Dharmakirti: Samtanantarasiddhi. Based on the edition by J.S. Negi. Santānāntarasiddhi kārikā ņãkā. Sarnath : Central Institute of Higher Tibetan Studies, 1997, pp. 1-30. (Reconstructed) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 59 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Dharmakãrtipraõãtā Santānāntarasiddhiū buddhipårvāü kriyāü dįųņvā svadehe 'nyatra tadgrahāt / j¤āyate yadi dhã÷cittamātre 'pyeųa nayaū samaū // ātmani cittaspandanapårvau kriyābhilāpau dįųņvānyatra tayordar÷anādyadi spandanamanumãyeta, cittamātre 'pyaųa nayaū samaū / ataū cittamātratāvādã api paracittamanumātuü ÷aknoti / tacca kāyavāgvij¤aptipratibhāsi j¤ānaü j¤ānāntaraspandanave÷eųeõa vinā bhavatyevaü na matam / [1-3] atha paraj¤ānasya kriyānupalambhāt paradhãranumātuü na yujyata iti cet? na; tulyatvāt paro 'pi paraj¤ānapårvau tau kadāpi na pa÷yati 'taū tenāpi tanna j¤āyate / [4-5] ātmana÷cittasya paravartinornimittatvānupapatteū paracittaü j¤āyata iti cet / kiü na yujyate? svasamutthāpakacittasya pratisaüvedanābhāvāt, ātmacitta÷rayiõo÷cātmani dar÷anāt / tāvapi yadi yathā syātāü tādį÷āvupalabhyeyātām / anyathā dar÷anādanyanimittaü sidhyatãti cet? aparasminnapi samānameva, svasamutthāpakacittasya saüvedanābhāvāt / svacittaspandananimittake vij¤aptipratibhāsinã j¤āne cāntarmukhapratibhāsinã pratãteū bahirmukhapratibhāsinã anyanimittadutpadyete / [6-12] animitte eva bahirmukhapratibhāsinãti kinneųyate cet? animittatve sarvasyānimittatvaü prasajyeta / vicchinnāvicchinnapratibhāsakįto bhedo na j¤ānayoū spandanatvanimittabhedavibhāgakįt / tenāvicchinnapratibhāsinorapyanimittatvaü bhavet, vi÷eųābhāvāt / tathā sati, avicchinnatvavi÷iųņaū pratibhāsabheda eva spandanapårvako na bhavati / kintarhi? vicchinnasyāpi kriyāvi÷eųasya pratibhāsa eva / ÷aropalaprakųepaõayantranirmāõaparapracālanādikriyāvi÷eųapratibhāsināü vicchinnasyāpi pratibhāsasya spandanapårvakatvāt / parakįtacālanādināü cāvicchinnasyāpyatadpårvakatvāt / [13-19] tena hyatra kriyāvi÷eųamātreõa spandanasya pratãtiritã yujyate / tatra yadi kasyacidpårvakatvam, na ko 'pi tatpårvakaū syāt, vi÷eųābhāvāt / ataū kriyāvi÷eųasāmānyaü spandanavi÷eųasāmānyasya gamakam / tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratãtiū; tathā kriyāpratibhāsopalambhane 'pi / samānametat; paro 'pi parakriyābhilāpayornimittaü nāstãti kinnecchati? tenāva÷yaü tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam / paro 'pi tayoū pratibhāsau tathaiva vadet / ataū nānayoū parasparaü bhedaū / [20-26] yadi tatra pratibhāsinyoū spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate? sarva samānam / paro 'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati? tayorabhāvāditi cet / tathopalabdhisāpyāt kinna staū? atha middhenopahatatvāt puruųasya artha÷ånyaü vij¤ānaü jāyata iti cet / paramate 'pi tasmādeva parādhipatya÷ånyaü vij¤ānamupajāyate / [27-32] atha svapne 'pi j¤ānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet / paraü prativigrahãtuü yadi yuktyāgamarahitastathāvidho 'sad vādaū samā÷riyeta, tadā parābhimataü tasya parāyattatvaü na ko 'pi nivārayet / etatkeųa¤cinmata eva sarvāõi tathāvidhāni j¤ānāni santānāntarāyattāni / viųeųastu sākųātparamparayā ca / kadācit svapne 'pi tasya sākųāt santānāntarayattā iųņaiva; devādyadhiųņhānataū satyasvapnadar÷anāt / tasmādasya naitadasadvādasamā÷rayaū / [33-38] tāvattayā kriyayāpi taccittaü kathaü j¤āyate? cittasya kāryatvāt / tasya kāryatvaü tu cittāntare 'pi tulyamiti kathanna j¤āyate? api ca, yadi tatkriyā svasattāmātreõa svasantānaü pratyāyet, tadānupalabhyamānenāpi syāttathā pratipattiū / na; j¤ānāpekųatvālliīgasya iti cet / tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaū j¤ānam, j¤ānāt tasya pratipattiriti / [39-44] paracittaprabhavadharmi kriyāpratibhāsij¤ānamevāsya gamakaü bhavati / tasyādhigatistu anta÷aū tadā÷ritatvāt / spandanamātrasāmānyaü kriyābhilāpaj¤ānasāmānyasya kāraõatvāt kāryeõa kāraõasya gatiū / tatra ātmaspandananimittakasyāntarmukhavįttiū, anyasyānyathā / prāyeõādhikįtyāsau bhedaū / etayoū saū kāryakāraõabhāvaū svāpādyavasthāyāmitarasyāmapi ca samānaū / bhrāntyavasthāyāü yathāsvaü pratyayavi÷eųopā÷rayāt paraspandanadinimittodbhåtavij¤ānavāsanaiva kadācitparābhogādeū vyavahitādapi vįttiü labhate: na tvatyantāsadābhogāt / tasmāt sarvāvasthāsu kriyādivij¤apteū cittaspandanamanumãyata eva / [45-51] kriyātaū spandanapratipattau svāpa itarasmi¤ca syātpratipattiratha vā naiva kadācana / paraspandanabhāve 'pi kriyālambanodayāt / bhavatvālambanodayaū, na tu kriyā / kriyayā spandanaü gamyate / bhrāntyavasthānāü kriyaiva na bhavati, artha÷ånyaj¤ānodayānna doųaū / sarvaprakāravyapade÷asāmyāt kadācijj¤ānamartha÷ånyam, anyadānyathā ityeųo 'dhikāraū kuto labdhaū? atha middhādināvasthānyathābhāva÷cet / yadyevaü sambhavet, bhavatu avidyopaplutatvāttathodayaū / tathā sati arthāntaravādahānyā ete 'nekā÷akyanigåhanadoųaprasaīgāū mahākįcchrā uttereõaikena nihatā bhavanti / [52-58] nanu tayoū dar÷anāt kāyavāgvij¤aptibhyāü svamutthāpakacittasyānumānamiti nyāyyam / na tu santānāntarasambaddhavij¤aptipratibhāsij¤āne paravij¤aptã bhavitumarhataū, tayoranupādānopādeyatvāditi cet / nocyate paracittasamutthitavij¤aptiråpatvāttatra pratibhāsij¤ānena samutthāpakacittaü gamyata iti / kiü tarhi? tasya kāryatvāt / vij¤aptiriti samutthāpakacittasantānājjāte kriyāvāgākārake j¤āne eva / samutthāpakacittaü ca tayorevopādānakāraõam, santānāntaraj¤ānayoū tvadhipatipratyayaū / vij¤apterupādānātte janite / tatsambandhenopacārād vij¤aptã bhavataū / bhavatu svaparayoū svasvapratibhāsasyānubhavaū, taimirikadvayadįųņadvicandravat; tathāvidhavij¤ānasya hetuū vāsanotpādasvabhāvabi÷eųo 'nādikālikaikārthagrāhādhyavasāyitvāt / ekahetusambhåtayoū svaparavoij¤aptij¤ānayoū vij¤aptivenopacāraū / [59-64] ki¤ca kriyādipratibhāsivij¤ānāt kāryaliīgājjātaü yatparacittaj¤ānaü tatparacittaü viųayãkriyata āhosvinna? viųayãkaraõe 'rthāntaraü syāt / aviųayatve tu kathaü j¤ānena paracittasattā pratãyate? tatsvaråpāj¤āne tatsiddhairasambhavāditi cet 3? eųa prasaīgo 'pi samaū / kriyāvāgbhyāü paracittaü pratipattimatāmapi tatsvaråpaviųayãkaraõe svacittaj¤ānavat tadākārasyāpi j¤ānaü prasajyeta / tadaj¤āne tu tena tatsvaråpasya grahaõaü katham? [65-67] atha liīgāt sāmānyadhigateū nākārasya pratãtiriti cet? ki¤ca tatsāmānyaü paracittam evānyadvāhosvidavācyam / anyatvāvācyatvayorekatve tvanena tatsāmānyameva gįhyeta, na paracittam / tatkathamanena tad gamyate? nāpi sāmānyaü paracittameva / tathā sati tadākārasyāpi j¤ānaü prasahyeta ityuktam / [86-71] na hyeųā anumānaprakriyā / na hyanumānamarthasvaråpasya grāhakam / pratyakųavat pratibhāsāvi÷iųņatvādeū prasaīgāt / tena nāsya prāmāõyam / tatsvaråpāgrahe 'pyabhipretārthāvisaüvādāt prāmāõyam / dhåmādiliīgājjātamapi na vahnayādisvaråpaviųayi, dįųņenāvi÷eųaprasaīgāt / anumānasyātãtādau niūsvabhāvatāyā cāpravįtteū, arthakriyāprasaīgācca / [72-76] paracittānumāne 'pyabhipretārthāvisaüvādo 'styeva / tatpravartanadvāreõa prāõyantarasattāü pratipadya punaū punarvyavahārapravįttau tadādhipatyādāgārthasya prāpteū / tanmātraphalacintakasyalokasya prāõyantarānumāne pravįtte÷ca / uttarārthavi÷eųapratibhāsij¤ānānubhavodayamātreõa puruųasya nirākāīkųatvāt / pårvaj¤ānena vyavahārasamāpteū kįtārthatatvaü pramāõatvena siddhatvāt / [77-81] nanu svapne 'pi pårvaj¤ānāduttarārthapratibhāsij¤ānamutpadyate / na tanmātreõa pårvaj¤ānasya prāmāõyaü yujyate, tadānãü sarveųāü j¤ānānāü bhrāntatvāt / tatra vij¤aptij¤ānaü na kadāciccittaspandanādhipatyena vinā udbhavatãtyataū tābhyāü ye anumãyate / bhrāntiva÷āt kadācid vyavahite 'pi udeti, na tu tadādhipatyarahitatvam / vi÷eųastvasti sākųātparamparayā cetyuktam / tatra yathā pårvavij¤aptij¤ānānāü paramparayā spandanādhipatyādudayaū tathā taduttarāvasthābhāvināmapi / vij¤aptij¤ānā÷rayaspandanottarāvasthācittasantānādeva paramparayotpādaū / tatrāpi yādįganumānaü tādįgavisaüvādo vyavahāra÷cāpyastyeveti kenāpi na gįhyate / [82-86] paracittānumānena tatsvaråpāgrahe 'pyavisaüvādād bhavatu tathā prāmāõyam / sākųāt paracittavidāü tu katham? yadi te paracittasya svaråpaü sākųājjānanti, tadā tasyārthāntaragrahaõaü syāt / atha na jānanti, kathaü te sākųādvidaū? kathaü nāma pratyakųeõārthasvaråpasya agrahaõaü ca bhavati / atha na gįhyate, kathaü tarhi pramāõamiti cet? aprahãõagrāhyagrāhaka vikalpayogināü paracittaj¤ānamapi vyavahāre 'visaüvādādeva pramāõam, råpādidar÷anavat; ā÷rayāparāvįteū / yogabalāddhi teųāü j¤ānaü paracittākāravi÷eųānukāri sphuņābhamupajāyate, karmadevādyadhiųņhānabalāt satyasvapnadar÷anavat / teųāmapi na paracittaviųayitvena j¤ānamudeti, te 'pi tadākārasadį÷asvacittapratibhāsameva jānantãtyevamavadhāraõād paracittavida iti vyavahāraū / tadākārānukārisfuņābhatvāt tatpratyakųam, avisaüvāditvācca pramāõam iti matam / acintyo hi bhagavataū sarvārthādhigamaū, sarvathā j¤ānabhidhānaviųayātãtatvāt // [87-93] // ācāryadharmakãrtipraõãtaü santānāntarasiddhiprakaraõaü samāptam //