Dharmakirti: Nyayabindu Prakaranakarika. Based on the edition by Svami Dwarikadas Shastri, Nyayabindu Prakaranam-karika. Bauddha bharati, 1994, pp. 42-50. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 57 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ DharmakĹrti: NyĂyabindu PrakaraďakĂrikĂ SĆtrapĂÂha÷ 1 prathama÷ pratyak«apariccheda÷ 1/1 samyagj¤ĂnapĆrvikĂ sarvapuru«Ărthasiddhiriti tadvayutpĂdayate / 1/2 dvividhać samyagj¤Ănam / 1/3 pratyak«am, anumĂnać ceti / 1/4 tatra pratyak«ać kalpanĂpo¬hamabhrĂntam / 1/5 abhilĂpasaćsargayogyapratibhĂsapratĹti÷ kalpanĂ 1/6 tayĂ rahitać timirĂÓubhramaďanauyĂnasambhramĂdyanĂhitavibhramać j¤Ănać pratyak«am / 1/7 taccaturvidham / 1/8 indriyaj¤Ănam / (1) 1/9 svavi«ayĂnantaravi«ayasahakĂriďendriyaj¤Ănena samanantarapratyayena janitać tanmanovij¤Ănam / (2) 1/10 sarvacittacaittĂnĂmĂtmasaćvedanam / (3) 1/11 bhĆtĂrthabhĂvanĂprakar«aparyantajać yogij¤Ănać ceti / (4) 1/12 tasya vi«aya÷ svalak«aďam / 1/13 yasyĂrthasya sannidhĂnĂsannidhĂnĂbhyĂć j¤ĂnapratibhĂsabhedastatsvalak«aďam / 1/14 tadeva paramĂrthasat / 1/15 arthakriyĂsĂmarthyalak«aďatvĂd vastuna÷ / 1/16 anyat sĂmĂnyalak«aďam 1/17 so 'numĂnasya vi«aya÷ / 1/18 atdeva ca pratyak«ać j¤Ănać pramĂďaphalam / 1/19 arthapratĹtirĆpatvĂt / 1/20 arthasĂrĆpyamasya pramĂďam / 1/21 tadvaÓĂdarthapratĹtisiddhareti / iti prathama÷ pratyak«apariccheda÷ // ______________________________________________________________ dvitĹya÷ svĂrthĂnumĂnapariccheda÷ 2/1 anumĂnać dvidhĂ / 2/2 svĂrtha parĂrtha ca / 2/3 tatra svĂrtha trirĆpĂlliÇgĂd yadanumeye j¤Ănać tadanumĂnam / 2/4 pramĂďalak«aďavyavasthĂtrĂpi pĆrvavat / 2/5 trairĆpyać punarliÇgasyĂnumeye sattvameva, sapak«a eva sattvam, asapak«e cĂsattvameva niÓcitam / 2/6 anumeyo 'tra jij¤ĂsitaviÓe«o dharmĹ / 2/7 sĂdhyadharmasĂmĂnyena samĂno 'rtha÷ sapak«a / 2/8 na sapak«o 'sapak«a÷ / 2/9 tato 'nyastadviruddhastadabhĂvaÓceti 2/10 trirĆpĂďi ca trĹďyeva liÇgĂni / 2/11 anupalabdhi÷ svabhĂva÷ kĂrya ceti / 2/12 tatrĂnupalabdhiryathĂ- na pradeÓaviÓe«e kvacid ghaÂa÷, upalabdhik«aďaprĂptasyĂnupalabdheriti / 2/13 upalabdhilak«aďaprĂptirĆpalambhapratyayĂntarasĂkalyać svabhĂvaviÓe«aÓca / 2/14 ya÷ svabhĂva÷ satsvanye«Ć«alambhapratyaye«u san pratyak«a eva bhavati, sa svabhĂvaviÓe«a÷ / 2/15 svabhĂva÷ svasattĂmĂtraprabhĂvini sĂdhyadharme hetu÷ / 2/16 yathĂ- v­k«o 'yać ÓiÓapĂtvĂditi / 2/17 kĂrya yathĂ- bahniratra dhĆmĂditi / 2/18 atra dvau vastusĂdhanau / eka÷ prati«edhahetu÷ / 2/19 svabhĂvapratibandhe hi satyartho 'rtha gamayet / 2/20 tadapratibaddhasya tadavyabhicĂraniyamĂbhĂvĂt / 2/21 sa ca pratibandha÷ sĂdhye 'rthe liÇgasya / 2/22 vastutastĂdĂtmyĂt tadutpatteÓca / 2/23 atatsvabhĂvasyĂtadutpatteÓca tatrĂpratibaddhasvabhĂvatvĂt / 2/24 te ca tĂdĂtmyatadutpattĹ svabhĂvakĂryayoreveti tĂbhyĂmeva vastusiddhi÷ / 2/25 prati«edhasiddhirapi yathoktĂyĂ evĂnupalabdhe÷ / 2/26 sati vastuni tasyĂ asambhavĂt / 2/27 anyathĂ cĂnupalabdhilak«aďaprĂpte«u deÓakĂlasvabhĂvaviprak­«Âe«varthe«vĂtmapratyak«aniv­tterabhavaniÓcayĂbhĂvĂt / 2/28 amƬhasm­tisaćskĂrasyĂtĹtasya vartamĂnasya ca pratipatt­pratyak«asya niv­ttirabhĂvavyavahĂraprasĂdhanĹ / 2/29 tasyĂ evĂbhĂvaniÓcayĂt / 2/30 sĂ ca prayogabhedĂdekĂdaÓaprakĂrĂ / 2/31 svabhĂvĂnupalabdhiryathĂ- nĂtra dhĆma upalabdhilak«aďaprĂptasyĂnupalabdheriti / (1) 2/32 kĂryĂnupalabdhiryathĂ- nĂtrĂpratibaddhasĂmarthyĂni dhĆmakĂraďĂni santi, dhĆmĂbhĂvĂditi / (2) 2/33 vyĂpakĂnupalabdhiryathĂ- nĂtra ÓiÓapĂ, v­k«ĂbhĂvĂditi / (3) 2/34 svabhĂvaviruddhopalabdhiryathĂ- nĂtra ÓĹtasparÓo vahneriti / (4) 2/35 viruddhakĂryopalabdhiryathĂ- nĂtra ÓĹtasparÓo dhĆmĂditi / (5) 2/36 viruddhavyĂptopalabdhiryathĂ- na dhruvabhĂvĹ bhĆtasyĂpi bhĂvasya vinĂÓa÷, hetvantarĂpek«aďĂditi / (6) 2/37 kĂryaviruddhopalabdhiryathĂ- nehĂpratilbaddhasĂmarthyĂni ÓĹtakĂraďĂni santi, vahneriti / (7) 2/38 vyĂpakaviruddhopalabdhiryathĂ- nĂtra tu«ĂraspaÓo vahneriti / (8) 2/39 kĂraďĂnupalabdhiryathĂ- nĂtra dhĆmo vahnyabhĂvĂditi / (9) 2/40 kĂraďaviruddhopalabdhiryathĂ- nĂsya romahar«ĂdiviÓe«Ă÷, sannihitadahanaviÓe«atvĂditi / (10) 2/41 kĂraďaviruddhakĂyapilabdhiryathĂ- na romahar«ĂdiviÓe«ayuktapuru«ĂvĂnayać pradeÓa÷, dhĆmĂditi / (11) 2/42 ime sarve kĂryĂnupalabdhyĂdayo daÓĂnupalabdhiprayogĂ÷ svabhĂvĂnupalabdhau saćgrahamupayĂnti / 2/43 pĂramparyeďĂrthĂntaravidhiprati«edhĂbhyĂć prayogabhede 'pi / 2/44 prayogadarÓanĂbhyĂsĂt svayamapyevać vyavacchedapratĹtirbhavati svĂrthe 'pyanumĂne 'syĂ÷ prayoganirdeÓa÷ / 2/45 sarvatra cĂsyĂmabhĂvavyavahĂrasĂdhanyĂmanupalabdhau ye«Ăć svabhĂvaviruddhadĹnĂmupalabdhyĂ kĂraďĂdĹnĂmanupalabdhyĂ ca prati«edha uktaste«Ămupalabdhilak«aďaprĂptĂnĂmevipalabdhiÓca veditavyĂ / 2/46 anye«Ăć virodhakĂryakĂraďabhĂvĂsiddhe÷ / 2/47 viprak­«Âavi«ayĂ punaranupalabdhi÷ pratyak«ĂnumĂnaniv­ttilak«aďĂ saćÓayahetu÷ / 2/48 pramĂďaniv­ttĂvapyarthĂbhĂvĂsiddheriti / iti dvitĹya÷ svĂrthĂnumĂnapariccheda÷ // ______________________________________________________________ t­tĹya÷ parĂrthĂnumĂnapariccheda÷ 3/1 trirĆpaliÇgĂkhyĂnać parĂrthamanumĂnam / 3/2 kĂraďe kĂryopacĂrĂt / 3/3 tad dvividham / 3/4 prayogabhedĂt / 3/5 sĂdhamyavadvaidhamyavacca / 3/6 nĂnĂyorarthata÷ kaÓcid bheda÷ / 3/7 anyatra prayogabhedĂt / 3/8 tatra sĂdharmyavatprayoga÷- yadupalabdhilak«aďaprĂptać sannopalabhyate so 'sad vyavahĂravi«aya÷ siddha÷ / yathĂ- anyo d­«Âa÷ kaÓcid ÓaÓavi«ĂďĂdi÷ / nopalabhyate ca kvacit pradeÓaviÓe«e upalabdhilak«aďaprĂpo ghaÂa ityanupalabdhiprayoga÷ / 3/9 tathĂ svabhĂvaheto÷ prayoga÷- yat sat tat sarvamanityam, yathĂ ghaÂĂdiriti Óuddhasya svabhĂvaheto÷ prayoga÷ / 3/10 yadutpattimat tadanityamiti svabhĂvabhĆtadharmabhedena svabhĂvasya prayoga÷ / 3/11 yat k­takać tadanityamityupĂdhibhedena / 3/12 apek«itaparavyĂpĂro hi bhĂva÷ svabhĂvani«pattau k­taka iti / 3/13 evać prayatnĂntarĹyaka- pratyayabhedabheditvĂdayo 'pi dra«ÂavyĂ÷ / 3/14 sannutpattimĂn k­tako vĂ Óabda iti pak«adharmopadarÓanam / 3/15 sarva ete sĂdhanadharmĂ yathĂsvać pramĂďai÷ siddhasĂdhanadharmamĂtrĂnubandhe eva sĂdhyadharme 'vagantavyĂ÷ / 3/16 tasyaiva tatsvabhĂvatvĂt / 3/17 svabhĂvasya ca hetutvĂt / 3/18 vastutastayostĂdĂtmyam / 3/19 tanni«pattĂvani«pannasya tatsvabhĂvatvĂbhĂvĂt / 3/20 vyabhicĂrasambhavĂcca / 3/21 kĂryaheto÷ prayoga÷ - yatra dhĆmastatrĂgni÷ / yathĂ mahĂnasĂdau / asti ceha dhĆma iti / 3/22 ihĂpi siddhe eva kĂryakĂraďabhĂve kĂraďe sĂdhye kĂryaheturvaktavya÷ / 3/23 vaidharmyavata÷ prayoga÷- yat sadupalabdhilak«aďaprĂptać tadupalabhyata eva / yathĂ nĹlĂdiviÓe«a÷ / na caivamihopalabdhilak«aďaprĂptasya sata upalabdhirghaÂasyetyanupalabdhiprayoga÷ / 3/24 asatyanityatve, nĂsti sattvamutpattimattvać k­takatvać vĂ / saćÓca Óabda utpattimĂn k­tako veti svabhĂvaheto÷ prayoga÷ / 3/25 asatyagnau na bhavatyeva dhĆma÷ / atra cĂsti dhĆma iti kĂryaheto÷ prayoga÷ / 3/26 sĂdharmyeďĂpi hi prayoge 'rthĂd vaidharmyagatiriti / 3/27 asati tasmin sĂdhyena hetoranvayĂbhĂvĂt / 3/28 tathĂ vaidharmyeďĂpyanvayagati÷ / 3/29 asati tasmin sĂdhyĂbhĂve hetvabhĂvasyĂsiddhe÷ / 3/30 nahi svabhĂvapratibandhe 'satyekasya niv­ttĂvaparasya niyamena niv­tti÷ / 3/31 sa ca dviprakĂra÷- sarvasya tĂdĂtmyalak«aďastadutpatilak«aďaÓcetyuktam / 3/32 tena hi niv­tti kathayatĂ pratibandho darÓanĹya÷ / tasmĂt niv­ttivacanamĂk«iptapratibandhopadarÓanameva bhavati / yacca pratibandhopadarÓanać tadevĂnvayavacanamityekenĂpi vĂkyenĂnvayamukhena vyatirekamukhena vĂ prayuktena sapak«Ăsapak«ayorliÇgasya sadasattvakhyĂpanać k­tać bhavatĹti nĂvaÓayać vĂkyadvayaprayoga÷ / 3/33 anupalabdhĂvapi - yat sad upalabdhilak«aďaprĂptaćtadupalabhyata evetyukte, anupalabhyamĂnać tĂd­Óamasaditi pratĹreranvayasiddhi÷ / 3/34 dvayorapyanayo÷ prayogayornĂvaÓyać pak«anirdeÓa÷ / 3/35 yasmĂt sĂdharmyavatprayoge 'pi yadupalabdhilak«aďaprĂptać sannopalabhyate, so 'sadvayavahĂravi«aya÷ / nopalabhyate cĂtropalabdhilak«aďaprĂpto ghaÂa ityukte sĂmarthyĂdeva neha ghaÂa iti bhavati / 3/36 tathĂ vaidharmyavatprayoge 'pi- ya÷ sad vyavahĂravi«aya upalabdhilak«aďaprĂpta÷ sa upalabhyata eva / na tathĂtra tĂd­Óo ghaÂa upalabhyate- ityukte sĂmarthyĂdeva neha sadvayavahĂravi«aya iti bhavati / 3/37 kĹd­Óa÷ puna÷ pak«a iti nirdeÓya÷? 3/38 svarĆpeďaiva svayami«Âo 'nirĂk­ta÷ pak«a iti / 3/39 svarĆpeďeti sĂdhyatvene«Âa÷ / 3/40 svarĆpeďaiveti sĂdhyatvenaive«Âo na sĂdhanatvenĂpi / 3/41 yathĂ ÓabdasyĂnityatve sĂdhye cĂk«u«atvać hetu÷, Óabde 'siddhatvĂt sĂdhyać bhavatĹti na punastadiha sĂdhyatvenaive«Âam, sĂdhanatvenĂpyabhidhĂnĂt / 3/42 svayamiti vĂdinĂ / 3/43 yastadĂ sĂdhanamĂha / 3/44 etena yadyapi kvacicchĂstre sthita÷ sĂdhanamĂha, tacchĂstrakĂreďa tasmin dharmiďyanekadharmĂbhyupagame 'pi yastadĂ tena vĂdinĂ dharma÷ svayać sĂdhayitu mi«Âa÷ sa eva sĂdhyo netara ityuktać bhavati / 3/45 i«Âa iti yatrĂrthe vivĂdena sĂdhanamupanyastać tasya siddhimicchatĂ so 'nukto 'pi vacanena sĂdhyo bhavati / 3/46 tadadhikaraďatvĂd vivĂdasya / 3/47 yathĂ parĂrthĂÓcak«urĂdaya÷ saÇghĂtatvĂcchayanĂsanĂdyaÇgavaditi / atrĂtmĂrthĂ ityanuktĂvapyĂtmĂrthataiva sĂdhyĂ / tena noktamĂtrameva sĂdhyam- ityuktać bhavati / 3/48 anirĂk­ta iti- etallak«aďayoge 'pi ya÷ sĂdhayitumi«Âo 'pyartha÷ pratyak«ĂnumĂnapratĹtisvavacanairnirĂkriyate, na sa pak«a iti pradarÓanĂrtham / 3/49 tatra pratyak«anirĂk­to yathĂ- aÓrĂvaďa÷ Óabda iti / (1) 3/50 anumĂnanirĂk­to yathĂ- nitya÷ Óabda iti / (2) 3/51 pratĹtinirĂk­to yathĂ- acandra÷ ÓaÓĹti / (3) 3/52 svavacananirĂk­to yathĂ- nĂnumĂnać pramĂďamiti / (4) 3/53 iti catvĂra÷ pak«ĂbhĂsa nirĂk­tĂ bhavanti / 3/54 evać siddhasya asiddhasyĂpi sĂdhanatvenĂbhimatasya, svayać vĂdinĂ tadĂ sĂdhayitumani«Âasya, uktamĂtrasya, nirĂk­tasya ca viparyeďa sĂdhya iti / tenaiva svarĆpeďĂbhimato vĂdina i«Âo 'nirĂk­ta÷ pak«a iti pak«alak«aďamanavadyać darÓitać bhavati / 3/55 trirĆpaliÇgĂkhyĂnać parĂrthĂnumĂnamityuktam / tatra trayĂďĂć rĆpĂďĂmekasyĂpi rĆpasyĂnukto sĂdhanĂbhĂsa÷ / 3/56 uktĂvapyasiddhau sandehe vĂ pratipĂdyapratipĂdakayo / 3/57 ekasya rĆpasya dharmisambandhasyĂsiddho sandehe vĂsiddho hetvĂbhĂsa÷ / 3/58 yathĂ - 'anitya÷ Óabda÷' iti sĂdhye cĂk«u«atvamubhayĂsiddham / 3/59 'cetanĂstarava÷' iti sĂdhye sarvatvagapaharaďe maraďać prativĂdyasiddham, vij¤ĂnendriyĂyurnirodhalak«aďasya maraďasyĂnenĂbhyupagamĂt, tasya ca taru«vasambhavĂt / 3/60 'acetanĂ÷ sukhĂdaya' iti sĂdhye utpattimattvam, anityatvać va sĂćkhyasya svayać vĂdino 'siddham / 3/61 tathĂ svayać tadĂÓrayaďasya vĂ sandehe 'siddhi÷ / 3/62 yathĂ vĂ«pĂdibhĂvena sandihyamĂno bhĆtasaÇghĂto 'gnisiddhĂvupadiÓyamĂna÷ sandigdhĂsiddha÷ / 3/63 yatheha niku¤je mayĆra÷ kekĂyitĂditi / 3/64 tadĂpĂtadeÓabhrame / 3/65 dharmyasiddhĂvapyasiddha÷- yathĂ sarvagata Ătmeti sĂdhye sarvatropalabhyamĂnaguďatvam / 3/66 tathaikasya rĆpasyĂsapak«e 'sattvasyasiddhĂvanaikĂntiko hetvĂbhĂsa÷ / 3/67 yathĂ ÓabdasyĂnityatvĂdike dharme sĂdhye prameyatvĂdiko dharma÷ sapak«avipak«ayo÷ sarvatraikadeÓe vĂ vartamĂna÷ / 3/68 tathĂ- asyaiva rĆpasya sandehe 'pyanaikĂntika eva / 3/69 yathĂsarvaj¤a÷ kaÓcidvivak«ita÷ puru«o rĂjĂdimĂn veti sĂdhye vakt­tvĂdiko dharma÷ sandigdhavipak«avyĂv­ttika÷ / 3/70 'sarvaj¤o vaktĂ nopalabhyate' ityevamprakĂrasyĂnupalambhasyĂd­ÓyĂtmavi«ayatvena sandehahetutvĂt / tato 'sarvaj¤aviparyĂd vakt­tvĂdervyĂv­tti÷ sandigdhĂ / 3/71 vakt­tvasarvaj¤atvayorvirodhĂbhĂvĂcca ya÷ sarvaj¤a÷ sa vaktĂ na bhavatĹtyadarÓane 'pi vyatireko na sidhyanti, sandehĂt / 3/72 dvividho hi padĂrthĂnĂć virodha / 3/73 avikalakĂraďasya bhavato 'nyabhĂve 'bhĂvĂd virodhagati÷ 3/74 ÓĹto«ďasparÓavat / 3/75 parasparaparihĂrasthitalak«aďatayĂ vĂ bhĂvĂbhĂvavat / 3/76 sa ca dvividho 'pi virodho vakt­tvasarvaj¤atvayorna sambhavati / 3/77 na cĂviruddhavidheranupalabdhĂvapyabhĂvagati÷ / 3/78 rĂgĂdĹnĂć vacanĂdeÓca kĂryakĂraďabhĂvĂsiddhe÷ / 3/79 arthĂntarasya cĂkĂraďasya niv­ttau na vacanĂderniv­tti÷ / 3/80 iti sandigdhavyatireko 'naikĂntiko vacanĂdi÷ / 3/81 dvayo rĆpayorviparyayasiddhau viruddha÷ / 3/82 kayordvayo÷? 3/83 sapak«e sattvasya, asapak«e cĂsattvasya / yathĂ k­tatvać prayatnĂnantarĹya katvać ca nityatve sĂdhye viruddho hetvĂbhĂsa÷ / 3/84 anayo÷ sapak«e 'sattvam, asapak«e ca sattvamiti viparyayasiddhi÷ / 3/85 etau ca sĂdhyaviparyayasĂdhanĂd viruddhau / 3/86 nanu ca t­tĹyo 'pĹ«ÂavighĂtak­d viruddha÷ / 3/87 yathĂ parĂrthĂÓcak«urĂdaya÷ saÇghĂtatvĂccayanĂsanĂdyaÇgavaditi / 3/88 tadi«ÂĂsaćhatapĂrĂrthyaviparyayasĂdhanĂd viruddha÷ / 3/89 sa iha kasmĂnnokta÷? 3/90 anayorevĂntarbhĂvĂt / 3/91 nahyayamĂbhyĂć sĂdhyĂviparyayasĂdhanatvena bhidyate / 3/92 nahĹ«Âoktayo÷ sĂdhyatvena kaÓcidviÓe«a iti / 3/93 dvayo rĆpayorekasyĂsiddhĂvaparasya ca sandehe 'naikĂntika / 3/94 yathĂ vĹtarĂga÷ kaÓcit sarvaj¤o vĂ, vakt­tvĂditi / vyatireko 'trĂsiddha÷ / sandigdho 'nvaya÷ / 3/95 sarvaj¤avĹtarĂgayorviprakar«Ăd vacanĂdestatra sattvamasattvać vĂ sandigdham 3/96 anayoreva dvayo rĆpayo÷ sandehe 'naikĂntika÷ / 3/97 yathĂ sĂtmakać jĹvaccharĹrać prĂďĂdimattvĂditi / 3/98 na hi sĂtmakanirĂtmakĂbhyĂmanyo rĂÓirasti yatrĂyać prĂďĂdirvarteta / 3/99 Ătmano v­ttivyavacchedĂbhyĂć sarvasaćgrahĂt / 3/100 nĂpyanayorekatra v­ttiniÓcaya÷ / 3/101 sĂtmakatvenĂnĂtmakatvena vĂ prasiddhe prĂďĂderasiddhe÷ / 3/102 tasmĂjjĹvaccharĹrasambandhĹ prĂďĂdi÷ sĂtmakĂdanĂtmakĂcca sarvasmĂd vyĂv­ttatvenĂsiddhestĂbhyĂć na vyatiricyate / 3/103 na tatrĂnveti / 3/104 ekĂtmanyapyasiddhe÷ / 3/105 nĂpi sĂtmakĂdanĂtmakĂcca tasyĂnvayavyatirekayorabhĂvaniÓcaya÷ / 3/106 ekĂbhĂvaniÓcayasyĂparabhĂvaniÓcayanĂntarĹyakatvĂt / 3/107 anvayavyatirekayoranyonyavyavachedarĆpatvĂt, tata evĂnvayavyatirekayo÷ sandehĂdanaikĂntika÷ / 3/108 sĂdhyetarayorato niÓcayĂbhĂvĂt / 3/109 evame«Ăć trayĂďĂć rĆpĂďĂmekaikasya dvayordvayorvĂ rĆpayorasiddhau sandehe vĂ yathĂyogamasiddhaviruddhĂnaikĂntikĂstrayo hetvĂbhĂsĂ÷ / 3/110 viruddhĂvyabhicĂryapi saćÓayaheturukta÷ / sa iha kasmĂnnokta÷? 3/111 anumĂnavi«aye 'sambhavĂt / 3/112 na hi sambhavo 'sti kĂryasvasvabhĂvayoruktalak«aďayoranupalambhasya ca viruddhatĂyĂ÷ / 3/113 na cĂnyo 'vyabhicĂrĹ / 3/114 tasmĂdavastudarÓanabalaprav­ttamĂgamaÓrayamanumĂnamĂÓritva tadarthavicĂre«u viruddhĂvyabhicĂrĹ sĂdhanado«a ukta÷ / 3/115 ÓĂstrakĂrĂďĂmarthe«u bhrĂntyĂ viparĹtasvabhĂvopasaćhĂrasambhavĂt / 3/116 na hyasya sambhavo yathĂvasthitavastusthiti«vĂtmakĂryĂnupalambhe«u / 3/117 tatrodĂharaďam- yat sarvadeÓasthitai÷ svasambandhibhiryugapadabhisambadhyate tat sarvagatam / yathĂkĂÓam / abhisambadhyate ca sarvadeÓĂvasthitai÷ svasambandhibhiryugapat sĂmĂnyamiti / 3/118 tatsambandhisvabhĂvamĂtrĂnubandhinĹ taddeÓasannihitasvabhĂvatĂ / 3/119 na hi yo yatra nĂsti sa taddeÓamĂtmanĂ vyĂpnotĹti svabhĂvahetuprayoga÷ / 3/120 dvitĹyo 'pi prayoga÷- yadupalabdhilak«aďaprĂptać sannopalabhyate na tat tatrĂsti / tadyathĂ- kvacidavidyamĂnĂ ghaÂa÷ / nopalabhyate copalabdhilak«aďaprĂptać sĂmĂnyać vyaktyantarĂle«viti / ayamanupalambha÷ svabhĂvaÓca parasparaviruddhĂrthasĂdhanĂdekatra saćÓayać janayata÷ / 3/121 trirĆpo heturukta÷ / tĂvatĂ nĂrthapratĹtiriti nap­thagd­«ÂĂnto nĂma sĂdhanĂvayava kaÓcit / tena nĂsya lak«aďać p­thagucyate÷ gatĂrthatvĂt / 3/122 heto÷ sapak«a÷ eva sattvamasapak«Ăcca sarvato vyĂv­tto rĆpamuktamabhadena / punarviÓe«eďa kĂryasvabhĂvayoruktalak«aďayorjanmatanmĂtranubandho daÓanĹyĂvuktau / tacca darÓayatĂ- yatra dhĆmastatrĂgni÷, asatyagnau na kvacid dhĆmĂ yathĂ mahĂnasetarayo÷ / yatra k­takatvać tatrĂnityatvam, anityatvĂbhĂve k­takatvĂsambhavo yathĂ ghaÂĂkĂÓayoriti darÓanĹyam / na hyanyathĂ sapak«avipak«ayĂ÷ sadasattve yathoktaprakĂre Óakye daÓayitum / tatkĂryatĂniyama÷ kĂryaliÇgasya, svabhĂvaliÇgasya ca svabhĂvena vyĂpti÷ / asmiÓcĂrthe darÓite darÓita eva d­«ÂĂntĂ bhavati÷, etĂvanmĂtrarĆpatvĂn tasyeti / 3/123 etenaiva d­«ÂĂntado«Ă api nirastĂ bhavanti / 3/124 yathĂ nitya÷ Óabdo 'mĆrtatvĂt, karmavat paramĂďuvad ghaÂavaditi / ete d­«ÂĂntĂbhĂsĂ÷ sĂdhyasĂdhanadharmobhayĂvikalĂ÷ / 3/125 tathĂ sandigdhasĂdhyadharmĂdayaÓca / yathĂ- rĂgĂdimĂnayać vacanĂd rathyĂpuru«avat / maraďadharmĂyać puru«o rĂgĂdimattvĂd rathyĂpuru«avat / asarvaj¤o 'yać(puru«o) rĂgĂdimattvĂd rathyĂpuru«avaditi / 3/126 tathĂnanvayo 'pradarÓitĂnvayaÓca / yathĂ- yo vaktĂ sa rĂgĂdimĂn, i«Âapuru«avat / anitya÷ Óabda÷ k­takatvĂd ghaÂavaditi / 3/127 tathĂ viparĹtĂnvaya÷- yadanityać tat k­takamiti / 3/128 sĂdharmyeďa d­«ÂĂntado«Ă÷ / 3/129 vaidharmyeďĂpi- paramĂďuvat karmavad ĂkĂÓavaditi sĂdhyĂdyavyatirekiďa÷ / 3/130 tathĂ sandigdhasĂdhyavyatirekĂdaya÷ / yathĂ- asarvaj¤Ă÷ kapilĂdayo 'nĂptĂ vĂ avidyamĂnasarvaj¤atĂptatĂliÇgabhutapramĂďĂtiÓayaÓĂsanatvĂditi / atra vaidharmyodĂharaďam- ya÷ sarvaj¤a Ăpto vĂ sa jyotirj¤ĂnĂdikamu padi«ÂavĂn / yathĂ- ­«abhavardhamĂnĂdiriti / tatrĂsarvaj¤atĂnĂptatayo÷ sĂdhyadharmayo÷ sandigdho vyatireka÷ / 3/131 sandigdhasĂdhanavatireko yathĂ- na trayividĂ brĂhmaďe grĂhyavacana kaÓcid vivik«ita÷ puru«o rĂgĂdimattvĂditi / atra vedharmyodĂharaďam- ye grĂhyavacanĂ na te rĂgĂdimanta÷, tadyathĂ gautamĂdayo dharmaÓĂstrĂďĂć praďetĂra iti / gautamĂdibhyo rĂgĂdimattvasya sĂdhanadharmasya vyĂv­tti÷ sandigdhĂ / 3/132 sandigdhobhayavyatireko yathĂ- avitarĂgĂ÷ kapilĂdaya÷, parigrahĂgrahayogĂditi / atra vaidharmyaďodĂharanam- yo vĹtarĂgo na tasya parigrahĂgraha, yathar«abhĂderiti / ­«abhĂderavĹtarĂgatvaparigrahĂgrahayogayo÷ sĂdhyasĂdhanadharmayo÷ sandigdho vyatiraika÷ / 3/133 avyatireko yathĂ- avĹtarĂgo 'yać vakt­tvĂt / vaidharmyeďodĂharaďam - yatrĂvĹtarĂgatvać nĂsti, na sa vaktĂ / yathĂ - upalakhaď¬a iti / yadyapyupalakhaď¬Ădubhayać vyĂv­tta tathĂpi sarvo vĹtarĂgo na vakteti vyĂptyĂ vyatiraikĂsiddheravyatiraka÷ / 3/134 apradarÓitavyatireko yathĂ- anitya÷ Óabda÷ k­takatvĂdĂkĂÓavaditi vaidharmyeďa / 3/135 viparĹtavyatireko yathĂ- yadak­taka tannityać bhavatĹti 3/136 na hyebhird­«ÂĂntĂbhĂsairheto÷ sĂmĂnyalak«aďać sapak«a eva sattvać vipak«o ca sarvatrĂsattvameva niÓcayena Óakyać darÓayituć viÓe«alak«aďać vĂ / tadarthĂpattyai«Ăć nirĂso dra«Âavya÷ / 3/137 dĆ«aďĂ nyĆnatĂdyukti÷ / 3/138 ye pĆrvać nyĆnatĂdaya÷ sĂdhanado«Ă uktĂste«ĂmudbhĂvanać dĆ«aďam / tena pare«ÂĂrthasiddhipratibandhĂt / 3/139 dĆ«aďĂbhĂsĂstu jĂtaya÷ / 3/140 abhĆtado«odbhĂvanĂni jĂtyuttaraďĹti / iti t­tĹya÷ parĂrthĂnumĂnapariccheda÷ // nyĂyabinduprakaraďać samĂptam