनित्यश्चेति किमनित्यताहेत्वन्म्वेषणेन / तस्मादसदेतत्खण्डनम् / 2. अर्थापत्ति(व्यञ्जक)खण्डनम् / विपक्षे ऽर्थापत्तिरेतदर्थापत्तिखण्डनम् / आत्मा न विद्यते / कुत इति चेत् / अनभिव्यक्तत्वाद्वन्ध्यापुत्रवदिति स्थापिते प्रतिवादी प्राह / तदेतदर्थादापत्तिर्यद्यभिव्यक्तं सदनभिव्यक्तं त्वसदिति / अथाभिव्यक्तं कदाचित्सत्कदाचिदस / अनभिव्यक्तं तद्वत् / अलातचक्रमरीचिगन्धर्वनगरवत् / तदभिव्यक्तम् / तत्सद्भावस्थापनं त्वशक्यम् / यद्यभिव्यक्तस्य सद्भावस्थापनमशक्यं तदानभिव्यक्तस्यासद्भावप्रतिष्ठापनं [सुतराम] शक्यम् / असत्तत्खण्डनम् / को ऽसौ न्यायो येनैतदर्थादापत्तिर्भवेत् / यदनभिव्यक्तं तदत्यन्तमसदिति नैतदर्थादापद्यते / अभिव्यक्तं द्विविधमनर्थापत्तिरर्थापत्तिश्च / यदि वृष्टिर्भवति तदा मेघेनापि भवितव्यम् / मेघे सत्यपि तु कदाचिदृष्टिर्भवति कदाचिन्न भवतीत्यनैकान्तिकता / धूमेनाग्नेरनुमानम् / नात्रार्थादापत्तिः / धूमे दृष्टे सत्यग्निरनुमीयते धूमे त्वसति अग्नेरभावः / अनर्थापत्तिरियम् / कस्मादिति चेत् / तप्तायःपिण्डे लोहिताङ्गारे च धूमाभावे ऽप्य 'ग्नेः सद्भावः / तस्मादभिव्यक्तेष्वर्थापत्तिखण्डनमभूतम् / अन्यच्च / रूपमेवालातचक्रमरीचिगन्धर्वनगराणीति प्रतिभातीन्द्रियभ्रमाच्चित्तविपर्यासेन / तच्च वर्तमान एव (##) सदनागते त्वसत् / रूपमात्रमिन्द्रियभ्रमाच्चित्तविपर्यासेन कदाचित् सद्[वस्तीव] प्रकाशते / यदुक्तं भवताभिव्यक्तस्य सत्त्वमनैकान्तिकं तदयुक्तम् / किञ्च बन्ध्यापुत्रदृष्टान्तेनायमेवार्थो मया निश्चीयते / यदभिव्यक्तिस्थानान्न प्रभ्रंशते तद्वस्त्वभाव एव / बन्ध्याउत्रवत् / यच्चानभिव्यक्तिस्थानात्प्रभ्रंशते नैषो मे दृष्टान्तः / अण्वाकाशादिषु तु कदाचिदभिव्यक्तिः कदाचिदनभिव्यक्तिः / भवदर्थापत्तिः प्रति मयार्थापत्तिरुक्ता / यदभिव्यक्तिस्थानादेकान्तेन प्रभ्रंशते तद्वस्तु सदेव / अलातचक्रादिषु चक्रमेवानैकान्तिकम् / तच्च चक्रस्यानैकान्तिकता यत् प्रवर्तनकाले सत्, स्थितिकाले चासत् / तस्मात् नेयमर्थापत्तिः / अनर्थापत्तावर्थापत्तिखण्डनं चेदेतत् खण्डनमसत् / पुनरन्यथाप्यर्थापत्तिखण्डनं वदन्ति / यदि घटसाधर्म्यादनित्यः शब्द इत्यर्थादापन्नं तदासाधर्म्यान्नित्यः / असाधर्म्यं यच्छब्दः श्रवणग्राह्यो ऽमूर्तश्च घटस्तु चक्षुर्ग्राह्यो मूर्तश्च / असाधर्म्याच्छब्दो नित्यः / एवंविधखण्डनं साधर्म्यखण्डनतो ऽर्थापत्तिखण्डनाविशेषान्न मयानुज्ञातम् / 3. प्रतिदृष्टान्तखण्डनम् / प्रतिदृष्टान्तबलात् साधनम् / एतदुच्यते प्रतिदृष्टान्त (व्यञ्जक) खण्डनम् / अनित्यः शब्दो ऽनित्यघटसाधर्म्यादिति चेत् / तदाहमपि तस्य नित्यतां व्यक्तीकरोमि / यथा नित्याकाशसाधर्म्यान्नित्यः शब्दः / यदि नित्यतासाधर्म्यान्नित्यताप्राप्तिस्तदानित्यतासाधर्म्यात्कथमनित्यता / असत्तत्खण्डनम् / कुत इति चेत् / अभावमात्र वस्त्वाकाशमुच्यते / (##) यदि सतो नित्यवं सिद्धस्तदा दृष्टान्तः सद खण्डनम् / किन्त्वत्रामतो नित्यता / आकाशमसद्वस्त्वेर नैतन्नित्यमनित्यं वा वक्तुं शक्यते / असिद्धो दृष्टान्त एतस्य खण्डनस्य / अदृष्टान्ते दृष्टान्तताकल्पनात् / तस्मादसदेतत्खण्डनम् / यदि कश्चिन्मन्यते सद्वस्त्वेवाकाशो नित्यश्च / एतद्विपरीतखण्डनं नतु सत्खण्डनम् / कस्मात्? / अमूर्तत्वस्यनैकान्तिकत्वात् / आकाशो ऽमूर्तो नित्यश्च चित्तसुखदुःखेच्छादिकन्त्वमूर्तमनित्यम् / अमूर्तः शब्दः किमाकाशवन्नित्यो भवेच्चित्तसुखादिवदनित्यो वा / अमूर्तत्वमनैकान्तिकत्वादसिद्धो हेतुः / तस्माद्विपरीतमेत्खण्डनम् / अपरं च सहेतुकत्वाच्छब्दो ऽनित्यः / वस्तु सहेतुकञ्चेत् तदानित्यमिति ज्ञेयं घटादिवदिति स्थापिते / प्रतिवादी प्राह / अस्मिन्नर्थे संशयः / कस्मादिति चेत् / घटोत्पादः सहेतुको ऽनित्यः / घटध्वंसस्तु सहेतुको नित्यः / शब्दस्य सहेतुकत्वाच्छब्दे संशयोत्पत्तिः / सहेतुकघटोत्पादवदनित्यः सहेतुकघटध्वंसवन्नित्यो वा / असदेत्खण्डनम् / कस्मात्? यद्यसद्द्रव्यं नित्यमुच्यते दण्डाघातविनष्टवस्तूनामपि नित्यतापत्तिः / किञ्च शब्दो ऽनित्यः / कुतः ऐन्द्रियकत्वात् / घटादिवदिति स्थापिते / प्रतिवादी प्राह / अत्रापि संशयसम्भवः / यद्यैन्द्रियकः सामान्यवत्तदा नित्यतापत्तिः / यदि शब्द ऐन्द्रियकस्तदा सामान्यवन्नित्यः / यदि सामान्यवन्न नित्यो भवेत्, तदा घटदृष्टान्तेनानित्यो न भवेत् / असदेतत्खण्डनम् / कस्मात् / यदि गवादिसामान्यं गवादिव्यतिरिक्तं स्यात्तदा पृथक्त्वेन ग्राह्यं द्रष्टव्यञ्च (##) सामान्यन्तु गवादिव्यतिरिक्तं पृथक्त्वेन गृह्यते न च दृश्यते / तस्मादनित्यमिति ज्ञेयम् / अन्यच्च / आत्मा न विद्यते / कुत इति चेत् / अनभिव्यक्तत्वात् / सर्पश्रवणवत् / इति स्थापिते प्रतिवादी प्राह / समुद्रबिन्दुपरिमाणं हिमालयगुरुत्वञ्च मदेव किन्त्वनभिव्यक्ते / आत्मनो ऽपि तथात्वसम्भवः / सन्नेव किन्त्वनभिव्यक्तः / तस्मादनभिव्यक्तिहेतुर्नात्माभावं स्थापयितुं समर्थः / सङ्ख्यापरिमाणस्य सञ्चितादपृथक्त्वम् / तत्परिमेयसञ्चितमनुक्रमेणेयदितीयदिति च प्रदर्श्यते / तत्सङ्ख्यापरिमाणं स्मृतिधारणार्थं, एकं, दश, सहस्रं नियुतमित्याद्युच्यते / समुद्रबिन्दुपरिमाणस्य हिमालयगुरुत्वस्य चापृथक्त्वेन सत्वाभावात् / यद्यपरखण्डनं तत्खण्डनसदृशं तद्दोषस्थापनादसत्खण्डनमित्युच्यते / विरुद्धखण्डनम् / अर्थविसंवादकं विरुद्धमित्युच्यते, यथा प्रभान्धकारौ स्थितिगती विसंवादके / तद्विरुद्धखण्डनमित्युच्यते / विरुद्धखण्डनं त्रिविधम् / अनुत्पत्तिखण्डनं, नित्यताखण्डनं, स्वार्थविरुद्धखण्डनञ्च / 1. अथानुत्पत्तिखण्डनम् / प्रागुत्पत्तेः प्रयत्ननिरपेक्षत्वान्नित्य इत्यनुत्पत्तिखण्डनम् / प्रतिवादी प्राह / यद्यनित्यः शब्दः प्रयत्न[आनन्तरीयक]त्वात्तदा प्रागुत्पत्तेरप्रयत्न[आनन्तरीयक]त्वान्नित्यः / विरुद्धं तत्खण्डनम् / कुत इति चेत् / उत्पत्तेः पूर्वं शब्दो ऽसन्नेव / असंश्चेत्, कथं नित्यः / यदि कश्चिद्वदेद्वन्ध्यापुत्रः (##) कृष्णो बन्ध्यापुत्रः श्वेत इति तदपि सिद्धम् भवेत् / यद्यसन्नित्यतानुपपत्तिः / यदि नित्यो ऽसत्तानुपपत्तिः / असन्नित्यमिति स्वतो विरुद्धम् / एतदसत्खण्डनेष्वर्थापत्तिसमम् / कस्मात् / असत्खण्डनात् / शब्दो ऽनित्यः प्रयत्न[आनन्तरीयकत्वा]दिति स्थापित एतदर्थादापद्यते / अप्रयत्न[आनन्तरीय]कत्वान्नित्य इति तदसत् / कुतः / प्रयत्न[आनन्तरीय] कं त्रिविधम्, नित्यमनित्यमसच्च / नित्यमाकाशवत् / अनित्यं विद्युदादिवत् / असदाकाशकुसुमादितिव / एतत्रितयमप्रयत्न[आनन्तरीय] कं भवता त्वेकेन प्रकारेण नित्यमिति मन्यते / तस्मादसत् / 2. नित्यताखण्डनम् / नित्यमनित्यभावान्नित्यः शब्दः / एतन्नित्यताखण्डनमुच्यते / प्रतिवादी प्राह / अनित्ये नित्यमनित्यता, सर्वधर्माणां स्वभावानिरासात् / अनित्ये नित्यमनित्यत्वभावान्नित्यता सिद्धा / विरुद्धमेतत् / कस्मात् / यद्यनित्यं नित्यतालाभः कथम् / यदि कश्चिद्वदेदन्धकारे प्रभास्तीति तद्वचनमपि सिद्धं भवेत् / तन्नैवेति चेत्ततो भवत्खण्डनमपि विरुद्धमसच्च / कस्मादिति चेत् / अनित्यतेति पृथग्धर्मो ऽनित्येन न सम्बद्धः यो नित्यो मन्तव्यः / अनित्यता नैव पृथग्भावः / यद्यनुत्पन्नं वस्तूत्पत्तिं लभत उत्पन्नन्तु विनश्यति ततो ऽनित्यमित्युच्यते / अनित्यमसदिति चेद्यदनित्येन नित्यं श्थापितं तस्याप्यसत्ताप्रसङ्गः / 3. स्वार्थविरुद्धम् / यदि परार्थस्वण्डने स्वार्थहानिस्तदा तत्स्वार्थविरुद्धखण्डनमुच्यते / (##) अनित्यः शब्दः कृतकत्वादङ्कुरादिवदिति स्थापिते / प्रतिवादी प्राह / यदि हेतुरनित्यतां प्राप्नोति तदानित्यतातुल्यः / यद्यनित्यतां न प्राप्नोति तदानित्यतासाधनासमर्थः / तस्मादसिद्धो हेतुरिति / यदि तावत्तव खण्डनं मत्प्रतिज्ञां प्राप्नोति, मत्प्रतिज्ञातुल्यत्वे ऽस्मदर्थखण्डनासमर्थम् / अथ न मत्प्रतिज्ञां प्राप्नोति तथाप्यस्मदर्थखण्डनासमर्थम् / तस्माद्भवत्खण्डने भवदर्थहानिः / प्रतिवादी पुनराह / यदि हेतुः पूर्वं प्रतिज्ञा तु पश्चात्, तदा प्रतिज्ञाभावे स कस्य हेतुः / अथ प्रतिज्ञा पूर्वं हेतुस्तु पश्चात्तदा, सिद्धायां प्रतिज्ञायां किं हेतुनेत्येषो ऽप्यसिद्धो हेतुः / यदि भवत्खण्डनं पूर्वमस्मत्प्रतिज्ञा तु पश्चादस्मदर्थाभावे किं भवता खण्ड्यते / यद्यस्मत्प्रतिज्ञा पूर्वं भवत्खण्डनं तु पश्चात्तदास्मत्प्रतिज्ञायां स्थापितायां किं भवत्खण्डनेन / भवानस्मत्खण्डनानुज्ञानादस्मत्खण्डनोपादानेन मा खण्डयतीति चेत्तदयुक्तम् / कस्मादिति चेत् / मया प्रकटितं यद्भवत्खण्डनं भवदर्थमेव प्रतिषेधति न तु भवत्खण्डनमवलम्ब्यास्मदर्थो प्रतिष्ठापितः / अपरखण्डने तत्खण्डनतुल्ये सति तद्दोषप्रतिष्ठापनं विरुद्धखण्डनमुच्यते / सम्यक्खण्डनं पञ्चविधम् / इष्टार्थदूषणम्, अनिष्टार्थव्यक्तिः, प्रसङ्गव्यक्तिः, विषमार्थव्यक्तिः, मर्वान्यायसिद्धिलाभव्यक्तिः / प्रतिवादी प्राह / अस्त्यात्मा संघातस्य परार्थत्वात् / (##) यथा शयनासनादिसंघातः परार्थः / चक्षुरादीन्द्रियसंघातो ऽपि परार्थः / परस्त्वात्मा / तस्मादस्त्यात्मेति ज्ञातम् / नास्त्यात्मा / कुत इति चेत् / एकान्तानभिव्यक्तत्वात् / यदेकान्तानभिव्यक्तं तदसदेव / यथानीश्वरपुरुषस्य द्वितीयो मूर्धा / द्वितीयो मूर्धा रूपगन्धादिमूर्धाकारतो न पृथक् मन्तव्यः / तस्मादसन् / आत्मनो ऽपि तथात्वसम्भवः / चक्षुरादीन्द्रियेषु न हि स पृथगभिव्यक्तः / तस्मादसन् / अस्त्यात्मेति चेत्तदयुक्तम् / तदिष्टदूषणमुच्यते / यदि पुनर्भवान् वदति यदात्मलक्षणमविशेष्यं, स तु सन्निति तदा द्वितीयो मूर्धविशेष्यो ऽपि सन्नेव भवेत् / द्वितीयो मूर्धा सन्निति भवता चेन्न प्रतिपाद्यते तदात्मन्यपि तथा प्रतिपत्तव्यम् / इयमुच्यते ऽनिष्टार्थव्यक्तिः / यदि भवन्मते उभौ तुल्यमेवाविशेष्यौ / न्यायासमाश्रयाच्चात्मा सन्न पुनर्द्वितीयो मूर्धा / तदाहमपि न्यायासमश्रयात्सन्नेव द्वितीयो मूर्धा न त्वात्मेति चेद्वदेयमेषो ऽर्थः सिद्वो भवेत् / अथास्मदर्थो न सिद्धो भवदर्थो ऽपि न सिद्व इत्युच्यते प्रसङ्गव्यक्तिः / अन्यच्च / आत्मा द्वितीय इव मूर्धाविशेष्यः न त्वसन्निति चेत्तदा वैषम्यदोषो भवन्मूर्ध्यापतेत् / यदि कश्चिद्वदेद्वन्ध्यापुत्रः सालङ्कारो बन्ध्यापुत्रो निरलङ्कार इति तदपि सिद्धं भवेत् / यदि कश्चिदेवं वदेत्तदा वैषम्यदोषापत्तिः / भवतो ऽपि तथात्वसम्भवः / इयं वैषम्यदोषव्यक्तिः / अथोच्यते न्यायासमाश्रयान्नियतमेवास्त्यात्मा, न्यायासमाश्रयान्नियतमेव नास्ति द्वितीयो मूर्धेति सिद्धं च तद्वचनमिति तदा (##) मूर्खबालान्यायवचनान्यपि सिध्येयुर्यथाकाशो दृश्यः, शीतोलो ऽग्निः, ग्राह्योः वायुरित्यादि मूर्खवचनानिन्यायासमाश्रितान्यपि भवत्साध्यवत् सिद्धानि भवेयुः / असिद्धानि चेद्भवदर्थो ऽप्येवं स्यात् / इयमुच्यते सर्वान्यायसिद्धिलाभव्यक्तिः // इति द्वितीयं प्रकरणम् / (##) अथ तृतीयं प्रकरणम् / द्वाविंशतिविधा निग्रहस्थानापत्तिः / 1 प्रतिज्ञाहानिः, 2 प्रतिज्ञान्तरम्, 3 प्रतिज्ञाविरोध, 4 प्रतिज्ञासंन्यासः, 5 हेत्वन्तरम्, 6 अर्थान्तरम्, 7 निरर्थकम्, 8 अविज्ञातार्थम्, 9 अपार्थकम्, 10 अप्राप्तकालं, 11 न्यूनम्, 12 अधिकम्, 13 पुनरुक्तम्, 14 ananubhëaïam, 15 अज्ञानम्, 16 अप्रतिभा, 17 विक्षेपः (व्याजैर्दूषणपरिहारः) 18 मतानुज्ञा (परदूषणानुज्ञा), 19 पर्यनुयोज्योपेक्षणम् (निग्रहस्थानप्राप्तस्य निग्रहस्थानापत्त्युपेक्षणम्), 20 निरनुयोज्यानुयोगः (अस्थाने निग्रहस्थानाभियोगः), 21 अपसिद्धान्तः, 22 हेत्वाभासाश्चेति द्वाविंशतिबिधानि निग्रहस्थानानि / यदि कस्यचिन्निग्रहस्थानापत्तिर्भवेत्, न पुनस्तेन सह वादः कर्तव्यः / 1. प्रतिज्ञाहानिः / स्वप्रतिज्ञायां प्रतिपक्षाभ्यनुज्ञेति प्रतिज्ञाहानिः / नित्यः शब्दः / कस्मात् / अमूर्तत्वात् / आकाशवत् / इति स्थापिते ऽपरः प्राह / शब्द आकाशसाधर्म्यन्नित्य इति चेत्ततो यदि वैधर्म्यं स्यात्, तदानित्यः / वैधर्म्यञ्च शब्दस्य सहेतुकत्वमाकाशस्य त्वहेतुकत्वमिति / शब्द ऐन्द्रियक आकाशस्त्वनैन्द्रियकः / तस्माच्छब्दो ऽनित्य इति प्रत्यवस्थित इदमाह / साधर्म्यं वैधर्म्यं वा न मया समालोच्यते / नित्यसाधर्म्यं तु मयोक्तम् / यदि नित्यसधर्मा तदा नित्य इति / (##) अत्रापरः / नित्यसाधर्म्यमनैकान्तिकम् / अमूर्तान्यनित्यान्यपि बस्तूनि विद्यन्ते / यथा सुखदुःखादीनि / तस्मादसिद्धो हेतुः / वैधर्म्यं तु सर्वमनित्यं नित्यव्यतिरिक्तमिति निश्चितं व्यनक्ति / तस्मादनित्यतासाधने समर्थमित्युक्ते ब्रूयात् / अनित्यं सहेतुकम् / नित्यं त्वहेतुकमिति मयापि प्रतिपादितम् / इति प्रतिज्ञाहानिनिग्रहस्थानापत्तिः / 2. प्रतिज्ञान्तरम् / प्रतिज्ञातार्थप्रतिषेधे परेण कृते धर्मान्तरविकल्पादर्थनिर्देशः प्रतिज्ञान्तरमुच्यते / नित्यः शब्दः / कस्मात् / अस्पर्शत्वात् / आकाशवदिति स्थापिते अपरः प्राह / अस्पर्शत्वहेतुना नित्यः शब्द इति भवता स्थापितम् / अस्पर्शत्वहेतुश्चानैकान्तिकः / चित्तेच्छक्रोधाद्यस्पर्शमप्यनित्यम् / शब्दो ऽप्यस्पर्शस्तस्मादनैकान्तिकता / आकाशादिवन्नित्यश्चित्तादिवदनित्यो वेत्यस्पर्शत्वमनैकान्तिकमेव / तस्माद्भवद्धेतुरसिद्धः / यदि हेतुरसिद्धस्तदा प्रतिज्ञाप्यसिद्धेति प्रसिद्धमिति प्रत्यवस्थित इदमाह / शब्दो नित्यता चेति न मम प्रतिज्ञा / अपि तु नित्यता शब्देन संबद्धा, शब्दश्च नित्यतथा सम्बद्ध इत्यस्मत्प्रतिज्ञा / यो मया निर्दिष्टः शब्दः स रूपादिनिषेधार्थः / या च मया निर्दिष्टा नित्यता, सा नित्यतानिषेधार्था / नित्यता शब्दान्न व्यतिरिच्यते रूपादिभ्यस्तु व्यतिरिच्यते / शब्दो नित्यताया न व्यतिरिच्यते श्रोत्रग्राह्यादिकात्तु व्यतिरिच्यते / यद्यस्मान्न व्यतिरिच्यते, तत्तेन सम्बद्धम्, एषास्मत्प्रतिज्ञा / मया न शब्दो न च नित्यता स्थाप्यते / भवान् पुनः शब्दञ्च nityatäca खण्डयति (##) न तु मम प्रतिज्ञां खण्डयति / इयमुच्यते प्रतिज्ञान्तरानग्रहस्थानापत्तिः / 3. प्रतिज्ञाविरोधः / हेतुप्रतिज्ञयोर्विरोधः प्रतिज्ञाविरोध इत्युच्यते / प्रतिवादी प्राह / नित्यः शब्दः / कस्मात् / सर्वस्यानित्यत्वात् / आकाशवत् / इति स्थापिते ऽपरः प्राह भवतोक्तं सर्वमनित्यं तस्मान्नित्यः शब्द इति / अथ शब्दः सर्वस्मिन्नन्तर्भवति न वा / सर्वस्मिन्नन्तर्भवति चेत् / सर्वस्यानित्यत्वाच्छब्दो ऽप्यनित्यः / सर्वस्मिन्नान्तर्भवति चेत्तदा सर्वमित्यसिद्धम् / कुत इति चेत् / शब्दस्यासङ्ग्रहात् / हेतुवचने प्रतिज्ञाहानिः / प्रतिज्ञावचने च हेतुहानिः / तस्माद्भवतो ऽर्थो ऽसिद्धः / इयं प्रतिज्ञाविरोधनिग्रहस्थानापत्तिरुच्यते / 4. प्रतिज्ञासंन्यासः / परेण स्वप्रतिज्ञाप्रतिषेधे कृते संन्यासो ऽसमर्थनेति प्रतिज्ञासंन्यासः / नित्यः शब्दः / कुतः / ऐन्द्रियकत्वात् / यथा सामान्यमैन्द्रियकं नित्यञ्च / शब्दो ऽप्यैन्द्रियकत्वान्नित्यः / इति स्थापिते ऽपरः प्राह नित्यः शब्द ऐन्द्रियकत्वादिति भवतोक्तम् / अथ यदैन्द्रियकं तदनित्यलक्षणाक्रान्तं घटादिवत् / घटो ह्यैन्द्रियकत्वादनित्यः / तस्माच्छब्दोप्यनित्य इति / यद्भवतोक्तं सामान्यवन्नित्यमिति तदयुक्तम् / तथा हि गवादिसामान्यं गवादेरभिन्नं भिन्नं वा / अभिन्नञ्चेद्, गौरेव सन् सामान्यं त्वसत् / भिन्नञ्चेद्, गोर्व्यतिरिक्तं सामान्यं प्रकाशेत न तु गोर्व्यतिरिक्तं सामान्यं प्रकाशते तस्माद्दृष्टान्तो न नित्यतासाधकः / प्रतिज्ञा चासिद्धा / (##) इति दूषणे कृते प्रतिवादी प्राह केनैतत्स्थापितम् / इयं प्रतिज्ञासन्न्यासनिग्रहस्थानापत्तिरित्युच्यते / 5. हेत्वन्तरम् / अविशेषहेतौ स्थापिते पश्चाद्धेत्वन्तरोक्तिरिति हेत्वन्तरम् / नित्यः शब्दः / कस्मात् / द्विरनभिव्यक्तत्वात् / यन्नित्यं तत्सर्वं सकृदभिव्यक्तमाकाशवत् / शब्दस्यापि तथात्वम् / इति स्थापिते ऽपरः प्राह / नित्यः शब्दो द्विरनभिव्यक्तत्वात् / आकाशवदिति न त्वेष हेतुर्युक्तः / कुत इति चेद्द्विरनभिव्यक्तस्य नित्यतानैकान्तिकत्वात् / यथा वायोः स्पर्शस्य च सकृदेवाभिवक्तवापि वायुरनित्यः / शब्दो ऽपि तथेति प्रत्यवस्थित इदमाह / शब्दो वायुविलक्षणः / वायुर्हि त्वगिन्द्रियग्राह्यः / शब्दस्तु श्रवणग्राह्यः / तस्माच्छब्दो वायुविलक्षण इति / अत्रापरः प्राह / पूर्वमुक्तं भवता शब्दो नित्यो द्विरनभिव्यक्तत्वादित्यधुना तूच्यते शब्दो वायुविलक्षणः पृथगिन्द्रियग्राह्यत्वादिति प्रथमहेतुत्यागेन भवत हेत्वन्तरं प्रतिष्ठापितम् / तस्माद्भवतो हेतुरसिद्धः / इयं हेत्वन्तरनिग्रहस्थानापत्तिरुच्यते / 6. अर्थान्तरम् / प्रकृतार्थाप्रतिसम्बद्धार्थाभिधानमर्थान्तरम् / नित्यः शब्दः / कस्मात् / रूपादिपञ्चस्कन्धा दशहेतुप्रत्ययाः / एतदुच्यते अर्थान्तरम् / 7. निरर्थकम् / यदा वाद इष्टस्तदा mantrabhëaïamiti निरर्थकिअम् / (##) 8. अविज्ञातार्थम् / परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमित्यविज्ञातार्थम् / यदि कश्चिद्धर्मं वक्ति परिषत्तु प्रतिवादी च जिज्ञासावपि त्रिरभिहितं ज्ञातुमसमर्थौ / यथा (कश्चिद्वदेद्) अणुरमूर्तः सुखोत्पादकः दुःखोत्पादको ऽप्राप्तो सापकर्षोत्कर्षः समितो ऽसन्न्यासो न विनाशः / शब्दो नित्यः कस्मात् / अनित्यस्य नित्यत्वात् / इयमविज्ञातार्थनिग्रहस्थानापत्तिरुच्यते / 9. अपार्थकम् / पौर्वापर्य्यासम्बन्धो ऽपार्थकम् / यथा कश्चिद्वदेत् / दशविधं फलं त्रिविधः कंबल एकविधं पानभोजनमेतदपार्थकमुच्यते / 10. अप्राप्तकालम् / प्रतिज्ञायां दुष्टायां पश्चाद्धेतुस्थापनमप्राप्तकालम् / नित्यः शब्दः / यथा पारिमाण्डल्याश्रयस्य परमाणोर्नित्यत्वात्पारिमाण्डल्यं नित्यं शब्दस्यापि तथात्वसम्भव इति कृते ऽपरः प्राह / भवता नित्यतास्थापने हेतुर्नोक्तः, पञ्चावयवन्यूनवचनस्थापनाद्भवदर्थो ऽसिद्ध इति दूषित इदं प्राह / अस्ति मे हेतुर्नाम्ना तु नोक्तः / को ऽयं हेतुरिति चेत् / नित्याकाशाश्रयत्वमिति / अत्रापरः / यथा गृहे दग्धे तत्परित्राणायोदकान्वेषणं तथानवसरे ऽर्थरक्षणाय हेतुस्थापनम् / एतदप्राप्तकालमुच्यते / 11. न्यूनम् / पञ्चावयवा अन्यतमेन हीना इति न्यूनम् / प्रतिज्ञा हेतुरुदाहरणमुपनयनं निगमनमिति पञ्चावयवाः / (##) यथा (कश्चिद्वदत्य) नित्यः शब्द इत्ययं प्रथमो ऽवयवः / कृतकत्वादिति द्वितीयो ऽवयवः / यद्वस्तु कृतकं तदनित्यं यथा घटः कृतको ऽनित्यश्चेति तृतीयो ऽवयवः / शब्दो ऽपि तथेति चतुर्थो ऽवयवः / तस्माच्छब्दो ऽनित्य इति पञ्चमो ऽवयवः / पञ्चावयवानामन्यतमेन न्यूनता न्यूननिग्रहस्थानापत्तिरित्युच्यते / 12. अधिकम् / बहुहेतूदाहरणोक्तिरधिकम् / यथा (कश्चिद्वदे) च्छब्दो ऽनित्यः / कस्मात्? / प्रयत्नानन्तरीयकत्वादमूर्तत्वादैन्द्रियकत्वादुत्पादविनाशाभ्यां वाच्यत्वाच्चैतद्धेतुबाहुल्यमित्युच्यते / अपि च शब्दो ऽनित्यः कृतकत्वाद् घटवत्पटवत्गृहवत्कर्म्मवत् / एतद्दृष्टान्तबाहुल्यमित्युच्यते / वादी प्राह / भवता हेतूदाहरणबहुल्यमुक्तम् / यद्येको हेतुः साधनासमर्थस्तदा कथमेकहेतुप्रयोगः / अथ साधनसमर्थस्तदा किं हेतुबाहुल्येन उदाहरणबहुल्ये ऽपि तथात्वसम्भवः / तद्बाहुल्योक्तेरप्रयोजनत्वात् / 13. पुनरुक्तम् / पुनरुक्तं त्रिविधं, शब्दपुनरुक्तं, अर्थ पुनरुक्तं, अर्थापत्तिपुनरुक्तञ्च / शब्दपुनरुक्तं यथा (कश्चिद्वदे) च्छक्रः शक्रः / अर्थपुनरुक्तं यथा (कश्चिद्वदेत्) चक्षुरक्षि / अर्थापत्तिपुनरुक्तं यथा (कश्चिद्वदेत्) सत्यं संसारो दुःखं सत्यं निर्वाणं सुखम् / प्रथममेव वचनं वक्तव्यं द्वितीयं त्वप्रयोजनम् / कस्मात् / पूर्ववचनस्य स्पष्टार्थत्वात् / पूर्ववचनस्यार्थ स्पष्टश्चेद्, द्वितीयवचनेन किं स्पष्टं भवेत् / यदि न किञ्चित् प्रकटयितव्यं तदा तदप्रयोजनम् / एतत्पुनरुक्तमित्युच्यते / 14. ananubhëaïam / परिषदा विज्ञातायाः प्रतिज्ञायास्त्रिरभिहिताया (##) अपि यदि kaÓcitpratyuccÃraïÃsamarthastadÃnanubhëaïam / 15. अज्ञानम् / परिषदा विज्ञाताया अपि प्रतिज्ञायाः केनचिदविज्ञानमज्ञानमुच्यते / 16. अप्रतिभा / यदि परस्य प्रतिज्ञां न्यायवदीक्षते दूषणे चासमर्थस्तदाप्रतिभा / अपरे तु वदन्ति / अज्ञाने 'pratibhÃyäcobhayatrÃnigrahasthÃnÃpatti÷ / कस्मात्? / यदि कश्चिदर्थं न विजानाति दूषणे चासमर्थस्तेन सह वादो न कर्तव्य इति / एते त्वतिमन्दे निग्रहस्थाने / अन्येषु निग्रहस्थानेषु, सदोषस्य वचनस्य विविधेनोपायेनोद्धरणं शक्यम् / अत्र तूभयत्र न कश्चिदुपाय उद्धरणसमर्थः / एष मनुष्यः पूर्वं पाण्डित्यगौरवं स्थापयति, पश्चात्तु पाण्डित्यं प्रकटयितुमशक्तः / 17. विक्षेपः / स्वप्रतिज्ञाया दोषं ज्ञात्वा व्याजैः परिहारः कार्यान्तरकथनम् / यथाहं स्वयं रोगी, अहं परं रोगिनं द्रष्टुमिच्छामि / तदा तु यदि नापक्रामति परदूषणनिराकरणं न कल्पयति / कस्मात् / बन्धुस्नेहापगमभयात् / इति विक्षेपनिग्रहस्थानापत्तिरुच्यते / 18. मतानुज्ञा / परदूषणे स्वपक्षदोषाभ्युपगम इति मतानुज्ञा / यदि कश्चित् परेण दूषणे कृते, स्वपक्षदोषमनुजानाति, यथा मम दोष एवं भवतो ऽपीत्यभ्युपगच्छन् / इयं मतानुज्ञोच्यते / 19. पर्यनुयोज्योपेक्षणम् / यदि कश्चिन्निग्रहस्थानं प्राप्नुयात्, तस्य निग्रहापत्त्यनुद्भावनं तद्दूषणेच्छया तु (##) दूषणस्थापनम् / तदर्थे च हीने किं प्रयोजनं दूषणेन / असिद्धमेतद्दूषणम् / एतदुच्यते पर्यनुयोज्योपेक्षणम् / 20. निरनुयोज्यानुयोगः / कस्यचिदनिग्राह्यत्वे ऽपि निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः / अन्यच्च / प्रतिवादिनि स्वप्रतिज्ञाहान्यापन्ने स्वपक्षभिन्नार्थोपादानेनास्थाने परनिग्रहस्थानद्योतनम् / अयमपि निरनुयोज्यानुयोगः / 21. अपसिद्धान्तः / पूर्वं चतुर्विधे सिद्धान्ते स्वयमङ्गीकृते ऽपि पश्चाच्चेद्यथासिद्धान्तं न ब्रूयादयमपसिद्धान्तः / 22. हेत्वाभासाः / यथा पूर्वमुक्तास्त्रिविधाः / असिद्धो ऽनेइकान्तिको विरुद्धश्चेति हेत्वाभासाः / असिद्धः / यथा कश्चित् स्थापयेदश्व आगच्छति / कस्मात् / शृङ्गदर्शनात् / अश्वो ऽशृङ्ग इति शृङ्गहेतुरसिद्धो ऽश्वागमनस्थापनासमर्थः / अनैकान्तिकः / यथा कश्चित् स्थापयेत्गौरागच्छति / कस्मात् / शृङ्गदर्शनात् / यः सशृङ्ग स गौरित्यनैकान्तिकः छागरुर्वादीनां सशृङ्गत्वात् / शृङ्गहेतुरनैकान्तिकः / तस्माद्गवागमनस्थापनासमर्थः / विरुद्धः / यथा कश्चित् स्थापयेत्प्रभाते रात्रिः / कस्मात् / अरुणोदयात् / अरुणोदयो रात्र्या विरुद्धः / अरुणोदयहेतू रात्रिस्थापनासमर्थः / यदि केनचिदेष हेतुः प्रयुज्यते तदा हेत्वाभासनिग्रहस्थानापत्तिः / इति तृतीयं प्रकरणम् / समाप्तश्चायं ग्रन्थ /