Dharmakirti: Samtanantarasiddhi. Based on the edition by J.S. Negi. SantĂnĂntarasiddhi kĂrikĂ ÂĹkĂ. Sarnath : Central Institute of Higher Tibetan Studies, 1997, pp. 1-30. (Reconstructed) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 59 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ DharmakĹrtipraďĹtĂ SantĂnĂntarasiddhi÷ buddhipĆrvĂć kriyĂć d­«ÂvĂ svadehe 'nyatra tadgrahĂt / j¤Ăyate yadi dhĹÓcittamĂtre 'pye«a naya÷ sama÷ // Ătmani cittaspandanapĆrvau kriyĂbhilĂpau d­«ÂvĂnyatra tayordarÓanĂdyadi spandanamanumĹyeta, cittamĂtre 'pya«a naya÷ sama÷ / ata÷ cittamĂtratĂvĂdĹ api paracittamanumĂtuć Óaknoti / tacca kĂyavĂgvij¤aptipratibhĂsi j¤Ănać j¤ĂnĂntaraspandanaveÓe«eďa vinĂ bhavatyevać na matam / [1-3] atha paraj¤Ănasya kriyĂnupalambhĂt paradhĹranumĂtuć na yujyata iti cet? na; tulyatvĂt paro 'pi paraj¤ĂnapĆrvau tau kadĂpi na paÓyati 'ta÷ tenĂpi tanna j¤Ăyate / [4-5] ĂtmanaÓcittasya paravartinornimittatvĂnupapatte÷ paracittać j¤Ăyata iti cet / kić na yujyate? svasamutthĂpakacittasya pratisaćvedanĂbhĂvĂt, ĂtmacittaÓrayiďoÓcĂtmani darÓanĂt / tĂvapi yadi yathĂ syĂtĂć tĂd­ÓĂvupalabhyeyĂtĂm / anyathĂ darÓanĂdanyanimittać sidhyatĹti cet? aparasminnapi samĂnameva, svasamutthĂpakacittasya saćvedanĂbhĂvĂt / svacittaspandananimittake vij¤aptipratibhĂsinĹ j¤Ăne cĂntarmukhapratibhĂsinĹ pratĹte÷ bahirmukhapratibhĂsinĹ anyanimittadutpadyete / [6-12] animitte eva bahirmukhapratibhĂsinĹti kinne«yate cet? animittatve sarvasyĂnimittatvać prasajyeta / vicchinnĂvicchinnapratibhĂsak­to bhedo na j¤Ănayo÷ spandanatvanimittabhedavibhĂgak­t / tenĂvicchinnapratibhĂsinorapyanimittatvać bhavet, viÓe«ĂbhĂvĂt / tathĂ sati, avicchinnatvaviÓi«Âa÷ pratibhĂsabheda eva spandanapĆrvako na bhavati / kintarhi? vicchinnasyĂpi kriyĂviÓe«asya pratibhĂsa eva / Óaropalaprak«epaďayantranirmĂďaparapracĂlanĂdikriyĂviÓe«apratibhĂsinĂć vicchinnasyĂpi pratibhĂsasya spandanapĆrvakatvĂt / parak­tacĂlanĂdinĂć cĂvicchinnasyĂpyatadpĆrvakatvĂt / [13-19] tena hyatra kriyĂviÓe«amĂtreďa spandanasya pratĹtiritĹ yujyate / tatra yadi kasyacidpĆrvakatvam, na ko 'pi tatpĆrvaka÷ syĂt, viÓe«ĂbhĂvĂt / ata÷ kriyĂviÓe«asĂmĂnyać spandanaviÓe«asĂmĂnyasya gamakam / tatra yathĂ kriyĂmupalabhya, Ătmani spandanĂnupalambhĂdanyatra spandanapratĹti÷; tathĂ kriyĂpratibhĂsopalambhane 'pi / samĂnametat; paro 'pi parakriyĂbhilĂpayornimittać nĂstĹti kinnecchati? tenĂvaÓyać tau spandananimittakatvĂt tadbhĂve na bhavata iti vaktavyam / paro 'pi tayo÷ pratibhĂsau tathaiva vadet / ata÷ nĂnayo÷ parasparać bheda÷ / [20-26] yadi tatra pratibhĂsinyo÷ spandananimittakatvamucyate, svapnĂvasthĂyĂmapi kinnocyate? sarva samĂnam / paro 'pi svapnopalabdhaparakriyĂbhilĂpau spandananimittakĂviti kinna vadati? tayorabhĂvĂditi cet / tathopalabdhisĂpyĂt kinna sta÷? atha middhenopahatatvĂt puru«asya arthaÓĆnyać vij¤Ănać jĂyata iti cet / paramate 'pi tasmĂdeva parĂdhipatyaÓĆnyać vij¤ĂnamupajĂyate / [27-32] atha svapne 'pi j¤ĂnasyĂrthavattvĂttadopalabhyamĂnĂ api parasantĂnĂ eveti cet / parać prativigrahĹtuć yadi yuktyĂgamarahitastathĂvidho 'sad vĂda÷ samĂÓriyeta, tadĂ parĂbhimatać tasya parĂyattatvać na ko 'pi nivĂrayet / etatke«a¤cinmata eva sarvĂďi tathĂvidhĂni j¤ĂnĂni santĂnĂntarĂyattĂni / vi«e«astu sĂk«ĂtparamparayĂ ca / kadĂcit svapne 'pi tasya sĂk«Ăt santĂnĂntarayattĂ i«Âaiva; devĂdyadhi«ÂhĂnata÷ satyasvapnadarÓanĂt / tasmĂdasya naitadasadvĂdasamĂÓraya÷ / [33-38] tĂvattayĂ kriyayĂpi taccittać kathać j¤Ăyate? cittasya kĂryatvĂt / tasya kĂryatvać tu cittĂntare 'pi tulyamiti kathanna j¤Ăyate? api ca, yadi tatkriyĂ svasattĂmĂtreďa svasantĂnać pratyĂyet, tadĂnupalabhyamĂnenĂpi syĂttathĂ pratipatti÷ / na; j¤ĂnĂpek«atvĂlliÇgasya iti cet / tada tatra kimanayĂ paramparayĂ - paracittĂt kriyĂ, kriyĂta÷ j¤Ănam, j¤ĂnĂt tasya pratipattiriti / [39-44] paracittaprabhavadharmi kriyĂpratibhĂsij¤ĂnamevĂsya gamakać bhavati / tasyĂdhigatistu antaÓa÷ tadĂÓritatvĂt / spandanamĂtrasĂmĂnyać kriyĂbhilĂpaj¤ĂnasĂmĂnyasya kĂraďatvĂt kĂryeďa kĂraďasya gati÷ / tatra ĂtmaspandananimittakasyĂntarmukhav­tti÷, anyasyĂnyathĂ / prĂyeďĂdhik­tyĂsau bheda÷ / etayo÷ sa÷ kĂryakĂraďabhĂva÷ svĂpĂdyavasthĂyĂmitarasyĂmapi ca samĂna÷ / bhrĂntyavasthĂyĂć yathĂsvać pratyayaviÓe«opĂÓrayĂt paraspandanadinimittodbhĆtavij¤ĂnavĂsanaiva kadĂcitparĂbhogĂde÷ vyavahitĂdapi v­ttić labhate: na tvatyantĂsadĂbhogĂt / tasmĂt sarvĂvasthĂsu kriyĂdivij¤apte÷ cittaspandanamanumĹyata eva / [45-51] kriyĂta÷ spandanapratipattau svĂpa itarasmi¤ca syĂtpratipattiratha vĂ naiva kadĂcana / paraspandanabhĂve 'pi kriyĂlambanodayĂt / bhavatvĂlambanodaya÷, na tu kriyĂ / kriyayĂ spandanać gamyate / bhrĂntyavasthĂnĂć kriyaiva na bhavati, arthaÓĆnyaj¤ĂnodayĂnna do«a÷ / sarvaprakĂravyapadeÓasĂmyĂt kadĂcijj¤ĂnamarthaÓĆnyam, anyadĂnyathĂ itye«o 'dhikĂra÷ kuto labdha÷? atha middhĂdinĂvasthĂnyathĂbhĂvaÓcet / yadyevać sambhavet, bhavatu avidyopaplutatvĂttathodaya÷ / tathĂ sati arthĂntaravĂdahĂnyĂ ete 'nekĂÓakyanigĆhanado«aprasaÇgĂ÷ mahĂk­cchrĂ uttereďaikena nihatĂ bhavanti / [52-58] nanu tayo÷ darÓanĂt kĂyavĂgvij¤aptibhyĂć svamutthĂpakacittasyĂnumĂnamiti nyĂyyam / na tu santĂnĂntarasambaddhavij¤aptipratibhĂsij¤Ăne paravij¤aptĹ bhavitumarhata÷, tayoranupĂdĂnopĂdeyatvĂditi cet / nocyate paracittasamutthitavij¤aptirĆpatvĂttatra pratibhĂsij¤Ănena samutthĂpakacittać gamyata iti / kić tarhi? tasya kĂryatvĂt / vij¤aptiriti samutthĂpakacittasantĂnĂjjĂte kriyĂvĂgĂkĂrake j¤Ăne eva / samutthĂpakacittać ca tayorevopĂdĂnakĂraďam, santĂnĂntaraj¤Ănayo÷ tvadhipatipratyaya÷ / vij¤apterupĂdĂnĂtte janite / tatsambandhenopacĂrĂd vij¤aptĹ bhavata÷ / bhavatu svaparayo÷ svasvapratibhĂsasyĂnubhava÷, taimirikadvayad­«Âadvicandravat; tathĂvidhavij¤Ănasya hetu÷ vĂsanotpĂdasvabhĂvabiÓe«o 'nĂdikĂlikaikĂrthagrĂhĂdhyavasĂyitvĂt / ekahetusambhĆtayo÷ svaparavoij¤aptij¤Ănayo÷ vij¤aptivenopacĂra÷ / [59-64] ki¤ca kriyĂdipratibhĂsivij¤ĂnĂt kĂryaliÇgĂjjĂtać yatparacittaj¤Ănać tatparacittać vi«ayĹkriyata Ăhosvinna? vi«ayĹkaraďe 'rthĂntarać syĂt / avi«ayatve tu kathać j¤Ănena paracittasattĂ pratĹyate? tatsvarĆpĂj¤Ăne tatsiddhairasambhavĂditi cet 3? e«a prasaÇgo 'pi sama÷ / kriyĂvĂgbhyĂć paracittać pratipattimatĂmapi tatsvarĆpavi«ayĹkaraďe svacittaj¤Ănavat tadĂkĂrasyĂpi j¤Ănać prasajyeta / tadaj¤Ăne tu tena tatsvarĆpasya grahaďać katham? [65-67] atha liÇgĂt sĂmĂnyadhigate÷ nĂkĂrasya pratĹtiriti cet? ki¤ca tatsĂmĂnyać paracittam evĂnyadvĂhosvidavĂcyam / anyatvĂvĂcyatvayorekatve tvanena tatsĂmĂnyameva g­hyeta, na paracittam / tatkathamanena tad gamyate? nĂpi sĂmĂnyać paracittameva / tathĂ sati tadĂkĂrasyĂpi j¤Ănać prasahyeta ityuktam / [86-71] na hye«Ă anumĂnaprakriyĂ / na hyanumĂnamarthasvarĆpasya grĂhakam / pratyak«avat pratibhĂsĂviÓi«ÂatvĂde÷ prasaÇgĂt / tena nĂsya prĂmĂďyam / tatsvarĆpĂgrahe 'pyabhipretĂrthĂvisaćvĂdĂt prĂmĂďyam / dhĆmĂdiliÇgĂjjĂtamapi na vahnayĂdisvarĆpavi«ayi, d­«ÂenĂviÓe«aprasaÇgĂt / anumĂnasyĂtĹtĂdau ni÷svabhĂvatĂyĂ cĂprav­tte÷, arthakriyĂprasaÇgĂcca / [72-76] paracittĂnumĂne 'pyabhipretĂrthĂvisaćvĂdo 'styeva / tatpravartanadvĂreďa prĂďyantarasattĂć pratipadya puna÷ punarvyavahĂraprav­ttau tadĂdhipatyĂdĂgĂrthasya prĂpte÷ / tanmĂtraphalacintakasyalokasya prĂďyantarĂnumĂne prav­tteÓca / uttarĂrthaviÓe«apratibhĂsij¤ĂnĂnubhavodayamĂtreďa puru«asya nirĂkĂÇk«atvĂt / pĆrvaj¤Ănena vyavahĂrasamĂpte÷ k­tĂrthatatvać pramĂďatvena siddhatvĂt / [77-81] nanu svapne 'pi pĆrvaj¤ĂnĂduttarĂrthapratibhĂsij¤Ănamutpadyate / na tanmĂtreďa pĆrvaj¤Ănasya prĂmĂďyać yujyate, tadĂnĹć sarve«Ăć j¤ĂnĂnĂć bhrĂntatvĂt / tatra vij¤aptij¤Ănać na kadĂciccittaspandanĂdhipatyena vinĂ udbhavatĹtyata÷ tĂbhyĂć ye anumĹyate / bhrĂntivaÓĂt kadĂcid vyavahite 'pi udeti, na tu tadĂdhipatyarahitatvam / viÓe«astvasti sĂk«ĂtparamparayĂ cetyuktam / tatra yathĂ pĆrvavij¤aptij¤ĂnĂnĂć paramparayĂ spandanĂdhipatyĂdudaya÷ tathĂ taduttarĂvasthĂbhĂvinĂmapi / vij¤aptij¤ĂnĂÓrayaspandanottarĂvasthĂcittasantĂnĂdeva paramparayotpĂda÷ / tatrĂpi yĂd­ganumĂnać tĂd­gavisaćvĂdo vyavahĂraÓcĂpyastyeveti kenĂpi na g­hyate / [82-86] paracittĂnumĂnena tatsvarĆpĂgrahe 'pyavisaćvĂdĂd bhavatu tathĂ prĂmĂďyam / sĂk«Ăt paracittavidĂć tu katham? yadi te paracittasya svarĆpać sĂk«ĂjjĂnanti, tadĂ tasyĂrthĂntaragrahaďać syĂt / atha na jĂnanti, kathać te sĂk«Ădvida÷? kathać nĂma pratyak«eďĂrthasvarĆpasya agrahaďać ca bhavati / atha na g­hyate, kathać tarhi pramĂďamiti cet? aprahĹďagrĂhyagrĂhaka vikalpayoginĂć paracittaj¤Ănamapi vyavahĂre 'visaćvĂdĂdeva pramĂďam, rĆpĂdidarÓanavat; ĂÓrayĂparĂv­te÷ / yogabalĂddhi te«Ăć j¤Ănać paracittĂkĂraviÓe«ĂnukĂri sphuÂĂbhamupajĂyate, karmadevĂdyadhi«ÂhĂnabalĂt satyasvapnadarÓanavat / te«Ămapi na paracittavi«ayitvena j¤Ănamudeti, te 'pi tadĂkĂrasad­ÓasvacittapratibhĂsameva jĂnantĹtyevamavadhĂraďĂd paracittavida iti vyavahĂra÷ / tadĂkĂrĂnukĂrisfuÂĂbhatvĂt tatpratyak«am, avisaćvĂditvĂcca pramĂďam iti matam / acintyo hi bhagavata÷ sarvĂrthĂdhigama÷, sarvathĂ j¤ĂnabhidhĂnavi«ayĂtĹtatvĂt // [87-93] // ĂcĂryadharmakĹrtipraďĹtać santĂnĂntarasiddhiprakaraďać samĂptam //