Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) Based on the edition by J.S. Negi: SantĂnĂntarasiddhi kĂrikĂ ÂĹkĂ. Sarnath: Central Institute of Higher Tibetan Studies, 1997, 1-30. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 61 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ VinĹtadevak­tĂ SantĂnĂntarasiddhiÂĹkĂ [mĆlasahitĂ] buddhipĆrvĂć kriyĂć d­«ÂvĂ svadehe 'nyatra tadgrahĂt / j¤Ăyate yadi dhĹÓcittamĂtre 'pye«a naya÷ sama÷ // cittamĂtramidać sarvamuktavĂn yo jagadguru÷ / santĂnĂntarasiddhastać praďipatya vivicyate // buddhipĆrvĂć kriyĂm ityĂdiÓlokenĂsya prakaraďasyĂbhidheyasambandhaprayojanĂni darÓitĂni / tatra santĂnĂntarasattĂbhidheyam / santĂnĂntarasattĂyĂ÷ siddhi÷ prayojanam / tasya prayojanasyĂpi prakaraďenĂnena sĂdhyamĂnatvĂttena sahĂsyopĂyopeyalak«aďasambandha÷ / kĂryakĂraďĂdisambandhĂnĂmasminnevĂntarbhĂvĂnna p­thagvacanam / bĂhyĂrthavĂdina÷ kila vij¤ĂnamĂtratĂyĂć santĂnĂntarasattĂ nopapadyata iti codayanti / tathĂhi, ta evamĂhu÷ - ye«Ăć cittamĂtrameva sat, asaćÓca bĂhyĂrtha÷, na te«Ăć prĂďyantarapratipattaye pratyak«apramĂďamasti; j¤ĂnamĂtrasya svĂćÓamĂtrĂlambanatvĂt, vastutastu ĂlambanĂbhĂvĂt / nĂpyanumĂnam, kĂyavĂkkarmĂbhĂvĂt / atha kĂyavĂgvij¤aptibhyĂć prĂďyantaramanumĹyate cet; vij¤ĂnamĂtratĂpak«e kĂyavĂkkarmaďorvij¤aptĹ na sta÷ / nĂpyĂgama÷ sambhavati, tasya rĆpaskandhĂntarbhĂvĂt, etasya ca pratik«epĂt / tathĂhi, Ăgama÷ ÓabdĂtmako vĂ bhaved vya¤janasvabhĂvo vĂ / ubhayamapyetad bhavatpak«e nĂsti / nĂpi tadvi«aye rĆpiďa Ăgamasya prĂmĂďyami«yate / yato hyayać vi«aya÷ pramĂďadvayavi«ayĂtĹto mata÷ / tathĂ sati, ĂgamĂdapi prĂďyantarać pratipattuć na Óakyata iti cet? tathĂ vipratipannĂ bĂhyĂrthĂvĂdina evać vaktavyĂ÷ / vayamapi pratyak«ata÷ prĂďyantarać naiva pratipadyĂmahe / na hi pratyak«ĂdarvĂgdarÓina÷ prĂďyantaramavagacchanti / nĂpyĂgamo vya¤janasvabhĂva÷ / kintu praďet­vaÓĂd yo vĂkyapadavya¤janaviÓe«apratibhĂsij¤ĂnotpĂda÷ sa÷ / sa tu pratipatt­santĂne sannapyupacĂratastathĂgatasya vĂ kapilasya vĂ kaďĂdasya vĂ karturvacanamiti vyapadiÓyate / evać sarve 'pi bauddhĂ vĂcakać ÓabdasĂmĂnyĂkĂrać j¤Ănać manyante; na cĂsti ÓabdaviÓe«a÷, 'tasya pĆrvamad­«ÂatvĂd' ityĂdihetubhi÷ viÓe«ĂkĂrasya vĂcakatvabhĂvaprati«edhĂt / vayamapi nĂgamata÷ prĂďyantarapratipattimabhyupagacchĂma÷, api tvanumĂnĂt / taccĂnumĂnać kĂyavĂkkarmaďorabhĂve 'pi yathĂ pravartate yaddarÓayitumĂha - buddhipĆrvĂmityĂdi / e«a tĂvat samudĂyĂrtha÷ / avayavĂrthastĆcyate / buddhi÷ j¤Ănam / sĂ cĂtra gamanĂgamanasaćlĂpecchĂrĆpĂ parig­hyate, kriyĂhetutvĂt tasyĂ÷ / sĂsti pĆrvać yasyĂ÷ kriyĂyĂ÷ sĂ buddhipĆrvĂ / pĆrveti ÓabdenĂtra kĂraďasya nirdeÓa÷, kĂraďasya pĆrvavartitvĂt / yadi nĂma bĂhyĂrthavĂdibhi÷ svasantĂne tĂć buddhipĆrvĂć kriyĂć pratyak«ĂnumĂnĂbhyĂmupalabhya paÓcĂtparasantĂne grahĂd vivak«itarĆpĂ dhĹ÷ vij¤Ănać gamyate, tadĂ cittamĂtre 'pye«a naya÷ sama÷ / atra kriyetyupalak«aďam / mukhakĂntiraktimĂdĹnĂmapi cittĂntarasya gamakatvĂt / yadĹti vacanena vak«yamĂďabidhinĂ parapak«e 'numĂnĂbhĂvać darÓayati // 1 // anumĂnamabhyupagamya tulyatĂć khyĂpayannĂha - Ătmani cittaspandanapĆrvau kriyĂbhilĂpau d­«ÂvĂnyatra tayordarÓanĂd yadi spandanamanumĹyeta, cittamĂtre 'pye«a naya÷ sama÷ / ataÓcittamĂtratĂvĂdĹ api paracittamanumĂtuć Óaknoti / ĂtmanĹtyĂdi / cittasya spandanać cittaspandanam / atra spandaneti ÓabdaÓcikĹr«ĂyĂć vartate / kriyĂbhilĂpau tu kĂyavĂgvij¤aptyo÷ / tenĂyamartho bhavati - Ătmani jigami«Ăvivak«ĂpĆrvayo÷ kriyĂbhilĂpayordarÓanĂt parasantĂne 'pi tau kriyĂbhilĂpau copalabhya cittaspandanamanumĹyata iti cet? cittamĂtratĂvĂde 'pye«a naya÷ sama÷ / tathĂ sati, so 'pi paracittamanumĹyĂt / atra spandanetyaviÓe«eďoktam, tathĂpi pĆrvać cittaspandanamiti prak­tenĂbhisambandhanĹyam / tasmĂt sĂmĂnyaÓabdĂ api prakaraďasĂmarthyĂd viÓe«e«vavati«Âhante // 2 // nanu bĂhyĂrthavĂde tu paracittanimittake kĂyavĂkkarmaďĹ liÇgatvena svĹkriyete, antarj¤eyavĂde tayorabhĂvĂt kathać sĂmyamiti cet? evamĂha - tacca kĂyavĂgvij¤aptipratibhĂsi j¤Ănać j¤ĂnĂntaraspandanaviÓe«eďa vinĂ bhavatĹtyevać na matam / taccetyĂdi / antarj¤eyavĂdinĂpi kĂyavĂgvij¤ĂptipratibhĂsi kĂyavĂgvij¤aptakĂrakać j¤Ănać paracittasya spandanaviÓe«eďa vinĂ bhavatĹti na manyate / svaj¤ĂnĂdanyad yajj¤Ănać tat j¤ĂnĂntaram / tatsamprayuktać spandanać j¤ĂnĂntaraspandanam, tasya viÓe«astena / viÓe«eti vacanena cikĹr«Ă, vivak«Ă ca parig­hyete // 3 // bĂhyĂrthavĂdimatamĂÓaÇkyate - atha paraj¤Ănasya kriyĂyĂ anupalambhĂt paradhĹranumĂtuć na yujyata iti cet? na; tulyatvĂt / atha paraj¤Ănasya kriyĂyetyĂdi / na bhavatĂ kadĂpi paraj¤ĂnapĆrvake kriyĂvĂgĂkĂrake j¤Ăne upalabhyete / bhavatĂ tatkathamanumĹyeta iti pĆrvapĂk«ĂÓaÇkĂ / antarj¤eyavĂdyĂha - na; tulyatvĂditi / nai«a do«a÷ / yato hi, e«a upĂlambho bhavatĂmapi tulya÷ // 4 // tattulyatvać darÓayati - paro 'pi paraj¤ĂnapĆrvau tau kadĂpi na paÓyati / ata÷ tenĂpi tanna j¤Ăyate / paro 'pĹtyĂdi / bĂhyĂrthavĂdyapi paracittaspandanapĆrvakau tau kriyĂbhilĂpau na kadĂpi paÓyati / tasmĂt tenĂpi paracittać na pratipadyate / atyantĂsambaddho hye«a upĂlambha÷ / na hi samarthanĂya prasiddhasambandho 'nvek«aďĹya÷, api tu do«asĂmyĂdeva paro nig­hĹta÷ / tasmĂnna do«Ăntaramucyate // 5 // atrĂsti paracittĂnumĂnopĂya iti bĂhyĂrthavĂdimatamĂÓaÇkayĂha - ĂtmanaÓcittasya paravartinornimittatvĂnupapatte÷ paracittać j¤Ăyata it cet? kić na yujyate? ĂtmanaÓcittasya paravartinorityĂdi / yasmĂdĂtmanaÓcittać santĂnĂntaravartino÷ kriyĂbhilĂpayo÷ kĂraďatvena na yujyate, tasmĂtparacittamanumĹyata iti pĆrvapak«ĂÓaÇkĂ / siddhantabĂdyĂha - kić na yujyata it / kathamĂtmanaÓcittać paravartinornimittitvena nopapadyate? ucyatĂm // 6 // paro 'yuktatvać darÓayitumĂha - svasamutthĂpakacittasya pratisaćvedanĂbhĂvĂt / svasamutthĂpakacittasya pratisaćvedanĂbhĂvĂditi / parasantĂnabartinau kriyĂbhilĂpau Ătmacittanimittakau vĂ syĂtĂm, paracittanimittakau veti dvidhĂ parĹk«Ă / na tĂvadĂtmacittaminittakau, yasmĂnna svasantĂne tayorsamutthĂpakacoittasya saćvedanać bhavati // 7 // hetupasaćharannĂha - ĂtmacittaÓrayiďoÓcĂtmani darÓanĂt / ĂtmacittaÓrayiďoÓcetyĂdi / ahać gacchĂmi, ahać vadĂmĹti ye svacittanimittake kĂravĂkkarmaďĹ te svasantĂne upalabhyete / ĂtmanaÓcittamĂÓrayata iti vigraha÷ / atra ĂÓrayĹti Óabdo nimittake // 8 // bhavatvĂtmacittanimittakayo÷ svasantĂne darÓanam / tena kim? tasmĂdĂha - tĂvapi yadi yathĂ syĂtĂć tĂd­ÓĂvupalabhyeyĂtĂm / tĂvapĹtyĂdi / paravartikriyĂbhilĂpĂvapi yadyĂtmacittaÓrayiďau syĂtĂm, tadĂ tĂvapi Ătmani d­ÓyeyĂtĂm // 9 // atha tau kathać d­Óyete? Ăha - anyathĂ darÓanĂdanyannimittać sidhyatĹti cet? anyathetyĂdi / ayać gacchati, ayać vadatĹtyevać vicchinnadeÓe d­Óyete / svacittanimittakatvĂbhĂve sati sĂmĂrthyĂccittĂntarać sidhyatĹti pĆrvapak«ĂÓaÇkĂ // 10 // siddhĂntavĂdyĂha - aparasminnapi samĂnameva, svasamutthĂpakacittasya saćvedanĂbhĂvĂt / aparasminnapĹtyĂdi / antarj¤eyavĂde 'pi svasantĂne vicchinnadeÓapratibhĂsino÷ kriyĂbhilĂpapratibhĂsij¤Ănayo÷ samutthĂpakacittasya pratisaćvedanać na bhavati // 11 // hetorupasaćhĂro 'pi tukya iti darÓayannĂha - svacittaspandananimittake vij¤ĂptipratibhĂsinĹ j¤Ăne cĂntarmukhapratibhĂsinĹ pratĹte÷ bahirmukhapratibhĂsinĹ anyanimittĂditpadyete / svacittaspandananimittake vij¤ĂptipratibhĂsinĹ j¤Ăne cetyĂdi / ye svacittaspandananimittake kriyĂvĂkpratibhĂsinĹ j¤Ăne te cĂntarmukhapratibhĂsinĹ 'ahać gacchami, ahać vadĂmi' ityĂtmasambaddhavij¤aptipratibhĂsinĹ pratĹyete / parasantĂnavartinĹ tu 'ayać gacchami, ayać vadati' iti bahirmukhapratibhĂsinĹ pratĹyete / tasmĂdanyanimittadutpadyeta iti siddham / svacittasya spandanać svacittaspandanam, tannimittać yasyeti vigraha÷ // 12 // bĂhyĂrthavĂdĹ bahirmukhaj¤Ănayo÷ spandanakĂraďatve sandihati - animitte eva bahirmukhapratibhĂsinĹti kinne«yete cet? animitte eva bahirmukhapratibhĂsinĹtyĂdi / ye bahirmukhapratibhĂsinĹ j¤Ăne te 'nimitte iti kinne«yete? na spandananimittale iti vĂkyaÓe«a÷ / bahirmukhetiÓabdo vicchinnĂlambane / bahirmukhać pratibhĂsituć ÓĹlać yayoste bahirmukhapratibhĂsinĹ / nĂsti nimittamanayoriti animitte / bhavatu kila nimittĂmĂtrasya prati«edha÷ tathĂpi prakaraďavaÓĂt spandanamĂtrasya prati«edho dra«Âavya÷ // 13 // siddhĂntavĂdyĂha - animittatve sarvasyĂnimittatvać prasajyeta / animittatva ityĂdi / yadi vicchinnapratibhĂsinĹ kriyĂvĂgĂkĂrake j¤Ăne spandanĂbhĂve 'pi vinĂ kićcana kriyĂvĂgĂkĂrać bhavet, tadĂ sarvĂďyapi kriyĂvĂgĂkĂrakĂďi j¤ĂnĂni spandanena vinĂ bhaveyu÷; viÓe«ĂbhĂvĂdityabhiprĂya÷ // 14 // tatra yadyevać vicintyeta - vicchinnĂvicchinnak­to bhedastvastyeva / tena vicchinnapratibhĂsino÷ animittatvam, itarayostu sanimittatvamiti / ata Ăha - vicchinnĂvicchinnapratibhĂsak­to bhedo na j¤Ănayo÷ spandanatvanimittabhedavibhĂgak­t / vicchinnavicchinnapratibhĂsetyĂdi / vicchinna÷ pratibhĂso vicchinnapratibhĂsa÷ / tena k­to bhedo viÓe«alak«aďa÷ / sa tu yato na j¤Ănayo÷ spandanatvanimittasya bhedaka÷; bahirmukhapratibhĂsinĹ spandananimittake na bhavata÷, itare tu spandananimittake iti / vibhĂgastvatra vibhajya sthĂpanać nik«epo vĂ // 15 // atha nimittatvabhedĂbhĂve ko do«a÷ syĂt? Ăha - tenĂvicchinnapratibhĂsinorapyanimittatvać bhavet, viÓe«ĂbhĂvĂt / tenĂvicchinnetyĂdi / yato hyatra bhinnabhĆtayo÷ j¤Ănayo÷ kriyĂvĂkpratibhĂsatve na kaÓcid viÓe«o 'sti / tasmĂd viÓe«ĂbhĂvĂdubhayamapi spandanatvanimittakać na bhavet, atha vobhayamapi spandananimittakam // 16 // tadevać j¤Ănadvayasya sĂmyać sĂdhayitvopasaćharannĂha - tathĂ sati, avicchinnatvaviÓi«Âa÷ pratibhĂsabheda eva spandanapĆrvako na bhavati / kintarhi? vicchinnasyĂpi kriyĂviÓe«asya pratibhĂsa eva / tathĂ sati, avicchinnatvaviÓi«Âa÷ pratibhĂsabheda ityĂdi / yasmĂdevać j¤Ănadvayasya sĂmyam, tasmĂd yo 'vicchinnatvaviÓi«Âa÷ kriyĂvĂkpratibhĂsa÷ sa kevalać spandananimittako na bhavati / kintarhi? vicchinnapratibhĂsasyĂpi kriyĂviÓe«asya pratibhĂsamĂtrać spandananimittakam / vicchinno viÓe«o 'syĂstĹti padvigraha÷ / kriyĂviÓe«etyanena kriyĂbhilĂpau darÓayati / eveti Óabdo mĂtrĂrthe dra«Âavya÷ / tenĂtrĂyać samudĂyĂrtha÷ - vicchinnĂvicchinnabhedamanapek«ya sĂmĂnyena kriyĂbhilĂpayo÷ pratibhĂsamĂtrać spandananimittakam / yato hi kaÓcid vicchinno 'pi pratibhĂsa spandanapĆrvako d­Óyate, kaÓcittavavicchinno 'pi nĂtmaspandanapĆrvaka iti // 17 // tasyaiva hetorvyabhicĂrać vyĂjena darÓayati - Óaropalaprak«epaďayantranirmĂďaparapracĂlanĂdikriyĂviÓe«apratibhĂsinĂć vicchinnasyĂpi pratibhĂsasya spandanapĆrvakatvĂt / Óaropalaprak«epaďetayĂdi / ÓarĂÓcopalĂÓca Óaropalam, Óaropalau ca / tayo÷ Óaropalayo÷ prak«epaďamiti vigraha÷ / Óaropalaprak«epaďĂni yantrać ca nirmĂďać ca parapracĂlanać cetivigraha÷ / ĂdiÓabdena mĂyĂdĹnĂć saćgraha÷ / te«Ăć kriyĂviÓe«astu yathĂyogać deÓĂntaragamanĂdilak«aďa÷ / tatra upalayantrayo÷ kriyĂviÓe«o deÓĂntaragamanalak«aďa÷ / nirmĂďasya kriyĂviÓe«a÷ k­tyĂbhidhĂnalak«aďa÷ / parapracĂlanasya kriyĂviÓe«a÷ gatilak«aďa÷ / ye«Ăć j¤ĂnĂnĂć Óaraprak«epaďĂdikriyĂviÓe«apratibhĂso 'sti tĂni tathĂ / bhavatu ete«Ăć kriyĂviÓe«ĂďĂć vicchinna÷ pratibhĂsa÷, tathĂpi spandanapĆrvakatvam / etaduktać bhavati - vicchinnapratibhĂso 'spandanapĆrvakatvena na vyĂpta iti // 18 // avicchinnapratibhĂse 'pi vyabhicĂrać darÓayannĂha - parak­tacĂlanĂdĹnĂć cĂvicchinnasyĂpyatadpĆrvakatvĂt / parak­tacĂlanĂdĹnĂć cĂvicchinnasyĂpĹtyĂdi / pareďa k­tać cĂlanamiti samĂsa÷ / ĂdiÓabdena bhrĂmaďĂdĹnĂć saćgraha÷ / parak­tacĂlanĂdinĂmavicchinnapratibhĂsĂnĂć nĂtmaspandanapĆrvakatvać d­Óyate / etaduktać bhavati - bhavantu ete svadehasambaddhĂ÷, tathĂpi nĂtmaspandanapĆrvakĂ iti // 19 // tadevamubhayatrĂpi vyabhicĂrasadbhĂvać sĂdhayitvopasaćharannĂha - tena hyatra kriyĂviÓe«amĂtreďa spandanasya pratĹtiriti yujyate / tena hyatra kriyĂviÓe«amĂtreďetyĂdi / yasmĂdevamubhayatra vyabhicĂrasadbhĂva÷ sĂdhita÷, tasmĂt kriyĂvĂkyapratibhĂsamĂtreďa paracittamanumĂtuć Óakyate; na tu vicchinnĂvicchinnapratibhĂsamĂtreďa / kriyĂviÓe«eti Óabda÷ kĂyavĂgj¤iptipratibhĂsać darÓayati / mĂtreti Óabdo vicchinnĂvicchinnayo÷ bhedać nirĂkaroti // 20 // tatra yadyevać cintyeta - Óaraprak«epaďĂdikriyĂviÓe«ĂďĂć pratibhĂsĂstu vicchinnapratibhĂsatve 'pi spandanatvapĆrvakĂ÷; tadanyĂ vicchinnapratibhĂsĂstu na tathĂ syu÷? tasmĂdĂha - tatra yadi kasyacidapĆrvakatvam, na ko 'pi tatpĆrvaka syĂt; viÓe«ĂbhĂvĂt / tatra yadi kasyacidapĆrvakatvamityĂdi / yadi vicchinnĂvicchinnaj¤Ănayoranyatarat spandanatvanibandhanać ne«yate, tadĂ kimapi spandanatvapĆrvakać na syĂt / kathamiti cet? Ăha - viÓe«ĂbhĂvĂditi / sugamametad // 21 //// upasaćharannĂha - ata÷ kriyĂviÓe«asĂmĂnyać spandanaviÓe«asĂmĂnyasya gamakam / ata÷ kriyĂviÓe«asĂmĂnyamityĂdi / yato hi yadi kasyacidatatpĆrvakatvać bhavet sarvasyĂtatpĆrvakatvać prasajyeta / ata÷ kriyĂviÓe«amuts­jya kriyĂviÓe«asĂmĂnyena spandanaviÓe«asĂmĂnyamanumĹyate / kriyĂviÓe«etivacanać kriyĂbhilĂpau darÓayati / sĂmĂnyamiti Óabda÷ bahirantarmukhak­tać bhedać pariharati / na hyevać Óakyate 'numĂtum - ćrĂgĂd vadatĹti vĂ dve«ĂdvĂ mohĂdvĂ / tasmĂde«o 'tra samudĂyĂrtha÷ - kriyĂbhilĂpamĂtreďa spandanamĂtramanumeyam, na tu spandanaviÓe«am; viÓe«e liÇgasya vyabhiucĂraditi // 22 // bĂhyĂrthavĂdena samĂnatĂć darÓayitumĂha - tatra yathĂ kriyĂmupalabhya, Ătmani spandanĂnupalambhĂdanyatra spandapratĹti÷; tathĂ kriyĂpratibhĂsopalambhane 'pi / tatra yathĂ kriyĂmupalabhyetyĂdi / bĂhyĂrthavĂdinĂ yadi kriyĂmupalabhya, Ătmani spandanĂnupalambhĂt sĂmarthyĂdanyatra spandanamanumĹyata iti cet / antarj¤eyavĂde 'pi tattulyam; kriyĂpratibhĂsamupalabhya, Ătmani spandanĂnupalambhĂt sĂmarthyĂdanyatra spandanamanumĹyate // 23 // bĂhyĂrthavĂdinĂ vicchinnapratibhĂsasyĂnimittakatvać yatpĆrva coditam, tadapi samĂnamiti darÓayitum Ăha - samĂnametat; paro 'pi parakriyĂbhilĂpayornimittać nĂstĹti kinnecchati? samĂnametadityĂdi / bĂhyĂrthavĂdyapi prĂďyantarasaćbaddhapratibhĂsinau kriyĂbhilĂpau animittakĂviti necchati // 24 // bĂhyĂrthavĂdyanimittau nĂbhyupagacchati / tadavaÓyamabhyupagantavyamiti darÓayitumĂha - tenĂvaÓyać tau spandananimittakatvĂttadabhĂve na bhavata iti vaktavyam / tenĂvaÓyamityĂdi / tathĂvipratipannena bĂhyĂrthavĂdinĂvaÓyamiyamupapattirvaktavyĂ - tayo÷ kriyĂbhilĂpayo÷ spandanajanyarĆpatvĂt spandanĂbhĂve tau na bhavata iti // 25 // athĂbhyupagatĂpĹyamupapatti÷ kić tayeti cet? Ăha - paro 'pi tayo÷ pratibhĂsau tathaiva vadet / ata÷ nĂnayo÷ parasparać bheda÷ / paro 'pi tayo÷ pratibhĂsau tathaivetyĂdi / antarj¤eyavĂdyapi tathaiva vadet - vicchinnapratibhĂsij¤Ăne spandanajanyarĆpatvĂttadabhĂve na bhavata iti / tathĂ sati nĂnayo÷ bĂhyĂrthavĂdĂntarj¤eyavĂdayo÷ parasparać bhedo 'sti / etaduktać bhavati - yathĂ bĂhyĂrthavĂdĹ parasambaddhakriyĂbhilĂpau spandanajanyarĆpatvĂt tadabhĂve na bhavata iti vadati, tathaivĂntarj¤eyavĂdyapi bĂhirmukhapratibhĂsij¤Ăne spandanajanyatvĂt tadabhĂve na bhavata iti vadet / tathĂ sati nĂnayo÷ parasparać kaÓcidbhedo / 'stĹti // 26 // bĂhyĂrthavĂdinĂmĂÓaÇkĂmudbhĂvayitumĂha - yadi tatra pratibhĂsinyo÷ spandananimittakatvamucyate, svapnĂvasthĂyĂmapi kinnocyate? yadi tatra pratibhĂsinyorityĂdi / kriyĂbhilĂpapratibhĂsij¤Ănayo÷ spandananimittakatvać vadan yogĂcĂra÷ svapnĂvasthĂyĂmapi tayo÷ spandananimittakatvać kinna vadatĹti pĆrvapak«ĂÓaÇkĂ // 27 // siddhĂntavĂdyĂha - sarvać samĂnam / paro 'pi svapnopalabdhaparakriyĂvĂcau spandananimittike iti kinna vadati? sarvać samĂnamityĂdi / na kevalać pĆrvać samĂnam / kić tarhi? etadapi pĆrveďa saha sarvać samĂnamiti Óe«a÷ / tĂmeva samĂnatĂć darÓayitumĂha - paro 'pi svapnopalabdhaparakriyĂvĂcĂvityĂdi / bĂhyĂrthavĂdyapi svapnĂvasthĂyĂć yau parasambaddhau kriyĂbhilĂpĂvupalabhyete tau paracittanimittakĂviti kinna vadati // 28 // bĂhyĂrthavĂdĹnĂmuttaramĂÓaÇkyĂha - tayorabhĂvĂditi cet? tayorabhĂvĂditi cediti / svapne tu kriyĂbhilĂpĂveva na sta÷ / tatkathamabhĂvasya spandananimittakatĂ bhavedityucyet // 29 // antarj¤eyavĂdyĂha - tathopalabdhisĂmyĂt kinna sta÷? tathopalabdhisĂmyĂt kinna sta÷ iti / yathĂ jĂgradavasthĂyĂć kriyĂbhilĂpayorupalabdhi÷ tathĂ svapnĂvasthĂyĂmapi / tasmĂt kriyĂbhilĂpayorupalabdhasĂmyĂt kasmĂnna tau sta÷ // 30 // bĂhyĂrthavĂdĹnĂć matamĂÓaÇkyĂha - atha middhenopahatatvĂt puru«asyĂrthaÓĆnyać vij¤Ănać jĂyata iti cet / atha middhenetyĂdi / puru«asya middhenopahatatvĂt bhrĂntirbhavati / tasmĂdarthaÓĆnye vij¤Ăne jĂyete / tena svapne tayorabhĂva iti pĆrvapak«ĂÓaÇkĂ // 31 // siddhĂntavĂdyĂha - paramate 'pi tasmĂdeva parĂdhipatyaÓĆnyać vij¤ĂnamupajĂyate / paramata ityĂdi / antarj¤eyavĂdĹnĂć mate 'pitasmĂt middhena bhrĂntatvĂdeva parĂdhipatyarahite kriyĂbhilĂpĂkĂreke j¤Ăne jĂyete itĹ«Âam // 32 // evać tĂvat sautrĂntikena saha samĂnatĂć pratipĂdya vaibhĂ«ikamatĂÓaÇkyĂha - atha svapne 'pi j¤ĂnasyĂrthavattvĂttadopalabhyamĂnĂnyapi santĂnĂntarĂďyeva iti cet / atha svapne 'pi j¤ĂnasyĂrthavattvĂdityĂdi / svapne 'pi j¤ĂnasyĂrthavattvĂt svapnĂvasthĂyĂć ye«Ăć prĂďinĂmupalabdhirbhavati te ca sattvĂ÷ santyeva satyata÷ / tasmĂt kathać sĂmyamiti pĆrvapak«ĂÓaÇkĂ // 33 // siddhĂntavĂdyĂha - parać prativigrahĹtuć yadi yuktyĂgamarahitastathĂvidho 'sadvĂda÷ samĂÓriyeta, tadĂ parĂbhimatać tasya parĂdhipatyać na ko 'pi nivĂrayet / parać prativigrahĹtuć yadi yuktvĂgamarahita ityĂdi / ya÷ yuktyĂ ĂgamĂcca rahita÷ sa yuktyĂgamarahita÷ / yuktyĂgamarahito 'sau vĂdo 'sĂdhutvĂdasadevĂda÷ / yadi vaibhĂ«ikĂ÷ yogĂcĂrĂn prativigrahĹtuć tamabhyupagaccheyu÷, anena ca mama parĂjaya iti / na, ayuktatvĂt / tadĂ yogĂcĂrabhimatać sattvasya tathĂvidhaparadhipatyamapi na kaÓcinnivĂrayet / tathĂhi, bhavadbhi÷ svapnĂvasthĂyĂć ye sattvĂ÷ abhyupagatĂ÷, te«ĂmevĂdhipatyĂdasmĂkać vij¤aptipratibhĂsĂ÷ jĂyanta iti vaktavyać bhavet / tena hi yad vi«amatvać yuktyĂgamarahitatvać tadevać dra«Âavyam / na kutaÓcidĂgamata÷ svapnad­«ÂarĆpasya sadbhĂva÷ praj¤Ăyate / yuktyĂpi nopapadyate / tathĂ sati svapnad­«ÂarĆpasya sapratighatvać sanidarÓanatva¤ca bhavet / tena hi hastyĂdĹnĂć gavĂk«Ădi«u praveÓo nopapadyeta, taddeÓasthairapi d­Óyo bhavet / atha sanidarÓanać sapratighać ca ne«yate, tadĂ rĆpameva tanna bhavet / nĂpyavij¤aptiniyama÷, tadanabhyupagamĂt / yadĂtmĂnać bahirgatać prek«ate,tadĂ santĂnasya dvitvamapi prasajyeta / prĂďyantaradarÓane 'pĆrvasattvotpattitpattirapi prasajyeta / svapnak­tĂbrahmĂcaryĂt pĂrĂjikatvamapi prasajyeta / svapnad­«ÂarĆpasya sadbhĂvĂbhyupagame tvevemĂdayo bahavo do«Ă prasajyante // 34 // evać tĂvat samĂnatĂć prasĂdhya svapak«e yuktyĂgamarahitatvać parihartumĂha - etat ke«Ă¤cinmata eva sarvĂďi tathĂvidhĂni j¤ĂnĂni santĂnĂntarĂyattĂni / viÓe«astu sĂk«ĂtparamparayĂ ca / etat ke«Ă¤cinmata ityĂdi / etadityĂveÓenoktam / ke«Ăzncid yogĂcĂrĂďĂć mata eva jĂgradavasthĂvat svapne 'pi tathĂvidhĂnĹ kriyĂvĂgĂkĂraj¤ĂnĂni parasantĂnĂ yattĂni bhavanti / viÓe«astu etĂvanmĂtram - jĂgradavasthĂyĂć sĂk«ĂdĂyattĂni, svapnĂvasthĂyĂć tu prĂyeďa paramparayĂ // 35 // svapne 'pi sĂk«Ădv­tte÷ sambhĂvanĂć pratipĂdayitumĂha - kadĂcit svapne 'pi tasya sĂk«ĂtsantĂnĂntarĂyattatĂ i«Âaiva / kadĂcit svapne 'pĹtyĂdi / sugamametat // 36 // sĂk«Ădv­ttitvać darÓannĂha - devĂdyadhi«ÂhĂnata÷ satyasvapnadarÓanĂt / devĂdyadhi«ÂhĂnata ityĂdi / devĂdyadhi«ÂhĂnata÷ supriyavaďijo vij¤aptipratibhĂsĹni j¤ĂnĂni jĂyante ĂdĹtyanena yogipiÓĂcĂdĹnĂmadhi«ÂhĂnĂni saćg­hĹtĂni // 37 // svapak«amupasaćharannĂha - tasmĂdasya naitadasadvĂdasamĂÓraya÷ / tasmĂdasyetyĂdi / tasmĂdasyaivaćvĂdino yogĂcĂrasya nĂsadvĂdasamĂÓraya÷ // 38 // punaÓcĂparasmin samĂnatĂć sĂdhayituć sautrĂntikać p­cchati - tĂvattayĂ kriyayĂpi taccittać kathać j¤Ăyate? tĂvattayĂ kriyayetyĂdi / vij¤aptipratibhĂsasya gamakatvamityabhimatać tĂvadavasthĂpyam / muhurbhavataiva paryanuyujyate - kasmĂt bhavatparikalpitayĂ tayĂ kriyayĂ paracittać j¤Ăyate // 39 // tathĂ paryanuyoge sautrĂntika Ăha - cittasya kĂryatvĂt / cittasya kĂryatvĂditi / yasmĂccittasya kĂryam, tasmĂt sĂ gamikĂ // 40 // siddhĂntavĂdyĂha - tasya kĂryatvać tu cittantare 'pi tulyamiti kathanna j¤Ăyate? tasya kĂryatvamityĂdi kriyĂ cittasya kĂryatvĂccittasya gamiketi cet? cittasya tatkĂryatvać tu kriyĂpratibhĂsij¤Ăne 'pi tulyatvĂttena kriyĂpratibhĂsenĂpi kasmĂt paracittać na j¤Ăyate // 41 // siddhĂntavĂdĹ hetĆpasaćhĂravyĂjena parapratibhĂsij¤Ănameva liÇgatvenĂbhyupagamayitumĂha - api ca, yadi tatkriyĂ svasattĂmĂtreďa svasantĂnać pratyĂyet, tadĂnupalabhya mĂnenĂpi syĂttathĂ pratipatti÷ / api ca, yadi tatkriyetyĂdi / ki¤ceyać kriyĂ sattĂmĂtrĂt paracittamavabodhayed ohosvit j¤ĂnĂt? yadi tĂvad sattĂmĂtrĂditi, tadĂ kriyĂmanupalabhyamĂnenĂpi prĂďinĂ paracitta pratipadyeta // 42 // paramatamĂÓaÇkyĂha - na; j¤ĂnĂpek«atvĂlliÇgasyeti cet / na; j¤ĂnĂpek«atvĂdityĂdi / na hi liÇgać sattĂmĂtrĂt gamakać bhavati / kić tarhi? j¤ĂnĂt / tasmĂnnĂyać do«a÷ // 43 // siddhĂntavĂdyĂha - tadĂ tatra kimanayĂ paramparayĂ - paracittĂt kriyĂ, kriyĂta÷ j¤Ănam, j¤ĂnĂttasya pratipattiriti / tadĂ tatretyĂdi syĂnmatam - liÇga j¤Ănamapek«ya gamakamiti / hanta, tarhi na ki¤cit prayojanamanayĂ paramparayĂ / tĂć paramparĂć darÓayannĂha - paracittĂt kriyetyĂdi / paramparĂ tu paracittĂt kriyĂ utpadyate, kriyĂta÷ j¤Ănam, j¤ĂnĂttasya pratipattiriti // 44 // kaÓya punarnyĂya iti cedĂha - paracittaprabhavadharmi kriyĂpratibhĂsij¤ĂnamevĂsya gamakać bhavati / paracittaprabhavadharmĹtyĂdi / paracittaprabhavadharmi kriyĂpratibhĂsij¤Ănameva gamakamiti manvĹta / paracittaprabhavadharmo 'syĂstĹti vigraha÷ // 45 // kriyetyapi yujyeta, kriyĂpratibhĂsij¤Ănamityapi yujyeta / kaÓcĂtra viÓe«a÷? tasmĂd Ăha - tasyĂdhigatistvantaÓastadĂÓritatvĂt / tasyĂdhigatistvantaÓa ityĂdi / yato hyabhyupagatĂyĂmapi kriyĂyĂć paracittasyĂdhigatistu kriyĂpratibhĂsij¤ĂnĂdhĹnaiva / tasmĂttadevĂstu / kimanayĂ parikalpitayĂ kriyayĂ // 46 // evać parać nig­hya svamatamĂkhyĂtumĂha - spandanamĂtrasĂmĂnyĂć kriyĂbhilĂpaj¤ĂnasĂmĂnyasya kĂraďatvĂt kĂryeďa lĂraďasya gati÷ / spandanamĂtrasĂmĂnyać kriyĂbhilĂpaj¤ĂnasĂmĂnyasyetyĂdi / kriyĂbhilĂpaj¤Ănasya sĂmĂnyać kriyĂbhilĂpaj¤ĂnasĂmĂnyam / tasya kĂraďać tvaviÓe«eďa spandanamĂtrami«Âam / tathĂ sati kriyĂpratibhĂsij¤ĂnasĂmĂnyać spandanamĂtrasĂmĂnyasya gamakami«yate / ata eva uktam - kĂryeďa karaďasya gati iti / j¤ĂnasĂmĂnyetyatra sĂmĂnyeti Óabdena vicchinnĂvicchinnapratibhĂsak­taviÓe«a÷ nirĂk­ta÷ / spandanamĂtretyatra mĂtreti Óabdena rĂgĂdik­taviÓi«Âaspandanać nirĂkriyate // 47 // evać sĂmĂnyena kĂryakĂraďabhĂvać nirdiÓya kĂryasya bhedamupadarÓayitumĂha - tatra ĂtmaspandananimittakasyĂntarmukhav­tti÷, anyasyĂnyathĂ / prĂyeďĂdhik­tya asau bheda÷ / tatra ĂtmaspandananimittakasyetyĂdi / ĂtmaspandanĂtsamutthitać yajj¤Ănać tasyĂntarmukhapratibhĂsatayĂ v­tti÷, paraspandanĂtsamutthitasya tu bahirmukhapratibhĂsatayĂ / mukheti Óabdo 'trĂlambane vartate / prĂyeďĂdhik­tyetyanena Óaraprak«epaďĂdĹnĂać parak­tacĂlanĂdĹnĂć ca pradarÓanam / 48 // tatra syĂnmatam - bhavatu jĂgradavasthĂyĂć kĂryakĂraďabhĂva÷, svapnĂvasthĂyĂć tu tatkathamiti cet? Ăha - etayo÷ sa÷ kĂryakĂraďabhĂva÷ svĂpĂdyavasthĂyĂmitarasyĂmapi ca samĂna÷ / etayo÷ sa÷ kĂryakĂraďabhĂva ityĂdi / yaÓcĂnantarokta÷ kĂryakĂraďabhĂva÷, sa÷ svĂpajĂgradavasthayoÓca samĂna÷ / ĂdĹtyanena kĂmaÓokĂdibhirupahatĂvasthĂnĂć parigraha÷ // 49 // nanu svapne samutthĂpakaspandanameva nĂsti / tatkathać kĂryakĂraďabhĂvasya samĂnateti / tasmĂdĂha - bhrĂntyavasthĂyĂć yathĂsvać pratyayaviÓe«opĂÓrayĂt paraspandanĂdinimittodbhĆtavij¤ĂnavĂsanaiva kadĂcitparĂbhogĂde÷ vyavahitĂdapi v­ttić labhate, na tu atyantĂsadĂbhogĂt / bhrĂntyavasthĂyĂmityĂdi / bhrĂntyavasthĂyĂmiti middhenopahatĂdyavasthĂyĂm / yathĂsvamityanena svapnasya middhaviÓe«a÷, narakĂde÷ karmavipĂkĂvasthĂ ca parog­hyate / pratyayaviÓe«o middhĂdi÷ / upĂÓrayaďam upĂÓraya÷ / pratyayaviÓe«asya upĂÓraya÷ pratyayaviÓe«opĂÓraya÷ / pratyayaviÓe«amupĂÓrayata iti yĂvat / paracittena saćprayuktać spandanać paraspandanam / ĂdĹtyanena mukhakĂntiraktimĂdĹnĂć janakacittasya paroigraha÷ paraspandanĂdi ca nimittać ceti samĂsa÷ / nimittatvamatrĂdhipatipratyayatvamiti dra«Âavyam / yasya kriyĂdipratibhĂsivij¤Ănasya tadanyasmĂt spandanĂdinimittĂdudbhavituć ÓĹlamasti tat paraspandĂdinimittodbhĆtavij¤Ănam / tasya vĂsanĂ Óakti÷ / parĂbhoga÷ paramanaskĂra÷ ĂdĹtyanena tatkĂlabhĂvinĂć tadanyapratyayĂnĂć parigraha÷ / vyavahita÷ kĂlaviprak­«Âa÷ / apĹti Óabdo 'vyavahite devĂdyadhi«ÂhĂnĂt svapnadarÓane 'pi / tasyĂ÷ v­ttilĂbha÷ kriyĂpratibhĂsivij¤ĂnajananayogyĂtmatayĂ samavadhĂnam / evamuktać bhavati - bhrĂntyavasthĂyĂć pratyayaviÓe«asya upĂÓrayĂt paraspandanĂdinimittadudbhĆtavij¤ĂnavĂsanĂ kadĂcit vyavahitĂd parĂbhogĂdapi v­ttić labhate / yasyĂstu parĂbhogo 'tyantĂsanna tasmĂd v­ttić labhate // 50 // evać svapnĂvasthĂyĂmapi kriyĂpratibhĂsij¤ĂnĂnĂć spandananimittakatvać sĂdhayitvĂ upasaćhartum Ăha - tasmĂt sarvĂvasthĂsu kriyĂdivij¤apte÷ cittaspandanamanumĹyata eva / tasmĂt sarvĂvasthĂsvityĂdi yasmĂdevamavyabhicĂritvać sĂdhitam, tasmĂt svĂpajĂgradubhayorapyavasthayo÷ kriyĂpratibhĂsĂt cittaspandanamanumĹyata eveti sthitam / Ădi ityanena abhilĂparaktimĂdivij¤aptĹnĂć parigraha÷ // 51 // evać svamatać nirdo«Ĺk­tya paramate do«amudbhĂvayitumĂha - kriyĂta÷ spandanapratipattau svĂpa itarasmi¤ca syĂt pratipattiratha vĂ naiva kadĂcana / kriyĂta÷ spandanapratipattĂvityĂdi / yamnate kriyĂta÷ spandanasya pratipatti÷, tanmate svpnĂdĂvapi kriyĂta÷ spandanasya pratipattirbhavet / atha svapne kriyĂta÷ spandanasya pratipattirne«yeta, tadĂ tat jĂgradavasthĂyĂmapi yujyeta na kadĂciyt kriyĂta÷ spandanasya pratipattirbhavediti vĂkyaÓe«a÷ // 52 // kathamiti cet? tasmĂdĂha - paraspandanĂbhĂve 'pi kriyĂlambanodayĂt / paraspandanĂbhĂve 'pĹtyĂdi / tathĂhi, svapne paracittaspandanĂbhĂve 'pi kriyĂlambanam udeti / yasyĂbhĂve 'pi yadutpadyate, na tattasya gamakać yuktać // 53 // pratividhĂtukĂmo bĂhyĂrthavĂdyĂha - bhavatvĂlambanodaya÷, na tu kriyĂ / kriyayĂ spandanać gamyete / bhrĂntyavasthĂyĂć kriyaiva na bhavati / arthaÓĆnyaj¤ĂnodayĂnna do«a÷ / bhavatvĂlambanodayarityĂdi / Ălambanać tu spandanĂbhĂve 'pyutpadyate, na tu kriyĂ / asmĂkać mate kriyĂ spandanasya gamakam / sĂ ca bhrĂntyavasthĂyĂć na bhavati / kathać na bhavati? Ăha - arthaÓĆnyaj¤ĂnodayĂditi / yasmĂt bhrĂntyavasthĂyĂmarthaÓĆnyĂni j¤ĂnĂni utpadhyante, tasmĂnnai«a do«a iti pĆrvapak«ĂÓaÇkĂ // 54 // siddhantavĂdyĂha - sarvaprakĂravyapadeÓasĂmyĂt kadĂcijj¤ĂnamarthaÓĆnyam, anyadĂnyathetye«o 'dhikĂra÷ kuto labdha÷? sarvaprakĂravyapadeÓasĂmyĂdityĂdi / yasya vyapadeÓasya santi sarve prakĂrĂ÷ sa sarvaprakĂravyapadeÓa÷ / sarvaprakĂravyapadeÓasĂmye svapnĂvasthĂyĂć j¤ĂnamarthaÓĆnyamutpadyate, jĂgradavasthĂyĂć tu sĂrthamityetat j¤Ănam, adhikĂro vĂ bhavatĂ kuto labdha÷? evamuktać bhavati - jĂgradavasthĂvat svapnĂvasthĂyĂmapi d­ÓyĂkĂrĂdaya÷ sarve santi / tatkathać tatra j¤ĂnamarthaÓĆnyamiti // 55 // paramatamĂÓaÇkitumĂha - atha middhĂdinĂvasthĂnyathĂbhĂvaÓcet / atha middhĂdinetyĂdi / yathĂsyĂmavasthĂyĂć middhadinĂrthaÓĆnyaj¤ĂnĂnĂmutpattirbhavati, tathĂ anyathĂbhĂva it pĆrvapak«ĂÓaÇkĂ // 56 // siddhĂntavĂdyĂha - yadyevać sambhavet, bhavatu avidyoipaplutatvĂttathodaya÷ / yadyevać sambhavedityĂdi / yadi bhrĂntivaÓĂdavasthĂnyathĂbhĂvĂdarthaÓĆnyać j¤Ănać jĂyata iti abhyupĂgamyeta, tadĂ mahĂbhramarĂj¤yĂ avidyĂyĂ÷ sadbhĂvĂt tadvaÓĂcca sarvĂďi j¤ĂnĂnyarthaÓĆnyĂni jĂyanta iti manyeran // 57 // tathĂ sati ko guďa÷? Ăha - tathĂ satyarthĂntaravĂdahĂnyĂ ete 'nekĂÓakyanigĆhanĂvatĂrĂ÷ mahĂk­cchrĂ uttareďaikena nihatĂ bhavanti / tathĂ satyarthĂntaravĂdetyĂdi / arthĂntarać vadatĹti arthĂntaravĂda÷ / arthĂntaravĂdasyaiva hĂnyĂ arthĂntaravĂdahĂnyĂ / asya k«emadharmebhyaÓcyutatvĂdayukto bhavati / yasmĂrthĂntaravĂdasya aneke avatĂrĂ÷ do«Ă÷ parihĂralak«aďenĂÓakyanigĆhanĂ÷ santyamĹ anekĂÓakyanigĆhanĂvatĂrĂ÷ / mahĂnta÷ k­cchrĂ÷ santyasyeti mahĂk­cchrĂ÷ / uttereďaikeneti ekasmĂduttarĂt / nihatĂ÷ nirĂk­tĂ÷ / aÓakyanigĆhanĂvatĂratvać tu k­te ekasya parihĂre 'nyĂnyado«odbhavĂt / evamuktać bhavati - yadĂvidyopaplutatvĂt sarve«Ăć j¤ĂnĂnĂmarthaÓĆnyatvamabhyupagamyate, tadĂrthĂntaravĂdasya ye 'nekĂÓakyanigĆhanĂvatĂrĂsta uttareďaikena nirĂk­tĂ bhavanti // 58 // evać santĂnĂntarasiddhić parisamĂpyĂvaÓi«ÂĂn durupĂlambhĂn parihartukĂma÷ paramatamĂÓaÇkitum Ăha - nanu tayo÷ darÓanĂt kĂyavĂgvij¤aptibhyĂć svamutthĂpakacittasyĂnumĂnamiti nyĂyyam / na tu santĂnĂntarasambaddhavij¤ĂptipratibhĂsij¤Ăne paravij¤aptĹ bhavitumarhata÷, tayoranupĂdĂnopĂdeyatvĂditi cet / nanu tayo÷ darÓanĂtkĂyavĂgvij¤aptibhyĂmityĂdi / nanvityanenĂk«amyatĂć darÓayati / nanu kĂyavĂgvij¤aptipratibhĂsĂbhyĂć tayo÷ samutthĂpakacittasyĂnumĂnamiti nyĂyyam / tatra syĂnmatam - etadapi samĂnamiti / ata Ăha - santĂnĂntarasambaddhetyĂdi / ye ca Órot­santĂnasambaddhavij¤aptipratibhĂsij¤Ăne spandanasya gamake iti bhavadbhiri«Âe, kathać te vaktu÷ vij¤aptĹ syĂtĂm? atra santĂneti Órotu÷ santĂna÷ / tamapek«ya antareti Óabdena vaktu÷ parigraha÷ / kasmĂnnĂrhata÷? ityĂha - tayo÷ anupĂdĂnopĂdeyatvĂditi / ayamabhiprĂya÷ - Órot­santĂnapratibaddhavij¤aptipratibhĂsasya na vaktu÷ vivak«ayĂ sahopĂdĂnopĂdeyabhĂva÷, bhinnasantĂnaparyĂppannatvĂditi pĆrvapak«a÷ // 59 // tatra siddhĂntavĂdyĂha - nocyate paracittasamitthitavij¤aptirĆpatvĂt tatra pratibhĂsij¤Ănena samutthĂpakacittać gamyata iti / kić tarhi? tasya kĂryatvĂt / nocyata ityĂdi / paracittena samutthitĂ paracittasamitthitĂ / paracittasamitthitĂ ca vij¤aptiÓceti paracittasamutthitavij¤apti÷ / sĂ yasya pratibhĂsino j¤Ănasya rĆpać svabhĂvo 'sti tattathĂ / tasya bhĂva÷ tattvam / tasmĂt paracittasamutthitavij¤aptirĆpatvĂt / tatra vij¤apte÷ pratibhĂso 'syĂstĹti pratibhĂsi / evamuktać bhavati - yasmĂt tatra pratibhĂsi j¤Ănać paracittasamutthitavij¤aptirĆpam, tasmĂt samutthĂpakacittać gamyata iti vayamapi nĂbhyupagacchĂma÷ / yadi nĂbhyupagamyate, kić tarhi abhyupagamyata iti cet? Ăha - kić tarhi? tasya kĂryatvĂd iti / yasmĂd vij¤aptipratibhĂsij¤Ănać paracittasya kĂryam, tasmĂt paracittać gamyate / atra paracittać vaktuÓcittamabhipretam // 60 // yadi Órot­santĂnĂjjĂte kriyĂvĂgĂkĂrake j¤Ăne vij¤aptitvena ne«yete, kĂ punaranyĂ vij¤aptiÓcet / tasmĂdĂha - vij¤aptiriti samutthĂpakacittasantĂnĂjjĂte kriyĂvĂgĂkĂrake j¤Ăne eva / vij¤aptirityĂdi / samutthĂpakacittasantĂnĂjjĂte ye kriyĂvĂgĂkĂrake j¤Ăne te vij¤aptitvena vyapadiÓyete / evamuktać bhavati - vaktureva ye gamanĂbhilĂpane kriyĂvĂgĂkĂrake j¤Ăne te vij¤aptĹti ucyete // 61 // samutthĂpakacittać svaparasantĂnagatayo÷ kriyĂvĂgĂkĂrakaj¤ĂneyoryathĂ kĂraďabhĂvo bhavati taddarÓayitumĂha - samutthĂpakacittać ca tayorevopĂdĂnakĂraďam, santĂnĂntaraj¤Ănayostu adhipatipratyaya÷ / samutthĂpakacittam ca tayorityĂdi / upĂdĂnĂkĂraďamasĂdhĂraďakĂraďe vartate / samutthĂpakacittać svasantĂnagatayo÷ kriyĂvĂgĂkĂrakayorevopĂdĂnakĂraďam, parasantĂnasambaddhayostvadhipatipratyaya÷ / taccopĂdĂnakĂraďać paratamapek«ya upanyastam / svamate tu upĂdĂnakĂraďamĂlayavij¤Ănami«yate, na tu vivak«Ăcittam // 62 // evać tĂvat svasantĂnĂgatayo÷ kriyĂvĂgĂkĂrakayorvij¤aptivać pratipĂditam / santĂnĂntarasaćbaddhayoÓca sĂdhayitumĂha - vij¤apterĆpĂdĂnĂtte janite / tatsambandhenopacĂrĂd vij¤aptĹ bhavata÷ / vij¤apterĆpĂdĂnĂtte janite ityĂdi / vij¤apteryadupĂdĂnakĂraďać tena te santĂnĂntarasambaddhakriyĂvĂgĂkĂrake j¤Ăne janite / tajjanisambandhena tena hetunĂ upacĂrĂd vij¤aptĹti vyapadiÓyete // 63 // syĂnmatam - svasamutthĂpakacittasya vij¤ĂpanĂd vij¤apti÷ / na hi ÓrotĂ vakt­santĂnĂjjĂte kriyĂvĂkpratibhĂsij¤Ăne upalabhate / tathĂ hi, vaktĂ ÓrotĂ cobhĂvapi svasvapratibhĂsamanu bhavata÷ / tatkathać te 'nĂlambane vij¤aptitvena svasamutthĂpakasya gamake iti / tasmĂdĂha - bhavatu svaparayo÷ svasvapratibhĂsasyĂnubhava÷, taimirikadvayad­«Âadvicandravat / tathĂvidhavij¤Ănasya hetu÷ vĂsanotpĂdasvabhĂvaviÓe«o 'nĂdikĂlikaikĂrthagrĂhĂdhyavasĂyitvĂt, ekahetusambhĆtayo÷ svaparavij¤aptij¤Ănayo÷ vij¤aptitvena upacĂra÷ / bhavatu svaparayorityĂdi / svapareti vaktĂ ÓrotĂ ca / svasya svasya pratibhĂsasya anubhava÷ svasvapratibhĂsasyĂnubhava÷ / taimirikadvayena pratibhĂsasyĂnubhava÷ taimirikadvayad­«Âadvicandram / tena tulyatvĂt tadvat / tathĂvidhavij¤Ănamiti ekĂrthagrĂhĂdhyavasĂyi vij¤Ănać matam / tasya hetu÷ ekĂrthagrĂhĂdhyavasĂyasyĂnubhavit­ pĆrvavij¤Ănam / tajjanitĂ vĂsanĂ ÓaktirĆpĂ / tasyĂ utpĂda utpĂdavyayalak«aďaparamparĂyĂ udaya÷ / svarĆpa utpĂdasvabhĂva÷ / tasya viÓe«a ekĂrthagrĂhĂdhyavasĂyivij¤Ănopajanane samarthĂtmani sthiti÷ / anĂdiÓcĂsau kĂlaÓceti anĂdikĂla÷ / tasmĂdĂgato 'nĂdikĂlika÷ / atha vĂnĂdikĂle bhavo 'nĂdikĂlika÷ / na ĂdikĂlika÷ anĂdikĂlika÷ / ekaÓcĂsau arthaÓceti ekĂrtha÷ / gamanavĂgĂdisvaparavij¤aptyo÷ buddhyĂ ekĹkaraďam / ekĂrthagrĂheti ekĂrthagrĂhij¤Ănam / ekĂrthagrĂhĂdhyavasĂyi iti adhyavasĂyij¤Ănam / tathĂ hi, vaktĂ caivać cintayati - yanmayĂ kathitać tat ÓrotrĂ j¤Ătam / ÓrotĂpyevać cintayati - yadanena kathitać tanmayĂ pratĹtam / ityevać ekĂrthagrĂhĂdhyavasĂya÷ / ekahetunĂ samutthĂpakena ye sambhĆte te ekahetusambhĆte / svaparavij¤aptij¤Ănayo÷ vakt­Órot­kriyĂvĂgĂkĂrakaj¤Ănayo÷ vij¤aptitvenopacĂra÷ vij¤aptitvena vyapadeÓa÷ / evać vaktĂ ÓrotĂ ca svasvapratibhĂsamanubhavata÷ / tathĂpi tayo÷ ya ekahetusambhĆte kriyĂvĂgĂkĂrakaj¤Ăne ta ekĂrthapratĹtiniyamĂd vij¤aptitvena vyapadiÓyete / ekĂrthagrĂhĂdhyavasĂyastu tathĂvidhavij¤Ănasya heturvĂsanotpĂdasvabhĂvaviÓe«o 'nĂdikĂlikatvĂd / taimirikadvayad­«Âadvicandravaditi d­«ÂĂnta÷ / eka÷ taimirika÷ dvitĹyać taimirikać 'paÓya' iti "aparać candrać' darÓayati / tena ca 'd­Óyate" ityucyate / tatra 'mayĂ asmaidarÓita÷' ityevać darÓakasyĂbhimĂno bhavati / ÓrotĂpi 'anena mahyać darÓita÷ iti cintayati / tathĂpi tau svasvapratibhĂsać prativitta÷ / tadvadatrĂpi ekĂrthapratĹtiniyamĂt svaparavij¤aptij¤Ănayorvij¤aptitvenopacĂro bhavati // 64 // t­ďĂvalambina iva bĂhyĂrthabĂdina÷ prĂhu÷ - ki¤ca kriyĂdipratibhĂsivij¤ĂnĂt kĂryaliÇgĂjjĂtać yatparacittaj¤Ănać tatparacittać vi«ayĹkriyata Ăhosvinna? vi«ayĹkaraďe 'rthĂntarać syĂt / avi«ayatve tu kathać j¤Ănena paracittasattĂ pratĹyate? tatsvarĆpĂj¤Ăne tatsiddherasambhavĂditi cet? ki¤ca kriyĂdipratibhĂsĹtyĂdi / kriyĂdipratibhĂso 'sti yasya vij¤Ănasya tat kriyĂdipratibhĂsivij¤Ănam / tadeva kĂryaliÇgam / tasmĂjjĂtać kriyĂdipratibhĂsivij¤ĂnĂt kĂryaliÇgĂjjĂtać yat paracittasya svarĆpać vi«ayĹkaroti Ăhosvinneti dvidhĂ parĹk«Ă / prathamavikalpe do«ać darÓayotumĂha - vi«ayĹkaraďa ityĂdi / yadi nĂma vi«ayĹkaroti, tadĂ tasya vi«aya÷ p­thak syĂt / dvitĹyavikalpamupadarÓayannĂha - avi«ayatve tvityĂdi / atha na vi«ayĹkaroti, tadĂ kathać paracittasattĂ j¤Ăyate? kathać na j¤Ăyate? Ăha - tatsvarĆpĂj¤Ăna ityĂdi / tatsvarĆpaj¤ĂnĂdhĹno hi bhĂvopacĂra÷ / sa tu tadabhĂve na bhavatĹti pĆrvapak«a÷ // 65 // siddhĂntavĂdina÷ - e«a prasaÇgo 'pi sama÷ / e«a prasaÇgo 'pi sama iti // 66 // samatĂć darÓayitumĂha - kriyĂvĂgbhyĂć paracittapratipattimatĂmapi tatsvarĆpavi«ayĹkaraďe svacittaj¤ĂnavattadĂkĂrasyĂpi j¤Ănać prasajyeta / tadaj¤Ăne tu tena tatsvarĆpasya grahaďać katham / kriyĂvĂgbhyĂmityĂdi / ki¤ca yadĂ bĂhyĂrthĂvĂdibhi÷ kriyĂvĂgbhyĂć liÇgĂbhyĂć paracittać j¤Ăyate, tadĂ tasya paracittasya svarĆpać vi«ayĹkriyata Ăhosvinna? yadi nĂma vi«ayĹkriyate, tadĂ paracittasyĂkĂro 'pi j¤Ăyeta / atha na vi«ayĹkriyate, tadĂ tena j¤Ănena pratipattrĂ vĂ kathać j¤Ăyeta? // 67 // bĂhyĂrthĂvĂdinĂć matamĂÓaÇkitumĂha - atha liÇgĂt sĂmĂnyĂdhigate÷ nĂkĂrasya pratĹtiriti cet? atha liÇgĂt sĂmĂnyĂdhigate ityĂdi / yasmĂlliÇgać sĂmĂnyena vyĂptam, na tu viÓe«eďa / tasmĂtsĂmĂnyameva j¤Ăyate, na viÓe«a iti pĆrvapak«ĂÓaÇkĂ // 68 // siddhĂntavĂdyĂha - ki¤ca tatsĂmĂnyać paracittamevĂnyadvĂ 'hosvidavĂcyam / ki¤ca tatsĂmĂnyamityĂdi / ki¤ca tatsĂmĂnyać paracittameva vĂ, anyadvĂ, ĂhosvidavĂcyamiti tridhĂ parĹk«Ă // 69 // vikalpadvayać nirĂkartumĂha - anyatvĂvĂcyatvayorekatve tvanena tatsĂmĂnyameva g­hyeta, na paracittam / tatkathamanena tad gamyate / anyatvĂvĂcyayorekatva ityĂdi / anyatvapak«e sĂmĂnyameva g­hyeta, na paracittam / tasmĂt kathamanena j¤Ănena tat paracittać j¤Ăyate? avĂcyatvapak«e 'pi e«a eva naya÷ // 70 // abhedapak«ać nirĂkartumĂha - nĂpi sĂmĂnyać paracittameva / tathĂ sati tadĂkĂrastĂpi j¤Ănać prasajyeta ityuktam / nĂpi sĂmĂnyać paracittamevetyĂdi / nĂpi sĂmĂnyać paracittasya svarĆpam / kasmĂt? Ăha - athĂ satĹtyĂdi / yadi paracittĂdananyasya sĂmĂnyasya grahaďamabhyupagamyate, tadĂ paracittĂkĂrasyĂpi j¤Ănać prasajyeta ityuktać prĂk // 71 // syĂdetat - tathĂstu, ko do«a÷? ucyate - na hye«Ă anumĂnaprakriyĂ / na hye«Ă anumĂnaprakriyeti // 72 // tadeva viv­ďoti - na hyanumĂnamarthasvarĆpasya grĂhakam / pratyak«avat pratibhĂsĂsaviÓi«ÂatvĂde÷ prasaÇgĂt / na hyanumĂnamarthasvarĆpasyetyĂdi / na hyanumĂnać svalak«aďasya grĂhakatvene«yate / pratyak«eti tu vaidharmyad­«ÂĂnta÷ / kathanna svalak«aďasya grĂhakatvene«yate cet? Ăha - pratibhĂsĂviÓi«ÂatvĂde÷ prasaÇgĂditi / anumĂnasyĂpi pratyak«avat sphuÂĂbhatĂ syĂt / Ădirityanena pratyak«odbhĆtadharmiďo atĹtĂdivi«ayasya cĂgrĂhakatvamapi prasajyeta // 73 // syĂdetat - pratibhĂsĂviÓi«ÂatvĂbhyupagamyata eveti / Ăha - tena nĂsya prĂmĂďyam / tena nĂsya prĂmĂďyamiti / pratibhĂsĂviÓi«ÂatvĂdĂvabhyupagate sati anumĂnenĂrthasvarĆpasya grahaďam / tena bhavatu prĂmĂďyamiti cet? nai«a nyĂya÷ // 74 // yadi pramĂďasya svalak«aďagrahaďanibandhanatvać ne«yate, tatkathamasya pramĂďyamiti cedĂha - tatsvarĆpĂgrahe 'pyabhipretĂrthĂvisaćvĂdĂt prĂmĂďyam / tatsvarĆpĂgrahe 'pĹtyĂdi / na hyanumĂnena vi«ayasvarĆpasya grahaďam, apitu abhipretĂrthĂvisaćvĂdakatvĂt prĂmĂďyami«yate / kvacit granthe 'tena nĂsya prĂmĂďyam' iti pĂÂha÷ / tatra tvevać yojanĹyam - yadĂ pratibhĂsĂdayo 'bhinnĂ÷, tadĂ pramĂďameva na taditi / yadi anumĂnena svalak«aďać g­hyeta, tarhi pramĂďameva ne«yate / katham? Ăha - tatsvarĆpĂgrahe 'pĹtyĂdi / svarĆpasyĂgrahe 'pyabhipretĂrthĂvisaćvĂditvĂdasya prĂmĂďyam, na tu svalak«aďagrahaďĂditi // 75 // syĂdevam - svalak«aďasyĂgrahaďe 'pyaparĂparĂnumĂnena paracittamanumĹyate / kathać tadgrahaďać nivĂryate? ata Ăha - dhĆmĂdiliÇgĂjjĂtamapi na vahnyĂdisvarĆpavi«ayi, d­«ÂenĂviÓe«aprasaÇgĂt, anumĂnasyĂtĹtĂdau ni÷svabhĂvatĂyĂć cĂprav­tte÷, arthakriyĂprasaÇgĂcca / dhĆmĂdiliÇgĂjjĂtamapĹtyĂdi / na hi dhĆmĂdiliÇgĂjjĂtamanumĂnać vahnyĂde÷ svarĆpasya grĂhakatvene«yate / katham? Ăha - d­«ÂenĂviÓe«aprasaÇgĂditi / yadyanumĂnać svalak«aďavi«ayać g­hďĹyĂt, tadĂ pratyak«eďa tulyatvać prasajyeta / nĂpyanumĂnamatĹtĂnĂgatavi«ayi, vastuna÷ ni÷svabhĂvatĂvi«ayi ca syĂt / pratyak«apratibhĂsasyevĂnumĂnavikalpapratibhĂsasyĂpyarthakriyĂkĂritvać syĂt // 76 // syĂdetat - paracittĂnumĂne tasyĂvisaćvĂditvameva nĂsti / ata Ăha - paracittĂnumĂne 'pyabhipretĂrthĂvisaćvĂdo 'styeva / paracittĂnumĂne 'pĹtyĂdi // 77 // avisaćvĂditvasyopapattić darÓayannĂha - tatpravartanadvĂreďa prĂďyantarasattĂć pratipadya puna÷ punarvyavahĂraprav­ttau tadĂdhipatyĂdĂgatĂrthasya prĂpte÷ / tatpravartanadvĂreďa prĂďyantaramityĂdi / prav­ttivyĂpĂrĂt paracittasyĂnumĂnam / taddvĂreďa prĂďyantarasattĂć pratipadya yadi puna÷ punarvyavahĂraprav­ttimabhilĂ«avyĂyĂmĂnyatrĂnyatragamanĂdikĂć kuryĂt, tadĂ prĂďyantararĂdhipatyenĂgato 'rthassaćlĂpĂdi÷ prĂpyate / atha vĂ puna÷ punarvyavahĂraprav­ttimabhilĂ«avyĂyĂmadeÓĂntaragamanĂdikĂć kuryĂt, tadĂ prĂďyantarĂdhipatyena agato 'rtha÷ saćlĂpĂt / atha vĂ puna÷ punarvyahĂre pravartanamiti saćlĂpĂdanu g­hapraveÓa÷, tadanu ĂsanadĂnam, tadanu cĂnnapĂnadĂnam, tadanu ca ÓayyĂsanapraj¤apanam, pĂdaprak«ĂlanodakadĂnam, pĂdamardanamityĂdĹni // 78 // kić punaruttaravyahĂrasĂdhanĂya prĂmĂďyami«yata iti cet? ata Ăha - tanmĂtraphalacintakasya lokasya prĂďyantarĂnumĂne prav­tteÓca / tanmĂtraphalacintakasyetyĂdi / tanmĂtrać phalamiti tanmĂtraphalam / taditi Óabdo 'rthakriyĂyĂć vartate / mĂtreti Óabda÷ mĂne / yo loka÷ tanmĂtraphalać cintayati sa÷ tanmĂtraphalacintaka÷ prav­tta÷ / evamuktać bhavati - yo laukikaprĂďyantarasattĂmanuminoti, sa÷ prĂďyantaradhipatyĂdĂgatĂm arthakriyĂć prĂpnoti / ceti Óabdena tanmĂtrać lokasya prav­ttiphalamityartho 'vasĹyate // 79 // kathametat? Ăha - uttarĂrthaviÓe«apratibhĂsij¤ĂnĂnubhavodayamĂtreďa puru«asya nirĂkĂÇk«atvĂt / uttarĂrthaviÓe«apratibhĂsĹtyĂdi / uttĂrĂrthaviÓe«o dĂhapĂkĂdi÷ / tathĂ pratibhĂsituć ÓĹlać yasya j¤Ănasya tattathĂ / tasyĂnubhava÷ uttarĂrthaviÓe«apratibhĂsij¤ĂnĂnubhava÷ / tasyodaya eva udayamĂtram / nirĂkĂÇk«a ityĂkĂÇk«Ărahita÷ / tasya bhĂva÷ tattvam / tasmĂt nirĂkĂÇk«atvĂt / evamuktać bhavati - yadĂ puru«asya vahnyupalabdheranu dĂhĂdipratibhĂsij¤ĂnĂnubhavodaya÷, tadaivĂyać nirĂkĂÇk«o bhavati // 80 // bhavatu tanmĂtreďaiva puru«a÷ nirĂkĂÇk«a÷, kintu kathać tanmĂtreďa pĆrvaj¤Ănasya prĂmĂďyamiti cet? Ăha - pĆrvaj¤Ănena vyavahĂrasamĂpte÷ k­tĂrthatvać pramĂďatvena siddhatvĂt / pĆrvaj¤ĂnenetyĂdi / yasmĂd yathoktavidhinĂ pĆrvaj¤Ănena vyavahĂraparisamĂpti÷, tasmĂd arthakriyĂkĂritvać pramĂďatvena vyavasthĂpyate // 81 // atra paro vyabhicĂrać darÓayannĂha - nanu svapne 'pi pĆrvaj¤ĂnĂduttarĂrthapratibhĂsij¤ĂnĂputpadyate / na tanmĂtreďa pĆrvaj¤Ănasya prĂmĂďyać yujyate, tadĂnĹć sarve«Ăć j¤ĂnĂnĂć bhrĂntatvĂt / nanu svapne 'pĹtyĂdi / svapne 'pi pĆrvaj¤ĂnanimittakamuttarĂrthakriyĂpratibhĂsij¤Ănam utpadyate / na tanmĂtreďa pĆrvaj¤Ănasya prĂmĂďyać yujyate / kathać na yujyate? Ăha - tadĂnĹć sarve«Ăć j¤ĂnĂnĂmityĂdi / svapne sarvĂďi j¤ĂnĂni bhrĂntĂnyeveti pĆrvapak«a÷ // 82 // siddhĂntavĂdyĂha - tatra vij¤aptij¤Ănać na kadĂciccittaspandanĂdhipatyena vinĂ udbhavatĹtyata÷ tĂbhyĂć te anumĹyete / bhrĂntivaÓĂt kadĂcid vyavahite 'pyudeti, na tu tadĂdhipatyarahitatvam / viÓe«astvasti sĂk«ĂtparamparayĂ cetyuktam / tatra vij¤aptij¤ĂnamityĂdi / kriyĂvĂgĂkĂrakać j¤Ănać spandanĂdhipatyena vinĂ nodbhavati / ityata÷ tĂbhyĂć te anumĹyete / viÓe«astvasye«a÷ - tato 'pio upaplutĂvasthĂyĂć vyavahitĂdhipatyĂt paramparayĂ udaya÷, jĂgradavasthĂyĂć tu avyahitatvena / sarvametad vivecitać prĂgeva // 83 // evać vij¤aptij¤ĂnĂnĂmubhayorapyavasthayo÷ spandanĂyattatvać sĂdhayitvĂ svapnĂvasthĂyĂć vij¤aptij¤ĂnĂd uttarakĂlabhĂvij¤ĂnĂni yathĂ spandanĂyattĂni bhavanti tathĂ pratipĂdayitumĂha - tatra yathĂ pĆrvavij¤aptij¤ĂnĂnĂć paramparayĂ spandanĂdhipatyĂdudaya÷ tathĂ taduttarĂvasthĂbhĂvinĂmapi / tatra yathĂ pĆrvavij¤aptij¤ĂnĂnĂmityĂdi / svapnĂvasthĂyĂć yathĂ pĆrvavij¤aptij¤ĂnĂnĂć paramparayĂ spandanadhĹpatyĂdudaya÷, tathĂ taduttarĂvasthĂbhĂvinĂmapi / tatra paramparĂ tvevam - jĂgradavasthĂyĂć prathamać tĂvat paraspandanĂdhipatyĂd vij¤aptij¤Ăne, tĂbhyĂć prĂďyantarasattĂyĂ anumĂnam, prĂďyantarasattĂnumĂnĂt praveÓaj¤Ănam, tadanu abhivĂdananamaskĂraj¤Ăne, tĂbhyĂmapyanu saćlĂpĂsanadĂnĂdij¤Ănam, tathĂ ca paÂhanapĂÂhanasvĂdhyĂyĂdij¤ĂnĂni, tatastĂvat kĂlakrameďa Óayanaj¤Ănam, tata÷ nidrĂmupaiti / nidrĂpĆrvabhĂvanĂvaÓĂcca punarvij¤aptij¤Ănayorudaya÷ / tata÷ puna÷ prĂďyantarasattĂyĂ anumĂnam / tataÓca puna÷ praveÓasaćlĂpĂdij¤ĂnĂnĂmudaya÷ // 84 // praveÓĂdij¤ĂnĂnĂć pĂramparyeďotpatti÷ / tĂmeva darÓayannĂha - vij¤aptij¤ĂnĂÓrayaspandanottarĂvasthĂcittasantĂnĂdeva paramparayotpĂda÷ / vij¤aptij¤ĂnĂÓrayetyĂdi / jĂgradavasthĂyĂć vij¤aptij¤ĂnasyĂÓrayo yatparasantĂnavartispandanać tasya uttarĂvasthĂ, yĂ pramĂtranumĂnasyottaravartisaćlĂpĂdivyavahĂrĂkĂraj¤ĂnajananasamarthĂ / tadbhĂvĹni yĂni cittĂni vij¤aptij¤ĂnĂÓrayaspandanottarĂvasthĂcittasantĂna÷, tasmĂd yathoktaprakĂreďa svapnĂvasthĂyĂć praveÓĂdij¤ĂnĂnĂć paramparayotpĂda÷ // 85 // syĂnmatam - bhavatu paramparayotpĂda÷, vyabhicĂrastu tadavastha eva / ata evĂha - tatrĂpi yĂd­ganumĂnać tĂd­gavisaćvĂdo vyavahĂraÓcĂpyastyeveti kenĂpi na g­hyete / tatrĂ yĂd­ganumĂnamityĂdi / svapnĂvasthĂyĂmapi yĂd­k yĂvatkĂlać paracittasya anumĂnać tĂd­k tĂvatkĂlamĂtrać saćlĂpĂdirĆpo 'visaćvĂdo 'styeva / anyo 'nyasaćbaddho vyavahĂraÓcĂpi tĂvatkĂlamrĂtramastyeva / ityata÷ na kaÓcid vyabhicĂrado«a÷ / anyaiÓcĂsyaivĂnyathĂ vyĂkhyĂ kriyate / ta evać vyĂcak«ate - tatra svapnĂvasthĂyĂmapi kĂryaliÇgasya kĂraďe 'vyabhicĂrĂd yĂd­k utpattidharmatayĂ paramparayĂ pĆrvaj¤ĂnasyĂnumĂnam, tĂd­k aprabuddhacittasyĂpyarthakriyĂpratibhĂsodayalak«aďo 'visaćvĂdo 'styeva / kĂlaviprak­«ÂĂkĂrĂnumĂnasyĂvisaćvĂdalak«aďasadbhĂvĂdeva vyavahĂraÓcĂpi / ityata÷ kenĂpi na g­hyata iti // 86 // tathĂ parĂbhĆto 'pi bĂhyĂrthavĂdĹ dh­timatyajan punarĂca«Âe - paracittĂnumĂnena tatsvarĆpĂgrahe 'pyavisaćvĂdĂd bhavatu tathĂ prĂmĂďyam / sĂk«Ăt paracittavidĂć tu katham? yadi tĂvat paracittasya svarĆpać sĂk«Ăt jĂnanti, tadĂ tasyĂrthĂntaragrahaďać syĂt / atha na jĂnanti, kathać te sĂk«Ădvida÷? paracittĂnumĂnenetyĂdi / paracittĂnumĂnena tatsvarĆpĂgrahe 'pyavisaćvĂdĂd bhavatu tasya prĂmĂďyam, ye tu sĂk«Ăt paracittavida÷ te«Ăć tu katham? yadi tĂvat paracittasya svarĆpać sĂk«ĂjjĂnanti, tadĂsya pratyak«asya grĂhyamarthĂntarać syĂt / atha na jĂnanti, tadĂ kathać te yogina÷ sĂk«Ădvida iti matam // 87 // hetumupasaćharannĂha - kathać nĂma pratyak«eďĂrthasvarĆpasyĂgrahaďać ca bhavati / atha na g­hyate, kathać tarhi pramaďamiti cet? kathać nĂma pratyak«eďetyĂdi / pratyak«amarthasvarĆpasya grĂhakamitĹ«yate / yadi arthasvarĆpać na g­hyate, kĹd­k tatpratyak«am? arthasvarĆpĂgrahaďe pramĂďatvać nirĂkartumĂha - atha na g­hyate kathać tarhi pramĂďamiti / svarĆpagrahaďanibandhanać hyasya pramĂďatvam / iti pĆrvapak«ĂÓaÇkĂ // 88 // siddhĂntavĂdina÷ - aprahĹďagrĂhyagrĂhakavikalpayoginĂć paracittaj¤Ănamapi vyavahĂre 'visaćvĂdĂdeva pramĂďam, rĆpĂdidarÓanavat; ĂÓrayĂparĂv­tte÷ / aprahĹďagrĂhyagrĂhakavikalpayoginĂmityĂdi / aprahĹďa÷ grĂhyagrĂhakavikalpo ye«Ăć yoginĂć te«Ăć tathĂ / te«Ăć yat paracittaj¤Ănać tad vyavahĂre 'visaćvĂdĂdeva pramĂďam, asmadĂdisambaddharĆpĂdidarÓanavat / na tu svarĆpagrahaďĂt / aprahĹďagrĂhyagrĂhakavikalpasya hetum Ăha - ĂÓrayĂparĂv­tteriti / tathĂ hi, te«ĂmĂlayavij¤Ănalak«aďamaparĂv­ttam / tasya parĂv­tti÷ grĂhyagrĂhakavikalpavĂsanĂyĂ÷ prahĂďam // 89 // yadi paracittaj¤Ănać na svarĆpasya grĂhakam, kathać tarhi tat sphuÂĂkĂrakać bhavatĹti cet? Ăha - yogabalĂddhi te«Ăć j¤Ănać paracittakĂraviÓe«ĂnukĂri sphuÂĂbhamupajĂyate, karmadevĂdyadhi«ÂhĂnabalĂt satyasvapnadarÓanavat / yogabalĂddhĹtyĂdi / bhĂvanĂbalĂddhi yoginĂć paracittaj¤Ănać paracittĂkĂraviÓe«ĂnukĂri sphuÂamupajĂyate, yathĂ karmabalĂd devĂdyadhi«ÂhĂnabalĂcca satyasvapnadarÓinĂć j¤Ănać sphuÂamarthĂkĂramudeti // 90 // yadyevać cintyeta - bhavatu bhĂvanĂbalĂdeva yoginĂć paracittaj¤Ănam, tena cittasvarĆpasyĂgrahaďać tu kathamiti / Ăha - te«Ămapi na paracittĂvi«ayitvena j¤Ănamudeti / te 'pi tadĂkĂrasad­ÓasvacittapratibhĂsameva jĂnantĹtyevamavadhĂraďĂd paracittavida iti vyavahĂra÷ / te«Ămapi na paracittavi«ayitvenetyĂdi / tat bhĂvanĂbalĂjjĂtamapi paracittasya svarĆpać vi«ayĹkartuć na samartham / tathĂvidhĂnĂć yoginĂć grĂhyagrĂhakaviklpasyĂprahĹďatvĂt / yadi yogina÷ paracittasya svarĆpać na jĂnanti, kathać paracittavida ityavadhĂryate cet? Ăha - te 'pi svacittapratibhĂsam ityĂdi / yogino 'pi paracittĂkĂrasad­Óena svacittapratibhĂsenaiva paracittać jĂnanti [iti paracittavida÷] ityevamavadhĂraďać k­tvĂ vyavahĂra÷ pravartate // 91 // yadi tat svarĆpać na g­hďĂti, kathać tarhi pratyak«am? kathać ca prĂmĂďyamiti cedĂha - tadĂkĂrĂnukĂrisphuÂĂbhatvĂt tatpratyak«am, avisaćvĂaditvĂcca prĂmĂďamiti matam / tadĂkĂrĂnukĂrisphuÂĂbhatvĂt tatpratyak«amityĂdi / yasmĂt paracittasyĂkĂrać sphuÂamanukaroti, tasmĂt pratyak«amiti matam / yasmĂccĂvisaćvĂdi tasmĂt pramĂďam // 92 // prahĹďagrĂhyagrĂhakavikalpĂnĂć tathĂgatĂnĂć yat paracittaj¤Ănam, tat paracittasya svarĆpać vi«ayĹkaroti, Ăhosvinna / yadi karoti, tasyĂrtho 'rthĂntarać syĂt / atha na karoti, tadĂ bhagavata÷ j¤ĂnamapyayathĂrtha syĂditi cet? Ăha - acintyo hi bhagavata÷ sarvĂrthĂdhigama÷, sarvathĂ j¤ĂnabhidhĂnavi«ayĂtĹtatvĂt / acintyo hi bhagavata÷ sarvĂrthĂdhigama ityĂdi / acintyo hi yogivaryĂďĂć tathĂ gatĂnĂć buddhagocara÷ / te«Ăć tu na kevalać paracittaj¤Ănamacintyam, api tvaviÓe«eďa sarvĂrthasarvĂkĂraj¤Ănamapi acintyam / kasmĂt? Ăha - tadavasthĂyĂ÷ sarvathĂ j¤ĂnabhidhĂnavi«ayĂtĹtatvĂditi / tathĂgata÷ j¤ĂnĂdanyaj¤ĂnenĂvadhĂrayitumaÓakyatvĂt j¤Ănavi«ayĂtĹta÷ / tasmĂd svarĆpasya yathĂvadanadhigamĂdeva abhidhĂnavi«ayĂtĹta÷ / tathĂgatĂnĂć puna÷ dvividhać sarvĂrthaj¤Ănam / ĂdarÓaj¤Ănena sarvadharmasvabhĂvatathatĂj¤Ănam, pratyavek«aďaj¤Ănena ca sarvavastuj¤Ănam / tatra ĂdarÓaj¤Ănać grĂhyagrĂhakavikalpenĂsamprayuktać bhavati / sarvadharmasvabhĂvatathatĂyĂ÷ vedanĂt sarvĂrthaj¤Ănam, lokottaraj¤ĂnasvabhĂvatvĂt / pratyavek«aďaj¤Ănać lokottaraj¤Ănap­«ÂhalabdhagrĂhyagrĂhakavikalpasaćprayuktĂt sarvasĆk«mĂv­tavyavahitavastĆnĂć sarvĂkĂrać jĂnĂtĹtyata÷ laukikasarvĂkĂraj¤Ănam, lokottaraj¤Ănap­«Âhalabdhalaukikaj¤ĂnasvabhĂvatvĂt / tasmĂt pratyavek«aďaj¤Ănać sarvĂrthaj¤Ănanayena na virudhyate / nĂpi vitatham, tasya grĂhyagrĂhakavikalpasadbhĂvĂbhyupagamĂt, tasya cĂvitathatvena darÓanĂt / samatĂj¤ĂnamĂdarÓaj¤ĂnamĂlambate,pratĹtyasamutpannavastumĂtravi«ayitvĂt / k­tyĂnu«ÂhĂnaj¤Ănać tu svasĂmĂnyalak«aďavi«ayi / evać sati caturj¤ĂnasvabhĂva÷ tathĂgata÷ / tatra ĂdarÓaj¤Ănać lokottaram / tatp­«ÂhalabdhĂnyanyĂni ca laukikĂni / tadevać bhagavata÷ sarvĂrthaj¤Ănam ete«u catur«u yathĂyogać yojanĹyam // 93 // santĂnĂntarasiddherhi vyĂkhyĂnĂd padavigrahai÷ / kuÓalać yanmayĂvĂptać siddhić tenĂpnuyĂjjana÷ // santĂnĂntarasaćsiddhervĂÇmĂtraviv­ti÷ k­tĂ / ÂĹkĂ vinĹtadevena saćbuddhatvĂbhilĂ«iďĂ // ĂcĂryavinĹtadevak­tĂ santĂnĂntarasiddhiÂĹkĂ samĂptĂ //