Panditasoka: Samanyadusanadikprasarita
Based on the edition by Haraprasad Shastri: Six Buddhist Nyaya tracts in Sanskrit.
Calcutta : The Asiatic Society, 1989, 1-114.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 55.5


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Paṇḍitāśokaviracitā
Sāmānyadūṣaṇadikprasāritā /

vyāpakannityamekañca sāmānyaṃ yaiḥ prakalpitaṃ /
mohagranthicchide teṣāṃ tadabhāvaḥ prasādhyate //

kathamidamavagamyate / parasparavilakṣaṇakṣaṇeṣu pratyakṣasamīkṣyamāṇeṣvabhinnadhīdhvaniprasavanibandhanamanuyāyirūpaṃ sāmānyaṃ na mānyaṃ mānīṣiṇāmiti / sādhakapramāṇavirahāt bādhakapramāṇasambhavācceti brūmaḥ / tathāhi yadidaṃ sāmānyasādhanamanumānamabhidhīyate paraiḥ / yadanugatākāraṃ jñānaṃ tadanugatavastunibandhanaṃ yathā bahuṣu puṣpeṣu srak sragiti jñānaṃ / asti ca parasparasamparkavikalakalāsu kāryyādivyaktiṣvanugatākāraṃ vijñānaṃ tadanaikāntikatādoṣākrāntaśarīratvānna tadbhāvasādhanāyālaṃ / yato bhavati bahuṣu pācakeṣu pācakaḥ pācaka iti ekākāraparāmarśapratyayaḥ / na ca teṣvanugatamekaṃ vastu samasti / tadbhāve hi prāgeva tathāvidhapratyayotpādaprasaṅgo durvvārapracāraḥ / kriyopakārāpekṣāṇāṃ svalakṣaṇānāṃ sāmānyavyañjakatvādayamadoṣa iti cet / naitadasti / nityānāmanādheyātiśayatayānupakāriṇi sahakāriṇyapekṣāyogāt / sātiśayatve vā pratikṣaṇaṃ viśarārūśarīratvāt kriyā kuta iti doṣoduṣpariharaḥ / kriyānibandhanatvāt pācakeṣvanugatākārapratyayasya nānaikāntikatādoṣa ityapi vārttaṃ / pratibhedaṃ bhidyamānānāṃ karmmaṇāṃ tannibandhanatvāyogāt / bhinnānāmapyabhinnākārajñānanibandhanatve vyaktīnāmapi tathā bhāvo na rāja daṇḍanivāritaḥ / tataśca sāmānyameva nopeyaṃ syāt / iti mūlaharaṃ pakṣamāśrayatā devānāṃ priyeṇa suṣṭha anukūlamācaritaṃ / anenaiva nyāyena kriyākārakasambandhamabhinnajñānanibandhanamupakalpayan pratikṣiptaḥ / pākakriyātvanibandhanaḥ pācakeṣvanugatākāraḥ pratyayastato nānaikāntikatādoṣa ityapi na mantavyaṃ / nahyarthāntarasambandhinī jātirarthāntarapratyayotpattihetuḥ, atiprasaṅgāt / syādetat samavetasamavāyasambandhabalāt pākakriyāsāmānyaṃ pācakeṣvabhinnākāraṃ parāmarśapratyayamupajanayati tato na yathoktadoṣaḥ / tadidamapyasāraṃ / yat udayānantarāpavarjjitayā karmmaṇāmevāsambhavāt, vinaṣṭe karmmaṇi tat sāmānyaṃ na karmmaṇi tadabhāvādeva nāpi karttarīti sambadvasambandhopyasya nāstīti nābhinnapratyayahetuḥ / tasmāt sthitametattadanaikāntikatādoṣaduṣṭatvānnedamanumānaṃ sāmānyasattvāsādhanāya paryyāptamiti / itaścāpi na sāmānyasattvāsādhanamidamanumānaṃ / yathaiva hi parasparāsaṅkīrṇasvabhāvā api śābaleyādayobhāvāḥ kayācideva tadekakāryyapratiniyamalakṣaṇayā svahetubalāyātayā prakṛtyā tadekamabhimatamanugatarūpamupakurbbate, tadaparasāmānyāntaramantareṇānyathānavasthāprasaṅgāt / tathā tamekaṃ parāmarśapratyayamupajanayantu kimantarālagaḍunā vyatirekavatā sāmānyenopagatena /

athocyate pratiniyataśaktayaḥ sarvvabhāvāḥ / etacca sāmānyāpalāpibhirapi niyatamabhyupagamanīyaṃ anyathā kutaḥ śālivījaṃ śālyaṅkurameva janayati na kodravāṅkuramiti / paraparyyanuyoge bhāvaprakṛtiṃ muktvā kimaparamiha vacanīyamasti / etaccottaramasmākamapi na vanaukaḥkulakavalitaṃ, tathāhi vayamapyevaṃ śaktā eva vaktuṃ sāmānyamevopakarttuṃ śaktivyaktīnāṃ bhedāviśeṣe 'pi na tadekaṃ vijñānamupajanayitumiti / anuttaraṃ vata doṣasaṅkaṭamatrabhavān dṛṣṭidoṣeṇa praviśyamāno 'pi nātmānamātmanā sambedayate / tathāhi śālivījatadaṅkurayoradhyakṣānupalambhanibandhane kāryyakāraṇabhāve 'vagate śālivījaṃ śālyaṅkuraṃ janayituṃ śaktaṃ na kodravāṅkuramiti śakyamabhidhātuṃ / naivaṃ sāmānyatadvatorupakāryyopakārakabhāvaḥ kutaścana pramāṇānniścitaḥ / tatkathamidamuttaramabhidhīyamānamādadhīta sādhimānamityalamalīkanirbandhanena / na sādhakapramāṇavirahamātreṇa prekṣāvatāmasadvyavahāraḥ / tatastadabhāvasādhakamanumānamabhidhīyamānamasmābhirākalyatāṃ / yadyadupalabdhilakṣaṇaprāptaṃ sannopalabhyate tattadasaditi prekṣāvadbhirvyavaharttavyaṃ, yathāmbarāmburuhaṃ, nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ kvacidapīti svabhāvānupalabdhiḥ / na cātrāsidvidoṣodbhāvanayā pratyavasthātavyam / tathā hyatrāsidvirbhavantī svarūpato viśeṣaṇato vā bhavet / tatra na tāvadādyaṃ sambhavati / anyopalambharupasyānupalambhasyābhyupagamāt / tasya ca svasambedanapratyakṣasākṣātkṛtasvarūpatvāt kutaḥ svarūpāsidvadoṣāvakāśaḥ /

athocyate svasambedanameva na sambhavati / svātmani kriyāvirodhāt / na hi tayaivāsidhārayā saivāsidhārā cchidyate / tadebāṅgalyagraṃ tenaivāṅgulyagreṇa spṛśyate iti / ato 'sidva evāyaṃ hetuḥ / tadidaṃ svasambedanaśabdārthā parijñānavijṛmbhatameva prakaṭayati vāvaḥ / tathāhi kalasakaladhautakuvalayādibhyo vyāvṛttaṃ vijñānamupajāyate / tena bodharūpatayotpattirevāsya svasambittirucyate, prakāśavat / na karmmakarttṛkriyābhāvāt / ekasyānaṃśarūpasya trairūpyānupapattitaḥ / yathaiva hi prakāśakāntaranirapekṣaḥ prakāśaḥ prakāśamāna ātmanaḥ prakāśaka ucyate / tathā jñānamapi jñānāntaranirapekṣaṃ prakāśamānamātmanaḥ prakāśamucyate / tato 'yaṃ paramārthaḥ / na jñānaṃ jñānāntarasaṃvedyamupapadyate nāpyasambiditamucyate / yathāprakāre ca svasambedanaśabdārtha vivakṣite na kiñcid vacanīyakamasti kuto yathoktadoṣāvasaraḥ / nāpi viśeṣaṇāsidvyāsidvirūdbhāvanīyā / upalabdhilakṣaṇaprāptatayā sāmānyasya svayameva parairupagamāt / tathānabhyupagame vā na sāmānyabalena vā kuleyādiṣvanugatākārau dhīdhvanī syātāṃ / na hi yato yatra jñānābhidhānapravṛttistadanupalakṣaṇe tasya pratītirbhavati, daṇḍivat / yat punaridamudyotitamudyotakareṇa / kiṃ sāmānyaṃ pratipadyase, na vā / yadi pratipadyase kathamapanhuṣe / atha na pratipadyase tadā tasyāsidvatvādāśrayāsidvo hetuḥ / tadidaṃ tasya dharmmisvarūpitānabhijñatāvijṛmbhitamābhāti / yato na vayaṃ vahīrūpatayā sāmānyaṃ dharmmitayāṅgīkurmmahe / antarmmātrābhiniveśino bhāvābhāvobhayānubhavāhitavāsanāparipākaprabhavasyādhyastavahirvastuno jñānākārasya dharmbhitayopayogāt /

sa ca svasambedanapratyakṣasidvatayā na śakyaḥ pratikṣeptuṃ / tadatra dharmmiṇi vyavasthitāḥ sadasatve cintayanti / kimayaṃ sāmānyaśabdavikalpapratibhāsārtho dharmmī paraparikalpitavahiḥsāmānyanibandhano veti / tasya vāhyānupādānatve sādhyatayānupalambho hetuḥ / na punastasyaivābhāvaḥ sādhyate / tadviṣayaśabdaprayogaprasaṅgāt / evambidhe ca dharmmiṇi vivakṣite kuta āśrayāsidvidoṣaḥ / yattūcyate / pratyakṣapramāṇasidvasvabhāvatayā sāmānyasyāsidva evāyaṃ heturiti / tadayuktaṃ, tasya svarūpeṇāpratibhāsanāt /

idameva hi pratyakṣasya pratyakṣatvaṃ yat svarūpasya svabudvau samarpaṇaṃ / idaṃ punarmūlyādānakrayi sāmānyaṃ svarūpañca nādarśayati pratyakṣatāñca svīkarttumicchati / tathāhi na vayaṃ parasparāsaṃkīrṇaśāvaleyādivyaktibhedapratibhāsanavelāyāṃ tadvilakṣaṇamaparamanugatamadhyakṣeṇekṣāmahe / kaṇṭheśanamiva bhūteṣu / śāvaleyasāmānyabudverasidveḥ / tat kathamadṛṣṭakalpanayātmānamātmanā vipralabhemahi /

iti nāsidvo hetuḥ / nāpyanaikāntikatā śaṅkāviṣayamatipatati, vipakṣavṛttyadarśanāt / asapakṣe sambhavānupalambhāt / sādhāraṇānaikāntikatā mābhūta / sandigdhavipakṣavyāvṛttikatā tu pratibandhādarśanādanivārita prasaraiva /

tadetanna samālocitatarkakarkaśadhiyāmabhidhānaṃ / viparyyaye bādhakapramāṇasāmarthyādapasāritasadbhāvatvāttadāśaṅkāyāḥ / tathāhyasattve sādhye sattvaṃ vipakṣaḥ / tatra pratyakṣavṛttyā bhavitavyaṃ / yato yadyadāvikalāpratihatasāmarthyaṃ tattadā bhavatyeva / tadyathāvikalabalasakalakāraṇakalāpo 'ṅkuraḥ / sati ca cakṣurādisākalye dṛśye vastunyavikalāpratibadvaśaktikāraṇaṃ pratyakṣaṃ jñānamiti svabhāvahetuḥ / tato virudvopalambhādvipakṣādvyāvarttamāno hetuḥ / asadvyavahārayogyatvena vyāpyata iti vyāptisidvernānaikāntikaḥ / abhimatasādhya pratibandhasidvestu virudvatā dūratarasamutsāritarabhasaprasaraiva / ato 'sidvatādidūṣaṇaśaṅkākalaṅkālaṅki(kṛ)tādvetoḥ prastutavastusidvau sidvamasattvaṃ sāmānyasyetyalamatibadvavistaravisāriṇyā kathayeti viramyate /
na ca vastusaṃsthānavat sāmānyaṃ vyakterlakṣaṇaṃ / na cānuvṛttavyāvṛttavarṇādyātmake jātivyaktī varṇādiniyatapratibhāsapratītiprasaṅgāt / vyakterevāsau pratibhāsa iti cet ko 'parastarhi sāmānyasyānugatākāra iti cet /

nanu varṇasaṃsthāne virahayya kimaparamanugāmi vidyate / jātibyaktayoḥ samavāyabalādavibhāvitavibhāgayoḥ kṣīrodakayoriva parasparamiśraṇena pratipatteriti cet / na tarhi sāmānyaviśeṣayorekatarasyāpi rūpaṃ gṛhītaṃ / svarūpāgrahaṇe 'nayorapyagrahaṇamiti nirālambanaiva sā tādṛśī pratipattiriti paramārtha āveditastāvat nirālambanayā ca pratītyā vyavasthāpyamānaṃ sāmānyaṃ suvyavasthāpitaṃ / tasmādviśeṣyāsidvyāpi nāyamasidvo hetuḥ / sapakṣe varttamāno virudva ityapi na mantavyaḥ / anaikāntikatāpyasya na sambhāvanām arhati / asadvyavahārā napekṣatvena hi dṛśyānupalambho vyāptaḥ / yadi hi sannapi tatra na pravarttayet / iha sāpekṣaḥ syāt / tato vipakṣādvyāpakavirudvāvarudvāt / vyāvarttamāno 'sadvyavahāre viśrāmyatīti atastenāsadvyavahāreṇānupalambho vyāpyata iti kuto 'nekāntaḥ / tataśca sa evārthaḥ samāyātaḥ /

etāsu pañcasvavabhāsanīṣu pratyakṣavodhe sphuṭamaṅgurīṣu /
sādhāraṇaṃ ṣaṣṭhamihekṣate yaḥ śṛṅgaṃ śirasyātmana īkṣate saḥ //
iti //

sarvvasya ca pūrvvoktasyāyaṃ paramārthaḥ /

pratyakṣapratibhāsi vartmana pañcasvaṅgulīṣu sthitaṃ sāmānyaṃ pratibhāsate na ca vikalpākārabudvau tathā /

tā evāsphuṭamūrttayotra hi vibhāsante na jātistataḥ

sādṛśyabhramakāraṇau punarimāvekopalabdhidhvanī iti //

sāmānyasidvidūṣaṇadikprasāritā // 3 //
kṛtiriyaṃ paṇḍitāśokasya // 0 //