Aryasura: Paramitasamasa Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 50 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पारमितासमासः 1. दानपारमितासमासः नमो बुद्धाय ॥ तथागतानां पदम् आरुरुक्षुराश्रित्य रत्नत्रयम् आदरेण । बोधौ निधायाविचलं मनश्च कुर्यात् परात्मव्यतिहारम् आदौ ॥ Ps_1.1 ॥ ततः परं दानविधौ प्रयोगः कार्यस्तथा लोकहितोन्मुखेन । यथा स्वगात्राण्यपि याचितस्य न योगसंकोचविरूपता स्यात् ॥ Ps_1.2 ॥ मात्सर्यदोषोपचयाय यत् स्यान् न त्यागचित्तं परिबृंहयेद् वा । तत्त्यक्तुमेवार्हति बोधिसत्त्वः परिग्रहच्छद्ममयं विघातम् ॥ Ps_1.3 ॥ तद् बोधिसत्त्वः कथम् आददीत रत्नं धनं वा दिवि वापि राज्यम् । यत् त्यागचित्तप्रतिपक्षदक्षं संबोधिमार्गावरणं करोति ॥ Ps_1.4 ॥ संस्मृत्य चर्यातिशयं मुनीनां तदुन्मुखीं स्वामपि च प्रतिज्ञाम् । परिग्रहस्नेहविनिग्रहार्थं कुर्याद् इमांश्चेतसि सद्वितर्कान् ॥ Ps_1.5 ॥ यदा निसृष्टो जगते मयायं कायो ऽपी तत्त्यागकृतो ऽपि धर्मः । बाह्ये तदा वस्तुनि सङ्गचित्तं न मे गजस्नानम् इवानुरूपम् ॥ Ps_1.6 ॥ मांसार्थिनो मांसमिदं हरन्तु मज्जानमप्युद्धरणात् तदर्थी । अहं हि लोकार्थमिदं बिभर्मि शरीरकं किं बत वस्तु बाह्यम् ॥ Ps_1.7 ॥ यथैव भैषज्यमहीरुहस्य त्वक्पत्त्रपुष्पादि जना हरन्ति । मदीयमेते ऽपहरन्ति चेति नैवं विकल्पाः समुदाचरन्ति ॥ Ps_1.8 ॥ तथैव लोकार्थसमुद्यतेन स्वल्पो ऽपि कार्यो न मया विकल्पः । दुःखे कृतघ्ने सतताशुचौ च देहे परस्मायुपयुज्यमाने ॥ Ps_1.9 ॥ आध्यात्मिके चैव महीजलाद्ये बाह्ये महाभूतगणे च तुल्ये । इदं ममेदं न ममेति को ऽयम् अज्ञानपङ्काङ्कविधिर्मयापि ॥ Ps_1.10 ॥ गृह्णीत गात्राण्यपि मे यथेष्टं मा कार्षुरस्मिन् परकीयबुद्धिम् । युष्माकमेव स्वमिदं किमर्थं नात्माभिमानो मम कश्चिदत्र ॥ Ps_1.11 ॥ इत्यद्भुता यस्य भवन्त्यभीक्ष्णं संबुद्धभावानुगुणा वितर्काः । तं बोधिसत्त्वातिशयं वदन्ति बुद्धा महासत्त्वमचिन्त्यसत्त्वाः ॥ Ps_1.12 ॥ एवं स दानप्रतिपत्तिशूरः करोति काये ऽपि न जात्वपेक्षाम् । तस्याप्रयत्नादुपयान्ति शुद्धिं कर्माणि वाक्कायमनोमयानि ॥ Ps_1.13 ॥ विशुद्धकर्मा च हितं परेषाम् आयासदुःखेन विना करोति । इत्थं स सत्त्वार्थमभिप्रयत्नो नयानये कौशलमभ्युपैति ॥ Ps_1.14 ॥ भूयस्तरं प्राप्य बलं स दानात् सद्धर्मदानेन ततः करोति । भवान्धकारे भ्रमतां जनानां सूर्योदयात् स्पष्टतरं प्रकाशम् ॥ Ps_1.15 ॥ साधारणी लोकहितार्थसिद्धिः सर्वज्ञभावाभ्युदयप्रतिष्ठा । अतो ऽस्य पुण्याक्षयताभ्युदेति प्रभेव भानोरुदयस्थितस्य ॥ Ps_1.16 ॥ इत्यद्भुता दानमया गुणौघा ये बोधिसत्त्वाभरणीभवन्ति । तस्मात् तदीयं परिकर्म चित्तं दानस्य कारुण्यपुरःसरस्य ॥ Ps_1.17 ॥ आयुःप्रतीभानबलादि बौद्धं निष्पादयेयं जगतामनेन । सत्त्वा मया चामिषसंगृहीताः सद्धर्मपात्राण्यपि मे भवेयुः ॥ Ps_1.18 ॥ इत्यन्नदानं प्रददाति विद्वान् न स्वर्गसंपत्तिपरिग्रहाय । पानान्यपि क्लेशतृषः शमाय लोकस्य लोकार्थचरो ददाति ॥ Ps_1.19 ॥ बौद्धस्य चैवर्द्धिविचेष्टितस्य निर्वाणसौख्यस्य च सर्वलोकः । लाभी कथं स्यादिति लोकनाथो यानं महायानरतिर्ददाति ॥ Ps_1.20 ॥ संबुद्धवर्णस्य च हेमभासो लज्जामयस्यैव च भूषणस्य । निष्पत्तये वस्त्रविधीनुदारान् सत्कृत्य कालानुगुणं ददाति ॥ Ps_1.21 ॥ संबोधिमण्डासनम् आसनानि शय्याश्च शय्यात्रयम् ईक्षमाणः । सर्वज्ञचक्षुःप्रतिलब्धये च चैत्येषु रथ्यासु च दीपमालाम् ॥ Ps_1.22 ॥ वाद्यानि दिव्यश्रुतिसंग्रहार्थं संबुद्धशीलाय च गन्धदानम् । sabhÃprapÃrÃmavihÃragehä शरण्यभावाभिमुखो ददाति ॥ Ps_1.23 ॥ दानं रसानां तु सुसंस्कृताणां रसारसाग्रत्वपरिग्रहाय । भैषज्यदानान्यजरामरत्वं लोकान् इमान् प्रापयितुं ददाति ॥ Ps_1.24 ॥ भुजिष्यतामात्मसमं निनीषुर्दाशीकृतान् क्लेशगणेन लोकान् । स दासदास्यादि सदा ददाति दासानुदासानपराकरिष्यन् ॥ Ps_1.25 ॥ ददाति पुत्रान् दुहितृः प्रियाश्च बोधिप्रियत्वादनवद्यदानम् । एकान्तसद्धर्मरतिप्रियश्च krŬÃviÓe«Ãn रतिहेतुभूतान् ॥ Ps_1.26 ॥ सुवर्णमुक्तामणिविद्रुमादीन् ददाति सल्लक्षणसंपदर्थम् । रत्नप्रदीप्तानि च भूषणानि चित्राण्यनुव्यञ्जनसौष्ठवाय ॥ Ps_1.27 ॥ ध्यानार्थमुद्यानतपोवनानि सद्धर्मकोषाय च वित्तकोषम् । मुनीन्द्रराज्याय ददात्यखिन्नो राज्यानि चाज्ञापनमण्डितानि ॥ Ps_1.28 ॥ चक्राङ्किताभ्यां चरणोत्तमाभ्याम् संबोधिमण्डाक्रमणोत्सुकत्वात् । स निर्विकारश्चरणप्रदानं लोकार्थनिष्पत्तिकरो ददाति ॥ Ps_1.29 ॥ दुःखापगायामतिशीघ्रगायां मग्नस्य लोकस्य कथं न दद्याम् । सद्धर्महस्तानिति संप्रदत्ते हस्तान्विकोषाम्बुरुहप्रकाशान् ॥ Ps_1.30 ॥ श्रद्धेन्द्रियादिप्रतिपूरणार्थं स कर्णनासादि ददात्यखिन्नः । चक्षुश्च चक्षुर्विमलीकरिष्यंल्लोकस्य सर्वावरणप्रहाणात् ॥ Ps_1.31 ॥ उत्कृत्य मांसानि सशोणितानि ददाति कारुण्यवशेन नाथः । भूम्यग्निवाय्वम्बुवदेव मे स्याल्लोकोपजीव्यः कथम् एष कायः ॥ Ps_1.32 ॥ लोकोत्तमज्ञानसमापनार्थं स उत्तमाङ्गैरपि सत्करोति । अभ्यागतस्यार्थिजनस्य याच्ञां प्रागेव देहावयवैस्तदन्यैः ॥ Ps_1.33 ॥ मज्जानमप्यद्भुतवीरचेष्टो ददाति लोकस्य कथं न कुर्याम् । तथागतं विग्रहमप्रधृष्यं वृष्ट्यापि वज्रोज्ज्वलया पतन्त्या ॥ Ps_1.34 ॥ इत्येवमाद्यं सततानवद्यं तद्बोधिसत्त्वाम्बुधरप्रमुक्तम् । प्रह्लाद्य दानाम्बु जगत्समग्रं सर्वज्ञतासागरमभ्युपैति ॥ Ps_1.35 ॥ अन्विष्य भोगान्विषमेण नासौ ददाति notpŬanayà परस्य । न त्रासलज्जाप्रतिकारहेतोर्न दक्षिनीयान् परिमार्गमाणः ॥ Ps_1.36 ॥ न च प्रणीते सति रूक्षदानम् अदक्षिणीया इति वावमन्य । विपाककाङ्क्षाकृपणीकृतं वा सत्कारहीनं विजुगुप्सितं वा ॥ Ps_1.37 ॥ नैवोन्नतिं शीलवते प्रयच्छन् विपर्ययं गच्छति नेतरस्मै । नात्मानमुत्कर्षति नैव निन्दां करोति सो ऽन्यस्य समप्रयोगः ॥ Ps_1.38 ॥ न चास्य मिथ्याशयदानमस्ति नैवास्त्यनध्याशयदानमस्य । न क्रोधदोषोपहतं ददाति नैवानुतापं कुरुते स दत्त्वा ॥ Ps_1.39 ॥ न श्लाघ्यमानो विपुलं ददाति नाश्लाघ्यमानो ऽन्यतरं ददाति । न याचकानामुपघातदानं यद् वा भवेद् विप्रतिपत्तिहेतुः ॥ Ps_1.40 ॥ नाकालदानं स ददाति किंचिद् ददाति काले विषमे ऽपि नैव । न देवभावाय न राज्यहेतोर्न हीनयानस्पृहयालुभावात् ॥ Ps_1.41 ॥ नासौ मुखोल्लोकनया ददाति न कीर्तिशब्दाय न हास्यहेतोः । पर्याप्तमेतच्च ममेति नैवं यद्वा विहिंसाहसितं परेषाम् ॥ Ps_1.42 ॥ सर्वज्ञभावापरिणामितं वा सगर्हितं वा स ददाति नैव । ततो ऽस्य तत् पारमिताभिधानं परां विशुद्धिं समुपैति दानम् ॥ Ps_1.43 ॥ दानोद्भवं तस्य च पुण्यराशिं लोकात् समग्रादपि पिण्डितानि । पुण्यानि नैवाभिभवन्ति यस्माल्लोकोत्तमत्त्वं स ततो ऽभ्युपैति ॥ Ps_1.44 ॥ पञ्चस्वभिज्ञासु विनिश्चितात्मा लोकाय यद्वर्षति दानवर्षम् । समन्ततस्तस्य कुतः प्रमाणं परिक्षयो वा सततप्रवृत्तेः ॥ Ps_1.45 ॥ यदक्षयाणां जगतां हिताय ज्ञानस्य हेतुश्च यदक्षयस्य । त्रैधातुकेन क्षयिणा न तच्च संलिप्यते व्योमवदम्बुदेन ॥ Ps_1.46 ॥ तच्छून्यताकारसमाहितं च निमित्तदोषैः परिवर्जितं च । अकिंचनक्लेशवियोगसिद्धेस्तेनाक्षयं तत्कथितं मुनीन्द्रैः ॥ Ps_1.47 ॥ अस्मिन् पुनः सत्पुरुषावदाने दाने निदाने सुखविस्ताराणाम् । चिकीर्षता योगमनित्यसंज्ञा भोगेषु कार्या करुणा च लोके ॥ Ps_1.48 ॥ भोगाननित्यानभिवीक्षमानः सात्म्यं गतायां च ततः कृपायाम् । स निश्चयं गच्छति दीयते यद् एतान् मदीयां न तु यद्गृहे मे ॥ Ps_1.49 ॥ यद्दत्तम् अस्मान् न भयं कदा चिद् गेहे यदस्माद्भयमभ्युपैति । साधारणं रक्ष्यमतर्पकं च दत्ते तु नैते प्रभवन्त्यनर्थाः ॥ Ps_1.50 ॥ सुखं परत्रापि करोति दत्तम् इहैव दुःखं प्रकरोत्यदत्तम् । उल्कास्वभावं हि धनं नराणाम् अत्यज्यमानं व्यसनं ददाति ॥ Ps_1.51 ॥ अदीयमानं निधनं प्रयाति निधानतां याति हि दीयमानम् । धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन ॥ Ps_1.52 ॥ यद्दत्तमेतद्विदुषां प्रशस्यं बालो जनस्तन्निचयप्रशंसी । प्रायो वियोगो हि परिग्रहेभ्यो दानाद्भवत्यभ्युदयो यशश्च ॥ Ps_1.53 ॥ दत्तं न तत्क्लेशपरिग्रहाय क्लेशाय मात्सर्यमनार्यधर्मः । यद्दीयते सत्पथ एष तस्माद् अतो ऽन्यथा कापथमाहुरार्याः ॥ Ps_1.54 ॥ अभ्यागते याचनके च तेन संबोधिसंभारविवृद्धिहेतौ । तत्प्रेष्यसंज्ञात्मनि संनिवेश्या कल्याणमित्रप्रियता च तस्मिन् ॥ Ps_1.55 ॥ महात्मनां यत्प्रतनूभवन्ति रागादयो याचनकान्निशम्य । तेनोत्सवाभ्यागममप्यतीत्य तेषां प्रियं याचनकोपयानम् ॥ Ps_1.56 ॥ स चेत्पुनर्याचनके ऽपि लब्धे दातुं न शक्नोत्यतिदुर्बलत्वात् । तेनानुनेयो मधुरेण साम्ना स याचकः स्यान्न यथा समन्युः ॥ Ps_1.57 ॥ कार्यश्च मात्सर्यविनिग्रहाय मोहप्रहाणाय च तेन यत्नः । तथा यथा याचनकः कदा चिद् वैमुख्यदीनो न ततो व्यापैति ॥ Ps_1.58 ॥ संबोधिचित्तं कुत एव तस्य द्रव्ये ऽपि यो मत्सरमभ्युपैति । वासः सुचित्तस्य हि नास्ति दोषैरम्भोनिधानस्य शवैर्यथैव ॥ Ps_1.59 ॥ तस्मात् त्यक्त्वा सर्वतः सर्वदोषान् बोधिप्रार्थी सर्वदा सर्वदः स्यात् । त्रातुं लोकानेकवीरः क्व चित्तं चेष्टा दैन्यानूर्जितेयं क्व चैव ॥ Ps_1.60 ॥ मूलं दानस्यास्य संबोधिचित्तं तन्न त्याज्यं दित्सता दानमीदृक् । तं संबुद्धास्त्यागिनामग्रमाहुर्यो लोकेषु त्यागमाधित्सुरग्रम् ॥ Ps_1.61 ॥ ॥ दानपारमितासमासः ॥ ___________________________________________________________________________ 2. शीलपारमितासमासः संबुद्धशीलाभरणाभिरामान् कर्तुं जनानुत्पतितादरेण । स्वमेव शीलं परिशोध्यमादौ शीलं हि शक्तेर्बलमादधाति ॥ Ps_2.1 ॥ लोके तथा प्रेम निवेशयेत स्वप्ने ऽपि न द्रोहरुचिर्यथा स्यात् । परोपकारैकरसः परेषां भोगानहीनामिव न स्पृशेच्च ॥ Ps_2.2 ॥ द्वन्द्वप्रवृत्तेर्विनिवृत्तबुद्धिः प्रागेव दारप्रणयात् परस्य । कुर्वीत लोकस्य हितार्थकर्ता कायेन चेष्टाः सुजनस्य चेष्टाः ॥ Ps_2.3 ॥ माधुर्यरम्यामपि कालयुक्तां सत्यानुकूलामविभेदिनीं च । सद्धर्मतत्त्वाधिगमाय वाणीं ब्रूयाद्विपक्षादुपरम्य तस्याः ॥ Ps_2.4 ॥ कार्यं प्रयत्नेन मया यदस्मै तत्साधनेन स्वयमेव लब्धम् । परस्य सौख्येष्विति तुष्टचित्तः कुर्यान् मनोनिर्विषयामभिध्याम् ॥ Ps_2.5 ॥ ममैव दौरबल्यमिदं यदेष क्लेशास्वतन्त्रः स्वहितं न वेत्ति । परापराधेष्वपि कार्य एवं व्यापादवह्निप्रशमाय यत्नः ॥ Ps_2.6 ॥ कुदृष्टिसंज्ञं च तमःप्रतानं ज्ञानप्रकाशैर्मनसो निरस्य । कुर्यादहार्यां नरदेववर्ये भक्तिं guïÃbhyÃsavirƬhamÆlÃm // Ps_2.7 // स्वर्गस्य मोक्षस्य च सत्पथेभ्यो नैवोच्चलेत् कर्मपथेभ्य एभ्यः । अत्र स्थितानां हि जगद्धितार्थाश्चिन्ताविशेषाः सफलीभवन्ति ॥ Ps_2.8 ॥ समासतः शीलमिदं वदन्ति यः संवरः कायवचोमनस्तः । कार्त्स्न्येन चात्रैव यतः स तस्माद् एतान्ययत्नेन विशोधयेच्च ॥ Ps_2.9 ॥ हिंसानिवृत्तप्रणयो ददाति सौम्यस्वभावादभ्यं जनानाम् । या वासना दोषकृतास्य चित्ते तां चाप्रयत्नेन समुच्छिनत्ति ॥ Ps_2.10 ॥ मैत्रीविशेषानुगते च चित्ते वैरानुबन्धेषु शमम् गतेषु । सुखप्रबोधः सुखमेव शेते क्षीणाशुभस्वप्नविकारदोषः ॥ Ps_2.11 ॥ कुर्वन्ति रक्षांस्यपि चास्य रक्षां न दुर्गतिभ्यो भयमभ्युपैति । प्राप्नोति चारोग्यगुणाभिराममायुः प्रकृष्टं सुगतिप्रतिष्ठम् ॥ Ps_2.12 ॥ अतश्च संबोधिमुपागतानां तथागतानाममितप्रयामम् । निर्वर्तते चित्तवशानुवर्ति लोकस्य सौख्योपचयाय वायुः ॥ Ps_2.13 ॥ अनाददानस्तु परस्य भोगान् आप्नोति भोगान्महतः परत्र । नरेन्द्रदायादगणैरहार्यान् गिरीनिव श्वासनवैरहार्यान् ॥ Ps_2.14 ॥ आचारशुद्ध्यानुगतप्रियत्वं विश्वासपात्रत्वमिहैव याति । अतः परोपक्रमनिर्विशङ्को गतिप्रतीघातमुपैति नैव ॥ Ps_2.15 ॥ असारबुद्धिर्धनविस्तरेषु भवत्ययत्नेन विशुद्धशीलः । तस्मादुपक्लेशविशुद्धबुद्धिरनुत्तरां च स्वयमेति बोधिम् ॥ Ps_2.16 ॥ कामेषु मिथ्याचरणान्निवृत्तो जितेन्द्रियत्वात् प्रशमाभिरामः । प्राप्नोति लोकस्तुतिभिः समन्तात् कीर्तिं दिगन्तेषु विकीर्यमाणम् ॥ Ps_2.17 ॥ न चापि कं चित्प्रमदासु रागं करोति मातृरिव वीक्षमाणः । अस्माच्च पुण्योपचयान् मुनीन्द्रः संजायते वारणवस्तिकोषः ॥ Ps_2.18 ॥ वाचो ऽनृतायास्तु निवर्तमानः prÃmodyavächÃÂhyavimuktacitta÷ / आदेयसिद्ध्या वचनस्य सत्त्वान् करोति धर्माभिमुखान् अयत्नात् ॥ Ps_2.19 ॥ दिवौकसां च प्रियतां यदेति सत्यप्रियश्चित्रमिदं न तादृक् । देवस्वभावो गुणपक्षपाती प्रत्यक्षिणस्तच्चरितेषु ते च ॥ Ps_2.20 ॥ प्रमाणभूतो भवति प्रियश्च यल्लौकिकानामिदमत्र चित्रम् । प्रायेण लोको हि गुणैर्दरिद्रः स्वेनानुमानेन परान्मिनोति ॥ Ps_2.21 ॥ त्यक्त्वेव नीलोत्पलिनीवनानि विशेषदर्शी कमलायमाने । तस्यानने संश्रयमभ्युपैति प्रह्लादनो गन्धविधिर्मनोज्ञः ॥ Ps_2.22 ॥ भ्राजिष्णुना दुर्गतितारकेण ज्ञानेन पश्यंश्च समासमानि । स आत्मसाक्षी समुपैति लज्जां यादृच्छिकैरप्यशुभैर्वितर्कैः ॥ Ps_2.23 ॥ एवं स शुद्धप्रकृतिः क्रमेण न शङ्क्यते ऽन्यैर्न च शङ्कते ऽन्यान् । ततो ऽस्य सत्याभ्यनुवर्तनी वागरक्षतां याति तथागतत्वे ॥ Ps_2.24 ॥ कायः परोपक्रमणैरभेद्याः परैरहार्या परिवारसंपत् । पैशून्यमुक्तस्य भवत्यभेद्या श्रद्धा च धर्मे प्रतिपत्तिसारा ॥ Ps_2.25 ॥ मैत्रीमभेद्यामविसंवदन्तीं कृपां च लोकार्थमसंत्यजन्तीम् । प्राप्नोति चाभेद्यतमान् मुनित्वे जन्मान्तरस्थानपि शिष्यसंघान् ॥ Ps_2.26 ॥ क्रोधस्य सैन्याग्ररजःप्रतानं संकल्पचण्डानिलविप्रकीर्णम् । यशोवपुर्ध्वंसनमित्यपास्यं मैत्र्यम्बुवाहैः परुषाभिधानम् ॥ Ps_2.27 ॥ अस्मान्निवृत्तो मधुरैर्वचोभिर्लोकस्य चेतांसि वशीकरोति । लोकस्य च प्रेम्णि virƬhamÆle सैवास्य वाग्ग्राह्यतरत्वमेति ॥ Ps_2.28 ॥ अतश्च lokächataÓo विनीय तेषां समावृत्य च दुःखमार्गम् । न दुर्गतिं गच्छति पुण्यकर्मा धर्मो हि रक्षेह परत्र चैव ॥ Ps_2.29 ॥ दूरादपि व्यक्तपदानुनादः श्रीमान् अदूरे ऽपि सुखस्वभावः । मेघस्वनोदग्रतरस्ततो ऽस्य ब्रह्मस्वरो वक्त्रम् अलंकरोति ॥ Ps_2.30 ॥ अबद्धवाक्याद्विरतः प्रियत्वम् एकान्ततो याति विचक्षणानाम् । सत्याभिधाने क्रमते सबुद्धिः प्राप्नोति माहात्म्यम् अकृत्रिमं च ॥ Ps_2.31 ॥ अस्माच्च पुण्यान् मुनिराजभावे gÃmbhÅryagƬhÃn परिपृच्छमानः । प्रश्नाननेकानपि चैककाले निःसंशयं व्याकुरुते स वाचा ॥ Ps_2.32 ॥ प्रेत्येह चानर्थफलैरवन्ध्यां वन्ध्यामभिध्यां समपास्य बुद्ध्या । अनीर्ष्यभावादतिकाङ्क्षितां स प्राप्नोति विस्तीर्णतरां समृद्धिम् ॥ Ps_2.33 ॥ चित्ते विशुद्धे च तदाश्रयाणि वाक्कायकर्माणि शुचीभवन्ति । नभस्तले कालगुणाभिरामे तारागणानामिव मण्डलानि ॥ Ps_2.34 ॥ पुण्याधिपत्यात्क्रमते च बुद्धिस्तस्योपभोगेषु सदोत्तमेषु । प्रयाति राज्ञामपि संमतत्वम् अधृष्यतां च प्रतिगर्वितानाम् ॥ Ps_2.35 ॥ वैकल्यमायान्ति न चेन्द्रियाणि सत्कर्मनिर्वृत्तबलानि तस्य । अतश्च लोकत्रयपूज्य एकः शास्ता भवत्यप्रतिवर्त्यचक्रः ॥ Ps_2.36 ॥ व्यापाददाहज्वरविप्रमुक्तः साधुस्वभावाभिनयो नयेन । व्यक्तीकरोतीव मनःप्रसादं स्वस्थप्रशान्तेन विचेष्टितेन ॥ Ps_2.37 ॥ हिंसात्मके विग्रहसंहिते वा कर्मण्यनार्याचरिते शठे वा । न चास्य बुद्धिः क्रमते कदाचिन् मैत्रीसुखास्वादविशेषलाभात् ॥ Ps_2.38 ॥ लोके व्रजत्यार्यजनेन साम्यं संमान्यते दैवतवज्जनेन । न ब्रह्मलोको ऽपि च दुर्लभो ऽस्य प्रस्निग्धकर्मण्यमनःपथस्य ॥ Ps_2.39 ॥ हिताभिनन्दी जगतामयत्नात् प्रसादयत्येव च मानसानि । रम्यः शरत्काल इवापगानां तोयानि मेघागमदूषितानि ॥ Ps_2.40 ॥ रूपेण सर्वप्रियदर्शनेन ज्ञानास्पदेनाद्भुतचेष्टितेन । एकीकरोतीव ततो मुनित्वे लोकस्य विज्ञानपृथक्त्वसिद्धिम् ॥ Ps_2.41 ॥ कुदृष्टिपङ्कक्रमणं लसंस्तु प्राप्नोति कल्याणहृदः सहायान् । कर्मस्वको ऽस्तीति च कर्म पापं विशस्यमानो ऽपि करोति नैव ॥ Ps_2.42 ॥ भवत्यकम्प्या च जिणे ऽस्य भक्तिर्नायस्यते कौतुकमङ्गलैश्च । आर्ये च मार्गे लभते प्रतिष्ठां विशेषगामित्वमतो ऽभ्युपैति ॥ Ps_2.43 ॥ सत्कायदृष्ट्युच्चलितः स याति न दुर्गतिं हेतुपरिक्षयेण । ज्ञानेन चानावरणेन युक्तो दिवःपृथिव्योर्विचरत्यसङ्गः ॥ Ps_2.44 ॥ प्रत्येकबुद्धैरपि चानवाप्ताः सर्वे ततो ऽस्याभिमुखीभवन्ति । जगद्धितार्थेषु विजृम्भमाणाः सर्वज्ञभावाय मुनीन्द्रधर्माः ॥ Ps_2.45 ॥ इमां विभूतिं गुणरत्नचित्रां श्लाघ्यां स्वयंग्राहगुणाभिरामाम् । को नाम विद्वान् न समाददीत विशेषतः sattvahitÃbhilëŠ// Ps_2.46 // दिव्याभिरामा मनुजेषु संपत् प्रकृष्टसौख्यैकरसा च दिव्या । शीलाद्यदि स्यात् किमिवात्र चित्रं यस्मात् प्ररोहन्त्यपि बुद्धधर्माः ॥ Ps_2.47 ॥ शीलच्युतस्त्वात्महिते ऽप्यशक्तः कस्मिन् परस्यार्थविधौ समर्थः । तस्माद् विशेषेण परार्थसाधोर्न न्याय्यमस्मिञ्छीथिलादरत्वम् ॥ Ps_2.48 ॥ विवर्जयेदण्वपि वर्जनीयं तस्माद्भयं तीव्रमवेक्षमाणः । न बोधिसत्त्वाभ्युचितं च शीलं विखण्डयेदात्मसुखोदयेन ॥ Ps_2.49 ॥ न च्छिद्रदोषैः परिजर्जरं वा स्त्रीकेलिसंवाहनवीक्षणाद्यैः । न दुर्जनक्लेशपरिग्रहाद् वा कुर्वीत शीलं शबलप्रकारम् ॥ Ps_2.50 ॥ kalmëado«Ãpagataæ निषेव्यम् एकान्तशुक्लोपचयेन शीलम् । स्वेच्छागतित्वाच्च भुजिष्यवृत्तं विद्वत्प्रशंसाभरणानवद्यम् ॥ Ps_2.51 ॥ समग्रशिक्षापदपूरणाच्च संपूर्णमामर्षविवर्जितं च । चेतोविशुद्धिप्रतिबिम्बभूतैस्तीव्रैः परार्थैकरसैः प्रयोगैः ॥ Ps_2.52 ॥ स्मृत्याश्रयाच्चेन्द्रियसंवरेण शीलस्य संरक्षणतत्परः स्यात् । लोकस्य दौःशील्यमभिप्रवृद्धं तमः सहस्रांशुरिवापनेष्यन् ॥ Ps_2.53 ॥ दुःखप्रतीकारनिमित्तसेव्यैः कायव्रणालेपनवेष्टनाद्यैः । न्यायोपलब्धैः परितुष्टचित्तो ऽपराननोल्लोकनकातरः स्यात् ॥ Ps_2.54 ॥ श्लाघ्येषु सर्वेष्वपि वर्तमानः शीलानुकूलेषु गुणोदयेषु । अविस्मितत्वादपराधमानी कीर्तेर्बिभीयाच्च तदुद्भवायाः ॥ Ps_2.55 ॥ लाभप्रकारो हि गुणप्रकाशाच्छत्रुत्वमभ्येति सुहृन्मुखेन । सरोरुहाणामिव शीतरश्मिः श्रेयः प्रमाथी शिथिलव्रतानाम् ॥ Ps_2.56 ॥ शीलं गुणाभ्यासविधिं वदन्ति संबोधिचित्ते च गुणाः समग्राः । अभ्यस्यते तच्च कृपागुणेन कारुण्यशीलः सततं ततः स्यात् ॥ Ps_2.57 ॥ यन्निश्रितं कामभवे ऽपि नैव संतिष्ठते नैव च रूपधातौ । आरूप्यधातौ यदसंस्थितं च तत्तत्त्वतः शीलमुदाहरन्ति ॥ Ps_2.58 ॥ यो लोकधातुष्वमितेषु sattvächÅle प्रतिष्ठापयिषुः समग्रान् । निषेवते लोकहिताय शीलं तदुच्यते पारमितेति तज्ज्ञैः ॥ Ps_2.59 ॥ शीलं विशेषाधिगमस्य मार्गो दायाद्यभूतं करुणात्मकानाम् । ज्ञानप्रकर्षस्य शुचिस्वभावो नष्टोद्धवा मण्डनजातिरग्रा ॥ Ps_2.60 ॥ लोकत्रयव्यापि मनोज्ञागन्धं विलेपनं प्रव्रजिताविरोधि । तुल्याकृतिभ्यो ऽपि पृथग्जनेभ्यः शीलं विशेषं कुरुते नराणाम् ॥ Ps_2.61 ॥ अकत्थनानामपि धीरभावाद् विनापि वाग्भेदपरिश्रमेण । अत्रासनाभ्यानतसर्वलोकं त्यक्तावलेपोद्धवमीश्वरत्वम् ॥ Ps_2.62 ॥ अप्यप्रकाशान्वयसंस्तवानाम् अकुर्वतामप्युपकारसारम् । निष्केवले शीलविधौ स्थितानाम् असंस्तुतानामपि यन्नराणाम् ॥ Ps_2.63 ॥ रजांसि पादाश्रयपावितानि प्रणामलब्धानि समुद्वहन्ति । cƬÃgralagnÃni मनुष्यदेवाः श्रीमत्तरं शीलमतः कुलेभ्यः ॥ Ps_2.64 ॥ तस्मान् न दुर्गतिभयेन न राज्यहेतोर्न svargasaæpadabhilëasamudbhavena / सेवेत शीलममलं न हि तत्तथा स्याल्लोकार्थसिद्धिपरमस्तु भजेत शीलम् ॥ Ps_2.65 ॥ ॥ शीलपारमितासमासः ॥ ___________________________________________________________________________ 3. क्षान्तिपारमितासमासः संमोहनीं मन्मथपक्षमायां प्राहुः सुखां चैव विमोक्षमायाम् । तस्यां न कुर्यात् कैव क्षमायां प्रयत्नमेकान्तहितक्षमायाम् ॥ Ps_3.1 ॥ परापराधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा । गुणाभिनिर्वर्तितचारुसंज्ञा क्षमेति लोकार्थचरी कृपाज्ञा ॥ Ps_3.2 ॥ परार्थमभ्युद्यतमानसानां दीक्षां तितिक्षां प्रथमां वदन्ति । सेतुर्जलानीव हि रोषदोषः श्रेयांसि लोकस्य समावृणोति ॥ Ps_3.3 ॥ अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसंपदग्रा । व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः ॥ Ps_3.4 ॥ क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः । प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति ॥ Ps_3.5 ॥ प्रतिक्रिया दुर्जनवाग्विषाणां प्रह्लादनी ज्ञाननिशाकराभा । धीरप्रकारा प्रकृतिर्यतीनां क्षान्तिर्गुणानाम् अधिवासभूमिः ॥ Ps_3.6 ॥ सत्त्वस्य गाम्भीर्यमयस्य सारो घनागमः क्रोधनिदाघशान्त्यै । व्यतीतवेलस्य गुणार्णवस्य व्यापी स्वनः क्षान्तिमयो ऽभ्युदेति ॥ Ps_3.7 ॥ आ ब्रह्मलोकादधिरोहाणार्था सोपानपङ्क्तिर्गतखेददोषा । कर्मान्तशाला गुणशीभरस्य रूपस्य सल्लक्षणभूषणस्य ॥ Ps_3.8 ॥ उन्मूलनी वैरफलाचितानां क्षमासरिद्दोषमहाद्रुमाणाम् । संबोधिचित्तस्य विवर्धितस्य गुणाम्बुरशेः सततानुकूला ॥ Ps_3.9 ॥ शुभा परत्रापि हिते समृद्धिर्जगद्धितार्थस्य परा विवृद्धिः । शुभस्वभावातिशयप्रसिद्धिः क्षान्तिर्मनःकायवचोविशुद्धिः ॥ Ps_3.10 ॥ संसारदोषैर्न च च्छेदमेति सत्त्वान् कृपास्निग्धमवेक्षमाणः । सत्कर्मभिर्लोकहितैः समन्ताद् यशोमयत्वं व्रजतीव लोके ॥ Ps_3.11 ॥ न स्पृश्यते विस्मयवाच्यदोषैर्ज्ञानावदानेन तितिक्षुरेव । अनित्यताक्षान्तिबलोदयाच्च प्रहर्षमायाति सुखे ऽपि नैव ॥ Ps_3.12 ॥ संकोचमायाति न चायशोभिर्विसारिणा क्षान्तिबलश्रयेण । अतश्च शेषैरपि लोकधर्मैरनिश्रितत्वान्न स चापलीति ॥ Ps_3.13 ॥ तीव्रप्रकारैरपि विप्रकारैर्न विक्रियां यान्ति सतां मनांसि । d­¬hÃbhilëÃïi मुनीन्द्रभावे क्षान्त्या बलाधानसुसंस्कृतानि ॥ Ps_3.14 ॥ स क्षान्तिधीरेण च मानसेन कष्टानि संदर्शयते तपांसि । दर्पोन्नतिं तीर्थकृतां मनःसु नीचैः करिष्यन् हितकाम्ययैव ॥ Ps_3.15 ॥ लोको 'yamÃtmÃbhiniveÓasamƬha÷ शेषान् परानित्यभिमन्यमानः । तद्विप्रकारैरभिभूतचेता<;÷>; क्षमावियोगात् परिखेदमेति ॥ Ps_3.16 ॥ कृपासनाथानि सतां मनांसि क्षान्त्या कृतस्वस्त्ययनक्रियाणि । नष्टात्मदृष्टिणि परापकारान् न विक्रियां यान्ति गुणानुरागात् ॥ Ps_3.17 ॥ मिथ्याविकल्पो हृदयज्वरस्य क्रोधस्य हेतुर्धृतिदुर्बलानाम् । सम्यग्विकल्पस्तु समादधाति क्षान्तिप्रकारां मनसः प्रशान्तिम् ॥ Ps_3.18 ॥ विकल्पसन्निश्रयसंश्रितायां क्षान्त्यां न तु स्याच्चलितावकाशः । प्रत्यूषवातस्फुरिते ऽम्भसीव संपूर्णचन्द्रप्रतिबिम्बलक्षयाः ॥ Ps_3.19 ॥ विकल्पशान्तिं परमार्थतस्तु क्षान्तिं क्षमातत्त्वविदो वदन्ति । तस्माद्विकल्पोपशमे यतेत स्वप्नोपमं लोकमवेक्षमाणः ॥ Ps_3.20 ॥ चक्षुः किम् आक्रोशति चक्षुरेतच्छ्रोत्रादि वाक्रोशति किं तदादि । यैवं क्षमा सायतनान्ववेक्षा न क्षान्तिरेषा परमार्थतस्तु ॥ Ps_3.21 ॥ वक्ता वचश्चैतदनित्यमेव श्रुतिर्विकल्पो ऽपि च यो ममायम् । अनित्यभावप्रविकल्पनैषा न क्षान्तिमेताम् परमां वदन्ति ॥ Ps_3.22 ॥ कर्तापकारस्य न कश्चिदस्ति नैवास्ति कश्चित्क्रियाते च यस्य । नैरात्मसंदर्शनसिद्धिरेषा न क्षान्तिरेषापि गतप्रकर्षा ॥ Ps_3.23 ॥ तत्तत्प्रतीत्य प्रभवन्ति भावा निन्दाप्रशंसासुखदुःखसंज्ञाः । प्रतीत्यसिद्धेरवतारभूमिर्न क्षान्तिरत्यन्तसमाहितैषा ॥ Ps_3.24 ॥ यद्येसा संमोहमहाग्रहेण पर्यस्तचेता ननु नाहमेवम् । इत्युन्नते चावनते च चित्ते क्षान्तिप्रकर्षस्य कुतो ऽवकाशः ॥ Ps_3.25 ॥ प्रध्वंसिनी वर्णलवप्रतिश्रुद्यन्त्रादिवैकैकश उच्चरन्ती । कुर्यां कथं कस्य च कां च pŬÃm एषापि न क्षान्तिरतिप्रकृष्टा ॥ Ps_3.26 ॥ यद्येसा मत्पापपरिक्षयार्थं न वीक्षते स्वामपि dharmapŬÃm । अस्मान् न कल्याणतरं हि मित्रम् असावपि क्षान्त्युपचारा एव ॥ Ps_3.27 ॥ कर्मस्वतां एव हि वीक्षमाणस्तितिक्षते तद्गुणदर्शनाच्च । नैवंप्रकारापि हि नैष्ठिकत्वं क्षान्तिर्विकल्पोपहता प्रयाति ॥ Ps_3.28 ॥ अनित्यदुःखाशुचिनिःस्वभावता मम क्षमन्ते न तु तद्विपर्ययाः । इयं विपक्षप्रशमक्षमा क्षमा द्वयप्रवृत्तेर्न तु पारमार्थिकी ॥ Ps_3.29 ॥ अयत्नतत्त्वार्थविचक्षणो जनः परोपकारेषु यतः प्रवर्तते । क्षमा न चैवं समतां समेति या यतः क्षमैवं न विकल्पनक्षया ॥ Ps_3.30 ॥ निरोधम् आयान्ति यदा त्वशेषताः समाधिकन्यूनविकल्पनक्रमाः । अनुत्तरां क्षान्तिममानगोचरां वदन्ति तामद्वायमार्गचारिणाः ॥ Ps_3.31 ॥ स्वतः परस्मादुभयादहेतुतो यथा न भावाः प्रभवन्ति के चन । स्वतः परस्माद् उभयाद् अहेतुतस्तथा न भावा विभवन्ति के चन ॥ Ps_3.32 ॥ नष्टाद् अनष्टाद् उभयाच् न नोभयान् न जातु कार्यं खलु विद्यते क्व चित् । तथापि कार्यं समुदेति वस्तुनो येत्थं क्षमा सा द्वयवर्जिता क्षमा ॥ Ps_3.33 ॥ सतो ऽसतो वास्ति न जन्म जन्मना विना निरोधो ऽपि न कस्य चित् क्व चित् । स्वभावशून्यामिति भावकल्पनां विपश्यतः क्षान्तिरुदेति नैष्ठिकी ॥ Ps_3.34 ॥ अवाप्य यां व्याक्रियते सहस्रशो जिनैरसौ नाम जिनो भविष्यति । प्रवर्तते लोकहितक्रियाविधिः समाहितस्यैव च तस्य सर्वदा ॥ Ps_3.35 ॥ यावच्च भावाभिनिविष्टबुद्धिरत्र द्वयं तावदुपैति मोहात् । तथानिमित्तं च विमोक्षहेतुर्दुरे भवत्यस्य यथा क्षितेः खम् ॥ Ps_3.36 ॥ उपैति धर्मप्रणिधानकर्मसु प्रभुत्वमृद्धावधिमुक्तिजन्मसु । तथा परिष्कारविधौ स्वचेतसि प्रकर्षिणि ज्ञानबले तथायुषि ॥ Ps_3.37 ॥ अवाप्य चैतद्वशितामयं धनं प्रकृष्टं अक्षिष्णु परार्थसाधनम् । जनस्य कृच्छ्रेषु पतिष्यतः सतः स जायते धारणकारणं विभुः ॥ Ps_3.38 ॥ तस्मात् परार्थमहतीं धुरमुद्वहद्भिः क्षान्तेरुपायविधिरेष सदानुगम्यः । अत्र स्थितस्य हि भवन्ति परार्थचित्ताः सर्वा<;÷>; क्रिया गुणफलाभरणाभिरामाः ॥ Ps_3.39 ॥ अस्यां हि भक्तिरपि या pravirƬhamÆlà तामभ्यसन्ति मुनयो मुनिराजभावे । श्रद्धानुविद्धमनसां न हि धर्ममार्गे दृष्टो मनोरथरथस्य यतो ऽक्षभङ्गः ॥ Ps_3.40 ॥ ॥ क्षान्तिपारमितासमासः ॥ ___________________________________________________________________________ 4. वीर्यपारमितासमासः सर्वंसहे क्षान्तिबले च rƬhe सर्वाद्भुतान्यारभते स शौर्यात् । वीर्येण कार्यान्तमहाबलेन यस्मात् स देवानपि यात्यतीत्य ॥ Ps_4.1 ॥ सुदृश्यपाराण्यपि लौकिकानि कार्याणि निर्वीर्यदुरुत्तराणि । अप्राप्यरूपं तु न किं चिद् अस्ति खेदानभिज्ञेन पराक्रमेण ॥ Ps_4.2 ॥ आरब्धम् एवोत्सहते न हीन आरभ्य मध्यस्तु विषादमेति । परार्थम् अश्रान्तपराक्रमास्ते निर्वाणमुत्सृज्य समारभन्ते ॥ Ps_4.3 ॥ प्रायेण दैन्योपहतो जनो ऽयं स्वाधीनवीर्यो ऽपि गुरुस्वकार्यः । अहीनवीर्यस्य तु मेरुसारो ऽप्यखेदसाध्यः परकार्यभारः ॥ Ps_4.4 ॥ संसारकोट्योरुभयोः समानैः प्रयामसारैर्दिवसैर्यदि स्युः । संवत्सरास्तत्प्रचयातिदीर्घैः कल्पैः समुद्रोदकबिन्दुतुल्यैः ॥ Ps_4.5 ॥ उत्पादयेयं यदि बोधिचित्तम् एकैकमेतेन पराक्रमेण । संभारशेषं चिनुयां तथापि भूयःसमुत्सारितखेददैन्यः ॥ Ps_4.6 ॥ एकैकमेवं यदि बोधिचित्तं प्राप्येत संभारविधिश्च शेषः । तथापि बोधिं समुदानयेयं कृपासमुत्साहितधैर्यसारः ॥ Ps_4.7 ॥ संसारदुःखं स्वमचिन्तयित्वा संनाहदार्ढ्यं यदचिन्त्यमेवम् । आद्यं समादानमिदं वदन्ति वीरव्रतानां करुणात्मकानाम् ॥ Ps_4.8 ॥ पद्भ्यां अतिक्रम्य कुकूलकल्पां कृत्स्नां महीमायुधसंवृतां वा । यद्द्रष्टुम् अप्युत्सहते मुनीन्द्रान् पातुं शिवं धर्मरसायनं वा ॥ Ps_4.9 ॥ संसारपङ्काज्जनता मयेयम् उद्धृत्य निर्वाणसुखे निवेष्या । उत्क्षेपनिक्षेपविधौ पदानां यच्चित्तमेवं च समाददाति ॥ Ps_4.10 ॥ यद् वा हितार्थं क्रमते परस्य पुण्यानि वा लोकहिताय चित्तम् । पराक्रमः सो ऽक्षयविक्रमाणां श्रीमत्समादानविधौ द्वितीयः ॥ Ps_4.11 ॥ पुण्यस्य चोत्पादसमानकालं संबुद्धभावे परिणामनं यत् । तदक्षयत्वं समुदागमाय शुभं समादानम् उदाहरन्ति ॥ Ps_4.12 ॥ महत्सु वाम्भःसु यथा निषिक्तो नैवोदबिन्दुः क्षयमभ्युपैति । संबुद्धभावे परिणामितस्य तथैव पुण्यस्य न संक्षयो ऽस्ति ॥ Ps_4.13 ॥ तथा हि कारुण्यविशुद्धबुद्धिः सर्वज्ञभावाय फलन्त्यमूनि । पुण्यानि लोकस्य चराचरस्येत्येवं स तान्यारभते सुसत्त्वः ॥ Ps_4.14 ॥ महात्रिसाहस्रगतं जनौघं निर्वापयेदेकदिने न कश्चित् । कल्पं तथा नैव च सत्त्वधातोस्तेनापि किं चित् परिपाचितं स्यात् ॥ Ps_4.15 ॥ श्रुत्वापि सत्त्वाक्षयतां इमां यः सत्त्वानशेषान् विनिनीषुरेव । vi«Ãdado«ÃnavalŬhavÅrya÷ कस्तस्य दूरस्थ इहार्थसारः ॥ Ps_4.16 ॥ यः पुण्यराशिर्जगतां समग्रस्तावत्प्रमाणैर्दशभिर्जिनस्य । निवृत्तिमागच्छति रोमकूप एकैक एकैकसुजातरोमा ॥ Ps_4.17 ॥ शतेन भूयो गुणितेन तेन पुण्येन रोमास्पदसंश्रितेन । भवत्यनुव्यञ्जनमेकमेव शेषाणि तस्य प्रभवन्ति काये ॥ Ps_4.18 ॥ तावद्गुणादेव च पुण्यराशेस्तस्माद् अनुव्यञ्जनसंप्रविष्टात् । प्रत्येकशस्तस्य जिनत्वशंसि निर्वर्तते लक्षणचित्रकर्म ॥ Ps_4.19 ॥ सल्लक्षणोत्पत्तिनिमित्तभूतात् सहस्रसंख्यागुणिताच्च पुण्यात् । निर्वर्तते तस्य मनोज्ञवर्णा संपूर्णचन्द्रस्फुटकान्तिरूर्णा ॥ Ps_4.20 ॥ ऊर्णाभिनिर्वृत्तिकर्मं च पुण्यं शतप्रमाणैर्गुणितं सहस्रैः । करोति तस्यानवलोकनीयं छत्तराभमुष्णीषललामशीर्षम् ॥ Ps_4.21 ॥ अयं मया पुण्यनिधिः परार्थं संचेय इत्युत्तमबोधिचित्ते । वीर्योन्मुखे केन मुखेन तस्मिंल्लयप्रवृत्तिर्लभतां प्रवेशम् ॥ Ps_4.22 ॥ सर्वे ऽपि सत्त्वा यदि लोकधातौ प्रत्येकबुद्धैः सदृशा भवेयुः । ज्ञानेन तेभ्यो ऽभ्यधिकप्रभावः क्षान्तिस्थ एको ऽपि हि बोधिसत्त्वः ॥ Ps_4.23 ॥ तथैव च क्षान्तिबलस्थितेभ्यो विशेषं आयात्यविवर्तनीयः । अश्रान्तवीर्यः कुशलप्रयोगे यल्लौकिके चैव तदुत्तरे च ॥ Ps_4.24 ॥ तेभ्यः पुणश्चाधिक एव दूरं य एकजातिप्रतिबद्धबोधिः । क एव वादो दृढवीर्यवत्सु ये बोधिमूले प्रथमं निषण्णाः ॥ Ps_4.25 ॥ तादृग्विधज्ञानविशुद्धिपूर्णः स्याद् यद्यशेषेन च लोकधातुः । यायात् कलां सो ऽपि न बोधिमूले स्थितस्य मारातिकृतान्त्यजातेः ॥ Ps_4.26 ॥ तादृग्विधज्ञानविशुद्धचित्ताः स्युर्यद्यशेषेन च सर्वलोकाः । बलप्रदेशस्य मुनेरतुल्याः कलाप्रदेशैरपि ते समग्राः ॥ Ps_4.27 ॥ इत्यद्भुतज्ञानसमुद्रमेकः कृपात्मको निस्तरितुं प्रयाति । अव्याहताज्ञः परचित्तचारे प्रज्ञावभासं च नभो विशालम् ॥ Ps_4.28 ॥ सर्वेषु सत्त्वेषु च तस्य मात्रा समानहार्दा करुणाभ्युदेति । संबुद्धधर्माश्च ततो ऽवशेषास्तस्याद्भुताः संप्रभवन्त्यशेषाः ॥ Ps_4.29 ॥ एभिः समादानगुणैरुपेतः शुद्धश्रवैः पेलवसत्त्वसत्त्वैः । अष्टाभिरङ्गैरिव तत्त्वमार्गो वीर्यप्रकर्षादधिकं विभाति ॥ Ps_4.30 ॥ वीर्यं त्रिधा यः कुशलप्रयोगस्तस्माच्च वाक्कायमनोविशेषाः । प्रस्थानविष्ठानसमाहितस्य वीर्यप्रकर्षस्य मनोमयस्य ॥ Ps_4.31 ॥ यो बोधिचित्तप्रणयः समश्च कृपा च नैरात्मगतौ क्षमा च । चतुर्विकल्पो जनसंग्रहश्च सर्वेषु धर्मेष्वनवग्रहश्च ॥ Ps_4.32 ॥ संसारपङ्के यदखिन्नता च त्रैधातुकस्यैव च नोपलब्धिः । सर्वस्वदानं न च तेन मानः समग्रशिक्षस्य न शिक्षया च ॥ Ps_4.33 ॥ परापकारैरविकारि धैर्यं चित्तस्य चात्यन्तमविक्षतिर्या । आरम्भदार्ढयं कुशलक्रियासु प्रीतिर्विवेकैकरसा च चित्ते ॥ Ps_4.34 ॥ चतुर्विधध्यानसमापनं च चित्तस्य निध्यप्तिरनात्मतश्च । अतृप्तता च श्रुतविस्तरेण न्यायप्रवेशस्तदवेक्षणाच्च ॥ Ps_4.35 ॥ या देशना चैव यथाश्रुतानां ज्ञानं च धर्मानभिलाप्यतायाम् । पञ्चस्वभिज्ञासु च यत्प्रभुत्वम् अभ्यासमात्रा च तदुत्तरायाम् ॥ Ps_4.36 ॥ यदृद्धिपादेष्वभिनिर्हृतत्वं पट्वी न चायासमयी क्रिया च । सम्यक्प्रहाणेषु च यः प्रयोगः शुभाशुभादेव च या विमुक्तिः ॥ Ps_4.37 ॥ यत्कौशलं चेन्द्रियनिर्णयेषु निरिन्द्रियान् पश्यति यच्च धर्मान् । मार्गस्य संभारविमार्गणं च न चास्य किं चिद् गमनं कुतश्चित् ॥ Ps_4.38 ॥ इत्येवमाद्यं पृथुचित्रवीर्यं प्रस्थानविष्ठानविशेषचित्रम् । अस्याक्षयत्वप्रतिपूरणार्थं प्रस्थानकर्मैव विशेषहेतुः ॥ Ps_4.39 ॥ निमित्तकर्मस्वपि न प्रवर्तते वितिष्ठते ज्ञानमये च कर्मणि । कृपागुणाद्यन् न जहाति संस्कृतं न चोरुवीर्यो ऽपि पतत्यसंस्कृते ॥ Ps_4.40 ॥ अपूर्वधर्मश्रुतिरल्परोगता दुरासदेत्वं श्रुतधर्मधारणम् । अमानुषेभ्यो ऽपि परिग्रहोदयः समाधिगोत्रप्रतिलम्भ एव च ॥ Ps_4.41 ॥ व्रजन्त्यवन्ध्या यदहर्निशं क्रिया गुणैर्न हानिं यदुत्पैति मौशलीम् । विवृद्ध एवोत्पलवच्च यद्गुणैर्मनुष्यधर्मादधिकप्रयोजनैः ॥ Ps_4.42 ॥ यशो विशालम् च सुखं सुखोदयं विनीतकार्पण्यमनस्त्वमुत्तमम् । गुणाश्च तेषामिह दृष्टधार्मिका भवन्ति वीर्यादिति को ऽत्र विस्मयः ॥ Ps_4.43 ॥ त्रैलोक्यपूज्यममितोरुगुणं संबुद्धभावमपि यान्ति यदा । वीर्यव्यापाश्रयदृढाः पुरुषा न स्याद् अतः क इव वीर्यपरः ॥ Ps_4.44 ॥ ॥ वीर्यपारमितासमासः ॥ ___________________________________________________________________________ 5. ध्यानपारमितासमासः अथ ध्यानविधौ योगं कुर्याज् ज्ञानविवृद्धये । सुखं हि कर्तुं लोकानां ज्ञानालोकादनुग्रहम् ॥ Ps_5.1 ॥ प्रसीदत्यधिकं ज्ञानं ध्यानान्मनसि निर्मले । शरदुत्सारितघने नभसीवेन्दुमण्डलम् ॥ Ps_5.2 ॥ विशुद्धशीलः कल्याणैः सहायैः सहितैर्हितैः । अल्पकृत्यः प्रशान्तात्म स्मृत्यधिष्ठानवेष्टितः ॥ Ps_5.3 ॥ निवसन् वृक्षमूलेषु शाद्वलास्तीर्णभूमिषु । अनुपस्कृतरम्येषु वनपुष्पसुगन्धिषु ॥ Ps_5.4 ॥ ध्यानसाचिव्यधीरेषु संतुष्टजनवेश्मसु । जननिर्घोषमूकत्वाद् गम्भीरावस्थितेष्विव ॥ Ps_5.5 ॥ प्रत्यरण्यनिविष्टेषु शून्येष्वायतनेषु वा । कुञ्जेषु च महीध्राणां सिंहनादानुनादिषु ॥ Ps_5.6 ॥ यत्र क्व चन वा देशे संसर्गक्लेशवर्जिते । पर्यङ्केन सुखासीनः शरीरम् ऋजु धारयन् ॥ Ps_5.7 ॥ उपस्थाप्य स्मृतिमयीं रक्षां अभिमुखीं हृदि । कृपया कुवितर्काणां कृत्वेवाक्षणघोषणाम् ॥ Ps_5.8 ॥ प्रज्ञापरिचयस्यायां कालो मे न तु निर्वृतेः । न हि सत्त्वान् अनिर्वाप्य स्वयं निर्वातुम् उत्सहे ॥ Ps_5.9 ॥ इति लोकहितावेक्षी बुद्धभावगतस्पृहः । कुर्यात् सातत्ययोगेन ध्यानारम्भसमुद्यमम् ॥ Ps_5.10 ॥ न हि विश्रम्य विश्रम्य मथ्नन्नग्निमवाप्नुयात् । स एव योगो योगे ऽपि विशेषाधिगमादृते ॥ Ps_5.11 ॥ एकत्रैव च बध्नीयाद् दृढम् आलम्बने मनः । अन्यान्यालम्बनग्राहः क्लिश्नात्येवाकुलं मनः ॥ Ps_5.12 ॥ विदर्शनाद् वीर्यबलाल्लीयमानं समुद्धरेत् । उद्धन्यमानं च मनः प्रशमेन निवारयेत् ॥ Ps_5.13 ॥ सम्यग्गतमुपेक्षितं समाधिबलनिश्चलम् । तत्रापि वा तन्मयः स्यात् सुगतज्ञानलब्धये ॥ Ps_5.14 ॥ न च ध्यानसुखास्वादः पारतन्त्र्यमनुक्रमेत् । न हि स्वसुखमात्रार्थमयम् आरम्भविस्तरः ॥ Ps_5.15 ॥ शरीरजीवितापेक्षी दैन्योपहतमानसः । न कुर्याद् वीर्यशैथिल्यमप्यादीप्ते स्वमूर्धनि ॥ Ps_5.16 ॥ लक्षयित्वा निमित्तानि मनस्तस्य समाधये । भ्रश्यमानं प्रयुञ्जीत स्मृत्यावहितया पुनः ॥ Ps_5.17 ॥ मनो निवरणेभ्यश्च विपक्षैर्विनिवर्तयेत् । स्वेच्छाप्रयातं द्विरदम् अङ्कुशाकर्षणैरिव ॥ Ps_5.18 ॥ अथ नीवरणव्याधिनाशप्रस्वस्थमानसः । दारिद्र्यादिव निर्मुक्तो महतो व्यसनादिव ॥ Ps_5.19 ॥ प्रीतियुक्तेन मनसा कामदोषान् विचारयेत् । तद्वियोगोपलभ्यां च परां सुखपरम्पराम् ॥ Ps_5.20 ॥ विद्युदुद्द्योतचपलाः फेनांशुकनिभात्मकाः । स्वप्नवत् पेलवास्वादा वञ्चनार्थमिवोदिताः ॥ Ps_5.21 ॥ पितृणामपि पुत्रेषु पुत्राणां च पितृष्वपि । प्रीतिसर्वस्वभूतेषु सुहृत्सु सुहृदामपि ॥ Ps_5.22 ॥ गुणप्रचयबद्धस्य vyƬhesu समरेष्वपि । दर्शितस्थैर्यसारस्य स्नेहसेतोर्विदारिणः ॥ Ps_5.23 ॥ इह पर्येष्टिदुःखस्य परत्र नरकस्य च । हेतुभूता यतः कामाः कामयेत न तान् अतः ॥ Ps_5.24 ॥ यदाश्रयो वितर्को ऽपि प्रज्ञाचक्षुर्निमीलनः । आत्मनो ऽपि परस्यापि विघाताय प्रवर्तते ॥ Ps_5.25 ॥ आत्मकामैरपि च ये सर्वथापि विवर्जिताः । परार्थकामस्तान् कामांस्त्यक्त्वा कथमनुस्मरेत् ॥ Ps_5.26 ॥ तृप्तिरेषां न संप्राप्त्या नाहन्यहनि सेवया । नैव संनिचयेनापि को ऽन्यो व्याधिरतः परः ॥ Ps_5.27 ॥ यदास्वादहतो नैव स्वार्थमप्यवबुध्यते । उन्मत्तपानप्रतिमान् कस्तान् सहृदयः स्मरेत् ॥ Ps_5.28 ॥ इत्येवं सर्वतो दुष्टान् कामांस्तस्यानुपश्यतः । ततः संकुचितं चित्तं नैष्क्रम्ये ऽभिप्रसीदति ॥ Ps_5.29 ॥ विवेकजं प्रीतिसुखं ततः प्रस्रब्धिलब्धिजम् । प्राप्नोति चित्तस्यैकाग्र्यं प्रथमध्यानसंज्ञितम् ॥ Ps_5.30 ॥ स वितर्कविचाराणां कामानामिव दुष्टताम् । पुष्यांस्तत्प्रशमान्वेषी समाधिप्रीतिजं सुखम् ॥ Ps_5.31 ॥ अध्यात्मसंप्रसादाच्च चित्तैकाग्रतया च तत् । द्वितीयं ध्यानमित्याहुरद्वितीया महर्षयः ॥ Ps_5.32 ॥ उत्प्लवं मनसो दृष्ट्वा प्रीतेरथ विरज्य सः । तृतीयं ध्यानमाप्नोति स्मृत्युपेक्षासमन्वितम् ॥ Ps_5.33 ॥ सुखभोगमपि त्यक्त्वा सुखदुःखनिराकृतम् । विशुद्धं स्मृत्युपेक्षाभ्यां चतुर्थं ध्यानमश्नुते ॥ Ps_5.34 ॥ अभिज्ञा लभते पञ्च स च तत्रानुगामिनीः । राज्यस्थ इव धर्मात्मा ह्रीकीर्तिश्रीमतिद्युतीः ॥ Ps_5.35 ॥ प्रत्येकजिनलब्धाश्च श्रावकीया व्यतीत्य च । ता भवन्त्यधिका दूरं परार्थसमुदागमात् ॥ Ps_5.36 ॥ स हि मत्सरिणस्त्यागे शीले तद्विकलानपि । कोपनान् क्षान्तिसौरत्ये कुसीदान् वीर्यसंपदि ॥ Ps_5.37 ॥ विक्षिप्तचेतसो ध्याने प्रज्ञायां तन्निराकृतान् । नियोजयति कारुण्यादश्रान्ताचारविक्रमः ॥ Ps_5.38 ॥ अतो ऽच्युताभिर्दीप्ताभिर्भाभिर्लोकावभासनम् । मरीचिभिरिवादित्याः कुरुते ऽनन्तगोचरम् ॥ Ps_5.39 ॥ अथ पापकृतः सत्त्वान् पततो नरकादिषु । क्षीणपुण्यायुषश्चैव devächÃÓvatamÃnina÷ // Ps_5.40 // तैस्तैर्दुःखविशेषैश्च लोकं कारणयाहतम् । तत्र दिव्यप्रभावेण चक्षुषा सा विलोकयन् ॥ Ps_5.41 ॥ तीव्रमायाति कारुण्यं कारुण्यान् न प्रमाद्यति । परार्थेष्वप्रमत्तश्च यात्यचिन्त्यप्रभावताम् ॥ Ps_5.42 ॥ अथान्यलोकधातुस्थान् सम्पश्यति तथागतान् । बुद्धक्षेत्रगुणव्यूहान् संघस्यैव च संपदः ॥ Ps_5.43 ॥ बोधिसत्त्वर्षभाणां च विशुद्धाचारगोचरम् । सर्वलोकहितोदर्कं श्रीमच्चरितमीक्षते ॥ Ps_5.44 ॥ तत्र च प्रणिधिस्तस्य सुखेनैव समृध्यति । परार्थपरिणामाच्च शीलस्यैव च संपदः ॥ Ps_5.45 ॥ अतिमानुषया श्रुत्या दिव्ययार्थविशुद्धया । शृण्वन्नुच्चावचा वाचो विदूरे ऽप्यविदूरवत् ॥ Ps_5.46 ॥ कृपादूरचरैरुक्ताः पारुष्यविरसाक्षराः । अन्तर्दीप्तस्य कोपाग्नेर्निश्चरन्तीरिवार्चिषः ॥ Ps_5.47 ॥ अप्सरोगीतसचिवान् भूषणस्वनशीभरान् । दिव्यतूर्यनिनादांश्च विनाशैकरसानपि ॥ Ps_5.48 ॥ निषेव्यमाणान् रागान्धैरमित्रान्मित्रारूपिणः । वीक्ष्य व्रजति कारुण्यं तेषां väcanayà तया ॥ Ps_5.49 ॥ भयाद्दुःखविशेषाच्च सो ऽविस्पष्टपदाक्षरैः । नारकैरार्तरसितैर्हृदीवाभिहतस्ततः ॥ Ps_5.50 ॥ परमालम्बते वीर्यं मज्जागतमहाकृपः । तीक्ष्णाग्रेण प्रतोदेन सदश्व इव चोदितः ॥ Ps_5.51 ॥ नानालोकस्थितेभ्यो ऽथ जिनेभ्यो धर्मदेशनाः । शृणोति सर्वसत्त्वानां निर्वाणकाङ्क्षयाक्षयाः ॥ Ps_5.52 ॥ ततः स परचित्तेषु विज्ञायानुशयाशयान् । पुण्याङ्कुरान् रोपयति ज्ञानसाधनवान्नवान् ॥ Ps_5.53 ॥ स्मृत्वा पूर्वनिवासं च कल्पकोटिसहस्रशः । पश्यन् पुण्यानि लोकानां तथेन्द्रियबलाबलम् ॥ Ps_5.54 ॥ तदाश्रयवशादृद्ध्या सो ऽनेकीकृतविग्रहः । अवन्ध्यकथनं याति यथाभाजनदेशनात् ॥ Ps_5.55 ॥ क्व चिद् अर्कसहस्रदीप्तिनाप्यविसंवादितकान्तिसंपदा । वपुषा मुनिराजलक्षणः स्फुटचित्रेण समन्तलक्ष्मणा ॥ Ps_5.56 ॥ जनयन्नयनोत्सवं नृणां वचसा ह्लादविशेषमाचरन् । स करोत्यमृतप्रकाशनं जिनभावाय जिनाधिमुक्तिषु ॥ Ps_5.57 ॥ प्रशमोत्तरया मुनिश्रिया क्व चिद् अत्यार्थविशिष्टचेष्टया । कुरुते मुनिशिष्यरूपभृद्विनयं तद्विनयार्हचेतसाम् ॥ Ps_5.58 ॥ अभिसारितपादपङ्कजः suracƬÃmaïibhirmahendravat / धनदो धनदो यथा क्व चित् कुह चिद्ब्रह्मवदद्भुतद्युतिः ॥ Ps_5.59 ॥ क्व चिद् उन्मिषितत्रिलोचनः शशीलेखामलमौलिभूषणः । अमराधिपभासुरद्युतिर्बुजगेन्द्रश्रियमुद्वहन् क्व चित् ॥ Ps_5.60 ॥ कुलिशानलपिङ्गलाङ्गुलिः कुह चिद् गुह्यकराजराजवत् । अमिताजिनलक्ष्मवान् क्व चिद् गुणरश्मिर्मुनिचन्द्रमा इव ॥ Ps_5.61 ॥ स्फुटकौस्तुभरत्नरश्मिभिर्विपुलोरःस्थलभासुरद्युतिः । गरुडध्वजराजदृक् क्व चित् कुह चिच्चैव हलायुधद्युतिः ॥ Ps_5.62 ॥ सितशक्तिरचिन्त्यशक्तिमान् कुह चिच्चारुशिखण्डिवाहनः । उदयास्तनगेन्द्रभूषणः शशिसूर्यामलरूपवान् क्व चित् ॥ Ps_5.63 ॥ कुह चिद् धुतभुङ्मरुत्वतां वपुषान्यत्र नराश्रयाशिनाम् । वारुणद्युतिम् उद्वहन् क्व चित् कुह चिन्मन्मथचारुविग्रहः ॥ Ps_5.64 ॥ ललितां प्रमदानराकृतिं नरनारीरतिसंगलालसः । क्व चिद् एव तपोधनश्रियं विदधत् कामविरक्तमानसः ॥ Ps_5.65 ॥ हृदयानि हरन्नृणां क्व चिद् गुरुशिष्यक्षितिपालवृत्तिभिः । नरकेष्वपि च परभावतो विदधद्दुःखविमोक्षणक्षणम् ॥ Ps_5.66 ॥ जगताम् अधिमुक्तिविस्तरैरथ सो ऽनेकविधैर्विचेष्टितैः । करुणागुणसंततस्ततः कुरुते लोकहितं ततस्ततः ॥ Ps_5.67 ॥ समवाप्य विशेषसंपदं विपुलां ध्यानगुणश्रयादिमाम् । प्रयतेत विशेषवत्तरं निधिचिह्नेष्वविसंवदत्स्विव ॥ Ps_5.68 ॥ कुशले स्थितिरप्यनूर्जिता किम् अहानिः शिथिलव्रतोचिता । प्रयतेत विवृद्धये ततः परिहाणिस्तु विपर्ययादतः ॥ Ps_5.69 ॥ सुलभश्च समाधिरुद्यमाद् अनुरक्षा पुनरस्य दुष्करा । सहसा विजिगीषुणा यथा विजितस्य प्रशमप्रतिक्रिया ॥ Ps_5.70 ॥ मनसः परिवृत्तिलाघवं परमं तत्र न विश्वसेदतः । अनवाप्य महीमिवाचलाम् अचलां भूमिमभीरदुर्गमाम् ॥ Ps_5.71 ॥ अभिसंस्कृत[मार्गचारिणः] पतनान्ता हि समाधिविस्तराः । अत उत्तममार्गभावनाम् अवलम्बेत विकल्पवर्जनात् ॥ Ps_5.72 ॥ सुचिनित्यसुखात्मकल्पनं कपटम् संस्कृतदम्भसंभवाम् । समवेक्ष्य न भावकल्पनाप्रणयव्यापृतमानसो भवेत् ॥ Ps_5.73 ॥ विशदे ऽप्युपलम्भसंभवे व्रजति क्लेशशरव्यताम् अतः । व्यतियाति तु मारगोचरं तमनर्थं प्रशमय्य सर्वथा ॥ Ps_5.74 ॥ न हि निश्रयदोशदुषितो भवति ध्यानविधिर्विशुद्धये । चलतानुगतो हि निश्रयः सखटुङ्कस्तत एव कथ्यते ॥ Ps_5.75 ॥ व्यवहारविधिप्रसिद्धये प्रतिपत्तद्भवतीति कथ्यते । न हि किं चिद् उदेति कुत्र चित् सदसत्संभवयुक्त्यसंभवात् ॥ Ps_5.76 ॥ गगनेन समानमानसस्त्रिभवादप्यु अथ वीतनिश्रयः । अविकल्पितधीरचेष्टितो वचनेनाप्रतियत्नशोभिना ॥ Ps_5.77 ॥ कुरुते स च लौकिकीं क्रियां जगदेकान्तहितानुवर्तिनीम् । न समाधिबलाच्च हीयते वशवर्तित्वमवाप्य चेतसः ॥ Ps_5.78 ॥ ततः परं परहिततत्परोद्यतैः समाधिभिर्विधिविहितप्रयोजनैः । विवर्धते घनसमये यथोदधिः सरिद्वधूसमुपहृतैर्नवाम्बुभिः ॥ Ps_5.79 ॥ ॥ ध्यानपारमितासमासः ॥ ___________________________________________________________________________ 6. प्रज्ञापारमितासमासः पुण्यानि दानप्रभृतीन्यमूनि प्रज्ञासनाथान्यधिकं विभान्ति । हिरण्मयानीव विभूषणानि प्रत्युप्तरत्नद्युतिभास्वराणि ॥ Ps_6.1 ॥ क्रियासु सामर्थ्यगुणं हि तेषां प्रज्ञैव विस्तारिणमादधाति । स्वार्थप्रवृत्तौ विशदक्रमाणां यथा मनःसंततिरिन्द्रियाणां ॥ Ps_6.2 ॥ क्रियास्वयोग्यानि शरीरयन्त्राण्यायुर्वियुक्तानि यथा न भान्ति । तथैव कार्याणि न भान्ति लोके प्रज्ञावियोगेन जदीकृतानि ॥ Ps_6.3 ॥ श्रद्धादिकानामपि चेन्द्रियाणां प्रज्ञाग्रणी बुद्धिरिवेन्द्रियाणाम् । गुणागुणान् वेत्ति हि तत्सनाथः क्लेशक्षये नैपुणमेत्यतश्च ॥ Ps_6.4 ॥ प्रज्ञावियोगात् फललालसानां नैव स्वतोदानविशुद्धिरस्ति । त्यागं परार्थं हि वदन्ति दानं शेषस्तु वृद्ध्यार्थमिव प्रयोगः ॥ Ps_6.5 ॥ प्रज्ञासमुन्मीलितचक्षुषस्तु दत्त्वा स्वमांसान्यपि बोधिसत्त्वाः । नैवोन्नतिं नावनतिं प्रयान्ति भैषज्यवृक्षा इव निर्विक्लपाः ॥ Ps_6.6 ॥ एवं स भूमिं प्रथमामुपैति लोकोत्तरस्यार्थविधिप्रतिष्ठाम् । अक्रोधनः प्रीतिसमृद्धचेता दानैर्महद्भिर्जगदर्थचेताः ॥ Ps_6.7 ॥ प्रायेण यस्यां बलचक्रवर्ती भवत्यसंहार्यमतिश्च बोधेः । प्रज्ञागुणादेशितसत्पथो ऽथ कर्मेण भूमिं विमलामुपैति ॥ Ps_6.8 ॥ यस्यां प्रकृत्यैव विशुद्धशीलश्चतुर्महाद्वीपपतिः स भूत्वा । narendracƬÃmaïisatk­tÃj¤a÷ सूर्यार्हतामेति यथा मुनीन्द्रः ॥ Ps_6.9 ॥ ततः परं कामिषु दैवतेषु लोके ऽपि च द्वित्रिसहस्रसंख्ये । ऐश्वर्यमाप्नोति ततः परं च भूमिं विशोध्य प्रभवां प्रभायाः ॥ Ps_6.10 ॥ शीलस्य शुद्धिः कुत एव तस्य यः प्रज्ञया नापहृतान्धकारः । प्रायेण शीलानि हि तद्वियोगाद् आमर्षदोषैः कलुषीक्रियन्ते ॥ Ps_6.11 ॥ नात्मार्थमप्यस्ति तु यस्य शीलं प्राज्ञस्य तस्यास्ति कथं परार्थम् । यो दृष्टदोषो भवबन्धनानां लोकान् समस्तांस्तत उज्जिहीर्षुः ॥ Ps_6.12 ॥ प्रज्ञाविपक्षैर्हृदि सोपरागे क्षमागुणः केन धृतिं लभेत । गुणागुणाअवेक्षणकातराक्षे ख्यातो गुणैर्वीरा इव क्षितीशे ॥ Ps_6.13 ॥ प्रज्ञान्वितानां तु परापकाराः क्षमागुणाः स्थैर्यकरा भवन्ति । भद्रात्मकानामिव वारणानां करमाश्रया नैकविधा विषेषाः ॥ Ps_6.14 ॥ निष्केवलं वीर्यमपि श्रमाय प्रज्ञासनाथस्य तु तस्य कार्ये । अनुत्तरः सिद्धिगुणो ऽभ्युदेति हर्ता तदुत्थस्य परिश्रमस्य ॥ Ps_6.15 ॥ यस्मात् परं सूक्षमतरं न किं चिद् यन्नैपुणानां परमः प्रकर्षः । यत्कामदोषादिभिरावृतानां मनःपथं नैव कदा चिदेति ॥ Ps_6.16 ॥ तद् ध्यानमेकान्तसुखाभिरामं कथं प्रवेक्ष्यन्त्यस्तां मनांसि । स्थूलानि दोषोपचयैर्महद्भिः प्रज्ञोत्पथं न्यायमिवाश्रितानी ॥ Ps_6.17 ॥ प्रज्ञानिरुद्योगमतेर्हि दृष्टिर्नायाति शुद्धिं तदृते न शीलम् । सम्यकस्माधिस् तदृते न लभ्यो दुःखक्षयस्तद्विरहात्तथैव ॥ Ps_6.18 ॥ प्राज्ञस्तु दोषाद्भयमीक्षमाणः सुखानुबद्धं च सुखं गुणेभ्यः । विहाय दोषाञ्जगदर्थकामो गुणाभिरामेण पथा प्रयाति ॥ Ps_6.19 ॥ समुद्यतस्तेन समाधिमेत्य प्राप्नोति वाक्कायमनोविशुद्धीः । अतो ऽनवद्येन बलेन युक्तः प्रवर्तते लोकहितोदयेषु ॥ Ps_6.20 ॥ दानेन चाभीप्सितभूयसैव प्रियैरदीनैर्वचनामृतैश्च । नैष्कारणोर्जस्वलया च वृत्त्या परार्थचर्यासु समं समन्तात् ॥ Ps_6.21 ॥ सामान्यमर्थेषु च दर्शयित्वा प्रेम्णा वशीकृत्य मनांसि तेषाम् । करोति निर्वाणसुखे प्रतिष्ठां प्रज्ञागुणाव्याहतधर्मचक्रः ॥ Ps_6.22 ॥ प्रज्ञाद्यरोगैश्च बलैरमीभिरध्यासितं नाभ्युपयातुमीसा । अजीविकादुर्गतिमृत्युनिन्दाशारद्यदोषाश्रयणी भयार्तिः ॥ Ps_6.23 ॥ भयानि सर्वाणि हि दोषजानि प्रज्ञा न दोषैः सहवासमेति । शरद्व्यपोढाभ्रगवाक्षपक्षा भा भास्करस्येव तमःप्रतानैः ॥ Ps_6.24 ॥ सहस्ररश्मेरुदये ऽपि यानि तमांसि रुन्धन्ति जगद्गतानि । नामैकशेषाणि करोति तानि प्रज्ञाप्रभायाः प्रसरप्रभावः ॥ Ps_6.25 ॥ न तत्र भूयः करणीयम् अस्ति यत्र प्रभा सा बलतामुपैति । युगान्तकालानलसंहृते हि लोके न दग्धव्यकथाः प्रथन्ते ॥ Ps_6.26 ॥ ज्योतींषि सर्वाण्यपि संहितानि प्रज्ञाप्रभां नालमथोपयातुम् । अतस्तया नास्ति परातिवृद्धिर्गरीयसी वापरिहाणिजातिः ॥ Ps_6.27 ॥ संपूर्णतां याति सुखेन शिक्षा शीलाय चित्तप्रशमाय चैव । प्रज्ञाभियुक्तस्य यतस्ततो ऽस्यां सर्वाभिसारेण पराक्रमेत ॥ Ps_6.28 ॥ या स्कन्धधात्वायतनप्रवृत्तौ सत्याश्रया प्रत्ययिता परीक्षा । कालत्रये ऽप्येष समासयुक्त्या प्रज्ञावदातैर्विषयप्रवेशः ॥ Ps_6.29 ॥ कीर्तिं वितन्वन्ति जिनात्मजानां प्रज्ञावदाताश्चरितप्रदेशाः । गुणद्वीषामप्यतिदुष्कुहाणां romäcità विस्मयपारतन्त्र्यात् ॥ Ps_6.30 ॥ प्रज्ञाबलं दीप्ततरप्रभावं नालं प्रसोढुं सबलो ऽपि मारः । प्रज्ञांशवो विभ्रमयान्ति चक्षुर्न द्रष्टुम् ईशो हि यतः स एव ॥ Ps_6.31 ॥ कन्दर्पनाराचनिपातसाही प्रज्ञामयं वर्म वितत्य चित्ते । vyƬhÃni रूपप्रभृतीन्यनेकान्येको ऽपि निर्भीरभिभूय याति ॥ Ps_6.32 ॥ अधीरसात्म्यं भयविक्लवं वा mƬhocitaæ शोकपरिग्रहं वा । svalpÃtmacitte«vavagìhamÆlaæ रोषोपरागं परिजिह्मितं वा ॥ Ps_6.33 ॥ दीनेषु कार्पण्यमलीमसत्वं कृतास्पदं रागिषु चापलं वा । तेजोविहीनेष्वलसत्वसत्त्वं समुद्धतेष्वप्रशमात्मकत्वम् ॥ Ps_6.34 ॥ तांस्तांश्च लीनानपि दोषलेशान् पृथग्विधिष्वाश्रयगह्वरेषु । समुद्भवन्त्येव पराकरोति प्रज्ञा प्रतिज्ञेव जगद्धितार्था ॥ Ps_6.35 ॥ निवेश्य दोषक्षयधीरसौम्यां भवस्य तस्योपरि दृष्टिलक्ष्मीम् । स्वयं मुनीन्द्रैरभिषिच्यते यत् प्रह्लादिना व्याकरणामृतेन ॥ Ps_6.36 ॥ ऊर्णाप्रभाभिश्च महामुनीनां निशीथचन्द्रद्युतिहासिनीभिः । यदाज्यधाराभिरिवाध्वरग्निर्विभाति मूर्धन्यभिषिच्यमानः ॥ Ps_6.37 ॥ अवाप्य यस्मान् मुनियौवराज्यं समं समन्ताद् विसृतात्मभावः । लोकस्य दुःखं प्रशमत्ययत्नाद् रजो महामेघ इव प्रवृष्टः ॥ Ps_6.38 ॥ प्रज्ञाप्रभावोपनतः स सर्वः प्रभाविसारः सुगतात्मजानाम् । को विस्मयो वात्र सुतप्रियाया मातुः समीयाद्यदियं विभूतिः ॥ Ps_6.39 ॥ दशप्रकारो ऽपि यदा मुनीनां तदाश्रयादेव बलप्रकर्षः । उदेत्यसाधारणसुन्दरश्च शेषो ऽप्यसंख्यो गुणरत्नराशिः ॥ Ps_6.40 ॥ शास्त्राणि चक्षुःप्रतिमानि लोके निधानभूतांश्च कलाविशेषान् । मन्त्रान् परित्राणकृतो विचित्रान् धर्मव्यवस्थाश्च पृथग्विशेषाः ॥ Ps_6.41 ॥ पर्यायचित्रं च विमोक्षमार्गं तत्तच्च लोकस्य हितोपपादि । यद्बोधिसत्त्वाः प्रविदर्शयन्ति प्रज्ञाप्रभावाभ्युदयः स सर्वः ॥ Ps_6.42 ॥ दिव्यप्रतिस्पर्धिभिरिन्द्रियार्थैर्नरेन्द्रभावे ऽपि हि बोधिसत्त्वाः । न यद्विरूपां प्रकृतिं व्रजन्ति प्रज्ञा गुणामात्यसनाथता सा ॥ Ps_6.43 ॥ परोपकारैकरसा च मैत्री रागोपरागप्रतिवर्जिता च । परस्य दुःखेषु परा दया च न शोकभारालसतां गता च ॥ Ps_6.44 ॥ अनुद्धातत्वं मुदिते ऽपि चित्ते तमोनिरारम्भमुपेक्षितं च । ते ते गुणा<;Ó>;चाभ्यधिकं विभान्ति प्रज्ञानिरुद्धप्रतिपक्षमार्गाः ॥ Ps_6.45 ॥ को नाम लोकस्य परार्थसाधुर्दुःखैकहेतूनि तमांसि हन्यात् । अव्याहता ज्ञानशयाशयेषु प्रज्ञा न चेत् स्यादतिसूर्यादीप्तिः ॥ Ps_6.46 ॥ तत्प्राप्तये श्रुतम् अशीतिविकल्पचित्रं संचेयम् आश्रयसहं गुरुमभ्युपेत्य । द्वात्रिंशता तदधिगम्य विवर्धयेत सम्यङ्मनः समवधानकृतैर्विशेषैः ॥ Ps_6.47 ॥ अल्पश्रुतो ऽन्ध इव वेत्ति न भावनाया मार्गं विचिन्तयति कानि च तद्विहीनः । तस्माच्छ्रुतं प्रति यतेत तदाश्रया हि प्रज्ञा समुद्भवति चिन्तनभावनाभ्याम् ॥ Ps_6.48 ॥ प्रश्नैरविग्रहमुखैश्च कथाविशेषैर्मीमांसयार्थगतिवीक्षणया स्वयं च । प्रज्ञाविवृद्धिमभितः प्रयतेत नित्यं ध्यानेन तद्गुणविवृद्धिकरेण चैव ॥ Ps_6.49 ॥ प्रज्ञाभ्युपायविधिरेष समासतस्तु ध्यानं तदर्थनियतः श्रुतिविस्तरश्च । ताभ्यां समुद्भवति हि प्रभवो गुणानां प्रज्ञाप्रभासमुदयो ऽग्निरिवारणीभ्यां ॥ Ps_6.50 ॥ विद्वज्जनाचरितमार्गसमाश्रयाच्च संमोहहेतुगहनानि विवर्जयेत । तैरावृतो न हि विभात्युदयस्थितो ऽपि तोयावलम्बिजलदान्तरितः शशीव ॥ Ps_6.51 ॥ आलस्यजृम्भितमतित्वम् असत्सहाया निद्रानिवृत्तिरविनिश्चयशीलता च । ज्ञाने मुनेरिव कुतूहलितानिवृत्तिर्मिथ्याभिमानपरिसंकुचिताश्च पृच्छाः ॥ Ps_6.52 ॥ दैन्येन चात्मपरितापसमुद्भवेन विद्वज्जनाभिगमनादरकातरत्वम् । मिथ्याविकल्पपटुता वितथा च दृष्टिर्मोहाय तत्प्रशमनाय तु तद्विपक्षाः ॥ Ps_6.53 ॥ स्कन्धेषु सायतनधातुषु सत्ययुक्त्यो<;r>; हेतुद्भवेषु शुचयानविनिर्णये च । धर्मेषु कौशलमशेषत एव यच्च प्रज्ञाप्रयोगविषयो ऽष्टविकल्प एषः ॥ Ps_6.54 ॥ निःसारफेननिचयैरविशेषि रूपं तिस्रो ऽपि बुद्बुदलवा इव वेदनाश्च । संज्ञापि कामगुणविप्रसृतान् सतृष्णान् बालान् मृगानिव विलोभयते मरीचिः ॥ Ps_6.55 ॥ संस्कारजातिरपि तुल्यगुणा कदल्या विज्ञानतो ऽपि न च युक्ततरास्ति माया । यन्निश्रयाद्भ्रमति नैकविकल्पचेष्टं भूताभिभूतकुणपप्रतिमं शरीरम् ॥ Ps_6.56 ॥ नात्मा तदीयमपि चात्र न किं चिद् अस्ति संघात एष विविधाशूचिसंनिधानः । बालान् प्रलम्भयत एव च सत्त्वसंज्ञा स्वच्छन्दचेष्ट इव यन्त्रविधौ सुयुक्ते ॥ Ps_6.57 ॥ आत्मा न चक्षुरपि च क्षणभङ्गुरत्वात् तद्वन् न चक्षुषि न चात्र यथैव चक्षुः । आध्यात्मिकायतनशेषम् अशेषम् एवम् आत्मीयवस्तुविषयो ऽपि च तद्विवेकी ॥ Ps_6.58 ॥ बाह्येषु धातुषु शरीरसमाश्रितानां नाल्पो ऽपि लक्षणविरोधकृतो ऽस्ति भेदः । विज्ञानधातुरपि च क्षणिकः स नात्मा तस्मात्परो ऽपि च नभःकुसुमैः समानः ॥ Ps_6.59 ॥ इत्येतदुद्भवति केवलमेव दुःखं t­«ïÃvimƬhamanaso विग्मात्तु तस्याः । शान्तिः परा भवति तर्षहरस्तु मार्गः शीलं समाधिपरिशुद्धतया च दृष्टिः ॥ Ps_6.60 ॥ तत्तत्प्रतीत्य भवतीति विशुद्धदृष्टिर्नास्त्यस्ति वेति समुपैति स नैव किं चित् । मायामयं जगदिदं प्रतिभाति तस्य तस्मात् सुखादिषु भवत्यविकारधीरः ॥ Ps_6.61 ॥ आसीद्भविष्यति च यत् तद् अपीदृगेव कः संभवो यदसुखं न भवेद् भवेभ्यः । एवं व्यतीतविषयेष्वपि वीतरागो नैवाभिनन्दति भवांश्च भविष्यतो ऽपि ॥ Ps_6.62 ॥ आकारभेदपरुषे पुरुषो ऽपराधी को नाम gƬhanakharasphuÂad­«Âicihne / तत्प्रैष्यवृत्तिकपटान्यनुचिन्त्य रज्येद् विश्वासमेव च यथोचितमत्र यायात् ॥ Ps_6.63 ॥ एवं विमुक्तमतिरप्यनुकम्पकस्तु क्लेशान्तरं जगदनाथमवेक्षमाणः । हीनेषु निष्प्रणयबुद्धिरुदारभावान् निर्वातुमिच्छति न बुद्धगुणानलब्ध्वा ॥ Ps_6.64 ॥ लोकार्थसाधनविधावसमर्थरूपं यानद्वयं समवाधूय स पूर्वमेव । कारुण्यदेशितपथो मुनिराजयानम् आतस्थिवान् परहितैकरसस्वभावम् ॥ Ps_6.65 ॥ हीनोचितेषु न मतिर्नमति प्रणीता संतिष्ठते महति नामहती कदा चित् । संस्यन्दते शुचिभिरेव शुचिस्वभावं तुल्यैस्तथान्यदपि शास्वत एष योगः ॥ Ps_6.66 ॥ स्वप्नोपमानि विगणय्य सुखासुखानि संमोहदोषकृपणां जनतां च तेषु । आत्मार्थ एव गुरुतां कथम् अस्य यायाद् व्यापारभारमवधूय परार्थरम्यम् ॥ Ps_6.67 ॥ यः सर्वलोकहितकारणसर्वचेष्टस्त्यक्त्वात्मदृष्टिविषयं वितथाभिमानम् । सर्वत्र शान्तमतिरद्वयमार्गचारी सो ऽत्यद्भुतश्चरितनिर्वृत एव लोके ॥ Ps_6.68 ॥ प्रज्ञाविशुद्धिकरमुत्तमयानमेतत् सर्वज्ञता तदुदया हि महामुनीनाम् । लोकस्य या नयनतामिव संप्रयाति दीप्तांशुमण्डलतलोत्पतिता प्रभेव ॥ Ps_6.69 ॥ संसारदोषभरनिर्मथितो ऽपि नैव प्रज्ञाविवेचनतया परिखीद्यते यः । नात्माभिखेदपरिविक्लवतां स याति यानस्य बुद्धगुणसंजननस्य लोके ॥ Ps_6.70 ॥ पश्यन्ति चाभुतमयं सुगतप्रभावं romäcaka¤cukitasarvaÓarÅradeÓÃ÷ / तद्गामिनं परिहरन्ति च यानमार्गं किं नाम कारणमृते शठचेष्टितेभ्यः ॥ Ps_6.71 ॥ को नाम मारकलिनानभिभूतचेताः संबुद्धधर्मगुणरत्ननिधानभूतम् । सर्वज्ञयानमपयानम् अनर्थपङ्काद् आक्रोष्टुमर्हति न चेज्जगतो ऽस्य वैरम् ॥ Ps_6.72 ॥ लोकार्थसाधनपरे जिनराजवंशे प्रज्ञानिमीलितनयेषु परिस्खलत्सु । चित्तं नरस्य करुणामृदु कस्य न स्यात् तन्मोहदोषशमनाय दृढं च वीर्यम् ॥ Ps_6.73 ॥ प्रज्ञाया जनयति यः परां विशुद्धिं निर्मोक्षः कथमिव तस्य दूरतः स्यात् । नैवास्मात्परतरमस्ति शीलम् अन्यत् तत्तस्माद् भजत विमोक्षकाङ्क्षिणो हि ॥ Ps_6.74 ॥ ॥ प्रज्ञापारमितास[मास]श्चायं पारमितासमासः ॥ विशुद्धमौनीन्द्रमनस्तडागप्रसूतसूत्रान्तसरोरुहेभ्यः । आदाय शुरभ्रमरेण सम्यग् मधूर्जितं पारमितासमासे ॥