Dharmakirti: Vadanyaya (Vn) Based on the edition by P.P. Gokhale: VĂdanyĂya of DharmakĹrti. Delhi : Srisatguru Publications, 1993 (Bibliotheca Indo-Buddhica Series, 126). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 64 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for references to Gokhale's edition (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) VĂdanyĂya÷ nigrahasthĂnalak«aďam 1. nyĂyavĂdinamapi vĂde«u asadvyavasthopanyĂsai÷ ÓaÂhĂ nig­hďanti, tanni«edhĂrthamidamĂrabhyate / asĂdhanĂÇga gavacanamado«odbhĂvanać dvayo÷ / nigrahasthĂnam, anyatu na yuktamiti ne«yate // i«ÂasyĂrthasya siddhi÷ sĂdhanam. tasya nirvartakam aÇgam. tasya avacanać tasyĂÇgasyĂnuccĂraďać vĂdino nigrahĂdhikaraďam: tadabhyupagamya apratibhayĂ tĆ«ďĹmbhĂvĂt / sĂdhanĂÇgasyĂsamarthanĂd vĂ // (##) 2. [svabhĂvahetau sĂdhanĂÇgasamarthanam] trividhameva hi liÇgamapratyak«asya siddheraÇgam - svabhĂva÷, kĂryam, anupalambhaÓca / tasya samarthanać sĂdhyena vyĂptić prasĂdhya dharmiďi bhĂvasĂdhanam / yathĂ 'yat sat k­takać vĂ, tat sarvamanityam, yathĂ ghaÂĂdi÷, san k­tako vĂ Óabda÷' iti / 3. atrĂpi na kaÓcit kramaniyama÷, i«ÂĂrthasiddherubhayatrĂviÓe«Ăt / yasmĂd dharmiďi prĂk sattvać prasĂdhya paÓcĂdapi vyĂpti÷ prasĂdhyata eva / yathĂ - ''san Óabda÷ k­tako vĂ, yaÓcaivać sa sarvo 'nitya÷, yathĂ - ghaÂĂdi÷' iti / (##) 4. atra vyĂptisĂdhanać viparyaye bĂdhakapramĂďopadarÓanam / yadi na sarvać sat k­takać vĂ pratik«aďavinĂÓi syĂd, ak«aďikasya kramayaugapadyĂbhyĂmarthakriyĂyogĂd arthakriyĂsĂmarthyalak«aďamato vyĂv­ttam - ityasadeva syĂt / sarvasĂmarthyopĂkhyĂvirahalak«aďać hi nirupĂkhyamiti / evać sĂdhanasya sĂdhyaviparyaye bĂdhakapramĂďĂnupadarÓane virodhĂbhĂvĂdasya viparyayav­tteradarÓane san k­tako vĂ syĂt, nityaÓca ityaniv­ttireva ÓaÇkĂyĂ÷ / (##) 5. na ca sarvĂnupalabdhirbhĂvasya bĂdhikĂ, tatra sĂmarthyać kramĂkramayogena vyĂptać siddham; prakĂrĂntarĂbhĂvĂt / tena vyĂpakadharmĂnupalabdhirak«aďike sĂmarthyać bĂdhate / kramayaugapadyĂyogasya sĂmarthyĂbhĂvena vyĂptisiddhernĂnavasthĂprasaÇga÷ / 6. atrĂpyadarÓanamapramĂďam, yata÷kramayaugapdyĂyogasyaivĂsĂmarthyena vyĂptyasiddhe÷ pĆrvakasyĂpi hetoravyĂpti÷ / ihĂpi puna÷ sĂdhanopagame 'navasthĂprasaÇga iti cet / na; abhĂvasĂdhanasyĂdarÓanasyĂprati«edhĂt / yadadarÓanać viparyayać sĂdhayati heto÷ sĂdhyaviparyaye, tadasya viruddhapratyupasthĂnĂd bĂdhakać pramĂďamucyate / (##) evać hi sa hetu÷ sĂdhyĂbhĂve 'san sidhyet, yadi tatra pramĂďavatĂ svaviruddhena bĂdhyeta / anyathĂ tatrĂsya bĂdhakĂsiddhau saćÓayo durnivĂra÷ / tato vyatirekasya sandehĂdanaikĂntika÷ syĂddhetvĂbhĂsa÷ / nĂpyadarÓanamĂtrĂd vyĂv­tti÷; viprak­«Âe«vasarvadarÓino 'darÓanasyĂbhĂvĂsĂdhanĂd, arvĂgdarÓanena satĂmapi ke«Ă¤cidarthĂnĂmadarÓanĂt / (##) 7. bĂdhakać puna÷ pramĂďam / yatra kramayaugapadyĂyogo na tasya kvacit sĂmarthyam / asti cĂk«aďike sa iti pravartamĂnamasĂmarthyamasallak«aďamĂkar«ati / teha 'yat sat k­takać vĂ tadanityameva' iti sidhyati / tĂvatĂ sĂdhanadharmamĂtrĂnvaya÷ sĂdhyadharmasya svabhĂvahetulak«aďać ca siddhać bhavati / evać svabhĂvahetuprayoge«u samarthitać sĂdhanĂÇgać bhavati / tasyĂsamarthanać sĂdhanĂÇgĂvacanam / tad vĂdina÷ parĂjayasthĂnam; prĂrabdhĂrthĂsĂdhanĂt / vastuta÷ samarthasya hetorupĂdĂne 'pi sĂmarthyĂpratipĂdanĂt / (##) 8. [kĂryahetau sĂdhanĂÇgasamarthanam] kĂryahetĂvapi sĂdhanĂÇgasya samarthanam / yat kĂryać liÇgać kĂraďasya sĂdhanĂyopĂdĹyate, tasya tena saha kĂryakĂraďabhĂvaprasĂdhanać bhĂvĂbhĂvaprasĂdhanapramĂďĂbhyĂm / yathĂ - 'idamasmin sati bhavati', 'satsvapi tadanye«u samarthe«u taddhetu«u tadabhĂve na bhavati' iti / evać hyasyĂsandigdhać tatkĂryatvać samarthitać bhavati / anyathĂ kevalać 'tadabhĂve na bhavati' ityupadarÓane anyasyĂpi tatrĂbhĂve sandigdhamasya sĂmarthyam / anyat / tatra samarthać, tadabhĂvĂt tanna bhĆtam / etanniv­ttau punarniv­ttiryad­cchĂsaćvĂda÷ / mĂt­vivĂho hi tddeÓajanmana÷ piď¬akharjĆrasya deÓĂntare«u mĂt­vivĂhĂbhĂve 'bhĂvavat / evać hi samarthitać tat kĂryać sidhyati / siddhić tat svasambhavena tatsambhavać sĂdhyati, kĂryasya kĂraďĂvyabhicĂrĂt / avyabhicĂre ca svakĂraďai÷ sarvakĂryĂďĂć sad­Óo nyĂya÷ / (##) evamasamarthanać kĂryahetĂvapi sĂdhanĂÇgĂvacanać tad vĂdina÷ parĂjayasthĂnam / asamarthite tasmin kĂryatvĂsiddherarthĂntarasya tadbhĂvĂpratibaddhasvabhĂvasya bhĂve tadbhĂvaniyamĂbhĂvĂt, ĂrabdhĂrthĂsiddhesarvastuta÷ kĂryasyĂpyupĂdĂne tadapradipĂdanĂt / (##) 9. [anupalabdhĂvapi sĂdhanĂÇgasamarthanam] anupalabdhĂvapi pratipatturupalabdhilak«aďaprĂptasyĂnupalabdhisĂdhanać samarthanam; tĂd­ÓyĂ evĂnupalabdhe rasadvyavahĂrasiddhe÷ / anupalabdhilak«aďaprĂptasya pratipatt­pratyak«opalabdhiniv­ttĂvapyabhĂvĂsiddhe÷ / tatropalabdhilak«aďaprĂpti÷ svabhĂvaviÓe«a÷ kĂraďĂntarasĂkalyać ca / svabhĂvaviÓe«o yanna tribidhena viprakar«eďa viprak­«Âam / yadanĂtmarĆpapritibhĂsavivekena pratipatt­pratyak«apratibhĂsarĆpam / tĂd­Óa÷ satsvanye«Ćpalambhapratyaye«u tathĂnupalabdho 'sadvyavahĂravi«aya÷, anyathĂ sati liÇge saćÓaya÷ / (##) 10. atrĂpi sarvamevaćvidhamasadvyavahĂravi«aya iti vyĂpti÷, kasyacidasato 'bhyupagame tallak«aďĂviÓe«Ăt / na hyevaćvidhasyĂsattvĂnabhyupagame 'nyatra tasya yoga÷ / na hyevaćvidhasya sata÷ satsvanye«ĆpalambhakĂraďe«vanupalabdhi÷ / anupalabhyamĂnać tvĹd­Óać nĂstĹtyetĂ - vanmĂtranimitto 'yamasadvyavahĂra÷, anyasya tannimittasyĂbhĂvĂt / (##) 11. sarvasĂmarthyaviveko nimittamiti cet / evametat, tasyaiva sarvasĂmarthyavivekina evać pratĹti÷, anyasya tatpratipattyupĂyasyĂbhĂvĂt / tatpratipattau ca satyĂmasadvyavahĂra itĹdać tannimittamucyate / (##) 12. buddhivyapadeÓĂrthakriyĂbhya÷ sadvyavahĂro viparyaye cĂsadvyavahĂra iti cet / bhavati buddheryathoktapratibhĂsĂyĂ÷ sadvyavahĂra÷, viparyaye 'sadvyavahĂra÷ / pratyak«Ăvi«aye tu syĂlliÇgajĂyĂ api kutaÓcit sadvyavahĂra÷ / asadvyavahĂrastu tadviparyaye 'naikĂntika÷, viprak­«Âe 'rthe pratipatt­pratyak«asya anyasya vĂ pramĂďasya niv­ttĂvapi saćÓayĂt / 13. na ca sarve buddhivyapadeÓĂstadbhedĂbhedau vĂ vastusattĂć vastubhedĂbhedasattĂć vĂ sĂdhayanti, astsvapi katha¤cidatĹtĂnĂgatĂdi«u nĂnaikĂrthakriyĂkĂri«u vĂrthe«u tadbhĂvakhyĂpanĂya nĂnaikĂtmatĂbhĂve 'pinĂnaikarĆpĂďĂć v­tte÷ - rĂjĂ mahĂsammata÷ (##) prabhavo rĂjavaćÓasya, saÇkhaÓcakravartĹ mahĂsammatanirmitasya yĆpasyotthĂpayitĂ, ÓaÓavi«Ăďać, rĆpać sanidarÓanać sapratighać ghaÂaÓceti / 14. nahi sanidarÓanĂdiÓabdĂ nĂnĂvastuvi«ayĂ÷, ekatropasaćhĂrĂt / nĂnĂvi«ayatve 'pyekatropasaćhĂrastannimittĂnĂć tattatsamavĂyĂditi cet / ĂyĂse batĂyać tapasvĹ padĂrthe [padartha÷?] patito 'nekasambandhinamupak­tyĂnekaćÓabdamĂtmani tebhya÷ samĂÓaćsan ! sa yai÷ Óaktibhedairanekasambandhina mupakaroti tairevĂnekać Óabdać kić notthĂpayati ! evać hyanena pramparĂnusĂrapariÓrama÷ parih­to bhavati / (##) nĂnĂÓabdotthĂpanĂsĂmarthye nĂnĂsambandhyupakĂro 'pi mĂ bhĆt, anupakĂre hi te«Ăć tatsambandhitĂpi na sidhyati / ghaÂa ityapi ca rĆpĂdaya eva bahava ekĂrthakriyĂkĂriďa ekaÓabdavĂcyĂ bhavantu, kimarthĂntarakalpanayĂ? bahavo 'pi hi ekĂrthakĂriďo bhaveyu÷, cak«urĂdivat / tatsĂmarthyakhyĂpanĂya tatraikaÓabdaniyogo 'pi syĂditi yuktać paÓyĂma÷ / (##) 15. na ca ni«prayojanĂ lokasyĂrthe«u ÓabdayojanĂ / tatra ye 'rthĂ÷ saha p­thagvĂ ekaprayojanĂ÷ te«Ăć tadbhĂvakhyĂpanĂya hi ekÓabdo niyujyeta yadi, kić syĂt? tadarthakriyĂÓaktikhyĂpanĂya niyuktasya samudĂyaÓabdasyaikavacanavirodho 'pi nĂstyeva; sahitĂnĂć sĂ ÓaktirekĂ, na pratyekamiti / samudĂyaÓabda ekasmin samudĂye vĂcye ekavacanać ghaÂa iti / jĂtiÓabde«varthĂnĂć pratyekać sahitĂnĂć ca ÓaktirnĂnaikĂ ca Óaktiriti, nĂnaikaÓaktivivak«ĂyĂć bahuvacanamekavacanać cecchĂta÷, v­k«Ă v­k«amiti [? v­k«a iti] syĂt / yadye«a niyamo bahu«veva bahuvacanam ekasminnekavacanamiti / asmĂkać tu sĂÇketike«varthe«u saÇketavaÓĂt tĂvitya bhiniveÓa eva / (##) 16. nĂneko rĆpĂdirekaÓabdotthĂpane samartha iti cet / kić vai puru«av­tteranapek«Ă÷ ÓabdĂnartha÷ svayamutthyĂpayanti, Ăhosvit puru«ai÷ ÓabdĂ vyavahĂrĂrthamarthe«u niyujyante? svayamutthĂpane hi bhĂvaÓakti÷, ĂÓaktirvĂ cintyeta / na ca tadyuktam, puru«aiste«Ăć niyoge yathe«Âać niyu¤jĹranniti kastatropĂnambha÷? nimittać ca niyogasyoktameva / api ca - yadi na rĆpĂdĹnĂmekena Óabdena sambandha÷, kathamekenai«Ă - mĂÓrayĂbhimatena dravyeďa sambandha iti kevalamayamasadbhĆtĂbhiniveÓa eva / (##) na vayamekasambandhavirodhĂdekać Óabdać necchĂma÷, api tvabhinnĂnĂć rĆpĂdĹnĂć ghaÂakambalĂdi«u nĂnĂrthakriyĂÓabdavirodhĂt te ekarĆpĂ÷ samudĂyĂntarĂ - sambhĂvinĹmarthakriyĂmeva na kuryu÷, tena tatprakĂÓanĂyaikenĂpi Óabdenocyeran / bhavatu nĂma kasyacidiyać vächĂ - bhaveyurekarĆpĂ rĆpĂdaya÷ sarvasamudĂye«u iti / kimidać parasparaviviktarĆpapratibhĂsĂdhyak«adarÓanamenĂmupek«ate? ani«Âać cedać rĆpĂdĹnĂ / pratisamudĂyać svabhĂvabhedopagamĂt / (##) 17. yadyanya eva rĆpĂdibhyo ghaÂa÷ syĂt kić syĂt? astu, tasya pratyak«asya sato 'rĆpĂdirĆpasya tadvivekena buddhau svarĆpeďa pratibhĂsane kimĂvaraďam? pratibhĂsamĂnĂÓca vivekena pratyak«ĂrthĂ d­Óyante 'p­thagdeÓatve 'pigandharasĂdaya÷. vĂtĂtapasparÓĂdayaÓcaikendriyagrĂhyatve 'pi / (##) idameva ca pratyak«asya pratyak«atvać yadanĂtmarĆpĂdivivekena svarĆpasya buddhau samarpaďam / ayać punarghaÂĂdiramĆlyadĂnakrayĹ ya÷ svarĆpać ca nopadarÓayati, pratyak«atĂć ca svĹkartumicchati / 18. etena buddhiÓabdĂdayo 'pi vyĂkhyĂtĂ÷, yadi taistatsĂdhanami«yate / na ca pratyak«asyĂnabhibhave rĆpĂnupalak«aďam; yena tatsĂdhanĂya liÇgamucyate / apratyak«atve 'pyapramĂďasya sattopagamo na yukta÷ / tanna rĆpĂdibhyo 'nyo ghaÂa÷ evać tĂvanna buddhivyapadeÓĂbhyĂć sattĂvyavahĂra÷, sattĂbhedĂbhedavyavahĂro vĂ / (##) ata eva na tadviparyayĂd viparyaya÷ / 19. arthakriyĂtastu sattĂvyavahĂra÷ syĂt, na sattĂbhedĂbhedavyavahĂra÷, ekasyĂpyanekĂrthakriyĂdarÓanĂt / yathĂ pradĹpasya vij¤ĂnavartivikĂrajvĂlĂntarotpĂdanĂni / anekasyĂpi cak«urĂderekavij¤ĂnakriyĂdarÓanĂt / na brĆma÷ - arthakriyĂbhedamĂtreďa sattĂbheda iti / kić tarhi? ad­«ÂĂrthakriyĂbhedena / yĂ arthakriyĂ yasminnad­«ÂĂ punard­Óyate sĂ sattĂbhedać sĂdhayati / yathĂ m­dyad­«ÂĂ satyudakadhĂraďĂdyarthakriyĂ ghaÂe d­ÓyamĂnĂ / ad­«ÂĂ ca tantu«u prĂvaraďĂdyarthakriyĂ paÂe d­syate iti sattĂbheda÷ / (##) sidhyatyevamarthĂntarać, tathĂpyavayavĹ na sidhyati / yathĂpratyayać saćskĂrasantatau svabhĂvabhedo tpatterarthakriyĂbheda÷ / araďinirmathanĂvasthĂdĂvivĂgne÷ sthĆlakarĹ«at­ďakĂ«ÂhadahanaÓaktibheda÷, tathĂ yathĂpratyayać svabhĂvabhedotpattestantvĂdi«varthakriyĂbheda÷ / etena buddhivyapadeÓabhedĂbhedau vyĂkhyĂtau / (##) 20. tatrayaduktam - 'arthakriyĂta÷ sattĂvyavahĂrasiddhi÷, viparyayĂd viparyaya÷' iti; satyametat / sa eva tu viparyayo 'nupalabdhilak«aďaprĂpte«u na sidhyati / tatra punaridamanicchato 'pyĂyĂtam - 'yasyedać sĂmarthyamupalabdhilak«aďaprĂptać sannopalabhyate, so 'sadvyavahĂravi«aya÷, sĂmarthyalak«aďatvĂt sattvasya' iti / tathĂpi ko 'tiÓaya÷ pĆrvakĂdasya? na hi svabhĂvĂdarthĂntarać sĂmarthyam / tasyopalabdhilak«aďaprĂptasya yo 'nupalambha÷ sa svabhĂvasyaiveti pĆrvakaiveyamanupalabdhi÷ / tasmĂdanena kvacit ke«Ă¤cidasadvyavahĂramabhyupagacchatĂ ato 'nupalambhĂdabhyupagantavya÷ / so 'nyatrĂpi tathĂvidhe 'viÓi«Âa iti so 'pi tathĂstu iti / na vĂ kvacid, viÓe«ĂbhĂvĂt / vyĂpti÷ - sarva evaćvidho 'nupalabdho 'sadvyavahĂravi«aya iti / (##) 21. naiva kaÓcit kvacit katha¤cidanupalabdho 'pyasadvyavahĂravi«aya iti cet / sarvasya sarvarĆpĂďĂć sarvadĂniv­tte÷ sarvać sarvatra sarvadĂ samupayujyeta / idać ca na syĂt - 'idamata÷', 'nĂta idam', 'ihedam', 'iha nedam', 'idĂnĹmidam', 'idĂnĹć nedam', 'idamevam' 'idać naivam' iti; kasyacidapi rĆpasya katha¤cit kvacit kadĂcid viviktahetorabhĂvĂt / ananvayavyatirekać viÓvać syĂt, bhedĂbhĂvĂt / avasthĂniv­ttiprav­ttibhedebhyo vyavastheti cet / nanvata eva sarvavi«ayasyĂsadvyavahĂrasyĂbhĂvĂnna te sambhavanti, yatastebhyo vyavasthĂ syĂt / kvacid vi«aye 'sadvyavahĂropagame sa kuta iti vaktavyam / na hyanupalambhĂdanyo vyavacchedaheturasti; vidhiprati«edhĂbhyać vyavacchede sarvadĂnupalambhasyaiva sĂdhanatvĂt / anupalambhĂdeva tadabhyupagame, sa yatraivĂsti sarvo 'sadvyavahĂravi«aya iti vaktavyam, viÓe«ĂbhĂvĂt / (##) 22. sarvapramĂďaniv­ttiranupalabdhi÷ / sĂ yatra so 'sadvi«aya [? so 'sadvyavahĂra- vi«aya] i«Âa iti cet / sukumĂrapraj¤o devĂnĂmpriyo na sahate pramĂďacintĂ - parikleÓać, yena nĂtrĂdarać k­tavĂn / na hyanumĂnĂdiniv­ttirabhĂvać gamayati, vyabhicĂrĂt / na sarvapratyak«aniv­tti÷, asiddhe÷ / nĂtmapratyak«ĂviÓe«aniv­ttirapi viprak­«Âe«u / tasmĂt svabhĂvaviÓe«o yata÷ pramĂďĂnniyamen sadvyavahĂrać pratipadyate, tanniv­ttistasyĂsadvyavahĂrać sĂdhayati, tatsvabhĂvasattĂyĂ÷ tatpramĂďĂsattayĂ i«Âe÷ / na copalabdhilak«aďaprĂptasyĂrthasyĂpraptyak«Ădanyopalabdhi÷, yenĂnumĂnĂdasyopalabdhi÷ syĂt / na ca tadrĆpĂnyathĂbhĂvamantareďĂpratyak«atĂ, anyathĂbhĂve ca tadeva na syĂt / api ca - kuta idamamantrau«adhamindrajĂnać bhĂvena Óik«itam, yadayamajĂtĂna«ÂarĆpĂtiÓayo 'vyavadhĂnadĆrasthĂnastasyaiva tadavasthendriyĂdereva puru«asya kadĂcit pratyak«a÷, apratyak«aÓca; yena kadĂcidasyĂnumĂnamupalabdhi÷, kadĂcit pratyak«ać, kadĂcidĂgama÷ ! ekasminnevĂnatiÓaye amĹ«Ăć prakĂrĂďĂć virodhĂt / (##) 23. nĂnatiÓayaniv­ttyĂ, [naikĂtiÓayaniv­tyĂ?] aparĂtiÓayotpattyĂ ca tairvyavahĂrabhedopagamĂt / so 'tiÓayastasyĂtmabhĆto 'nanvaye [... nanvaya÷?] nivartamĂna÷ pravartamĂnaÓca kathać na svabhĂvanĂnĂtvamĂkar«ayati, sukhadu÷khavat / sĂnvayatve ca kĂ kasya prav­ttirniv­ttirvĂ iti yatki¤cidetat / athavĂ yadi ca kasyacitsvabhĂvasya prav­ttirniv­ttirveti svayamapyabhyanuj¤Ăyate, tadetadeva paro bruvĂďĂ÷ kimiti nĂnumanyate? tasya niranvayopajananavinĂÓopagamĂditi cet / ko 'yamanvayo nĂma? bhĂvasya janmavinĂÓayo÷ Óakti÷; sĂstyeva prĂgapi janmano nirodhĂdapyĆrdhvam / tenĂyać nĂpĆrva÷ sarvathĂ jĂyate, na pĆrvo vinaÓyatĹti / yadi sĂ sarvadĂnatiÓayĂ, kimidĂnĹmatiÓayavad yatk­to 'yać vyavahĂravibhĂga÷? (##) tĂ avasthĂ atiÓayavatya iti cet, tĂ avasthĂ÷ sĂ ca Óakti÷ kimeko bhava÷? Ăhosvit nĂnĂ? ekaÓcet kathamidĂnĹmidamekatrĂvibhaktĂtmani ni«paryĂyać parasparavyĂhatać yok«yate - janmĂjanma, niv­ttiraniv­tti÷, ekatvać nĂnĂtvać, pratyak«atĂpratyak«atĂ, arthakriyopayoga÷ anupayogaÓcetyĂdi / (##) 24. asti paryĂyo 'vasthĂ Óaktiriti, tenĂvirodha iti cet / vismaraďaÓĹlo devĂnĂmpriya÷ prakaraďać na lak«ayati / Óaktiravasthetyeko bhĂvo 'vibhĂga iti yat ko 'yać virodha ukta÷? athĂpyanayorvibhĂga÷, nakaÓcid virodha÷, kevalać sĂnvayau bhĂvasya janmavinĂÓau iti na syĂt / tasmĂd yasyĂnvayo na tasya janmavinĂsau, yasya ca tau na tasyĂnvaya÷ / (##) tayorabhedĂdado«a iti ced, anuttarać bata do«asaÇkaÂamatrabhavĂn d­«ÂirĂgeďa pravesyamĂno 'pi nĂtmĂnać / cetayati / abhedo hi nĂmaikyam, 'tau' ityayać ca bhedĂdhi«ÂhĂno bhĂviko vyavahĂra÷ / niv­ttiprĂdurbhĂvayo÷ aniv­ttiprĂdurbhĂvau, sthitĂvasthiti÷ ityĂdikać nĂnĂtvalak«aďać ca kathać yotsyate? atha hi bhĂvĂnĂć bheda etadvirahaÓcĂbheda÷, yathĂ - sukhĂdi«u ÓaktyavasthayoccaikĂtmani / anyathĂ bhedĂbhedalak«aďĂbhĂvĂd bhedĂbhedayoravyavasthĂ syĂtsarvatra / tadĂtmani prĂdurbhĂvo 'bheda÷, viparyaye bheda÷, yathĂ - m­dĂtmani prĂdurbhavato ghaÂasya tasmĂdabheda÷, bhedaÓca viparyaye sukhadu÷khayoriti idać bhedĂbhedalak«aďać, tenĂvirodha iti cet / na vai m­dĂtmani ghaÂasya prĂdurbhĂva÷ / kić tarhi? m­dĂtmaiva kaÓcid ghaÂa÷, na hyekastrailokye m­dĂtmĂ / prativij¤aptipratibhĂsabhedaÓca dravyasvabhĂvabhedĂt / evać hyasyĂpi sukhĂdi«u caitanye«u bhedĂvagama÷ samartho bhavati / yadyeva, bheda÷ syĂt / satyapyetasmin kasyacidĂtmano 'nvayĂ devamiti cet / sukhĂdi«vapyayać prasaÇga÷ caitanye«u ca / na ca ghaÂĂdi«vapi sarvĂtmanĂnvaya÷, avaiÓvarĆpyasahotpattyĂdiprasaÇgĂt / na ca ghaÂać m­dĂtmĂnać ca kaÓcid vivekenopalak«ayati, yenaivać syĂdidamiha prĂdurbhĆtamiti / na hyadhi«ÂhĂnĂdhi«ÂhĂninorvivekenĂnupalak«aďe evać bhavati / na ca Óakte÷ ÓaktyĂtmani prĂdurbhĂva÷ iti tasyĂ÷ svĂtmano 'bhedo na syĂt / (##) 25. etenaiva pariďĂma÷ pratyukta÷ / yo 'pi hi kalpayed - 'yo yasya pariďĂma÷ sa tasmĂdabhinna÷' iti / na hi ÓaktirĂtmana÷ pariďĂma iti / ki¤cedamuktać bhavati - pariďĂma ityavasthitasya dravyasya dharmĂntaraniv­tti÷, dharmĂntaraprĂdurbhavaÓca pariďĂma÷ / yattaddharmĂntarać nivartate prĂdurbhavati ca, kić tat tadevĂvasthitać dravyać syĂt, tato 'rthĂntarać vĂ, anyavikalpĂbhĂvat? yadi tattadeva, tasyĂvasthĂnĂnna niv­ttiprĂdurbhĂvĂviti kasya tĂviti vaktavyam / avasthitasya dharmĂntaramiti ca na sidhyati / na hi tadeva tasyĂnapĂÓritavyapek«Ăbhedać dharmĂntarać bhavati / (##) atha dravyĂdarthĂntarać dharma÷, tadĂ tasya niv­ttiprĂdurbhĂvĂbhyać na dravyasya pariďati÷ / na hyarthĂntaragatĂbhyĂć syĂt niv­ttiprĂdurbhĂvĂbhyĂmarthĂntarasya pariďati÷, caitanye 'pi prasaÇgĂt / dravyasya dharma iti ca vyapadeÓo na sidhyati, sambandhĂbhĂvĂt / na hi kĂryakĂraďabhĂvĂdanyo vastusambandho 'sti / na cĂnayo÷ kĂryakĂraďabhĂva÷, svayamatadĂtmano 'tatkĂraďatvĂt, dharmasya dravyĂdarthĂntarabhĆtatvĂt / arthĂntaratve 'pi dharmakĂraďatve, arthĂntarasya kĂryasyotpĂdanĂt dravyasya pariďĂma÷ itĹ«Âać syĂt / tadviruddhasyĂpi hetuphalasantĂne m­ddravyĂkhye, pĆrvakĂnm­tpiď¬adravyĂt kĂraďĂduttarasya ghaÂadravyasya kĂryasyotpattau 'm­d dravyać pariďatam' iti vyavahĂrasyopagamĂt / na ca dharmasya dravyĂt tattvĂnyatvĂbhyĂmanyo vikalpa÷ sambhavati, ubhayathĂ yena pariďĂma÷ / (##) 26. na nirvivekandravyameva dharma÷, nĂpi dravyĂdarthĂntaram, kić tarhi? dravyasya sanniveÓo 'vasthĂntaram, yathĂ aÇgulĹnĂć mu«Âi÷ / na hyaÇulya eva nirvivekĂ mu«Âi÷, prasĂritĂnĂmamu«ÂitvĂt / nĂpyarthĂntarać, p­thaksvabhĂvĂnnopalabdhiriti cet / na, mu«ÂeraÇguliviÓe«atvĂt / aÇgulya eva hi kĂÓcana mu«Âi÷, na tu sarvĂ÷ / na hi prasĂritĂ aÇgulyo nirvivekasvabhĂvĂ÷ mu«ÂyaÇgulya÷, avasthĂdvaye 'pi ubhayapratipattiprasaÇgĂt / yatra cahi khalu viveka÷ svabhĂbhĆta÷, sa eava vastubhedalak«aďać sukhudu÷khavat / parabhĆte ca vivekotpĂde 'Çgulya÷ prasĂritĂ evopalabhyeran / na hi svayać svabhĂvĂdapracyutasyĂrthĂntarotpĂde 'nyathopalabdhi ratiprasaÇgĂt / nanĆktać, 'dravyameva nirvivekamavasthĂ, nĂpi dravyĂdarthĂntaram' iti / uktamidać, na punaryuktam / na hi sato vastunastattvĂnyatve muktvĂ anya÷ prakĂra÷ sambhavati, tayorvastuni paraspara parihĂrasthitilak«aďatvenaikatyĂgasyĂparopĂdĂnanĂntarĹyakatvĂt / aÇgulĹ«u puna÷ pratik«aďavinĂÓinĹ«vanyĂ eva prasarita÷ anyĂ mu«Âi÷ / tatra mu«ÂyĂdiÓabdĂ viÓe«avi«ayĂ÷, aÇgulĹÓabda÷ sĂmĂnyavi«aya÷, bĹjĂÇkurĂdiÓabdavat, vrĹhyĂdiÓabdavacca / tenĂÇgulya÷ prasĂritĂ na mu«Âi÷ / (##) 27. tadyadi prĂgasadeva kĂraďe kĂryać bhavet, kić na sarva÷ sarvasmĂt bhabvati, na hyasattve kaÓcid viÓe«a iti? nanu sarvatra sattve 'pyayać tulyo do«a÷ - na hi sattve kaÓcid viÓe«a÷, viÓe«e vĂ sa viÓe«a straigunyĂd bhinna÷ syĂt, tadbhĂve viÓe«asyĂnanvayĂt / sataÓca sarvĂtmanĂ ni÷svabhĂvĂvasthĂyĂmiva kić jĂyate? sĂdhanavaiphalyać ca, sĂdhyasya kasyacidabhĂvĂt / yasya kasyacidatiÓayasya tatra katha¤cidasata utpattau so 'tiÓayastatra asan kathać jĂyeta? jĂto vĂ sarva÷ sarvasmĂjjĂyeta iti tulya÷ paryanuyoga÷ / nĂtiÓayastatra sarvathĂ nĂsti, katha¤citsata eva bhĂvĂditi cet / yathĂ nĂsti sa prakĂra÷, tatra asan kathać jĂyeta? (##) 28. na ca sarvathĂ sata÷ kaÓcijjanmĂrtha ityuktam / asato 'pi kĂryasya kĂraďĂdutpĂde yo yajjananasvabhĂvastata eava tasya janma, nĂnyasmĂditi niyama÷ / tasyĂpi sa svabhĂvaniyama÷ svahetorityanĂdisvabhĂvaniyama÷ / api ca - yadi m­tpiď¬e ghaÂo 'sti, kathać tadavasthĂyĂć na paÓcĂdvadupalabdhi÷, tadarthakriyĂ vĂ? vyakteraprĂdurbhĂvĂditi cet / tasyĂ eva tadarthakriyĂdibhĂve ghatvĂt tadrĆpasya ca prĂgasattvĂt kathać ghaÂo 'sti? na hi rĆpĂntarasya sattve rĆpĂntaramasti / na ca rĆpapratibhĂsavede vastvabhedo yukta÷, atiprasaÇgĂt / (##) 29. tasmĂd ya÷ upalabdhilak«aďaprĂptasvabhĂvĂnupalabdhi÷ sa nĂstyeva / na hi tasyatatsvabhĂvasthitĂvanupalabdhita÷, asthitiÓcĂtattvam, parasparaćtathĂsthitayoreva [tathĂsthitayoriva?] sukhadu÷khayoriti vyĂpti÷, asadvyavahĂraniÓcayena anupalabdhiviÓe«asya / tenĂnupalabdhyĂ kasyacid vyavacchedać prasĂdhayatĂ tasya yathoktopalabdhilak«aďaprĂptirĆpatĂ darÓanĹyĂ / upadarÓyĂnupalabdhinirdeÓĂsamarthanać svabhĂvĂnupalabdhau, vyĂpakĂnupalabdhĂvapi dharmayorvyĂpyavyĂpakabhĂvać prasĂdhya vyĂpakasya niv­ttiprasĂdhanać samarthanam / kĂraďĂnupalabdhĂvapi kĂryakĂraďabhĂvać prasĂdhya kĂraďasya niv­tti prasĂdhanać samarthanam / tadviruddhopalabdhi«vapi dvayorviruddhayorekasya viruddhasyopararÓanać samarthanam / (##) evamanupalabdhau sĂdhanĂÇgasyĂsamarthanać sĂdhanĂÇgĂvacanam / tad vĂdino nigrahasthĂnasamarthane [? nigrahasthĂnam, asamarthane] tasmin vyĂpyĂsiddhe÷ / (##) 30. athavĂ - sĂdhyate yena pare«ĂmapratĹto 'rtha iti sĂdhanać, trirĆpahetu- vacanasamudĂya÷ / tasyĂÇgać pak«adharmĂdivacanam / tasyaika- syĂpyavacanamasĂdhanĂÇga- vacanać, tadapi vĂdino nigrahasthĂnam / tadavacane heturĆpasyaivĂvacanam, avacane siddherabhĂvĂt / 31. [pratij¤ĂdĹnĂmasĂdhanĂÇgatvam] athavĂ - tasyaiva sĂdhanasya yannĂÇgać pratij¤opanayanigamanĂdi tasyĂsĂdhanĂÇgasya sĂdhanavĂkye upĂdĂnać vĂdino nigrahasthĂnać, vyarthĂmidhĂnĂt / anvayavyatirekavacanayorvĂ sĂdharmyavati vaidharmyavati ca sĂdhanaprayoga ekasyaivĂbhidhĂnena siddherbhĂvĂd dvitĹyasyĂsĂmarthyamiti tasyĂpyasĂdhanĂÇgasyĂbhidhĂnać nigrahasthĂnać, vyarthĂbhidhĂnĂdeva / (##) nanu ca vi«ayopadarÓanĂya pratij¤ĂvacanamasĂdhanĂÇgamapyupĂdeyameva / na, vaiyarthyĂt / asatyapi pratij¤Ăvacane yathoktĂt sĂdhanavĂkyĂd bhavatyeve«ÂĂrthasiddhirityapĂrthakać tasyopĂdĂnam / yadi ca vi«ayopadarÓanamantareďa pratĹterutpatti÷, kathać na pratij¤Ă sĂdhanĂdaya÷ [sadhanĂvayava÷?]? na hi pak«adharmavacanasyĂpi pratĹtihetubhĂvĂdanya÷ sĂdhanĂrtha÷, sa pratij¤Ăvacane 'pi tulya iti kathać na sĂdhanam? kevalasyĂsĂmarthyĂdasĂdhanatvamiti cet / tattulyać pak«adharmavacanasyĂpĹti tadapi na sĂdhanĂvayava÷ syĂt / na hi pak«adharmavacanĂt kevalĂ [kevalĂt?] pratipatterutpatti÷ / etena saćÓayotpatti÷ pratyuktĂ, pak«adharmavacanĂdapi kevalĂdapradarÓite sambandhe saćÓayotpatte÷ / tasmĂd vyarthameva sĂdhanavĂkye pratij¤ĂvacanopĂdĂnać vĂdino nigrasthĂnam / (##) 32. athavĂ sĂdhanasya siddheryannĂÇgam - asiddha÷, viruddha÷ anaikĂntiko vĂ hetvĂbhĂsa÷ tasyĂpi vacanać vĂdino nigrahasthĂnam, asamarthopĂdĂnĂt / tathĂ sĂdhyĂdivikalasya anvayĂpradarÓitĂnvayĂ tairapi [? ananvayĂpradarÓitĂnvayĂderapi] d­«ÂĂntĂbhĂsasya sĂdhanĂÇgasya [?asĂdhanĂÇgasya] vacanamapi vĂdino nigrahasthĂnam asamarthopĂdĂnĂdeva / na hi tairheto÷ sambandha÷ Óakyate pradarÓayitum / apradarÓanĂdasĂmarthyam / (##) 33. athavĂ - siddhi÷ sĂdhanać, tadaÇgać dharmo yasyĂrthasya vivĂdĂÓrayasya vĂdaprastĂvaheto÷ sa sĂdhanĂÇga÷ / tadvayatirekeďĂparasyĂpyajij¤Ăsitasya viÓe«asyĂÓĂstrĂÓrayavyĂjĂdibhi÷ prak«epo mo«aďać [gho«aďać?] ca paravyĂmohanĂnubhĂ«aďaÓaktivighĂtĂdiheto÷, tadapyasĂdhanĂÇgavacanać vĂdino nigrahasthĂnam, aprastutĂbhidhĂnĂt / ebhi÷ kathĂviccheda eva; tathĂ viÓe«asahitasyĂrthasya prativĂdino 'jij¤ĂsitatvĂt / jij¤ĂsĂyĂmado«÷ / jij¤Ăsitać punararthasyĂnyasya prasaÇgaparaćparayĂ ye «a pannĂdinĂ (?) bahi÷ prativĂdina÷, prĂÓnikĂnĂć ca nyĂyadarÓinĂmiti / ebhi÷ kathĂviccheda eva karaďĹya÷ / na hi kaÓcidartha÷ kvacit kriyamĂďaprasaÇge na prayujyate, nairĂtmyavĂdinastu tatsĂdhane n­tyagĹtyĂderapi tatra prasaÇgĂt / yathĂ - pratij¤ĂbhidhĂnapĆrvakać kaÓcit kuryĂt - 'nĂstyĂtmĂ' iti vayać bauddhĂ brĆma÷ / ke bauddhĂ÷? ye buddhasya bhagavata÷ ÓĂsanamabhyupagatĂ÷ / ko buddho bhagavĂn? yasya ÓĂsane bhadantĂÓvagho«a÷ pravrajita÷ / ka ÷ punarbhadantĂÓvagho«a÷? yasya rĂ«ÂrapĂlać nĂma nĂÂakam / kĹd­Óać rĂ«ÂrapĂlać nĂma nĂÂakam? iti prasaÇgać k­tvĂ 'nĂndyante tata÷ praviÓati sĆtradhĂra÷' iti paÂhet, n­tyed, gĂyecca / prativĂdĹ tać ca sarvaprasaÇgać nĂnukartuć samartha iti parĂjita÷ syĂt / iti sabhya÷ sĂdhusammatĂnĂć vidu«Ăć tattvacintĂprakĂra÷ / (##) 34. na caivać prastutasya paryavasĂnać sa bhavati [? sambhavati], 'aniÓcaya phalatvĂdanĂrambha eva vĂdasya / kathać caiva jayaparĂjayau? prativĂdino 'pyananubhĂ«aďasyaivamprakĂrasya prasaÇgasya vistareďĂnubhĂ«aďavyĂjena sambhavĂd, aniÓcitatvĂcca / tasmĂt pratij¤Ăvacanameva tĂvanna nyĂyyam / kuta÷ punastatrĂjij¤ĂsitaviÓe«aprasaÇgopanyĂsa÷, tadvyĂkhyĂprasaÇgavitathapralĂpaÓca? sarvaÓcĂyaćprakĂro durmatibhi÷ ÓaÂhairnyĂyasĂmarthyenĂrthapratipĂdane 'samarthai÷ pravartita÷ / yathĂ - 'puru«ĂtiÓayapĆrvakĂďi tanubhuvanakaraďĂdĹni' iti pratij¤Ăya tanukaraďabhuvanavyĂkhyĂvyĂjena sakalavaiÓe«ikaÓĂstrĂrthagho«aďam / 'nitya÷ Óabdo 'nityo vĂ' iti vĂde dvĂdaÓalak«aďaprapa¤caprakĂÓanaÓĂstra praďet­- jaiminipratij¤ĂtatattvanityatĂdhikaraďaÓabdaghaÂĂnyatarasadvitĹyo gha÷Âa iti pratij¤Ămuparacayya dvĂdaÓalak«aďĂdivyĂkhyĂnam / sarvo 'yać durmatĹnĂmasĂmarthyapracchĂdanopĂya÷, na tu satyairastyupeta÷, tattvaparĹk«ĂyĂć phalĂdipratisaraďadaď¬aprayogĂdĹnĂmayuktatvĂt / (##) 35. bhavatyeva nĂÂakĂdigho«aďe 'rthĂntaragamanĂt parĂjaya iti cet, anyasyĂpyajij¤Ăsitasya kić na bhavati? na hi tasyĂpi kĂcid vivak«itasĂdhyadharmasiddhau nĂntarĹyakatĂ / yathĂ hetupratyayapĂratantryalak«aďasaćskĂradu÷khatĂdisiddhimantareďa nĂnityatĂsiddhi÷ / (##) tathĂvidhastu dharma÷ p­thaganukto 'pi sĂdhyadharme 'ntarbhĂvĂt pak«Ĺk­ta eveti na p­thagasyopanyĂsa÷, vyĂkhyĂnać vĂ / tasmĂdevaćvidhasyĂpi tadĂnĹć prativĂdino jij¤ĂsitasyĂrthasya pratij¤ĂyĂmanyatraivopanyĂso vyĂkhyĂnać vĂ arthĂntaragamanĂnnigrahasthĂnameva / tena jij¤ĂsitadharmamĂtrameva sĂdhanĂÇgać vĂcyać, na prasaÇga upak«eptavya÷, tadupak«epe 'tiprasaÇgĂt / evamasĂdhanĂÇgavacanać vĂdino nigrahasthĂnać prativĂdinĂ tathĂbhĂve pratipĂdite, anyathĂ dvayorekasyĂpi na jayaparĂjayĂviti / (##) 36. [ado«odbhĂvanać nigrahasthĂnam] ado«odbhĂvanać prativĂdino nigrahasthĂnam / vĂdinĂ sĂdhane pratyukte 'bhyupagatottarapak«o yatra vi«aye prativĂdĹ yadĂ na do«amudbhĂvayati, tadĂ parĂjito vaktavya÷ / sĂdhanado«Ă÷ puna÷ - nyĆnatvam, asiddhi÷, anaikĂntikatĂ, vĂdina÷ sĂdhayitumi«ÂasyĂrthasya viparyayasĂdhanam, a«ÂĂdaÓa d­«ÂĂntĂbhĂsĂÓca / te«ĂmanudbhĂvanamapratipĂdanać prativĂdina÷ parĂjayĂdhikaraďam / (##) tat puna÷ sĂdhanasya nirdo«atvĂt, sado«atve 'pi prativĂdino 'j¤ĂnĂt, pratipĂdanĂsĂmarthyĂd vĂ / na hi du«Âa sĂdhanĂbhidhĂne 'pi vĂdina÷ prativĂdino 'pratipĂdite do«e parĂjayavyavasthĂpanĂ yuktĂ, tayoreva parasparasĂmarthyopaghĂtĂpek«ayĂ jayaparĂjayavyavasthĂpanĂt / kevalać hetvĂbhĂsĂd bhĆtapratipatterabhĂvĂda pratipĂdakasya jayo 'pi nĂstyeva / na hi tattvacintĂyĂć kaÓcicchalavyavahĂra÷ / yadyevać, kićnu parĂjaya÷, tattvasiddhibhraćÓĂt? na anirĂkaraďĂt / nirĂkaraďać hi tasyĂnyena parĂjaya÷, na siddhyabhĂva÷, pratiyogyapek«aďĂt / siddhyabhĂvasya sĂdhanĂbhĂve 'satyapi pratiyogini bhĂvĂt / pratiyoginaÓca tannirĂkaraďe 'sĂmarthyĂt parĂjayasyĂnutpatteraparĂjaya÷ / tasmĂdayamasamarthasĂdhanĂbhidhĂyyapi pareďa tathĂbhĂve 'pratipĂdite 'parĂjito vaktavya÷ / (##) 37. [vĂde chalavyavahĂrani«edha÷] chalavyavahĂro 'pi vijigĹ«uďać vĂda iti cet / na, durjanavipratipattyadhikĂre satĂć ÓĂstrĂprav­tte÷ / na hi parĂnugrahaprav­ttĂ mithyĂpralĂpĂrambhĂt sotkar«aparapaćsanĂdĹn [svotkar«aparapaćsanĂdĹn?] asadvyavahĂrĂn upadiÓanti / na ca paravipaćsanena lĂbhasatkĂraÓlokopĂrjanać satĂmĂcĂra÷ / nĂpi tathĂprav­ttebhya÷ svahastadĂnena prĂďinĂmupatĂpanać satsammatĂnĂć ÓĂstrakĂra sabhĂsadĂć yuktam / na ca nyĂyaÓĂstrĂďi sadbhirlĂbhĂdyupĂrjanĂya praďĹyante / tasmĂnna yogavihita÷ kaÓcid vijigĹ«uvĂdo nĂma / parĂnugrahaprav­ttĂstu santo vipratipannać pratipĂdayanto nyĂyamanusareyu÷ satsĂdhanĂbhidhĂnena, bhĆtado«odbhĂvanena vĂ / sĂk«ipratyak«ać tasyaivĂnuprabodhĂya / tadeva nyĂyĂnusaraďać satĂć / vĂda÷ - uktanyĂye tattvĂrthĹ cet pratipadyeta, tadapratipattĂvapyanyo na vipratipadyeteti / tattvarak«aďĂrthać sadbhirupahartavyameva chalĂdi vijigĹ«ubhiriti cet / nakhacapeÂaÓastraprahĂrĂdĹpanĂdibhirapĹti vaktavyam! tasmĂnna jyĂyĂnayać tattvarak«aďopĂya÷ / sĂdhanaprakhyĂpanać satĂć tattvarak«aďopĂya÷, sĂdhanĂbhĂsadĆ«aďać ca / tadabhĂve mithyĂpralĂpĂdatra paropatĂpavidhĂne 'pi tattvĂprati«ÂĂpanĂt / anyathĂpi nyĂyopavarďane vidvatprati«ÂhĂnĂt / (##) tasmĂt parĂnugrahĂya tattvakhyĂpanać vĂdino vijaya÷, bhĆtado«adarÓanena mithyĂpratipattinivartanać prativĂdina÷ / (##) 38. athavĂ - yo na do«a÷ sĂdhanasya, tadbhĂve 'pi vĂdinĂ tadasĂdhayitum [tadĂ sĂdhayitum?] i«ÂasyĂrthasya siddhervighĂtĂbhĂvĂt, tasyodbhĂvanać prativĂdino nigrahĂdhikaraďać, mithyottarĂbhidhĂnĂt / yathĂ sĂdhyatayĂni«Âo 'pi vĂdino dharma÷ ÓĂstropagamĂt sĂdhya iti tadviparyĂsena na virodhodbhĂvanam / 'nĂstyĂtmĂ' iti tava pratij¤Ăpadayorvirodha iti pratij¤Ădo«odbhĂvanać, 'prayatnĂntarĹyaka÷ Óabdo 'nitya÷, prayatnĂntarĹyakatvĂd' iti hetordharmaviÓe«atvĂt pratij¤ĂrthaikadeÓa ityasiddhodbhĂvanać, sarvĂďi sĂdharmyavaidharmyasamĂdĹni jĂtyuttarĂďi ityevamĂderdo«asyodbhĂvanamado«odbhĂvanam / tasya vĂdinĂ do«ĂbhĂsatve prakhyĂpite prativĂdĹ parĂjito vaktavya÷, pĆrvapak«e sĂdhanasya nirdo«atvĂt / do«avati puna÷ sĂdhane na dvayorekasyĂpi jayaparĂjayau, tattvĂprakhyĂpanĂt, ado«odbhĂvanać ca / apratipak«ĂyĂć ca pak«asiddhau k­tĂyĂć jetĂ bhavati / tasmĂjjigĹ«atĂ svapak«aÓca sthĂpanĹya÷, parapak«aÓca nirĂkartavya÷ / nirdo«e sĂdhanĂbhidhĂne 'pi vĂdina÷ prativĂdinĂ do«ĂbhĂsa udbhĂvite dĆ«aďĂbhĂvatvakhyĂpane eva jayaparĂjayau, nĂnyathĂ, bhĂvatastattvĂbhidhĂne 'pi pratipak«anirĂkaraďena tattvasya prakhyĂpanĂsĂmarthyĂt, na prativĂdinno 'pyatra, bhĂvato mithyĂpratipatteriti / idać nyĂyyać nigrahasthĂnalak«aďamuktamasmĂbhi÷ / nyĂyamatakhaď¬anam (##) 39. anyatu na yuktamiti ne«yate / yatredać yathoktać nigrahasthĂnalak«aďać nĂsti, tasya nigrahasthĂnatvamayuktamiti noktamasmĂbhi÷ / [1] 'pratid­«ÂĂntadharmĂbhyanuj¤Ă svad­«ÂĂnte pratij¤ĂhĂni÷ nigrahasthĂnam' [nyĂ.sĆ. 5.2..2] ityatra bhĂ«yakĂramatać dĆ«ayitvĂ vĂrtikakĂro yać sthitapak«amĂha, tatraivać brĆma÷ - pratid­«ÂĂntasya yo dharmastać yadĂ svad­«ÂĂnte 'bhyanujĂnĂti nig­hĹto veditavya÷ / tatra d­«ÂaÓcĂsĂvante ca vyavasthita iti d­«ÂĂnta÷ / svad­«ÂĂnta÷svapak«a÷ / pratid­«ÂĂnta÷ pratipak«a÷ / pratipak«asya dharmać svapak«e 'bhyanujĂnan parĂjita÷ / yathĂ 'anitya÷ Óabda aindriyakatvĂd' iti bruvan pratipak«avĂdini sĂmĂnyena pratyavasthite Ăha - 'yadi sĂmĂnyamaindriyakać nityać Óabdo 'pyevamastu' itye«Ă pratij¤ĂhĂni÷, prĂkpratij¤Ătasya ÓabdĂnityatvasya tyĂgĂditi / (##) 40. atropagatapratij¤ĂtyĂgĂt pratij¤ĂhĂnau viÓe«apratiniyama÷ kićk­to 'nena prakĂreďa pratij¤Ăć tyajata÷ pratij¤ĂhĂniriti / sambhavati hyanenĂpi prakĂreďa hetudo«odbhĂvanĂdinĂ pratipak«asĂdhanĂbhidhĂnena ca svapak«aparityĂga÷, parapak«opagamaÓca / (##) idameva ca pratij¤ĂhĂne÷ pradhĂnać nimittam / evać pratipĂditena pratij¤Ă hĂtavyĂ, hĂnau ca parĂjaya iti / 41. idać punarasambhaddhameva - 'sĂmĂnyać nityamaindriyakam' ityukte 'Óabdo 'pyevamastu; iti ka÷ svasthĂtmĂsvayamaindriyakatvĂdanitya÷ Óabdo ghatavaditi bruvan sĂmĂnyenopadarÓanamĂtreďa nityać Óabdać pratipadyeta? sĂmĂnyasyĂpi nityasyaindriyakatve tasyĂnitye ghaÂe darÓanĂt saćÓayita÷ syĂt / jĂtyĂ pratipadyetĂpĹti cet / tathapi kić sĂmĂnyopadarÓanena? evameva nitya÷ Óabda÷ iti vaktavyam, ja¬asya pratipattau vicĂrĂbhĂvĂt / na ca nityasĂmĂnyopadarÓanena taddharmać Óabde pratipadyamĂnena pratipak«adharmo 'bhyanuj¤Ăto bhavati / 'anitya÷ Óabda÷' iti ca vadato nityaÓabda ityäjasa÷ pratipak«a÷ syĂt, (##) na nityać sĂmĂnyamiti / tasmĂdaindriyakatvasya nityĂnityapak«av­ttervyabhicĂrĂdasĂdhanĂÇgasyopĂdĂnĂnnigrahĂrha÷, na pratipak«adharmĂnuj¤yĂnena prakĂreďa pratij¤ĂhĂne÷ / (##) 42. [2] 'pratij¤ĂtĂrthaprati«edhe dharmavikalpĂt tadarthanirdeÓa÷ pratij¤Ăntaram /' [nyĂ. sĆ. 5.2.3] pratij¤Ăto 'rtho 'nitya÷ Óabda aindriyakatvĂdityeva, tasya hetuvyabhicĂropadarÓanena prati«edhe k­te dharmabhedavikalpĂt sĂmĂnyaghaÂayo sarvagatatvĂsarvagatatvadharmavikalpena pratij¤Ăntarać karoti - yathĂ ghaÂo 'sarvagato 'nitya÷ evać Óabdo 'pyasarvagato 'nitya iti / etatpratij¤Ăntarać nĂma nigrahasthĂnać sĂdhanasĂmarthye 'pyaparij¤ĂnĂt / sa hi pĆrvasyĂ÷ 'anitya÷ Óabda' iti pratij¤ĂyĂ÷ sĂdhanĂttadĂ yĂm 'asarvagata÷ Óabda' iti pratij¤ĂmĂha, taddarÓanĂya taddarthanirdeÓa ityĂha / tadartha÷ pĆrvoktasĂdhyasiddhyartha÷ / uttarapratij¤ĂnirdeÓastadarthanirdeÓa÷ / na ca pratij¤Ă pratij¤ĂntarasĂdhane samarthĂ, iti nigrahasthĂnam (##) 43. atrĂpi naivać bruvatĂ pratij¤Ăntarać pĆrvapratij¤ĂsĂdhanĂyoktać bhavati / kić tarhi? viÓe«aďam / aindriyakatvasya heto÷ sĂmĂnye v­ttyĂ vyabhicĂra udbhĂvite 'sarvagatatve satyaindriyakatvasyahetorviÓe«aďopĂdĂne vyĂbhicĂrać pariharati, na puna÷ pratij¤ĂntaramĂha; asarvagatatvasya Óabde siddhatvĂt, pratij¤ĂyĂÓca sĂdhyanirdeÓalak«aďatvĂt / yadapyuktać - 'pĆrva pratij¤ĂsĂdhanĂyottarĂć pratij¤ĂmĂha' iti, tadapyuktam / na hi pratij¤Ă pratij¤ĂsĂdhanĂyocyamĂnĂ pratij¤Ăntarać bhavati / kić tarhi? hetvĂderanyatama÷ sĂdhyasĂdhanĂyopĂdĂnĂt / sĂdhananirdeÓa÷ sa syĂt, na sĂdhyanirdeÓa÷ / udĂharaďasĂdharmyĂdeÓca hetulak«aďasyĂsarvagatatve bhĂvĂt, pratij¤Ălak«ďasya cĂbhĂvĂt / hetutvamasarvagatatve prayuktać na pratij¤Ăntaram / (##) 44. atyantĂsambaddhać cedać - pratij¤Ăć pratij¤ĂsĂdhanĂyĂheti / yo hi prĂk pratij¤ĂmuktvĂ hetĆdĂharaďĂdikać vaktuć jĂnĂti, sa ki¤cidanukramać [ka¤cidanukramać?] sĂdhanasya jĂnĂtyeva hi / jĂnan kathamavikalĂnta÷karaďa÷ pratij¤Ămeva pratij¤ĂsĂdhanĂyopĂdadĹta? upĂdadatĂ cĂnena pratij¤ĂmĂtreďa siddhiri«ÂĂ bhavati / tataÓca na prĂgapi hetuć brĆyĂt / evaćprakĂrĂďĂmasambaddhĂnĂć parisaćkhyĂtumaÓakyatvĂt lak«aďaniyamo 'pyasambadaddha eva - pratij¤ĂntarĂbhidhĂne pratij¤Ăntarać nĂma nigrahasthĂnamiti / evamprakĂrĂďĂmekameva lak«aďać vĂcyać syĂt / na caivaćvidha÷ kaÓcid vivĂde«u d­«ÂapĆrvo vyavahĂro yena tadarthać yatna÷ kriyate / na ca bĂlapralĂpĂnuddiÓya ÓĂstrać pravartate / prav­ttau ca kĂ ni«ÂĂ, te«Ămani«ÂhĂnĂt? (##) 45. d­Óyate ca vidu«Ămapi nĂtinirĆpaďĂdasiddhĂbhidhĂnamiti vyavahĂradarÓanĂt tĂd­Óać parĂjayĂdhikaraďać vyavasthĂpyate / tasmĂdihĂpi yadi niv­ttĂkaćk«e vĂdini paro 'naikĂntikatĂmudbhĂvayed, asĂdhanĂÇgasyĂnaikĂntikasyĂbhidhĂnĂnnigrahasthĂnać vĂdina÷ / evać yadi prativĂdĹ satsĂmĂnyamaindriyakać nityać ca pramĂďena pratipĂdayituć ÓaknuyĂt anuddiÓyĂpramĂďakać ÓĂstropagamać, pramĂďenai«ĂmarthĂnĂmapratipĂdanena bhĆtado«odbhĂvanametat / na kaÓcitparĂjaya÷, abhyupagamamĂtreďa vastusiddherabhĂvĂt, prativĂdinĂ do«asyĂpratipĂditatvĂt / pramĂďairasamarthitasĂdhanĂbhidhĂnĂt tu jetĂpi na bhavatĹti / anityĂkĂćk«e [? aniv­ttĂkĂćk«e] punarvĂdini na kaÓcad do«o÷, viÓe«aďĂbhidhĂnena heto÷ samarthanopakramĂt / (##) 46. [3.] "pratij¤Ăhetvorvirodha÷ pratij¤Ăvirodha÷ /" [nyĂ.sĆ.5 2. 4.] yathĂ 'guďavyatiriktić dravyam; iti pratij¤Ă, 'rĆpĂdibhyo 'rthĂntarasyĂnupalabdhe÷ iti hetu÷, so 'yać pratij¤Ăhetvorvirodha÷ / etenaiva pratij¤Ăvirodho 'lapyukta÷, yatra pratij¤Ă vacanena [svavacanena? virudhyate / yathĂ - ÓramaďĂ garbhiďĹ, nĂstyĂtmeti vĂ / hetuvirodho 'pi, yatra pratij¤ayĂ heturvirudhyate / yathĂ - 'sarvać p­thak, samĆhe bhĂvaÓabdaprayogĂd' iti / etena pratij¤ayĂ d­«ÂĂntavirodho vyĂkhyĂta÷ / (##) 47. hetoÓca d­«ÂĂntĂdibhirvirodha÷, pramĂďavirodhaÓca pratij¤Ăhetvorvaktavya÷ / ya÷ parapak«ać svasiddhena gotvĂdinĂ vyabhicĂrayati, tad viruddhamuttarać veditavyam / svapak«Ănapek«ać ca / yać ca svapak«Ănapek«ać hetuć prayuÇkte - 'anitya÷ Óabda÷ aindriyakatvĂd' iti, tasya svasiddhasya gotvĂderanityavirodhĂd viruddha÷ / iti parapak«e«vasiddhena gotvĂdinĂnaikĂntikacodanĂviruddha÷ / ubhapak«asampratipannastvanaikĂntika÷ / yadubhayapak«ać [yadubhayapak«a- ?] pratipannać vastu tenĂnaikĂntikacodanĂ iti / (##) 48. atrĂpi pratij¤Ărtha÷, sĂdhanavĂkye prayogaprati«edhĂt / tadĂÓrayastatk­to vĂ hetud­ÓÂĂntayorna virodha iti na pratij¤Ăvirodho nĂma ki¤cinnigrahasthĂnam / syĂdetat / asatyapi pratij¤Ăprayoge gamyamĂno 'pi pratij¤Ăhetvorvirodho bhavati / yathĂ - rĆpĂdibhyo 'rthĂntarasyĂnupalabdhistad guďavyatiriktam, nopalabhyate ca rĆpĂdibhyo 'rthĂntarać dravyam / ityukte 'pi gamyata eva sĂdhyasĂdhanayorvirodha÷ - kathać tato 'rthĂntarasyĂnupalabdhi÷, tadvyatirekaÓceti / satyać, syĂdayać virodha÷, yadi hetu÷ sĂdhyadharmaviparyayać sĂdhayet / yadi hyupalabdhilak«aďavyĂptatvena [hyupalabdhilak«aďaprĂptatveva?] upagatasya sato (##) dravyarĆpĂdipratibhĂsavivekena svapratibhĂsĂnupalabdhistasya tadvyatireke nĂsti [tadvyatirekeďĂsti?] iti i«ÂavyatirekaviparyayasĂdhanĂd viruddho heturasmĂbhirukta eveti / bhavatyevedać nigrahĂdhikaraďać, yadyevaćvidha÷ pratij¤Ăheto÷ [? pratij¤Ăhetvo÷] virodha i«Âa÷ / atha punarasyopalabdhilak«aďaprĂptirlupyate, tadĂ na kaÓcit pratij¤Ăheto÷ [? pratij¤Ăhetvo÷] virodha÷, vyatiriktĂnĂmapi bhĂvĂnĂć kutaÓcid viprakar«iďĂć tadvyatirekeďĂnupalabdhĂvapi vyatirekasya bhĂvĂt / (##) 49. yaduktać - 'svavacanapratij¤ĂyĂ÷ [? pratij¤ĂyĂ÷] svavacanavirodhe pratij¤Ăvirodha÷' iti tatredameva nigrahĂdhikaraďam, asĂdhanĂÇgabhĆtĂyĂ÷ pratij¤ĂyĂ÷ sĂdhanavĂkye prayoga÷, na virodha÷, tadadhikaraďatvĂt / yadi pratij¤Ănapek«o÷ virodha÷ syĂt, syĂt parĂjayĂÓraya÷ / pratij¤Ădhikaraďatve punastatprayogak­ta eva parĂjaya÷, asya prastĂvopasaćhĂrĂvasĂnatvĂd vyarthać virodhodbhĂvanam, parĂjitaparĂjayĂbhĂvĂd bhasmĹk­tĂnalavat / ye tu kecid vicĂraprasaÇge«u ekatra sĂdhye bahavo hetava ucyante, te«a / vikalpena tatsĂdhyasĂdhanĂya v­tte÷ sĂmarthyam, anyathĂ dvitĹyasya vaiyarthyĂt / yadi hi tatrĂpyekaprayogamantareďĂparasya prayogo na sambhavet, na tadĂ dvitĹyasya kaÓcit sĂdhanĂrtha÷, pratĹtapratipĂdanĂbhĂvĂt / (##) tasmĂnna pratij¤ĂyĂ÷ svavacanavirodho nĂma ki¤cinnigrahasthĂnam / na ca 'nĂstyĂtmĂ' ityatra kaÓcit pratij¤Ăvirodha÷ nĂstyĂtmaÓabdĂrthasya bhĂvopĂdĂnatvani«edhĂt / sabdĂrthani«edhe hi virodha÷ syĂt / na ca svalak«aďać ÓabdĂrtha iti / (##) 50. ya÷ puna÷ pratij¤ĂyĂ bĂdhanĂddhetuvirodha ukta÷, yathĂ - 'sarvać p­thak samĆhe bhĂvaÓabdaprayogĂt' iti / nĂtra pratij¤Ăprayoga÷, nĂpi heto÷, yena virodha÷ syĂt / kić tarhi? pratipĂditĂrthopadarÓanenopasaćhĂravacanametasmĂt [... vacanametatsyĂt?] / anyaireva hetubhi÷ ÓabdasyaikaviÓe«ĂnabhidhĂnam, anekĂrthasĂmĂnyĂbhidhĂnać ca pratipĂdya sarvasya ÓabdĂrthasya nĂnĂrtharĆpatayaikavastuviÓe«asvabhĂvatĂbhĂvamupadarÓayan ÓabdĂrthamadhik­tya sarvać p­thagiti brĆyĂt / etena tadvirodha÷ pratyukta÷ / (##) 51. d­«ÂĂntopadarÓanać caitad - 'anitya÷ Óabda÷ k­takĂnityatvĂd' / yathĂ kvacid arthe vipratipattau prasiddhamanekĂrthasĂmĂnye ÓabdaprayogamupadarÓya pratipĂditavipratipattisthĂna÷ sĂmĂnyenopasaćharati - sarvać p­thagiti / yadi d­«ÂĂntaprayoga÷, kim­junaivatatprayogakrameďa na prayukta÷, vipratipattivi«ayaÓca kić na darÓita iti cet / na, samĂsanirdeÓĂt / evamapi prayogadarÓanĂd, asĂdhanavĂkyatvĂcca / ata eva na pratij¤ayĂ hetorbĂdhanam / na caikameva ki¤cinnĂstĹti bruvĂďa÷ kaÓcit tatsamuccayarĆpamekać ca samĆhamicchati, yena virodha÷ syĂt / yo 'pi 'yugapat kaÇkena yogĂd' ityĂdinĂ paramĂďorbhedamĂha, na tasyĂpyeka÷ samuccayarĆpa÷ sĂdhayitumi«Âa÷ / kić tarhi? abhĂva eva, ekĂnekaprati«edhĂt / ata÷ so 'pi na samĆhastasye«Âo na tatra Óabda iti na virodha÷ / (##) 52. na viruddho 'yać pĆrvakĂt pratij¤ĂhetuvirodhĂt bhidyate, yena p­thagucyeta / tatra hetupratij¤ayorbĂdhanam, iha pritij¤ayĂ hetorityasti bheda iti cet / arthavirodhe hi hetupratij¤ayorbĂdhyabĂdhakabhĂva÷ syĂt / 'sarvĂrthavirodho dvi«u' iti yamapi (##) [yadapi?] parasparać bbĂdhakam, ekĂrthasannidhĂvaparĂrthĂsambhavĂt, tatra hetupratij¤ayo÷ sahap­thagvĂ bĂdhodĂharaďayorna kaÓcidarthabheda÷ / 53. api cĂyać viruddho vĂ sati hetuprayoge vyadhikaraďatvĂdasiddha ityasiddhatĂ hetornigrahasthĂnam / sa khalĆcyamĂna evĂtaddharmatayĂ pratĹto vaktu÷ parĂjayamĂnayati / parĂjite tasmićstadarthavirodhacintayĂ na ki¤cit / api ca - sarvatrĂyać pratij¤Ăhetvorvirodha÷ sambhavan dvayĹć do«ajĂtimabhipatati viruddhatĂmasiddhatĂć ceti / (##) viruddhatĂ siddhe hetordharmiďi bhĂve sĂdhyadharmaviparyaya eva, bhĂva pratij¤ĂvirodhĂt / asiddhatĂpunardharrmiďi pratij¤ĂtĂrthasiddhau, viruddhayo÷ svabhĂvayo÷ ekatrĂsambhavĂt, na cĂnyathĂ virodha÷ / asiddhe dharmasvabhĂve 'bhihitayorhetupratij¤ĂtĂrthayorvirodhĂd virodhasambhava iti cet / apramĂďayoge tĆbhayordharmiďi saćÓaya÷ / tathĂ sati hetordharmiďi bhĂvasaćÓaye 'siddhataiva hetudo«a ityasiddhaviruddhĂbhyĂmanyo na pratij¤ayĂ virodho nĂma parĂjayahetu÷ / asiddhaviruddhe ca hetvĂbhĂsavacanĂdevokte iti na p­thak pratij¤Ăvirodho vaktavya iti / (##) 54. ubhayĂÓrayatvĂd virodhasya vivak«Ăto 'nyataranirdeÓa iti cet / syĂdetat / pratij¤Ăhetvorvirodha iti pratij¤ĂhetĆ ĂÓrityobhayĂÓrayo bhavati / tatra yadĂ (##) pratij¤Ăvirodho vivak«itastadĂ pratij¤Ăvirodha ityucyate, yadĂ pratij¤ĂyĂ hetorvĂ virodhastadĂ viruddho heturiti / ata÷ pratij¤Ăvirodha÷, hetuvirodho vĂ ityado«o÷ / tatra hetorudĂharaďam - nitya÷ Óabda÷ utpattidharmakatvĂditi / pratij¤Ăvirodhasya - nĂstyĂtmeti / pratij¤Ăhetvo÷ parasparaviruddhodĂharaďam - guďavyatiriktamityĂdi / pratij¤ayĂ hetuvirodhodĂharaďam 'nĂstyeko bhava' ityĂdikam iti / na, sarvahetvapek«asya virodhahetvĂbhĂsĂnatikramĂt, yathoktać prĂk / anapek«e ca kevale svata÷ prativirodhe [pratij¤Ăvirodhe?] vivak«ite pratij¤Ăhetvorvirodha iti hetugrahaďamasambaddham / na cotpattidharmatvĂnnityamityatrĂpi hetuvirodho yukta÷ / pratij¤ayĂ hi hetorbĂdhane hetuvirodha÷, iha tu hetunĂ pratij¤Ă bĂdhyate iti pratij¤Ăvirodho yukta÷ / ubhayĂÓraye 'pi virodhe bĂdhyamĂnavivak«ayĂ tadvirodhavyavasthĂpanĂt / (##) 55. yadapyuktam - etena pratij¤ayĂ d­«ÂĂntavirodhĂdayo 'pi vaktavyĂ bhaď¬ĂlekhyanyĂyeneti, tatrĂpi pak«Ĺk­tadharmaviparyavati d­«ÂĂnte virodha÷ syĂt / viruddhe ca d­«ÂĂnte yadi pak«adharmasya v­ttirananyasĂdhĂraďĂ prasĂdhyate viruddhastadĂ hetvĂbhĂsa÷ / (##) sĂdhĂraďĂyĂmaprasĂdhite vĂ tadv­ttiniyame 'naikĂntika÷ / av­ttau vĂsĂdhĂraďa÷ / viruddhad­«ÂĂntĂv­ttau viparyayav­ttau ca na kaÓcid hetudo«a÷, d­«ÂĂntavirodhaÓca pratij¤ĂyĂ iti cet / na, tadĂpi saćÓayahetutvĂnativ­tte÷ / d­«ÂĂntavirodho hi pratij¤ĂyĂ÷ sĂdharmye do«o na vaidharmye, abhimatatvĂt / sĂdharmyad­«ÂĂnte ca viparĹtadharmavati vastuta÷ sĂdhyĂvyabhicĂre 'pi hetornĂvyabhicĂradharmatĂ ÓakyĂ darÓayitumiti nĂpradarÓitĂvinĂbhĂvasambandhĂt hetorniÓcaya÷ / tanna pratij¤ayĂ d­«ÂĂntavirodho hetvĂbhĂsĂnativartate / (##) 56. ubhayathĂpi do«o 'stviti cet / na / na hetudo«asya prĂk prasaÇgena parĂjitasya do«ĂntarĂnpek«aďĂt / viÓe«eďa sĂdhanĂvayavĂnukramaniyamavĂdina÷ / udĂharaďasĂdharnyać hetulak«aďać viruddhe d­«ÂĂnte na sambhavatĹti prĂkprayuktasya hetordo«eďa parĂjaya iti nottarad­«ÂĂntĂpek«ayĂ virodhaÓcintĂmarhati / hetorapi d­«ÂĂntavirodhe 'sĂdhĂraďatvać viruddhatvać vĂ, vaidharmye yadi v­tti÷ syĂt / (##) pramĂďavirodhe tu hetoryathĂ - 'na dahano 'gni÷ saityĂt' ityĂdi hyasiddho hetvĂbhĂsa÷ / pratij¤ĂyĂ pramĂďavirodha÷ svavacanavirodhena vyĂkhyĂta÷ iti sarve evaite sĂdhanavirodhe hetvĂbhĂse«vantarbhavantĹti hetvĂbhĂsavacanenaivoktĂ÷ / (##) 57. yattu viruddhamuttarać parapak«e svasiddhena gotvĂdinĂnaikĂntikacodaneti, tadasambaddhameva / yadi hi svasiddhena gotvĂdinĂ parasya vyabhicĂrasiddhimĂkĂÇk«eta, tasya tatsvapak«aviruddhać nĂbhimatamiti virodho yujyeta / sa hi svayać pratipanne gotve hetuv­tte÷ saćÓayĂno 'pratipattimĂtmanastathĂ khyĂpayati / sa ca hetu÷ satyasati gotve 'prasĂdhitasĂdhanasĂmarthya÷ saćÓaye hetutvĂdanaikĂntika eva / prasĂdhite tu sĂmarthye gotve 'v­ttyĂ hetau na saćÓaya eva, sarvasaćÓayaprakĂrĂďĂć parihĂreďa samarthanĂt / etena svapak«Ănapek«ahetuprayogasyĂnaikĂntikatĂ vyĂkhyĂtĂ / so 'pi svĂbhimatanityagotvav­ttihetumanityatve bruvĂďo 'samarthatayĂsĂdhanĂÇgatayĂ saćÓayahetumevĂheti / yatpunaruktam - ubhayapak«asampratipannena vastunĂnaikĂntikacodaneti, tatrĂpyavaÓyać saćÓayahetutvamukhenaivĂnaikĂntiko vaktavya÷ / tadasamarthite 'nyatrĂpi tulyamiti nobhayasiddhetarayoranaikĂntikatvaviÓe«a÷ / (##) 58. yadapyuktać - 'd­«ÂĂntĂbhĂsĂ hetvĂbhĂsapĆrvakatvĂt tadabhidhĂnenaivoktĂ iti na p­thag nigrahasthĂne«ĆktĂ÷' iti tadapyavayavĂntaravĂdino 'yuktam / yo 'vayavĂntarać d­«ÂĂntaheto÷ [d­«ÂĂntać heto÷?] Ăha tasya na hetvĂbhĂsoktyĂ d­«ÂĂntĂbhĂsoktirvyĂpyĂ, tadvacanena gamyamĂnsya tasmĂt sĂdhanĂntarĂbhĂvaprasaÇgĂt / d­«ÂĂntĂbhĂsĂnĂć hetvĂbhĂse 'pyantarbhĂvĂd d­«ÂĂntasyĂpi hetĂvantarbhĂva i«Âo bhavati / tathĂ ca na d­«ÂĂnta÷ p­thaksĂdhanĂvayava÷ syĂd, ap­thagv­tte÷ / yo d­«ÂĂntasĂdhyo 'rthastasya hetĂvantarbhĂvĂddhetunaiva sĂdhita iti na d­«ÂĂntasya p­thak ki¤citsĂmarthyam / api ca - na ki¤cit pĆrvapak«avĂdino hetvĂbhĂsĂsaćsparÓe nyĂyyać nigrahasthĂnamastĹti tatsambhandhĹni sarvĂďyeva hetvĂbhĂsatĂvacanenaiva uktĂnĹti na p­thagvĂcyĂni syu÷ / arthĂntaragamanĂderapi hetoraÓĂmarthye eva sambhavĂt / na hi samarthe hetau sĂdhye ca siddhe 'rthĂntaragamanać ka¤cidĂrabhate, asamarthasya mithyĂprav­tteriti / (##) 59. [4] "pak«aprati«edhe pratij¤ĂtĂrthĂpanayanać pratij¤ĂsaćnyĂsa÷ /" [nyĂ. sĆ.5.2.5] yać pratij¤Ătamartham 'anitya÷ Óabda÷ eindriyakatvĂd' iti sĂmĂnyav­ttyĂ hetorvyabhicĂrapradarÓanena sa÷ prati«edhe k­te, 'ka evamĂha- anitya÷ Óabda÷' iti parityajati, tasya pratij¤ĂsaćnyĂso nĂma nigrahasthĂnamiti / atrĂpi yadyudbhĂvite 'pi hetorvyabhicĂre na sapak«ać [svapak«ać parityajati?[, kić na g­hyeta? anig­ha ta [?anig­hĹta] eva hetvĂbhĂsĂbhidhĂnĂditi cet / kimidĂnĹmuttarapratij¤ĂsaćnyĂsĂpek«ayĂ tasya tadevĂdyać nigrahasthĂnamiti kimanyairaÓaktaparicchedai÷ klĹbapralĂpaprace«Âitairupanyastai÷? evać hi atiprasaÇga÷ (##) syĂt / pak«aprati«edhe tĆ«ďĹmbhavatastĆ«ďĹmbhĂvo nĂma nigrahasthĂnam, prapalĂyamĂnasya prapalĂyitać nĂmeti evamĂdyapi vĂcyać syĂt / tasmĂdetadapi asambaddhamiti / (##) 60. [5.] 'aviÓe«okte hetau prati«iddhe viÓe«amicchato hetvantaram / "[nya.sĆ.5.2.6.] nidarÓanam - 'ekaprak­tĹdać vyaktać, parimĂďĂt, m­tpĆrvakĂďĂć ÓarĂvaprabh­tĹnać d­«Âać parimĂďam' iti / asya vyabhicĂreďa pratyavasthĂnam - nĂnĂprak­tĹnĂmekaprak­tĹnĂć ca d­«Âać parimĂďamiti / evać pratyavasthita Ăha - ekaprak­tisamanvayaprakĂrĂďĂć pariďĂmadarÓanĂt [parimĂďadarÓanĂt?] sukha÷du÷khamohasamanvitać hĹdać sarvać vyaktać parig­hyate [parimitać g­hyate?] / tasya prak­tyantararĆpasamanvayĂbhĂvo 'sati [? prak­tyantararĆpasamanvayĂbhĂve sati] ekaprak­tikatvamiti tadaviÓe«okte hetau prati«edhać bruvato hetvantarać bhavati / sati hetvantarabhĂve pĆrvasya hetorasĂdhakatvĂnnigrahasthĂnam / atrĂpi pĆrvasyaiva hetoranaikĂntikasyĂbhidhĂnĂnnig­hĹte hetvantaracintĂ kvopayujyate? yadi prĂksĂdhanavĂdĹ hetumanaikĂntikamuktvĂ dattottarĂvasara÷ tenaiva nig­hyate / adattottarĂvasaro hetvantarĂbhidhĂne 'pi na nigrahamarhati, avirĂmĂt / (##) 61. [6.] "prak­tĂdarthĂdapratibaddhĂrthamarthĂntaram" [nyĂ.sĆ. 5.2.7.] yathoktalak«aďe pak«apratipak«aparigrahe hetuta÷ sĂdhyasiddhau prak­tĂyĂć kuryĂt- nitya÷ Óabdo 'sparÓatvĂditi hetu÷ / hetuÓca nĂma hinoterdhĂtostuÓabde pratyaye k­dantać padam / padać ca nĂmĂkhyhĂtopasarganipĂtĂ iti prastutya nĂmĂdĹni vyĂca«Âe / idamarthĂnantarać nĂma nigrahasthĂnam, abhyupagatĂrthĂsaÇgatatvĂditi / nyĂyyametannigrahasthĂnać, pĆrvottarapak«avĂdino÷ pratipĂdite do«a prak­tać parityajyĂsĂdhanĂÇgavacanamado«odbhĂvanać ca / sĂdhanavĂdinĂ hyupanyastasĂdhanasya samarthane (##) kartavye tadak­tvĂ parasya prasaÇgenĂprasaÇgena vĂtannĂntarĹyakasyĂbhidhĂnamuttaravĂdino 'pi do«odbhĂvanamĂtrĂdaparasyopak«epa iti / (##) 62. [7.] "varďakramanirdeÓavannirarthakam / "[nyĂ. sĆ.5.2.8] yathĂ 'nitya÷Óabdo jabaga¬atvĂt jhabhagha¬havad' iti / sĂdhanĂnupĂdĂnĂt nig­hyate iti / idamapyasambaddham / na hi varďakramanirdeÓasiddhĂvĂnarthakyać yadeva ki¤cidasĂdhanĂÇgasya vacanać tadevĂnarthakać; sĂdhyasiddhyupayogino 'bhidheyasyĂbhĂvĂt, ni«prayojanatvĂcveti / prakĂraviÓe«opĂdĂnamasambaddham / vaterupĂdĂnĂdado«a iti cet / syĂdetat varďakramanirdeÓavaditi vatiratropĂtta÷ so 'nyadĂpi [so 'nyadapi?] ananurĆpać g­ďhĂti ityado«a÷ iti / na / arthĂntĂrĂdernigrahasthĂnasyĂvacanaprasaÇgĂt / evać hi tĂ nirarthakĂ vĂcyĂ nirarthakenaivĂbhidhĂnĂhitam [nirarthakenaivĂbhidhĂnĂt?] / na sĂdhyasiddhau anarthakać nirarthakać, yasya naiva kaÓcidarthastannirarthakami«Âamiti cet / yasya kasyacidavĂdino 'pi hi nirarthakĂbhidhĂne kić na nigraha÷? nigrahanimittĂviÓe«Ăt / na; tasyehĂprastĂvĂditi cet / ĂyĂtamiha - yo nirarthakać bravĹti, tasya tenaiva nigraha iti / tattunyać sarvasyĂsĂdhanĂÇgavĂdina iti / sa sarvo nirarthakĂbhidhĂno 'pyanenaiva nigrahasthĂnena nigrahĂrha÷ / na ca varďakramanirdeÓa÷ sarvatra nirarthaka÷; kvacitprakaraďe tasyĂpyarthavattvĂt / tasmĂdatraivĂsyĂnarthakyĂt nigrahasthĂnatvam / api cĂnyadidamucyate - 'varďakramanirdeÓo nigrahasthĂnam' iti; kapolavĂditakaćk«yaghaÂÂitakamityevamĂdĹnĂmapi vĂcyatvĂt / (##) 63. [8.] "par«atprativĂdibhyĂć trirabhihitamapyavij¤ĂtĂrtham / "[nya. sĆ. 5.2.9] yadvĂkyać par«adĂ prativĂdinĂ ca trirabhihitać na vij¤Ăyate kli«ÂaÓabdamapratĹta - prayogamatidrutoccĂritamityevamĂdinĂ kĂraďena tadavij¤ĂtĂrthamasĂmarthyasaćvaraďĂya prayuktać nigrahasthĂnamiti / nedać nirarthakĂd bhidyate; sapadiprak­tĂrthasambaddhać gamakamevakuryĂt, nĂsyĂsĂmarthyać, na ca jìyĂt par«adĂdayo na pratipadyante iti na vidvĂnnigrahamarhati / (##) par«atpratibhĂsaparikalpyĂrhavacanĂt nigrahĂrha eveti cet / nyĂyavĂdino jìyĂduktamajĂnan kić na prativĂdĹ nig­hyate? jìyĂt par«adĂde÷ avij¤ĂtapratipĂdanasĂmarthya iti vijetĂ na syĂnna nigrahĂrha÷ / asambaddhĂbhidhĂne nirarthakameveti na p­thak vivak«itĂrthać [vivak«itam avij¤ĂtĂrthać?] nĂma nigrahasthĂnamiti / (##) 64. [9.] "paurvĂparyĂyogĂdapratibaddhĂrthamapĂrthakam /" [nyĂ. sĆ. 5.2.10] yatrĂnekasya padasya vĂkyasya vĂ paurvĂparyeďa yogo nĂstĹtyasambaddhĂrthatĂ g­hyate, tatsamudĂyĂrthĂpĂyĂd apĂrthakać daÓadìimĂdivĂkyavat / idać kila padĂnĂm asambaddhĂt [asambandhĂt?] asambaddhavarďĂt nirarthakĂt p­thaguktam / nanvevamasambaddhavĂkyamapi p­thag vĂcyam; nobhayasaÇgrahĂdapĂrthakać yuktam; nirarthakasya saćgrahaprasaÇgĂt / evaćvidhĂcca viÓe«asamĂÓrayĂt p­thag nigrahasthĂnalak«aďapralapane 'tiprasaÇgo 'pyukta÷ / na ca saÇgrahanirdeÓe ka¤ciddo«ać paÓyĂma÷ / prabhede vĂ guďĂntaramiti yatki¤cidetat / (##) 65. [10] "avayavaviparyĂsavacanamaprĂptakĂlam /" [nyĂ.sĆ. 5.2.11] pratij¤ĂdĹnĂć yathĂlak«aďamarthavaÓĂt krama÷, tatrĂvayavĂnĂć viparyayeďĂbhidhĂnać nigrahasthĂnam / na; evamapi siddheriti cet / na; prayogĂpetaÓabdatulyatvĂt / yathĂ- gaurityasya padasyĂrthe goďĹti prayujyamĂnać padać kakudĂdimantamarthać pratipĂdayatĹti na ÓabdĂrthĂkhyĂnać vyartham / anena ca padena goÓabdameva pratipadyate, goÓabdat (##) kakudĂdimantamartham, tathĂ pratij¤ĂdyavayavaviparyayeďĂnupĆrvĹć pratipadyate, ĂnupĆrvyĂ cĂrthamiti / tathĂ hi pĆrvać karmopĂdĹyate m­tpiď¬Ădikać loke, tata÷ karaďam iti / (##) 66. tadetadunmattakasyonmattakasaćvarďanamiva prayogĂpetaÓabdavadetaditi / yadi goďĹÓabdĂt kakudĂdimatyarthe pratĹtiÓabdĂnvĂkhyĂnaprayatnena [? pratĹti÷, ÓabdĂnvĂkhyĂnaprayatne na] arthać paÓyĂma÷ / goďĹÓabdasyĂrthapratipĂdane 'sĂmarthyĂt / satyać d­«ÂĂ, na tu sĂk«Ădityuktam / nanu goďĹÓabdĂdapi loke pratĹtird­«ÂĂ / satyać d­«ÂĂ, na tu sak«Ădityuktam / uktametanna punaryuktać; strĹÓĆdrĂďĂmubhayapratĹterabhĂvĂt / ya÷ khalu ubhayać vetti, ÓabdamapaÓabdać ca, sa eva pratipadyate / yastu nakkaÓabdać mukkaÓabdameva vĂ vetti, na nĂsĂÓabdać, sa kathamapaÓabdĂcchabdać pratipadetat, tato 'rthać pratipadyeta? d­«ÂĂ cĂnubhayavedino 'pi pratĹtiriti / na paramparayĂ pratĹti÷, arthe 'samarthasya Óabdo 'pi pratĹtijananĂsĂmarthyĂcca / na hyarthe 'pi vĂcakatvać nĂmĂnyadeva, anyatra tadvi«ayapratĹtijananĂt / apaÓabdaÓcecchabde pratĹtić janayed, artha eva kić na janayati? na hyetasyĂrthĂt ka¤cid bhedać paÓyĂma÷, yena tać pariharet / ak­tasamayasya Óabde 'pyapratĹtijananĂcca / na hyayamapaÓabda÷ Óabde 'pi svabhĂvata÷ pratĹtić janayati, adarÓanĂt samaya eva tu janayet / samayavaÓĂt pravartate / evać hi pratipattiparamparĂpariÓrama÷ parih­to bhavati / (##) 67. viparyayadarÓanĂcca / ÓabdĂdarthamapratipadyamĂnĂ apaÓabdaireva j¤Ănać vyutpadyamĂnĂ loke d­syante iti vyarthać ÓabdĂnuÓĂsanam / na vyarthać, saćsk­taÓabdavyutpattyarthamiti cet / ko 'yać ÓabdĂnĂć saćskĂra÷? na hye«Ăć praj¤ĂbĂhuÓrutyĂdikać saćskĂrać pasyĂma÷ / nĂpye«ĂmekĂntena ÓravyatĂ / nĂpyarthapratyĂyane kaÓcidatiÓaya÷ / na dharmasĂdhanatĂ, mithyĂv­tticodanebhya÷ saćsk­tebhyo 'pyadharmotpatte÷ / anyebhyo 'pi viparyayeďa dharmotpatte÷ / Óabddsya suprayogĂdeva svargamodanagho«aďĂ vacanamĂtram / na caivaćvidhĂnĂgamĂnĂdriyante yuktij¤Ă÷ / na ca dĂnĂdidharmasĂdhanacodanĂÓĆnyakevalaÓabdasuprayogĂt nagapĂtam iti bruvĂďasya kasyacinmukhać vakrĹ bhavati / tasmĂnna saćsk­to nĂma kaÓcicchabda÷ / (##) Ói«Âaprayoga÷ saćskĂra iti cet / ke Ói«ÂĂ÷? ye viditavedyĂdiguďayuktĂ÷ / ka÷ punare«Ăć guďotkar«Ănapek«o 'lĹkanirbandho yatte 'mĆneva ÓabdĂn prayu¤jate nĂparĂn? na cĂtra kaÓcicchabde 'parok«a÷ sĂk«Ĺ, yata idameva prayu¤jate nĂparĂn Ói«ÂĂ iti niÓcinuma÷ / nanvevać [na tvevać?] vayać guďĂtiÓayamapasyanta÷ saćskĂrać ke«Ă¤cicchabdĂnĂmanumanyĂmahe, tadanvĂkhyĂnać [tadanvĂkhyĂne?] yatnać vĂ; guďĂtiÓayĂbhĂvĂt / vedarak«Ădikać cĂprayojanameva atatsamayasthĂyina÷ / satyapi guďĂtiÓaye na karaďĹya evĂnvĂkhyĂne yatna÷, tatsvabhĂvasyĂnyato 'pi siddhe÷ / prĂk­tĂpabhraćÓadrami¬ĂndhrĂdibhĂ«Ăvat / na hi pratideÓać bhĂ«ĂďĂć ki¤cillak«aďamasti / atha ca sampradĂyasĂmyĂllokastathaiva pratipadyate, tĂsĂć ca prayogabhraćÓać, tathĂ saćsk­tĂnĂć ÓabdĂnĂć pratĹtirbhavi«yati / iti ja¬apratipattirevai«Ă, yĂ ÓabdĂnĂć lak«aďe prav­tti÷ / (##) 68. avayavaviparyaye 'pi yadi te«Ăć vacanĂnĂć sambandhapratĹti÷, na viparyaya÷ nĂpi arthĂpratĹti÷; sĂmarthyĂt / na hyatra kaÓcit samaya÷ pratyĂyĂnĂviÓe«e 'pi evameva avayavĂ÷ prayoktavyĂ iti / sa eva te«Ăć kramo yathĂvastitebhyo 'rthapratĹtirbhavati / iti na viparyayĂt pratĹti÷, tata ĂnupĆrvĹpratipattyĂ pratĹtiriti cet / nĂpratĹyamĂnasambandhebhya÷ ĂnupĆrvĹpratipatti÷ / ye«Ăć ÓabdĂnĂć kaÓcit sambandho jĂyate [j¤Ăyate?] 'idamiha sambadhyate' iti, te«u viditasambandhe«u ka÷ kasya pĆrvo 'paro vĂ krama÷, yo yathĂvasthitĂnĂć sambandha÷ pratĹyate / na hi vĂkye«u padĂnĂć kramaniyama÷ kaÓcit, yathĂ rĂj¤a÷ puru«a÷, puru«o raj¤a iti / yĂvadbhi÷ padairarthaparisamĂptistadekać vĂkyać, yathĂ- 'devadatta gĂmĂnaya k­«ďĂm' iti / atra padĂnĂć yathĂkĂmać prayoge 'pi nĂrthapratĹtau viÓe«a iti kaÓcit kramĂbhiniveÓa÷ / (##) pratipĂditać ca pratij¤ĂvacanĂntareďĂpi yathĂ pratĹtirbhavi«yatĹti / pratĹyamĂnĂrthasya Óabdasya prayoge 'tiprasaÇga÷ / pariÓi«Âe«u ca sambandhać pradarÓya dharmiďi bhĂva÷ pradarÓyeta, dharmiďi bhĂvać pradarÓya sambandha÷ pradarÓyeta iti na niyama÷ kaÓcid; ubhayathĂpi pratĹtyutpatte÷ ityuktam / apratĹyamĂnasambandhe«u ca pade«u na tebhya ĂnupĆrvyĂ api pratĹteriti nedamapĂrthakĂd bhidyate iti nĂprĂptakĂlać p­thag vĂcyać syĂditi / (##) 69. [11.] "hĹnamanyatamenĂpyavayavena nyĆnam /" [nyĂ.sĆ. 5.2.12.] yasmin vĂkye pratij¤ĂdĹnĂmanyatamo 'vayavo na bhavati, tadvĂkyać hĹnać; sĂdhanĂbhĂve sĂdhyĂsiddhe÷ / na pratij¤ĂnyĆnać hĹnać; tadabhĂve pratĹtibhĂvĂditi pratipĂditam / hĹnameva tat; nyĆnatĂyĂmapi nigrahĂdityapara÷ / ya÷ pratĹyamĂnĂrthamanarthakać Óabdać prayuÇkte, sa nigrahamarhet, nĂrthopasaćhitasyĂbhidhĂteti asamĹk«itĂbhidĂnametat / ata eva pratij¤ĂyĂ na sĂdhanĂÇgabhĂva iti / (##) 70. [12] "hetĆdĂharaďĂdhikamadhikam /" [nyĂ.sĆ.5.2.13.] ekena k­takatvĂd itarasya Ănarthakyamiti tadetanniyamĂbhyupagame veditavyam / yatraikasĂdhanavĂkyaprayogapĆrvako vicĂrastatrĂdhikĂbhidhĂnamanarthakamiti nigrahasthĂnam / prapa¤cakathĂyĂć tu na kaÓcido«a÷, niyamĂbhĂvĂditi / (##) 71. [13.] "ÓabdĂrthayo÷ punarvacanać punaruktamanyatrĂnuvĂdĂt /" [nyĂ.sĆ. 5.2.14] Óabdapunaruktam - anitya÷ Óabdo 'nitya÷ Óabda iti / arthapunaruktam anitya÷ Óabdo nirodhadharmako dhvĂna iti / atra na Óabdapunaruktać p­thagvĂcyam: arthapunaruktavacanenaiva gatatvĂt / na hyarthabhede ÓabdasĂmye 'pi kaÓcid do«a÷ / yathĂ- hasati hasati svĂminyuccai rudatyabhiroditi / k­tiparikarać svedo 'ÇgĂrać [svedodgĂrać?] pĆrdhĂvati [pradhĂvati?] dhĂvati // guďasamuditać do«Ăpetać praďindati nindati / dhanalavaparikrĹtać yantrać pran­tyati n­tyati // yathĂ vĂ- yadyasmin sati bhavati bhavati, na bhavati na bhavati tattasya kĂryamitarat kĂraďamiti / (##) 72. gamyamĂnĂrthać punarvacanamapi punaruktam; niyatapradaprayoge sĂdhanavĂkye yathĂ pratij¤Ăvacanamiti arthapunaruktenaiva gatĂrthatvĂnna p­thagvĂcyam / ayamapi niyatasĂdhanavĂkye eva do«o vaktavya÷; na vistarakathĂyĂm / vyĂcak«Ăďo hi kadĂcidasamyak ÓravaďapratipattiÓaÇkayĂ sĂk«iprabh­tĹnĂć puna÷ punarbrĆyĂditi na tatra ki¤cicchalam / nĂvi«ayatvĂditi cet; nĂyać gururna Ói«ya iti na yatnata÷ pratipĂdanĹya÷, yena puna÷ punarucyate, iti punarvacane nigraha eveti cet / na; sĂk«iďĂć yatnena pratipĂdyatvĂt, tadpratipĂdane do«ĂbhidhĂnĂt, pratipĂdyasya Ói«yatvĂt, vijigĹÓuvĂdaprati«edhatvĂt, trirabhidhĂnavacanĂt, punarvacanaprasaÇge samayaniyamĂbhĂvĂcca / (##) 73. na cedamadhikĂd bhidyate iti na p­thagvĂcyam / viniyatapradaprayoge hi sĂdhanavĂkye Ădhikyado«a iti punarvacane 'pi gatĂrthasyĂdhikyameva padasyeti / prapa¤cakathĂyĂm anirĆpitai kĂrthasĂdhanĂdhikaraďĂyĂć nĂnĂrthasĂdhanepsĂyĂć nĂnĂsĂdhanepsĂyĂć vĂ Órotu÷ hetvĂdi bĂhulyasya punarvacanasya do«atvĂt / pratĹtapratyayĂbhĂvĂd hetvĂdibĂhulyać vacanabĂhulyać ca sĂdhanado«a iti / (##) Ădhikyapunarvacanayostulyado«a iti saćgrahavacanać nyĂyyam; do«ĂbhĂvĂdeva guďĂbhĂvĂt, evamprakĂrĂďĂć bhedĂnĂć vacane cĂtiprasaÇgĂdityuktam / paryĂyaÓabdakalpo hyaparo hetu÷ pratipĂdite vi«aye pravartamĂna÷ ' pratipĂdyasya viÓe«ĂbhĂvĂt / artha÷ puna÷ pratipĂdanĂnna bhidyate / (##) 74. yatpunaruktam- "anuvĂde tvapunaruktać; ÓabdĂbhyĂsĂdarthaviÓe«opapatte÷" / yathĂ "hetvapadeÓĂt pratij¤ĂyĂ÷ punarvacanać nigamanam" [nya. sĆ. 1.1.39] iti / pratij¤ĂyĂ evać [eva?] gamyamĂnĂrthĂyĂ vacanać punarvacanać. kić punarasyĂ÷ punarvacanam ityuyuktać nigamanam / 75. [14.] "vij¤Ătasya par«adĂ trirabhihitasyĂpratyuccĂraďamananubhĂ«aďam /" [nyĂ.sĆ. 5.2.17] vij¤ĂtavĂkyĂrthasya par«adĂ trirabhihitasya yadapratyuccĂraďać tadananubhĂ«aďać nĂma nigrahasthĂnamapratyuccĂrayan kimĂÓrayać parapak«aprati«edha kuryĂditi / (##) uttareďĂvasĂnĂnnedać nigrahasthĂnamiti cet / syĂdetat / uttareďa guďado«avatĂ mƬhĂmƬhatvać gamyate iti kimuccĂritena? asti hi kaÓcid uttareďa samartho na pratyuccĂraďena, nĂsau tĂvatĂ nigrahamarhediti / na: uttaravi«ayĂparij¤ĂnĂt / yadyayać na pratyuccĂrayati, nirvi«ayamuttarać prasajyeta / athottarać bravĹti, kathać noccĂrayati? tadidać vyĂhatamucyate- 'noccĂrayati, uttarać ca bravĹti' iti / apratij¤ĂnĂcca / na cedać na [? na cedać] parij¤Ăyate- pĆrvać sarvamuccĂrayitavyać paÓcĂduttaramabhidhĂtavyamiti / apitu yathĂkatha¤ciduttarać vĂcyam uttarać cĂÓrayĂbhĂve 'yuktamiti yuktamapratyuccĂraďać nigrahasthĂnamiti / (##) 76. yadi nĂma vĂdĹ svas ĂdhanĂrthavivaraďavyĂjena prasaÇgĂdaparać gho«ayed, vivĂdĂspadać ca jij¤ĂsitamarthamĂtramukttvĂ pratij¤Ădi«varthaviÓe«aparamparayĂ aparĂnarthĂnupak«ipya kathĂć vistĂrayet, tacca sarvać yadĂ nĂnuvaktuć ÓaknuyĂt, kastasya vivĂdĂÓrayĂrthamĂtrottaravacane sĂmarthyavighĂta÷ yena vĂdivacanĂnubhĂ«aďać nigrahasthĂnamucyate / tasmĂnna sarvać vĂdikathĂmananubhĂ«amĂďo nottare samartha÷ / yadvacanĂntarĹyakĂ jij¤ĂsitĂrthasiddhi÷, yathĂ pak«adharmatĂvyĂptiprasĂdhanamĂtrać, na tatrĂpi prasaÇgĂntaropak«epa÷, tadavaÓyać sĂdhanĂÇgavi«ayatvĂd dĆ«aďasya upadarÓyata eva / tatrĂpi na sarvać prĂganukrameďoccĂrayitavyać, paÓcĂd dĆ«aďać vĂcyać; dviruccĂraďaprasaÇgĂt / dĆ«aďavi«ayopadarÓanĂrthe 'nubhĂ«aďe vĂdivacanĂnukramagho«aďać vyarthamiti na kĂryameva dĆ«ayatĂ / 'asyĂyać do«o÷' iti nĂntarĹyatvĂt pratido«avacanać vi«ayopadarÓanać kriyate eva / (##) 77. na hi sarvavi«ayopadarÓanać k­tvĂ yugapad do«a÷ Óakyate 'bhidhĂtum; pratyarthać do«abhedĂt / tasmĂd yać padĂrthać dĆ«ayati, sa eva taddĆ«aďavi«ayastadĂ pradarÓanĹya÷ / (##) nĂparastu÷; dĆ«ďe 'paropadarÓanasyĂsambhavĂt / tasmin dĆ«ite punaranyo 'rtho 'parado«avi«aya ityayamanubhĂ«aďe dĆ«aďe ca nyĂya÷ / sak­t sarvĂnubhĂ«aďe 'pi do«avacanakĂle punarvi«aya÷ pradarÓanĹya eva; apradarÓite do«asya vaktumaÓakyatvĂt / tathĂ ca dviranubhĂ«aďać k­tać syĂt / tatra prathamać sarvĂnukramĂnubhĂ«aďać ni«prayojanam / dĆ«aďavĂdinĂ dĆ«aďe vaktavye yanna tatropayujyate tasyĂbhidĂnamado«odbhĂvanam / dviruktiÓca / iti sak­t sarvĂnubhĂ«aďać parĂjayĂdhikaraďać vĂcyam / tathĂstviti cet / syĂdetat / uktametadarthĂntarać nigrahasthĂnamiti / tatra sĂdhane yata÷ kutaÓcit prasaÇgĂdinĂ nĂntarĹyakĂbhidhĂna / ['nĂntarĹyakĂbhidhĂnać?] vĂdino 'rthĂntaragamanameveti sa nigrahĂrha÷ / na kaÓcit kvacit kriyamĂďaprasaÇgo na prayujyate, nĂpi tat tasyĂnubhĂ«aďĹyam / na cedamapyasmĂbhiranuj¤Ăyate- sarvać prĂk sak­dvaktavyać, paÓcĂddĆ«aďamiti / kintu dĆ«ayatĂvaÓyać vi«ayo darÓanĹya÷, anyathĂ dĆ«aďĂv­tteriti / (##) 78. evać tarhi nĂnanubhĂ«aďać p­thag nigrahasthĂnać vĂcyam, apratibhayĂ gatatvĂt / uttarasya hyapratipattirapratibhĂ [nyĂ.sĆ. 5.2.18] / na cottaravi«ayamapradarÓayan uttarać pratipattuć sarartha÷ / na hyanĂk«iptĂnuttarapratipattikamananubhĂ«aďam / tenĂnanubhĂ«aďasya vyĂpikĂyĂmapratibhĂyĂć vihitać nigrahasthĂnatvam ananubhĂ«aďam [ananubhĂ«aďe?] / gavyaparĂm­«ÂatadbhedĂyĂć vihitamiva sĂsnĂdimattvać bĂhuleye 'pi / tasmĂdpratibhaiva nigrahĂdhikaraďatvena vĂ [vĂcyĂ?] nĂnanubhĂ«aďam / (##) kaÓcĂyaćsamayaniyamastrirabhihitasyĂnanubhĂ«aďamiti? yadi tĂvat parapratyĂyanĂrthĂ prav­tti÷, kić trirabhidhĹyeta? tathĂ tathĂ sa grĂhaďĹyo yathĂsya pratipattirbhavati / atha paropatĂpanĂrthĂ tadĂpi kić trirabhidhĹyate? sĂk«iďĂć karďe nivedya prativĂdĹ ka«ÂĂpratĹtadrutasaćk«isĂdibhirupadrotavya÷, yathottarapratipattivimƬhastĆ«ďĹmbhavati / na hi paropatĂpanakrame kaÓcinnyĂya÷, yena ka«ÂĂpratĹtaprayogadrutoccĂritĂ nivĂryante, trirabhidhĂnać vĂ vidhĹyate / na ca paropatĂpĂya santa÷ pravartante, ÓĂstrĂďi vĂ praďĹyante ityado vakttavyam ! tasmĂttĂvadvaktavyać, yĂvadanena na g­hĹtam / na trireva / agrahaďasĂmarthye prĂgeva vĂ paricchinnasĂmarthye parihartavya÷ punaranupratibodhyeti / (##) 79. [15.] "avij¤Ătamaj¤Ănam /" [nyĂ.sĆ. 5.2.17] vij¤Ătać par«adĂ prativĂdinĂ yadavij¤Ătać tadaj¤Ănać nĂma nigrahasthĂnam / arthe khalvavij¤Ăte na tasya prati«edhać brĆyĂditi / etadapyananubhĂ«aďavadatreti tatraiva gamyatvĂdavĂcyam / yathĂnanubhĂ«aďe 'pradarÓitavi«ayatvĂduttarapratipattiraÓakyeti anuttarapratipattyaiva nigrahasthĂnatvam; uttaravi«ayapradarÓanaprasaÇgamantareďĂnubhĂ«aďasya vaiyarthyĂt / tathĂj¤Ăne 'pyuttarĂpratipattyaiva nigrahasthĂnatvam / ajĂnĂna÷ kathamuttaram uttaravi«ayać ca brĆyĂt? iti vi«ayĂj¤ĂnamuttarĂj¤Ănać ca nigrahasthĂnam / anyathĂ evać sati apratibhayĂ [? apratibhĂyĂ] nirvi«ayatvĂt / (##) anavadhĂritĂrtho hi nĂnubhĂ«ate, ananubhĂ«amĂďo vi«ayamupadarÓyottarać pratipattuć na ÓaknuyĂdityuttarać na pratipadyeta; j¤Ătottaratadvi«ayasyottarĂpratipatterasambhavĂt / ubhayametaduttarĂpratipatte÷ kĂraďamiti / tadabhĂve pratipattirbhavatyeveti tayo÷ p­thagvacane 'pratibhĂyĂ÷ ko vi«aya iti vaktavyam ! nirvi«ayatvĂdavĂcyaiva syĂt / (##) 80. nottaraj¤Ănam [? nottarĂj¤Ănam] aj¤Ănam / kić tarhi? vi«ayĂj¤Ănam / j¤Ăte hi vi«aye uttarĂj¤ĂnĂt tanna pratipadyeteti asti vi«ayo 'pratibhĂyĂ iti cet / evać tarhi ananubhĂ«aďać nirvi«ayam; aj¤ĂnenĂk«epĂt / na hi vi«ayać samyak pratipadyamĂna÷ kaÓcinnĂnubhĂ«eteti nĂnanubhĂ«aďać p­thag vĂcyam / uttarĂj¤Ănasya cĂk«epĂt / vi«ayĂj¤ĂnenottarĂj¤ĂnamapyĂk«iptameva na hi vi«ayamajĂnannuttarać jĂnĂtĹti naivĂpratibhĂyĂ vi«ayo 'sti / j¤Ăte 'pi vi«aye punaruttarĂj¤ĂnamapratibhĂyĂ vi«aya iti cet / evać tarhi vi«ayottarĂj¤Ănayorapi prabhedĂt nigrahasthĂnĂntarĂlavĂcyĂni [nigrahasthĂnĂntarĂďi vĂcyĂni?] / yathĂj¤Ănasya vi«ayo j¤Ănam [? vi«ayĂj¤Ănam] uttarĂj¤Ănamiti prabhedĂdasatyapi guďĂtiÓaye nigrahasthĂnĂntaravyavasthĂ kriyate, tathĂj¤Ănayorapi sarvottarĂj¤ĂnamityĂdi prabhedĂnnigrahasthĂnĂntarĂďi kić nocyante? na cobhayasyĂpyaj¤Ănasya (##) saćgrahavacane do«a÷, guďastu lĂghavasaćj¤a÷ syĂditi saćgrahavacanać nyĂyyam / tasmĂdananubhĂ«aďĂj¤ĂnayorapratibhĂvi«ayatvĂnna p­thagvacanam / api ca - na pĆrvottarapak«avĂdino hetvĂbhĂsĂpratibhĂbhyĂmanyat nigrahasthĂnać nyĂyyamasti, tadubhayavacanenaiva sarvamuktamiti / tadubhayĂk«ise«u prabhede«u guďĂtiÓayamantareďa vacanĂdare 'tiprasaÇgĂt vyartha÷ prapa¤ca iti / (##) 81. [16.] "uttarasyĂpratipattirapratibhĂ /" [nyĂ.sĆ. 5.2.18] parapak«aprati«edhe uttarać yadĂ na pratipadyate, tadĂ nig­hĹto vaktavya÷ / (##) sĂdhanavacanĂnantarać prativi«ayamuttare vyarthać tadaj¤Ănakramagho«aďaÓlokapĂÂhĂdinĂ kĂlać gamayan kartavyĂpratipattyĂ nigrahĂrha iti nyĂyyać nigrahasthĂnamiti / 82. [17.] "kĂryavyĂsaÇgĂt kathĂvicchedo vik«epa÷ /" [nyĂ. sĆ. 5.2.20] yatki¤cit kartavyać vyĂsajya kathĂć vicchinatti / 'idać me karaďĹyać prahĹyate, asminnavasite paÓcĂt kari«yĂmi / pratiÓyĂkalĂme kaďÂhać k«iďoti' - ityevamĂdinĂ kathĂć vicchinatti / sa vik«epo nĂma nigrahasthĂnamekataranigrahĂntĂyĂć kathĂyĂć svayameva kathĂntać pratipadyate iti / idamapi yadi pĆrvapak«avĂdĹ kuryĂd vyĂjopak«epamĂtreďa, na punarbhĆtasya tathĂvidhakathoparodhina÷ karyasya bhĂve, tasya svasĂdhanĂsĂmarthyaparicchedĂdeva vik«epa÷ syĂt / tathĂ cedamarthĂntaragamane evĂntarbhavet; asamarthasĂdhanĂbhidhĂnĂt (##) hetvĂbhĂse«u vĂ / prak­tasĂdhanĂsambaddhapratipatteÓca nirarthakĂpĂrthakĂbhyĂć ca na bhidyate / atiprasaÇgaÓcaivamprakĂrĂďĂmasambaddhasĂdhanavĂkyapratipattibhedĂnĂć p­thag nigrahasthĂnavyavasthĂpane prokta÷ / athottaravĂdĹ evać vik«ipet, sĂdhanĂnantaram uttare pratipattavye tadapratipattyĂ vik«epapratipattirapratibhĂyĂmarthĂntare vĂntarbhavati / (##) 83. nanu nĂvaÓyać sĂdhanadĆ«aďĂbhyĂmeva sarvasya pratipatti÷, yena sarvĂ vĂdiprativĂdinorna samyak pratipatterhetvĂbhĂse 'rthe pratibhĂyĂć vĂntarbhavĂt / bhavati hi anibaddhenĂpi kathĂprapa¤cena vivĂda iti / na; asambhavĂt / ekatrĂdhikaraďe viruddhĂbhyupagamayorvivĂda÷ syĂt; aviruddhĂbhyupagamayoranabhyupagamayorvĂ virodhĂbhĂvĂt / tatrĂvaÓyamekasya vĂgvacanaprav­tti÷; yugapatprav­ttau parasparavacanagrahaďĂvadhĂraďottarĂďĂmasambhavena prav­ttivaiphalyĂt svasthĂtmanĂmaprav­tte÷ / tena ca svopagamopanyĂse 'vaÓyać sĂdhanać vaktavyać; anyathĂ pare«Ămaprattipatte÷ / apareďa ca tatsambandhi dĆ«aďam / ubhayorasamyakpratipattau hetvĂbhĂsĂpratibhayo÷ prasaÇga iti sarvo nyĂyaprav­tta÷ pĆrvottarapak«opanyĂso dvayać nĂtipatati / etenaiva vitaď¬Ă pratyuktĂ; abhyupagamĂbhĂve vivĂdĂbhĂvĂt / (##) 84. yadĂ tarhyabhyupagamya vĂdać viphalatayĂ na ki¤cid vakti, anyadvĂ yatki¤cit pralapati, tadĂ kathać hetvĂbhĂsĂntarbhĂva÷? asamarthitasĂdhanĂbhidhĂne evamuktam / anabhidhĂnĂnyĂbhidhĂnayorapi parĂjaya evetyuktam; abhyupagamya vĂdamasĂdhanĂÇgavacanĂt / etenĂdhikasya punaruktasya ca pratij¤Ădervacanasya na nigrahasthĂnatvać vyĂkhyĂtam / tadapi hi pratipĂditĂrthaviparyayatvĂtsĂdhanasĂmarthyavidhĂnamapratĹtapratyayatayĂ na lak«aďĂt sĂdhanasya / asĂdhanĂÇgavacanamiti nigrahasthĂnamiti / (##) 85 [18.] : "svapak«ado«ĂbhyupagamĂt parapak«e do«aprasaÇgo matĂnuj¤Ă /" [nyĂ. sĆ. 5.2.21] ya÷ pareďa coditać do«amanuddh­tya bhavato 'pyayać do«a iti bravĹti, yathĂ - 'bhavĂćÓcaura÷ puru«atvĂt' ityukte sa tać prati brĆyĂd- bhavĂnapĹti / sa svapak«e do«ĂbhyupagamĂt parapak«e tać do«ać prasa¤jayan paramatamanujĂnĂtĹti matĂnuj¤Ă nigrahasthĂnamiti / atrĂpi yadi puru«atvĂccauro bhavĂnapi syĂt, na ca bhavatĂtmaivami«Âa÷, tasmĂnnĂyać cauryaheturiti yadyayamabhiprĂya÷, tadĂ na kaÓciddo«a÷, anabhimate tadĂtmani cauratvena hetudarÓane dĆ«aďĂt / prasaÇgamantareďaivam­junaiva krameďa kić na vyabhicĂrita iti cet / yatki¤cidetat / santi hyevamprakĂrĂ api vyavahĂrĂ loka iti / atha tadupak«epamabhyupagacchati, etadapi uttarĂpratipattyaiva tatsĂdhane nigrahĂrha÷ / nĂparatra; svado«opak«epĂt / tatsĂdhananirdo«atĂyĂć hi tadabhyupagama evottarĂpratipattiriti tĂvataiva pĆrvamĂpannanigrahasya parado«opak«epasyĂnapek«aďĹyatvĂditi / (##) 86. [19.] "nigrahaprĂptasyĂnigraha÷ paryanuyojyopak«aďam /" [nyĂ.sĆ. 5.2.22]paryanuyojyo gĂma nigrahopapattyĂ codanĹya÷ / tasyopek«aďać nigrahaprĂptau satyananuyoga÷ / etacca 'kasya parĂjaya÷' ityanuyuktayĂ par«adĂ vaktavyać, na khalu nigrahaprĂpta÷ svakaupĹnać viv­ďuyĂditi / atrĂpi yadi sĂdhanavĂdinać nigrahaprĂptamuttaravĂdĹ na paryanuyuÇkte, aprati- bhaivĂsyottarĂpratipatteriti na paryanuyojyopek«aďać p­thag nigrahasthĂnam / nyĂyacintĂyĂć punarna dvayorekasyĂpyatra jayaparajĂjayau; sĂdhanĂbhĂsenĂrthĂpratipĂdanĂt, bhĆtado«ĂnabhidhĂnĂcca / (##) 87. atha ka¤ciddo«amudbhĂvayati, ka¤cinna, na tadĂ nigrahamarhati; uttarapratipatte÷ / arhatyeva, sato do«asyĂnudbhĂvanĂditi cet / na santa iti k­tvĂ sarve do«Ă avaÓyać vaktavyĂ÷ / avacane vĂ nigraha÷; ekenĂpi tatsĂdhanavighĂtĂdekasĂdhanavacanavat / yathaikasyĂrthasyĂnekasĂdhanasadbhĂve 'pyekenaiva sĂdhanena tatsiddherna sarvopĂdĂnam iti na do«amudbhĂvayannevĂparasyĂnudbhĂvanĂnnigrahĂrha÷ pĆrvavat / atha pĆrvapak«avĂdĹ uttarapak«avĂdinać nigrahaprĂptać na nig­ďhĂti, tadĂ tayornyĂye naikasyĂpi pĆrvavat jayaparĂjayau; do«ĂbhĂsać bruvĂďamuttaravĂdinać svasĂdhanĂdanutsĂrayato 'samarthitasĂdhanatvĂnna jayo vĂdina÷; sarvado«ĂsambhavapradarÓanena sĂdhanĂÇgĂsamarthanĂt / nĂpyuttaravĂdina÷, ubhayado«ĂpratipĂdanĂt / tasmĂdevamapi na paryanuyojyopek«aďać nĂma parĂjayĂdhikaraďamiti / (##) 88. [20.] "anigrahasthĂne nigrahasthĂnĂnuyogo niranuyojyĂnuyoga÷ /" [nyĂ. sĆ. 5.2.23] nigrahasthĂnalak«aďasya mithyĂvyavasĂyĂdanigrahasthĂne nig­hĹto 'sĹti parać bruvan niranuyojyĂnuyogĂnnig­hĹto vaktavya÷ / (##) atrĂpi yadi tatsĂdhanavĂdinamabhĆtaistaddo«airuttaravĂdyabhiyu¤jĹta, so 'sthĂne nirdo«e nigrahasthĂnasya niyoktodbhĂvayitĂ na bhavati tathĂ / bhĆtado«odbhĂvanalak«aďasyottarasyĂ- pratipatteritareďottarĂbhĂsatve pratipĂdite 'pratibhayaiva nig­hĹta iti nedamato nigrahasthĂnĂntaram / athottaravĂdinać sĂdhanado«amudbhĂvayantamaparo do«ĂbhĂsavacanenĂbhiyu¤jĹta, tasya tena bhĆtado«atve pratipĂdite sĂdhanĂbhĂsavacanenaiva nig­hĹta iti / evamapi nedać hetvĂbhĂsebhyo bhidyate / avaÓyać hi vi«ayĂntaraprĂptyarthać hetvĂbhĂsĂ nigrahasthĂnatvena vaktavyĂ÷, taduktĂvaparoktiranarthiketi / (##) 89. [21.] "siddhĂntamabhyupetyĂniyamĂt kathĂprasaÇgo 'pasiddhĂnta÷ /" [nyĂ. sĆ. 5.2.24] kasyacidarthasya tathĂbhĂvać pratij¤Ăya pratij¤ĂtĂrthaviparyayĂt kathĂprasaÇgać kurvato 'pasiddhĂnto vij¤eya÷ / tathĂ 'na sato vinĂÓa÷, nĂsadutpadyate' iti siddhĂntamabhyupetya pak«amavasthĂpayati - 'ekĂntĂ prak­ti÷ vyaktasya avyaktalak«aďĂ; vikĂrĂďĂm anvayadarÓanĂt / m­danvayĂnĂć ÓarĂvĂdĹnĂć d­«Âamekaprak­tikatvam / tathĂ cĂyać vyaktabheda÷ sukhadu÷khamohasamanvito g­hyate, tatsukhĂdibhirekaprak­ti÷' iti / sa evamuktavĂn paryanuyujyate - atha prak­tirvikĂra iti kathać lak«ayitavyam? yasyĂvasthitasya dharmĂntaraniv­ttau dharmĂntarać pravartate sĂ prak­ti÷, yat tad dharmĂntarać sa vikĂra iti / so 'yać prak­tĂrthaviparyayĂdaniyamĂt kathĂć prasa¤jayati / pratij¤Ătać cĂnena - 'nĂsadĂvirbhavati, na sat tirobhavati' iti / (##) 90. sadasatoÓca tirobhĂvĂvirbhĂvĂvantaraďa na kasyacit prav­ttyuparama÷, prav­ttirvĂ- ityevać pratyavasthite yadi sa sata ĂtmahĂnamasataÓcĂtmalĂbhamabhyupaiti, apasiddhĂnto bhavati / atha nĂbhyupaiti, pak«o 'sya na sidhyatĹti / ito 'pi na kaÓcidaniyamĂt kathĂprasaÇgo yattenopagatać nĂsadutpadyate na sadvinaÓyati' iti tasya samarthanĂyedamuktam 'ekaprak­tikamidać vyaktamanvayadarÓanĂd' iti / tatraikĂ prak­ti÷ sukhadu÷khamohĂstadavibhaktayonikam idać vyaktać, tadanvayadarÓanĂt / vyaktasya tatsvabhĂvatĂbhedopalabdheriti / sukhĂdĹnĂmutpattivinĂÓĂbhyupagamĂbhĂvĂt sarvasya tadĂtmakasya notpatti- vinĂÓĂviti siddhać bhavati / (##) 91. atra taduktasya hetordo«amanudbhĂvya vikĂraprak­tilak«aďać p­cchan svayamayać prak­tĂsambandhena aniyamĂt kathĂć pravartayati / tatredać syĂd vĂcyać - vyaktać nĂma prav­ttiniv­ttidharmakać, na tathĂ sukhĂdaya÷, vyaktasya sukhĂdyanvaye sukhĂdisvabhĂvatĂ prav­ttiniv­ttidharmatĂlak«aďamavahĹyata iti / na tadrahitasukhĂdisvabhĂvatĂ, vyaktalak«aďavirodhĂditi, sukhĂdyanvayadarÓanĂdityasiddho heturiti / evać hi tasya sĂdhanado«odbhĂvanena pak«o dĆ«ito bhavati / so 'nupasaćh­tya sĂdhanado«ać, kathĂć pratĂnayan svado«ać paratropak«ipati / ayameva do«o 'nena prakĂreďocyate iti cet / e«a naimittikĂnĂć vi«aya÷, na loka÷ ÓabdairapratipĂditamarthać pratipattuć samartha iti, sa evĂyać bhaď¬ĂlekhyanyĂyo 'trĂpi / yathoktena nyĂyena pĆrvakasyĂsĂdhanĂÇgasyĂsiddhasya hetorabhidhĂnĂdeva nigraha÷, nĂpi niyamĂt [aniyamĂt?] kathĂprasaÇgĂt iti idamapi hetvĂbhĂse«vantarbhĂvĂt na p­thagvĂcyam / (##) 92. [22.] "hetvĂbhĂsĂÓcayathoktĂ÷ /" [nyĂ.sĆ. 5.2.25] hetvĂbhĂsĂÓca nitrahasthĂnĂni / kić punarlak«aďĂntarayogĂd hetvĂbhĂsĂ nigrahasthĂnatvamĂpadyante, yathĂ pramĂďĂni prameyatvam? ityata Ăha yathoktahetvĂbhĂsalak«aďenaiva nigrahasthĂnabhĂva iti / atrĂpi yathoktatvĂccintyemeva - kić te yathĂ lak«itaprabhedĂstathaiva, Ăhosvidanyathaiveti? tattu cintyamĂnamihĂtiprasajyate iti na pratanyate / hetvĂbhĂsĂÓca yathĂnyĂyać nigrahasthĂnamiti, etĂvanmĂtrami«Âamiti / (##) 93. loke 'vidyĂtimirapaÂalollekhanastattvad­«Âer vĂdanyĂya÷ parahitarataire«a sadbhi÷ praďĹta÷ / tattvĂlokać timirayati tać durvidagdho jano 'yać, tasmĂdyatna÷ k­ta iha mayĂ tatsamujjvĂlanĂya // vĂdanyĂyo nĂma prakaraďać samĂptam / [k­tiriyamĂcĂryadharmakĹrticaraďĂnĂm]