Nagarjuna: Bhavasamkrantiparikatha (reconstructed text)
Based on the edition by Pandit Aiswamy Shastri: Bhavasankrantiparikatha.
Madras : Adyar Library, 1938, pp. 1-7.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 67


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Nāgārjuna: Bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye /

bhāvānna jāyate 'bhāvo nābhāvādapi jāyate /
bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat // 1 //
sati dharme nabhastulye khatulyaṃ jāyate param /
pratītya sarva khasamaṃ bhāvastasmādabhāvavān // 2 //
sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca /
na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 //
anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham /
lokaḥ prathamato 'jātaḥ kenāpi na hi nirmitaḥ /
somasiṃhapurītulyo loko bhramyatyanarthake // 4 //
loko vikalpadutpanno vikalpaścittasaṃbhavaḥ /
cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate // 5 //
rūpaṃ śūnyaṃ vedanā niḥsvabhāvā saṃjñā nāste nāsti saṃskārabhāvaḥ /
bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ // 6 //
citta nāsti na dharmāste na kāyo nāpi dhātavaḥ /
advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate // 7 //
anālambamidaṃ sarvamanālambaṃ prabhāṣitam /
kṛtvā matimanālambāmanālambaṃ samuddhitaṃ // 8 //
dānaśīlakṣamāvīryadhyānādau suniṣevite /
acireṇaiva kālena paramāṃ bodhimāpsyati // 9 //
upāyaprajñayosthitvā sattvāṃśca karuṇāpayet /
sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ // 10 //
nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam /
nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate // 11 //
anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ /
ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ /
kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ // 12 //
cakṣu paśyati rūpāṇi tattvavaktrā yaducyate /
mithyābhimānalokasya sāṃvṛtaṃ satyamīritam // 13 //
sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ /
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān // 14 //
na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca /
etattu paraṃ satyaṃ lokasya viṣayo na yat // 15 //
cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā /
cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca // 16 //


ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā //