Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) Based on the edition by J.S. Negi: Santānāntarasiddhi kārikā ņãkā. Sarnath: Central Institute of Higher Tibetan Studies, 1997, 1-30. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 61 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Vinãtadevakįtā Santānāntarasiddhiņãkā [målasahitā] buddhipårvāü kriyāü dįųņvā svadehe 'nyatra tadgrahāt / j¤āyate yadi dhã÷cittamātre 'pyeųa nayaū samaū // cittamātramidaü sarvamuktavān yo jagadguruū / santānāntarasiddhastaü praõipatya vivicyate // buddhipårvāü kriyām ityādi÷lokenāsya prakaraõasyābhidheyasambandhaprayojanāni dar÷itāni / tatra santānāntarasattābhidheyam / santānāntarasattāyāū siddhiū prayojanam / tasya prayojanasyāpi prakaraõenānena sādhyamānatvāttena sahāsyopāyopeyalakųaõasambandhaū / kāryakāraõādisambandhānāmasminnevāntarbhāvānna pįthagvacanam / bāhyārthavādinaū kila vij¤ānamātratāyāü santānāntarasattā nopapadyata iti codayanti / tathāhi, ta evamāhuū - yeųāü cittamātrameva sat, asaü÷ca bāhyārthaū, na teųāü prāõyantarapratipattaye pratyakųapramāõamasti; j¤ānamātrasya svāü÷amātrālambanatvāt, vastutastu ālambanābhāvāt / nāpyanumānam, kāyavākkarmābhāvāt / atha kāyavāgvij¤aptibhyāü prāõyantaramanumãyate cet; vij¤ānamātratāpakųe kāyavākkarmaõorvij¤aptã na staū / nāpyāgamaū sambhavati, tasya råpaskandhāntarbhāvāt, etasya ca pratikųepāt / tathāhi, āgamaū ÷abdātmako vā bhaved vya¤janasvabhāvo vā / ubhayamapyetad bhavatpakųe nāsti / nāpi tadviųaye råpiõa āgamasya prāmāõyamiųyate / yato hyayaü viųayaū pramāõadvayaviųayātãto mataū / tathā sati, āgamādapi prāõyantaraü pratipattuü na ÷akyata iti cet? tathā vipratipannā bāhyārthāvādina evaü vaktavyāū / vayamapi pratyakųataū prāõyantaraü naiva pratipadyāmahe / na hi pratyakųādarvāgdar÷inaū prāõyantaramavagacchanti / nāpyāgamo vya¤janasvabhāvaū / kintu praõetįva÷ād yo vākyapadavya¤janavi÷eųapratibhāsij¤ānotpādaū saū / sa tu pratipattįsantāne sannapyupacāratastathāgatasya vā kapilasya vā kaõādasya vā karturvacanamiti vyapadi÷yate / evaü sarve 'pi bauddhā vācakaü ÷abdasāmānyākāraü j¤ānaü manyante; na cāsti ÷abdavi÷eųaū, 'tasya pårvamadįųņatvād' ityādihetubhiū vi÷eųākārasya vācakatvabhāvapratiųedhāt / vayamapi nāgamataū prāõyantarapratipattimabhyupagacchāmaū, api tvanumānāt / taccānumānaü kāyavākkarmaõorabhāve 'pi yathā pravartate yaddar÷ayitumāha - buddhipårvāmityādi / eųa tāvat samudāyārthaū / avayavārthaståcyate / buddhiū j¤ānam / sā cātra gamanāgamanasaülāpecchāråpā parigįhyate, kriyāhetutvāt tasyāū / sāsti pårvaü yasyāū kriyāyāū sā buddhipårvā / pårveti ÷abdenātra kāraõasya nirde÷aū, kāraõasya pårvavartitvāt / yadi nāma bāhyārthavādibhiū svasantāne tāü buddhipårvāü kriyāü pratyakųānumānābhyāmupalabhya pa÷cātparasantāne grahād vivakųitaråpā dhãū vij¤ānaü gamyate, tadā cittamātre 'pyeųa nayaū samaū / atra kriyetyupalakųaõam / mukhakāntiraktimādãnāmapi cittāntarasya gamakatvāt / yadãti vacanena vakųyamāõabidhinā parapakųe 'numānābhāvaü dar÷ayati // 1 // anumānamabhyupagamya tulyatāü khyāpayannāha - ātmani cittaspandanapårvau kriyābhilāpau dįųņvānyatra tayordar÷anād yadi spandanamanumãyeta, cittamātre 'pyeųa nayaū samaū / ata÷cittamātratāvādã api paracittamanumātuü ÷aknoti / ātmanãtyādi / cittasya spandanaü cittaspandanam / atra spandaneti ÷abda÷cikãrųāyāü vartate / kriyābhilāpau tu kāyavāgvij¤aptyoū / tenāyamartho bhavati - ātmani jigamiųāvivakųāpårvayoū kriyābhilāpayordar÷anāt parasantāne 'pi tau kriyābhilāpau copalabhya cittaspandanamanumãyata iti cet? cittamātratāvāde 'pyeųa nayaū samaū / tathā sati, so 'pi paracittamanumãyāt / atra spandanetyavi÷eųeõoktam, tathāpi pårvaü cittaspandanamiti prakįtenābhisambandhanãyam / tasmāt sāmānya÷abdā api prakaraõasāmarthyād vi÷eųeųvavatiųņhante // 2 // nanu bāhyārthavāde tu paracittanimittake kāyavākkarmaõã liīgatvena svãkriyete, antarj¤eyavāde tayorabhāvāt kathaü sāmyamiti cet? evamāha - tacca kāyavāgvij¤aptipratibhāsi j¤ānaü j¤ānāntaraspandanavi÷eųeõa vinā bhavatãtyevaü na matam / taccetyādi / antarj¤eyavādināpi kāyavāgvij¤āptipratibhāsi kāyavāgvij¤aptakārakaü j¤ānaü paracittasya spandanavi÷eųeõa vinā bhavatãti na manyate / svaj¤ānādanyad yajj¤ānaü tat j¤ānāntaram / tatsamprayuktaü spandanaü j¤ānāntaraspandanam, tasya vi÷eųastena / vi÷eųeti vacanena cikãrųā, vivakųā ca parigįhyete // 3 // bāhyārthavādimatamā÷aīkyate - atha paraj¤ānasya kriyāyā anupalambhāt paradhãranumātuü na yujyata iti cet? na; tulyatvāt / atha paraj¤ānasya kriyāyetyādi / na bhavatā kadāpi paraj¤ānapårvake kriyāvāgākārake j¤āne upalabhyete / bhavatā tatkathamanumãyeta iti pårvapākųā÷aīkā / antarj¤eyavādyāha - na; tulyatvāditi / naiųa doųaū / yato hi, eųa upālambho bhavatāmapi tulyaū // 4 // tattulyatvaü dar÷ayati - paro 'pi paraj¤ānapårvau tau kadāpi na pa÷yati / ataū tenāpi tanna j¤āyate / paro 'pãtyādi / bāhyārthavādyapi paracittaspandanapårvakau tau kriyābhilāpau na kadāpi pa÷yati / tasmāt tenāpi paracittaü na pratipadyate / atyantāsambaddho hyeųa upālambhaū / na hi samarthanāya prasiddhasambandho 'nvekųaõãyaū, api tu doųasāmyādeva paro nigįhãtaū / tasmānna doųāntaramucyate // 5 // atrāsti paracittānumānopāya iti bāhyārthavādimatamā÷aīkayāha - ātmana÷cittasya paravartinornimittatvānupapatteū paracittaü j¤āyata it cet? kiü na yujyate? ātmana÷cittasya paravartinorityādi / yasmādātmana÷cittaü santānāntaravartinoū kriyābhilāpayoū kāraõatvena na yujyate, tasmātparacittamanumãyata iti pårvapakųā÷aīkā / siddhantabādyāha - kiü na yujyata it / kathamātmana÷cittaü paravartinornimittitvena nopapadyate? ucyatām // 6 // paro 'yuktatvaü dar÷ayitumāha - svasamutthāpakacittasya pratisaüvedanābhāvāt / svasamutthāpakacittasya pratisaüvedanābhāvāditi / parasantānabartinau kriyābhilāpau ātmacittanimittakau vā syātām, paracittanimittakau veti dvidhā parãkųā / na tāvadātmacittaminittakau, yasmānna svasantāne tayorsamutthāpakacoittasya saüvedanaü bhavati // 7 // hetupasaüharannāha - ātmacitta÷rayiõo÷cātmani dar÷anāt / ātmacitta÷rayiõo÷cetyādi / ahaü gacchāmi, ahaü vadāmãti ye svacittanimittake kāravākkarmaõã te svasantāne upalabhyete / ātmana÷cittamā÷rayata iti vigrahaū / atra ā÷rayãti ÷abdo nimittake // 8 // bhavatvātmacittanimittakayoū svasantāne dar÷anam / tena kim? tasmādāha - tāvapi yadi yathā syātāü tādį÷āvupalabhyeyātām / tāvapãtyādi / paravartikriyābhilāpāvapi yadyātmacitta÷rayiõau syātām, tadā tāvapi ātmani dį÷yeyātām // 9 // atha tau kathaü dį÷yete? āha - anyathā dar÷anādanyannimittaü sidhyatãti cet? anyathetyādi / ayaü gacchati, ayaü vadatãtyevaü vicchinnade÷e dį÷yete / svacittanimittakatvābhāve sati sāmārthyāccittāntaraü sidhyatãti pårvapakųā÷aīkā // 10 // siddhāntavādyāha - aparasminnapi samānameva, svasamutthāpakacittasya saüvedanābhāvāt / aparasminnapãtyādi / antarj¤eyavāde 'pi svasantāne vicchinnade÷apratibhāsinoū kriyābhilāpapratibhāsij¤ānayoū samutthāpakacittasya pratisaüvedanaü na bhavati // 11 // hetorupasaühāro 'pi tukya iti dar÷ayannāha - svacittaspandananimittake vij¤āptipratibhāsinã j¤āne cāntarmukhapratibhāsinã pratãteū bahirmukhapratibhāsinã anyanimittāditpadyete / svacittaspandananimittake vij¤āptipratibhāsinã j¤āne cetyādi / ye svacittaspandananimittake kriyāvākpratibhāsinã j¤āne te cāntarmukhapratibhāsinã 'ahaü gacchami, ahaü vadāmi' ityātmasambaddhavij¤aptipratibhāsinã pratãyete / parasantānavartinã tu 'ayaü gacchami, ayaü vadati' iti bahirmukhapratibhāsinã pratãyete / tasmādanyanimittadutpadyeta iti siddham / svacittasya spandanaü svacittaspandanam, tannimittaü yasyeti vigrahaū // 12 // bāhyārthavādã bahirmukhaj¤ānayoū spandanakāraõatve sandihati - animitte eva bahirmukhapratibhāsinãti kinneųyete cet? animitte eva bahirmukhapratibhāsinãtyādi / ye bahirmukhapratibhāsinã j¤āne te 'nimitte iti kinneųyete? na spandananimittale iti vākya÷eųaū / bahirmukheti÷abdo vicchinnālambane / bahirmukhaü pratibhāsituü ÷ãlaü yayoste bahirmukhapratibhāsinã / nāsti nimittamanayoriti animitte / bhavatu kila nimittāmātrasya pratiųedhaū tathāpi prakaraõava÷āt spandanamātrasya pratiųedho draųņavyaū // 13 // siddhāntavādyāha - animittatve sarvasyānimittatvaü prasajyeta / animittatva ityādi / yadi vicchinnapratibhāsinã kriyāvāgākārake j¤āne spandanābhāve 'pi vinā kiücana kriyāvāgākāraü bhavet, tadā sarvāõyapi kriyāvāgākārakāõi j¤ānāni spandanena vinā bhaveyuū; vi÷eųābhāvādityabhiprāyaū // 14 // tatra yadyevaü vicintyeta - vicchinnāvicchinnakįto bhedastvastyeva / tena vicchinnapratibhāsinoū animittatvam, itarayostu sanimittatvamiti / ata āha - vicchinnāvicchinnapratibhāsakįto bhedo na j¤ānayoū spandanatvanimittabhedavibhāgakįt / vicchinnavicchinnapratibhāsetyādi / vicchinnaū pratibhāso vicchinnapratibhāsaū / tena kįto bhedo vi÷eųalakųaõaū / sa tu yato na j¤ānayoū spandanatvanimittasya bhedakaū; bahirmukhapratibhāsinã spandananimittake na bhavataū, itare tu spandananimittake iti / vibhāgastvatra vibhajya sthāpanaü nikųepo vā // 15 // atha nimittatvabhedābhāve ko doųaū syāt? āha - tenāvicchinnapratibhāsinorapyanimittatvaü bhavet, vi÷eųābhāvāt / tenāvicchinnetyādi / yato hyatra bhinnabhåtayoū j¤ānayoū kriyāvākpratibhāsatve na ka÷cid vi÷eųo 'sti / tasmād vi÷eųābhāvādubhayamapi spandanatvanimittakaü na bhavet, atha vobhayamapi spandananimittakam // 16 // tadevaü j¤ānadvayasya sāmyaü sādhayitvopasaüharannāha - tathā sati, avicchinnatvavi÷iųņaū pratibhāsabheda eva spandanapårvako na bhavati / kintarhi? vicchinnasyāpi kriyāvi÷eųasya pratibhāsa eva / tathā sati, avicchinnatvavi÷iųņaū pratibhāsabheda ityādi / yasmādevaü j¤ānadvayasya sāmyam, tasmād yo 'vicchinnatvavi÷iųņaū kriyāvākpratibhāsaū sa kevalaü spandananimittako na bhavati / kintarhi? vicchinnapratibhāsasyāpi kriyāvi÷eųasya pratibhāsamātraü spandananimittakam / vicchinno vi÷eųo 'syāstãti padvigrahaū / kriyāvi÷eųetyanena kriyābhilāpau dar÷ayati / eveti ÷abdo mātrārthe draųņavyaū / tenātrāyaü samudāyārthaū - vicchinnāvicchinnabhedamanapekųya sāmānyena kriyābhilāpayoū pratibhāsamātraü spandananimittakam / yato hi ka÷cid vicchinno 'pi pratibhāsa spandanapårvako dį÷yate, ka÷cittavavicchinno 'pi nātmaspandanapårvaka iti // 17 // tasyaiva hetorvyabhicāraü vyājena dar÷ayati - ÷aropalaprakųepaõayantranirmāõaparapracālanādikriyāvi÷eųapratibhāsināü vicchinnasyāpi pratibhāsasya spandanapårvakatvāt / ÷aropalaprakųepaõetayādi / ÷arā÷copalā÷ca ÷aropalam, ÷aropalau ca / tayoū ÷aropalayoū prakųepaõamiti vigrahaū / ÷aropalaprakųepaõāni yantraü ca nirmāõaü ca parapracālanaü cetivigrahaū / ādi÷abdena māyādãnāü saügrahaū / teųāü kriyāvi÷eųastu yathāyogaü de÷āntaragamanādilakųaõaū / tatra upalayantrayoū kriyāvi÷eųo de÷āntaragamanalakųaõaū / nirmāõasya kriyāvi÷eųaū kįtyābhidhānalakųaõaū / parapracālanasya kriyāvi÷eųaū gatilakųaõaū / yeųāü j¤ānānāü ÷araprakųepaõādikriyāvi÷eųapratibhāso 'sti tāni tathā / bhavatu eteųāü kriyāvi÷eųāõāü vicchinnaū pratibhāsaū, tathāpi spandanapårvakatvam / etaduktaü bhavati - vicchinnapratibhāso 'spandanapårvakatvena na vyāpta iti // 18 // avicchinnapratibhāse 'pi vyabhicāraü dar÷ayannāha - parakįtacālanādãnāü cāvicchinnasyāpyatadpårvakatvāt / parakįtacālanādãnāü cāvicchinnasyāpãtyādi / pareõa kįtaü cālanamiti samāsaū / ādi÷abdena bhrāmaõādãnāü saügrahaū / parakįtacālanādināmavicchinnapratibhāsānāü nātmaspandanapårvakatvaü dį÷yate / etaduktaü bhavati - bhavantu ete svadehasambaddhāū, tathāpi nātmaspandanapårvakā iti // 19 // tadevamubhayatrāpi vyabhicārasadbhāvaü sādhayitvopasaüharannāha - tena hyatra kriyāvi÷eųamātreõa spandanasya pratãtiriti yujyate / tena hyatra kriyāvi÷eųamātreõetyādi / yasmādevamubhayatra vyabhicārasadbhāvaū sādhitaū, tasmāt kriyāvākyapratibhāsamātreõa paracittamanumātuü ÷akyate; na tu vicchinnāvicchinnapratibhāsamātreõa / kriyāvi÷eųeti ÷abdaū kāyavāgj¤iptipratibhāsaü dar÷ayati / mātreti ÷abdo vicchinnāvicchinnayoū bhedaü nirākaroti // 20 // tatra yadyevaü cintyeta - ÷araprakųepaõādikriyāvi÷eųāõāü pratibhāsāstu vicchinnapratibhāsatve 'pi spandanatvapårvakāū; tadanyā vicchinnapratibhāsāstu na tathā syuū? tasmādāha - tatra yadi kasyacidapårvakatvam, na ko 'pi tatpårvaka syāt; vi÷eųābhāvāt / tatra yadi kasyacidapårvakatvamityādi / yadi vicchinnāvicchinnaj¤ānayoranyatarat spandanatvanibandhanaü neųyate, tadā kimapi spandanatvapårvakaü na syāt / kathamiti cet? āha - vi÷eųābhāvāditi / sugamametad // 21 //// upasaüharannāha - ataū kriyāvi÷eųasāmānyaü spandanavi÷eųasāmānyasya gamakam / ataū kriyāvi÷eųasāmānyamityādi / yato hi yadi kasyacidatatpårvakatvaü bhavet sarvasyātatpårvakatvaü prasajyeta / ataū kriyāvi÷eųamutsįjya kriyāvi÷eųasāmānyena spandanavi÷eųasāmānyamanumãyate / kriyāvi÷eųetivacanaü kriyābhilāpau dar÷ayati / sāmānyamiti ÷abdaū bahirantarmukhakįtaü bhedaü pariharati / na hyevaü ÷akyate 'numātum - ürāgād vadatãti vā dveųādvā mohādvā / tasmādeųo 'tra samudāyārthaū - kriyābhilāpamātreõa spandanamātramanumeyam, na tu spandanavi÷eųam; vi÷eųe liīgasya vyabhiucāraditi // 22 // bāhyārthavādena samānatāü dar÷ayitumāha - tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandapratãtiū; tathā kriyāpratibhāsopalambhane 'pi / tatra yathā kriyāmupalabhyetyādi / bāhyārthavādinā yadi kriyāmupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumãyata iti cet / antarj¤eyavāde 'pi tattulyam; kriyāpratibhāsamupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumãyate // 23 // bāhyārthavādinā vicchinnapratibhāsasyānimittakatvaü yatpårva coditam, tadapi samānamiti dar÷ayitum āha - samānametat; paro 'pi parakriyābhilāpayornimittaü nāstãti kinnecchati? samānametadityādi / bāhyārthavādyapi prāõyantarasaübaddhapratibhāsinau kriyābhilāpau animittakāviti necchati // 24 // bāhyārthavādyanimittau nābhyupagacchati / tadava÷yamabhyupagantavyamiti dar÷ayitumāha - tenāva÷yaü tau spandananimittakatvāttadabhāve na bhavata iti vaktavyam / tenāva÷yamityādi / tathāvipratipannena bāhyārthavādināva÷yamiyamupapattirvaktavyā - tayoū kriyābhilāpayoū spandanajanyaråpatvāt spandanābhāve tau na bhavata iti // 25 // athābhyupagatāpãyamupapattiū kiü tayeti cet? āha - paro 'pi tayoū pratibhāsau tathaiva vadet / ataū nānayoū parasparaü bhedaū / paro 'pi tayoū pratibhāsau tathaivetyādi / antarj¤eyavādyapi tathaiva vadet - vicchinnapratibhāsij¤āne spandanajanyaråpatvāttadabhāve na bhavata iti / tathā sati nānayoū bāhyārthavādāntarj¤eyavādayoū parasparaü bhedo 'sti / etaduktaü bhavati - yathā bāhyārthavādã parasambaddhakriyābhilāpau spandanajanyaråpatvāt tadabhāve na bhavata iti vadati, tathaivāntarj¤eyavādyapi bāhirmukhapratibhāsij¤āne spandanajanyatvāt tadabhāve na bhavata iti vadet / tathā sati nānayoū parasparaü ka÷cidbhedo / 'stãti // 26 // bāhyārthavādināmā÷aīkāmudbhāvayitumāha - yadi tatra pratibhāsinyoū spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate? yadi tatra pratibhāsinyorityādi / kriyābhilāpapratibhāsij¤ānayoū spandananimittakatvaü vadan yogācāraū svapnāvasthāyāmapi tayoū spandananimittakatvaü kinna vadatãti pårvapakųā÷aīkā // 27 // siddhāntavādyāha - sarvaü samānam / paro 'pi svapnopalabdhaparakriyāvācau spandananimittike iti kinna vadati? sarvaü samānamityādi / na kevalaü pårvaü samānam / kiü tarhi? etadapi pårveõa saha sarvaü samānamiti ÷eųaū / tāmeva samānatāü dar÷ayitumāha - paro 'pi svapnopalabdhaparakriyāvācāvityādi / bāhyārthavādyapi svapnāvasthāyāü yau parasambaddhau kriyābhilāpāvupalabhyete tau paracittanimittakāviti kinna vadati // 28 // bāhyārthavādãnāmuttaramā÷aīkyāha - tayorabhāvāditi cet? tayorabhāvāditi cediti / svapne tu kriyābhilāpāveva na staū / tatkathamabhāvasya spandananimittakatā bhavedityucyet // 29 // antarj¤eyavādyāha - tathopalabdhisāmyāt kinna staū? tathopalabdhisāmyāt kinna staū iti / yathā jāgradavasthāyāü kriyābhilāpayorupalabdhiū tathā svapnāvasthāyāmapi / tasmāt kriyābhilāpayorupalabdhasāmyāt kasmānna tau staū // 30 // bāhyārthavādãnāü matamā÷aīkyāha - atha middhenopahatatvāt puruųasyārtha÷ånyaü vij¤ānaü jāyata iti cet / atha middhenetyādi / puruųasya middhenopahatatvāt bhrāntirbhavati / tasmādartha÷ånye vij¤āne jāyete / tena svapne tayorabhāva iti pårvapakųā÷aīkā // 31 // siddhāntavādyāha - paramate 'pi tasmādeva parādhipatya÷ånyaü vij¤ānamupajāyate / paramata ityādi / antarj¤eyavādãnāü mate 'pitasmāt middhena bhrāntatvādeva parādhipatyarahite kriyābhilāpākāreke j¤āne jāyete itãųņam // 32 // evaü tāvat sautrāntikena saha samānatāü pratipādya vaibhāųikamatā÷aīkyāha - atha svapne 'pi j¤ānasyārthavattvāttadopalabhyamānānyapi santānāntarāõyeva iti cet / atha svapne 'pi j¤ānasyārthavattvādityādi / svapne 'pi j¤ānasyārthavattvāt svapnāvasthāyāü yeųāü prāõināmupalabdhirbhavati te ca sattvāū santyeva satyataū / tasmāt kathaü sāmyamiti pårvapakųā÷aīkā // 33 // siddhāntavādyāha - paraü prativigrahãtuü yadi yuktyāgamarahitastathāvidho 'sadvādaū samā÷riyeta, tadā parābhimataü tasya parādhipatyaü na ko 'pi nivārayet / paraü prativigrahãtuü yadi yuktvāgamarahita ityādi / yaū yuktyā āgamācca rahitaū sa yuktyāgamarahitaū / yuktyāgamarahito 'sau vādo 'sādhutvādasadevādaū / yadi vaibhāųikāū yogācārān prativigrahãtuü tamabhyupagaccheyuū, anena ca mama parājaya iti / na, ayuktatvāt / tadā yogācārabhimataü sattvasya tathāvidhaparadhipatyamapi na ka÷cinnivārayet / tathāhi, bhavadbhiū svapnāvasthāyāü ye sattvāū abhyupagatāū, teųāmevādhipatyādasmākaü vij¤aptipratibhāsāū jāyanta iti vaktavyaü bhavet / tena hi yad viųamatvaü yuktyāgamarahitatvaü tadevaü draųņavyam / na kuta÷cidāgamataū svapnadįųņaråpasya sadbhāvaū praj¤āyate / yuktyāpi nopapadyate / tathā sati svapnadįųņaråpasya sapratighatvaü sanidar÷anatva¤ca bhavet / tena hi hastyādãnāü gavākųādiųu prave÷o nopapadyeta, tadde÷asthairapi dį÷yo bhavet / atha sanidar÷anaü sapratighaü ca neųyate, tadā råpameva tanna bhavet / nāpyavij¤aptiniyamaū, tadanabhyupagamāt / yadātmānaü bahirgataü prekųate,tadā santānasya dvitvamapi prasajyeta / prāõyantaradar÷ane 'pårvasattvotpattitpattirapi prasajyeta / svapnakįtābrahmācaryāt pārājikatvamapi prasajyeta / svapnadįųņaråpasya sadbhāvābhyupagame tvevemādayo bahavo doųā prasajyante // 34 // evaü tāvat samānatāü prasādhya svapakųe yuktyāgamarahitatvaü parihartumāha - etat keųā¤cinmata eva sarvāõi tathāvidhāni j¤ānāni santānāntarāyattāni / vi÷eųastu sākųātparamparayā ca / etat keųā¤cinmata ityādi / etadityāve÷enoktam / keųāzncid yogācārāõāü mata eva jāgradavasthāvat svapne 'pi tathāvidhānã kriyāvāgākāraj¤ānāni parasantānā yattāni bhavanti / vi÷eųastu etāvanmātram - jāgradavasthāyāü sākųādāyattāni, svapnāvasthāyāü tu prāyeõa paramparayā // 35 // svapne 'pi sākųādvįtteū sambhāvanāü pratipādayitumāha - kadācit svapne 'pi tasya sākųātsantānāntarāyattatā iųņaiva / kadācit svapne 'pãtyādi / sugamametat // 36 // sākųādvįttitvaü dar÷annāha - devādyadhiųņhānataū satyasvapnadar÷anāt / devādyadhiųņhānata ityādi / devādyadhiųņhānataū supriyavaõijo vij¤aptipratibhāsãni j¤ānāni jāyante ādãtyanena yogipi÷ācādãnāmadhiųņhānāni saügįhãtāni // 37 // svapakųamupasaüharannāha - tasmādasya naitadasadvādasamā÷rayaū / tasmādasyetyādi / tasmādasyaivaüvādino yogācārasya nāsadvādasamā÷rayaū // 38 // puna÷cāparasmin samānatāü sādhayituü sautrāntikaü pįcchati - tāvattayā kriyayāpi taccittaü kathaü j¤āyate? tāvattayā kriyayetyādi / vij¤aptipratibhāsasya gamakatvamityabhimataü tāvadavasthāpyam / muhurbhavataiva paryanuyujyate - kasmāt bhavatparikalpitayā tayā kriyayā paracittaü j¤āyate // 39 // tathā paryanuyoge sautrāntika āha - cittasya kāryatvāt / cittasya kāryatvāditi / yasmāccittasya kāryam, tasmāt sā gamikā // 40 // siddhāntavādyāha - tasya kāryatvaü tu cittantare 'pi tulyamiti kathanna j¤āyate? tasya kāryatvamityādi kriyā cittasya kāryatvāccittasya gamiketi cet? cittasya tatkāryatvaü tu kriyāpratibhāsij¤āne 'pi tulyatvāttena kriyāpratibhāsenāpi kasmāt paracittaü na j¤āyate // 41 // siddhāntavādã hetåpasaühāravyājena parapratibhāsij¤ānameva liīgatvenābhyupagamayitumāha - api ca, yadi tatkriyā svasattāmātreõa svasantānaü pratyāyet, tadānupalabhya mānenāpi syāttathā pratipattiū / api ca, yadi tatkriyetyādi / ki¤ceyaü kriyā sattāmātrāt paracittamavabodhayed ohosvit j¤ānāt? yadi tāvad sattāmātrāditi, tadā kriyāmanupalabhyamānenāpi prāõinā paracitta pratipadyeta // 42 // paramatamā÷aīkyāha - na; j¤ānāpekųatvālliīgasyeti cet / na; j¤ānāpekųatvādityādi / na hi liīgaü sattāmātrāt gamakaü bhavati / kiü tarhi? j¤ānāt / tasmānnāyaü doųaū // 43 // siddhāntavādyāha - tadā tatra kimanayā paramparayā - paracittāt kriyā, kriyātaū j¤ānam, j¤ānāttasya pratipattiriti / tadā tatretyādi syānmatam - liīga j¤ānamapekųya gamakamiti / hanta, tarhi na ki¤cit prayojanamanayā paramparayā / tāü paramparāü dar÷ayannāha - paracittāt kriyetyādi / paramparā tu paracittāt kriyā utpadyate, kriyātaū j¤ānam, j¤ānāttasya pratipattiriti // 44 // ka÷ya punarnyāya iti cedāha - paracittaprabhavadharmi kriyāpratibhāsij¤ānamevāsya gamakaü bhavati / paracittaprabhavadharmãtyādi / paracittaprabhavadharmi kriyāpratibhāsij¤ānameva gamakamiti manvãta / paracittaprabhavadharmo 'syāstãti vigrahaū // 45 // kriyetyapi yujyeta, kriyāpratibhāsij¤ānamityapi yujyeta / ka÷cātra vi÷eųaū? tasmād āha - tasyādhigatistvanta÷astadā÷ritatvāt / tasyādhigatistvanta÷a ityādi / yato hyabhyupagatāyāmapi kriyāyāü paracittasyādhigatistu kriyāpratibhāsij¤ānādhãnaiva / tasmāttadevāstu / kimanayā parikalpitayā kriyayā // 46 // evaü paraü nigįhya svamatamākhyātumāha - spandanamātrasāmānyāü kriyābhilāpaj¤ānasāmānyasya kāraõatvāt kāryeõa lāraõasya gatiū / spandanamātrasāmānyaü kriyābhilāpaj¤ānasāmānyasyetyādi / kriyābhilāpaj¤ānasya sāmānyaü kriyābhilāpaj¤ānasāmānyam / tasya kāraõaü tvavi÷eųeõa spandanamātramiųņam / tathā sati kriyāpratibhāsij¤ānasāmānyaü spandanamātrasāmānyasya gamakamiųyate / ata eva uktam - kāryeõa karaõasya gati iti / j¤ānasāmānyetyatra sāmānyeti ÷abdena vicchinnāvicchinnapratibhāsakįtavi÷eųaū nirākįtaū / spandanamātretyatra mātreti ÷abdena rāgādikįtavi÷iųņaspandanaü nirākriyate // 47 // evaü sāmānyena kāryakāraõabhāvaü nirdi÷ya kāryasya bhedamupadar÷ayitumāha - tatra ātmaspandananimittakasyāntarmukhavįttiū, anyasyānyathā / prāyeõādhikįtya asau bhedaū / tatra ātmaspandananimittakasyetyādi / ātmaspandanātsamutthitaü yajj¤ānaü tasyāntarmukhapratibhāsatayā vįttiū, paraspandanātsamutthitasya tu bahirmukhapratibhāsatayā / mukheti ÷abdo 'trālambane vartate / prāyeõādhikįtyetyanena ÷araprakųepaõādãnāaü parakįtacālanādãnāü ca pradar÷anam / 48 // tatra syānmatam - bhavatu jāgradavasthāyāü kāryakāraõabhāvaū, svapnāvasthāyāü tu tatkathamiti cet? āha - etayoū saū kāryakāraõabhāvaū svāpādyavasthāyāmitarasyāmapi ca samānaū / etayoū saū kāryakāraõabhāva ityādi / ya÷cānantaroktaū kāryakāraõabhāvaū, saū svāpajāgradavasthayo÷ca samānaū / ādãtyanena kāma÷okādibhirupahatāvasthānāü parigrahaū // 49 // nanu svapne samutthāpakaspandanameva nāsti / tatkathaü kāryakāraõabhāvasya samānateti / tasmādāha - bhrāntyavasthāyāü yathāsvaü pratyayavi÷eųopā÷rayāt paraspandanādinimittodbhåtavij¤ānavāsanaiva kadācitparābhogādeū vyavahitādapi vįttiü labhate, na tu atyantāsadābhogāt / bhrāntyavasthāyāmityādi / bhrāntyavasthāyāmiti middhenopahatādyavasthāyām / yathāsvamityanena svapnasya middhavi÷eųaū, narakādeū karmavipākāvasthā ca parogįhyate / pratyayavi÷eųo middhādiū / upā÷rayaõam upā÷rayaū / pratyayavi÷eųasya upā÷rayaū pratyayavi÷eųopā÷rayaū / pratyayavi÷eųamupā÷rayata iti yāvat / paracittena saüprayuktaü spandanaü paraspandanam / ādãtyanena mukhakāntiraktimādãnāü janakacittasya paroigrahaū paraspandanādi ca nimittaü ceti samāsaū / nimittatvamatrādhipatipratyayatvamiti draųņavyam / yasya kriyādipratibhāsivij¤ānasya tadanyasmāt spandanādinimittādudbhavituü ÷ãlamasti tat paraspandādinimittodbhåtavij¤ānam / tasya vāsanā ÷aktiū / parābhogaū paramanaskāraū ādãtyanena tatkālabhāvināü tadanyapratyayānāü parigrahaū / vyavahitaū kālaviprakįųņaū / apãti ÷abdo 'vyavahite devādyadhiųņhānāt svapnadar÷ane 'pi / tasyāū vįttilābhaū kriyāpratibhāsivij¤ānajananayogyātmatayā samavadhānam / evamuktaü bhavati - bhrāntyavasthāyāü pratyayavi÷eųasya upā÷rayāt paraspandanādinimittadudbhåtavij¤ānavāsanā kadācit vyavahitād parābhogādapi vįttiü labhate / yasyāstu parābhogo 'tyantāsanna tasmād vįttiü labhate // 50 // evaü svapnāvasthāyāmapi kriyāpratibhāsij¤ānānāü spandananimittakatvaü sādhayitvā upasaühartum āha - tasmāt sarvāvasthāsu kriyādivij¤apteū cittaspandanamanumãyata eva / tasmāt sarvāvasthāsvityādi yasmādevamavyabhicāritvaü sādhitam, tasmāt svāpajāgradubhayorapyavasthayoū kriyāpratibhāsāt cittaspandanamanumãyata eveti sthitam / ādi ityanena abhilāparaktimādivij¤aptãnāü parigrahaū // 51 // evaü svamataü nirdoųãkįtya paramate doųamudbhāvayitumāha - kriyātaū spandanapratipattau svāpa itarasmi¤ca syāt pratipattiratha vā naiva kadācana / kriyātaū spandanapratipattāvityādi / yamnate kriyātaū spandanasya pratipattiū, tanmate svpnādāvapi kriyātaū spandanasya pratipattirbhavet / atha svapne kriyātaū spandanasya pratipattirneųyeta, tadā tat jāgradavasthāyāmapi yujyeta na kadāciyt kriyātaū spandanasya pratipattirbhavediti vākya÷eųaū // 52 // kathamiti cet? tasmādāha - paraspandanābhāve 'pi kriyālambanodayāt / paraspandanābhāve 'pãtyādi / tathāhi, svapne paracittaspandanābhāve 'pi kriyālambanam udeti / yasyābhāve 'pi yadutpadyate, na tattasya gamakaü yuktaü // 53 // pratividhātukāmo bāhyārthavādyāha - bhavatvālambanodayaū, na tu kriyā / kriyayā spandanaü gamyete / bhrāntyavasthāyāü kriyaiva na bhavati / artha÷ånyaj¤ānodayānna doųaū / bhavatvālambanodayarityādi / ālambanaü tu spandanābhāve 'pyutpadyate, na tu kriyā / asmākaü mate kriyā spandanasya gamakam / sā ca bhrāntyavasthāyāü na bhavati / kathaü na bhavati? āha - artha÷ånyaj¤ānodayāditi / yasmāt bhrāntyavasthāyāmartha÷ånyāni j¤ānāni utpadhyante, tasmānnaiųa doųa iti pårvapakųā÷aīkā // 54 // siddhantavādyāha - sarvaprakāravyapade÷asāmyāt kadācijj¤ānamartha÷ånyam, anyadānyathetyeųo 'dhikāraū kuto labdhaū? sarvaprakāravyapade÷asāmyādityādi / yasya vyapade÷asya santi sarve prakārāū sa sarvaprakāravyapade÷aū / sarvaprakāravyapade÷asāmye svapnāvasthāyāü j¤ānamartha÷ånyamutpadyate, jāgradavasthāyāü tu sārthamityetat j¤ānam, adhikāro vā bhavatā kuto labdhaū? evamuktaü bhavati - jāgradavasthāvat svapnāvasthāyāmapi dį÷yākārādayaū sarve santi / tatkathaü tatra j¤ānamartha÷ånyamiti // 55 // paramatamā÷aīkitumāha - atha middhādināvasthānyathābhāva÷cet / atha middhādinetyādi / yathāsyāmavasthāyāü middhadinārtha÷ånyaj¤ānānāmutpattirbhavati, tathā anyathābhāva it pårvapakųā÷aīkā // 56 // siddhāntavādyāha - yadyevaü sambhavet, bhavatu avidyoipaplutatvāttathodayaū / yadyevaü sambhavedityādi / yadi bhrāntiva÷ādavasthānyathābhāvādartha÷ånyaü j¤ānaü jāyata iti abhyupāgamyeta, tadā mahābhramarāj¤yā avidyāyāū sadbhāvāt tadva÷ācca sarvāõi j¤ānānyartha÷ånyāni jāyanta iti manyeran // 57 // tathā sati ko guõaū? āha - tathā satyarthāntaravādahānyā ete 'nekā÷akyanigåhanāvatārāū mahākįcchrā uttareõaikena nihatā bhavanti / tathā satyarthāntaravādetyādi / arthāntaraü vadatãti arthāntaravādaū / arthāntaravādasyaiva hānyā arthāntaravādahānyā / asya kųemadharmebhya÷cyutatvādayukto bhavati / yasmārthāntaravādasya aneke avatārāū doųāū parihāralakųaõenā÷akyanigåhanāū santyamã anekā÷akyanigåhanāvatārāū / mahāntaū kįcchrāū santyasyeti mahākįcchrāū / uttereõaikeneti ekasmāduttarāt / nihatāū nirākįtāū / a÷akyanigåhanāvatāratvaü tu kįte ekasya parihāre 'nyānyadoųodbhavāt / evamuktaü bhavati - yadāvidyopaplutatvāt sarveųāü j¤ānānāmartha÷ånyatvamabhyupagamyate, tadārthāntaravādasya ye 'nekā÷akyanigåhanāvatārāsta uttareõaikena nirākįtā bhavanti // 58 // evaü santānāntarasiddhiü parisamāpyāva÷iųņān durupālambhān parihartukāmaū paramatamā÷aīkitum āha - nanu tayoū dar÷anāt kāyavāgvij¤aptibhyāü svamutthāpakacittasyānumānamiti nyāyyam / na tu santānāntarasambaddhavij¤āptipratibhāsij¤āne paravij¤aptã bhavitumarhataū, tayoranupādānopādeyatvāditi cet / nanu tayoū dar÷anātkāyavāgvij¤aptibhyāmityādi / nanvityanenākųamyatāü dar÷ayati / nanu kāyavāgvij¤aptipratibhāsābhyāü tayoū samutthāpakacittasyānumānamiti nyāyyam / tatra syānmatam - etadapi samānamiti / ata āha - santānāntarasambaddhetyādi / ye ca ÷rotįsantānasambaddhavij¤aptipratibhāsij¤āne spandanasya gamake iti bhavadbhiriųņe, kathaü te vaktuū vij¤aptã syātām? atra santāneti ÷rotuū santānaū / tamapekųya antareti ÷abdena vaktuū parigrahaū / kasmānnārhataū? ityāha - tayoū anupādānopādeyatvāditi / ayamabhiprāyaū - ÷rotįsantānapratibaddhavij¤aptipratibhāsasya na vaktuū vivakųayā sahopādānopādeyabhāvaū, bhinnasantānaparyāppannatvāditi pårvapakųaū // 59 // tatra siddhāntavādyāha - nocyate paracittasamitthitavij¤aptiråpatvāt tatra pratibhāsij¤ānena samutthāpakacittaü gamyata iti / kiü tarhi? tasya kāryatvāt / nocyata ityādi / paracittena samutthitā paracittasamitthitā / paracittasamitthitā ca vij¤apti÷ceti paracittasamutthitavij¤aptiū / sā yasya pratibhāsino j¤ānasya råpaü svabhāvo 'sti tattathā / tasya bhāvaū tattvam / tasmāt paracittasamutthitavij¤aptiråpatvāt / tatra vij¤apteū pratibhāso 'syāstãti pratibhāsi / evamuktaü bhavati - yasmāt tatra pratibhāsi j¤ānaü paracittasamutthitavij¤aptiråpam, tasmāt samutthāpakacittaü gamyata iti vayamapi nābhyupagacchāmaū / yadi nābhyupagamyate, kiü tarhi abhyupagamyata iti cet? āha - kiü tarhi? tasya kāryatvād iti / yasmād vij¤aptipratibhāsij¤ānaü paracittasya kāryam, tasmāt paracittaü gamyate / atra paracittaü vaktu÷cittamabhipretam // 60 // yadi ÷rotįsantānājjāte kriyāvāgākārake j¤āne vij¤aptitvena neųyete, kā punaranyā vij¤apti÷cet / tasmādāha - vij¤aptiriti samutthāpakacittasantānājjāte kriyāvāgākārake j¤āne eva / vij¤aptirityādi / samutthāpakacittasantānājjāte ye kriyāvāgākārake j¤āne te vij¤aptitvena vyapadi÷yete / evamuktaü bhavati - vaktureva ye gamanābhilāpane kriyāvāgākārake j¤āne te vij¤aptãti ucyete // 61 // samutthāpakacittaü svaparasantānagatayoū kriyāvāgākārakaj¤āneyoryathā kāraõabhāvo bhavati taddar÷ayitumāha - samutthāpakacittaü ca tayorevopādānakāraõam, santānāntaraj¤ānayostu adhipatipratyayaū / samutthāpakacittam ca tayorityādi / upādānākāraõamasādhāraõakāraõe vartate / samutthāpakacittaü svasantānagatayoū kriyāvāgākārakayorevopādānakāraõam, parasantānasambaddhayostvadhipatipratyayaū / taccopādānakāraõaü paratamapekųya upanyastam / svamate tu upādānakāraõamālayavij¤ānamiųyate, na tu vivakųācittam // 62 // evaü tāvat svasantānāgatayoū kriyāvāgākārakayorvij¤aptivaü pratipāditam / santānāntarasaübaddhayo÷ca sādhayitumāha - vij¤apteråpādānātte janite / tatsambandhenopacārād vij¤aptã bhavataū / vij¤apteråpādānātte janite ityādi / vij¤apteryadupādānakāraõaü tena te santānāntarasambaddhakriyāvāgākārake j¤āne janite / tajjanisambandhena tena hetunā upacārād vij¤aptãti vyapadi÷yete // 63 // syānmatam - svasamutthāpakacittasya vij¤āpanād vij¤aptiū / na hi ÷rotā vaktįsantānājjāte kriyāvākpratibhāsij¤āne upalabhate / tathā hi, vaktā ÷rotā cobhāvapi svasvapratibhāsamanu bhavataū / tatkathaü te 'nālambane vij¤aptitvena svasamutthāpakasya gamake iti / tasmādāha - bhavatu svaparayoū svasvapratibhāsasyānubhavaū, taimirikadvayadįųņadvicandravat / tathāvidhavij¤ānasya hetuū vāsanotpādasvabhāvavi÷eųo 'nādikālikaikārthagrāhādhyavasāyitvāt, ekahetusambhåtayoū svaparavij¤aptij¤ānayoū vij¤aptitvena upacāraū / bhavatu svaparayorityādi / svapareti vaktā ÷rotā ca / svasya svasya pratibhāsasya anubhavaū svasvapratibhāsasyānubhavaū / taimirikadvayena pratibhāsasyānubhavaū taimirikadvayadįųņadvicandram / tena tulyatvāt tadvat / tathāvidhavij¤ānamiti ekārthagrāhādhyavasāyi vij¤ānaü matam / tasya hetuū ekārthagrāhādhyavasāyasyānubhavitį pårvavij¤ānam / tajjanitā vāsanā ÷aktiråpā / tasyā utpāda utpādavyayalakųaõaparamparāyā udayaū / svaråpa utpādasvabhāvaū / tasya vi÷eųa ekārthagrāhādhyavasāyivij¤ānopajanane samarthātmani sthitiū / anādi÷cāsau kāla÷ceti anādikālaū / tasmādāgato 'nādikālikaū / atha vānādikāle bhavo 'nādikālikaū / na ādikālikaū anādikālikaū / eka÷cāsau artha÷ceti ekārthaū / gamanavāgādisvaparavij¤aptyoū buddhyā ekãkaraõam / ekārthagrāheti ekārthagrāhij¤ānam / ekārthagrāhādhyavasāyi iti adhyavasāyij¤ānam / tathā hi, vaktā caivaü cintayati - yanmayā kathitaü tat ÷rotrā j¤ātam / ÷rotāpyevaü cintayati - yadanena kathitaü tanmayā pratãtam / ityevaü ekārthagrāhādhyavasāyaū / ekahetunā samutthāpakena ye sambhåte te ekahetusambhåte / svaparavij¤aptij¤ānayoū vaktį÷rotįkriyāvāgākārakaj¤ānayoū vij¤aptitvenopacāraū vij¤aptitvena vyapade÷aū / evaü vaktā ÷rotā ca svasvapratibhāsamanubhavataū / tathāpi tayoū ya ekahetusambhåte kriyāvāgākārakaj¤āne ta ekārthapratãtiniyamād vij¤aptitvena vyapadi÷yete / ekārthagrāhādhyavasāyastu tathāvidhavij¤ānasya heturvāsanotpādasvabhāvavi÷eųo 'nādikālikatvād / taimirikadvayadįųņadvicandravaditi dįųņāntaū / ekaū taimirikaū dvitãyaü taimirikaü 'pa÷ya' iti "aparaü candraü' dar÷ayati / tena ca 'dį÷yate" ityucyate / tatra 'mayā asmaidar÷itaū' ityevaü dar÷akasyābhimāno bhavati / ÷rotāpi 'anena mahyaü dar÷itaū iti cintayati / tathāpi tau svasvapratibhāsaü prativittaū / tadvadatrāpi ekārthapratãtiniyamāt svaparavij¤aptij¤ānayorvij¤aptitvenopacāro bhavati // 64 // tįõāvalambina iva bāhyārthabādinaū prāhuū - ki¤ca kriyādipratibhāsivij¤ānāt kāryaliīgājjātaü yatparacittaj¤ānaü tatparacittaü viųayãkriyata āhosvinna? viųayãkaraõe 'rthāntaraü syāt / aviųayatve tu kathaü j¤ānena paracittasattā pratãyate? tatsvaråpāj¤āne tatsiddherasambhavāditi cet? ki¤ca kriyādipratibhāsãtyādi / kriyādipratibhāso 'sti yasya vij¤ānasya tat kriyādipratibhāsivij¤ānam / tadeva kāryaliīgam / tasmājjātaü kriyādipratibhāsivij¤ānāt kāryaliīgājjātaü yat paracittasya svaråpaü viųayãkaroti āhosvinneti dvidhā parãkųā / prathamavikalpe doųaü dar÷ayotumāha - viųayãkaraõa ityādi / yadi nāma viųayãkaroti, tadā tasya viųayaū pįthak syāt / dvitãyavikalpamupadar÷ayannāha - aviųayatve tvityādi / atha na viųayãkaroti, tadā kathaü paracittasattā j¤āyate? kathaü na j¤āyate? āha - tatsvaråpāj¤āna ityādi / tatsvaråpaj¤ānādhãno hi bhāvopacāraū / sa tu tadabhāve na bhavatãti pårvapakųaū // 65 // siddhāntavādinaū - eųa prasaīgo 'pi samaū / eųa prasaīgo 'pi sama iti // 66 // samatāü dar÷ayitumāha - kriyāvāgbhyāü paracittapratipattimatāmapi tatsvaråpaviųayãkaraõe svacittaj¤ānavattadākārasyāpi j¤ānaü prasajyeta / tadaj¤āne tu tena tatsvaråpasya grahaõaü katham / kriyāvāgbhyāmityādi / ki¤ca yadā bāhyārthāvādibhiū kriyāvāgbhyāü liīgābhyāü paracittaü j¤āyate, tadā tasya paracittasya svaråpaü viųayãkriyata āhosvinna? yadi nāma viųayãkriyate, tadā paracittasyākāro 'pi j¤āyeta / atha na viųayãkriyate, tadā tena j¤ānena pratipattrā vā kathaü j¤āyeta? // 67 // bāhyārthāvādināü matamā÷aīkitumāha - atha liīgāt sāmānyādhigateū nākārasya pratãtiriti cet? atha liīgāt sāmānyādhigate ityādi / yasmālliīgaü sāmānyena vyāptam, na tu vi÷eųeõa / tasmātsāmānyameva j¤āyate, na vi÷eųa iti pårvapakųā÷aīkā // 68 // siddhāntavādyāha - ki¤ca tatsāmānyaü paracittamevānyadvā 'hosvidavācyam / ki¤ca tatsāmānyamityādi / ki¤ca tatsāmānyaü paracittameva vā, anyadvā, āhosvidavācyamiti tridhā parãkųā // 69 // vikalpadvayaü nirākartumāha - anyatvāvācyatvayorekatve tvanena tatsāmānyameva gįhyeta, na paracittam / tatkathamanena tad gamyate / anyatvāvācyayorekatva ityādi / anyatvapakųe sāmānyameva gįhyeta, na paracittam / tasmāt kathamanena j¤ānena tat paracittaü j¤āyate? avācyatvapakųe 'pi eųa eva nayaū // 70 // abhedapakųaü nirākartumāha - nāpi sāmānyaü paracittameva / tathā sati tadākārastāpi j¤ānaü prasajyeta ityuktam / nāpi sāmānyaü paracittamevetyādi / nāpi sāmānyaü paracittasya svaråpam / kasmāt? āha - athā satãtyādi / yadi paracittādananyasya sāmānyasya grahaõamabhyupagamyate, tadā paracittākārasyāpi j¤ānaü prasajyeta ityuktaü prāk // 71 // syādetat - tathāstu, ko doųaū? ucyate - na hyeųā anumānaprakriyā / na hyeųā anumānaprakriyeti // 72 // tadeva vivįõoti - na hyanumānamarthasvaråpasya grāhakam / pratyakųavat pratibhāsāsavi÷iųņatvādeū prasaīgāt / na hyanumānamarthasvaråpasyetyādi / na hyanumānaü svalakųaõasya grāhakatveneųyate / pratyakųeti tu vaidharmyadįųņāntaū / kathanna svalakųaõasya grāhakatveneųyate cet? āha - pratibhāsāvi÷iųņatvādeū prasaīgāditi / anumānasyāpi pratyakųavat sphuņābhatā syāt / ādirityanena pratyakųodbhåtadharmiõo atãtādiviųayasya cāgrāhakatvamapi prasajyeta // 73 // syādetat - pratibhāsāvi÷iųņatvābhyupagamyata eveti / āha - tena nāsya prāmāõyam / tena nāsya prāmāõyamiti / pratibhāsāvi÷iųņatvādāvabhyupagate sati anumānenārthasvaråpasya grahaõam / tena bhavatu prāmāõyamiti cet? naiųa nyāyaū // 74 // yadi pramāõasya svalakųaõagrahaõanibandhanatvaü neųyate, tatkathamasya pramāõyamiti cedāha - tatsvaråpāgrahe 'pyabhipretārthāvisaüvādāt prāmāõyam / tatsvaråpāgrahe 'pãtyādi / na hyanumānena viųayasvaråpasya grahaõam, apitu abhipretārthāvisaüvādakatvāt prāmāõyamiųyate / kvacit granthe 'tena nāsya prāmāõyam' iti pāņhaū / tatra tvevaü yojanãyam - yadā pratibhāsādayo 'bhinnāū, tadā pramāõameva na taditi / yadi anumānena svalakųaõaü gįhyeta, tarhi pramāõameva neųyate / katham? āha - tatsvaråpāgrahe 'pãtyādi / svaråpasyāgrahe 'pyabhipretārthāvisaüvāditvādasya prāmāõyam, na tu svalakųaõagrahaõāditi // 75 // syādevam - svalakųaõasyāgrahaõe 'pyaparāparānumānena paracittamanumãyate / kathaü tadgrahaõaü nivāryate? ata āha - dhåmādiliīgājjātamapi na vahnyādisvaråpaviųayi, dįųņenāvi÷eųaprasaīgāt, anumānasyātãtādau niūsvabhāvatāyāü cāpravįtteū, arthakriyāprasaīgācca / dhåmādiliīgājjātamapãtyādi / na hi dhåmādiliīgājjātamanumānaü vahnyādeū svaråpasya grāhakatveneųyate / katham? āha - dįųņenāvi÷eųaprasaīgāditi / yadyanumānaü svalakųaõaviųayaü gįhõãyāt, tadā pratyakųeõa tulyatvaü prasajyeta / nāpyanumānamatãtānāgataviųayi, vastunaū niūsvabhāvatāviųayi ca syāt / pratyakųapratibhāsasyevānumānavikalpapratibhāsasyāpyarthakriyākāritvaü syāt // 76 // syādetat - paracittānumāne tasyāvisaüvāditvameva nāsti / ata āha - paracittānumāne 'pyabhipretārthāvisaüvādo 'styeva / paracittānumāne 'pãtyādi // 77 // avisaüvāditvasyopapattiü dar÷ayannāha - tatpravartanadvāreõa prāõyantarasattāü pratipadya punaū punarvyavahārapravįttau tadādhipatyādāgatārthasya prāpteū / tatpravartanadvāreõa prāõyantaramityādi / pravįttivyāpārāt paracittasyānumānam / taddvāreõa prāõyantarasattāü pratipadya yadi punaū punarvyavahārapravįttimabhilāųavyāyāmānyatrānyatragamanādikāü kuryāt, tadā prāõyantararādhipatyenāgato 'rthassaülāpādiū prāpyate / atha vā punaū punarvyavahārapravįttimabhilāųavyāyāmade÷āntaragamanādikāü kuryāt, tadā prāõyantarādhipatyena agato 'rthaū saülāpāt / atha vā punaū punarvyahāre pravartanamiti saülāpādanu gįhaprave÷aū, tadanu āsanadānam, tadanu cānnapānadānam, tadanu ca ÷ayyāsanapraj¤apanam, pādaprakųālanodakadānam, pādamardanamityādãni // 78 // kiü punaruttaravyahārasādhanāya prāmāõyamiųyata iti cet? ata āha - tanmātraphalacintakasya lokasya prāõyantarānumāne pravįtte÷ca / tanmātraphalacintakasyetyādi / tanmātraü phalamiti tanmātraphalam / taditi ÷abdo 'rthakriyāyāü vartate / mātreti ÷abdaū māne / yo lokaū tanmātraphalaü cintayati saū tanmātraphalacintakaū pravįttaū / evamuktaü bhavati - yo laukikaprāõyantarasattāmanuminoti, saū prāõyantaradhipatyādāgatām arthakriyāü prāpnoti / ceti ÷abdena tanmātraü lokasya pravįttiphalamityartho 'vasãyate // 79 // kathametat? āha - uttarārthavi÷eųapratibhāsij¤ānānubhavodayamātreõa puruųasya nirākāīkųatvāt / uttarārthavi÷eųapratibhāsãtyādi / uttārārthavi÷eųo dāhapākādiū / tathā pratibhāsituü ÷ãlaü yasya j¤ānasya tattathā / tasyānubhavaū uttarārthavi÷eųapratibhāsij¤ānānubhavaū / tasyodaya eva udayamātram / nirākāīkųa ityākāīkųārahitaū / tasya bhāvaū tattvam / tasmāt nirākāīkųatvāt / evamuktaü bhavati - yadā puruųasya vahnyupalabdheranu dāhādipratibhāsij¤ānānubhavodayaū, tadaivāyaü nirākāīkųo bhavati // 80 // bhavatu tanmātreõaiva puruųaū nirākāīkųaū, kintu kathaü tanmātreõa pårvaj¤ānasya prāmāõyamiti cet? āha - pårvaj¤ānena vyavahārasamāpteū kįtārthatvaü pramāõatvena siddhatvāt / pårvaj¤ānenetyādi / yasmād yathoktavidhinā pårvaj¤ānena vyavahāraparisamāptiū, tasmād arthakriyākāritvaü pramāõatvena vyavasthāpyate // 81 // atra paro vyabhicāraü dar÷ayannāha - nanu svapne 'pi pårvaj¤ānāduttarārthapratibhāsij¤ānāputpadyate / na tanmātreõa pårvaj¤ānasya prāmāõyaü yujyate, tadānãü sarveųāü j¤ānānāü bhrāntatvāt / nanu svapne 'pãtyādi / svapne 'pi pårvaj¤ānanimittakamuttarārthakriyāpratibhāsij¤ānam utpadyate / na tanmātreõa pårvaj¤ānasya prāmāõyaü yujyate / kathaü na yujyate? āha - tadānãü sarveųāü j¤ānānāmityādi / svapne sarvāõi j¤ānāni bhrāntānyeveti pårvapakųaū // 82 // siddhāntavādyāha - tatra vij¤aptij¤ānaü na kadāciccittaspandanādhipatyena vinā udbhavatãtyataū tābhyāü te anumãyete / bhrāntiva÷āt kadācid vyavahite 'pyudeti, na tu tadādhipatyarahitatvam / vi÷eųastvasti sākųātparamparayā cetyuktam / tatra vij¤aptij¤ānamityādi / kriyāvāgākārakaü j¤ānaü spandanādhipatyena vinā nodbhavati / ityataū tābhyāü te anumãyete / vi÷eųastvasyeųaū - tato 'pio upaplutāvasthāyāü vyavahitādhipatyāt paramparayā udayaū, jāgradavasthāyāü tu avyahitatvena / sarvametad vivecitaü prāgeva // 83 // evaü vij¤aptij¤ānānāmubhayorapyavasthayoū spandanāyattatvaü sādhayitvā svapnāvasthāyāü vij¤aptij¤ānād uttarakālabhāvij¤ānāni yathā spandanāyattāni bhavanti tathā pratipādayitumāha - tatra yathā pårvavij¤aptij¤ānānāü paramparayā spandanādhipatyādudayaū tathā taduttarāvasthābhāvināmapi / tatra yathā pårvavij¤aptij¤ānānāmityādi / svapnāvasthāyāü yathā pårvavij¤aptij¤ānānāü paramparayā spandanadhãpatyādudayaū, tathā taduttarāvasthābhāvināmapi / tatra paramparā tvevam - jāgradavasthāyāü prathamaü tāvat paraspandanādhipatyād vij¤aptij¤āne, tābhyāü prāõyantarasattāyā anumānam, prāõyantarasattānumānāt prave÷aj¤ānam, tadanu abhivādananamaskāraj¤āne, tābhyāmapyanu saülāpāsanadānādij¤ānam, tathā ca paņhanapāņhanasvādhyāyādij¤ānāni, tatastāvat kālakrameõa ÷ayanaj¤ānam, tataū nidrāmupaiti / nidrāpårvabhāvanāva÷ācca punarvij¤aptij¤ānayorudayaū / tataū punaū prāõyantarasattāyā anumānam / tata÷ca punaū prave÷asaülāpādij¤ānānāmudayaū // 84 // prave÷ādij¤ānānāü pāramparyeõotpattiū / tāmeva dar÷ayannāha - vij¤aptij¤ānā÷rayaspandanottarāvasthācittasantānādeva paramparayotpādaū / vij¤aptij¤ānā÷rayetyādi / jāgradavasthāyāü vij¤aptij¤ānasyā÷rayo yatparasantānavartispandanaü tasya uttarāvasthā, yā pramātranumānasyottaravartisaülāpādivyavahārākāraj¤ānajananasamarthā / tadbhāvãni yāni cittāni vij¤aptij¤ānā÷rayaspandanottarāvasthācittasantānaū, tasmād yathoktaprakāreõa svapnāvasthāyāü prave÷ādij¤ānānāü paramparayotpādaū // 85 // syānmatam - bhavatu paramparayotpādaū, vyabhicārastu tadavastha eva / ata evāha - tatrāpi yādįganumānaü tādįgavisaüvādo vyavahāra÷cāpyastyeveti kenāpi na gįhyete / tatrā yādįganumānamityādi / svapnāvasthāyāmapi yādįk yāvatkālaü paracittasya anumānaü tādįk tāvatkālamātraü saülāpādiråpo 'visaüvādo 'styeva / anyo 'nyasaübaddho vyavahāra÷cāpi tāvatkālamrātramastyeva / ityataū na ka÷cid vyabhicāradoųaū / anyai÷cāsyaivānyathā vyākhyā kriyate / ta evaü vyācakųate - tatra svapnāvasthāyāmapi kāryaliīgasya kāraõe 'vyabhicārād yādįk utpattidharmatayā paramparayā pårvaj¤ānasyānumānam, tādįk aprabuddhacittasyāpyarthakriyāpratibhāsodayalakųaõo 'visaüvādo 'styeva / kālaviprakįųņākārānumānasyāvisaüvādalakųaõasadbhāvādeva vyavahāra÷cāpi / ityataū kenāpi na gįhyata iti // 86 // tathā parābhåto 'pi bāhyārthavādã dhįtimatyajan punarācaųņe - paracittānumānena tatsvaråpāgrahe 'pyavisaüvādād bhavatu tathā prāmāõyam / sākųāt paracittavidāü tu katham? yadi tāvat paracittasya svaråpaü sākųāt jānanti, tadā tasyārthāntaragrahaõaü syāt / atha na jānanti, kathaü te sākųādvidaū? paracittānumānenetyādi / paracittānumānena tatsvaråpāgrahe 'pyavisaüvādād bhavatu tasya prāmāõyam, ye tu sākųāt paracittavidaū teųāü tu katham? yadi tāvat paracittasya svaråpaü sākųājjānanti, tadāsya pratyakųasya grāhyamarthāntaraü syāt / atha na jānanti, tadā kathaü te yoginaū sākųādvida iti matam // 87 // hetumupasaüharannāha - kathaü nāma pratyakųeõārthasvaråpasyāgrahaõaü ca bhavati / atha na gįhyate, kathaü tarhi pramaõamiti cet? kathaü nāma pratyakųeõetyādi / pratyakųamarthasvaråpasya grāhakamitãųyate / yadi arthasvaråpaü na gįhyate, kãdįk tatpratyakųam? arthasvaråpāgrahaõe pramāõatvaü nirākartumāha - atha na gįhyate kathaü tarhi pramāõamiti / svaråpagrahaõanibandhanaü hyasya pramāõatvam / iti pårvapakųā÷aīkā // 88 // siddhāntavādinaū - aprahãõagrāhyagrāhakavikalpayogināü paracittaj¤ānamapi vyavahāre 'visaüvādādeva pramāõam, råpādidar÷anavat; ā÷rayāparāvįtteū / aprahãõagrāhyagrāhakavikalpayogināmityādi / aprahãõaū grāhyagrāhakavikalpo yeųāü yogināü teųāü tathā / teųāü yat paracittaj¤ānaü tad vyavahāre 'visaüvādādeva pramāõam, asmadādisambaddharåpādidar÷anavat / na tu svaråpagrahaõāt / aprahãõagrāhyagrāhakavikalpasya hetum āha - ā÷rayāparāvįtteriti / tathā hi, teųāmālayavij¤ānalakųaõamaparāvįttam / tasya parāvįttiū grāhyagrāhakavikalpavāsanāyāū prahāõam // 89 // yadi paracittaj¤ānaü na svaråpasya grāhakam, kathaü tarhi tat sphuņākārakaü bhavatãti cet? āha - yogabalāddhi teųāü j¤ānaü paracittakāravi÷eųānukāri sphuņābhamupajāyate, karmadevādyadhiųņhānabalāt satyasvapnadar÷anavat / yogabalāddhãtyādi / bhāvanābalāddhi yogināü paracittaj¤ānaü paracittākāravi÷eųānukāri sphuņamupajāyate, yathā karmabalād devādyadhiųņhānabalācca satyasvapnadar÷ināü j¤ānaü sphuņamarthākāramudeti // 90 // yadyevaü cintyeta - bhavatu bhāvanābalādeva yogināü paracittaj¤ānam, tena cittasvaråpasyāgrahaõaü tu kathamiti / āha - teųāmapi na paracittāviųayitvena j¤ānamudeti / te 'pi tadākārasadį÷asvacittapratibhāsameva jānantãtyevamavadhāraõād paracittavida iti vyavahāraū / teųāmapi na paracittaviųayitvenetyādi / tat bhāvanābalājjātamapi paracittasya svaråpaü viųayãkartuü na samartham / tathāvidhānāü yogināü grāhyagrāhakaviklpasyāprahãõatvāt / yadi yoginaū paracittasya svaråpaü na jānanti, kathaü paracittavida ityavadhāryate cet? āha - te 'pi svacittapratibhāsam ityādi / yogino 'pi paracittākārasadį÷ena svacittapratibhāsenaiva paracittaü jānanti [iti paracittavidaū] ityevamavadhāraõaü kįtvā vyavahāraū pravartate // 91 // yadi tat svaråpaü na gįhõāti, kathaü tarhi pratyakųam? kathaü ca prāmāõyamiti cedāha - tadākārānukārisphuņābhatvāt tatpratyakųam, avisaüvāaditvācca prāmāõamiti matam / tadākārānukārisphuņābhatvāt tatpratyakųamityādi / yasmāt paracittasyākāraü sphuņamanukaroti, tasmāt pratyakųamiti matam / yasmāccāvisaüvādi tasmāt pramāõam // 92 // prahãõagrāhyagrāhakavikalpānāü tathāgatānāü yat paracittaj¤ānam, tat paracittasya svaråpaü viųayãkaroti, āhosvinna / yadi karoti, tasyārtho 'rthāntaraü syāt / atha na karoti, tadā bhagavataū j¤ānamapyayathārtha syāditi cet? āha - acintyo hi bhagavataū sarvārthādhigamaū, sarvathā j¤ānabhidhānaviųayātãtatvāt / acintyo hi bhagavataū sarvārthādhigama ityādi / acintyo hi yogivaryāõāü tathā gatānāü buddhagocaraū / teųāü tu na kevalaü paracittaj¤ānamacintyam, api tvavi÷eųeõa sarvārthasarvākāraj¤ānamapi acintyam / kasmāt? āha - tadavasthāyāū sarvathā j¤ānabhidhānaviųayātãtatvāditi / tathāgataū j¤ānādanyaj¤ānenāvadhārayituma÷akyatvāt j¤ānaviųayātãtaū / tasmād svaråpasya yathāvadanadhigamādeva abhidhānaviųayātãtaū / tathāgatānāü punaū dvividhaü sarvārthaj¤ānam / ādar÷aj¤ānena sarvadharmasvabhāvatathatāj¤ānam, pratyavekųaõaj¤ānena ca sarvavastuj¤ānam / tatra ādar÷aj¤ānaü grāhyagrāhakavikalpenāsamprayuktaü bhavati / sarvadharmasvabhāvatathatāyāū vedanāt sarvārthaj¤ānam, lokottaraj¤ānasvabhāvatvāt / pratyavekųaõaj¤ānaü lokottaraj¤ānapįųņhalabdhagrāhyagrāhakavikalpasaüprayuktāt sarvasåkųmāvįtavyavahitavastånāü sarvākāraü jānātãtyataū laukikasarvākāraj¤ānam, lokottaraj¤ānapįųņhalabdhalaukikaj¤ānasvabhāvatvāt / tasmāt pratyavekųaõaj¤ānaü sarvārthaj¤ānanayena na virudhyate / nāpi vitatham, tasya grāhyagrāhakavikalpasadbhāvābhyupagamāt, tasya cāvitathatvena dar÷anāt / samatāj¤ānamādar÷aj¤ānamālambate,pratãtyasamutpannavastumātraviųayitvāt / kįtyānuųņhānaj¤ānaü tu svasāmānyalakųaõaviųayi / evaü sati caturj¤ānasvabhāvaū tathāgataū / tatra ādar÷aj¤ānaü lokottaram / tatpįųņhalabdhānyanyāni ca laukikāni / tadevaü bhagavataū sarvārthaj¤ānam eteųu caturųu yathāyogaü yojanãyam // 93 // santānāntarasiddherhi vyākhyānād padavigrahaiū / ku÷alaü yanmayāvāptaü siddhiü tenāpnuyājjanaū // santānāntarasaüsiddhervāīmātravivįtiū kįtā / ņãkā vinãtadevena saübuddhatvābhilāųiõā // ācāryavinãtadevakįtā santānāntarasiddhiņãkā samāptā //